Brhaspatismrti: Vyavaharakanda
Based on: Brhaspati-smrti (reconstructed). Ed. by K.V.Rangaswami Aiyangar.
Baroda 1941 (Gaekwad Oriental Series ; 85)

This file does not include the following kandas:
Samskara, Acara, Sraddha, Asauca, Apaddharma, Prayascitta


Input by Yasuke Ikari and Akihiko Akamatsu
Version 1 (completed on April 20, 1992)


Revised GRETIL version, 2002
[Needs further proof-reading!]

ANALYTIC TEXT VERSION (according to BHELA conventions)








THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm





ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


********************************************************************



[śrī brhaspatismṛtiḥ]
[Brh_1,vyavahāra-kāṇḍam]
[Brh_1,1]
[Brh_1,1.][p.1]
dharma-pradhānāḥ puruṣāḥ $ pūrvam āsann ahiṃsakāḥ &
lobha-dveṣā1bhibhūtānāṃ % vyavahāraḥ pravartitaḥ // Brh_1,1.1 //
prayacchec ced bhṛtiṃ svāmī $ bhṛtyānāṃ karma kurvatām &
na kurvanti ca bhṛtyāś cet % tatra vādaḥ pravartate // Brh_1,1.2 //
hiṃsāṃ vā kurute kaś cid $ deyaṃ vā na prayacchati &
dve hi sthāne vivādasya % tayor bahutarā gatiḥ // Brh_1,1.3 //
yato dravyaṃ vinikrīya $ ṛṇā1rthaṃ cai7va gṛhyate &
tan-mūlyam uttama-rṇena % vyavahāra iti smṛtaḥ // Brh_1,1.4 //

[Brh_1,1.1 rāja-guṇāḥ]
guṇa-dharmān ato rājñaḥ $ kathayāmy anupūrvaśaḥ &
dhanikarṇika-saṃdigdhau % pratibhū-lekhya-sākṣiṇaḥ // Brh_1,1.5 //
vicārayati yaḥ samyak $ tasyo7tpattiṃ nibodhata &
somā1gny-arkā1nile1ndrāṇāṃ % vittā1pattyor yamasya ca // Brh_1,1.6 //
tejo-mātraṃ samuddhṛtya $ rājño mūrtir hi nirmitā &
tasya savāṇi bhūtāni % carāṇi sthāvarāṇi ca // Brh_1,1.7 //
bhayād bhogāya kalpante $ svadharmān na calanti ca &
nā7rājake kṛṣi-vaṇik- % kusīda-paripālanam // Brh_1,1.8 //
tasmād varṇā3śramāṇāṃ tu $ netā9sau nirmitaḥ purā &

[Brh_1,1.2 vyavahāra-padāni]
dvi-pado vyavahāraḥ syāt % dhana-hiṃsā-samudbhavaḥ // Brh_1,1.9 //
dvisaptako-'rtha-mūlas tu $ hiṃsā-mūlaś caturvidhaḥ &
pāruṣye dve vadhaś cai7va % para-strī-saṃgrahas tathā // Brh_1,1.10 //
kusīda-nidhideyād yaṃ $ saṃbhūyo7tthānam eva ca &
bhṛtya-dānam aśuśrūṣā % bhūvādo 'svāmi-vikriyaḥ // Brh_1,1.11 //
kraya-vikrayā1nuśayaḥ $ samayā1tikramas tathā &
strī-puṃsa-yogaḥ steyaṃ ca % dāya-bhāgo-'kṣa-devanam // Brh_1,1.12 //
etāny artha-samutthāni $ padāni tu caturdaśa &
punar evaṃ prabhinnāni % kriyā-bhedād anekadahā // Brh_1,1.13 //
pāruṣye dve sāhasaṃ ca $ para-strī-saṃgrahas tathā &
hiṃso2dbhava-padāny evaṃ % catvāry āha bṛhaspatiḥ // Brh_1,1.14 //
hīna-madhyo1ttamatvena $ prabhinnāni pṛthak pṛthak &
viśeṣa eṣāṃ nirdiṣṭaś % caturṇām apy anukramāt // Brh_1,1.15 //
padāny aṣṭādaśai7tāni $ dharma-śāstro1ditāni tu &
mūlaṃ sarva-vivādānāṃ % ye vidus te parīkṣakāḥ // Brh_1,1.16 //
pūrva-pakṣaḥ smṛtaḥ pādo $ dvitīyas tū7ttaras tathā &
kriyā-pādas tathā vācyaś % caturtho nirṇayas tathā // Brh_1,1.17 //

[Brh_1,1.3 dharmā3di-catuṣṭaya-balā1balam]
dharmeṇa vyavahāreṇa $ cāritreṇa nṛpā3jñayā &
catuṣ-prakāro-'bhihitaḥ % saṃdigdhe 'rthe vinirṇayaḥ // Brh_1,1.18 //
śāstraṃ kevalam āśritya $ kriyate yatra nirṇayaḥ &
vyavahāraḥ sa vijñeyo % dharmas tenā7pi vardhate // Brh_1,1.19 //
deśa-sthityā9numānena $ naigamā1numatena ca &
kriyate nirṇayas tatra % vyavahāras tu bādhyate // Brh_1,1.20 //
vihāya caritā3cāraṃ $ yatra kuryāt punar nṛpaḥ &
nirṇayaṃ sā tu rājā0jñā % caritaṃ bādhyate tayā // Brh_1,1.21 //
dharma-śāstrā1nusāreṇa $ sā1mātyaḥ sa purohitaḥ &
vyavahārān nṛpaḥ paśyet % prajā-saṃrakṣaṇāya ca \
krodha-lobha-vihīnas tu # satyavādī jite1ndriyaḥ // Brh_1,1.22 //

[Brh_1,1.4 dharmā1dhikaraṇam]
sapta-prakṛtikaṃ yat tu $ vijigīṣor areś ca yat &
caturdaśakam eve7daṃ % maṇḍalaṃ paricakṣate // Brh_1,1.23 //
catvāraḥ pṛthivī-pālāḥ $ pṛthaṅ-mitraiḥ sahā7ṣṭakam &
amātyā3dibhir ete ca % jagaty akṣara-saṃhitāḥ // Brh_1,1.24 //
prātar utthāya nṛpatiḥ $ śaucaṃ kṛtvā vidhānataḥ &
gurūn jyotir-vido vaidyān % devān viprān purohitān // Brh_1,1.25 //
yathā2rham etān saṃpūjya $ su-puṣpā3bharaṇā1mbaraiḥ &
abhinandya ca gurv-ādīn % su-mukhaḥ praviśet sabhām // Brh_1,1.26 //
rājā kāryāṇi saṃpaśyet $ sadbhir eva tribhir vṛtaḥ &
sabhām eva praviśyā7gryām % āsīnaḥ sthita eva vā // Brh_1,1.27 //

[Brh_1,1.5 durga-lakṣaṇam]
ātma-dārā1rtha-lokānāṃ $ saṃcitānāṃ tu guptaye &
nṛpatiḥ kārayed durgaṃ % prākāra-dvaya-saṃyutam // Brh_1,1.28 //
bhūpānām indhana-rasair $ vetra-śaṣpā2nna-vāhanaiḥ &
yantrā3yudhaiś ca vividhaiḥ % snigdhaiḥ śūrair narair yutam // Brh_1,1.29 //
veda-vidyā-vido viprān $ kṣatriyān agnihotriṇaḥ &
āhṛtya sthāpayet tatra % teṣāṃ vṛttiṃ prakalpayet // Brh_1,1.30 //
anācchedyāḥ karās tebhyaḥ $ pradeyā gṛha-bhūmayaḥ &
muktā bhāvyāś ca nṛpater % lekhayitvā sva-śāsane // Brh_1,1.31 //
nityaṃ naimittikaṃ kāmyaṃ $ śāntikaṃ pauṣṭikaṃ tathā &
paurāṇāṃ karma kuryus te % saṃdigdha-vinayaṃ tathā // Brh_1,1.32 //
samā nimno1nnatā vā9pi $ yatra bhūmir yathā-vidhā &
śālāṭṭa-parikhādyāś ca % kartavyāś ca tathā-vidhāḥ // Brh_1,1.33 //
samantāt tatra veśmāni $ kuryuḥ prakṛtayas tataḥ &
dvija-vaiśya-vaṇic-chilpi- % kārukā rakṣakās tathā // Brh_1,1.34 //
shalā1vasthāna-niṣkāśa- $ bhrama-śvabhra-catuṣpathān &
samāja-vikraya-sthāna- % govrajāṃś cai7va kalpayet // Brh_1,1.35 //
guṇavān iti yaḥ proktaḥ $ khyāpito jana-saṃsadi &
kathaṃ tenai7va vaktreṇa % nirguṇaḥ parikathyate // Brh_1,1.36 //
tasmāt prabhutvaṃ vṛttiṃ ca $ nirdoṣasya na cālayet &
anavasthā-prasaṅgaḥ syān % naśyeto7pagrahas tathā // Brh_1,1.37 //

[Brh_1,1.6 prajā-pālana-lakṣaṇam][p.7]
samyaṅ niviṣṭa-deśas tu $ kṛta-durgas tu śāstrataḥ &
kaṇṭako1ddharaṇe nityam % ātiṣṭhed balam uttamam // Brh_1,1.38 //
tat prajā-pālanaṃ proktaṃ $ trividhaṃ nyāya-vedibhiḥ &
para-cakrāc caura-bhayād % balino-'nyāya-vartinaḥ // Brh_1,1.39 //
parā3nīka-stena-bhayam $ upāyaiḥ śamayen nṛpaḥ &
balavat paribhūtānāṃ % pratyahaṃ nyāya-darśanaiḥ // Brh_1,1.40 //
yad adhīte yad yajate $ yaj juhoti yad arcati &
tasya ṣaḍ-bhāga-bhāg rājā % samyag bhavati rakṣaṇāt // Brh_1,1.41 //
rakṣan dharmeṇa bhūtāni $ rājā vadhyāṃś ca ghātayan &
yajate 'har-ahar yajñaiḥ % sahasraśata-dakṣiṇaiḥ // Brh_1,1.42 //
daśāṣṭaṣaṣṭhaṃ nṛpater $ bhāgaṃ dadyāt kṛṣī-valam &
khilād varṣāvasantāc ca % kṛṣyamāṇād yathā-kramam // Brh_1,1.43 //
deśa-sthityā baliṃ dadyur $ bhūtaṃ ṣaṇ-māsa-vārṣikam &
eṣa dharmaḥ samākhyātaḥ % kīnāśānāṃ purātanaḥ // Brh_1,1.44 //

[Brh_1,1.7 sabhā-niveśana-prakāraḥ]
audakaṃ pārvataṃ vārkṣyam $ airaṇaṃ dhānvanaṃ tathā &
durga-madhye gṛhaṃ kuryāj % jala-vṛkṣā3vṛtaṃ pṛthak // Brh_1,1.45 //
prāg-diśi prāṅ-mukhīṃ tasya $ lakṣaṇyāṃ kalpayet sabhām &
mālya-dhūpā3sano1petāṃ % bīja-ratna-samanvitām // Brh_1,1.46 //
pratimā-lekhya-devaiś ca $ yuktām agny-ambunā tathā &
lakṣaṇyāṃ vāstu-śāstro1kta- % lakṣaṇena tu lakṣitām // Brh_1,1.47 //
bhadrāsanam adhiṣṭhāya $ saṃvītā1ṅgaḥ samāhitaḥ &
praṇamya lokapālebhyaḥ % kārya-darśanam ārabhet // Brh_1,1.48 //
vipro dharma-drumasyā8diḥ $ skandha-śākhe mahīpatiḥ &
sacivāḥ patra-puṣpāṇi % phalaṃ nyāyena pālanam // Brh_1,1.49 //
yaśo vittaṃ phala-raso $ bhogo1pagraha-pūjanam &
ajeyatvaṃ loka-paṅktiḥ % svarge sthānaṃ ca śāśvatam // Brh_1,1.50 //
vodotvai9tān nyāya-rasān $ samo bhūtvā vivādanam &
tyakta-lobhā3dikaṃ rājā % dharmaṃ kuryād vinirṇayam // Brh_1,1.51 //
rājā vṛtti-vivādānāṃ $ svayam eva pradarśanam &
śāstra-dṛṣṭena mārgeṇa % sa vidvadbhiḥ prasevyate // Brh_1,1.52 //
tasmān nyāyena rājā tu $ samyag yatnena pālayet &
tasmād arthaṃ ca rājyaṃ ca % [yaśaś ca] vipulaṃ labhet // Brh_1,1.53 //
satyaṃ devāḥ samāsena $ manuṣyās tv anṛtaṃ viduḥ &
ihai7va tasya devatvaṃ % yasya satye sthitā matiḥ // Brh_1,1.54 //
paśv-ājyya-rtvig-ādīnāṃ $ saṃyogāj jāyate 'dhvaraḥ &
yathā saṃbadhyate tena % vyavahāras tatho9cyate // Brh_1,1.55 //
prāḍvivāka-sadasyānām $ upajīvya matāni tu &
tad-yukti-yogād yo 'rtheṣu % nirṇaye na sa daṇḍa-bhāk // Brh_1,1.56 //

[Brh_1,1.8 sabhā-prabhedāḥ]
pratiṣṭhitā9pratiṣṭhā ca $ mudritā śāsitā tathā &
caturvidhā sabhā proktā % sabhyāś cai7va tathāvidhāḥ // Brh_1,1.57 //
pratiṣṭhitā pure grāme $ calā nāmā7pratiṣṭhitā &
mudritā adhyakṣa-saṃyuktā % rāja-yuktā ca śāsitā // Brh_1,1.58 //
nyāyān paśyet kṛta-matiḥ $ sā sabhā9dhvara-saṃmitā &

[Brh_1,1.9 sabhyāḥ]
loka-vedāṅga-dharmajñāḥ % sapta pañca trayo 'pi vā \
yatro7paviṣṭā viprā3gryāḥ # sā yajña-sadṛśī sabhā // Brh_1,1.59 //
kuryād alagnakau rakṣed $ arthi-prathyarthinau sadā &
etad daśā1ṅgaṃ karaṇaṃ % yasyām adhyāsta pārthivaḥ // Brh_1,1.60 //
dvi-sasyā1ṣṭamaṃ bhāgaṃ $ muktvā kālaṃ susaṃviśet &
sa kālo vyavahārāṇāṃ % śāstra-dṛṣṭaḥ paraḥ smṛtaḥ // Brh_1,1.61 //
sādhu-karma-kriyā-yuktāḥ $ satyadharma-parāyaṇāḥ &
akrodha-lobhāḥ śāstrajñāḥ % sabhyāḥ kāryā mahībhujā // Brh_1,1.62 //
sapta pañca trayo vā $ sabhā-sado bhavanti // Brh_1,1.63 //
deśā3cārā1nabhijñā ye $ nāstikāḥ śāstra-varjitāḥ &
unmatta-kruddha-lubdhā3rtā % na praṣṭavyā vinirṇaye // Brh_1,1.64 //
rājā kāryāṇi saṃpaśyet $ prāḍvivāko 'tha vā dvijaḥ &
nyāyā1ṅgāny agrataḥ kṛtvā % sabhya-śāstra-mate sthitaḥ // Brh_1,1.65 //
balena catur-aṅgena $ yato rañjayate prajāḥ &
dīpyamānaḥ sva-vapuṣā % tena rājā9bhidhīyate // Brh_1,1.66 //
ekas tv anekadhā prokto $ vyavahāro manīṣibhiḥ &
tasya nirṇaya-kṛd rājā % brāhmaṇaś ca bahuśrutaḥ // Brh_1,1.67 //
vyavahārā3śritaṃ praśnaṃ $ pṛcchati prāḍ iti śrutiḥ &
vivadet tatra yas tasmin % prāḍ-vivākas tu sa smṛtaḥ // Brh_1,1.68 //
vivāde pṛcchati praśnaṃ $ pratipraśnaṃ tathai9va ca &
priya-pūrvaṃ prāg vadati % prāḍ-vivākas tataḥ smṛtaḥ // Brh_1,1.69 //
sa-prāḍ-vivākaḥ sā1mātyaḥ $ sa-brāhmaṇa-purohitaḥ &
sa-sabhyaḥ prekṣako rājā % svarge tiṣṭhati dharmataḥ // Brh_1,1.70 //
sarva-śāstrā1rtha-vettāram $ alubdhaṃ nyāya-bhāṣiṇam &
vipraṃ prājñaṃ kramā3yātam % amātyaṃ sthāpayed dvijam // Brh_1,1.71 //
dvijān vihāya yaḥ paśyet $ kāryāṇi vṛṣalaiḥ saha &
tasya prakṣarate rāṣṭraṃ % balaṃ kośaṃ ca naśyati // Brh_1,1.72 //
ye cā8raṇya-carās teṣām $ araṇye karaṇaṃ bhavet &
senāyāṃ sainikānāṃ tu % sārtheṣu baṇijāṃ tathā // Brh_1,1.73 //
kīnāśāḥ kārukā mallāḥ $ kusīda-śreṇi-vartakāḥ &
liṅginas taskarāś cai7va % svena dharmeṇa nirṇayaḥ // Brh_1,1.74 //
kulāni śreṇayaś cai7va $ gaṇās tv adhikṛto nṛpaḥ &
pratiṣṭhā vyavahārāṇāṃ % gurvebhyas tū7ttaro1ttaram // Brh_1,1.75 //
tapasvināṃ tu kāryāṇi $ traividyair eva kārayet &
māyā-yoga-vidāṃ cai7va % na svayaṃ kopa-kāraṇāt // Brh_1,1.76 //
adaṇḍyān daṇḍayan rājā $ daṇḍyāṃś cai7vā7py adaṇḍayan &
ayaśo mahad āpnoti % narakaṃ cai7va gacchati // Brh_1,1.77 //
api bhrātā suto 'rghyo vā $ śvaśuro māturo 'pi vā &
nā7daṇḍyo nāma rājño 'sti % dharmād vicalitaḥ svakāt // Brh_1,1.78 //
yatra vipro na vidvān syāt $ kṣatriyaṃ tatra yojayet &
vaiśyaṃ vā dharma-śāstra-jñaṃ % śūdraṃ yatnena varjayet // Brh_1,1.79 //
dharma-karma-vihīnas tu $ brāhmair liṅgair vivarjitaḥ &
bravīti brāhmaṇo 'smī7ti % tam āhur brāhmaṇa-bruvam // Brh_1,1.80 //
śabdā1bhidhāna-tattvajñau $ gaṇanā-kuśalau śucī &
nā7nālipi-jñau kartavyau % rājñā gaṇaka-lekhakau // Brh_1,1.81 //
akāraṇe rakṣaṇe ca $ sākṣyarthi-pravādinām &
sabhyā1dhīnaḥ satyavādī % kartavyas tu sa pūruṣaḥ // Brh_1,1.82 //
etad daśāṅga-karaṇaṃ $ yasyām adhyāsya pārthivaḥ &
nyhāyaṃ paśyet kṛta-matiḥ % sā sabhā9dhvara-saṃmitā // Brh_1,1.83 //
eṣāṃ mūrdhā nṛpo 'ṅgānāṃ $ mukhaṃ cā1dhikṛtaḥ smṛtaḥ &
bāhū sabhyāḥ smṛtir hastau % jaṅghe gaṇaka-lekhakau // Brh_1,1.84 //
hemā1gny-ambu-dṛśau hṛc ca $ pādau svapuruṣas tathā // Brh_1,1.85 //
hiraṇyam agnim udakaṃ $ dharmaśāstrāṇi cai7va hi &
tan-madhye sthāpayed rājā % puṇyāni ca hitāni ca // Brh_1,1.86 //
āditya-candra-devādi $ dikpālān tatra kalpayet &
hemā1gny-ambu-svapuruṣāḥ % sādhanā1ṅgāni vai daśa // Brh_1,1.87 //
daśānām api cai7teṣāṃ karma $ proktaṃ pṛthak pṛthak &
vaktā9dhyakṣo nṛpaḥ śāstā % sabhyaḥ kārya-parīkṣakaḥ // Brh_1,1.88 //
smṛtir vinirṇayaṃ brūte $ jaya-dānaṃ damaṃ tathā &
śapathā1rthe hiraṇyā1gnī % ambu tṛṣita-jantuṣu // Brh_1,1.89 //
gaṇako gaṇayed arthaṃ $ likhen nyāyaṃ ca lekhakaḥ &
partyarthi-sabhyānayanaṃ % sākṣiṇam ca sva-pūruṣaḥ // Brh_1,1.90 //
vāg-daṇḍaś cai7va dhig-daṇḍo $ viprā1dhīnau tu tāū7bhau &
artha-daṇḍa-vadhāv uktau % rājā0yatāv ubhāv api // Brh_1,1.91 //
rājñā ye viditāḥ samyak $ kula-śreṇi-gaṇādayaḥ &
sāhasa-nyāya-varjyāni % kuryuḥ kāryāṇi te nṛṇām // Brh_1,1.92 //
kula-śreṇi-gaṇā1dhyakṣāḥ $ proktā nirṇaya-kārakāḥ &
vicārya śreṇibhiḥ kāryaṃ % kulair yan na vicāritam // Brh_1,1.93 //
gaṇaiś ca śreṇy avijñātaṃ $ gaṇā3jñātaṃ niyuktakaiḥ &
kulādibhyo 'dhikāḥ sabhyās % tebhyo 'dhyakṣaḥ smṛto 'dhikaḥ // Brh_1,1.94 //
sarveṣām adhiko rājā $ dharmaṃ yatnena niścitam &
uttamā1dhama-madhyānāṃ % vivādānāṃ vicāraṇāt // Brh_1,1.95 //
upary-upari buddhīnāṃ $ carantī8śvara-buddhayaḥ &
ajñāna-timiro1petān % saṃdeha-paṭalānvitān // Brh_1,1.96 //
nirāmayān yaḥ kurute $ śāstrāñjanaśalākayā &
iha kīrtiṃ rājapūjāṃ % labhate svargatiṃ ca saḥ // Brh_1,1.97 //
lobha-dveṣā3dikaṃ tyaktvā $ yaḥ kuryāt kārya-nirṇayam &
śāstro1ditena vidhinā % tasya yajña-phalaṃ bhavet // Brh_1,1.98 //
adharmataḥ pravṛttaṃ tu $ no7pekṣeran sabhā-sadaḥ &
upekṣamāṇās te bhūpā % narakaṃ yānty adhomukhāḥ // Brh_1,1.99 //
nyāya-mārgād apetaṃ tu $ jñātvā cittaṃ mahīpateḥ &
vaktavyaṃ tv apriyaṃ tatra % na sabhyaḥ kilbiṣī tataḥ // Brh_1,1.100 //
sabhyena tāvad vaktavyaṃ $ dharmā1rtha-sahitaṃ vacaḥ &
śṛṇoti yadi no rājā % syāt tu sabhyas tato 'naghaḥ // Brh_1,1.101 //
a-nirṇīteṣu yady evaṃ $ saṃbhāṣeta raho 'rthinā &
prāḍvivāko 'pi daṇḍyaḥ % syāt sabhyāś cai7va viśeṣataḥ // Brh_1,1.102 //
snetāc cā7jñānato vā9pi $ mohād vā lobhato 'pi vā &
yatra sabhyo 'nyathā-vādī % daṇḍyo 'sabhyaḥ smṛto hi saḥ // Brh_1,1.103 //
lekhyaṃ yatra na vidyeta $ na sākṣī na ca bhuktayaḥ &
pramāṇāni na santy ekaṃ % pramāṇaṃ tatra pārthivaḥ // Brh_1,1.104 //
niścetuṃ ye na śakyāḥ syur $ vādāḥ saṃdigdha-rūpiṇaḥ &
teṣāṃ nṛpaḥ pramāṇ aṃ syāt % sa sarvasya prabhur yataḥ // Brh_1,1.105 //
vyavahārān svayaṃ paśyet $ sabhyaiḥ parivṛto 'nvaham // Brh_1,1.106 //
anyāya-vādinaḥ sabhyās $ tathai9vo7tkoca-jīvinaḥ &
viśvaste vañcakāś cai7va % nirvāsyāḥ sarva eva te // Brh_1,1.107 //
niyukto vā9niyukto vā $ śāstra-jño vaktum arhati &
yat tena sadasi proktaṃ % sa dharmo nā7tra saṃśayaḥ // Brh_1,1.108 //
pūrvā-mukhas tū7paviśed $ rājā sabhyā udaṅ-mukhāḥ &
gaṇakaḥ paścimā yas tu % lekhako dakṣiṇā-mukhaḥ // Brh_1,1.109 //
yathā yamaḥ priya-dveṣyau $ prāpte kāle niyacchati &
tathā rājñā niyantavyāḥ % prajās tad dhi yama-vratam // Brh_1,1.110 //
dharmaśāstrā1rthaśāstrābhyām $ avirodhena pārthivaḥ &
samīkṣamāṇo nipuṇaṃ % vyavahāra-gatiṃ nayet // Brh_1,1.111 //
nyāyaśāstram atikramya $ sabhyair atra tu niścitam &
tatra dharmo hato hanti % sarvān eva na saṃśayaḥ // Brh_1,1.112 //
dhāryaṃ manv-ādikaṃ śāstraṃ $ nārthaśāstraṃ kathaṃcana &
dvayor virodhe kartavyaṃ % dharmaśāstro1ditaṃ vacaḥ // Brh_1,1.113 //
kevalaṃ śāstram āśritya $ na kartavyo vinirṇayaḥ &
yukti-hīne vicāre tu % dharma-hāniḥ prajāyate // Brh_1,1.114 //
pūrvāhṇe tām adhiṣṭhāya $ vṛddhā1mātyā1nujīvibhiḥ &
paśyet purāṇa-dharmā1rtha- % śāstrāṇi śṛṇuyāt tathā // Brh_1,1.115 //
cauro 'cauraḥ sādhv asādhu $ jāyate vyavahārataḥ &
yuktiṃ vinā vicāreṇa % māṇḍavyaś coratāṃ gataḥ // Brh_1,1.116 //
asatyāḥ satya-sadṛśāḥ $ satyāś cā7satya-saṃnibhāḥ &
dṛśyante bhrānti-janakās % tasmād yuktyā vicārayet// Brh_1,1.117 //
yajñe saṃpūjyate viṣṇur $ vyavahāre mahīpatiḥ &
jayī tu yajamāno 'tra % jitaḥ paśur udāhṛtaḥ // Brh_1,1.118 //
pūrvapakṣo1ttarāv ādyaṃ $ pratijñā ca haviḥ smṛtaḥ &
trayī śāstrāṇi sabhyās tu % ṛtvijo dakṣiṇā damaḥ // Brh_1,1.119 //
tathā cai7vo7padṛṣṭārau $ jñeyau gaṇaka-lekhakau &
eṣo 'dhvara-samaḥ prokto % vyavahāraḥ samāhṛtaḥ // Brh_1,1.120 //
smṛty-ācāra-vyapetena $ mārgenā7dharṣitaḥ paraiḥ &
āvedayati ced rājñe % vyavahāra-padaṃ hi tat // Brh_1,1.121 //
patitādikṛtaś cai7va $ yaś ca na prakṛtiṃ gataḥ &
asvatantra-kṛtaś cai7va % pūrvapakṣo na sidhyati // Brh_1,1.122 //
matto1nmattā3rta-vyasani- $ bāla-vṛddha-prayojitaḥ &
asaṃbandha-kṛtaś cai7va % vyavahāro na sidhyati // Brh_1,1.123 //
guru-śiṣyau pitā-putrau $ dampatī svāmi-bhṛtyakau &
eteṣāṃ samavetānāṃ % vyavahāro na sidhyati // Brh_1,1.124 //
evaṃ parīkṣitaṃ sabhyaiḥ $ pūrvpakṣaṃ tu lekhayet &
aprasiddhaṃ pura-dviṣṭaṃ % vivādaṃ na vicārayet // Brh_1,1.125 //

[Brh_1,1.10 deśa-jāti-dharmās tathai9va pālanīyāḥ]
pratiloma-prasūtānāṃ $ tathā durga-nivāsinām &
deśa-jāti-kulā3dīnāṃ % ye dharmās tat-pravartitāḥ // Brh_1,1.126 //
tathai9va te pālanīyāḥ $ prajā prakṣubhyate 'nyathā &
janāparaktir bhavati % balaṃ kośaś ca naśyati // Brh_1,1.127 //
uduhyate dākṣiṇātyair $ mātulasya sutā dvijaiḥ &
madhyadeśe karmakarāḥ % śilpinaś ca gavāśinaḥ // Brh_1,1.128 //
matsyā3dāś ca narāḥ pūrve $ vyabhicāra-ratāḥ striyaḥ &
uttare madya-pā nāryaḥ % spṛśyā nṝṇāṃ rajasvalāḥ // Brh_1,1.129 //
sahajātāḥ pragṛhṇanti $ bhrātṛ-bhāryām abhartṛkām &
anena karmaṇā nai7te % prāyaścitta-damārhakāḥ // Brh_1,1.130 //
vihitā2karaṇān nityaṃ $ pratiṣiddha-niṣevaṇāt &
bhaktā1cchādaṃ pradāyai7ṣāṃ % śeṣaṃ gṛhṇīta pārthivaḥ // Brh_1,1.131 //
[pratiloma-prasūtānāṃ $ tathā durga-nivāsinām] &
śāstravad yatnato rakṣyā % saṃdigdhau sādhanaṃ tu sā // Brh_1,1.132 //
tāṃ dṛṣṭvā nirṇayaṃ kuryāt $ prāṅ niviṣṭa-vyavasthayā &
sabhā śulko1cita-dame % māsa-ṣāṇ-māsike kare // Brh_1,1.133 //
maryādā lekhitā kāryā $ naigamā1dhiṣṭhitā sadā &
arthinaś ca vacaḥ kāryaṃ % vacaḥ pratyarthinas tathā \
parīkṣya padam ādadyād # anyathā narakaṃ vrajet // Brh_1,1.134 //
ekasya bahubhiḥ sardhaṃ $ strībhiḥ prekṣakarais tathā &
anādeyo bhaved vādo % dharmavidbhir udāhṛtaḥ // Brh_1,1.135 //
[Brh_1,1.11 anāsedhyāḥ]
satro1dvāho1dyato rogī $ śokā3rto1nmatta-bālakāḥ &
matto vṛddho 'nuyuktaś ca % nṛpa-kāryo1dyato vratī // Brh_1,1.136 //
āsanne sainikaḥ saṃkhye $ karṣako vāpa-saṃgrahe &
viṣama-sthāś ca nā8sedhyāḥ % strī-sanāthās tathai9va ca // Brh_1,1.137 //
a-prāpta-vyavahāraś ca $ dūto dāno1nmukho vratī &
viṣamasthāś ca nāsedhyāḥ % strī-sanāthās tathai9va ca // Brh_1,1.138 //
vaṇig-vikrītapaṇyas tu $ sasye jāte kṛṣīvalaḥ &
satro1dyatāś cai7va tathā % dāpanīyāḥ kṛtakriyāḥ // Brh_1,1.139 //
matir no7tsahate yatra $ vivādaṃ kartum icchate &
dātavyas tasya kālaḥ syād % arthi-pratyarthinor api // Brh_1,1.140 //
yasyābhiyogaṃ kurute $ tathyenāśaṅkayāpi vā &
tam evānāyayed rājā % sudrayā puruṣeṇa vā // Brh_1,1.141 //
a-pragalbha-jaḍo1nmāta- $ vṛddha-strī-bāla-rogiṇām &
pūrvottaraṃ vaded bandhur % niyukto 'nyo 'tha vā naraḥ // Brh_1,1.142 //
ṛtvigvāde niyuktaś ca $ samau saṃparikīrtinau &
yajñe svāmyāpnuyāt puṇyaṃ % hāniṃ vāde 'tha vā jayam // Brh_1,1.143 //

[Brh_1,1.12 āhvānam][p.24]
āhūto yas tu nāgacched $ darpād bandhubalānvitaḥ &
abhiyogānurūpeṇa % tasya daṇḍaṃ prakalpayet // Brh_1,1.144 //
kāle kāryārthinaṃ pṛcchet $ praṇataṃ $ purataḥ sthitam &
kiṃ kāryaṃ kā ca te pīḍā % mā bhaiṣīr brūhi mānava // Brh_1,1.145 //
evaṃ pṛṣṭaḥ sa yad brūyāt $ tat sabhyaiḥ brāhmaṇaiḥ saha &
vimṛśya kāryaṃ nyāyyaṃ ced % āhvānārtham ataḥ param // Brh_1,1.146 //
mudrāṃ dadyād yathā patraṃ $ puruṣaṃ vā samādiśet &
āhūtas tv avamanyeta % yaḥ śakto rājaśāsanam \
abhiyogānurūpeṇa # tasya daṇḍaṃ prakalpayet // Brh_1,1.147 //
a-kalpa-bāla-sthavira- $ viṣamasthakriyākulān &
hīne karmaṇi pañcāśan % madhyameṣu śatāvaraḥ \
gurukāryeṣu daṇḍyaḥ syātn # nityaṃ pañcaśatāvaraḥ // Brh_1,1.148 //
parānīkahate deśe $ durbhikṣe vyādhipīḍite &
kurvīta punarāhvānaṃ % daṇḍaṃ na parikalpayet // Brh_1,1.149 //
kāryātipātivyasani- $ nṛpakāryo1tsavākulān // Brh_1,1.150 //
djarmo1dyatān abhyudaye $ parādhīnaśaṭhākṛtīn &
matto1nmatta-pramattāṃś ca % bhṛtyān nā8hvāyayen nṛpaḥ // Brh_1,1.151 //
na ca bhrātā na ca pitā $ na putro na niyogakṛt &
parārthavādī daṇḍyaḥ syād % vyavahāreṣu vibruvan // Brh_1,1.152 //
na hīnapakṣāṃ yuvatiṃ $ kule jātāṃ prasūtikām &
sarvavarṇo1ttamāṃ kanyāṃ % tāḥ jñātiprabhuktāḥ smṛtāḥ // Brh_1,1.153 //
kālaṃ deśañ ca [?] vijñāya $ kāryāṇāṃ ca balāvalam &
akalpādīn api śanair % yānair āhvāpayen nṛpaḥ // Brh_1,1.154 //
tadadhīnakuṭumbivyaḥ $ svairiṇyo gaṇikāś ca yāḥ &
niṣkulā yāś ca patitās % tāsām āhvānam iṣyate // Brh_1,1.155 //
ubhayoḥ pratibhūr grāhyaḥ $ samarthaḥ kāryanirṇaye // Brh_1,1.156 //
jñātvā9bhiyogaṃ ye 'pi syur $ vane pravrajitādayaḥ &
tān apy āhvāpayet rājā % gurukāryeṣv akopayan // Brh_1,1.157 //
vaktavye 'rthe na tiṣṭhantam $ utkrāmantaṃ ca tadvacaḥ &
āsedhayed vivādārthī % yāvad āhvānadarśanam // Brh_1,1.158 //
sthānāsedhaḥ kālkṛtaḥ $ pravāsāt karmaṇas tathā &
caturvidhaḥ syād āsedhaḥ % āsiddhas taṃ na laṅghayet // Brh_1,1.159 //
kṣetrā3rāma-gṛhā3dīni $ dhana-dhānyā3dikaṃ tathā &
anyāyavā3dināṃ tv etāny % āsedhavyāni vādinām // Brh_1,1.160 //
āseddhā tu svam āsedhaṃ $ svayam evo7tsṛjed yadi &
na tasyātikramād doṣo % na ca daṇḍaṃ prakalpayet // Brh_1,1.161 //
rājñe nivedanād ūrdhvaṃ $ āseddhā no7tsṛjed svayam &
utsṛjec ced damo dāpya % āsiddhaś ca na laṅghayet // Brh_1,1.162 //
nadīsaṃtārakāntāra- $ durdeśo1paplavādiṣu &
āsiddhas tu parāsedham % utkrāman nāparādhnuyāt // Brh_1,1.163 //
niveṣṭukāmo rogārto $ yiyakṣur vyasane sthitaḥ &
abhiyuktas tathānyena % rājakāryo1dyatas tathā // Brh_1,1.164b //
gavām pracāre gopālāḥ $ sasyā3rambhe kṛṣīvalāḥ &
śilpinaś cāpi tatkāle % āyudhīyāś ca vigrahe // Brh_1,1.165 //
vṛkṣaṃ parvatam ārūḍhā $ hasty-aśva-ratha-nau-sthitāḥ &
viṣamasthāś ca te sarve % nā8sedhyāḥ kārya-sādhakaiḥ // Brh_1,1.166 //
yas tv indriyanirodhenāpy $ āhāro1cchvasanādibhiḥ &
āsedhayed anāsedhaiḥ % sa daṇḍyo na tv atikramī // Brh_1,1.167 //
āsedhayogya āsedham $ utkrāman daṇḍam arhati &
āsedhayaṃs tu nāsedhyaṃ % rājñā śāsya iti sthitiḥ // Brh_1,1.168 //
āgatānāṃ vivadatām $ asakṛdvādināṃ nṛpaḥ &
vādān paśyen nātmakṛtān % na cādhyakṣaniveditān // Brh_1,1.169 //

[Brh_1,1.13 vādi-prativādinor uktikramaḥ][p.27]
pīḍitaḥ svayam āyātaḥ $ śastreṇārthī yadā bhavet &
prāḍvivākas tu taṃ pṛcchet % puruṣo vā śanaiḥ śanaiḥ // Brh_1,1.170 //
yo 'dattavyavahāratvād $ aniyuktaḥ pravartate &
vacanṃ tasya na grāhyaṃ % likhita-preṣitād ṛte // Brh_1,1.171 //
ahaṃ pūrvikayā yātāv $ arthi-pratyarthinau yadā &
vādo varṇānupūrvyeṇa % grāhyaḥ pīḍām avekṣya vā // Brh_1,1.172 //
unmatta-mattanirdhūtā $ mahāpātakadūṣitāḥ &
jaḍā1tivṛddha-bālaś ca % vijñeyās tu niruttarāḥ // Brh_1,1.173 //
pakṣaḥ proktas tv anādeyo $ vādī cānuttaras tathā &
yādṛgvādī yaś ca pakṣo % grāhyas tat kathayāmy aham // Brh_1,1.174 //
pīḍātiśayam āśritya $ yad bravīti vivakṣitam &
svārthasiddhiparo vādī % pūrvapakṣaḥ sa ucyate // Brh_1,1.175 //




[Brh_1,2. Catuṣpādvyavahāro1pakramaḥ][p.29]
[Brh_1,2.]
bhāṣāpādo1ttarapadau $ kriyāpādas tathai9va ca &
pratyākalitapādaś ca % vyavahāraś catuṣpadaḥ // Brh_1,2.1 //
mithyā-saṃpratipattiś ca $ pratyavaskandanaṃ tathā &
prāṅnyāyaś co7ttarāḥ proktāś % catvāraḥ śāstravedibhiḥ // Brh_1,2.2 //
mithyāyāṃ ca catuṣpādaḥ $ pratyavaskandane tathā &
prāṅnyāye ca sa vijñeyo % dvipāt saṃpratipattiṣu // Brh_1,2.3 //
upāyaiś co7dyamānas tu $ na dadyād uttaraṃ tu yaḥ &
atikrānte saptarātre % jito 'sau daṇdam arhati // Brh_1,2.4 //

[Brh_1,2.1 pakṣa-lakṣaṇam]
upasthite tatas tasmin $ vādī pakṣaṃ prakalpayet &
niravadyaṃ sapratijñaṃ % pramāṇāgamasaṃyutam // Brh_1,2.5 //
deśa-sthāna-samā-māsa- $ pakṣā3honāmajātibhiḥ &
dravya-saṃkhyo1dayaṃ pīḍāṃ % kṣāmaliṅgaṃ ca lekhayet // Brh_1,2.6 //
yaṃ ca artham abhiyuñjīta $ na taṃ viprakṛtiṃ nayet &
na ca pakṣā1ntaraṃ gacchet % gacchan pūrvāt sa hīyate // Brh_1,2.7 //

[Brh_1,2.2 pakṣadoṣāḥ]
aprasiddhaṃ sadoṣaṃ ca $ nirarthaṃ niṣprayojanam &
asādhyaṃ vā viruddhaṃ vā % pakṣaṃ rājā vivarjayet // Brh_1,2.8 //
na kenacit kṛto yas tu $ so 'prasiddha udāhṛtaḥ &
anyārthaḥ svārthahīnaś ca % sadoṣaḥ parikīrtitaḥ // Brh_1,2.9 //
svalpāparādhaḥ svalpā1rtho $ nirarthaka iti smṛtaḥ &
kāryabādhāvihīnas tu % vijñeyo niṣprayojanaḥ // Brh_1,2.10 //
kusīdādyaiḥ padair hīno $ vyavahāro nirarthakaḥ &
vākpārṣyādibhiś caiva % vijñeyo niṣprayojanaḥ // Brh_1,2.11 //
mamānena pradātavyaṃ $ śaśaśṛṅgakṛtaṃ dhanuḥ &
asaṃbhāvyam asādhyaṃ taṃ % pakṣam āhur manīṣiṇaḥ // Brh_1,2.12 //
yasminn āvedite pakṣe $ prāḍvivāke ca rājani &
pure rāṣṭre virodhaḥ syād % viruddhaḥ so 'bhidhīyate // Brh_1,2.13 //
pratijñādoṣanirmuktaṃ $ sādhyaṃ satkāraṇānvitaṃ &
viścitaṃ lokasiddhaṃ ca % pakṣaṃ pakṣavido viduḥ // Brh_1,2.14 //
svalpākṣaraprabhūtārthā $ nissaṃdigdho nirākulaḥ &
virodhikāraṇair mukto % virodhipratiṣedhakaḥ // Brh_1,2.15 //
vacanasya pratijñātvaṃ $ tadarthasya hi pakṣatā &
asaṃkareṇa vaktavye % vyavahāreṣu vādibhiḥ // Brh_1,2.16 //
mohād vā yadi vā śāṭhyād $ yan no7ktaṃ pūrvavādinā &
uttarāntargataṃ vāpi % tad grāhyam ubhayor api // Brh_1,2.17 //
evamādiguṇān samyag $ ālocya ca suniścitaḥ &
pakṣaḥ kṛtaḥ samādeyaḥ % pakṣābhāsas tato 'nyathā // Brh_1,2.18 //
deśa-kālavihīnaś ca $ dravyasaṃkhyāvivarjitaḥ &
sādhyapramāṇahīnaś ca % pakṣo 'nādeya iṣyate // Brh_1,2.19 //
mṛṣāyukti kriyāhīnam $ asādhyādyartham ākulam &
pūrvaṃ pakṣaṃ lekhyato % vādahāniḥ prajāyate // Brh_1,2.20 //
apadiśyā7bhiyogaṃ yas $ tam atītyā7paraṃ vadet &
kriyām uktvā9nyathā [?] brūyāt % sa vādī hānim āpnuyāt // Brh_1,2.21 //
ūnādhikaṃ pūrvapkṣe $ tāvad vādī viśodhayet &
na dadyād uttaraṃ yāvat % pratyarthī sabhyasaṃnidhau // Brh_1,2.22 //
brahmahatyā-surāpāna- $ steya-gurvaṅganāgame &
anyeṣv asabhyavādeṣu % prativādī na dīyate // Brh_1,2.23 //
manuṣyamāraṇe steye $ paradārābhimarśane &
abhakṣyabhakṣaṇe cai7va % kanyāharaṇadūṣane // Brh_1,2.24 //
pāruṣye kūṭakaraṇe $ nṛpadrohe tathai9va ca [p.33] &
praṇivādī na dāpyaḥ syāt % kartā tu vivadet svayam // Brh_1,2.25 //
aṣṭādaśapado vādo $ vicāryo viniveditaḥ &
santy anyāni padāny atra % tāni rājā viśet svayam // Brh_1,2.26 //
ṣaḍbhāgaharaṇaṃ śuddhaṃ $ samayāvikramo nidhiḥ &
vadhaḥ saṃharaṇaṃ steyam % āsedhājñāvyatikramaḥ // Brh_1,2.27 //
svayaṃ no7tpādayet kāryaṃ $ rājā vā sā7sya pūruṣaḥ &
adhikāc chātayed arthān % nyūnāṃś ca paripūrayet // Brh_1,2.28 //
bhūmau niveśayet tāvad $ yāvad artho viniścitaḥ &
śrutaṃ ca likhitaṃ cai7va % śodhitaṃ ca vicāritam // Brh_1,2.29 //
pūrvapakṣaṃ svabhāvo1ktaṃ $ prāḍvivāko 'tha lekhayet &
pāṇḍulekhyena phalake % tataḥ patre viśodhitam // Brh_1,2.30 //
āvedya tu gṛhīte 'rthe $ praśamaṃ yānti ye mithaḥ &
abhiyogā1nurūpeṇa % teṣāṃ daṇḍaṃ prakalpayet // Brh_1,2.31 //
anye vā ye puragrāma- $ mahārājanavirodhakāḥ &
anadeyās tu te sarve % vyavahārāḥ prakīrttitāḥ // Brh_1,2.32 //
pāṇḍulekhena phalake $ bhūmyāṃ vā prathamaṇ likhet &
nyūnā1dhikaṃ tu saṃśodhya % paścāt patre niveśayet // Brh_1,2.33 //
abhiyoktā9pragalbhatvād $ vaktuṃ no7tsahate yadā &
tasya kālaḥ pradātavyaḥ % kālaśakty-anurūpataḥ // Brh_1,2.34 //
yadi no7tsahate yatra $ vivādaṃ kartum icchatoḥ &
dātavyas tatra kālaḥ syād % arthipratyarthinor api // Brh_1,2.35 //
caturvidhaḥ pūrvapakṣaḥ $ pratipakṣas tathai9va ca &
caturdhā nirṇayaḥ proktaḥ % kaś cid aṣṭavidhaḥ smṛtaḥ // Brh_1,2.36 //
deśaḥ kālas tathā sthānaṃ $ saṃniveśas tathai9va ca &
jñātṛsaṃjñā nivāsaś ca % pramāṇaṃ kṣetranāma ca // Brh_1,2.37 //
pitṛpaitāmahaṃ cai7va $ pūrvarājānukīrtanam &
sthāvareṣu vivādeṣu % daśai7tāni niveśayet // Brh_1,2.38 //
śvolekhanaṃ vā labhate $ tryahaṃ saptāham eva vā &
matir utpadyate yāvat % vivāde vaktum icchataḥ // Brh_1,2.39 //
bahupratijñaṃ yat kāryaṃ $ vyavahāreṣu niścitaṃ [p.35] &
kāmaṃ tad api gṛhṇīyād % rājā tattvabṛbhutsayā // Brh_1,2.40 //
śaṅkābhiyogas tathyaṃ ca $ lakṣye 'rthe 'bhyarthanaṃ tathā &
vṛtte vāde punar nyāyaḥ % pakṣo jñeyaś caturvidhaḥ // Brh_1,2.41 //
bhrāntiḥ śaṅkā samuddiṣṭā $ vaśyaṃ naṣṭārthadarśanam &
labdhe 'rthe 'bhyarthanaṃ mohas % tathā vṛtte punaḥ kriyāḥ // Brh_1,2.42 //
rājñā9pavarjito yas tu $ yaś ca pauravirodhakṛt &
rāṣṭrasya vā samas tasya % prakṛtīnāṃ tathai9va ca // Brh_1,2.43 //
nyāyaṃ va ne7cchate kartum $ anyāyaṃ vā karoti yaḥ &
na lekhayati yas tv evaṃ % tasya pakṣī na sidhyati // Brh_1,2.44 //
viruddhaṃ cā7viruddhaṃ ca $ dvāv apy arthau niveśitau &
ekasmin yatra dṛśyete % taṃ pakṣaṃ dūratas tyajet // Brh_1,2.45 //

[Brh_1,3. uttaram]
[Brh_1,3.]
yadā tv evaṃvidhaḥ pakṣaḥ $ kalpitaḥ pūrvavādinā &
dadyāt tatpakṣasaṃbaddhaṃ % prativādī tado9ttaram // Brh_1,3.1 //
viniścite pūrvapakṣe $ grāhyā1grāhya-viśeṣite &
pratijñāte sthirībhūte % lekhayed uttaraṃ tataḥ // Brh_1,3.2 //

[Brh_1,3.1 prārthayamānāya kālo deyaḥ]
śālīnatvād bhayāt tadvat $ pratyarthī smṛtivibhramāt &
kālaṃ prārthayate yatra % tatre7maṃ labdhum arhati // Brh_1,3.3 //
ekāha-tryaha-pañcāha- $ saptāhaṃ pakṣam eva vā &
māsaṃ catus trayaṃ varṣaṃ % labhate śaktyapekṣayā // Brh_1,3.4 //
pakṣasya vyāpakaṃ sāram $ asaṃdigdham anākulam [p.37] &
avyākhyānagamyam etad % uttaraṃ tadvido viduḥ // Brh_1,3.5 //
uttaraṃ caturvidhaṃ $ saṃprati [ṣatmu?]raṃ, &
mithyo2ttaraṃ prāṅnyāya- % uttaraṃ kāraṇo1ttaraṃ ce7ti // Brh_1,3.6 //
pūrvapakṣe yathārthaṃ tu $ na dadyād uttaraṃ tu yaḥ &
pratyakṣī dāpanīyaḥ syāt % sāmādibhir upakramaiḥ // Brh_1,3.7 //
priyapūrvaṃ vacaḥ sāma $ bhedas tu bhayadarśanam &
arthāpakarṣaṇaṃ daṇḍas % tāḍanaṃ bandhanaṃ tathā // Brh_1,3.8 //
sāhasa-steya-pāruṣya- $ go-'bhiśāpe tathātyaye &
bhūmau vivādayet kṣipram % akāle 'pi bṛhaspatiḥ // Brh_1,3.9 //
anyavādī kriyādveṣī $ no7pasthāyī niruttaraḥ &
āhutaḥ prapalāyī ca % hīnaḥ pañcavidhaḥ smṛtaḥ // Brh_1,3.10 //
kanyāyā dūṣaṇe steye $ kalahe sāhaseṣu ca &
upadhau kūṭasākṣye ca % sadya eva vivādayet // Brh_1,3.11 //
dhenāvanaḍuhi kṣetre $ strīṣu prajanane tathā &
nyāse yācitake datte % tathai9va kraya-vikraye // Brh_1,3.12 //
prāṅnyāye kāraṇo1ktau ca $ pratyarthī nirdiśet kriyām &
mithyo2ktau pūrvavādī tu % pratipattau na saṃbhavet // Brh_1,3.13 //
anuktvā kāraṇaṃ yatra $ pakṣaṃ vādī prapadyate &
pratipattis tu sā jñeyā % kāraṇaṃ tū7ttaraṃ pṛthak // Brh_1,3.14 //
sarvālāpaṃ tu yaḥ kṛtvā $ mitho 'lpam api saṃvadet &
sarvam eva tu dāpyaḥ syād % abhiyukto bṛhaspatiḥ // Brh_1,3.15 //
vākpāruṣye ca bhūmyau ca $ divyaṃ tu parivarjayet &
vikrayādānasaṃbandhe % kriyādānam anicchati // Brh_1,3.16 //

[Brh_1,3.2 caturvidham uttaram]
abhiyukto 'bhiyogasya $ yadi kuryāt tu nihnavam &
mithyā tat tu vijānīyād % uttaraṃ vyavahārataḥ // Brh_1,3.17 //
śrutvā9bhiyogaṃ pratyarthī $ yadi tat pratipadyate &
sā tu saṃpratipattis tu % śāstravidbhir udāhṛtā // Brh_1,3.18 //
arthinā9bhihito yo 'rthaḥ $ pratyarthī yadi taṃ tathā &
prapadya kāraṇaṃ brūyāt % pratyavaskandanaṃ hi tat // Brh_1,3.19 //
yo 'rthinā9rthaḥ prabhāṣyeta $ pratyarthī yadi taṃ tathā &
prapadya kāraṇaṃ brūyād % ādharyaṃ manur abravīt // Brh_1,3.20 //
ācāreṇā7vasanno 'pi $ punar lekhayate yadi &
sa vineyo jitaḥ pūrvaṃ % prāṅnyāyas tu sa ucyate // Brh_1,3.21 //
tathye tathyaṃ prayuñjīta $ mithyāyāṃ cā7pi lekhayet &
kāraṇaṃ kāraṇo1pete % prāgjaye tu jayaṃ tathā // Brh_1,3.22 //
bhayadṛṣṭo1dbhavā mithyā $ garhitā śāstravedibhiḥ &
satyā saṃpratipattis tu % dharmyā sā parikīrtitā // Brh_1,3.23 //
prāṅnyāyakaraṇe tathyaṃ $ ślāghyaṃ sadbhir udāhṛtam &
viparītam adharmyaṃ syāt % pratyarthī hānim āpnuyāt // Brh_1,3.24 //
ahaṃpūurvikayā yātāv $ arthipratyarthinau yadā &
vādo varṇānupūrvyeṇa % grāhyaḥ pīḍām avekṣya ca // Brh_1,3.25 //
ekakāle samānīte $ pratyarthī sabhyasaṃnidhau &
pūrvapakṣākṣarasamaṃ % lekhayed uttaraṃ tataḥ // Brh_1,3.26 //
pratyarthavidhir ākhyātaḥ $ saṃgatārthaprapādane &
caturvidhasyā7py adhunā % yat tad grāhyaṃ tad ucyate // Brh_1,3.27 //
prastutād anyan madhyasthaṃ $ nyūnā1dhikam asaṃgatam &
avācyasāraṃ saṃdigdhaṃ % pratipakṣaṃ na lakṣayet // Brh_1,3.28 //
bhayaṃ karoti bhedaṃ vā $ bhīṣaṇaṃ vā nirodhanam &
etāni vādino 'rthasya % vyavahāre sa hīyate // Brh_1,3.29 //
ṛtvigādir niyuktas tu $ samau saṃparikīrtitau &
yajñe svāmy āpnuyāt puṇyaṃ % hāniṃ vāde 'tha vā jayaṃ // Brh_1,3.30 //
pūrvo1ttare 'bhilikhite $ yatra vādī pramīyate &
pratyarthī vā sutas tābhyāṃ % vyavahāraṃ viśodhayet // Brh_1,3.31 //
anirṇīte vivāde tu $ vipralabdho bhaven nṛpaḥ [p.41] &
jayadānaṃ samaṃ na syāt % tasmāt kāryāṇi nirṇayet // Brh_1,3.32 //
sākṣiṇas tu samuddiśya $ yas tu tān na vivādayet &
triṃsadrātrāt tripakṣād vā % tasya hāniḥ prajāyate // Brh_1,3.33 //
āhūtaprapalāyī ca $ maunī sākṣiparājitaḥ &
svavākyapratipannaś ca % hīnavādī caturvidhaḥ // Brh_1,3.34 //
prapalāyī tripakṣeṇa $ maunī vā saptabhir dinaiḥ &
sākṣibhinnas tatkṣaṇena % pratipannaś ca hīyate // Brh_1,3.35 //
niveditasya akathanam $ anupasthānam eva ca &
pakṣārthidoṣau maunaṃ ca % hīyamānasya lakṣaṇam // Brh_1,3.36 //
mahāpāpo1papāpābhyāṃ $ pātakenā7tha saṃsadi &
yo 'bhiśastas tat kṣamate % saṃyuktaṃ tam vidur janāḥ // Brh_1,3.37 //
tasmād yatnena kartavyaṃ $ budhenā8tmaviśodhanam &
yad yad gurutaraṃ kāryaṃ % tat tat pūrvaṃ viśodhayet // Brh_1,3.38 //
mahāpāpābhiśasto yaḥ $ pātakāt tartum icchati &
pūrvam aṅgīkṛtaṃ tena % jito 'sau daṇḍam arhati // Brh_1,3.39 //
ācārakaraṇe divye $ kṛtvo9pasthānaniścayam &
no7pasthito yadā kaś cic % chalaṃ tatra na kārayet // Brh_1,3.40 //
daivarājakṛto doṣas $ tatkāle tu yadā bhavet &
avadhityāgamātreṇa % na bhavet sa parājitaḥ // Brh_1,3.41 //
purvo1ttare saṃniviṣṭe $ vicāre saṃpravartite &
praśamaṃ ye mitho yānti % dāpyas te dviguṇaṃ damam // Brh_1,3.42 //
pūrvo1ttarārthe likhite $ prakrānte kāryanirṇaye &
dvayoḥ saṃtaptayoḥ sandhiḥ % syād ayaḥkhaṇḍayor iva // Brh_1,3.43 //

[Brh_1,3.3 sandhivicāraḥ]
sākṣisabhyavikalpas tu $ bhavet tatro7bhayor api [p.43] &
dolāyamānayoḥ sandhiḥ % prakuryātāṃ vicakṣaṇaiḥ // Brh_1,3.44 //
pramāṇasamatā yatra $ bhedaḥ śāstra-caritrayoḥ &
tatra rājāmayā sandhir % ubhayor api śasyate // Brh_1,3.45 //
yatra sāṃśāyiko dharmo $ vyavahāraś ca pārthive &
sandhis tatra tu kartavyo % 'yasoḥ saṃtaptayor yathā // Brh_1,3.46 //
samaḥ sandhis tadā kāryo $ viṣamas tu nivartate &
dharmārtho1pagrahaḥ kīrtiḥ % bhavet sāmyena bhūbhṛtaḥ \
na kliśyante sākṣisabhyā # airaṃ ca vinivartate // Brh_1,3.47 //
nigrahā1nugrahaṃ daṇḍaṃ $ dharmaṃ prāpya yaśo 'yaśaḥ &
vigrahāj jāyate nṛṇāṃ % punardoṣas tathai9va ca // Brh_1,3.48 //
tasmāt kulagaṇādhyakṣā $ dharmajñāḥ samadṛṣṭayaḥ &
adveṣalobhā yad brūyus % tat kartavyaṃ vijānatā // Brh_1,3.49 //

[Brh_1,4. kriyāpādaḥ]
[Brh_1,4.]
śodhite likhite samyag $ iti nirdoṣa uttare &
pratyarthino 'rthino vāpi % kriyā kāraṇam iṣyate // Brh_1,4.1 //
ye tu tiṣṭhanti karaṇe $ teṣām sabhyair vibhāvanā &
kathayitvo9ttaraṃ samyag % dātavyai9kasya vādinaḥ // Brh_1,4.2 //

[Brh_1,4.1 pramāṇānāṃ balā1balam]
pratijñāṃ bhāvayed vādī $ pratyarthī kāraṇaṃ tathā &
prāgvṛttavādī vijayaṃ % jayapattreṇa bhāvayet // Brh_1,4.3 //
pūrvapāde vilikhitaṃ $ yathākṣaram aśeṣataḥ &
arthī tṛtīyapāde tu % kriyayā pratipādayet // Brh_1,4.4 //
śrutvā pūrvo1ttaraṃ sabhyair $ nirdiṣṭā yasya bhāvanā &
vibhāvayet pratijñātaṃ % so 'khilaṃ likhitādinā // Brh_1,4.5 //
dviprakārā kriyā proktā $ mānuṣīi daivikī tathā &
ekaikā9nekadhā bhinnā % ṛṣibhis tattvavedibhiḥ // Brh_1,4.6 //
sākṣiṇo likhitaṃ bhuktir $ mānuṣaṃ trividhaṃ smṛtam &
dhaṭād yā dharmajāntā tu % daivī navavidhā kriyā // Brh_1,4.7 //
sākṣilekhyānumānaṃ ca $ mānuṣī trividhā kriyā &
sākṣī dvādaśa bhedas tu % likhitaṃ tv aṣṭadhā smṛtam // Brh_1,4.8 //
anumānaṃ tridhā proktaṃ $ navadhā daivikī kriyā &
prathame vā tṛtīye vā % pramāṇaṃ daivamānuṣam // Brh_1,4.9 //
uttare syāc caturthe tu $ sasākṣijayapatrakam &
ṛṇādikeṣu kāryeṣu % kalpayen mānuṣīṃ kriyām // Brh_1,4.10 //
prāṅnyāye pratyavaskande $ pratyarthī sādhayet svayam &
uttarārthaṃ pratijñārthaṃ % arthī mithyo2ttare punaḥ // Brh_1,4.11 //
kriyā na daivikī proktā $ vidyamāneṣu sākṣiṣu [p.47] &
lekhye ca sati vādeṣu % na syād divyaṃ na sākṣiṇaḥ // Brh_1,4.12 //
vākpāruṣye mahīvāde $ niṣiddhā daivikī kriyā &
pradātavyā prayatnena % sāhaseṣu caturṣv api // Brh_1,4.13 //
nṛpadrohe sāhase ca $ kalpayed daivikīṃ kriyām // Brh_1,4.14 //
maṇimuktāpravālānāṃ $ kūṭahṛtpāśahārakaḥ &
hiṃsako 'nyāṅganāsevī % parīkṣyaḥ śapathaiḥ sadā // Brh_1,4.15 //
mahāpāpābhiśāpeṣu $ nikṣepe haraṇe tathā &
divyaiḥ kāryaṃ parīkṣeta % rājā satsv api sākṣiṣu // Brh_1,4.16 //
likhite sākṣivāde ca $ saṃdigdhir jāyate yadi &
anumāne ca saṃbhrānte % tatra divyaṃ viśodhanam // Brh_1,4.17 //
dyūte samāhvaye cai7va $ vivāde samupasthite &
sākṣiṇaḥ sādhanaṃ proktaṃ % na divyaṃ na ca lekhakam // Brh_1,4.18 //
yathālābho1papannais $ tair nirṇayaṃ kārayen nṛpaḥ &
prakānte sāhase vāde % pāruṣye daṇḍavācike \
balo1dbhūteṣu kāryeṣu # sākṣiṇo divyam eva ca // Brh_1,4.19 //
ṛṇe lekhyaṃ sākṣiṇo vā $ yuktileśādayo 'pi vā &
daivikī vā kriyā proktā % prajānāṃ hitakāmyayā // Brh_1,4.20 //
cirantano1pāṃśukṛte $ ciranaṣṭeṣu sākṣiṣu &
praduṣṭeṣv anumāneṣu % divyaiḥ kāryaṃ viśodhayet // Brh_1,4.21 //

[Brh_1,5. sākṣiṇaḥ]
[Brh_1,5.]
nava sapta ca pañca syuś $ catvāras traya eva vā &
ubhau vā śrotriyau khyātau % nai7kaṃ pṛcchet kadā cana // Brh_1,5.1 //
dyūtakaḥ śaṭikāgrāhī $ kāryamadhyagatas tathā &
eka eva pramāṇaṃ syān % nṛpo 'dhyakṣas tathai9va ca // Brh_1,5.2 //
stenāḥ sāhasikāḥ ṣaṇḍāḥ $ kitavāḥ sūcakās tathā &
na sākṣiṇas te duṣṭātvāt % teṣu sākṣiyaṃ na vidyate // Brh_1,5.3 //

[Brh_1,5.1 sākṣibhedāḥ]
likhito likhito gūḍhaḥ $ smāritaḥ kulya-dūtakau &
yadṛcchaś co7ttaraś cai7va % kāryamadhyagato 'paraḥ // Brh_1,5.4 //
nṛpo 'dhyakṣas tathā grāmaḥ $ sākṣī dvādaśadhā smṛtaḥ &
prabhedam eṣāṃ vakṣyāmi % yathāvad anupūrvaśaḥ // Brh_1,5.5 //
jātināmādilikhitaṃ $ yena svaṃ pitryam eva ca &
nivāsaś ca vijñeyaḥ % sākṣī likhitasaṃjñakaḥ // Brh_1,5.6 //
arthinā ca kriyā bhedais $ tasya kṛtvā ṛṇādikam &
pratyakṣaṃ likhyate yas tu % lekhitaḥ sa udāhṛtaḥ // Brh_1,5.7 //
kuḍyavyavahito yas tu $ śrāvyate ṛṇabhāṣitam &
vinihnuto yathābhūtaṃ % gūḍhaḥ sākṣī sa ucyate // Brh_1,5.8 //
āhūya yaḥ kṛtaḥ sākṣī $ ṛṇanyāsakriyādike [p.51] &
smāryate ca muhuryaś ca % smāritaḥ sa udāhṛtaḥ // Brh_1,5.9 //
vibhāgadāne vipaṇe $ jñātir yaś co7payujyate &
dvayoḥ samāno dharmajñaḥ % kulyaḥ sa parikīrtitaḥ // Brh_1,5.10 //
arthi-pratyarthivacanaṃ $ śṛṇuyāt preṣitas tu yaḥ &
ubhayoḥ saṃmataḥ sādhuḥ % dūtakaḥ sa udāhṛtaḥ // Brh_1,5.11 //
kriyamāṇe tu kartavye $ yaḥ kaś cit svayam āgataḥ &
atra sākṣī tvam asmākam % ukto yādṛcchikas tu saḥ // Brh_1,5.12 //
yatra sākṣī diśaṃ gacchen $ mumūrṣur vā yathākramam &
anyaṃ saṃśrāvayet taṃ tu % vidyād uttarasākṣiṇam // Brh_1,5.13 //
sākṣiṇām api yaḥ sākṣyam $ upary upari bhāṣatām &
śravaṇāc chravaṇād vāpi % sa sākṣy uttarasaṃjñitaḥ // Brh_1,5.14 //
ubhābhyāṃ yasya viśvastaṃ $ kāryaṃ cāpi niveditam &
gūḍhadhārī sa vijñeyaḥ % kāryamadhyāgatas tathā // Brh_1,5.15 //
arthi-pratyarthinor vākyaṃ $ yac chrutaṃ bhūbhṛtā svayam &
sa eva tatra sākṣī syād % visaṃvāde dvayor api // Brh_1,5.16 //
nirṇīte vyavahāre tu $ punar nyāyo yadā bhavet &
adhyakṣaḥ sabhyasahitaḥ % sākṣī syāt tatra nānyathā // Brh_1,5.17 //
vyuṣitaṃ chāditaṃ yatra $ sīmāyāṃ ca samantataḥ [p.53] &
sa kṛtto 'pi bhavet sākṣī % grāmas tatra na saṃśayaḥ // Brh_1,5.18 //
likhitau dvau tathā gūḍhau $ tricatuḥpañca lekhitāḥ &
yadṛccha smāritāḥ kulyās % tathā co7ttarasākṣiṇaḥ // Brh_1,5.19 //
dūtakaḥ svaṭikāgrāhī- $ kāryamadhyagatas tathā &
eka eva pramāṇaṃ syān % nṛpo 'dhyakṣas tathai9va ca // Brh_1,5.20 //

[Brh_1,5.2 sākṣidoṣakathanaṃ duṣṭānāṃ daṇḍaś ca]
sākṣiṇo 'rthasamuddiṣṭān $ yas tu doṣeṇa dūṣayet &
aduṣṭaṃ dūṣayan vādī % tatsamaṃ daṇḍam arhati // Brh_1,5.21 //
lekhyadoṣās tu ye kecit $ sākṣiṇām cai7va ye smṛtāḥ &
vādakāle tu vaktavyāḥ % paścād uktān na dūṣayet // Brh_1,5.22 //
sākṣidoṣāḥ prayoktavyāḥ $ saṃsadi prativādinā &
patre vilikhya tān sarvān % vācyaṃ pratyuttaraṃ tataḥ // Brh_1,5.23 //
pratipattau na sākṣitvam $ arhanti tu kadā cana &
ato 'nyathā bhāvanīyāḥ % kriyāyāṃ prativādinā // Brh_1,5.24 //
abhāvayan damaṃ dāpyaḥ $ pratyarthī sākṣiṇā sphuṭam &
bhāvitāḥ sākṣiṇaḥ sarve % sākṣidharmanirākṛtāḥ // Brh_1,5.25 //
pratyarthino 'rthino vāpi $ sākṣidūṣaṇasādhane &
prastutārtho1payogena % vyavahārāntaraṃ na ca // Brh_1,5.26 //
jitaḥ sa vinayaṃ dāpyaḥ $ śāstradṛṣṭena karmaṇā &
yadi vādī nirākāṅkṣaḥ % sākṣī satye vyavasthitaḥ // Brh_1,5.27 //
ukte 'rthe sākṣiṇo yas tu $ dūṣayan prāgadūṣitān &
na ca tatkāraṇaṃ brūyāt % prāpnuyāt pūrvasāhasam // Brh_1,5.28 //
lekhyaṃ vā sākṣiṇo vāpi $ vivāde yasya dūṣitāḥ &
tasya kāryaṃ na śodhyaṃ tu % yāvat tan na viśodhayet // Brh_1,5.29 //
sākṣibhir gaditaiḥ sabhyaiḥ $ prakrānte nirṇaye tu yaḥ &
punarvivādaṃ kurute % rājā tatra vicārayet // Brh_1,5.30 //
sākṣisaṃdūṣaṇe kāryaṃ $ pūrvaṃ sākṣiviśodhanam [p.55] &
śuddheṣu sākṣiṣu tataḥ % paścāt kāryaṃ viśodhayet // Brh_1,5.31 //
satyapraśaṃsāvacanair $ anṛtasyāpavarjanaiḥ &
sabhyaiḥ saṃbodhanīyās tu % dharmaśāstrārthavedibhiḥ // Brh_1,5.32 //
ā janmanaś cā maraṇāt $ sukṛtaṃ yat tvayārjitam &
tat sarvaṃ nāśam āyāti % vitathasyābhiśaṃsanāt // Brh_1,5.33 //
kūṭasab hyaḥ kūṭasākṣī $ brahmahā ca samāḥ smṛtāḥ &
bhrūṇahā mitrahā cai7ṣāṃ % nādhikaḥ samudāhṛtaḥ // Brh_1,5.34 //
evaṃ viditvā yaḥ sākṣī $ sa yathārthaṃ vadet tataḥ &
tene7ha kīrtim āpnoti % paratra ca śubhāṃ gatim // Brh_1,5.35 //
puruṣāḥ santi lobhād ye $ kāryaṃ prabrūyur anyathā &
santi cānye durātmānḥ % kūṭalekhyakṛto narāḥ // Brh_1,5.36 //
praṣṭavyāḥ sākṣiṇo ye tu $ varjyāś cai7va narādhamāḥ &
tān ahaṃ kathayiṣyāmi % sāṃprataṃ śāstracotitān // Brh_1,5.37 //
śrauta-smārtakriyāyuktāḥ $ lobhadveṣavivarjitāḥ &
kulīnāḥ sākṣiṇo 'nindyās % tapo-dāna-dayānvitāḥ // Brh_1,5.38 //

[Brh_1,5.3 asākṣiṇaḥ]
mātuḥ pitā pitṛvyaś ca $ bhāryāyā bhrātṛmātarau &
bhrātā sakhā ca jāmātā % sarvavādeṣv asākṣiṇaḥ // Brh_1,5.39 //
parastrīpānasaktāś ca $ kitavāḥ pūrvadūṣitāḥ &
unmattārtāḥ sāhasikā % nāstikāś ca na sākṣiṇaḥ // Brh_1,5.40 //
santo 'pi na pramāṇaṃ syur $ mṛte dhanini sākṣiṇaḥ &
putre tu śrāvitā ye syuḥ % svayam āsannamṛtyunā // Brh_1,5.41 //
vihāyo7pānad-uṣṇīṣaṃ $ dakṣiṇaṃ pāṇim uddharet &
hiraṇyaṃ gośakṛd darbhān % samādāya ṛtaṃ vadet // Brh_1,5.42 //
upasthitāḥ parīkṣyāḥ syuḥ $ svarvarṇe1ṅgitādibhiḥ &
sakṛt pramādāparādhi- % vipraṃ vyāpadi pīḍitam \
bhaṭādibhir vadhyamānaṃ # rakṣed uktvā9nṛtāny api // Brh_1,5.43 //
yasyāśeṣaḥ pratijñārthaḥ $ sākṣibhiḥ prativarṇitaḥ [p.57] &
sa jayī syād anyathā tu % sādhyārthaṃ na samāpnuyāt // Brh_1,5.44 //
āhūto yatra nāgacchet $ sākṣī rogavivarjitaḥ &
ṛṇaṃ damaṃ ca dāpyaḥ syāt % tripakṣāt paratas tu saḥ // Brh_1,5.45 //

[Brh_1,5.4 sākṣyuktibalāblavicāraḥ]
sākṣidvaidhe prabhūtāḥ syur $ grāhyāḥ sāmye guṇānvitāḥ &
guṇidvaidhe kriyāyuktās % tatsāmye śucimattarāḥ // Brh_1,5.46 //
apṛṣṭāḥ satyavacane $ praśnasyākathane tathā &
sākṣiṇaḥ san niroddhvyā % garhyā daṇḍyāś ca dharmataḥ // Brh_1,5.47 //
deśa-kāla-vayo-dravya- $ saṃjñā-jāti-pramāṇataḥ &
anyūnaṃ cen nigaditaṃ % siddhaṃ sādhyaṃ vinirdiśet // Brh_1,5.48 //
deśa-kāla-vayo-dravya- $ pramāṇā3kṛti-jātiṣu &
yatra vipratipattiḥ syāt % sākṣyaṃ tad api nānyathā // Brh_1,5.49 //
nirdiṣṭeṣv arthajāteṣu $ sākṣī cet sākṣya āgate &
na brūyād akṣasrasamaṃ % na tan nigaditaṃ bhavet // Brh_1,5.50 //
pūrvapakṣe pratijñātam $ aśeṣaṃ pratibhāvayet &
ūnā1dhikaṃ tu yatro7ktaṃ % na tan nigaditaṃ bhavet // Brh_1,5.51 //
ūnam abhyadhikaṃ vārtham $ vibrūyur yatra sākṣiṇaḥ &
tadarthānuktavijñeyam % eṣa sākṣividhiḥ smṛtaḥ // Brh_1,5.52 //
sādhyārthāṃśe nigadite $ sākṣibhiḥ sakalaṃ bhavet &
strīsaṅge sāhase caurye % yat sādhyaṃ parikalpyate // Brh_1,5.53 //
ūnā1dhikaṃ tu yatra syāt $ sākṣyaṃ tatra vivarjayet &
sākṣī tatra na daṇḍyaḥ syād % abruvan daṇḍam arhati // Brh_1,5.54 //

[Brh_1,6. likhitam]
[Brh_1,6.]
sākṣiṇām eṣa nirdiṣṭaḥ $ saṃkhyālakṣaṇaniścayaḥ &
likhitasyā7dhunā vacmi % vidhānam anupūrvaśaḥ // Brh_1,6.1 //
ṛṇādike 'pi samaye $ bhrāntiḥ saṃjāyate yataḥ &
dhātrā9kṣarāṇi sṛṣṭāni % patrārūḍhāny ataḥ purā // Brh_1,6.2 //

[Brh_1,6.1 lekhyalakṣaṇam]
deśācārahutaṃ varṣa- $ māsa-pakṣādivṛddhimat &
ṛṇi-sākṣi-lekhakānaṃ % hastāṅkaṃ lekhyam ucyate // Brh_1,6.3 //

[Brh_1,6.2 lekhyabhedāḥ]
rājalekhyaṃ sthānakṛtaṃ $ svahastalikhitaṃ tathā &
lekhyaṃ tat trividhaṃ proktaṃ % bhinnaṃ tad bahudhā punaḥ // Brh_1,6.4 //
bhāga-dāna-krayādhināṃ $ saṃviddāsaṛṇādibhiḥ &
saptadhā laukikaṃ lekhyaṃ % trividhaṃ rājaśāsanam // Brh_1,6.5 //
vibhāgapatram ity etad $ bhāgānāṃ nirṇaye kṛtam &
sīmāvivāde nirṇīte % sīmāpatram iti smṛtam // Brh_1,6.6 //
dānalekhyaṃ bhāgalekhyaṃ $ sīmālekhyaṃ tathai9va ca &
krayalekhyaṃ dāsalekhyam % ādhilekhyaṃ tataḥ param // Brh_1,6.7 //
saṃviduddāmlekhyaṃ ca $ jayapatrakam eva ca &
sandhipatraṃ tathai9vai7tat % kriyābhedād anekadhā // Brh_1,6.8 //
ādhyartham ādhilekhyaṃ syād $ dāsārthaṃ dāsapatrakam // Brh_1,6.9 //
samīhitārthasiddhyarthaṃ $ grāmaśreṇigaṇādibhiḥ &
śāstrāvirodhi dharmārthe % kṛtaṃ saṃvittipatrakam // Brh_1,6.10 //
bhrātaraḥ saṃvibhaktā ye $ svarucyā tu parasparam &
vibhāgapatraṃ kurvanti % bhāgalekhyaṃ tad ucyate // Brh_1,6.11 //
bhūmiṃ dattvā yas tu patraṃ $ kuryāc candrārkakālikam [p.61] &
anācchedām anāhāryaṃ % dānalekhyaṃ tu tad vidhuḥ // Brh_1,6.12 //
gṛhakṣetrādikaṃ krītvā $ tulyamūlyākṣarānvitam &
patraṃ kārayate yat tu % krayalekhyaṃ tad ucyate // Brh_1,6.13 //
jaṅgamaṃ sthāvaram bandhaṃ $ dattvā lekhyaṃ karoti yat &
gopya-bhogya-kriyāyuktam % ādhilekhyaṃ tu tat smṛtam // Brh_1,6.14 //
grāmo deśaś ca yat kuryān $ mattalekhyaṃ parasparam &
rājāvirodhi dharmārthe % saṃvitpatraṃ vadanti tat // Brh_1,6.15 //
vastrā1nnahīnaḥ kāntāre $ likhitaṃ kurute tu yat &
karmāhaṃ te kariṣyāmi % dāsapatraṃ tad iṣyate // Brh_1,6.16 //
dhanaṃ vṛdhyā gṛhītvā tu $ svayaṃ kuryāc ca kārayet &
uddhārapatraṃ tat proktam % ṛṇalekhyaṃ manīṣibhiḥ // Brh_1,6.17 //
pūgaśreṇigaṇādīnāṃ $ yā sthitiḥ parikīrtitā &
tasyāstu sādhanaṃ lekhyaṃ % na divyaṃ na ca sākṣiṇaḥ // Brh_1,6.18 //
pūgaśreṇyādikānāṃ tu $ samayasya sthiteḥ kṛtam &
sthitipatraṃ tu tat proktaṃ % manvādismṛtivedibhiḥ // Brh_1,6.19 //

[Brh_1,6.3 rājño dānaśāsanam]
dattvā bhyymyādikaṃ rājā $ tāmrapatre paṭe 'tha vā &
śāsanaṃ kārayed dharmaṃ % sthānavaṃśādisaṃyutam // Brh_1,6.20 //
mātā-pitror ātmanaś $ ca puṇyāyā7mukasūnave &
dattaṃ mayā9mukāyā7dya % dānaṃ sabrahmacāriṇe // Brh_1,6.21 //
anācchedyam anāhāryaṃ $ sarvaṃ bhāvyavivarjitam [p.63] &
candrārkasamakālīnaṃ % putrapautrānvayānugam // Brh_1,6.22 //
dātuḥ pālayituḥ svargaṃ $ hartur narakam eva ca &
ṣaṣṭivarṣasahasrāṇi % dānacchedaphalaṃ likhet // Brh_1,6.23 //
samudrāvarṣamāsādi $ dhanādhyakṣākṣarānvitam &
jñātaṃ maye9ti likhitaṃ % sandhivigrahalekhakaiḥ // Brh_1,6.24 //
evaṃvidhaṃ rājakṛtaṃ $ śāsanaṃ tad udāhṛtam &

[Brh_1,6.4 prasādalikhitam]
deśādikaṃ yasya rājā % likhitaṃ tu prayacchati // Brh_1,6.25 //
sevāśauryādinā tuṣṭaḥ $ prasādalikhitaṃ hi tat &

[Brh_1,6.5 jayapatram]
pūrvottarakriyāvāda- % nirṇayānte yadā nṛpaḥ \
pradadyāj jayine lekhyaṃ # jayapatraṃ tad ucyate // Brh_1,6.26 //
yad vṛttaṃ vyavahāre tu $ pūrvapakṣo1ttarādikam &
kriyāvadadhāraṇo1petaṃ % jayapatro 'khilaṃ likhet // Brh_1,6.27 //
sādhayet sādhyam arthaṃ tu $ catuṣpādanvitaṃ jaye &
rājamudrānvitaṃ cai7va % jayapatrakam iṣyate // Brh_1,6.28 //
anyavādyādihīnebhya $ itareṣām pradīyate &
vṛttānuvādasaṃsiddhaṃ % tac ca syāj jayapatrakam // Brh_1,6.29 //

[Brh_1,6.6 lekhyadūṣaṇāni]
mumūruṣuhīnaluptārthair $ unmātavyasanāturaiḥ &
viṣo1padhibalāt kāra- % kṛtaṃ lekhyaṃ na sidhyati // Brh_1,6.30 //
dūṣito garhitaḥ sākṣī $ yatrai7ko viniveśitaḥ [p.65] &
kūṭalekhyaṃ tu tat prāha % lekhako vāpi tādṛśaḥ // Brh_1,6.31 //
yad ujvalaṃ cirakṛtaṃ $ malinaṃ svalpakālikam &
bhagnaṃ mliṣtākṣarayutaṃ % lekhyaṃ kūṭatvam āpnuyāt // Brh_1,6.32 //
darpaṇasthaṃ yathā bimbam $ asat sad iva dṛśyate &
tathā lekhyasabimb āni % kurvanti kuśalā janāḥ // Brh_1,6.33 //
tathyena hi pramāṇaṃ tu $ doṣeṇai7va tu dūṣaṇam &
evaṃ duṣṭaṃ nṛpasthāne % yasmiṃs tad dhi vicāryate // Brh_1,6.34 //
vimṛśya brāhmaṇaiḥ sārdhaṃ $ vaktṛdoṣaṃ nirūpayet // Brh_1,6.35 //
yena te kūṭatāṃ yānti $ sākṣilekhakakārakāḥ &
tena duṣṭaṃ bhavel lekhyaṃ % śuddhaiḥ śuddhaṃ vinirdiśet // Brh_1,6.36 //
dattaṃ lekhye svahastaṃ tu $ ṛṇiko yadi nihnute &
patrasthaiḥ sākṣibhir vācā % lekhakasya matena ca // Brh_1,6.37 //
sthānabhraṣṭās tv akāntisthāḥ $ saṃdigdhā lakṣaṇacyutāḥ &
yatrai7vaṃ syuḥ sthitā varṇā % lekhyaṃ duṣṭaṃ tadā bhṛguḥ // Brh_1,6.38 //
uddharel lekhyam āhartā $ tatputro bhuktim eva tu &
abhiyuktaḥ pramītaś cet % tatputras tat samuddharet // Brh_1,6.39 //
jñātvā kāryaṃ deśakāla- $ kuśalāḥ kūṭakārakāḥ &
kurvantisadṛśaṃ lekhyaṃ % tad yatnena vicārayet // Brh_1,6.40 //
lekhyam ālekhyavat kecil $ likhanti kuśalā janāḥ &
tasmān na lekhyasāmarthyāt % siddhir aikāntikī matā // Brh_1,6.41 //
strībālārtān lipyavijñān $ vañcayanti svabāndhavāḥ &
lekhyaṃ kṛtvā svanāmāṅkaṃ % jñeyaṃ yuktyāgamais tu tat // Brh_1,6.42 //
trividhasyāsya lekhyasya $ bhrāntiḥ saṃjāyate yadā &
ṛṇi-sākṣi-lekhakānāṃ % hasto1ktyā śodhayet tataḥ // Brh_1,6.43 //
udyāmam udayādānād $ ādhānaṃ phalasaṃgrahāt [p.67] &
pratiyogidhanāḍhyatvāj % jñeyaṃ yatro7padhiḥ kṛtaḥ // Brh_1,6.44 //
darśitaṃ pratikālaṃ yac $ chrāvitaṃ smāritaṃ ca yat &
lekhyaṃ sidhyati sarvatra % mṛteṣv api hi sākṣiṣu // Brh_1,6.45 //
vācakair yatra sāmarthyam $ akṣarāṇāṃ vihanyate &
kriyāṇāṃ sarvanāśaḥ syād % anavasthā ca jāyate // Brh_1,6.46 //
lekhyaṃ triṃśat samātītam $ adṛṣṭā1śrāvitaṃ ca yat &
na tatsiddhim avāpnoti % tiṣṭhatsv api hi sākṣiṣu // Brh_1,6.47 //
prayukte śāntalābhe tu $ likhitaṃ yo na darśayet &
na yācate ca ṛṇikaṃ % tat saṃdeham avāpnuyāt // Brh_1,6.48 //
kulaśreṇigaṇādīnāṃ $ yathākālaṃ pradarśitam &
śrāvayet smārayec cai7va % tathā syād balavattaram // Brh_1,6.49 //
yadi labdhaṃ bhavet kiñ cit $ prajñaptir vā tathā bhavet &
pramāṇam eva likhitaṃ % mṛtā yady api sākṣiṇaḥ // Brh_1,6.50 //
āḍhyasya nikaṭasthasya $ yac chaktena na yācitam &
śuddharṇāśaṅkayā tatra % lekhyaṃ durbalatām iyāt // Brh_1,6.51 //
unmatta-jaḍa-balānāṃ $ rājabhītapravāsinām &
apragalbhabhayārtānāṃ % na lekhyaṃ hānim āpnuyāt // Brh_1,6.52 //
atha pañcatvam āpanno $ lekhakaḥ sākṣibhiḥ saha &
tat svahastādibhis teṣām % viśudhyate na saṃśayaḥ // Brh_1,6.53 //
ṛṇisvahastasaṃdehe $ jīvato vā mṛtasya vā &
tatsvahastakṛtair anyaiḥ % patrais tal-lekhyaniṛṇayaḥ // Brh_1,6.54 //
lekhye saṃśayam āpanne $ sākṣilekhakakartṛbhiḥ &
duṣṭeṣu teṣu taddhasta- % kṛtapūrvākṣarādibhiḥ // Brh_1,6.55 //
na jātu hīyate lekhyaṃ $ sākṣibhiḥ śapathena vā &
adarśanāśrāvitābhyāṃ % hāniṃ prāpnoty upekṣayā // Brh_1,6.56 //
ataḥ parīkṣyam ubhayam $ etad rājñā viśeṣataḥ &
ekam eva bhavel lekhyam % ekasyārthasya siddhaye // Brh_1,6.57 //
anekeṣu tu lekhyeṣu $ doṣam utpādayed api &
deśācāraviruddhaṃ yat % saṃdigdhaṃ kramavarjitam \
kṛtam asvāminā yac ca # sādhyahīnaṃ ca duṣyati // Brh_1,6.58 //

[Brh_1,7. bhuktiḥ]
[Brh_1,7.]
dhanamūlāḥ kriyāḥ sarvā $ yatnās tatsādhane matāḥ &
vardhanaṃ rakṣaṇaṃ bhoga % iti tasya vidhikramaḥ // Brh_1,7.1 //

[Brh_1,7.1 dhanaprabhedāḥ]
tat punas trividhaṃ jñeyaṃ $ śuklaṃ śabaḷam eva ca &
kṛṣṇaṃ ca tatra vijñeyaḥ % prabhedaḥ saptadhā punaḥ // Brh_1,7.2 //
śrutaśauryatapaḥ kanyā- $ śiṣyayājyānvayāgatam &
dhanaṃ saptavidhaṃ śulkam % ubhayo hy asya tadvidhaḥ // Brh_1,7.3 //
kusīdakṛṣivāṇijya- $ śulkaśilpānuvṛttibhiḥ &
kṛto1pakārād āptaṃ ca % śabaḷaṃ samudāhṛtam // Brh_1,7.4 //
pāśakadyūtadūtārtha- $ pratirūpakasāhasaiḥ &
vyājeno1pārjitaṃ yac ca % tat kṛṣṇaṃ samudāhṛtam // Brh_1,7.5 //
tena krayo vikrayaś ca $ dānaṃ grahaṇam eva ca &
vividhāś ca prayujyante % kriyāsaṃbhogam eva ca // Brh_1,7.6 //
yathāvidhena dravyeṇa $ yat kiñ cit kurute naraḥ &
tathāvidham avāpnoti % tatphalaṃ pretya ce7ha ca // Brh_1,7.7 //
tat punar dvādaśavidhaṃ $ prativarṇāśrayaṃ smṛtam &
sādhāraṇaṃ syāt trividhaṃ % śeṣaṃ navavidhaṃ smṛtam // Brh_1,7.8 //
kramāgataṃ prītidāyaṃ $ prāptaṃ ca saha bhāryayā &
aviśeṣeṇa sarveṣāṃ % varṇānāṃ trividhaṃ smṛtam // Brh_1,7.9 //
vaiśeṣikaṃ dhanaṃ jñeyaṃ $ brāhmaṇasya trilakṣaṇam [p.71] &
pratigrahaṇalabdhaṃ yad % yājyaṃ tac chiṣyatas tathā // Brh_1,7.10 //
trividhaṃ kṣatriyasyāpi $ prāhur vaiśeṣikaṃ dhanam &
yuddho1palabdhaṃ karato % daṇḍāc ca vyavahārataḥ // Brh_1,7.11 //
vaiśeṣikaṃ dhanaṃ jñeyaṃ $ vaiśyasyāpi trilakṣaṇam &
kṛṣi-gorakṣa-vāṇijyaṃ % śūdrasyai7ṣām anugrahāt // Brh_1,7.12 //
sarveṣām eva varṇānām $ evaṃ dharmyo dhanāgamaḥ &
viparyayād adharmaḥ syān % na ced āpad garīyasī // Brh_1,7.13 //
āpatsv anantarāvṛttir $ brāhmaṇasya vidhīyate &
vaiśyavṛttiś ca tasyo7ktā % na jaghanyā kathaṃ cana // Brh_1,7.14 //
kathaṃ cana na kurvīta $ brāhmaṇaḥ karma vārṣalam &
vṛṣalaḥ karma na brāhmaṃ % patanīye hi te tayoḥ // Brh_1,7.15 //
utkṛṣṭaṃ cāpakṛṣṭaṃ $ tayoḥ karma na vidyate &
madhyame karmaṇī hitvā % sarvasādhāraṇī hi te // Brh_1,7.16 //
āpadaṃ brāhmaṇas tīrtvā $ kṣatravṛttyā bhṛte jane &
utsṛjet kṣetravṛttiṃ tāṃ % kṛtvā pāvanam ātmanaḥ // Brh_1,7.17 //
tasyām eva tu yo bhuktau $ brāhmaṇo ramate rasāt &
kāṇḍapṛṣṭhaś cyuto mārgād % aṅkito 'yaṃ prakīrtitaḥ // Brh_1,7.18 //
svakulaṃ pṛṣṭhataḥ kṛtvā $ yo vai parakulaṃ vrajet &
tena duścaritenā7sau % kāṇḍapṛṣṭha iti smṛtaḥ // Brh_1,7.19 //
divākṛte kāryavidhau $ grāmeṣu nagareṣu ca &
saṃbhave sākṣiṇāṃ cai7va % na divyā bhavati kriyā // Brh_1,7.20 //
dvāramārgakriyābhoga- $ jalavāhādike tathā &
bhuktir eva tu gurvo syān % na lekhyaṃ na ca sākṣiṇaḥ // Brh_1,7.21 //
etad vidhānam ākhyātaṃ $ sākṣiṇāṃ likhitasya ca &
saṃprati sthāvaraprāpter % bhukteś ca vidhir ucyate // Brh_1,7.22 //
vidyayā krayabandhena $ śauryabhāgānvayāgatam &
sapiṇḍasyāprajasyā7ṃśaṃ % sthāvaraṃ spatadhā0pyate // Brh_1,7.23 //

[Brh_1,7.2 bhogāḥ saptavidhaḥ]
pitrye labhdakrayādhāne $ rikthaśauryapravedanāt &
prāpte saptavidhe bhogaḥ % sāgamaḥ siddhim āpnuyāt // Brh_1,7.24 //
kramāgataḥ śāsanikaḥ $ krayādhānasamanvitaḥ &
evaṃvidhas tu yo bhogaḥ % sa tu siddhim avāpnuyāt // Brh_1,7.25 //
saṃvibhāgakrayaprāptaṃ $ pitryaṃ labdhaṃ ca rājataḥ [p.73] &
sthāvaraṃ siddhim āpnoti % bhuktvā hānim upekṣayā // Brh_1,7.26 //
prāptamātraṃ yena bhuktaṃ $ svīkṛtyā7paripanthitam &
tasya tatsiddhim āpnoti % hāniṃ co7pekṣayā yathā // Brh_1,7.27 //
adhyāsanāt samārabhya $ bhuktir yasyāvighātinī &
triṃśadvarṣāṇy avicchinnā % tasya tāṃ na vicālayet // Brh_1,7.28 //
na strīṇām upabhogaḥ syād $ vinā lekhyaṃ kathaṃ cana &
rājaśrotriyavitte ca % jaḍabāladhanena ca // Brh_1,7.29 //
bhuktyā kevalayā nai7va $ bhuktiḥ siddhim avāpnuyāt &
āgamenāpi śuddhena % dvābhyāṃ sidhyati nānyathā // Brh_1,7.30 //
bālaśrotriyavitte ca $ prāpte ca pitṛtaḥ kramāt &
no7pabhoge balaṃ kāryam % āhartrā tatsutena vā // Brh_1,7.31 //
paśustrīpuruṣādīnām $ iti dharmo vyavasthitaḥ &
yady ekaśāsane grāma- % kṣetrārāmāś ca lekhitāḥ // Brh_1,7.32 //
ekadeśo1pabhoge 'pi $ sarve bhuktā bhavanti te &
āgamo 'pi balaṃ nai7va % bhuktiḥ stokāpi yatra no // Brh_1,7.33 //
anumānād varaḥ sākṣī $ sākṣibhyo likhitaṃ guru &
avyāhatā tripuruṣī % bhuktir ebhyo garīyasī // Brh_1,7.34 //
anumānaṃ vasaty atra $ sākṣī cāmaraṇād bhavet &
avyāhataṃ lekhabhogaṃ % pramāṇaṃ tu tripauruṣam // Brh_1,7.35 //
pitāpitāmaho yasya $ jīvec ca prapitāmahaḥ &
triṃśat samā tu yā bhuktā % bhūmir avyāhatā paraiḥ // Brh_1,7.36 //
bhuktiḥ sā pauruṣī jñeyā $ dviguṇā ca dvipuruṣī &
tripūruṣī ca triguṇā % parataḥ syāc cirantanā // Brh_1,7.37 //
yatrā8hartā1bhiyuktaḥ syāl $ lekhyaṃ sākṣī tadā guruḥ &
tad-abhāve tu putrāṇāṃ % bhuktir ekā garīyasī // Brh_1,7.38 //
āhartā śodhayed bhuktim $ āgamaṃ vāpi saṃsadi [p.75] &
tatputro bhuktim evai7kāṃ % pautrādis tu na kiṃcana // Brh_1,7.39 //
rikthabhir vā parair dravyaṃ $ samakṣaṃ yasya dīyate &
anyasya bhuñjataḥ paścān % na sa tal labdhum arhati // Brh_1,7.40 //
paśyann anyasya dadataḥ $ kṣitiṃ yo na nivārayet &
satāpi lekhyena bhuvaṃ % na punar tām avāpnuyāt // Brh_1,7.41 //
ṛkthibhir vāparair vāpi $ dattaṃ tenai7va tad bhṛguḥ // Brh_1,7.42 //
bhuktis tripuruṣī sidhyet $ pareṣāṃ nātra saṃśayaḥ &
anivṛtte sapiṇḍatve % sakulyānāṃ na sidhyati // Brh_1,7.43 //
asvāminā tu yad bhuktaṃ $ gṛhakṣetrāpaṇādikam &
suhṛd-bandhu-sakulyasya % na tadbhogena hīyate // Brh_1,7.44 //
dharmo 'kṣayaḥ śrotriyasya $ abhayaṃ rājapūruṣe &
snehaḥ suhṛd-bāndhaveṣu % bhuktam etair na hīyate // Brh_1,7.45 //
vaivāhya śrotriyair bhuktaṃ $ rājñāmātyais tathai9va ca &
sudīrghenāpi kālena % teṣāṃ sidhyati tan na tu // Brh_1,7.46 //
aśaktā1lasa-rogā3rta- $ bāla-bhīta-pravāsinām &
śāsanārūḍham anyena % bhuktaṃ bhuktyā na hīyate // Brh_1,7.47 //
chinnabhoge gṛhe kṣetre $ saṃdigdhaṃ yatra jāyate &
lekhyena bhogavidbhir vā % sākṣibhiḥ śuddhim āharet // Brh_1,7.48 //
nāmaghāṭāgamaṃ saṃkhyāṃ $ kālaṃ digbhāgam eva ca &
bhogacchedanimittaṃ ca % ye vidus tatra sākṣiṇaḥ // Brh_1,7.49 //
utpannāś cātyāsannā ye $ ye ca deśāntarasthitāḥ &
maulās te tu samuddiṣṭāḥ % praṣṭavyāḥ kāryanirṇaye // Brh_1,7.50 //
aduṣṭās te tu yad brūyuḥ $ saṃdigdhe samadṛṣṭayaḥ &
tatpramāṇaṃ prakartavyam % evaṃ dharmo na hīyate [p.77] // Brh_1,7.51 //
sthāvareṣu tad ākhyātaṃ $ lābhabhogaprasādhanam &
pramāṇahīnavāde tu % nirdeśyā daivikī kriyā // Brh_1,7.52 //
rājāntarais tribhir bhuktaṃ $ pramāṇena vināpi yat &
brahmadeyaṃ na hartavyaṃ % rājñā tasya kadā cana // Brh_1,7.53 //
bhuktis traipuruṣī yatra $ caturthe saṃpravartitā &
tadbhogaḥ sthiratāṃ yāti % na pṛcched āgamāṃ kva cit // Brh_1,7.54 //
aniṣiddhena yad bhuktaṃ $ puruṣais tribhir eva tu &
tatra nai7vāgamaḥ kāryo % bhuktis tatra garīyasī // Brh_1,7.55 //
sthāvareṣu vivādeṣu $ bhuktis tripuruṣī ca yā &
svatantrai9va hi sā jñeyā % pramāṇam sādhyanirṇaye // Brh_1,7.56 //
yasya tripuruṣā bhuktiḥ $ samyaglekhyasamanvitā &
evaṃvidhā brahmadeyā % hartuṃ tasya na śakyate // Brh_1,7.57 //
yasya tripuruṣā bhuktiḥ $ pāraṃparyakramāgatā &
na sā cālayituṃ śakyā % pūrvakāc chāsanād ṛte // Brh_1,7.58 //
tripuruṣaṃ bhujyate yena $ samakṣaṃ bhūravāritā &
tasya sā nāpahartavyā % kṣamāliṅgaṃ na ced vadet // Brh_1,7.59 //
bhuktir balavatī śāstre hy $ avicchinnā cirantanī &
vicchinnāpi hi sa jñeyā % yā tu pūrvaṃ prasādhitā // Brh_1,7.60 //
pitrā bhuktaṃ tu yad dravyaṃ $ bhuktyācāreṇa dharmataḥ &
tasmin prete 'pi tatprāptaṃ % bhuktyā prāptaṃ tu tasya tat // Brh_1,7.61 //
tribhir eva tu yā bhuktā $ puruṣair bhūr yathāvidhi &
lekhyābhāve tu tāṃ tatra % caturthaḥ samavāpnuyāt // Brh_1,7.62 //
sanābhibhir bāndhavaiś ca $ bhuktaṃ yat svajanais tathā &
bhogāt tatra na siddhiḥ syād % bhogam anyeṣu kalpayet // Brh_1,7.63 //
sāgamo dīrghakālaś ca $ nicchidro1paravo dhanam &
pratyarthisaṃnidhānaṃ ca % paribhogo 'pi pañcadhā // Brh_1,7.64 //
catuṣpād dhanadhānyādi $ varṣād dhānim avāpnuyāt // Brh_1,7.65 //
bhūmer abhuktir lekhyasya $ yathākālam adarśanam &
sākṣyasyāsmaraṇaṃ cai7va % svārthahānikarāṇi tu // Brh_1,7.66 //
tasmād yatnena kartavyaṃ $ pramāṇaparipālanam &
tena kāryāṇi sidhyanti % sthāvarāṇi carāṇi ca // Brh_1,7.67 //
asākṣike cirakṛte $ pṛcched uttarasākṣiṇaḥ &
śapathair vānuyuñjīta % upadhāṃ vā prayojayet // Brh_1,7.68 //
deśanāpratighātaṃ ca $ yuktileśas tathai9va ca // Brh_1,7.69 //
corāpahṛtaṃ tu sarvebhyo 'nviṣya arpaṇīyaṃ /
alābhe svakośād vā adadac corakilbiṣī syāt // Brh_1,7.70 //

[Brh_1,8. divyāni ]
[Brh_1,8.]
sthāvarasya tathā0khyātaṃ $ lābha-bhogaprasādhanam &
pramāṇahīne vāde tu % nirdoṣā daivikī kriyā // Brh_1,8.1 //
praduṣṭeṣv anumāneṣu $ divyaiḥ kāryaṃ viśodhayet &
dhaṭādyā dharmajāntā ca % daivī navavidhā smṛtā // Brh_1,8.2 //
dhaṭo 'gnir udakaṃ cai7va $ viṣaṃ kośaś ca pañcamam &
ṣaṣṭhaṃ ca taṇḍulāḥ proktaṃ % saptamaṃ taptamāṣakaḥ // Brh_1,8.3 //
aṣṭamaṃ kālam ity uktaṃ $ navamaṃ dharmakaṃ tathā &
divyenā8yāti sarvāṇi % nirdiṣṭāni svayambhuvā // Brh_1,8.4 //

[Brh_1,8.1 divyavyavasthā]
yasmād devaiḥ prayuktāni $ duṣkarārthe mahātmabhiḥ &
aham uddeśatāṃ vacmi % saṃdigdhārthaviśuddhaye \
deśa-kālārthasaṃkhyābhiḥ # prayuktāny anupūrvaśaḥ // Brh_1,8.5 //
aparādhānupūrvyeṇa $ sādhv-asādhuvivakṣayā &
śāstro1ditena vidhinā % pradātavyāni nā7nyathā // Brh_1,8.6 //
ṛṇādikeṣu kāryeṣu $ visaṃvāde parasparam &
dravyasaṃkhyānvitā deyā % puruṣāpekṣayā tathā // Brh_1,8.7 //
loke saṃvyavahārārthaṃ $ saṃjñeyaṃ kathitā bhuvi &
tāmrakarṣakṛtā mudrā % vijñeyaḥ kārṣikaḥ paṇaḥ // Brh_1,8.8 //
niṣkaṃ suvarṇāś catvāraḥ $ kārṣikas tāmrikaḥ paṇaḥ &
tāmrakarṣakṛtā mudrā % vijñeyaḥ kārṣikaḥ paṇaḥ // Brh_1,8.9 //
sa eva cāndrikā proktā $ tāś catasras tu dhānakāḥ &
tā dvādaśa suvarṇas tu % dīnārākhyaḥ sa eva tu // Brh_1,8.10 //
kārṣāpaṇasahasraṃ tu $ daṇḍa uttamasāhasaḥ &
tadardhaṃ madhyamaḥ proktas % tadardham adhamaḥ smṛtaḥ // Brh_1,8.11 //
brāhmaṇasya dhaṭo deyaḥ $ kṣatriyasya hutāśanaḥ &
vaiśyasya salilaṃ deyaṃ % śūdrasya viṣam eva tu // Brh_1,8.12 //
sādhāraṇaḥ samastānām $ kośaḥ prokto manīṣibhiḥ // Brh_1,8.13 //
snehāt krodhāl lobhato vā $ bhedam āyānti sākṣiṇaḥ &
vidhidattasya divyasya % na bhedo jāyate kvacit // Brh_1,8.14 //
yatho2ktavidhinā deyaṃ $ divyaṃ divyaviśāradaiḥ &
ayatho2ktaṃ pradattaṃ cen % na dattaṃ sādhyasādhane // Brh_1,8.15 //
adeśa-kāladattāni $ bahirvādikṛtāni ca &
vyabhicāraṃ sadā9rtheṣu % kurvantī7ha na saṃśayaḥ // Brh_1,8.16 //
abhiyuktāya dātavyaṃ $ divyaṃ divyaviśāradaiḥ &
rucyā cānyataraḥ kuryād % itaro vartayec chiraḥ // Brh_1,8.17 //
vināpi śīrṣakaṃ kuryān $ nṛpadrohe ca pātake &
divyapradānam uditam % anyatra nṛpaśāsanāt \
na kaś cid abhiyoktāraṃ # divyeṣv evaṃ niyojayet // Brh_1,8.18 //

[Brh_1,8.2 divyadevatāḥ] p.83
dharoddhruvas tathā soma $ āpaś cai7vānilo 'nalaḥ &
pratyūṣaś ca prabhāsaś ca % vasavo 'ṣṭau prakīrtitāḥ // Brh_1,8.19 //
deveśe3śānayor madhya $ ādityānāṃ tathāyanam &
dhātā9ryamā ca mitraś ca % varuṇo 'ṃśo bhagas tathā // Brh_1,8.20 //
indro vivasvān pūṣā ca $ parjanyo daśamaḥ smṛtaḥ &
tatas tvaṣṭā tato viṣṇur % ajaghanyo jaghanyajaḥ // Brh_1,8.21 //
ity ete dvādaśādityā $ nāmabhiḥ parikīrtitāḥ &
agneḥ paścimabhāge tu % rudrāṇām ayanaṃ viduḥ \
vīrabhadraś ca śambhuś ca # girīśaś ca mahāyaśāḥ // Brh_1,8.22 //
ajekapād [ajaikapād?] ahirbudhnyā $ pinākī cāprājitaḥ // Brh_1,8.23 //
bhuvanādhiśvarāś cai7va $ kapālī ca viśāṃpatiḥ &
sthāṇur bhagaś ca bhagavān % rudrāś cai7kādaśa smṛtāḥ // Brh_1,8.24 //
preteśa-rakśasor madhye $ mātṛsthānam prakalpayet &
brāhmī māheśvarī cai7va % kaumārī vaiṣṇavī tathā // Brh_1,8.25 //
vārāhī cai7va māhendrī $ cāmuṇḍā gaṇasaṃyutā &
nirṛter uttare bhāge % gaṇeśāyatanaṃ viduḥ // Brh_1,8.26 //
varuṇasyo7ttare bhāge $ marutāṃ sthānam ucyate &
śvasanaḥ sparśano vāyur % anilo mārutas tathā // Brh_1,8.27 //

[Brh_1,8.3 dravyasaṃkhyayā divyāni]
saṃkhyā raśmir ajomūlā $ manunā samudāhṛtā &
kārṣāpaṇāntā sā divye % niyojyā vinayet tathā // Brh_1,8.28 //
viṣam sahasre 'pahṛte $ pādo3ne ca hutāśanaḥ &
tripādo3ne ca salilam % ardhe deyo dhaṭaḥ sadā // Brh_1,8.29 //
catuḥśatābhiyoge ca $ dātavyas taptamāṣakaḥ &
triśate taṇḍulā deyāḥ % kośaś cai7va tadardhake // Brh_1,8.30 //
śate hṛte 'pahṛte ca $ dātavyaṃ dharmaśodhanam &
gocaurasya pradātavyaṃ % sabhyaiḥ phālaḥ prayatnataḥ // Brh_1,8.31 //
yavārdhikasya vā nāśe $ tadardhasya ca taṇḍulāḥ [p.85] &
tato 'rdhārdhārdhanāśe ca % laukikī ca kriyā matā // Brh_1,8.32 //

[Brh_1,8.4 śapathavidhiḥ]
satāṃ vāhanaśastrāṇi $ gobījakanakāni ca &
deva-brāhmaṇapādāś ca % putra-dāraśirāṃsi ca // Brh_1,8.33 //
ete ca śapathāḥ proktāḥ $ alpārthe sukarāḥ sadā &
sāhaseṣv abhiśāpeṣu % divyāny āhur viśodhanam // Brh_1,8.34 //
brūhī7ti brāhmaṇaṃ brūyāt $ satyaṃ brūhī7ti pārthivam &
gobījakāñcanair vaiśyaṃ % śūdraṃ sarvaiś ca pātakaiḥ // Brh_1,8.35 //
satyena śāpayed vipraṃ $ kṣatriyaṃ vāhanā3yudhaiḥ &
gorakṣakān vāṇijakāṃs % tathākārukuśīlavān \
preṣyān vārdhuṣikāṃś cai7va # viprāñ śūdravad ācaret // Brh_1,8.36 //
ye 'py apetāḥ svadharmebhyaḥ $ parapiṇḍo1pajīvinaḥ &
dvijatvam abhikāṅkṣante % tāṃś ca śūdravad ācaret // Brh_1,8.37 //
varṇānurūpaiḥ śapathaiḥ $ śapanīyaṃ pṛthak pṛthak // Brh_1,8.38 //
kāminīṣu vivāheṣu $ gavāṃ bhukte tathe9ndhane &
brāhmaṇābhyavapattau ca % śapathe nā7sti pātakḥ // Brh_1,8.39 //
sabhāntarsthair vaktavyaṃ $ sāksyaṃ nānyatra sākṣibhiḥ &
sarvasākṣyeṣv ayaṃ dharmo hy % anyatra sthāvareṣu ca // Brh_1,8.40 //
vadhe cet prāṇinām sāksyaṃ $ vādayec chavasaṃnidhau &
tadabhāve tu cihnasya % nānyathai9va vivādayet // Brh_1,8.41 //
nā7pṛṣṭair aniyuktair vā $ samaṃ satyaṃ prayatnataḥ &
vaktavyaṃ sākṣibhiḥ sākṣyaṃ % vivādasthānam āgataiḥ // Brh_1,8.42 //
svabhāvo1ktaṃ vacas teṣāṃ $ grāhyaṃ yad doṣavarjitam &
ukte tu sākṣiṇo rājñā % na pṛṣṭavyāḥ punaḥ punaḥ // Brh_1,8.43 //
sākṣi-sabhyā1vasannānāṃ $ nai7va paunarbhāvo vidhiḥ // Brh_1,8.44 //
saptarṣayas tathe9ndrādyāḥ $ puṣkararthe tapodhanāḥ &
śepuḥ śapatham avyagrāḥ % parasparaviśuddhaye // Brh_1,8.45 //
saptāhe vā dvisaptāhe $ na vipadrājadaivikī &
bāndhvaveṣu sapiṇḍeṣu % dhaneṣu śapathaiḥ śuciḥ // Brh_1,8.46 //
aśeṣamānuṣābhāve $ divyenai7va vinirṇayaḥ &
saṃbhave sākṣiṇāṃ prājño % daivikīṃ tu vivarjayet // Brh_1,8.47 //
evam saṃkhyā nikṛṣṭānām $ madhyānāṃ dviguṇā smṛtā &
caturguṇo1ttamānāṃ tu % kalpanīyā parīkṣakaiḥ // Brh_1,8.48 //

[Brh_1,8.5 ghaṭavidhiḥ] [p.87]
dhaṭe 'bhiyuktas tulito $ hīnaś ced dhāni āpnuyāt &
tatsamas tu punas tulyo % vardhito vijayī bhavet // Brh_1,8.49 //
śikyacchede 'kṣabhaṅge vā $ dayāc chikyaṃ punar nṛpaḥ &
sākṣiṇo brāhmaṇāḥ śreṣṭhā % yathādṛṣṭārthavādinaḥ // Brh_1,8.50 //
jñātinaḥ śucayo lubdhāḥ $ niyoktavyā nṛpeṇa tu &
teṣāṃ vacanato gamyaḥ % śudhyaśuddhivinirṇayaḥ // Brh_1,8.51 //
kakṣacchede tulābhaṅge $ dhaṭa-karkaṭayos tathā &
rajju-cchede 'kṣabhaṅge vā % tathai9vā7śuddhim āpnuyāt // Brh_1,8.52 //

[Brh_1,8.6 agnividhiḥ]
agner vidhiṃ pravakṣyāmi $ yathāvad vidhicoditam &
kārayen maṇḍalāny aṣṭau % purastān navame tathā // Brh_1,8.53 //
āgneyaṃ maṇḍalaṃ tv ādyaṃ $ dvitīyaṃ vāruṇaṃ smṛtam &
tṛtīyaṃ vāyudaivatyaṃ % caturthaṃ yamadaivatam // Brh_1,8.54 //
pañcamaṃ tv indradaivatyaṃ $ ṣaṣṭhaṃ kauberam ucyate &
saptamaṃ somadaivatyam % asṭamaṃ sarva[sūrya?]daivatam // Brh_1,8.55 //
purastān navamaṃ yat tu $ tan mahat pārthivam viduḥ &
gomayena kṛtāni syur % adbhiḥ paryuṣitāni ca // Brh_1,8.56 //
dvātriṃśad aṅgulāny āhur $ maṇḍalān maṇḍalāntaram &
kartuḥ samapadaṃ kāryaṃ % maṇḍalaṃ tu pramāṇataḥ // Brh_1,8.57 //

[Brh_1,8.7 toyavidhiḥ]
śaraprakṣepaṇasthānād $ yuvā javasamanvitaḥ &
gacchet paramayā śaktyā % yatrāsau madhyamaḥ śaraḥ // Brh_1,8.58 //
madhyamaṃ śaram ādāya $ puruṣo 'nyas tathāvidhaḥ &
pratyāgacchet tu vegena % yataḥ sa puruṣo gataḥ // Brh_1,8.59 //
āgantas tu śaragrāhī $ na paśyati yadā jale &
antarjalagataṃ samyak % tadā śuddhim vinirdiśet // Brh_1,8.60 //
ānīte madhyame bāṇe $ magnāṅgaḥ śucitām iyāt &
anyathā na viśuddhaḥ syād % ekāṅgasyāpi darśanāt \
sthānād vānyatra gamanād # yasmin pūrvaṃ niveśayet // Brh_1,8.61 //
apsu praveśya purusaṃ $ preṣayet sāyakatrayam &
iṣūun na nikṣiped vidvān % mārute vāti vai bhṛśam // Brh_1,8.62 //
viṣame bhūpradeśe ca $ vṛkṣasthāṇusamākule [p.89] &
tṛṇa-gulma-latā-vallī- % paṅka-pāṣāṇasaṃyute // Brh_1,8.63 //
vidhidattaṃ viṣaṃ yena $ jīrṇaṃ mantrau1ṣadhaṃ vinā &
sa śuddhaḥ syād anyathā tu % daṇḍyo dāpyaś ca taddhanam // Brh_1,8.64 //
saptāhād vā dvisaptāhād $ yasya hānir na jāyate &
putra-dāradhanānāṃ ca % sa śuddhaḥ syān na saṃśayaḥ // Brh_1,8.65 //

[Brh_1,8.8 kośavidhiḥ]
yad bhaktaḥ so 'bhiyuktaḥ syāt $ tad evāyudhamaṇḍalam &
prakṣālya pāyayet tasmāj % jalāt tu prasṛtitrayam // Brh_1,8.66 //
trirātraṃ pañcarātram vā $ puruṣaiḥ svair adhiṣthitam &
niruddhaṃ cārayet tatra % kuhakāśaṅkayā nṛpaḥ // Brh_1,8.67 //
mahābhiyoge nirdharme $ kṛtaghne klībakutsite &
nāstike dṛṣṭadoṣe ca % kośapānaṃ visarjayet // Brh_1,8.68 //
divyāni varjayen nityam $ ārtānāṃ tu gadair nṛṇām &

[Brh_1,8.9 taṇḍulavidhiḥ]
taṇḍulair nābhiyuñjīta % prajānāṃ mukharogiṇām // Brh_1,8.69 //
so1pavāsaḥ sūryagrahe $ taṇḍulān bhakṣayec chuciḥ &
śuddhaḥ syāc chuklaniṣṭḥīve % viparīte tu doṣabhāk // Brh_1,8.70 //
śoṇitaṃ dṛśyate yatra $ hanus tālu ca śīryataḥ &
gātraṃ ca kampate yasya % tam aśuddham vinirdiśet // Brh_1,8.71 //

[Brh_1,8.10 taptamāṣavidhiḥ]
samuddharet tailghṛtāt $ sutaptāt taptamāṣakam &
aṅguṣṭhāṅguliyogena % satyam āmantrya vītabhīḥ // Brh_1,8.72 //
sauvarṇe rājate tāmre $ āyase mṛṇmaye 'pi vā &
gavyaṃ ghṛtam upādāya % tad agnau tāpayec chuciḥ // Brh_1,8.73 //
sauvarṇīṃ rājtīṃ tāmrīm $ āyasīṃ vā suśobhanām &
salilena sakṛddhautāṃ % prakṣipet tatra mudrikām // Brh_1,8.74 //
bhramadvīrītaraṅgāḍhye hy $ anakhasparśagocare &
parīkṣed ārdraparṇena % carukāraṃ sa-ghoṣakam // Brh_1,8.75 //
Brh_1,8.76a/tataś cānena mantreṇa sakṛt tad abhimantrayet [p.91]
paraṃ pavitram amṛtaṃ ghṛta tvaṃ yajñakarmasu // Brh_1,8.76 //
daha pāvaka pāpaṃ tvaṃ $ himaśī[to?]taḥ śucau bhava &
upoṣitaṃ tataḥ snātam % ārdravāsasam āgatam \
grāhayen mudrikāṃ tāṃ tu # ghṛtamadhyagatāṃ tathā // Brh_1,8.77 //
pradeśinīṃ ca tasyātha $ parīkṣeyuḥ parīkṣakāḥ &
karāgraṃ yo nu dhunuyāt % visphoṭo vā na jāyate \
śuddho bhavati dharmeṇa # pitāmahavaco yathā // Brh_1,8.78 //

[Brh_1,8.11 phālavidhiḥ]
āyasaṃ dvādaśapalaṃ $ ghaṭitaṃ phālam ucyate &
adagdhaś cec chuddhim iyād % anyathā tv apahīyate // Brh_1,8.79 //
aṣṭāṅgulaṃ bhaved dīrghaṃ $ caturaṅgulavistṛtam &
agnivarṇaṃ tu tac coro % jihvayā lelihet sakṛt \
na dagdhaś cec chuddhim iyād # anyathā tu sa hīyate // Brh_1,8.80 //
gocarasya pradātavyaṃ $ sabhyaiḥ phālaṃ prayatnataḥ &
mahābhiyogeṣv etāni % śīrsakasthe 'bhiyoktari // Brh_1,8.81 //

[Brh_1,8.12 dharmakavidhiḥ]
pattradvaye lekhanīyau $ dharmādharmau sitāsitau &
jīvadānādibhir mantraiḥ % gāyatryādyaiś ca sāmabhiḥ // Brh_1,8.82 //
āmantrya pūjayed gandhaiḥ $ kusumaiś ca sitāsitaiḥ &
abhyukṣya pañcagavyena % mṛtpiṇḍāntaritau tataḥ // Brh_1,8.83 //
samau kṛtvā tu tau kumbhe $ sthāpyau cānupalakṣitau &
tataḥ kumbhāt piṇḍam ekaṃ % pragṛhṇītā7vilambitaḥ // Brh_1,8.84 //
dharme gṛhīte śuddhaḥ syāt $ sa pūjyaś ca parīkṣakaiḥ &
adharme saṃgṛhīte tu % daṇḍyo nirvāsya eva vā [p.93] // Brh_1,8.85 //
likhed bhūrjapaṭe vāpi $ dharmādharmau sitāsitau &
abhyukṣya pañcagavyena % gandhamālyaiḥ samarcayet // Brh_1,8.86 //
sitapuṣpas tu dharmaḥ syād $ adharmo 'sitapuṣpadhṛt &
evaṃ vidhāyo7palipya % piṇḍayos tāni dhāpayet // Brh_1,8.87 //
gomayena mṛdā vāpi $ piṇḍau kāryau samau tataḥ &
mṛdbhāṇake 'nupahate % sthāpyau cānupalakṣitau // Brh_1,8.88 //
upalipte śucau deśe $ devabrāhmaṇasaṃnidhau &
samarcayet tato devān % lokapālāṃś ca pūrvavat // Brh_1,8.89 //
dharmāvāhanapūrvaṃ tu $ pratijñāpattrakaṃ likhet &
yadi pāpavimukto 'haṃ % dharmaś cāyātu me kare // Brh_1,8.90 //
abhiśastas tayoś cai7kaṃ $ pragṛhṇītāvilambitaḥ &
dharme gṛhīte śuddhiḥ syād % adharme tu sa hīyate // Brh_1,8.91 //
evaṃ vicārayan rājā $ dharmā1rthābhyāṃ na hīyate // Brh_1,8.92 //

[Brh_1,9. nirṇayaprakāraḥ]
[Brh_1,9.]
dharmeṇa vyavahāreṇa $ cāritreṇa nṛpājñayā &
catuṣprakāro 'bhihitaḥ % saṃdigdhe 'rthe vinirṇayaḥ // Brh_1,9.1 //
ekaiko dvividhaḥ proktaḥ $ kriyābhedān manīṣibhiḥ &
aparādhānurūpaṃ tu % daṇḍaṃ ca parikalpayet // Brh_1,9.2 //
samyag vicārya kāryaṃ tu $ yuktyā saṃparikalptam &
parīkṣitaṃ tu śapathaiḥ % sa jñeyo dharmanirṇayaḥ // Brh_1,9.3 //
prativādī prapadyed $ yatra dharmaḥ sa nirṇayaḥ &
divyair viśodhitaḥ samyaṅ- % nirṇayaḥ samudāhṛtaḥ // Brh_1,9.4 //
pramāṇaniścito yas tu $ vyavahāraḥ sa ucyate &
vākchalānuttaratvena % dvitīyaḥ parikīrtitaḥ // Brh_1,9.5 //
anumānena nirṇītaṃ $ cāritram iti kathyate &
deśasthityā tṛtīyas tu % śāstravidbhir udāhṛtaḥ // Brh_1,9.6 //
pramāṇasamatāyāṃ tu $ rājājñā nirṇayaḥ smṛtaḥ [p.95] &
śāstrasabhyāvirodhena % caturthaḥ parikīrtitaḥ // Brh_1,9.7 //
dharmaśāstravirodhe tu $ yuktiyukto vidhiḥ smṛtaḥ // Brh_1,9.8 //
vadhādṛte brāhmaṇasya $ daṇḍo bhavati karhi cit &
avadhyā brāhmaṇā gāvo % loke 'smin vaidikī smṛtiḥ // Brh_1,9.9 //
mahāpātakayukto 'pi $ na vipro vadham arhati &
nirvāsanāṅkane mauṇḍyaṃ % tasya kuryān narādhipaḥ // Brh_1,9.10 //
mahāparādhayuktāṃś ca $ vadhadaṇḍena śāsayet // Brh_1,9.11 //
svalpe 'parādhe vāgdaṇḍo $ dhigdaṇḍaḥ pūrvasāhase &
madhyo1ttame 'rdhadaṇḍas tu % rājadrohe ca bandhanam // Brh_1,9.12 //
nirvāsanaṃ vadho vāpi $ kāryam ātmahitai1ṣiṇā &
vyastāḥ samastā ekasya % mahāpātakakāriṇe // Brh_1,9.13 //
mitrādiṣu prayuñjīta $ vāgdaṇḍaṃ dhik tapasvinām &
vivādino narāṃś cāpi % dveṣiṇo 'rthena daṇḍayet // Brh_1,9.14 //
pitācāryaḥ suhṛn mātā $ bhāryā putraḥ purohitaḥ &
nādaṇḍyo nāma rājño 'sti % dharmād vicalitaḥ svakāt // Brh_1,9.15 //
ṛtvik-purohitā1mātyāḥ $ putrāḥ saṃbandhi-bāndhavāḥ &
dharmād vicalitā daṇḍyā % nirvāsyā rājabhiḥ purāt // Brh_1,9.16 //
gurūn purohitān pūjyān $ vāgdaṇḍenai7va daṇḍayet &
vivādino narāṃś cānyān % dhigdhanābhyāṃ ca daṇḍayet // Brh_1,9.17 //
pratilomās tathā cāntyāḥ $ puruṣāṇāṃ malāḥ smṛtāḥ &
brāhmaṇātikrame vadhyā % na dātavyā damaṃ kva cit // Brh_1,9.18 //
vadhārhakaḥ svarṇaśataṃ $ damaṃ dāpyas tu pūruṣaḥ &
aṅgacchedārhakas tv ardhaṃ % sadaṃśaśaś tadardhakam // Brh_1,9.19 //
tāḍanaṃ bandhanaṃ cai7va $ tathai9va ca viḍannakam [p.97] &
eṣa daṇḍo hi śūdrasya % nārthadaṇḍo bṛhaspatiḥ // Brh_1,9.20 //
pratijñā bhāvanād vādī $ prāḍvivākādipūjanāt &
jayapattrasya cādanāj % jayī loke nigadyate // Brh_1,9.21 //
palāyanād anuttarād $ anyapakṣāśrayeṇa ca &
hīnasya gṛhyate vādo % na svavākyajitasya ca // Brh_1,9.22 //
kulādibhir niścite 'pi $ na saṃtoṣaṃ gatas tu yaḥ &
vicārya tatkṛtaṃ rājā % kukṛtaṃ punar uddharet // Brh_1,9.23 //
niścitya bahubhiḥ sārdhaṃ $ brāhmaṇaiḥ śāstrapāragaiḥ &
daṇḍayej jayinā sākaṃ % pūrvasabhyāṃs tu doṣiṇaḥ // Brh_1,9.24 //
aparādhānurūpaś ca $ daṇḍo 'tra parikalpitaḥ &
sākṣilekhyānumānena % samyag divyena vā jitaḥ // Brh_1,9.25 //
yo na dadyād deyadamaṃ $ sa nirvāsyas tataḥ purāt // Brh_1,9.26 //
lalāṭāṅkaṃ brāhmaṇasya $ nānyo daṇḍo vidhīyate &
mahāpātakayukto 'pi % na vipro vadham arhati \
nirvāsanāṅkakaraṇe # mauṇḍyaṃ kuryān narādhipaḥ // Brh_1,9.27 //
pramāṇaṃ tatkṛtaṃ sarvaṃ $ lābhā1lābha-vyayo1dayam &
svadeśe vā videśe vā % na svātantryaṃ visaṃvadet // Brh_1,9.28 //
yaḥ svāminā niyuktas tu $ dhanāyasyāpalāpane &
kusīda-kṛṣi-vāṇijye % nisṛṣṭārthas tu sa smṛtaḥ // Brh_1,9.29 //
rājñā yatnena kartavyaṃ $ saṃdigdhārthavicāraṇam &
trayas tatro7pacīyante % hānir ekasya jāyate // Brh_1,9.30 //
jetā0pnoti dhanaṃ pūjāṃ $ jito vinayanigraham &
jayaṃ dānaṃ damaṃ rājā % sabhyāḥ puṇyam avāpnuyuḥ // Brh_1,9.31 //
evaṃ śāstro1ditaṃ rājā $ kurvan nirṇayapālanam &
vitatye7ha yaśo loke % mahendrasadṛśo bhavet // Brh_1,9.32 //
sākṣilekhyānumānena $ prakurvan kāryanirṇayam &
vitatye7ha yaśo rājā % bradhnasyāpnoti viṣṭapam // Brh_1,9.33 //
yatrai7vaṃ vetti nṛpatiḥ $ nirṇayaṃ tu batādhvaram &
so 'smin loke yaśaḥ prāpya % yāti śakrasalokatām // Brh_1,9.34 //

[Brh_1,10 ṛṇā3dānam]
[Brh_1,10.][p.109]
padā1ṃśa-sahitas tv eṣa $ vyavahāraḥ prakīrtitaḥ &
vivāda-kāraṇā1nyasya % padāni śṛṇutā7dhunā // Brh_1,10.1 //
ṛṇā3dāna-pradhānāni $ dyūtā1hvānā1ntikāni ca &
kramaśaḥ saṃpravakṣyāmi % kriyā-bhedāṃś ca tattvataḥ // Brh_1,10.2 //
ṛṇaṃ deyam adeyaṃ ca $ yena yatra yathā ca yat &
dāna-grahaṇa-dharmau ca % ṛṇā3dānam iti smṛtam // Brh_1,10.3 //

[Brh_1,10.1 vṛddhi-vicāraḥ]
aśīti-bhāgo vṛddhiḥ syān $ māsi māsi sabandhake &
varṇa-kramāc chataṃ dvi-tri- % catuḥ-pañcakam anyathā // Brh_1,10.4 //
paripūrṇaṃ gṛhītvā0dhiṃ $ bandhaṃ vā sādhu-lagnakam &
lekhyā3rūḍhaṃ sā1kṣimad vā % ṛṇaṃ dadyād dhanī sadā // Brh_1,10.5 //
kutsitāt sīdataś cai7va $ nirviśaṅkaiḥ pragṛhyate &
catur-guṇaṃ vā9ṣṭa-guṇaṃ % kusīdā3khyam ataḥ smṛtam // Brh_1,10.6 //
purāṇe paṇam ... $ .... .... // Brh_1,10.7 //

[Brh_1,10.2 vṛddhi-prabhedāḥ]
vṛddhiś catur-vidhā proktā $ pañca-dhā9nyaiḥ prakīrtitā &
ṣaḍ-vidhā9nyaiḥ samākhyātā % tattvatas tā nibodhata // Brh_1,10.8 //
kāyikā kālikā cai7va $ cakra-vṛddhir ato 'parā &
kāritā ca śikhā-vṛddhir % bhoga-lābhas tathai9va ca // Brh_1,10.9 //
kāyikā karma-saṃyuktā $ māsād grāhyā ca kālikā &
vṛddher vṛddhiś cakra-vṛddhiḥ % kāritā ṛṇinā kṛtā // Brh_1,10.10 //
pratyahaṃ gṛhyate yā tu $ śikhā-vṛddhis tu sā smṛtā &
śikhe9va vardhate nityaṃ % śiraś-cchedān nivartate // Brh_1,10.11 //
ṛṇikena tu yā vṛddhir $ adhikā saṃprakalpitā &
āpat-kāla-kṛtā nityaṃ % dātavyā sā tu kāritā \
anyathā kāritā vṛddhir # na dātavyā kathañ cana // Brh_1,10.12 //
śikhe9va vardhate nityaṃ $ śiraś-cchedān nivartate &
mūle datte tathai9vai7ṣā % śikhā-vṛddhis tataḥ smṛtā // Brh_1,10.13 //
gṛhī stomaḥ śadaḥ kṣetrād $ bhoga-lābhaḥ prakīrtitaḥ // Brh_1,10.14 //
kāyikā bhoga-vṛddhiṃ ca $ kāritāṃ ca śikhā4tmikām &
catuṣṭayīṃ vṛddhim āhuś % cakra-vṛdhyā tu pañcamīm // Brh_1,10.15 //
śikhā vṛddhiṃ kāyikāṃ ca $ bhoga-lābhaṃ tathai9va ca &
dhanī tāvat samādadyād % yāvan mūlaṃ na śodhitam // Brh_1,10.16 //

[Brh_1,10.3 hiraṇyadhānyādīnāṃ vṛddhiḥ]
hiraṇye dvi-guṇā vṛddhis $ tri-guṇā vastra-kupyake &
dhānye catur-guṇā proktā % śada-vāhya-laveṣu ca // Brh_1,10.17 //
ukta-pañca-guṇā śāke $ bīje 'kṣau ṣaḍ-guṇā smṛtā &
lavaṇa-svedam adyeṣu % vṛddhir aṣṭa-guṇā matā \
guḍe madhuni cai7vo7ktā # prayukte cira-kālike // Brh_1,10.18 //
tailānāṃ cai7va sarveṣāṃ $ madyānāṃ madhu-sarpiṣām &
vṛddhir aṣṭa-guṇā proktā % guḍasya lavaṇasya ca // Brh_1,10.19 //
syāt kośānāṃ pañca-guṇā $ kārpāsasya catur-guṇā &
kāṣṭhānāṃ candanā3dīnāṃ % vṛddhir aṣṭa-guṇā bhavet // Brh_1,10.20 //
bhāgo yad dvi-guṇād ūrdhvaṃ $ cakra-vṛddhiś ca gṛhyate &
pūrṇe ca sodayaṃ paścād % vārddhuṣyaṃ tad vigarhitam // Brh_1,10.21 //
aśīti-bhāgo vardheta $ lābhe dvi-guṇatām iyāt &
prayuktaṃ saptabhir varṣais % tri-bhāgo3anair na saṃśayaḥ // Brh_1,10.22 //
tṛṇa-kāṣṭhe1ṣṭakā-sūtra- $ kiṇva-carmā1sthi-varmaṇām &
heti-puṣpa-phalānāṃ ca % vṛddhis tu na nivartate // Brh_1,10.23 //
hiraṇya-dhānya-vastrāṇāṃ $ vṛddhir dvi-tri-catur-guṇā &
ghṛtasyā7ṣṭa-guṇā vṛddhis % tāmrā3dīnāṃ catur-guṇā // Brh_1,10.24 //
śikhā-vṛddhiṃ kāyikāṃ ca $ bhoge lābhaṃ tathai9va ca &
dhanī tāvat samādadyād % yāvan mūlaṃ na śodhitam // Brh_1,10.25 //
pādo1pacayāt krameṇe7tareṣām // Brh_1,10.26 //
sarveṣv artha-vivādeṣu $ vāk-cchale nā7vasīdati &
para-strī-bhūmi-rṇādāne % śāsyo 'py arthān na hīyate \
samavṛddhiḥ sadā kuryād # viṣamas tu nivartate // Brh_1,10.27 //

[Brh_1,10.4 dhana-vṛddhiḥ]
vasiṣṭha-vacana-proktāṃ $ vṛddhiṃ vārddhuṣike śṛṇu &
pañca māṣās tu viṃśatyā % evaṃ dharmo na hīyate // Brh_1,10.28 //
māṣo viṃśati-bhāgas tu $ palasya parikīrtitaḥ // Brh_1,10.29 //
tatra tv idam upekṣāṃ vā $ yaḥ kaścit kurute naraḥ &
catuḥ-suvarṇaṃ ṣaṇ-ṇiṣkās % tasya daṇḍo vidhīyate // Brh_1,10.30 //
samūha-kārya-sidhy-arthaṃ $ rājā3dīnāṃ ca darśane &
tato labheta yat kiṃcit % sarveṣām eva tat samam // Brh_1,10.31 //
sāntānikā3diṣu tathā $ dharma eṣāṃ sanātanaḥ &
yatnaiḥ prāptaṃ rakṣitaṃ vā % gaṇā1rthe vā ṛṇaṃ kṛtam // Brh_1,10.32 //

[Brh_1,10.5 akṛta-vṛddhiḥ]
svadeśa-stho 'pi vā yas tu $ na dadyād yācito 'sakṛt &
sa tatra kāritāṃ vṛddhim % anicchann api cāharet[?] // Brh_1,10.33 //
ṣāṇ-māsyaṃ māsikaṃ vā9pi $ vibhaktavyaṃ yathā9ṃśataḥ &
deyaṃ vā niḥsva-vṛddhā3rta- % strī-bālā3tura-rogiṣu // Brh_1,10.34 //
ṛtu-trayasyo7pariṣṭād $ dhanaṃ vṛddhim avāpnuyāt &
evam ādiṣv aśīti % bhāga-vṛddhir vivakṣitā // Brh_1,10.35 //
na niḥsravati yat tat syād $ dhaniko mūla-bhāg bhavet &
dvi-guṇād api co7tkarṣe % kālikā yasya cā8dinām \
vivāda-nyāya-tattva-jñais # tadā rājā vinirṇayet // Brh_1,10.36 //

[Brh_1,10.6 ādhiḥ]
ādhis tu bhujyate tāvad $ yāvat tan na pradīyate // Brh_1,10.37 //
ādhir bandhaḥ samākhyātaḥ $ sa ca proktaś catur-vidhaḥ &
jaṅgamaḥ sthāvaraś cai7va % gopyo bhogyas tathai9va ca // Brh_1,10.38 //
yādṛcchikaḥ sā1vadhiś ca $ lekhyā3ruḍho 'tha sā1kṣimān &
aśānta-lābhe ca ṛṇe % tathā pūrṇe 'vadhau dhanī // Brh_1,10.39 //
yo bhuṅkte bandhakaṃ lobhān $ na sa lābho bhavet punaḥ &
nyāsavat paripālyo 'sau % vṛddhir naśyate hāpite // Brh_1,10.40 //
daiva-rājo1paghāte ca $ yathā0dhir nāśam āpnuyāt &
tatrā8dhiṃ dāpayed dadyāt % so1dayaṃ dhanam anyathā // Brh_1,10.41 //
bandha-hastasya yad deyaṃ $ citreṇa caritena vā &
adatte 'rthe 'khilaṃ bandhaṃ % nā7kāmo dāpyate kvacit // Brh_1,10.42 //
bhukte cā7sāratāṃ prāpte $ mūla-hāniḥ prajāyate &
bahu-mūlyaṃ tatra naṣṭam % ṛṇikaṃ tatra toṣayet // Brh_1,10.43 //
kṣetram ekaṃ dvayor bandhe $ dattaṃ yat sama-kālikam &
yena bhuktaṃ bhavet pūrvaṃ % tasya siddhim avāpnuyāt // Brh_1,10.44 //
tulya-kālo1pasthitayor $ dvayor api samaṃ bhavet &
pradāne vikraye cai7va % vidhiḥ sa parikīrtitaḥ // Brh_1,10.45 //
ādhānaṃ vikrayo dānaṃ $ sā1kṣi-lekhya-kṛtaṃ yadā &
eka-kriyā-nibandhena % lekhyaṃ tatrā7pahārakam // Brh_1,10.46 //
anirdiṣṭaṃ ca nirdiṣṭaṃ $ ekatra ca viśeṣitam &
viśeṣa-likhitaṃ jyāya % iti kātyāyano 'bravīt // Brh_1,10.47 //
hiraṇyaṃ dviguṇībhūte $ pūrṇe kāle dhṛtā1vadhau &
bandhakasya dhanī svāmī % dvi-saptā1haṃ pratīkṣya tu // Brh_1,10.48 //
tad-antarā dhanaṃ dattvā $ ṛṇī bandham avāpnuyāt &
pūrṇe vidhau sā1nta-lābhe % bandha-svāmī tato bhavet \
anirgate daśā3he tu # ṛṇī mokṣitum arhati // Brh_1,10.49 //
gopyā1dhir dvi-guṇād ūrdhvaṃ $ kṛta-kālo yathā-vidhi &
śrāvayitvā ṛṇi-kule % bhoktavyaḥ samanantaram // Brh_1,10.50 //
hiraṇye dviguṇībhūte $ naṣṭe cai7vā7dhama-rṇake &
dravyaṃ tadīyaṃ saṃgṛhya % vikrīṇīta sa-sākṣikam // Brh_1,10.51 //
rakṣed vā kṛta-mūlyaṃ tu $ daśā1haṃ jana-saṃsadi &
ṛṇā1nurūpāṃ parato % gṛhītvā9nyaṃ tu varjayet // Brh_1,10.52 //
na bhuṅkte yaḥ svam ādhānaṃ $ nā7dadyān na nivedayet &
pramīta-sākṣī ṛṇikaḥ % tasya lekhyam apārthakam // Brh_1,10.53 //
gṛha-vāry-āpaṇaṃ dhānyaṃ $ paśu-strī-vāhanāni ca &
upekṣayā vinaśyanti % yānti cā7sāratāṃ tathā // Brh_1,10.54 //
sva-dhanaṃ ca sthirī-kṛtya $ gaṇanā1kuśalair nṛbhiḥ &
tad-bandhu-jñāti-viditaṃ % pragṛhṇann āparādhnuyāt // Brh_1,10.55 //
vivādo 'ṣṭā-daśo1petaḥ $ pūrvo1ttara-viśeṣitaḥ &
vyākhyātas tv adhunā samyak- % kriyā-bhedān nibodhata // Brh_1,10.56 //
pūrvaṃ kṛtā kriyā yā tu $ pālanīyā tathai9va sā &
anyathā kriyate yatra % kriyā-bhedas tadā bhavet // Brh_1,10.57 //
vihāya karaṇaṃ pūrvaṃ $ dhaniko vā9dhama-rṇikaḥ &
kuryān nyūnā1dhikaṃ tulyaṃ % kriyā-bhedaḥ sa ucyate // Brh_1,10.58 //
dvikenā7rthaṃ samādāya $ prapannaḥ pañcakaṃ tu yaḥ &
lābhaṃ tatra pramāṇaṃ syāt % paścimaṃ yad dhi niścitaṃ // Brh_1,10.59 //
asvāminā kṛto yas tu $ dāyo vikraya eva vā &
akṛtaḥ sa tu vijñeyo % vyavahāre yathā-sthitiḥ // Brh_1,10.60 //
uttaro1ttara-bandhena $ prāg-bandhaḥ śithilo bhavet &
yaḥ paścimaḥ kriyā-kāraḥ % sa pūrvād balavattaraḥ // Brh_1,10.61 //
nyāsaṃ kṛtvā paratrā7dhiṃ $ kṛtvā vā9dhiṃ karoti yaḥ &
vikrayaṃ vā kriyā tatra % paścimā balavattarā // Brh_1,10.62 //
kṛtaṃ ced eka-divase $ vikrayā1dhipratigraham &
trayāṇām api saṃdigdhe % kathaṃ tatra vicāraṇā // Brh_1,10.63 //
trīṇy evā7tra pramāṇāni $ vibhajeyur yathā2ṃśataḥ &
ubhau cā7rthā1nusāreṇa % tri-bhāgena pratigrahī // Brh_1,10.64 //
sāmakaṃ karṣitaṃ tat syāt $ tadā na dhana-bhāg-dhanī &
ṛṇī ca na labhed bandhaṃ % paraspara-mataṃ vinā // Brh_1,10.65 //
dhanaṃ mūlī-kṛtaṃ dattvā $ yad ādhiṃ prārthayed ṛṇī &
tadai9va tasya moktavyas tv % anyathā doṣa-bhāg-dhanī // Brh_1,10.66 //
kṣetrā3dikaṃ yadā bhuktam $ utpannam adhikaṃ tataḥ &
mūlo1dayaṃ praviṣṭaṃ cet % tad ādhiṃ prāpnuyād ṛṇī // Brh_1,10.67 //
prayojake 'sati dhanaṃ $ mūle nyasyā8dhim āpnuyāt &
paribhāṣya yadā kṣetraṃ % dadyāt tu dhanine ṛṇī \
tadā tac chānta-lābhe 'rthe # moktavyam iti niścayaḥ // Brh_1,10.68 //
ādhis tu so1daye dravye $ pradātavyaṃ tvayā mama &
kusīdā1dhividhis tv eṣa % dharmyaḥ saṃparikīrtitaḥ // Brh_1,10.69 //
yatrā7dhikaṃ gṛha-kṣetraṃ $ bhogena prakarṣā1nvitam &
tatra rṇī cā8pnuyād bandhaṃ % dhanī cai7va ṛṇaṃ tathā // Brh_1,10.70 //
pūrṇe prakarṣe tat-sāmyam $ ubhayoḥ parikīrtitam &
apūrṇe tu prakuryātāṃ % praspara-matena tau // Brh_1,10.71 //
yadi prakarṣitaṃ tat syāt $ tadā na dhana-bhāg-dhanī &
ṛṇī na labhate bandhaṃ % paraspara-mataṃ vinā // Brh_1,10.72 //

[Brh_1,10.7. pratibhūḥ]
darśane pratyaye dāne $ ṛṇi-dravyā1rpaṇe tathā &
catuṣ-prakāraḥ pratibhūḥ % śāstre dṛṣṭo manīṣibhiḥ // Brh_1,10.73 //
āhai7ko darśayāmī7ti $ sādhur eṣo 'paro 'bravīt &
dātā9ham etad draviṇam % arpatāmy aparo vadet // Brh_1,10.74 //
darśana-pratibhūryas tu $ deśe kāle ca darśayet &
nibandhaṃ vā0vahet tatra % daiva-rāja-kṛtād ṛte // Brh_1,10.75 //
naṣṭasyā7nveṣaṇe kālaṃ $ dadyāt pratibhuve dhanī &
deśā1dhva-rūpataḥ pakṣaṃ % māsaṃ sā1rdham athā7pi vā // Brh_1,10.76 //
yo yasya pratibhūs tiṣṭhed $ darśanāye7ha mānavaḥ &
adarśayaṃ sa taṃ tasmai % prayacchet sva-dhanād ṛṇam // Brh_1,10.77 //
ādyau tu vitathe dāpyau $ tat-kālā1veditaṃ dhanam &
uttarau tu visaṃvāde % tau vinā tat-sutau tathā // Brh_1,10.78 //
svāmī-ripu-niruddhā1dhikṛta-daṇḍita-saṃśayāḥ /
rikthi-mātra[mitra]-antāvasāyi[antevāsi]-rājavṛtta-vītarāga-
vrati-daridra-bāla-vṛddha-strī-rugṇā na pratibhuvaḥ // Brh_1,10.79 //
upasthāpya-vipattau upasthāpyasya punaḥ pratibhūḥ dāpyaḥ // Brh_1,10.80 //

putreṇā7pi samaṃ deyam $ ṛṇaṃ sarvaṃ tu paitṛkam // Brh_1,10.81 //
pratibhāvyaṃ tu yo dadyāt $ pīḍitaḥ pratibhāvitaḥ &
tri-pakṣāt parataḥ so 'rthaṃ % dvi-guṇaṃ labdhum arhati // Brh_1,10.82 //
sādhutvāc cen mandadhiya $ ṛṇaṃ dadyur abhāvitāḥ &
yad arthaṃ dāpitās tasmān % na labheran kathañ cana // Brh_1,10.83 //
nā7tyantaṃ pīḍanīyāḥ syur $ ṛṇaṃ dāpyāḥ śanaiḥ śanaiḥ &
sva-sākṣyeṇa[-e na] niyojyāḥ syur % vidhiḥ pratibhuvām ayam // Brh_1,10.84 //
naṣṭe mṛte vā ṛṇike $ dhanī patraṃ pradarśayet &
tat-kālā1vadhisaṃyuktaṃ % sthāna-lekhyaṃ ca kārayet // Brh_1,10.85 //
pratibhuvā tu yad dattam $ apṛṣṭam ṛṇike dhanam &
dvi-guṇaṃ na pratibhuve % pradeyam ṛṇikena tu // Brh_1,10.86 //
dharmo1padhi-balāt kārair $ gṛha-saṃrodhanena ca &
pratipannam ṛṇaṃ dāpyaḥ % sāmādibhir upakramaiḥ \
dharmo1padhi-balāt kārair # gṛha-saṃrodhanena ca // Brh_1,10.87 //
suhṛt-saṃbandhi-saṃdiṣṭaiḥ $ sāmo1ktyā9nugamena ca &
prāyeṇa dhanine dāpyo % dharma eṣa udāhṛtaḥ // Brh_1,10.88 //
brāhmaṇas tu parikṣīṇaḥ $ śanair dāpyo yatho2dayam // Brh_1,10.89 //
chadmanā yācitaṃ cā7rtham $ ānīya ṛṇikād dhanī &
anvāhitā3di vā0hṛtya % dāpyate yatra so1padhiḥ // Brh_1,10.90 //
yadā sva-gṛham ānīya $ tāḍanā3dyair upakramaiḥ &
ṛṇiko dāpyate yatra % balāt kāraḥ sa kīrtitaḥ // Brh_1,10.91 //
karmaṇā9pi samaṃ kuryād $ dhanikaṃ vā9dhama-rṇikaḥ &
samo 'pakṛṣṭa-jātiś ca % dadyāc cheyāṃs tu tac-chanaiḥ // Brh_1,10.92 //
hīna-jātiṃ parikṣīṇam $ ṛṇā1rthe karma kārayet &
brāhmaṇas tu parikṣīṇaḥ % śanair dāpyo yatho2dayam // Brh_1,10.93 //
dāra-putra-paśūn badhvā $ kṛtvā dvāro1paveśanam &
yatra-rṇī dāpyate 'rthaṃ svaṃ % tad ācaritam ucyate // Brh_1,10.94 //
pratipannasya dharmo 'yaṃ $ vyapalāpī tu saṃsadi &
lekhyena sākṣibhir vā9pi % bhāvayitvā pradāpyate // Brh_1,10.95 //
pradātavyaṃ yad bhavati $ nyāyatas tad dadāmy aham &
evaṃ yatra-rṇiko brūte % kriyā-vādī sa ucyate // Brh_1,10.96 //
na roddhavyaḥ kriyā-vādī $ saṃdigdhe 'rthe kathañ cana &
āsedhayaṃs tv anāsedhyaṃ % daṇḍyo bhavati dharmataḥ // Brh_1,10.97 //
rūpa-saṃkhyā4di-lābheṣu $ yatra bhrāntir dvayor bhavet &
deyā1nādeyayor vā9pi % saṃdigdho 'rthaḥ sa kīrtitaḥ // Brh_1,10.98 //
pūrṇā1vadhau śānta-lābhe $ ṛṇām udgrāhayed dhanī &
dhārayed vā ṛṇī lekhyaṃ % cakra-vṛddhi-vyavasthayā // Brh_1,10.99 //
dvi-guṇasyo7pari yadā $ cakra-vṛddhiḥ pragṛhyate &
bhoga-lābhas tadā tatra % mūlaṃ syāt so1dayaṃ nṛṇām // Brh_1,10.100 //
anāvedya tu rājñe yaḥ $ saṃdigdhe 'rthe pravartate &
prasahya sa vineyaḥ syāt % sa cā7py artho na sidhyati // Brh_1,10.101 //
para-hastād gṛhītaṃ yat $ kuṣīda-vidhinā ṛṇam &
yena yatra yathā deyam % adeyaṃ co7cyate 'dhunā // Brh_1,10.102 //
yācamānāya dātavyam $ alpa-kālam ṛṇaṃ kṛtam &
pūrṇe 'vadhau śānta-lābham % abhāve ca pituḥ sutaiḥ // Brh_1,10.103 //
tapasvī cā7gnihotrī ca $ ṛṇavān mriyate yadi &
tapasyā cā7gnihotraṃ ca % sarvaṃ tad dhanino bhavet // Brh_1,10.104 //
nirdhanam ṛṇinaṃ karma $ gṛhamānīya kārayet &
śauṇḍikā3dyaṃ brāhmaṇas tu % dāpanīyaḥ śanaiḥ śanaiḥ // Brh_1,10.105 //
dhana-strī-hāri-putrāṇāṃ pūrvī-bhāve yatho2ttaraṃ ādhamarṇyaṃ // Brh_1,10.106 //
tad-abhāve kramaśo 'nyeṣāṃ riktha-bhājām // Brh_1,10.107 //

[Brh_1,10.8. deyāni ṛṇāni]
ṛṇaṃ dharmā3dito grāhyaṃ $ yas tū7pari na lekhayet &
na cai7vo7pagataṃ dadyāt % tasya tad-vṛddhim āpnuyāt // Brh_1,10.108 //
vyādhito1nmatta-vṛddhānāṃ $ tathā dīrgha-pravāsinām &
ṛṇam evaṃ-vidhaṃ putrān % jīvatām api dāpayet // Brh_1,10.109 //
sāṃnidhye 'pi pituḥ putrair $ ṛṇaṃ deyaṃ vibhāvitam &
jātyandha-patito1nmatta % kṣaya-śvitrā3di-rogiṇaḥ // Brh_1,10.110 //
eka-cchāyā-praviṣṭānāṃ $ dāpyo yas tatra dṛśyate &
proṣitasya sutaḥ sarvaṃ % pitryam aṃśaṃ mṛtasya tu // Brh_1,10.111 //
eka-cchāyā-kṛtaṃ sarvaṃ $ dadyāt tu preṣite sutaḥ &
mṛte pitari pitṛ-aṃśaṃ % para-rṇaṃ na kadācana // Brh_1,10.112 //
pitryam evā7grato deyaṃ $ paścād ātmīyam eva ca &
tayoḥ paitāmahaṃ pūrvaṃ % deyam evam ṛṇaṃ sadā // Brh_1,10.113 //
ṛṇam ātmīyavat pitryaṃ $ putrair deyaṃ vibhāvitam &
paitāmahaṃ samaṃ deyam % adeyaṃ tat sutasya tu // Brh_1,10.114 //
kuṭumbā1rthe 'dhyadhīno 'pi $ vyavahāraṃ samācaret &
sva-deśe vā videśe vā % taṃ vidvān na vicālayet // Brh_1,10.115 //
ataḥ putrena jātena $ svā1rtham utsṛjya yatnataḥ &
ṛṇāt pitā mocanīyo % yathā na narakaṃ vrajet // Brh_1,10.116 //
pitary uparate putrā $ ṛṇaṃ dadyur yathā2ṃśataḥ &
vibhaktā avibhaktā vā % yo vā tām udvahed dhuram // Brh_1,10.117 //
saurā1kṣikaṃ vṛthā dānaṃ $ kāma-krodha-pratiśrutam &
prātibhāvyaṃ daṇḍa-śulka- % śeṣaṃ putraṃ na dāpayet // Brh_1,10.118 //
śauṇḍika-vyādha-rajaka- $ gopa-nāpita[nāvika]-yoṣitām &
adhiṣṭhātā ṛṇaṃ dāpyas % tāsāṃ bhartṛ-kriyāsu tat // Brh_1,10.119 //
ṛṇa-bhāg-dravya-hārī ca $ yadi so1padravaḥ sutaḥ &
strī-hārī tu tathai9va syād % abhāve dhana-hāriṇaḥ // Brh_1,10.120 //
pitṛvya bhrātṛ-putra-strī- $ dāsa-śiṣyā1nujīvibhiḥ &
yad gṛhītaṃ kuṭumbā1rthe % tad gṛhī dātum arhati // Brh_1,10.121 //
yaḥ svāminā niyuktas tu $ dhanā1yavyaya-pālane &
kusīda-kṛṣi-vāṇijye % nisṛṣṭā1rthas tu sa smṛtaḥ // Brh_1,10.122 //
ujjāmā3dikam ādāya $ svāmine na dadāti yaḥ &
sa tasya dāsaḥ putraḥ strī % paśuvī jāyate gṛhe // Brh_1,10.123 //
ṛṇaṃ putra-kṛtaṃ pitrā $ śodhyaṃ yad anumoditam &
suta-snehena vā dadyān % nā7nyathā dātum arhati // Brh_1,10.124 //
.... .... $ ṛṇī bandham avāpnuyāt &
phala-bhogyaṃ pūrṇa-kālaṃ % dattvā dravyaṃ tu sāmakam // Brh_1,10.125 //
yadi prakarṣitaṃ tat syāt $ tadā na dhana-bhāg-dhanī &
ṛṇī ca na labhet bandhaṃ % paraspara-mataṃ vinā // Brh_1,10.126 //
adhama-rṇo 'rtha-sidhy-artham $ uttama-rṇena vāditaḥ &
dāpayed dhanikasyā7rtham % adhama-rṇa-vibhāvitam // Brh_1,10.127 //
arthe 'pavyayamānaṃ tu $ karaṇena vibhāvitam &
dāpayed dhanikasyā7rthaṃ % daṇḍa-keśaṃ ca śaktitaḥ // Brh_1,10.128 //
yo yāvan nihnuvītā1rthaṃ $ mithyā yāvati vādayet &
tau nṛpeṇa hy adharma-jñau % dāpyau tad dvi-guṇaṃ damam // Brh_1,10.129 //
dharmyā3dino9dgrāhya dhanaṃ $ yas tū7pari na lekhayet &
na cai7vo7pagataṃ dadyāt % tasya tad vṛddhim āpnuyāt // Brh_1,10.130 //


[Brh_1,11 nikṣepaḥ]
[Brh_1,11.]p.120)
ṛṇā3dānaṃ prayogā3di- $ dāpanā1ntaṃ prakīrtitam &
nikṣepasyā7dhunā samyag- % vidhānaṃ śrūyatām iti // Brh_1,11.1 //

[Brh_1,11.1 aupanidhikam]p.120)
anākhyātaṃ vyavahitam $ asaṃkhyātam adarśitam &
mudrā2ṅkitaṃ ca yad dattaṃ % tado9panidhikaṃ smṛtam // Brh_1,11.2 //

[Brh_1,11.2 nyāsa-svarūpam]
rāja-caurā1rāti-bhayād $ dāyā3dānāṃ ca vañcanāt &
sthāpyate 'nya-gṛhe dravyaṃ % nyāsas tat parikīrtitam // Brh_1,11.3 //

[Brh_1,11.3 sthāpana-prakāraḥ]
sthānaṃ gṛhaṃ sthalaṃ cai7va $ tad ṛṇaṃ vividhān guṇān &
satyaṃ śaucaṃ bandhu-janaṃ % parīkṣya sthāpayen nidhim // Brh_1,11.4 //

[Brh_1,11.4 tasya dvaividhyam]
sa punar dvividhaḥ proktaḥ $ sākṣi-mānitaras tathā &
pratidānaṃ tathai9vā7sya % pratyayaḥ syād viparyaye // Brh_1,11.5 //
samākṣikaṃ raho-dattaṃ $ dvividhaṃ tad udāhṛtam &
putravat paripālyaṃ tu % vinaśyaty anavekṣayā // Brh_1,11.6 //

[Brh_1,11.5 nikṣepā3di-rakṣaṇaṃ yatnena kartavyam]
dadato yad bhavet puṇyaṃ $ hema-kupyā1mbarā3dikam &
tat syāt pālayato nyāsaṃ % tathā ca śaraṇā3gatam // Brh_1,11.7 //
bhartur drohe yathā nā7ryāḥ $ puṃsaḥ putra-suhṛd-vadhe &
doṣo bhavet tathā nyāse % bhakṣito1pekṣite nṛṇām // Brh_1,11.8 //
nyāsa-dravyaṃ na gṛhṇīyāt $ tan-nāśas tv ayaśaḥ-karaḥ &
gṛhītaṃ pālayed yatnāt % sakṛd-yācitam arpayet // Brh_1,11.9 //
sthāpitaṃ yena vidhinā $ yena yac ca vibhāvitam &
tathai9va tasya dātavyam % adeyaṃ pratyanantaram // Brh_1,11.10 //

[Brh_1,11.6 nikṣepa-nāśe vyavasthā]
deva-rājo1paghātena $ yadi tan nāśam āpnuyāt &
grahītṛ-dravya-sahitaṃ % tatra doṣo na vidyate // Brh_1,11.11 //
bhedeno7pekṣayā nyāsaṃ $ grahītā yadi nāśayet &
yācyamāno na dadyād vā % dāpyas tat sodayaṃ bhavet // Brh_1,11.12 //

[Brh_1,11.7 tasya bhoga-daṇḍaḥ]
nyāsa-dravyeṇa yaḥ kaścit $ sādhayet kāryam ātmanaḥ &
daṇḍyaḥ sa rājño bhavati % dāpyas tac cā7pi sodayam // Brh_1,11.13 //

[Brh_1,11.8 apahnave nirṇayaḥ]
gṛhītvā9pahnute yaś ca $ sākṣibhiḥ śapathena vā &
vibhāvya dāpayen nyāsaṃ % tat samaṃ vinayaṃ tathā // Brh_1,11.14 //
raho datte nidhau yatra $ visaṃvādaḥ prajāyate &
vibhāvakaṃ tatra divyam % ubhayor api ca smṛtam // Brh_1,11.15 //
mitho dāyaḥ kṛto yena $ gṛhīto mitha eva vā &
mitha eva pradātavyo % yathā dāyas tathā grahaḥ // Brh_1,11.16 //
samudre nā8pnuyāt kiṃcid $ yadi tasmān na saṃharet // Brh_1,11.17 //
anvāhite yācitake $ śilpi-nyāse sabandhake &
eṣa evo7dito dharmas % tathā ca śaraṇā3gate // Brh_1,11.18 //
yas tu saṃskriyate nyāso $ divasaiḥ pariniṣṭhitaiḥ &
tad ūrdhva sthāpayañ śilpī % dāpyo daiva-hato 'pi tat // Brh_1,11.19 //
yācitaṃ svāmy-anujñātaṃ $ pradadan nā7parādhnuyāt // Brh_1,11.20 //


[Brh_1,12 asvāmi-vikrayaḥ]
[Brh_1,12.]p.125)
nikṣepā1nantaraṃ prokto $ bhṛguṇā9svāmi-vikrayaḥ &
śrūyatāṃ taṃ prayatnena % saviśeṣaṃ bravīmy aham // Brh_1,12.1 //

[Brh_1,12.1 asvāmi-lakṣaṇam]
nikṣepā1nvāhita-nyāsa- $ hṛta-yācita-bandhakam &
upāṃśu-jana-vikrītam % asvāmī so 'bhidhīyate // Brh_1,12.2 //

[Brh_1,12.2 adhyakṣa-nivedita-krayeṇa doṣaḥ]
yena krītaṃ tu mūlyena $ prāg-adhyakṣa-niveditam &
na vidyate tatra doṣaḥ % stena syād upadhikrayāt // Brh_1,12.3 //

[Brh_1,12.3 upavikraya-lakṣaṇam]
antar gṛhe bahir grāmān $ niśāyām asato janāt &
hīna-mūlyaṃ ca yat krītaṃ % jñeyo 'sāv upavikrayaḥ // Brh_1,12.4 //

[Brh_1,12.4 tatra kretṛ-śuddhi-nirṇayaḥ]
pūrva-svāmī tu tad dravyaṃ $ yad āgatya vicārayet &
tatra mūlyaṃ darśanīyaṃ % kretuḥ śuddhis tato bhavet // Brh_1,12.5 //
mūle samāhṛte kretā $ nā7bhiyojyaḥ kathaṃcana &
mūlena saha vādas tu % nā7ṣṭakasya vihīyate // Brh_1,12.6 //
vikretā darśito yatra $ hīyate vyavahārataḥ &
kretre rājñe mūlya-daṇḍau % pradadyāt svāmine dhanam // Brh_1,12.7 //
para-dravye 'bhilaṣati $ yo 'svāmī lobha-saṃyutaḥ &
abhāvayaṃs tataḥ paścād % dāpyaḥ syād dviguṇaṃ damam // Brh_1,12.8 //
pramāṇa-hīne vāde tu $ puruṣā1pekṣayā nṛpaḥ &
samanyūnā1dhikatvena % svayaṃ kuryād vinirṇayam // Brh_1,12.9 //
vaṇig-vīthī-parigataṃ $ vijñātaṃ rāja-pūruṣaiḥ &
avijñātā3śrayāt krītaṃ % vikretā yatra vā mṛtaḥ // Brh_1,12.10 //
svāmī dattvā9rdha-mūlyaṃ tu $ prakṛhṇīta svakaṃ dhanam &
ardhaṃ dvayor api hṛtaṃ % tatra syād vyavahārataḥ // Brh_1,12.11 //
avijñāta-krayo doṣas $ tathā cā7paripālanam &
etad dvayaṃ samākhyātaṃ % dravya-hānikaraṃ buddhaiḥ // Brh_1,12.12 //
vaṇig-vīthī-parigataṃ $ vijñātaṃ rāja-pūruṣaiḥ &
divā gṛhītaṃ sat-kretā % samṛddho labhate dhanam // Brh_1,12.13 //
vikrīyo8rvīṃ tu yat kretur $ bhuktiṃ yo na [ca] sādhayet &
sa tasmai tad dhanaṃ dadyād % anyathā cora-daṇḍa-bhāk // Brh_1,12.14 //
etad dvayaṃ samākhyātaṃ $ dravya-hāni-karaṃ buddhaiḥ &
avijñāta-viśeṣatvād yatra % mūlyaṃ na labhyate // Brh_1,12.15 //
hānis tatra samā kalpyā $ kretṛ-nāstikayor dvayoḥ // Brh_1,12.16 //


[Brh_1,13 saṃbhūya-samutthānam]
[Brh_1,13.1 saṃbhūya-karaṇe 'dhikāriṇaḥ]p.129)
kulīna-dakṣā1nalasaiḥ $ prājñair nāṇaka-vedibhiḥ &
āya-vyaya-jñaiḥ śucibhiḥ % śūraiḥ kuryāt saha kriyāḥ // Brh_1,13.1 //
samo 'tirikto jīno vā $ yatrā7ṃśo yasya yādṛśaḥ &
kṣaya-vyayau tathā vṛddhis % tasya tatra tathā-vidhā // Brh_1,13.2 //

[Brh_1,13.2 anadhikāriṇaḥ]
aśaktā1lasa-rogā3rta- $ manda-bhāgya-nirāśrayaiḥ &
vaṇijyā3dyāḥ sahai7tais tu % na kartavyā budhaiḥ kriyāḥ // Brh_1,13.3 //

[Brh_1,13.3 dravyā1nuguṇyena lābhaḥ]
prayogaṃ kurvate ye tu $ hema-dhānya-rasā3dinā &
samanyūnā1dhikair aṃśair % lābhas teṣāṃ tathā-vidhaḥ // Brh_1,13.4 //
samo nyūno 'dhiko vā9ṃśo $ yena kṣiptas tathai9va saḥ &
vyayaṃ dadyāt karma kuryāl % lābhaṃ gṛhṇīta cai7va hi // Brh_1,13.5 //

[Brh_1,13.4 teṣu vāde nirṇayaḥ]
parīkṣakāḥ sākṣiṇaś ca $ ta evo7ktāḥ parasparam &
saṃdigdhe 'rthe 'vañcanāyāṃ % na ced dvi-dveṣa-saṃyutāḥ // Brh_1,13.6 //
yaḥ kaścid vañcakas teṣāṃ $ vijñātaḥ kraya-vikraye &
śapathaiḥ sa viśodhyaḥ syāt % sarva-vāde tv ayaṃ vidhiḥ // Brh_1,13.7 //

[Brh_1,13.5 dravya-hānau nirṇayaḥ]
kṣaya-hānir yadā tatra $ daiva-rāja-kṛtād bhavet &
sarveṣām eva sā proktā % kalpanīyā tathā2ṃśataḥ // Brh_1,13.8 //
anirdiṣṭo vā9ryamāṇaḥ $ pramādād yas tu nāśayet &
tenai7va tad bhaved deyaṃ % sarveṣāṃ samavāyinām // Brh_1,13.9 //
rājñe dattvā tu ṣaḍ-bhāgaṃ $ labheraṃs te yatā2ṃśataḥ // Brh_1,13.10 //

[Brh_1,13.6 rakṣituḥ daśamā1ṃśam]
daiva-rāja-bhayād astu $ sva-śaktyā paripālayet &
tasya aṃśaṃ daśamaṃ dattvā % gṛhnīyus te 'ṃśato 'param // Brh_1,13.11 //

[Brh_1,13.7 śulkam]
śulka-sthānaṃ vaṇik prāptaḥ $ śulkaṃ dadyād yatho9citam &
na tad vyabhicaret rājñāṃ % balir eṣa prakīrtitaḥ // Brh_1,13.12 //
nai7vaṃ taskara-rājā1gni- $ vyasane samupasthite &
yas tu sva-śaktyā rakṣet tu % tasyā7ṃśo daśamaḥ smṛtaḥ // Brh_1,13.13 //

[Brh_1,13.8 saṃbhūya-karma-kurvatāṃ ekasya hānau nirṇayaḥ]
yadā tatra vaṇik kaścit $ pramīyeta pramādataḥ &
tasya bhāṇḍaṃ darśanīyaṃ % niyuktaiḥ rāja-puruṣaiḥ // Brh_1,13.14 //
yadā kaścit samāgacchet tadā $ rikthaharo naraḥ &
svāmyaṃ vibhāvayed anyaiḥ % sa tadā labdhum arhati // Brh_1,13.15 //
rājā0dadīta ṣaḍ-bhāgaṃ $ navamaṃ daśamaṃ tathā &
śūdra-viṣ-kṣatra-jātīnāṃ % viprād gṛhṇīta viṃśakam // Brh_1,13.16 //
try-abdād ūrdhvaṃ tu nā8gacched $ yatra svāmī kathaṃcana &
tadā gṛhṇīta tad rājā % brahmasvaṃ brāhmaṇāñ śrayet // Brh_1,13.17 //
evaṃ kriyā-pravṛttānāṃ $ yadā kaścid vipadyate &
tad bandhunā kriyā kāryā % sarveṣāṃ sahakāribhiḥ // Brh_1,13.18 //

[Brh_1,13.9 ṛtvijaḥ]
rathaṃ hared yathā0dhvaryur $ brahmā0dhāne ca vājinam &
hotā nividvaraṃ cā7śvam % udgātā cā8pyanaḥ kraye // Brh_1,13.19 //
sarveṣām ardhino mukhyās $ tad ardhenā7dhino 'pare &
tṛtīyinas tṛtīyā1ṃśāś % caturthā1ṃśāś ca pādinaḥ // Brh_1,13.20 //
āgantukāḥ kramā3yātās $ tathā cai7va svayaṃ-kṛtāḥ &
trividhās te samākhyātā % vartitavyaṃ tathai9va taiḥ // Brh_1,13.21 //

[Brh_1,13.10 saṃbhūya-karma-prakāraḥ]
bahūnāṃ saṃmato yas tu $ dadyād eko dhanaṃ naraḥ &
karaṇaṃ kārayed vā9pi % sarvair eva kṛtaṃ bhavet // Brh_1,13.22 //
jñāti-saṃbandhi-suhṛdām $ ṛṇaṃ deyaṃ sabandhakam &
anyeṣāṃ lagna-kopetaṃ % lekhya-sākṣi-yutaṃ tathā // Brh_1,13.23 //
sve1cchā4deyaṃ hiraṇyaṃ tu $ rasa-dhānyaṃ tu sāvadhi &
deśa-sthityā pradātavyaṃ % gṛhītavyaṃ tathai9va tat // Brh_1,13.24 //
samavetais tu yad dattaṃ $ prārthanīyaṃ tathai9va tat &
na yācate ca yaḥ kaścil % lābhāt sa parihīyate // Brh_1,13.25 //

[Brh_1,13.11 saṃbhūya kṛṣi-karma]
śrūyatāṃ karṣakā3dīnāṃ $ vidhānam idam ucyate // Brh_1,13.26 //
vāhya-vāhaka-bījā3dyaiḥ $ kṣetro1pakaraṇena ca &
ye samāḥ syus tu taiḥ sārdhaṃ % kṛṣiḥ kāryā vijānatā // Brh_1,13.27 //
bāhya-bījā1tyayād yatra $ kṣetra-hāniḥ prajāyate &
tenai7va sā pradātavyā % sarveṣāṃ kṛṣi-jīvinām // Brh_1,13.28 //
parvate nagarā1bhyāse $ tathā rāja-pathasya ca &
uṣaraṃ mūṣika-vyāptaṃ % kṣetraṃ yatnena varjayet // Brh_1,13.29 //
gartā1nūpaṃ su-sekaṃ ca $ samantāt kṣetra-saṃyutam &
prakṛṣṭaṃ ca kṛtaṃ kāle % vāpayan phalam aśnute // Brh_1,13.30 //
kṛśā1tivṛddhaṃ kṣūdraṃ ca $ rogiṇaṃ prapalāyinam &
kāṇaṃ khañjaṃ vinā0dadyāt % bāhyaṃ prājñaḥ kṛṣī-valaḥ // Brh_1,13.31 //
eṣa dharmaḥ samākhyātaḥ $ kīnāśānāṃ purātanaḥ // Brh_1,13.32 //

[Brh_1,13.12 śilpinaḥ]
hiraṇya-kupya-sūtrāṇāṃ $ kāṣṭha-pāṣāṇa-carmaṇām &
saṃskartā tu kalā2bhijñaḥ % śilpī prokto manīṣibhiḥ // Brh_1,13.33 //
hema-kārā3dayo yatra $ śilpaṃ saṃbhūya kurvate &
karmā1nurūpaṃ nirveśa % labheraṃs te yathā2ṃśataḥ // Brh_1,13.34 //
śikṣakā1bhijña-kuśalā $ ācāryāś ce7ti śilpinaḥ &
eka-dvi-tri-catur-bhāgān % labheyus te yatho2ttaram // Brh_1,13.35 //
harmyaṃ deva-gṛhaṃ vā9pi $ dhārmiko1paskarāṇi ca &
saṃbhūya kurvatāṃ cai7ṣāṃ % pramukho dvy-aṃśam arhati // Brh_1,13.36 //
nartakānām eṣa eva $ dharmaḥ sadbhir udāhṛtaḥ &
tāla-jño labhate 'dhyardhaṃ % gāyanās tu samāṃśinaḥ // Brh_1,13.37 //

[Brh_1,13.13 corāṇāṃ lābha-vibhāgaḥ]
svāmy-ājñayā tu yaś cauraiḥ $ para-deśāt samāhṛtam &
rājñe dattvā tu ṣaḍ-bhāgaṃ % bhajeyus te yathā2ṃśataḥ // Brh_1,13.38 //
caturo 'ṃśāṃs tato mukhyaḥ $ śūra-stry-aṃśaṃ samāpnuyāt &
samarthas tu hared dvy-aṃśaṃ % śeṣāḥ sarve samāṃśinaḥ // Brh_1,13.39 //

[Brh_1,14 adeya-deya-dattāni]
eṣā9khilenā7bhihitā $ saṃbhūyo7tthāna-niṣkṛtiḥ &
adeya-deya-dattānām % adattasya ca kathyate // Brh_1,14.1 //
sāmānyaṃ putra-dārā3di $ sarva-svaṃ nyāsa-yācitam &
pratiśrutaṃ tathā9nyasya % na deyaṃ tv aṣṭadhā smṛtam // Brh_1,14.2 //
kuṭumba-bhakta-vasanād $ deyaṃ yad atiricyate &
madhv-āsvādo viṣaṃ paścād % dātur dhamo 'nyathā bhavet // Brh_1,14.3 //
saptā3rāmād gṛha-kṣetrād $ yad yat kṣetraṃ pracīyate &
pitrā vā9tha svayaṃ prāptaṃ % tad dātavyaṃ vivakṣitam // Brh_1,14.4 //
svecchā-deyaṃ svayaṃ prāptaṃ $ bandhā3cāreṇa bandhakam &
vaivāhike kramā3yāte % sarva-dānaṃ na vidyate // Brh_1,14.5 //
saudāyika-kramā3yātaṃ $ śaurya-prāptaṃ ca yad bhavet &
strī-jñāti-svāmy-anujñātaṃ % dattaṃ siddhim avāpnuyāt // Brh_1,14.6 //
sarvasva-gṛha-varjaṃ tu $ kuṭumba-bharaṇā3dikam &
yad dravyaṃ tat svakaṃ deyam % adeyaṃ syād ato 'nyathā // Brh_1,14.7 //
vibhaktā vā9vibhaktā vā $ dāyādāḥ sthāvare samāḥ &
eko hy anīśaḥ sarvatra % dānā3dāpana-vikraye // Brh_1,14.8 //
bhṛtis tuṣṭyā paṇya-mūlaṃ $ strī-śulkam upakāriṇe &
śraddhā2nugraha-saṃprītyā % dattam aṣṭa-vidhaṃ smṛtam // Brh_1,14.9 //
śūdre sama-guṇaṃ dānaṃ $ vaiśye tad dvi-guṇaṃ smṛtam &
kṣatriye tri-guṇaṃ dānaṃ % brāhmaṇe ṣaḍ-guṇaṃ smṛtam // Brh_1,14.10 //
śrotriye cai7va sāhasram $ upādhyāye tu tad dvayam &
ācārye tri-guṇaṃ jñeyam % āhitā1gniṣu tad dvayam // Brh_1,14.11 //
ātmike jñāta-sāhasram $ anantaṃ tv agnihotriṇi &
soma-pe śata-sāhasram % anantaṃ brahmavādini // Brh_1,14.12 //
strī-dhanaṃ strī sva-kulyebhyaḥ $ prayaccchettaṃ tu varjayet &
kulyā1bhāve tu bandhubhyaḥ % tad-abhāve dvijātiṣu // Brh_1,14.13 //
mad-ūrdhvam iti yad dattaṃ $ na tat sattvā1vahaṃ bhavet &
tene7dānīm adattatvān % mṛte rikthinam āpatet // Brh_1,14.14 //
kruddha-hṛṣṭa-pramattā3rta- $ bālo1nmatta-bhayāturaiḥ &
mattā1tivṛddha-nirdhūtaiḥ % saṃūḍhaiḥ śokavegibhiḥ // Brh_1,14.15 //
nanda-dattaṃ tathai9tair yat $ tad adattaṃ prakīrtitam // Brh_1,14.16 //
pratilābhe1cchayā dattam $ apātre pātra-śaṅkayā &
kārye vā9dharma-saṃyukte % svāmī tat punar āpnuyāt // Brh_1,14.17 //
adatta-bhoktā daṇḍyaḥ syāt $ tathā9deya-pradāyakaḥ // Brh_1,14.18 //

[Brh_1,15 abhyupetyāśuśrūṣā]
[Brh_1,15. ]
adeyā3dikam ākhyātaṃ $ bhṛtānām ucyate vidhiḥ &
śuśrūṣām abhyūpetyai7tat % padam ādau nigadyate // Brh_1,15.1 //
abhyupetya tu śuśrūṣāṃ $ yas tāṃ na pratipadyate &
aśuśrūṣā2bhyupetyai7tad % vivāda-padam ucyate // Brh_1,15.2 //
vetanasyā7napākarma $ tad-arthaṃ svāmi-pālayoḥ &
kramaśaḥ kalpyate vādo % bhṛta-bheda-trayaṃ tv idam // Brh_1,15.3 //
anekadhā tv abhihitā $ jāti-karmā1nurūpataḥ &
vidyā-vijñāna-kāmā1rtha- % nimittena catur-vidhā // Brh_1,15.4 //
ekaikaḥ punar eteṣāṃ $ kriyā-bhedāt prabhidyate // Brh_1,15.5 //
vidyā trayī samākhyātā $ ṛg-yajuḥ-sāma-lakṣaṇā &
tad-arthaṃ guru-śuśrūṣāṃ % prakuryāc ca pracoditām // Brh_1,15.6 //
vijñānam ucyate śilpaṃ $ hema-rūpyā3di-saṃskṛtiḥ &
nṛtyā3dikaṃ ca tat-prāptaṃ % kuryāt karma guror gṛhe // Brh_1,15.7 //
yo bhuṅkte para-dāsīṃ tu $ sa jñeyo vaḍabā-bhṛtaḥ &
karma tat-svāminaḥ kuryād % yathā9nnena bhṛto naraḥ // Brh_1,15.8 //
bahudhā9rtha-bhṛtaḥ proktas $ tathā bhāga-bhṛto 'paraḥ &
hīna-madhyo1ttamatvaṃ ca % sarveṣām eva coditam // Brh_1,15.9 //
dina-māsā1rdha-ṣaṇ-māsa- $ tri-māsā1bda-bhṛtas tathā &
karma kuryāt pratijñātaṃ % labhate paribhāṣitam // Brh_1,15.10 //
bhṛtakas trividho jñeya $ uttamo madhyamo 'dhamaḥ &
śakti-bhakty-anurūpaiḥ syād % eṣāṃ karmā3śrayā bhṛtiḥ // Brh_1,15.11 //
uttamas tv āyudhīyo 'tra $ madhyamas tu kṛṣīvalaḥ &
adhamo bhāra-vāhaḥ syād % ity eṣa tri-vidho bhṛtaḥ // Brh_1,15.12 //
āyudhī tū7ttamaḥ prokto $ madhyamas tu kṛṣīvalaḥ &
bhāra-vāho 'dhamaḥ proktas % tathā ca gṛha-karma-kṛt // Brh_1,15.13 //
dvi-prakāro bhoga-bhṛtaḥ $ kṛṣi-gojīvināṃ smṛtaḥ &
jāta-sasyāt tathā kṣīrāt % sa labheta na saṃśayaḥ // Brh_1,15.14 //
śubha-karma-karā hy ete $ catvāraḥ samudāhṛtāḥ &
[catvāraḥ śiṣyo 'ntevāsī % bhṛtakaḥ karma-karaś ca] \
jadhanya-karma-bhājas tu # śeṣā dāsā-stri-pañcakāḥ // Brh_1,15.15 //
karmā7pi dvi-vidhaṃ proktam $ aśubhaṃ śubham eva ca &
aśubhaṃ dāsa-karmo1ktaṃ % śubhaṃ karma-kare smṛtam // Brh_1,15.16 //
gṛha-dvārā1śuci-sthāna- $ rathyā1vaskara-śodhanam &
gṛhyā1ṅga-sparśano1cchiṣṭa- % viṇmūtra-grahaṇo1jjhanam // Brh_1,15.17 //
gacchataḥ svāminaḥ svā1ṅgair $ upasthānam athā7ntataḥ &
aśubhaṃ karma vijñeyaṃ % śubham anyad ataḥ param // Brh_1,15.18 //
tataḥ prabhṛti vaktavyaḥ $ svāmy-anugraha-pālitaḥ &
bhojyā1nno 'tha pratigrāhyo % bhavaty abhimataḥ satām // Brh_1,15.19 //
āvidyā-grahaṇāc śiṣyaḥ $ śuśrūṣet prayato gurum &
tad vṛttir guru-dāreṣu % guru-putre tathai9va ca // Brh_1,15.20 //
samāvṛttaś ca gurave $ pradāya guru-dakṣiṇām &
pratiyāti gṛhān eṣā % śiṣya-vṛttir udāhṛtaḥ // Brh_1,15.21 //
atra purvaś catur-vargo $ dāsatvān na vimucyate &
prasādāt svāmino 'nyatra % dāsyam eṣāṃ kramā3gatam // Brh_1,15.22 //
vikrīṇīte svatantro yaḥ $ samātmānaṃ narādhamaḥ &
sa jaghanyatamas tv eṣāṃ % so 'pi dāsyān na mucyate // Brh_1,15.23 //
dāseno8ḍhā tva[sva]-dāsī yā $ so 'pi dāsītvam āpnuyāt &
yasmād bhartā prabhus tasyāḥ % svāmy-adhīna-prabhur yataḥ // Brh_1,15.24 //
dāsī-sutāś ca ye jātāḥ $ tasyāḥ patyā pareṇa vā &
utpādako yadi svāmī % na dāsīṃ kārayet prabhuḥ // Brh_1,15.25 //

[Brh_1,16 vetanasyā7napākarma]
[Brh_1,16.]
tri-bhāgaṃ pañca-bhāgaṃ vā $ gṛhṇīyāt sīra-vāhakaḥ &
bhaktāc chāda-bhṛtaḥ sīrād % bhāgaṃ gṛṇīta pañcamam // Brh_1,16.1 //
jāta-sasyāt tri-bhāgaṃ tu $ pragṛhṇīyād athā7bhṛtaḥ // Brh_1,16.2 //
bhṛtakas tu na kurvīta $ svāminaḥ śāṭhyam aṇv api &
bhṛti-hānim avāpnoti % tato vādaḥ pravartate // Brh_1,16.3 //

[Brh_1,16.1 bhṛtasya karmā1karaṇa-nirṇayaḥ]
bhṛto 'nārto na kuryād yo $ darpāt karma yathe0ritam &
sa daṇḍyaḥ kṛṣṇa-lānaṣṭau % na deyaṃ cā7sya vetanam // Brh_1,16.4 //

[Brh_1,16.2 gṛhīta-vetanasya daṇḍaḥ]
gṛhīta-vetanaḥ karma $ na karoti yadā bhṛtaḥ &
samarthaś ced damaṃ dāpyo % dvi-guṇaṃ tac ca vetanam // Brh_1,16.5 //
gṛhīta-vetanaḥ karma $ tyajan dvi-guṇam āvahet &

[Brh_1,16.3 agṛhīta-vetanasya daṇḍaḥ]
agṛhīte samaṃ dāpyo % bhṛtai rakṣya upaskaraḥ // Brh_1,16.6 //

[Brh_1,16.4 pratiśruty-akaraṇe daṇḍaḥ]
pratiśrutya na kuryād yaḥ $ sa kāryaḥ syād balād api &
sa cen na kuryāt tat-karma % prāpnuyād viṃśatiṃ damam // Brh_1,16.7 //
sa daṇḍyaḥ kṛṣṇalāny aṣṭau $ na deyaṃ cā7sya vetanam // Brh_1,16.8 //

[Brh_1,16.5 bhṛtyadoṣā1bhāvaḥ]
prabhuṇā viniyuktaḥ san $ bhṛtako vidadhāti yat &
tad-artham aśubhaṃ karma % svāmī tatrā7parā1dhnuyāt // Brh_1,16.9 //

[Brh_1,16.6 pālasya doṣā1bhāva-samayāḥ]
daiva-rājños tathā nyāye $ tathā rāṣṭrasya vibhrame &
yat praṇaṣṭaṃ bhṛtaṃ vā syān % na pālas tatra kilbiṣī // Brh_1,16.10 //

[Brh_1,16.7 svāmino daṇḍa-samayaḥ]
kṛte karmaṇi yaḥ svāmī $ na dadyād vetanaṃ bhṛteḥ &
rājñā dāpayitavyaḥ syād % vinayaṃ cā7nurūpataḥ // Brh_1,16.11 //

[Brh_1,16.8 pāla-doṣa-daṇḍaḥ]
pāla-doṣād vināśe tu $ pāle daṇḍo vidhīyate &
ardha-trayodaśa-paṇaḥ % svāmine dravyam eva ca // Brh_1,16.12 //
vyādhitā saśramā vyagrā $ rāja-karma-parāyaṇā &
āmantritā ca nā8gacchet % avācyā baḍabā smṛtā // Brh_1,16.13 //

[Brh_1,16.9 svāmi-pāla-dharmāḥ]
tathā dhenu-bhṛtaḥ kṣīraṃ $ labhetā7syā7ṣṭame 'khilam &
sā7yaṃ samarpayet sarvaṃ % .... .... // Brh_1,16.14 //
avyāyacchann avikrośan $ svāmine cā7nivedayan &
voḍhum arhati gopas tāṃ % vinayaṃ cai7va rājani // Brh_1,16.15 //
kṛmi-cora-vyāghra-bhayād $ darī-śva-bhrāc ca pālayet &
āyacchec chaktitaḥ krośo1t- % svāmine vā nivedayet // Brh_1,16.16 //
sasyān nivārayed gās tu $ cīrṇe doṣa-dvayaṃ bhavet &
svāmī śata-damaṃ dāpyaḥ % pālas tāḍanam arhati \
śadaś ca sadamaṃ cīrṇe # samūle kārṣa-bhakṣite // Brh_1,16.17 //

[Brh_1,17 saṃvid-vyatikramaḥ]
[Brh_1,17. ]
eṣā hi svāmi-bhṛtyānāṃ $ vai kriyā parikīrtitā &
saṃvid-vidhānam adhunā % samāsena nibodhata // Brh_1,17.1 //

[Brh_1,17.1 sad-brāhmaṇa-sthāpanaṃ kṛtyaṃ ca]
veda-vidyā-vido viprāñ $ śrotriyān agnihotriṇaḥ &
āhṛtya sthāpayet tatra % teṣāṃ vṛttiṃ prakalpayet // Brh_1,17.2 //
anācchedya-karās teṣāṃ $ pradadyād gṛha-bhūmikāḥ &
muktā bhāvyāś ca nṛpatir % lekhayitvā sva-śāsanaiḥ // Brh_1,17.3 //
nityaṃ naimittikaṃ kāmyaṃ $ śāntikaṃ pauṣṭikaṃ tathā &
paurāṇāṃ karma kuryus te % saṃdigdhe nirṇayaṃ tathā // Brh_1,17.4 //

[Brh_1,17.2 saṃbhūya dharma-kārya-karaṇam]
grāma-śreṇi-gaṇā1rthaṃ tu $ saṃketa-samaya-kriyā &
bādhā-kāle tu sā kāryā % dharma-kārye tathai9va ca // Brh_1,17.5 //
cāṭa-cora-bhayaṃ bādhā $ sarva-sādhāraṇā smṛtā &
tatro7paśamanaṃ kāryaṃ % sarvair nai7kena kena cit // Brh_1,17.6 //

[Brh_1,17.3 viśvāso1tpādanam]
kośena lekhya-kriyayā $ madhya-sthair vā parasparam &
viśvāsaṃ prathamaṃ kṛtvā % kuryuḥ kāryāṇy anantaram // Brh_1,17.7 //
vidveṣiṇo vyasaninaḥ $ śālī-nāla-sabhīravaḥ &

[Brh_1,17.4 niyojyā1niyojyāḥ]
lubdhā1tivṛddha-bālāś ca % na kāryāḥ kārya-cintakāḥ // Brh_1,17.8 //
śucayo veda-dharma-jñā $ dakṣā dāntāḥ kulo1dbhavāḥ &
sarva-kārya-pravīṇāś ca % kartavyās tu mahat tamāḥ // Brh_1,17.9 //
dvau trayaḥ pañca vā kāryāḥ $ samūha-hita-vādinaḥ &
kartavyaṃ vacanaṃ teṣāṃ % grāma-śreṇi-gaṇā3dibhiḥ // Brh_1,17.10 //

[Brh_1,17.5 samaya-kriyā]
sabhā-prapā-devagṛha- $ taḍākā3rāma-saṃskṛtiḥ &
tathā9nātha-daridrāṇāṃ % saṃskāro yojana-kriyā // Brh_1,17.11 //
kulā1yanaṃ nirodhaś ca $ kāryam asmābhir aṃśataḥ &
yat tv evaṃ likhitaṃ patraṃ % dharmyā sā samaya-kriyā // Brh_1,17.12 //
pālanīyāḥ samarthais tu $ yaḥ samartho visaṃvadet &
sarvasva-haraṇaṃ daṇḍas % tasya nirvāsanaṃ purāt // Brh_1,17.13 //
tatra bhedam upekṣāṃ vā $ yaḥ kaścit kurute naraḥ &
catuḥ-suvarṇāḥ ṣaṇ-ṇiṣkās % tasya daṇḍo vidhīyate // Brh_1,17.14 //
yas tu sādhāraṇaṃ hiṃsyāt $ kṣipet traividyam eva vā &
saṃvit-kriyāṃ vihanyāc ca % sa nirvāsyaḥ purāt tataḥ // Brh_1,17.15 //
aruntudaḥ sūcakaś ca $ bheda-kṛt-sāhasī tathā &
śreṇi-pūga-nṛpa-dviṣṭaḥ % kṣipraṃ nirvāsyate tataḥ // Brh_1,17.16 //
kula-śreṇi-ganā1dhyakṣāḥ $ pura-durga-nivāsinaḥ &
vāg-dhig-damaṃ parityāgaṃ % prakuryuḥ pāpa-kāriṇām // Brh_1,17.17 //
taiḥ kṛtaṃ ca sva-dharmeṇa $ nigrahā1nugrahaṃ nṛṇām &
tad-rājño 'py anumantavyaṃ % nisṛṣṭā1rthā hi te smṛtāḥ // Brh_1,17.18 //
bādhāṃ kuryur yad ekasya $ saṃbhūtā dveṣa-saṃyutāḥ // Brh_1,17.19 //
mukhyaiḥ saha samūhānāṃ $ visaṃvādo yadā bhavet &
tadā vicārayet rājā % sva-mārge sthāpayec ca tān // Brh_1,17.20 //
.... .... $ yaḥ samartho visaṃvadet &
sarvasva-haraṇaṃ daṇḍas % tasya nirvāsanaṃ purāt // Brh_1,17.21 //
saṃbhūyai1katamaṃ kṛtvā $ rāja-bhāvyaṃ haranti ye &
te tad-aṣṭa-guṇaṃ dāpyā % vaṇijaś ca palāyinaḥ // Brh_1,17.22 //
tato labheta yat kiṃcit $ sarveṣām eva tat samam &
ṣāṇmāsikaṃ māsikaṃ vā % vibhaktavyaṃ yathā2ṃśataḥ // Brh_1,17.23 //
deyaṃ vā niḥsva-vṛddā1ndha- $ strī-bālā3tura-rogiṣu &
sāntānikā3diṣu tathā % dharma eṣa sanātanaḥ // Brh_1,17.24 //
yatnaiḥ prāptaṃ rakṣitaṃ vā $ gaṇā1rthe vā paṇaṃ kṛtam &
rāja-prasāda-labdhaṃ vā % sarveṣām eva tat-samam // Brh_1,17.25 //

[Brh_1,18 kraya-vikrayā1nuśayaḥ]
[Brh_1,18.]
samāseno7ditas tv eṣa $ samayā3cāra-niścayaḥ &
kraya-vikraya-saṃjāto % vivādaḥ śrūyatām ayam // Brh_1,18.1 //

[Brh_1,18.1 paṇyam]
jaṅgamaṃ sthāvaraṃ cai7va $ dravye dve samudāhṛte &
kraya-kāle paṇya-śabda % ubhayor api ca smṛtaḥ // Brh_1,18.2 //

[Brh_1,18.2 sadoṣa-paṇya-kraye daṇḍaḥ]
jñātvā sadoṣaṃ yaḥ paṇyaṃ $ vikrīṇā1tyavicakṣaṇaḥ &
tad eva dvi-guṇaṃ dāpyas % tat-samaṃ vinayaṃ tathā // Brh_1,18.3 //

[Brh_1,18.3 tyājyāni]
matto1nmattena vikrīyaṃ $ hīnam ūlyaṃ bhayena vā &
asvatantreṇa mūḍhena % tyājyaṃ tasya punar bhavet // Brh_1,18.4 //
yo 'nya-haste tu vikrīya $ anyasmai tat prayacchati &
so 'pi tad dvi-guṇaṃ dāpyo % vinayaṃ tāvad eva tu // Brh_1,18.5 //

[Brh_1,18.4 parīkṣaṇa-kālāḥ]
daśai1ka-pañca-saptā1ha- $ māsa-try-ahā1rdha-māsikam [=Yv_2.177a] &
bījā1yo-vāhya-ratna-strī- % dohya-puṃsāṃ parīkṣaṇam [=Yv_2.177b] // Brh_1,18.6 //
ato 'rvāk puṇya-doṣas tu $ yadi saṃjāyate kvacit &
vikretuḥ pratideyaṃ tat % kretā mūlyam avāpnuyāt // Brh_1,18.7 //
avijñātaṃ tu yat krītaṃ $ duṣṭaṃ paścād vibhāvitam &
krītaṃ tat svāmine deyaṃ % paṇyaṃ kāle 'nyathā na tu // Brh_1,18.8 //
parīkṣeta svayaṃ paṇyam $ anyeṣāṃ ca pradarśayet &
parīksitaṃ bahu-mataṃ % gṛhītvā na punas tyajet // Brh_1,18.9 //
aśva-rūpya-hiraṇyānāṃ $ dhānya-lohā1ja-vāsasām &
carma-kāṣṭha-vikārāṇām % ekā1haṃ syāt parīkṣaṇam // Brh_1,18.10 //
marṇī-bhāśvā1śva-tariṇām $ āgamair mūlya-kalpanā &
nṛpā3jñayā0paṇa-sthānāṃ % go-bhūmyor ubhaye1cchayā // Brh_1,18.11 //
saṃvibhāge vinimaye $ kṣetrayor ubhayor api &
anusmṛti-kṛtā tābhyāṃ % kārya-siddhir bhaviṣyati // Brh_1,18.12 //
praṣṭavyāḥ saṃnidhi-sthāś cet $ kretrā jñāty-ādayaḥ smṛtāḥ &
anyathā cet kṛtaṃ karma % jñātī1cchāṃ darśayet tataḥ // Brh_1,18.13 //
jñāty-ādi-pratyayenai7va $ sthāvara-kraya iṣyate &
anyathā cet krayo yaḥ syād % anya-grāme tri-pakṣakam // Brh_1,18.14 //
so1darāś ca sa-piṇḍāś ca $ so1dakāś ca sa-gotriṇaḥ &
sāmantā dhanikā grāhyāḥ % saptai7te yonayo matāḥ // Brh_1,18.15 //
mūlyaṃ dattvā9dhikaṃ nyūnaṃ $ mūlyasyā7nucitaṃ smṛtam &
kraya-siddhes tu nai7va syād % vatsarāṇāṃ śatair api // Brh_1,18.16 //

[Brh_1,18.5 kṣetra-kraye viśeṣaḥ]
vikrayeṣu ca sarveṣu $ kūpa-vṛkṣā3di lekhayet &
jala-mārgā3di yat kiṃcid % anyaiś cai7va bṛhaspatiḥ // Brh_1,18.17 //
kṣetrā3dy-upetaṃ paripakva-sasyaṃ $ vṛkṣaṃ phalaṃ vā9py upabhoga-yogyam &
kūpaṃ taḍākaṃ gṛham unnataṃ ca % kretre ca vikretur idaṃ vadanti // Brh_1,18.18 //
matta-mūḍhā1nabhijñā3rta- $ mūḍhair vinimayaḥ kṛtaḥ &
yac cā7nucita-mūlyaṃ syāt % tat sarvaṃ vinivartayet // Brh_1,18.19 //
jñāti-sāmanta-dhanikāḥ $ kraye grāmāt bahir gatāḥ &
nā7rhanti te pratikroṣṭuṃ % krāntaṃ pakṣa-traye kramāt // Brh_1,18.20 //
tri-pakṣād atha vā māsāt $ tritayāt tu tad āpnuyāt // Brh_1,18.21 //

[Brh_1,19 sīmā-vādaḥ]
[Brh_1,19.]
kraya-vikrayā1nuśaye $ vidhir eṣa pradarśitaḥ &
grāma-kṣetra-gṛhā3dīnāṃ % sīmā-vādaṃ nibodhata // Brh_1,19.1 //

[Brh_1,19.1 sīmā-sandhiṣu vṛkṣā3dayaḥ sthāpyāḥ]
sīmā-vṛkṣāṃś ca kurvīran $ nyagrodhā1śvattha-kiṃśukān &
śālmalī-śālatā[ḍāṃ? lāṃ]ś ca % kṣīriṇaś cai7va pādapān // Brh_1,19.2 //
gulmān veṇūṃś ca vividhāñ $ śamī-vallī-sthalāni ca &
śarān kubjaka-gulmāṃś ca % tathā sīmā na naśyati // Brh_1,19.3 //
taḍāgāny udapānāni $ ..t prasravaṇāni ca &
sīmā-sandhiṣu kāryāṇi % devatā4yatanāni ca // Brh_1,19.4 //
rājā kṣetraṃ dattvā cāturvaidya-vaṇig-vārika-sarva-grāmīṇa tan-mahat-tara-svāmi-puruṣā1dhiṣṭhitaṃ paricchindyāt // Brh_1,19.5 //
yadi śūdro netā syāt taṃ klaibyenā7laṃkāreṇa alaṃkṛtya śava-bhasmanā mukhaṃ vilipyā0greyasya paśoḥ śoṇiteno7rasi pañcā1ṅgulāni kṛtvā grīvāyām antrāṇi pratimucya svyena pāṇinā sīmā-loṣṭaṃ mūrdhni dhārayet // Brh_1,19.6 //
niveśa-kāle kartavyaḥ $ sīmā-bandha-viniścayaḥ &
prakāśo1pāṃśu-cihnaiś ca % lakṣitaḥ saṃśayā1pahaḥ // Brh_1,19.7 //
anaśvarāṇi dravyāṇi $ prakṛtyai7vā7virodhataḥ &
vāpī-kūpa-taḍāgāni % caityā3rāma-surālayāḥ // Brh_1,19.8 //
sthala-nimna-nadī-srotaḥ $ śara-gulma-nagā3dayaḥ &
prakāśa-cihnāny etāni % sīmāyāṃ kārayet sadā // Brh_1,19.9 //

[Brh_1,19.3 sīmā-vāde sākṣiṇaḥ]
yadi saṃśaya eva syāl $ liṅgānām api darśane &
sākṣi-pratyaya eva syād % vivāde sīma-niścayaḥ // Brh_1,19.10 //
sākṣya-bhāve ca catvāro $ grāma-sīmānta-vāsinaḥ &
sīmā-vinirṇayaṃ kuryuḥ % prayatā rāja-saṃnidhau // Brh_1,19.11 //
sāmantānām abhāve tu $ maulānāṃ sīma-sākṣiṇām &
imān apy anuyuñjīta % puruṣān vana-gocarān // Brh_1,19.12 //
vyādhāñ śākunikān gopān $ kaivartān mūla-khānakān &
vyāla-grāhān uñcha-vṛttīn % anyāṃś ca vana-gocarān // Brh_1,19.13 //
te pṛṣṭās tu yathā brūyuḥ $ sīmā-sandhiṣu lakṣaṇam &
tat tathā sthāpayet rājā % dharmeṇa grāmayor dvayoḥ // Brh_1,19.14 //
śirobhis te gṛhītvo0rvīṃ $ sragviṇo rakta-vāsasaḥ &
sukṛtaiḥ śāpitāḥ svaiḥ svaiḥ % brūyus te tu samaṃjasam // Brh_1,19.15 //
nibadhnīyāt tathā sīmāṃ $ savīṃs tāṃś cai7va nāmataḥ &
prakāśa-cihnāny etāni % sīmāyāṃ kārayet sadā // Brh_1,19.16 //

[Brh_1,19.4 aprakāśa-cihnāni]
nihitāni tathā9nyāni $ yāni bhūmir na bhakṣayet &
upacchatrāni cā7nyāni % sīmā-liṅgāni kārayet // Brh_1,19.17 //
sīmā-jñāne tṛnaṃ vīkṣya $ loke nitya-viparyayam &
śmaśāno 'sthīni go-bālās % tathā bhasma-kapālikāḥ // Brh_1,19.18 //
karīṣam iṣṭakā2ṅgāra- $ śarkarā bālukāṃs tathā &
tāni sandhiṣu sīmāyā % aprakāśāni kārayet // Brh_1,19.19 //
karīṣā1sthi-tuṣā1ṅgāra- $ śarkarā-śma-kapālikāḥ &
sikate1ṣṭaka-gobāla- % kārpāsā1sthīni bhasma ca // Brh_1,19.20 //
prakṣipya kumbheṣv etāni $ sīmānteṣu nidhāpayet &

[Brh_1,19.5 prayatna-darśitavya-cihnāni]
tataḥ paugaṇḍa-bālānāṃ % prayatnena pradarśayet // Brh_1,19.21 //
vārdhake ca śiśūnāṃ te $ darśayeyus tathai9va ca &
evaṃ paraṃparā3jñāne % sīmā-bhrāntir na jāyate // Brh_1,19.22 //
kurute dāna-haraṇaṃ $ bhāgyā1bhāgya-vaśān nṛṇām &
ekatra kūla-pātaṃ tu % bhūmer anyatra saṃsthitiḥ // Brh_1,19.23 //
nadī-tīraṃ prakurute $ tasyai7tāṃ na vicālayet &
kṣetraṃ sasasyam ullaṅghya % bhūmiś cchinnā yadā bhavet // Brh_1,19.24 //
nadī-srotaḥ-pravāheṇa $ kṣetra-svāmī labheta tām &
yā rājñā krodha-lobhena % balān nyāyena vā hṛtā // Brh_1,19.25 //

[Brh_1,19.6 gṛha-kṣetra-vivāda-sākṣi-nirṇayaḥ]
gṛha-kṣetra-vivādeṣu $ sāmantebhyo vinirṇayaḥ &
nagara-grāma-gaṇino % ye ca vṛddha-tamā narāḥ // Brh_1,19.26 //
kīnāśa-śilpi-bhṛtakā $ gopa-vyādho1ñcha-jīvinaḥ &
mūla-khānaka-kaivarta- % kulyā bhedaka-bādhakāḥ // Brh_1,19.27 //
āgamaṃ ca pramāṇaṃ ca $ bhogaṃ kāmaṃ ca nāma ca &
bhū-bhāga-lakṣaṇaṃ cai7va % ye vidus te 'tra sākṣiṇaḥ // Brh_1,19.28 //
pradattā1nyasya tuṣṭena $ na sā siddhim avāpnuyāt &
[yā rājñā krodha-lobhena % chalān nyāyena vā hṛtā] // Brh_1,19.29 //
pramāṇa-rahitāṃ bhūmiṃ $ bhuñjato yasya yā hṛtā &
guṇā1dhikasya dattā vā % tasya tāṃ nai7va cālayet // Brh_1,19.30 //
śāpathaiḥ śāpitāḥ svaiḥ svaiḥ $ brūyuḥ sīmni viniścayam &
darśayeyur nidhānāni % tat pramāṇam iti sthitiḥ // Brh_1,19.31 //
satyena śāpayed vipraṃ $ kṣatriyaṃ vāhanā3yudhaiḥ [=Mn_8.113a] // Brh_1,19.32 //
jñātṛ-cihnair vinā sādhur $ eko 'py ubhaya-saṃmataḥ &
rakta-mālyā1mbara-dharo % mṛdam ādāya mūrdhani // Brh_1,19.33 //
satya-vrataḥ so1pavāsaḥ $ sīmāntaṃ darśayen naraḥ // Brh_1,19.34 //
[sāmantāś cen mṛṣā brūyuḥ $ setau vivadatāṃ nṛṇām] &
[sarve ca te pṛthag-daṇḍyā % rājñā madhyam asāhasam] // Brh_1,19.35 //
[yatho9ktena nayantas te $ pūyante satya-sākṣiṇaḥ] &
[viparītaṃ nayantas tu % dāpyāḥ syur dviśataṃ damam] // Brh_1,19.36 //
sarvasmin sthāvare vāde $ vidhir eṣa prakīrtitaḥ // Brh_1,19.37 //
tad-utpannāś ca sāmantā $ ye 'nya-deśe vyavasthitāḥ &
maulās te tu samuddiṣṭāḥ % praṣṭavyāḥ kārya-nirṇaye // Brh_1,19.38 //
aduṣṭās te tu yad brūyuḥ $ saṃdigdhau samavṛttayaḥ &
tat pramāṇaṃ tu kartavyam % evaṃ dharmo na hīyate // Brh_1,19.39 //
anya-grāmāt samāhṛtya $ dattā9nyasya yadā mahī &
anyathā tu bhavel lābho % narāṇāṃ rāja-daivikaḥ // Brh_1,19.40 //
mahānadyā9thavā rājñā $ kathaṃ tatra vicāraṇā &
nadyo1tsṛṣṭā rāja-dattā % yasya tasyai7va sā mahī \
anyathā tu bhavel lābho # narāṇāṃ rāja-daivikaḥ // Brh_1,19.41 //
kṣayo1dayau jīvanaṃ ca $ daiva-rāja-vaśān nṛṇām &
tasmāt sarveṣu kāleṣu % tat-kṛtaṃ na vicālayet // Brh_1,19.42 //
grāmayor ubhayor yatra $ maryādā kalpitā nadī &
kurute dāna-haraṇaṃ % bhāgyā0bhāgya-vaśān nṛṇām \
kṣayo1dayena cā7lpā ca # cālayan daṇḍam arhati // Brh_1,19.43 //
daśa-grāma-śata-grāma- $ sahasra-grāma-lakṣaṇām &
viṣamāṃ nṛpatiḥ kuryāc % cihnaiḥ sīmāṃ viniścitām // Brh_1,19.44 //
niveśa-kālād ārabhya $ gṛha-vary-āpaṇā3dikam &
yena yāvad yathā bhuktaṃ % tasya tan na vicālayet // Brh_1,19.45 //
vātāyana-praṇālīs tu $ tathā niryūha-vedikāḥ &
catuḥ-śāla-syandanikāḥ % prāṅ-niviṣṭā na cālayet // Brh_1,19.46 //
mekhalā-bhrama-niṣkāsa- $ gavākṣān no7parodhayet &
praṇālīṃ gṛhavāstuṃ ca % pīḍayan daṇḍa-bhāg bhavet // Brh_1,19.47 //
niveśa-samayād ūrdhvaṃ $ nai7te yojyāḥ kathaṃcana &

[Brh_1,19.7 gṛha-nirmāṇe 'kāryāṇi]
dṛṣṭi-pātaṃ praṇālīṃ ca % na kuryāt para-veśmani // Brh_1,19.48 //
varca-sthānaṃ vahnim ayaṃ $ garto1cchiṣṭā1mbu-secanam &
atyārāt para-kuḍyasya % na kartavyaṃ kadācana // Brh_1,19.49 //
viṇmūtro1daka-vaprāṃś ca $ vahni-śvabhra-niveśanam &
aratni-dvayam utsṛjya % para-kuḍyāṃ niveśayet // Brh_1,19.50 //
yānty āyānti janā yena $ paśavaś cā7nivāritāḥ &
tad ucyate saṃsaraṇaṃ % na roddhavyaṃ tu kenacit // Brh_1,19.51 //
yas tatra saṃkaraṃ śvabhraṃ $ vṛkṣā3ropaṇam eva ca &
kāmāt purīṣaṃ kuryāc ca % tasya daṇḍas tu māṣakaḥ // Brh_1,19.52 //
gṛhītvā vāhayet kāle $ vāpa-gopana-saṃgrahān &
akurvan svāmine dāpyo % madhyaṃ kṛṣṭa-śadaṃ tu saḥ // Brh_1,19.53 //
kṣetraṃ gṛhītvā yaḥ kaścin $ na kuryān na ca kārayet &
svāmine sa śadaṃ dāpyo % rājñe daṇḍaṃ ca tat-samam // Brh_1,19.54 //
cirā1vasanne daśamaṃ $ kṛṣyamāṇe tathā2ṣṭamam &
susaṃskṛte tu ṣaṣṭhaṃ syāt % parikalpya yathā-vidhi // Brh_1,19.55 //

[Brh_1,20 vāk-pāruṣyam]
[Brh_1,20.]
apriyo1ktis tāḍanaṃ ca $ pāruṣyaṃ dvividhaṃ smṛtam &
ekaikaṃ tu tridhā bhinnaṃ % damaś co7ktas tri-lakṣaṇaḥ // Brh_1,20.1 //

[Brh_1,20.1 vāk-pāruṣye traividham]
deśa-dharma-kulā3dīnāṃ $ kṣepaḥ pāpena yojanam &
dravyaṃ vinā tu prathamaṃ % vāk-pāruṣyaṃ tad ucyate // Brh_1,20.2 //
bhaginī-bhrātṛ-saṃbaddham $ upapātaka-śaṃsanam &
pāruṣyaṃ madhyamaṃ proktaṃ % vācikaṃ śāstra-vedibhiḥ // Brh_1,20.3 //
abhakṣyā1peya-kathanaṃ $ mahā-pātaka-dūṣaṇam &
pāruṣyam uttamaṃ proktaṃ % tīvram armā1bhipātanam // Brh_1,20.4 //

[Brh_1,20.2 daṇḍaḥ]
sama-jāti-guṇānāṃ tu $ vāk-pāruṣye parasparam &
vinayo 'bhihitaḥ śāstre % paṇas tv ardha-trayodaśaḥ // Brh_1,20.5 //
daṇḍaḥ kāṇa-khañjā3dīnāṃ tathā-vidhān api kārṣāpaṇa-dvayam // Brh_1,20.6 //
savarṇā3krośane sā1rdha-dvādaśa-paṇo daṇḍaḥ /
hīna-varṇe kākiṇy-adhika-ṣaṭ-paṇo daṇḍaḥ // Brh_1,20.7 //
[kāṇa-khañjā3dīnāṃ tathā]
samānayoḥ samo daṇḍo $ nyūnasya dvi-guṇas tu saḥ &
uttamasyā7dhikaḥ prokto % vāk-pāruṣye parasparam // Brh_1,20.8 //
kṣipan svasrā3dikaṃ dadyāt $ pañcāśat-paṇikaṃ damam &
guṇa-hīnasya pāruṣye % brāhmaṇo nā7parādhnuyāt // Brh_1,20.9 //
patitaṃ patite1ty uktvā $ coraṃ core1ti vā punaḥ &
vacanāt tulya-doṣaḥ syāt % .... .... // Brh_1,20.10 //

[Brh_1,20.3 varṇa-bhedena daṇḍa-bhedaḥ]
dharmo1padeśaṃ dharmeṇa $ viprāṇām asya kurvataḥ &
taptam āsiñcayet tailaṃ % vaktre śrotre ca pārthivaḥ // Brh_1,20.11 //
vipre śatā1rdhaṃ daṇḍas tu $ kṣatriyasyā7bhiśaṃsane &
viśas tathā9rdha-pañcāśac- % chūdrasyā7rdha-trayodaśa // Brh_1,20.12 //
sac-chūdrasyā7yam uddiṣṭo $ vinayo 'naparādhinaḥ &
guṇa-hīnasya pāruṣye % brāhmaṇo nā7parādhnuyāt // Brh_1,20.13 //
vaiśyasya kṣatriyā3krośe $ daṇḍanīyaḥ prado bhavet &
tad-ardhaṃ kṣatriyo vaiśyaṃ % kṣipan vinayam arhati // Brh_1,20.14 //
śūdrā3krośe kṣatriyasya $ pañcaviṃśatiko damaḥ &
bṛhatve dvi-guṇaṃ tatra % śāstra-vidbhir udāhṛtam // Brh_1,20.15 //
vaiśyam ākṣārayañ śūdro $ dāpyaḥ syāt prathamaṃ damam &
kṣatriyaṃ madhyamaṃ cai7va % vipram uttama-sāhasam // Brh_1,20.16 //
deśā3dikaṃ kṣipan dāpyaḥ $ paṇān ardhatrayodaśa &
pāpena yojayan darpād % dāpyaḥ prathama-sāhasam // Brh_1,20.17 //
dharmo1padeśa-kartā ca $ vedo1dāharaṇā1nvitaḥ &
ākrośakas tu viprāṇāṃ % jihvāc chedena daṇḍyate // Brh_1,20.18 //
eṣa daṇḍaḥ samākhyātaḥ $ puruṣā1pekṣayā mayā &
sama-nyūnā1dhikatvena % kalpanīyo manīṣibhiḥ // Brh_1,20.19 //

[Brh_1,21 daṇḍa-pāruṣyam]
[Brh_1,21.]
hasta-pāṣāṇa-laguḍair $ bhasma-kardama-pāṃsubhiḥ &
āyudhaiś ca praharaṇair % daṇḍa-pāruṣyam ucyate // Brh_1,21.1 //
vāk-pāruṣye kṛte yasya $ yathā daṇḍo vidhīyate &
tasyai7va dvi-guṇaṃ daṇḍaṃ % kārayen maraṇād ṛte // Brh_1,21.2 //
dvayoḥ praharator daṇḍaḥ $ samayos tu samaḥ smṛtaḥ &
ārambhako 'nubandhī ca % dāpyaḥ syād adhikaṃ damam // Brh_1,21.3 //
pūrvā3kruṣṭaḥ samākrośaṃs $ tāḍitaḥ pratitāḍayan &
hatvā0tatāyinaṃ cai7va % nā7parādhī bhaven naraḥ // Brh_1,21.4 //
vāk-pāruṣyā3dinā nīco $ yaḥ santam abhilaṅghayet &
sa eva tāḍayaṃs tasya % nā7nveṣṭavyo mahī-bhujā // Brh_1,21.5 //

[Brh_1,21.1 prathamaṃ daṇḍa-pāruṣyam]
bhasmā3dīnāṃ prakṣipaṇaṃ $ tāḍanaṃ ca karā3dinā &
prathamaṃ daṇḍa-pāruṣyaṃ % damaḥ kāryo 'tra māṣikaḥ // Brh_1,21.6 //
eṣa daṇḍaḥ sameṣū7ktaḥ $ para-strīṣv adhikeṣu ca &
dvi-guṇas tri-guṇo jñeyaḥ % prādhānyā1pekṣayā buddhaiḥ // Brh_1,21.7 //
udyate 'śma-śilā-kāṣṭhe $ kartavyaḥ prathamo damaḥ &
parasparaṃ hasta-pāde % daśaviṃśatikas tathā // Brh_1,21.8 //

[Brh_1,21.2 madhyamam]
madhyamaḥ śastra-saṃdhāne $ saṃyojyaḥ kṣubdhayor dvayoḥ &
kāryaḥ kṛtā1nurūpas tu % lagne ghāte damo budhaiḥ // Brh_1,21.9 //
iṣṭa-kopala-kāṣṭhaiś ca $ tāḍane tu dvi-māṣikaḥ &
dvi-guṇaḥ śoṇito1dbhede % daṇḍaḥ kāryo manīṣibhiḥ // Brh_1,21.10 //
tvag-bhede prathamo daṇḍo $ māṃsa-bhede tu madhyamaḥ &

[Brh_1,21.3 uttamam]
uttamas tv asthi-bhede syād % dhātena tu pramāpaṇam // Brh_1,21.11 //
karṇa-nāsā-kara-cchede $ danta-bhaṅge 'sthi-bhedane &
kartavyo madhyamo daṇḍo % dvi-guṇaḥ patiteṣu tu // Brh_1,21.12 //
karṇau1ṣṭha-ghrāṇa-pādā1kṣi- $ jihvā-śiśna-karasya ca &
chedane co7ttamo daṇḍo % bhedane madhyamo guruḥ // Brh_1,21.13 //
daṇḍas tv abhihitāyai9va $ daṇḍa-pāruṣya-kalpitaḥ &
hṛte tad dvi-guṇaṃ cā7nyad- % rāja-daṇḍas tato 'dhikaḥ // Brh_1,21.14 //
aṅgā1vabhedane cai7va $ pīḍane chedane tathā &
samutthāna-vyayaṃ dāpyaḥ % kalahā1pahṛtaṃ ca yat // Brh_1,21.15 //
vivikte tāḍito yas tu $ hato dṛśyeta vā bhavet &
hantā tad anumānena % vijñeyaḥ śapathena vā // Brh_1,21.16 //
antar-veśmany araṇye vā $ niśāyāṃ yatra tāḍitaḥ &
śoṇitaṃ tatra dṛśyeta % na pṛcchet tatra sākṣiṇaḥ // Brh_1,21.17 //
kaścit kṛtvā0tmanaś cihnaṃ $ dveṣāt param abhidravet &
hetv-artham atisāmarthyais % tatra yuktaṃ parīkṣaṇam // Brh_1,21.18 //
ākruṣṭas tu samākrośaṃs $ tāḍitaḥ pratitāḍayan &
hatvā9parādhinaṃ cai7va % nā7parādhī bhaven naraḥ // Brh_1,21.19 //
prātilomyās tathā cā7ntyāḥ $ puruṣāṇāṃ malāḥ smṛtāḥ &
brāhmaṇā1tikrame vadhyā % na dātavyā dhanaṃ kvacit // Brh_1,21.20 //
śrāntān kṣudhā4rtān tṛṣitān $ akāle vāhayet tu yaḥ &
sa go-ghno niṣkṛtiṃ kāryo % dāpyo vā9py athavā damam // Brh_1,21.21 //
samutthāna-vyayaṃ dāpyaḥ $ kalahāya kṛtaṃ ca yat &
yenā7ṅgena dvi-jātīnāṃ % śūdraḥ praharate ruṣā \
chettavyaṃ tad bhavet tasya # manunā samudāhṛtam // Brh_1,21.22 //

[Brh_1,22 steyam]
[Brh_1,22.]
prakāśāś cā7prakāśāś ca $ taskarā dvi-vidhā smṛtāḥ &
prajñā-sāmarthyam āyābhiḥ % prabhinnās te sahasradhā // Brh_1,22.1 //

[Brh_1,22.1 prakāśā1prakāśa-taskarāḥ]
naigamā vaidya-kitavāḥ $ sabhyo1tkocaka-vañcakāḥ &
daivo1tpāta-vido bhadrāḥ % śilpa-jñāḥ pratirūpakāḥ // Brh_1,22.2 //
akriyā-kāriṇaś cai7va $ madhya-sthāḥ kūṭa-sākṣiṇaḥ &
prakāśa-taskarā hy ete % tathā kuhaka-jīvinaḥ // Brh_1,22.3 //
sandhi-cchidaḥ pāntha-muṣo $ dvi-catuṣ-pada-hāriṇaḥ &
utkṣepakāḥ sasya-harāḥ % jñeyāḥ pracchanna-taskarāḥ // Brh_1,22.4 //

[Brh_1,22.2 teṣāṃ daṇḍaḥ]
saṃsarga-cihna-rūpaiś ca $ vijñātā rāja-pūruṣaiḥ &
pradāpyā7pahṛtaṃ daṇḍyā % damaiḥ śāstra-pracoditaiḥ // Brh_1,22.5 //
utkṣepakas tu saṃdaṃśair $ bhettavyo rāja-pūruṣaiḥ &
dhānya-hartā daśa-guṇaṃ % dāpyaḥ syād dvi-guṇaṃ damam // Brh_1,22.6 //
ekasmin yatra nidhanaṃ $ prāpite duṣṭa-cāriṇi &
bahūnāṃ bhavati kṣemaḥ % tasya puṇya-prado vadhaḥ // Brh_1,22.7 //
tathā pāntham uṣo vṛkṣe $ gale badhvā9valambayet // Brh_1,22.8 //
aṅgulī-granthi-bhedasya $ chedayet prathame grahe &
dvitīye hasta-caraṇau % tṛtīye vadham arhati // Brh_1,22.9 //
ajñātau1ṣadhi-mantras tu $ yaś ca vyādher atattvavit &
rogibhyo 'rthaṃ samādatte % sa daṇḍyaś coravad bhiṣak // Brh_1,22.10 //
glahaḥ prakāśaḥ kartavyo $ nirvāsyāḥ kūṭa-devinaḥ // Brh_1,22.11 //
kūṭā1kṣa-devinaḥ kṣudrā $ rāja-bhāryā3harāś ca ye &
gaṇakā vañcakāś cai7va % daṇḍyās te kitavā smṛtāḥ // Brh_1,22.12 //
pracchanna-doṣa-vyāmiśraṃ $ punaḥ saṃskṛta-vikrayī &
paṇye tad dvi-guṇaṃ dāpyo % vaṇig-daṇḍaṃ ca tat-samam // Brh_1,22.13 //
anyāya-vādinaḥ sabhyās $ tathai9vo7tkoca-jīvinaḥ &
viśvasta-vañcakāś cai7va % nirvāsyāḥ sarva eva te // Brh_1,22.14 //
jyotir jñānaṃ tatho9tpātam $ aviditvā tu ye nṛṇām &
śrāvayanty artha-lobhena % vineyās te prayatnataḥ // Brh_1,22.15 //
daṇḍā1jinā3dibhir yuktam $ ātmānaṃ darśayanti ye &
hiṃsantaś cchadmanā nṛṇāṃ % vadhyās te rāja-pūruṣaiḥ // Brh_1,22.16 //
alpa-mūlyaṃ tu saṃskṛtya $ nayanti bahu-mūlyatām &
strī-bālakān vañcayanti % daṇḍyās te 'rthā1nurūpataḥ // Brh_1,22.17 //
hema-muktā-prabālā3dyaṃ $ kṛtrimaṃ kurvate tu ye &
kretre mūlyaṃ pradāpyās te % rājñā tad dvi-guṇaṃ damam // Brh_1,22.18 //
madhya-sthā vañcayanty $ ekaṃ sneha-lobhā3dinā yadā &
sākṣiṇaś cā7nyathā brūyur % dāpyās te dvi-guṇaṃ damam // Brh_1,22.19 //
mantrau1ṣadhi-balāt kiṃcit $ saṃbhrāntiṃ darśayanti ye &
mūla-karma ca kurvanti % nirvāsyās te mahī-bhujā // Brh_1,22.20 //
sandhi-cchedo hṛtaṃ tyājyāḥ $ śūlam āropayet tataḥ &
tathā pāntham uṣo vṛkṣe % gale baddhvā9valambayet // Brh_1,22.21 //
manuṣya-hāriṇo rājñā $ dagdhavyās te kaṭāgninā &
gohartur nāsikāṃ chindyāt % badhvā vā9mbhasi majjayet // Brh_1,22.22 //
dhānyaṃ daśabhyaḥ kumbhebhyo $ haraṇe 'bhyadhikaṃ vadhaḥ &
śeṣeṣv ekādaśa-guṇaṃ % dāpyas tasya ca tad-dhanam // Brh_1,22.23 //
dhānya-hārī daśa-guṇaṃ $ dāpyas tad dvi-guṇaṃ damam // Brh_1,22.24 //
tṛṇaṃ vā yadi vā kāṣṭhaṃ $ puṣpaṃ vā yadi vā phalam &
anāpṛcchya tu gṛhṇāno % hasta-cchedanam arhati // Brh_1,22.25 //
vṛtta-svādhyāyavān steyī $ bandhane kleśyate ciram &
svāmine tad dhanaṃ dāpyaḥ % prāyaścittaṃ na kāryate // Brh_1,22.26 //

[Brh_1,23 sāhasam]
[Brh_1,23. sāhasam]
stenānām etad ākhyātaṃ $ sarveṣāṃ daṇḍa-nigraham &
sāhasasyā9dhunā samyak % śrūyatāṃ vadha-śāsanam // Brh_1,23.1 //
manuṣya-māraṇaṃ cauryaṃ $ para-dārā1bhimarśanam &
pāruṣyam ubhayaṃ cai7va % sāhasaṃ tu catur-vidham // Brh_1,23.2 //
hīna-madhyo1ttamatvena $ trividhaṃ tat prakīrtitam &
dravyā1pekṣayā damās tatra % prathamo1ttama-madhyamāḥ // Brh_1,23.3 //
ātatāyi-dvijā1gyāṇāṃ $ dharma-yuddhena hiṃsanam &
imān dharmān kaliyuge % varjyān āhur manīṣiṇaḥ // Brh_1,23.4 //
kṣetro1pakaraṇaṃ setuṃ $ mūla-puṣpa-phalāni ca &
vināśayan haran daṇḍyaḥ % śatodyam anurūpataḥ // Brh_1,23.5 //
paśu-vastrā1nna-pānāni $ gṛho1pakaraṇaṃ tathā &
hiṃsayaṃś cauravad dāpyo % dvi-śatodyaṃ damaṃ tathā // Brh_1,23.6 //
strī-puṃsau hema-ratnāni $ deva-vipradhanaṃ tathā &
kauśeyaṃ co7ttama-dravyam % eṣāṃ mūlya-samo damaḥ // Brh_1,23.7 //
dvi-guṇo vā kalpanīyaḥ $ puruṣā1pekṣayā nṛpaiḥ &
hantā vā ghāta-nīyaḥ syāt % prasaṃga-vinivṛttaye // Brh_1,23.8 //
sāhasaṃ pañcadhā proktaṃ $ vadhas tatrā7dhikaḥ smṛtaḥ &
tat-kāriṇo nā7rtha-damaiḥ % śāsyā vadhyāḥ prayatnataḥ // Brh_1,23.9 //
prakāśa-ghātakā ye tu $ tathā co7pāṃśu-ghātakāḥ &
jñātvā samyag-dhanaṃ hṛtvā % hantavyāḥ vividhair vadhaiḥ // Brh_1,23.10 //
[Brh_1,23.1 sāhasikāḥ daṇḍyāḥ]
mitra-prāpty-artha-lābhe vā $ rājñā loka-hitai1ṣiṇā &
na moktavyāḥ sāhasikāḥ % sarva-loka-bhayā1vahāḥ // Brh_1,23.11 //
lobhād bhayād vā yo rājā $ na hanty anyāya-kāriṇaḥ &
tasya prakṣubhyate rāṣṭraṃ % rājyāc ca parihīyate // Brh_1,23.12 //
bandhā1gni-viṣa-śastreṇa $ parān yas tu pramāpayet &
krodhā3dinā nimittena % naraḥ sāhasikas tu saḥ // Brh_1,23.13 //

[Brh_1,23.2 saṃbhūya-praharaṇa-nirṇayaḥ]
ekasya bahavo yatra $ praharanti ruṣā1nvitāḥ &
marma-prahārado yas tu % ghātakaḥ sa udāhṛtaḥ // Brh_1,23.14 //
marma-ghātī tu yas teṣāṃ $ yatho2ktaṃ dāpayed damam &
ārambha-kṛtsahāyaś ca % tathā mārgā1nudeśakaḥ \
āśrayaḥ śastra-dātā ca # bhakta-dātā vikarmiṇām // Brh_1,23.15 //
yuddho1padeśakaś cai7va $ tad-vināśa-pradarśakaḥ &
upekṣī kārya-yuktaś ca % doṣa-vaktā9numodakaḥ // Brh_1,23.16 //

[Brh_1,23.3 ātatāyi-vadhaḥ]
nā8tatāyi-vadhe hantā $ kilviṣaṃ prāpnuyāt kvacit &
vināśā1rthinam āyāntaṃ % ghātayann āparādhnuyāt // Brh_1,23.17 //
ātatāyinam utkṛṣṭaṃ $ vṛtta-svādhyāya-saṃyutam &
yo na hanyād vadha-prāptaṃ % so 'śvamedha-phalaṃ labhet // Brh_1,23.18 //
svādhyāyinaṃ kule jātaṃ $ yo hanyād ātatāyinam &
ahatvā bhrūṇahā sa syān % na hatvā bhrūṇahā bhavet // Brh_1,23.19 //
sāṃprataṃ sāhasaṃ steyaṃ $ śrūyatāṃ krodha-lobhajam &

[Brh_1,23.4 ghātakā1darśane nirṇayaḥ]
kṣatasyā7lpam ahatvaṃ ca % marma-sthānaṃ ca yatnataḥ \
sāmarthyaṃ cā7nubandhaṃ ca # jñātvā cihnaiḥ prasādayet // Brh_1,23.20 //
hatas tu dṛśyate yatra $ ghātakaś ca na dṛśyate &
pūrva-vairā1nusāreṇa % jñātavyaḥ sa mahībhujā // Brh_1,23.21 //
samaghātī tu yas teṣāṃ $ yatho2ktaṃ dāpayed damam &
ārambha-kṛtsahāyaś ca % doṣa-bhājas tad ardhataḥ // Brh_1,23.22 //
prativeśyā1nuveśyau ca $ tasya mitrā1ri-bāndhavāḥ &
praṣṭavyā rāja-puruṣaiḥ % sāmādibhir upakramaiḥ // Brh_1,23.23 //
vijñeyo 'sādhu-saṃsargāc $ cihna-hoḍhena vā naraiḥ &
eṣo1ditā ghātakānāṃ % taskarāṇāṃ ca bhāvanā // Brh_1,23.24 //
gṛhītaḥ śaṅkayā yas tu $ na tat kāryaṃ prapadyate &
śapathena viśo1ddhavyaḥ % sarva-vādeṣv ayaṃ vidhiḥ // Brh_1,23.25 //
divyair viśuddho medhyaḥ syād $ aśuddho vadham arhati &
nigrahā1nugrahair rājñaḥ % kīrtir dharmaś ca vardhate // Brh_1,23.26 //


[Brh_1,24 strī-saṃgrahaṇam]
[Brh_1,24.]
pāruṣyaṃ dvividhaṃ proktaṃ $ sāhasaṃ ca dvi-lakṣaṇam &
pāpa-mūlaṃ saṃgrahaṇaṃ % tri-prakāraṃ nibodhata // Brh_1,24.1 //
balo1pādhi-kṛte dve tu $ tṛtīyam anurāgajam &
tat punas trividhaṃ proktaṃ % prathamaṃ madhyamo1ttamam // Brh_1,24.2 //
anicchantyā yat kriyate $ supto1nmatta-pramattayā &
pralapantyā vā rahasi % balāt kāra-kṛtaṃ tu tat // Brh_1,24.3 //
chadmanā gṛham ānīya $ dattvā vā madya-kārmaṇam &
saṃyogaḥ kriyate yasyās % tad-upādhi-kṛtaṃ viduḥ // Brh_1,24.4 //
anyonya-cakṣūrāgeṇa $ dūtī-saṃpreṣaṇena ca &
kṛtaṃ rūpā1rtha-lobhena % jñeyaṃ tad-anurāga-jam // Brh_1,24.5 //
tat punas trividhaṃ proktaṃ $ prathamaṃ madhyamo1ttamam &
apāṅga-prekṣaṇaṃ hāsyaṃ % dūtī-saṃpreṣaṇaṃ tathā \
sparśo bhūṣaṇa-vastrāṇāṃ # saṃgrahaḥ prathamaḥ smṛtaḥ // Brh_1,24.6 //
preṣaṇaṃ gandha-mālyānāṃ $ dhūpam adhvann avāsasām &
saṃbhāṣaṇaṃ ca rahasi % madhyamaṃ saṃgrahaṃ viduḥ // Brh_1,24.7 //
eka-śāyyā4sanaṃ krīḍā $ cumbanā-liṅganaṃ tathā &
etat saṃgrahaṇaṃ proktam % uttamaṃ śāstra-vedibhiḥ // Brh_1,24.8 //
preṣaṇaṃ gandha-mālyānāṃ $ dhūpa-bhūṣaṇa-vāsasām &
pralobhanaṃ cā7nna-pānair % madhyamaḥ saṃgrahaḥ smṛtaḥ // Brh_1,24.9 //
preṣaṇaṃ gandha-mālyānāṃ $ phala-madyā1nna-vāsasām &
saṃbhāṣaṇaṃ ca rahasi % madhyamaṃ saṃgrahaṃ viduḥ // Brh_1,24.10 //
trayāṇām api cai7teṣāṃ $ prathamo madhya uttamaḥ &
vinayaḥ kalpanīyaḥ syād % adhiko draviṇā1dhike // Brh_1,24.11 //
parapatnyā tu puruṣaḥ $ saṃbhāṣāṃ yojayan rahaḥ &
pūrvam ākṣārito doṣaiḥ % prāpnuyāt pūrva-sāhasam // Brh_1,24.12 //
sahamāyaḥ kāmayate $ dhanaṃ tasyā7khilaṃ haret &
utkṛtya liṅga-vṛṣaṇau % bhrāmayed gardabhena tu // Brh_1,24.13 //
chadmanā kāmayed yas tu $ tasya sarva-haro damaḥ &
aṅkayitvā bhagā1ṅgena % purān nirvāsayet tataḥ // Brh_1,24.14 //
damo neyaḥ sabhāyāṃ yo $ hīnāyām adhikas tataḥ &
puṃsaḥ kāryo 'dhikāyāṃ tu % gamane saṃpramāpaṇam // Brh_1,24.15 //
gṛham āgatya yā nārī $ pralobhya sparśanā3dinā &
kāmayet tatra sā daṇḍyā % narasyā7rdha-damaḥ smṛtaḥ // Brh_1,24.16 //
chinna-nāsau1ṣṭha-karṇānāṃ $ paribhrāmyā7psu majjayet &
khādayed vā sārameyaiḥ % saṃsthāne bahu-saṃsthite // Brh_1,24.17 //
anicchantī tu yā bhuktā $ guptāṃ tāṃ vāsayed gṛhe &
malinā1ṅgīm adhaḥ śayyāṃ % piṇḍa-mātro1pajīvinīm // Brh_1,24.18 //
kārayen niṣkṛtiṃ kṛcchraṃ $ parākaṃ vā same gatām &
hīna-varṇo1pabhuktā yā % tyājyā vadhyā9tha vā bhavet // Brh_1,24.19 //

[Brh_1,25 strī-puṃsa-vartano1pāyaḥ]
[Brh_1,25.]
etat saṃgrahaṇasyo7ktaṃ $ vidhānaṃ saṃgrahas tathā &
strī-puṃsa-vartano1pāyaḥ % śrūyatāṃ gadato mama // Brh_1,25.1 //
sūkṣmebhyo 'pi prasaṅgebhyo $ nivāryā strī sva-bandhubhiḥ &
śvaśrv-ādibhir guru-strībhiḥ % pālanīyā divāniśam // Brh_1,25.2 //
svakāme vartamānā tu $ yā snehān na nivāritā &
avaśyā sā bhavet paścād % yathā vyādhir upekṣitā // Brh_1,25.3 //

[Brh_1,25.1 pitṛ-pati-putrāṇāṃ dharmāḥ]
aprayacchan pitā kāle $ patiś cā7nupayann ṛtau &
putraś cā7bhaktado mātuḥ % gārhyo daṇḍyaś ca dharmataḥ // Brh_1,25.4 //
yatra striyo 'bhipūjyante $ ramante tatra devatāḥ &
saṃpadaś ca prajāḥ śuddhāḥ % kriyā ca saphalā bhavet // Brh_1,25.5 //
āyavyaye 'nna-saṃskāre $ gṛho1paskāra-rakṣaṇe &
śauce 'gni-kārye saṃyojyāḥ % strīṇāṃ śuddhir iyaṃ smṛtā // Brh_1,25.6 //
bhartrā patnī samabhyarcyā $ vastrā1laṃkāra-bhojanaiḥ &
utsave tu pitṛ-bhrātṛ- % śvaśur-ādyaiś ca bandhubhiḥ // Brh_1,25.7 //
patiṃ yā nā7ticarati $ mano-vāk-kāya-saṃyutā &
sā bhartṛ-lokān āpnoti % sadbhiḥ sādhvī9ti co7cyate // Brh_1,25.8 //

[Brh_1,25.2 strī-dūṣaṇāni]
bhartrā pitrā sutair na strī $ viyuktā9nya-gṛhe vaset &
asat-saṅge viśeṣeṇa % garhyatām eti sā dhruvam // Brh_1,25.9 //
pūrvo1tthānaṃ guruṣv arvāg $ bhojana-vyañjana-kriyā &
jaghanyā3sana-śāyitvaṃ karma % strīṇām udāhṛtam // Brh_1,25.10 //
pānā1ṭana-divāsvapnam $ akriyā dūṣaṇaṃ striyāḥ // Brh_1,25.11 //
ārtā3rte mudite hṛṣṭā $ proṣite malinā kṛśā &
mrte mriyeta yā patyau % sā strī jñeyā pativratā // Brh_1,25.12 //
prasādhanaṃ nṛtta-gīta- $ samājo1tsava-darśanam &
māṃsa-madyā1bhiyogaṃ ca % na kuryāt proṣite prabhau // Brh_1,25.13 //
śarīrā1rdhaṃ smṛtā jāyā $ puṇyā1puṇya-phale samā &
anvārūḍhā jīvatī[ntī] ca % sādhvī bhartur hittaya sā // Brh_1,25.14 //
vrato1pavāsa-niratā $ brahmacarye vyavasthitā &
dharma-dāna-parā nityam % aputrā9pi divaṃ vrajet // Brh_1,25.15 //

[Brh_1,25.3 niyoga-nisedhaḥ]
uktvā niyogo manunā $ niṣiddhaḥ svayam eva tu &
yuga-hrāsād aśakyo 'yaṃ % kartuṃ sarvair vidhānataḥ // Brh_1,25.16 //
tapo-jñāna-samāyuktāḥ $ kṛte tretā-yuge narāḥ &
dvāpare ca kalau nṛṇāṃ % śakti-hānir vinirmitā // Brh_1,25.17 //

[Brh_1,26 dāya-bhāgaḥ]
[Brh_1,26.]
dadāti dīyate pitrā $ putrebhyaḥ svasya yad dhanam &
tad dāyaṃ ..... % .... .... // Brh_1,26.1 //
ekāṃ strīṃ kārayet karma $ yathā2ṃśena gṛhe gṛhe &
bahvyaḥ samā1ṃśato deyā % dāsānām apy ayaṃ vidhiḥ // Brh_1,26.2 //
uddhṛtya kūpa-vāpy-ambhas tv $ anusāreṇa gṛhyate &
tathā bhāgā1nusāreṇa % setuḥ kṣetraṃ vibhajyate // Brh_1,26.3 //
yuktyā vibhajanīyaṃ tad $ anyathā9narthakaṃ bhavet // Brh_1,26.4 //

[Brh_1,26.1 vibhakta-lakṣaṇam]
eka-pākena vasatāṃ $ pitṛ-deva-dvijā1rcanam &
ekaṃ bhaved dvi-bhaktānāṃ % tad eva syād gṛhe gṛhe // Brh_1,26.5 //
sāksitvaṃ pratibhāvyaṃ ca $ dānaṃ grahaṇam eva ca &
vibhaktā bhrātaraḥ kuryuḥ % nā7vibhaktāḥ parasparam // Brh_1,26.6 //
yeṣām etāḥ kriyā loke $ pravartante svarikthiṣu &
vibhaktān avagaccheyuḥ % lekhyam apy antareṇa tān // Brh_1,26.7 //
kulā1nubandha-vyāghāta- $ hodhaṃ sāhasa-sādhakam &
svasva-bhoga-sthāvarasya % vibhāgasya pṛthag-dhanam // Brh_1,26.8 //

[Brh_1,26.2 vibhāga-kālaḥ]
pitror abhāve bhrātṛṇāṃ $ vibhāgaḥ saṃpradarśitaḥ &
mātur nivṛtte rajasi % prattasu bhaginīṣu ca // Brh_1,26.9 //

[Brh_1,26.3 vibhāga-kramaḥ]
kramā3gate gṛha-kṣetre $ pitā putrāḥ samāṃśinaḥ &
paitṛke na vibhāgā1rhāḥ % sutāḥ pitur anicchayā // Brh_1,26.10 //
samavarṇāsu ye jātāḥ $ sarve putrā dvijanmanām &
uddhāraṃ jyāyase dattvā % bhajerann itare samam // Brh_1,26.11 //
vayo-vidyā-tapobhiś ca $ dvyaṃśaṃ hi labhate dhanam &
yathā yathā vibhāgā3ptaṃ % dhanaṃ yāgā1rthatām iyāt \
tathā tathā vidhātavyaṃ # vidvadbhir bhāga-gauravam // Brh_1,26.12 //
tat-putrā viṣama-samāḥ $ pitṛ-bhāga-harāḥ smṛtāḥ // Brh_1,26.13 //
dravye pitāmaho1pātte $ sthāvare jaṅgame 'pi vā &
samam aṃśitvam ākhyātaṃ % pituḥ putrasya cai7va hi // Brh_1,26.14 //
sama-nyūnā1dhikā bhāgāḥ $ pitrā yeṣāṃ prakalpitāḥ &
tathai9va te pālanīyā % vineyās te syur anyathā // Brh_1,26.15 //
jīvad-vibhāge tu pitā $ gṛhṇītā7ṃśa-dvayaṃ svakam // Brh_1,26.16 //
dvi-prakāro vibhāgas tu $ dāyādānāṃ prakīrtitaḥ &
vayo-jyeṣṭha-krameṇai7kaḥ % samā parāṃśa-kalpanā // Brh_1,26.17 //
samavetais tu yat prāptaṃ $ sarve tatra samāṃśinaḥ &
tat-putrā viṣama-samāḥ % pitṛ-bhāga-harāḥ smṛtāḥ // Brh_1,26.18 //
pitṛ-riktha-harāḥ putrāḥ $ sarva eva samāṃśinaḥ &
vidyā-karma-ratas teṣām % adhikaṃ labdhum arhati // Brh_1,26.19 //
vidyā-vijñāna-śauryā1rthe $ jñāna-dāna-kriyāsu ca &
yasye7ha prathitā kīrtitaḥ % pitaras tena putriṇaḥ // Brh_1,26.20 //
janma-vidyā-guṇair jyeṣṭho $ dvyaṃśaṃ dāyād avāpnuyāt &
samāṃśa-bhāginas tv anye % teṣāṃ pitṛ-samas tu saḥ // Brh_1,26.21 //
tad-abhāve tu jananī $ tanayā1ṃśa-samā1ṃśinī &
samā1ṃśā mātaras teṣāṃ % turīyā1ṃśā ca kanyakā // Brh_1,26.22 //
kanyakānāṃ tv adattānāṃ $ caturtho bhāga iṣyate &
putrāṇāṃ ca trayo bhāgāḥ % sāmyaṃ tv alpa-dhane smṛtam // Brh_1,26.23 //
yady eka-jātā bahavaḥ $ samānā jāti-saṃkhyayā &
sva-dhanais tair vibhaktavyaṃ % mātṛ-bhāgena dharmataḥ // Brh_1,26.24 //
savarṇā bhinna-saṃkhyā ye $ puṃ-bhāgas teṣu śasyate &
pitāmahyas tu sarvās tā % mātṛ-tulyāḥ prakīrtitāḥ // Brh_1,26.25 //
asaṃskṛtās tu yās tatra $ paitṛkād eva tā dhanāt &
saṃskāryā bhrātṛbhir jyeṣṭhaḥ % kanyakāś ca yathā-vidhi // Brh_1,26.26 //
asaṃskṛtā bhrātaras tu $ ye syus tatra yavīyasaḥ &
saṃskāryāḥ pūrva-jais te vai % paitṛkān madhya-gād dhanāt // Brh_1,26.27 //
dadyād dhanaṃ ca paryāptaṃ $ kṣetrā1ṃśaṃ vā yad icchati // Brh_1,26.28 //
ūḍhayā kanyayā vā9pi $ bhartuḥ pitṛ-gṛhe 'pi vā &
bhrātuḥ sakāśāt pitror vā % labdhaṃ saudāyikaṃ smṛtam // Brh_1,26.29 //
saudāyikaṃ dhanaṃ prāpya $ strīṇāṃ svātantram iṣyate &
yasmāt tad-ānṛśaṃsyā1rthaṃ % tair dattam upajīvanam // Brh_1,26.30 //
vikraye cai7va dāne ca $ yathe2ṣtaṃ sthāvareṣv api &
strī-dhanaṃ syād apatyānāṃ % duhitā ca tad-aṃśinī \
aprattā cet samūḍhā tu # labhate māna-mātrakam // Brh_1,26.31 //
mātuḥ svasā mātulānī $ pitṛvya-strī pitṛṣvasā &
śvaśrūḥ pūrvaja-patnī ca % mātṛ-tulyāḥ prakīrtitāḥ // Brh_1,26.32 //
yad āsām auraso na syāt $ putro dauhitra eva vā &
tat suto vā dhanaṃ tāsāṃ % sva-strīyād yāḥ samāpnuyuḥ // Brh_1,26.33 //

[Brh_1,26.4 putra-lakṣaṇam]
savarṇajo 'py aguṇavān $ nā7rhaḥ syāt paitṛke dhane &
tat-piṇḍadāḥ śrotriyā ye % teṣāṃ tat tu vidhīyate // Brh_1,26.34 //
uttama-rṇā1dhama-rṇebhyaḥ $ pitaraṃ trāyate sutaḥ &
atas tu viparītena % tena nā7sti prayojanam // Brh_1,26.35 //
tayā gavā kiṃ kriyate $ yā na dogdhrī na garbhiṇī &
ko 'rthaḥ putreṇa jātena % yo na vidvān na dhārmikaḥ // Brh_1,26.36 //
śāstra-śauryā1rtha-rahitas $ tapo-vijñāna-varjitaḥ &
ācāra-hīnaḥ putras tu % mūtro1ccāra-samaḥ smṛtaḥ // Brh_1,26.37 //

[Brh_1,26.5 putra-vibhāgaḥ]
sthāvara-dvipadaṃ cai7va $ yady api svayam ārhitam &
asambhūya sutān sarvān % na dānaṃ na ca vikrayaḥ // Brh_1,26.38 //
jātā janiṣyad garbha-sthāḥ $ pitṛ-sthā ye ca mānavāḥ &
sarve kāṃkṣanti tāṃ vṛttim % anācchedyās tatas tu sā // Brh_1,26.39 //
gṛho1paskara-vāhyā3di $ bhojyā3bharaṇa-karmiṇaḥ &
dṛśyamānā vibhajyante % gūḍhe keśo vidhīyate // Brh_1,26.40 //
kṣatrajās tri-dvy-eka-bhāgā $ viḍjau tu dvy-eka-bhāginau // Brh_1,26.41 //
brahma-ksatriya-viṣ-śūdrā $ vipro1tpannās tv anukramāt &
catus-tri-dvy-eka-bhāgena % bhaveyus te yathā-kramam // Brh_1,26.42 //
śūdryāṃ dvi-jātibhir jāto $ na bhūmer bhāgam arhati &
dvi-jātir āpnuyāt sarvam % iti dharmo vyavasthitaḥ // Brh_1,26.43 //
teṣāṃ savarṇā ye putrās $ te tṛtīyā1ṃśa-bhāginaḥ &
hīnās tam upajīveyur % grāsā1cchādana-saṃbhṛtāḥ // Brh_1,26.44 //
sarve hy anaurasasyai7te $ putrā dāya-harāḥ smṛtāḥ &
aurase punar utpanne % teṣu jyaiṣṭhyaṃ na tiṣṭhati // Brh_1,26.45 //
pitāmaha-pitṛbhyāṃ ca $ dattaṃ mātrā ca yad bhavet &
tasya tan nā7pahartavyaṃ % śaurya-bhāryā-dhanaṃ tathā // Brh_1,26.46 //
vastrā3dayo 'vibhājyā yair $ uktaṃ tair na vicāritam &
dhanaṃ bhavet samṛddhānāṃ % vastrā1laṃkāra-saṃśritam // Brh_1,26.47 //
ṛṇam udvāhya lekhitam $ .... .... // Brh_1,26.48 //
ukta-prakāro vijñeyaḥ $ patrā3rūḍha-ṛṇe khalu &
uktyā vibhajanīyaṃ tad % anyathā9narthakaṃ bhavet // Brh_1,26.49 //
madhya-sthitam anājīvyaṃ $ dātuṃ nai7kasya śakyate &
yuktyā vibhajanīyaṃ tad % anyathā9narthakaṃ bhavet // Brh_1,26.50 //
vikrīya vastrā3bharaṇaṃ $ dhanam udgrāhya lekhitam &
kṛtā1nnaṃ cā7kṛtā1nnena % parivartya vibhajyate // Brh_1,26.51 //
yogakṣemavato lābhaḥ $ samatvena vibhajyate &
pracāraś ca yathā2ṃśena % kartavyo rikthibhiḥ sadā // Brh_1,26.52 //
brahma-dāyaṃ gatāṃ bhūmiṃ $ hared yo brāhmaṇī-sutaḥ &
gṛhaṃ dvijātayaḥ sarve % tathā kṣetraṃ kramā3gatam // Brh_1,26.53 //

[Brh_1,26.6 pitrā saha vibhaktānāṃ vyavasthā]
pitrā saha vibhaktā ye $ sāpatnā vā sahodarāḥ &
jaghanyāś cai7va ye teṣāṃ % pitṛ-bhāga-harās tu te // Brh_1,26.54 //
anīśaḥ pūrvajaḥ pitrye $ bhrātṛ-bhāge vibhaktajaḥ // Brh_1,26.55 //
putraiḥ saha vibhaktena $ pitrā yat svayam ārjitam &
vibhaktajasya tat sarvam % anīśāḥ pūrvajāḥ smṛtāḥ // Brh_1,26.56 //
yathā dhane tathā rṇe ca $ dānā3dāna-krayeṣu ca &
parasparam anīśās te % muktvā0śauco1daka-kriyām // Brh_1,26.57 //
paitāmahaṃ hṛtaṃ pitrā $ sva-śaktyā yad upārjitam &
vidyā-śauryā3dinā9vāptaṃ % tatra svāmyaṃ pituḥ smṛtam // Brh_1,26.58 //
pradānaṃ svecchayā kuryāt $ bhogaṃ cai7va tato dhanāt &
tad-abhāve 'pi tanayāḥ % samāṃśāḥ parikīrtitāḥ // Brh_1,26.59 //
vastrā1laṃkāra-śayyā4i $ pitur yad vāhanā3dikam &
gandha-mālyaiḥ samabhyarcya % śrāddha-bhoktre tad arpayet // Brh_1,26.60 //
patyau jīvati yaḥ strībhir $ alaṃkāro dhṛto bhavet &
na taṃ bhajeran dāyādāḥ % bhajamānāḥ patanti te // Brh_1,26.61 //
pitṛ-prasādāt bhujyante $ vastrāṇy ābharaṇāni ca // Brh_1,26.62 //
kṛte 'kṛte vā vibhāge $ rikthī yatra pravartate &
sāmānyaṃ ced bhāvayati % tatra bhāga-haras tu saḥ // Brh_1,26.63 //
ṛṇaṃ lekhyaṃ gṛhaṃ kṣetraṃ $ yasya paitāmahaṃ bhavet &
cira-kāla-proṣito 'pi % bhāgabhāgā3gatas tu saḥ // Brh_1,26.64 //
gotra-sādhāraṇaṃ tyaktvā $ yo 'nyaṃ deśaṃ samāśritaḥ &
ardhatas tv āgatasyā7ṃśaḥ % pradātavyo na saṃśayaḥ // Brh_1,26.65 //
tṛtīyaḥ pañcamaś cai7va $ saptamo yo 'pi vā bhavet &
janmanām aparijñāne % labhetā7ṃśaṃ kramā3gate // Brh_1,26.66 //
yaṃ paraṃparayā maulāḥ $ samastāḥ svāminaṃ viduḥ &
tad anvayasyā8gatasya % dātavyā gotrajair mahī // Brh_1,26.67 //
avibhakta-vibhaktānāṃ $ kulyānāṃ vasatāṃ saha &
bhūyo dāya-vibhāgaḥ syād % ācaturthād iti sthitiḥ // Brh_1,26.68 //

[Brh_1,26.7 putra-bhedāḥ]
anekadhā kṛtāḥ putrā $ ṛṣibhiś ca purātanaiḥ &
na śakyante 'dhunā kartuṃ % śakti-hīnaiś cirantanaiḥ // Brh_1,26.69 //
eka evau8rasaḥ pitrye $ dhane svāmī prakīrtitaḥ &
tat tulyaḥ putrika-putro % bhartavyās tv apare smṛtāḥ // Brh_1,26.70 //
kṣetrajā3dyāḥ sutās tv anye $ pañca-ṣaṭ-sapta-bhāginaḥ // Brh_1,26.71 //
datto 'paviddhaḥ krītaś ca $ kṛtaḥ śaudras tathai9va ca &
jāti-śuddhā madhyamās te % sarve riktha-sutāḥ smṛtāḥ // Brh_1,26.72 //
kṣetrajo garhitaḥ sadbhis $ tathā paunarbhavaḥ sutaḥ &
kānīnaś ca sahoḍhaś ca % gūḍhajaḥ putrikā-sutaḥ // Brh_1,26.73 //
śūdrā-putraḥ svayaṃdatto $ ye cai7te krītakāḥ smṛtāḥ &
sarve te maitriṇaḥ proktā % kāṇḍa-pṛṣṭhā na saṃśayaḥ // Brh_1,26.74 //
svakulaṃ pṛṣṭhataḥ kṛtvā $ yo vai para-kulaṃ vrajet &
tena duścaritenā7sau % kāṇḍa-pṛṣṭho na saṃśayaḥ // Brh_1,26.75 //
agniṃ prajāpatiṃ ce7ṣṭvā $ kriyate gautamo 'vadat &
anye tv āhur aputrasya % cintitā putrikā bhavet // Brh_1,26.76 //
putrās trayodaśa proktā $ manunā yena pūrvaśaḥ &
saṃtāna-kāraṇaṃ teṣām % aurasaḥ putrikā tathā // Brh_1,26.77 //
ājyaṃ vinā yathā tailaṃ $ sadbhiḥ pratinidhiḥ smṛtam &
tathai9kādaśa putrās tu % putrikau3rasayor vinā // Brh_1,26.78 //
yady ekajātā bahavo $ bhrātaras tu sahodarāḥ &
ekasyā7pi sute jāte % sarve te putriṇaḥ smṛtāḥ // Brh_1,26.79 //
bahvīnām eka-patnīnām $ eṣa eva vidhiḥ smṛtaḥ &
ekā cet putriṇī tāsāṃ % sarvāsāṃ piṇḍadas tu saḥ // Brh_1,26.80 //
punnāmno narakāt putraḥ $ pitaraṃ trāyate yataḥ &
mukha-saṃdarśanenā7pi % tad utpattau yateta saḥ // Brh_1,26.81 //
pautro 'tha putrikā-putraḥ $ svarga-prāpti-karāv ubhau &
rikthe ca piṇḍa-dāne ca % samau tau parikīrtitau // Brh_1,26.82 //
kāmataś ca śūdrā2varodhajasya bhrātur aṃśaṃ /
saṃmāna-mātraṃ prete pitari dadyuḥ śuśrūṣuś cet (?) // Brh_1,26.83 //
annā1rthaṃ taṇḍula-prastham $ aparāhne tu sendhanam &
vasanaṃ tri-paṇa-krītaṃ % deyam ekaṃ tri-māsataḥ // Brh_1,26.84 //

[Brh_1,26.8 vidhavā-bhāgaḥ]
etāvad eva sādhvīnāṃ $ coditaṃ vidhavā-dhanam // Brh_1,26.85 //
vasanasyā8śanasyai7va $ tathai9va rajakasya ca &
dhanaṃ vyapohya tac chiṣṭaṃ % dāyā3dānāṃ prakalpayet // Brh_1,26.86 //
aputrasyā7tha kulajā $ patnī duhitaro 'pi vā &
tad-abhāve pitā mātā % bhrātā putrāś ca kīrtitāḥ // Brh_1,26.87 //
aputreṇa sutaḥ kāryo $ yādṛk tādṛk prayatnataḥ &
piṇḍo1daka-kriyā-hetor % dharma-saṃkīrtanasya ca // Brh_1,26.88 //
kāṅkṣaṇti pitaraḥ putrān $ narakā3pata-bhīravaḥ &
gayāṃ yāsyati yaḥ kaścit % so 'smān saṃtārayiṣyati // Brh_1,26.89 //
yathā jalaṃ kuplavena $ taran majjati mānavaḥ &
tadvat pitā kuputreṇa % tamasy andhe nimajjati // Brh_1,26.90 //
kariṣyati vṛṣo1tsargam $ iṣṭā1pūrtaṃ tathai9va ca &
pālayiṣyati vā9rdhakye % śrāddhaṃ dāsyati cā7nvaham // Brh_1,26.91 //

[Brh_1,26.9 bhāryā-bhāgaḥ]
āmnāye smṛti-tantre ca $ lokā3cāre ca sūribhiḥ &
śarīrā1rdhaṃ smṛtā bhāryā % puṇyā1puṇya-phale samā // Brh_1,26.92 //
yasya no7paratā bhāryā $ dehā1rdhaṃ tasya jīvati &
jīvaty ardha-śarīre 'rthaṃ % katham anyaḥ samāpnuyāt // Brh_1,26.93 //
sakulyair vidyamānas tu $ pitṛ-bhrātṛ-sanābhibhiḥ &
asutasya pramītasya % patnī tad bhāga-hāriṇī // Brh_1,26.94 //
pūrva-pramītā1gnihotraṃ $ mṛtaṃ bhartari tad-dhanam &
vindet pativratā nārī % dharma eṣa sanātanaḥ // Brh_1,26.95 //
mūrvaṃ mrtā hared agnim $ anvārūḍhā hared agham &
putrā1bhāve tu patnī syāt % patny-abhāve tu sodaraḥ \
tad-abhāve tu dāyādaḥ # paścād dauhitrakaṃ dhanam // Brh_1,26.96 //
jaṅgamaṃ sthāvaraṃ hema $ rūpya-dhānya-rasā1mbaram &
ādāya dāpayec chrāddhaṃ % māsa-ṣāṇmāsikā3dikam // Brh_1,26.97 //
pitṛvya-guru-dauhitrān $ svasṛ-bhartrīyam ātulān &
pūjayet kavyapūrtābhyāṃ % vṛddhān āthātithīn striyaḥ // Brh_1,26.98 //
yad vibhakte dhane kiṃcid $ ādhy-ādi-vidhi-saṃsmṛtam &
taj-jāyā sthāvaraṃ muktvā % labheta gata-bhartṛkā // Brh_1,26.99 //
vṛttasthā9pi kṛte 'py aṃśe $ na strī sthāvaram arhati &
vidhavā yauvanasthā cen % nārī bhavati karkaśā \
āyuṣaḥ kṣapaṇā1rthaṃ tu # dātavyaṃ jīvanaṃ tadā // Brh_1,26.100 //
mṛte bhartari bhartṛ-aṃśaṃ $ labheta kula-pālikā &
yāvaj jīvaṃ hīna-svāmyaṃ % dānā3dhamana-vikraye // Brh_1,26.101 //
kraya-krītā tu yā nārī $ saṃbhogā1rthaṃ sutā1rthinā &
gṛhītā vā9nyadīyā vā % sai9va strī parikīrtyate // Brh_1,26.102 //
pradadyāt tv eva piṇḍaṃ vā $ kṣetrā1ṃśaṃ vā yadṛcchayā // Brh_1,26.103 //
sthāvarāj jīvanaṃ strībhyo $ yad dattaṃ śvaśureṇa tu &
na tac chakyam apāhartuṃ % itaraiḥ śvaśure mrte // Brh_1,26.104 //
sapiṇḍā bāndhavā ye tu $ tasyāḥ syuḥ paripanthinaḥ &
hiṃsyur dhanāni tān rājā % caura-daṇḍeṇa ghātayet // Brh_1,26.105 //

[Brh_1,26.10 saṃsṛṣṭi-vibhāgaḥ]
saṃsṛṣṭau yau punaḥ prītyā $ tau paraspara-bhāginau &
vibhaktā bhrātaro ye tu % saṃprītyai7katra saṃsthitāḥ \
punar vibhāga-karaṇe # teṣāṃ jyaiṣṭhyaṃ na vidyate // Brh_1,26.106 //
kadācid vā pramīyeta $ pravrajed vā kathaṃcana &
na lupyate tasya bhāgaḥ % sodarasya vidhīyate // Brh_1,26.107 //
yā tasya bhaginī sā tu $ tato 'ṃśaṃ labdhum arhati &
anapatyasya dharmo 'yam % abhārya-pitṛkasya ca // Brh_1,26.108 //
sā ca dattā tv adattā vā $ sodare tu mṛte sati &
tasyā7ṃśaṃ tu haret sai9va % dvayor vyaktaṃ hi kāraṇam // Brh_1,26.109 //
anantaraḥ sapiṇḍād yas $ tasya tasya dhanaṃ bhavet // Brh_1,26.110 //
mṛto 'napatyo 'bhāryaś ced $ abhrātṛ-pitṛ-mātṛkaḥ &
sarve sapiṇḍās tad dāyaṃ % vibhajeran yathā2ṃśataḥ // Brh_1,26.111 //
saṃsṛṣṭānāṃ tu yaḥ kaścid $ vidyā śauryā3dinā dhanam &
prāpnoti tasya dātavyo % dvyaṃśaḥ śeṣāḥ samā1ṃśinaḥ // Brh_1,26.112 //
vibhakto yaḥ punaḥ pitrā $ bhrātrā cai7katra saṃsthitaḥ &
pitṛvyeṇā7thavā prītyā % tat saṃsṛṣṭaḥ sa ucyate // Brh_1,26.113 //
sodaryā vibhajeraṃs taṃ $ sametya sahitāḥ samam &
bhrātaro ye ca saṃsṛṣṭā % bhaginyaś ca sanābhayaḥ // Brh_1,26.114 //
yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā $ hīyetā7ṃśa-pradānataḥ &
mriyetā7nyataro vā9pi % tasya bhāgo na lupyate // Brh_1,26.115 //
.... .... $ sodarasya tu sodaraḥ &
dadyāc cā7paharec cā7ṃśaṃ % jātasya ca mṛtasya ca // Brh_1,26.116 //
anyodaryas tu saṃsṛṣṭī $ nā7nyodaryād dhanaṃ haret &
asaṃsṛṣṭy api cā7dadyāt % sodaryo nā7nya-mātṛjaḥ // Brh_1,26.117 //
pramīta-pitṛkāṇāṃ tu $ pitṛto bhāga-kalpanā // Brh_1,26.118 //
ye 'putrāḥ kṣatraviṭ-śūdrāḥ $ patnī-bhrātṛ-vivarjitāḥ &
teṣāṃ dhana-haro rājā % sarvasyā7dhipatir hi saḥ // Brh_1,26.119 //

[Brh_1,26.11 putrāṇāṃ varṇā1nurūpeṇa viśeṣaḥ]
vipreṇa kṣatriyā-jāto $ janma-jyeṣṭho guṇā1nvitaḥ &
bhavet samā1ṃśaḥ kṣatreṇa % vaiśyā-jātas tathai9va ca // Brh_1,26.120 //
na pratigraha-bhūr deyā $ kṣatriyā3di-sutāya vai &
yady apy eṣām pitā dadyān % mṛte viprā-suto haret // Brh_1,26.121 //
śūdryāṃ dvi-jātibhir jāto $ na bhūmer bhāgam arhati &
sajātāv āpnuyāt sarvam % iti dharmo vyavasthitaḥ // Brh_1,26.122 //
niṣāda eka-putras tu $ viprasya sa tṛtīya-bhāk &
dvau sakulyāḥ sapiṇḍā vā % svadhā-dātā9tha saṃharet // Brh_1,26.123 //
kulyā1bhāve svadhā-dātā $ ācāryaḥ śiṣya eva vā &
sarvāsv āpatsu tān varṇāṃs % tathai9va pratipādayet // Brh_1,26.124 //
anapatyasya śuśrūṣur $ guṇavāñ śūdra-yonijaḥ &
labhetā8jīvanaṃ śeṣaṃ % sapiṇḍāḥ samavāpnuyuḥ // Brh_1,26.125 //

[Brh_1,26.12 duhituḥ dāyā1rhatvam]
bhartur dhana-harī patnī $ tāṃ vinā duhitā smṛtā // Brh_1,26.126 //
aṅgād aṅgāt saṃbhavati $ putravad duhitā nṛṇām &
tasmāt pitṛ-dhanaṃ tv anyaḥ % kathaṃ gṛhṇīta mānavaḥ // Brh_1,26.127 //
tad-abhāve tu duhitā $ yady anūḍhā bhavet tadā &
aputra-pautra-saṃtāne % dauhitrā dhanam āpnuyuḥ // Brh_1,26.128 //
yathai9vā8tmā tathā putraḥ $ putreṇa duhitā samā &
tasyām ātmani tiṣṭhanti % katham anyo dhanaṃ haret // Brh_1,26.129 //
pautra-dauhitrayor loke $ viśeṣo nā7sti dharmataḥ &
anenai7va vidhānena % sutaṃ cakre 'tha putrikām // Brh_1,26.130 //
pumān puṃso 'dhike śukle $ strī bhavaty adhike striyāḥ // Brh_1,26.131 //
sadṛśī sadṛśeno8ḍhā $ sādhvī śuśrūṣaṇe ratā &
kṛtā9kṛtā vā putrasya % pitur dhana-harī tu sā // Brh_1,26.132 //
yathā pitṛ-dhane svāmyaṃ $ tasyāḥ satsv api bandhuṣu &
tathai9va tat-suto 'pī7ṣṭe % mātṛ-mātāmahe dhane // Brh_1,26.133 //
tad-abhāve bhrātaras tu $ bhrātṛ-putrāḥ sanābhayaḥ &
sakulyā bāndhavāḥ śiṣyāḥ % śrotriyāś ca dhanā1rhakāḥ // Brh_1,26.134 //

[Brh_1,26.13 aputrasya dhana-vibhāgaḥ]
anapatyasya putrasya $ mātā dāyam avāpnuyāt &
bhāryā-suta-vihīnasya % tanayasya mṛtasya tu \
mātā riktha-harī jñeyā # bhrātā vā tad-anujñayā // Brh_1,26.135 //
putrā1bhāve tu patnī syāt $ patny-abhāve tu sodaraḥ &
tad-abhāve tu dāyādaḥ % paścād dauhitrakaṃ dhanam // Brh_1,26.136 //
samutpannād dhanād ardhaṃ $ tad-arthaṃ sthāpayet prthak &
māsa-ṣāṇmāsike śrāddhe % vārṣike vā prayatnataḥ // Brh_1,26.137 //
bahavo jñātayo yatra $ sakulyā bāndhavās tathā &
yas tv āsannataras teṣāṃ % so 'napatya-dhanaṃ haret // Brh_1,26.138 //
bhrātā vā bhrātṛ-putro vā $ sapiṇḍaḥ śiṣya eva vā &
saha piṇḍa-kriyāṃ kṛtvā % kuryād abhyudayaṃ tataḥ // Brh_1,26.139 //
svecchā-kṛta-vibhāgo yaḥ $ punar eva visaṃvadet &
sa rājñā9ṃśe svake sthāpyaḥ % śāsanīyo 'nubandhakṛt // Brh_1,26.140 //
sādhāraṇa-ṛṇa-nyāsa- $ nihnave chadmanā kriyām &
pārśva-hāni-kārīṃ kṛtvā % balān nai7va pradāpayet // Brh_1,26.141 //
māyāvino dhṛta-dhanāḥ $ krūrā lubdhāś ca ye narāḥ &
saṃprītyā sādhanīyās te % svā1rtha-hānyā chalena vā // Brh_1,26.142 //
sāhasaṃ sthāvara-svāmyaṃ $ prāg-vibhāgaś ca rikthinām &
anumānena vijñeyaṃ % na syur yatra ca sākṣiṇaḥ // Brh_1,26.143 //

[Brh_1,26.14 vibhakta-kriyā]
teṣām etāḥ kriyā loke $ pravartante sva-rikthiṣu &
vibhaktān avagaccheyur % lekhyam apy antareṇa tān // Brh_1,26.144 //
avibhaktaiś ca kartavyā $ vaiśvadevā3dikāḥ kriyāḥ // Brh_1,26.145 //
balā1nubandha-vyāghāta- $ hoḍhaṃ sāhasa-bhāvakam &
svasya bhogaḥ sthāvarasya % vibhāgasya pṛthag-dhanam // Brh_1,26.146 //
pṛthag-āya-vyaya-dhanāḥ $ kusīdaṃ ca parasparam &
vaṇik-pathaṃ ca ye kuryur % vibhaktās te na saṃśayaḥ // Brh_1,26.147 //
kāryam ucchrāvaṇā3lekhyaṃ $ vibhaktair bhrātṛbhir mithaḥ &
sākṣiṇo vā virodhā1rthaṃ % vibhajadbhir aninditāḥ // Brh_1,26.148 //
yenā7ṃśo yādṛśo bhuktas $ tasya taṃ na vicālayet // Brh_1,26.149 //


[Brh_1,27 dyūtam]
[Brh_1,27.]
dyūtaṃ niṣiddhaṃ manunā $ satya-śauca-dhanā1paham &
tat pravartitam anyais tu % rāja-bhāga-samanvitam // Brh_1,27.1 //
sabhikā1dhiṣṭhitaṃ kāryaṃ $ taskara-jñāna-hetunā &
eṣa eva vidhir jñeyaḥ % prāṇi-dyūta-samāhvaye // Brh_1,27.2 //

[Brh_1,27.1 sabhika-vṛttiḥ]
sabhiko grāhakas tatra $ dadyāj jetre nṛpāya ca &
rāja-vṛddhiḥ sakitavāt % sabhikād daśakaṃ śatam // Brh_1,27.3 //
yathā-samayaṃ vā syāt . $ .... .... // Brh_1,27.4 //

[Brh_1,27.2 svāminor jaya-parājayaḥ]
dvandva-yuddhena yaḥ kaścid $ avasādam avāpnuyāt &
tat svāminā paṇo deyo % yas tatra parikalpitaḥ // Brh_1,27.5 //
rahojito 'nabhijñaś ca $ kūṭā1kṣaiḥ kapaṭena vā &
mocyo 'bhijño 'pi sarvasvam % jitaṃ sarvaṃ na dāpyate // Brh_1,27.6 //

[Brh_1,27.3 kūṭa-dyūta-daṇḍaḥ]
kūṭā1kṣa-devinaḥ pāpā $ rāja-bhāga-harāś ca ye &
gaṇanā1vañcakāś cai7va % daṇḍyās te kitavāḥ smṛtāḥ // Brh_1,27.7 //
grahaḥ prakāśaḥ kartavyo $ nirvāsyāḥ kūṭa-devinaḥ &
vyāpādane tu tat-kārī % vadhaṃ citram avāpnuyāt // Brh_1,27.8 //

[Brh_1,27.4 saṃdigdha-jaya-parājaya-nirṇayaḥ]
sa eva sākṣī saṃdigdhau $ sabhyaiś cā7nyais tribhir vṛtaḥ &
ubhayor api saṃdigdhaṃ % kitavās tu parīkṣakāḥ // Brh_1,27.9 //
yadā vidveṣiṇas te tu $ tadā rājā vicārayet // Brh_1,27.10 //
evaṃ vādi-kṛtān vādān $ prapaśyet pratyahaṃ nṛpaḥ &
nṛpā3śrayās tathā cā7nye % vidvadbhir brāhmaṇaiḥ saha // Brh_1,27.11 //

[Brh_1,28 samāhvayaḥ]
[Brh_1,28.]
anyonya-parigṛhītāḥ $ pakṣi-meṣa-vṛṣā3dayaḥ &
praharante kṛta-paṇās % taṃ vadanti samāhvayam // Brh_1,28.1 //
dvandva-yuddhena yaḥ kaścid $ avasādam avāpnuyāt &
tat-svāminā paṇo deyo % yas tatra parikalpitaḥ // Brh_1,28.2 //

[Brh_1,29 prakīrṇakam]
[Brh_1,29.]
eṣa vādi-kṛtaḥ prokto $ vyavahāraḥ samāsataḥ &
nṛpā3śrayaṃ pravakṣyāmi % vyavahāraṃ prakīrṇakam // Brh_1,29.1 //
vāg-dhig-daṇḍaṃ vadhaṃ cai7va $ caturdhā kalpitaṃ damam &
puruṣaṃ doṣa-vibhavaṃ % jñātvā saṃparikalpayet // Brh_1,29.2 //
suvarṇa-śatam ekaṃ tu $ vadhā1rho daṇḍam arhati &
aṅga-cchede tad-ardhaṃ tu % vivāse pañcaviṃśatim // Brh_1,29.3 //
hastā1ṅghri-liṅga-nayanaṃ $ jihvā-karṇau ca nāsikā &
jihvā pādā1rdha-saṃdaṃśa- % lalāṭau1ṣṭha-gudaṃ kaṭiḥ // Brh_1,29.4 //
sthānāny etāni daṇḍasya $ nirdiṣṭāni caturdaśa &
lalāṭā1ṅko brāhmaṇasya % nā7nyo daṇḍo vidhīyate // Brh_1,29.5 //
adhārmikāṃs tribhir nyāyair $ nigṛhṇīyāt prayatnataḥ &
nirodhanena bandhena % vividhena bhayena ca // Brh_1,29.6 //
vedhenā7pi yadā tv etān $ nigṛhītuṃ na śaknuyāt &
tadai9ṣu sarvam apy etat % prayuñjīta catuṣṭayam // Brh_1,29.7 //
vāg-daṇḍaṃ prathamaṃ kuryād $ dhig-daṇḍaṃ tad-anantaram &
tṛtīyaṃ dhana-daṇḍaṃ tu % vadha-daṇḍam ataḥ param // Brh_1,29.8 //
bandhanāni ca sarvāṇi $ rāja-mārge niveśayet &
duḥkhitā yatra dṛśyante % vikṛtāḥ pāpa-kāriṇaḥ // Brh_1,29.9 //
daśamā1ṃśaṃ hared arthaṃ $ pañcamaṃ sarvam eva vā &
mṛtasya vittād ādadyād % ajñātiḥ śava-dahakaḥ // Brh_1,29.10 //
bahu-rakṣasya daśamam $ alpa-rakṣasya pañcamam &
aputra-pitṛ-bhāryasya % sarvam eve7ti śaunakaḥ // Brh_1,29.11 //
ṣaḍ-bhāgas tara-śulkaṃ ca $ gate deyas tathai9va ca &
saṃgrāma-caura-bhedī ca % sasya-ghātana-kṛt tathā // Brh_1,29.12 //
niṣkṛtīnām akaraṇaṃ $ ājñā-sedha-vyatikramaḥ &
varṇā3śramāṇāṃ lopaś ca % varṇa-saṃkara-lopanam // Brh_1,29.13 //
nidhir niṣkula-vittaṃ ca $ daridrasya dhanā3gamaḥ &
anāmnātāni kāryāṇi % kriyā-vādāś ca vādinām // Brh_1,29.14 //
prakṛtīnāṃ prakopaś ca $ saṃketaś ca parasparam &
aśāstra-vihitaṃ yac ca % prajāyāṃ saṃprakīrtyate // Brh_1,29.15 //
sākṣi-sabhyā1rtha-sannānāṃ $ dūṣaṇe darśanaṃ punaḥ &
sva-vācai9va jitānāṃ tu % no7ktaḥ paunarbhāvo vidhiḥ // Brh_1,29.16 //

[Brh_1,End of BP1]
vedā1rtho1panibaddhatvāt $ prādhānyaṃ tu manoḥ smṛtam &
manv-artha-viparītā yā % smṛtiḥ sā na praśasyate // Brh_1,end //

[End of Bṛhaspatismṛti, Vyavahārakāṇḍa]