Brhaspatismrti: Vyavaharakanda Based on: Brhaspati-smrti (reconstructed). Ed. by K.V.Rangaswami Aiyangar. Baroda 1941 (Gaekwad Oriental Series ; 85) This file does not include the following kandas: Samskara, Acara, Sraddha, Asauca, Apaddharma, Prayascitta Input by Yasuke Ikari and Akihiko Akamatsu Version 1 (completed on April 20, 1992) Revised GRETIL version, 2002 [Needs further proof-reading!] ANALYTIC TEXT VERSION (according to BHELA conventions) ******************************************************************** [श्री ब्र्हस्पतिस्मृतिः] [Brh_1,व्यवहार-काण्डम्] [Brh_1,1] [Brh_1,1.][p.1] धर्म-प्रधानाः पुरुषाः $ पूर्वम् आसन्न् अहिंसकाः & लोभ-द्वेषा1भिभूतानां % व्यवहारः प्रवर्तितः ॥ Brh_1,1.1 ॥ प्रयच्छेच् चेद् भृतिं स्वामी $ भृत्यानां कर्म कुर्वताम् & न कुर्वन्ति च भृत्याश् चेत् % तत्र वादः प्रवर्तते ॥ Brh_1,1.2 ॥ हिंसां वा कुरुते कश् चिद् $ देयं वा न प्रयच्छति & द्वे हि स्थाने विवादस्य % तयोर् बहुतरा गतिः ॥ Brh_1,1.3 ॥ यतो द्रव्यं विनिक्रीय $ ­ïÃ1र्थं cai7व गृह्यते & तन्-मूल्यम् उत्तम-र्णेन % व्यवहार इति स्मृतः ॥ Brh_1,1.4 ॥ [Brh_1,1.1 राज-गुणाः] गुण-धर्मान् अतो राज्ञः $ कथयाम्य् अनुपूर्वशः & धनिकर्णिक-संदिग्धौ % प्रतिभू-लेख्य-साक्षिणः ॥ Brh_1,1.5 ॥ विचारयति यः सम्यक् $ तस्यो7त्पत्तिं निबोधत & सोमा1ग्न्य्-अर्का1निले1न्द्राणां % वित्ता1पत्त्योर् यमस्य च ॥ Brh_1,1.6 ॥ तेजो-मात्रं समुद्धृत्य $ राज्ञो मूर्तिर् हि निर्मिता & तस्य सवाणि भूतानि % चराणि स्थावराणि च ॥ Brh_1,1.7 ॥ भयाद् भोगाय कल्पन्ते $ स्वधर्मान् न चलन्ति च & nÃ7राजके कृषि-वणिक्- % कुसीद-परिपालनम् ॥ Brh_1,1.8 ॥ तस्माद् वर्णा3श्रमाणां तु $ नेता9सौ निर्मितः पुरा & [Brh_1,1.2 व्यवहार-पदानि] द्वि-पदो व्यवहारः स्यात् % धन-हिंसा-समुद्भवः ॥ Brh_1,1.9 ॥ द्विसप्तको-'र्थ-मूलस् तु $ हिंसा-मूलश् चतुर्विधः & पारुष्ये द्वे वधश् cai7व % पर-स्त्री-संग्रहस् तथा ॥ Brh_1,1.10 ॥ कुसीद-निधिदेयाद् यं $ संभूयो7त्थानम् एव च & भृत्य-दानम् अशुश्रूषा % भूवादो ऽस्वामि-विक्रियः ॥ Brh_1,1.11 ॥ क्रय-विक्रया1नुशयः $ समया1तिक्रमस् तथा & स्त्री-पुंस-योगः स्तेयं च % दाय-भागो-'क्ष-देवनम् ॥ Brh_1,1.12 ॥ एतान्य् अर्थ-समुत्थानि $ पदानि तु चतुर्दश & पुनर् एवं प्रभिन्नानि % क्रिया-भेदाद् अनेकदहा ॥ Brh_1,1.13 ॥ पारुष्ये द्वे साहसं च $ पर-स्त्री-संग्रहस् तथा & हिंसो2द्भव-पदान्य् एवं % चत्वार्य् आह बृहस्पतिः ॥ Brh_1,1.14 ॥ हीन-मध्यो1त्तमत्वेन $ प्रभिन्नानि पृथक् पृथक् & विशेष एषां निर्दिष्टश् % चतुर्णाम् अप्य् अनुक्रमात् ॥ Brh_1,1.15 ॥ पदान्य् अष्टादशै7तानि $ धर्म-शास्त्रो1दितानि तु & मूलं सर्व-विवादानां % ये विदुस् ते परीक्षकाः ॥ Brh_1,1.16 ॥ पूर्व-पक्षः स्मृतः पादो $ द्वितीयस् tÆ7त्तरस् तथा & क्रिया-पादस् तथा वाच्यश् % चतुर्थो निर्णयस् तथा ॥ Brh_1,1.17 ॥ [Brh_1,1.3 धर्मा3दि-चतुष्टय-बला1बलम्] धर्मेण व्यवहारेण $ चारित्रेण नृपा3ज्ञया & चतुष्-प्रकारो-'भिहितः % संदिग्धे ऽर्थे विनिर्णयः ॥ Brh_1,1.18 ॥ शास्त्रं केवलम् आश्रित्य $ क्रियते यत्र निर्णयः & व्यवहारः स विज्ञेयो % धर्मस् तेना7पि वर्धते ॥ Brh_1,1.19 ॥ देश-स्थित्या9नुमानेन $ नैगमा1नुमतेन च & क्रियते निर्णयस् तत्र % व्यवहारस् तु बाध्यते ॥ Brh_1,1.20 ॥ विहाय चरिता3चारं $ यत्र कुर्यात् पुनर् नृपः & निर्णयं सा तु राजा0ज्ञा % चरितं बाध्यते तया ॥ Brh_1,1.21 ॥ धर्म-शास्त्रा1नुसारेण $ sÃ1मात्यः स पुरोहितः & व्यवहारान् नृपः पश्येत् % प्रजा-संरक्षणाय च \ क्रोध-लोभ-विहीनस् तु # सत्यवादी जिते1न्द्रियः ॥ Brh_1,1.22 ॥ [Brh_1,1.4 धर्मा1धिकरणम्] सप्त-प्रकृतिकं यत् तु $ विजिगीषोर् अरेश् च यत् & चतुर्दशकम् eve7दं % मण्डलं परिचक्षते ॥ Brh_1,1.23 ॥ चत्वारः पृथिवी-पालाः $ पृथङ्-मित्रैः सहा7ष्टकम् & अमात्या3दिभिर् एते च % जगत्य् अक्षर-संहिताः ॥ Brh_1,1.24 ॥ प्रातर् उत्थाय नृपतिः $ शौचं कृत्वा विधानतः & गुरून् ज्योतिर्-विदो वैद्यान् % देवान् विप्रान् पुरोहितान् ॥ Brh_1,1.25 ॥ यथा2र्हम् एतान् संपूज्य $ सु-पुष्पा3भरणा1म्बरैः & अभिनन्द्य च गुर्व्-आदीन् % सु-मुखः प्रविशेत् सभाम् ॥ Brh_1,1.26 ॥ राजा कार्याणि संपश्येत् $ सद्भिर् एव त्रिभिर् वृतः & सभाम् एव प्रविश्या7ग्र्याम् % आसीनः स्थित एव वा ॥ Brh_1,1.27 ॥ [Brh_1,1.5 दुर्ग-लक्षणम्] आत्म-दारा1र्थ-लोकानां $ संचितानां तु गुप्तये & नृपतिः कारयेद् दुर्गं % प्राकार-द्वय-संयुतम् ॥ Brh_1,1.28 ॥ भूपानाम् इन्धन-रसैर् $ वेत्र-शष्पा2न्न-वाहनैः & यन्त्रा3युधैश् च विविधैः % स्निग्धैः शूरैर् नरैर् युतम् ॥ Brh_1,1.29 ॥ वेद-विद्या-विदो विप्रान् $ क्षत्रियान् अग्निहोत्रिणः & आहृत्य स्थापयेत् तत्र % तेषां वृत्तिं प्रकल्पयेत् ॥ Brh_1,1.30 ॥ अनाच्छेद्याः करास् तेभ्यः $ प्रदेया गृह-भूमयः & मुक्ता भाव्याश् च नृपतेर् % लेखयित्वा स्व-शासने ॥ Brh_1,1.31 ॥ नित्यं नैमित्तिकं काम्यं $ शान्तिकं पौष्टिकं तथा & पौराणां कर्म कुर्युस् ते % संदिग्ध-विनयं तथा ॥ Brh_1,1.32 ॥ समा निम्नो1न्नता vÃ9पि $ यत्र भूमिर् यथा-विधा & शालाट्ट-परिखाद्याश् च % कर्तव्याश् च तथा-विधाः ॥ Brh_1,1.33 ॥ समन्तात् तत्र वेश्मानि $ कुर्युः प्रकृतयस् ततः & द्विज-वैश्य-वणिच्-छिल्पि- % कारुका रक्षकास् तथा ॥ Brh_1,1.34 ॥ स्हला1वस्थान-निष्काश- $ भ्रम-श्वभ्र-चतुष्पथान् & समाज-विक्रय-स्थान- % गोव्रजांश् cai7व कल्पयेत् ॥ Brh_1,1.35 ॥ गुणवान् इति यः प्रोक्तः $ ख्यापितो जन-संसदि & कथं तेनै7व वक्त्रेण % निर्गुणः परिकथ्यते ॥ Brh_1,1.36 ॥ तस्मात् प्रभुत्वं वृत्तिं च $ निर्दोषस्य न चालयेत् & अनवस्था-प्रसङ्गः स्यान् % नश्येतो7पग्रहस् तथा ॥ Brh_1,1.37 ॥ [Brh_1,1.6 प्रजा-पालन-लक्षणम्][p.7] सम्यङ् निविष्ट-देशस् तु $ कृत-दुर्गस् तु शास्त्रतः & कण्टको1द्धरणे नित्यम् % आतिष्ठेद् बलम् उत्तमम् ॥ Brh_1,1.38 ॥ तत् प्रजा-पालनं प्रोक्तं $ त्रिविधं न्याय-वेदिभिः & पर-चक्राच् चौर-भयाद् % बलिनो-'न्याय-वर्तिनः ॥ Brh_1,1.39 ॥ परा3नीक-स्तेन-भयम् $ उपायैः शमयेन् नृपः & बलवत् परिभूतानां % प्रत्यहं न्याय-दर्शनैः ॥ Brh_1,1.40 ॥ यद् अधीते यद् यजते $ यज् जुहोति यद् अर्चति & तस्य षड्-भाग-भाग् राजा % सम्यग् भवति रक्षणात् ॥ Brh_1,1.41 ॥ रक्षन् धर्मेण भूतानि $ राजा वध्यांश् च घातयन् & यजते ऽहर्-अहर् यज्ञैः % सहस्रशत-दक्षिणैः ॥ Brh_1,1.42 ॥ daÓëÂa«a«Âhaæ नृपतेर् $ भागं दद्यात् कृषी-वलम् & खिलाद् वर्षावसन्ताच् च % कृष्यमाणाद् यथा-क्रमम् ॥ Brh_1,1.43 ॥ देश-स्थित्या बलिं दद्युर् $ भूतं षण्-मास-वार्षिकम् & एष धर्मः समाख्यातः % कीनाशानां पुरातनः ॥ Brh_1,1.44 ॥ [Brh_1,1.7 सभा-निवेशन-प्रकारः] औदकं पार्वतं वार्क्ष्यम् $ ऐरणं धान्वनं तथा & दुर्ग-मध्ये गृहं कुर्याज् % जल-वृक्षा3वृतं पृथक् ॥ Brh_1,1.45 ॥ प्राग्-दिशि प्राङ्-मुखीं तस्य $ लक्षण्यां कल्पयेत् सभाम् & माल्य-धूपा3सनो1पेतां % बीज-रत्न-समन्विताम् ॥ Brh_1,1.46 ॥ प्रतिमा-लेख्य-देवैश् च $ युक्ताम् अग्न्य्-अम्बुना तथा & लक्षण्यां वास्तु-शास्त्रो1क्त- % लक्षणेन तु लक्षिताम् ॥ Brh_1,1.47 ॥ भद्रासनम् अधिष्ठाय $ संवीता1ङ्गः समाहितः & प्रणम्य लोकपालेभ्यः % कार्य-दर्शनम् आरभेत् ॥ Brh_1,1.48 ॥ विप्रो धर्म-द्रुमस्या8दिः $ स्कन्ध-शाखे महीपतिः & सचिवाः पत्र-पुष्पाणि % फलं न्यायेन पालनम् ॥ Brh_1,1.49 ॥ यशो वित्तं फल-रसो $ भोगो1पग्रह-पूजनम् & अजेयत्वं लोक-पङ्क्तिः % स्वर्गे स्थानं च शाश्वतम् ॥ Brh_1,1.50 ॥ वोदोत्वै9तान् न्याय-रसान् $ समो भूत्वा विवादनम् & त्यक्त-लोभा3दिकं राजा % धर्मं कुर्याद् विनिर्णयम् ॥ Brh_1,1.51 ॥ राजा वृत्ति-विवादानां $ स्वयम् एव प्रदर्शनम् & शास्त्र-दृष्टेन मार्गेण % स विद्वद्भिः प्रसेव्यते ॥ Brh_1,1.52 ॥ तस्मान् न्यायेन राजा तु $ सम्यग् यत्नेन पालयेत् & तस्माद् अर्थं च राज्यं च % [यशश् च] विपुलं लभेत् ॥ Brh_1,1.53 ॥ सत्यं देवाः समासेन $ मनुष्यास् त्व् अनृतं विदुः & इहै7व तस्य देवत्वं % यस्य सत्ये स्थिता मतिः ॥ Brh_1,1.54 ॥ पश्व्-आज्य्य-र्त्विग्-आदीनां $ संयोगाज् जायते ऽध्वरः & यथा संबध्यते तेन % व्यवहारस् तथो9च्यते ॥ Brh_1,1.55 ॥ prìvivÃka-सदस्यानाम् $ उपजीव्य मतानि तु & तद्-युक्ति-योगाद् यो ऽर्थेषु % निर्णये न स दण्ड-भाक् ॥ Brh_1,1.56 ॥ [Brh_1,1.8 सभा-प्रभेदाः] प्रतिष्ठिता9प्रतिष्ठा च $ मुद्रिता शासिता तथा & चतुर्विधा सभा प्रोक्ता % सभ्याश् cai7व तथाविधाः ॥ Brh_1,1.57 ॥ प्रतिष्ठिता पुरे ग्रामे $ चला नामा7प्रतिष्ठिता & मुद्रिता अध्यक्ष-संयुक्ता % राज-युक्ता च शासिता ॥ Brh_1,1.58 ॥ न्यायान् पश्येत् कृत-मतिः $ सा सभा9ध्वर-संमिता & [Brh_1,1.9 सभ्याः] लोक-वेदाङ्ग-धर्मज्ञाः % सप्त पञ्च त्रयो ऽपि वा \ यत्रो7पविष्टा विप्रा3ग्र्याः # सा यज्ञ-सदृशी सभा ॥ Brh_1,1.59 ॥ कुर्याद् अलग्नकौ रक्षेद् $ अर्थि-प्रथ्यर्थिनौ सदा & एतद् दशा1ङ्गं करणं % यस्याम् अध्यास्त पार्थिवः ॥ Brh_1,1.60 ॥ द्वि-सस्या1ष्टमं भागं $ मुक्त्वा कालं सुसंविशेत् & स कालो व्यवहाराणां % शास्त्र-दृष्टः परः स्मृतः ॥ Brh_1,1.61 ॥ साधु-कर्म-क्रिया-युक्ताः $ सत्यधर्म-परायणाः & अक्रोध-लोभाः शास्त्रज्ञाः % सभ्याः कार्या महीभुजा ॥ Brh_1,1.62 ॥ सप्त पञ्च त्रयो वा $ सभा-सदो भवन्ति ॥ Brh_1,1.63 ॥ देशा3चारा1नभिज्ञा ये $ नास्तिकाः शास्त्र-वर्जिताः & उन्मत्त-क्रुद्ध-लुब्धा3र्ता % न प्रष्टव्या विनिर्णये ॥ Brh_1,1.64 ॥ राजा कार्याणि संपश्येत् $ prìvivÃko ऽथ वा द्विजः & न्याया1ङ्गान्य् अग्रतः कृत्वा % सभ्य-शास्त्र-मते स्थितः ॥ Brh_1,1.65 ॥ बलेन चतुर्-अङ्गेन $ यतो रञ्जयते प्रजाः & दीप्यमानः स्व-वपुषा % तेन राजा9भिधीयते ॥ Brh_1,1.66 ॥ एकस् त्व् अनेकधा प्रोक्तो $ व्यवहारो मनीषिभिः & तस्य निर्णय-कृद् राजा % ब्राह्मणश् च बहुश्रुतः ॥ Brh_1,1.67 ॥ व्यवहारा3श्रितं प्रश्नं $ पृच्छति prì इति श्रुतिः & विवदेत् तत्र यस् तस्मिन् % prì-विवाकस् तु स स्मृतः ॥ Brh_1,1.68 ॥ विवादे पृच्छति प्रश्नं $ प्रतिप्रश्नं तथै9व च & प्रिय-पूर्वं प्राग् वदति % prì-विवाकस् ततः स्मृतः ॥ Brh_1,1.69 ॥ स-prì-विवाकः sÃ1मात्यः $ स-ब्राह्मण-पुरोहितः & स-सभ्यः प्रेक्षको राजा % स्वर्गे तिष्ठति धर्मतः ॥ Brh_1,1.70 ॥ सर्व-शास्त्रा1र्थ-वेत्तारम् $ अलुब्धं न्याय-bhëiïam & विप्रं प्राज्ञं क्रमा3यातम् % अमात्यं स्थापयेद् द्विजम् ॥ Brh_1,1.71 ॥ द्विजान् विहाय यः पश्येत् $ कार्याणि वृषलैः सह & तस्य प्रक्षरते rëÂraæ % बलं कोशं च नश्यति ॥ Brh_1,1.72 ॥ ये cÃ8रण्य-चरास् तेषाम् $ अरण्ये करणं भवेत् & सेनायां सैनिकानां तु % सार्थेषु बणिजां तथा ॥ Brh_1,1.73 ॥ कीनाशाः कारुका मल्लाः $ कुसीद-श्रेणि-वर्तकाः & लिङ्गिनस् तस्कराश् cai7व % स्वेन धर्मेण निर्णयः ॥ Brh_1,1.74 ॥ कुलानि श्रेणयश् cai7व $ गणास् त्व् अधिकृतो नृपः & प्रतिष्ठा व्यवहाराणां % गुर्वेभ्यस् tÆ7त्तरो1त्तरम् ॥ Brh_1,1.75 ॥ तपस्विनां तु कार्याणि $ त्रैविद्यैर् एव कारयेत् & माया-योग-विदां cai7व % न स्वयं कोप-कारणात् ॥ Brh_1,1.76 ॥ अदण्ड्यान् दण्डयन् राजा $ दण्ड्यांश् cai7vÃ7प्य् अदण्डयन् & अयशो महद् आप्नोति % नरकं cai7व गच्छति ॥ Brh_1,1.77 ॥ अपि भ्राता सुतो ऽर्घ्यो वा $ श्वशुरो मातुरो ऽपि वा & nÃ7दण्ड्यो नाम राज्ञो ऽस्ति % धर्माद् विचलितः स्वकात् ॥ Brh_1,1.78 ॥ यत्र विप्रो न विद्वान् स्यात् $ क्षत्रियं तत्र योजयेत् & वैश्यं वा धर्म-शास्त्र-ज्ञं % शूद्रं यत्नेन वर्जयेत् ॥ Brh_1,1.79 ॥ धर्म-कर्म-विहीनस् तु $ ब्राह्मैर् लिङ्गैर् विवर्जितः & ब्रवीति ब्राह्मणो ऽस्मी7ति % तम् आहुर् ब्राह्मण-ब्रुवम् ॥ Brh_1,1.80 ॥ शब्दा1भिधान-तत्त्वज्ञौ $ गणना-कुशलौ शुची & nÃ7नालिपि-ज्ञौ कर्तव्यौ % राज्ञा गणक-लेखकौ ॥ Brh_1,1.81 ॥ अकारणे रक्षणे च $ साक्ष्यर्थि-प्रवादिनाम् & सभ्या1धीनः सत्यवादी % कर्तव्यस् तु स पूरुषः ॥ Brh_1,1.82 ॥ एतद् दशाङ्ग-करणं $ यस्याम् अध्यास्य पार्थिवः & न्य्हायं पश्येत् कृत-मतिः % सा सभा9ध्वर-संमिता ॥ Brh_1,1.83 ॥ एषां मूर्धा नृपो ऽङ्गानां $ मुखं cÃ1धिकृतः स्मृतः & बाहू सभ्याः स्मृतिर् हस्तौ % जङ्घे गणक-लेखकौ ॥ Brh_1,1.84 ॥ हेमा1ग्न्य्-अम्बु-दृशौ हृच् च $ पादौ स्वपुरुषस् तथा ॥ Brh_1,1.85 ॥ हिरण्यम् अग्निम् उदकं $ धर्मशास्त्राणि cai7व हि & तन्-मध्ये स्थापयेद् राजा % पुण्यानि च हितानि च ॥ Brh_1,1.86 ॥ आदित्य-चन्द्र-देवादि $ दिक्पालान् तत्र कल्पयेत् & हेमा1ग्न्य्-अम्बु-स्वपुरुषाः % साधना1ङ्गानि वै दश ॥ Brh_1,1.87 ॥ दशानाम् अपि cai7तेषां कर्म $ प्रोक्तं पृथक् पृथक् & वक्ता9ध्यक्षो नृपः शास्ता % सभ्यः कार्य-परीक्षकः ॥ Brh_1,1.88 ॥ स्मृतिर् विनिर्णयं ब्रूते $ जय-दानं दमं तथा & शपथा1र्थे हिरण्या1ग्नी % अम्बु तृषित-जन्तुषु ॥ Brh_1,1.89 ॥ गणको गणयेद् अर्थं $ लिखेन् न्यायं च लेखकः & पर्त्यर्थि-सभ्यानयनं % साक्षिणम् च स्व-पूरुषः ॥ Brh_1,1.90 ॥ वाग्-दण्डश् cai7व धिग्-दण्डो $ विप्रा1धीनौ तु tÃÆ7भौ & अर्थ-दण्ड-वधाव् उक्तौ % राजा0यताव् उभाव् अपि ॥ Brh_1,1.91 ॥ राज्ञा ये विदिताः सम्यक् $ कुल-श्रेणि-गणादयः & साहस-न्याय-वर्ज्यानि % कुर्युः कार्याणि ते नृणाम् ॥ Brh_1,1.92 ॥ कुल-श्रेणि-गणा1ध्यक्षाः $ प्रोक्ता निर्णय-कारकाः & विचार्य श्रेणिभिः कार्यं % कुलैर् यन् न विचारितम् ॥ Brh_1,1.93 ॥ गणैश् च श्रेण्य् अविज्ञातं $ गणा3ज्ञातं नियुक्तकैः & कुलादिभ्यो ऽधिकाः सभ्यास् % तेभ्यो ऽध्यक्षः स्मृतो ऽधिकः ॥ Brh_1,1.94 ॥ सर्वेषाम् अधिको राजा $ धर्मं यत्नेन निश्चितम् & उत्तमा1धम-मध्यानां % विवादानां विचारणात् ॥ Brh_1,1.95 ॥ उपर्य्-उपरि बुद्धीनां $ चरन्ती8श्वर-बुद्धयः & अज्ञान-तिमिरो1पेतान् % संदेह-पटलान्वितान् ॥ Brh_1,1.96 ॥ निरामयान् यः कुरुते $ ÓÃsträjanaÓalÃkayà & इह कीर्तिं राजपूजां % लभते स्वर्गतिं च सः ॥ Brh_1,1.97 ॥ लोभ-द्वेषा3दिकं त्यक्त्वा $ यः कुर्यात् कार्य-निर्णयम् & शास्त्रो1दितेन विधिना % तस्य यज्ञ-फलं भवेत् ॥ Brh_1,1.98 ॥ अधर्मतः प्रवृत्तं तु $ no7पेक्षेरन् सभा-सदः & उपेक्षमाणास् ते भूपा % नरकं यान्त्य् अधोमुखाः ॥ Brh_1,1.99 ॥ न्याय-मार्गाद् अपेतं तु $ ज्ञात्वा चित्तं महीपतेः & वक्तव्यं त्व् अप्रियं तत्र % न सभ्यः किल्बिषी ततः ॥ Brh_1,1.100 // सभ्येन तावद् वक्तव्यं $ धर्मा1र्थ-सहितं वचः & शृणोति यदि नो राजा % स्यात् तु सभ्यस् ततो ऽनघः ॥ Brh_1,1.101 // a-निर्णीतेषु यद्य् एवं $ saæbhëeta रहो ऽर्थिना & prìvivÃko ऽपि दण्ड्यः % स्यात् सभ्याश् cai7व विशेषतः ॥ Brh_1,1.102 // स्नेताच् cÃ7ज्ञानतो vÃ9पि $ मोहाद् वा लोभतो ऽपि वा & यत्र सभ्यो ऽन्यथा-वादी % दण्ड्यो ऽसभ्यः स्मृतो हि सः ॥ Brh_1,1.103 // लेख्यं यत्र न विद्येत $ न साक्षी न च भुक्तयः & प्रमाणानि न सन्त्य् एकं % प्रमाणं तत्र पार्थिवः ॥ Brh_1,1.104 // निश्चेतुं ये न शक्याः स्युर् $ वादाः संदिग्ध-रूपिणः & तेषां नृपः प्रमां अं स्यात् % स सर्वस्य प्रभुर् यतः ॥ Brh_1,1.105 // व्यवहारान् स्वयं पश्येत् $ सभ्यैः परिवृतो ऽन्वहम् ॥ Brh_1,1.106 // अन्याय-वादिनः सभ्यास् $ तथै9vo7त्कोच-जीविनः & विश्वस्ते वञ्चकाश् cai7व % निर्वास्याः सर्व एव ते ॥ Brh_1,1.107 // नियुक्तो vÃ9नियुक्तो वा $ शास्त्र-ज्ञो वक्तुम् अर्हति & यत् तेन सदसि प्रोक्तं % स धर्मो nÃ7त्र संशयः ॥ Brh_1,1.108 // पूर्वा-मुखस् tÆ7पविशेद् $ राजा सभ्या उदङ्-मुखाः & गणकः पश्चिमा यस् तु % लेखको दक्षिणा-मुखः ॥ Brh_1,1.109 // यथा यमः प्रिय-द्वेष्यौ $ प्राप्ते काले नियच्छति & तथा राज्ञा नियन्तव्याः % प्रजास् तद् धि यम-व्रतम् ॥ Brh_1,1.110 // धर्मशास्त्रा1र्थशास्त्राभ्याम् $ अविरोधेन पार्थिवः & समीक्षमाणो निपुणं % व्यवहार-गतिं नयेत् ॥ Brh_1,1.111 // न्यायशास्त्रम् अतिक्रम्य $ सभ्यैर् अत्र तु निश्चितम् & तत्र धर्मो हतो हन्ति % सर्वान् एव न संशयः ॥ Brh_1,1.112 // धार्यं मन्व्-आदिकं शास्त्रं $ नार्थशास्त्रं कथंचन & द्वयोर् विरोधे कर्तव्यं % धर्मशास्त्रो1दितं वचः ॥ Brh_1,1.113 // केवलं शास्त्रम् आश्रित्य $ न कर्तव्यो विनिर्णयः & युक्ति-हीने विचारे तु % धर्म-हानिः प्रजायते ॥ Brh_1,1.114 // पूर्वाह्णे ताम् अधिष्ठाय $ वृद्धा1मात्या1नुजीविभिः & पश्येत् पुराण-धर्मा1र्थ- % शास्त्राणि शृणुयात् तथा ॥ Brh_1,1.115 // चौरो ऽचौरः साध्व् असाधु $ जायते व्यवहारतः & युक्तिं विना विचारेण % माण्डव्यश् चोरतां गतः ॥ Brh_1,1.116 // असत्याः सत्य-सदृशाः $ सत्याश् cÃ7सत्य-संनिभाः & दृश्यन्ते भ्रान्ति-जनकास् % तस्माद् युक्त्या विचारयेत्॥ Brh_1,1.117 ॥ यज्ञे संपूज्यते विष्णुर् $ व्यवहारे महीपतिः & जयी तु यजमानो ऽत्र % जितः पशुर् उदाहृतः ॥ Brh_1,1.118 // पूर्वपक्षो1त्तराव् आद्यं $ प्रतिज्ञा च हविः स्मृतः & त्रयी शास्त्राणि सभ्यास् तु % ऋत्विजो दक्षिणा दमः ॥ Brh_1,1.119 // तथा cai7vo7पदृष्टारौ $ ज्ञेयौ गणक-लेखकौ & एषो ऽध्वर-समः प्रोक्तो % व्यवहारः समाहृतः ॥ Brh_1,1.120 // स्मृत्य्-आचार-व्यपेतेन $ मार्गेना7धर्षितः परैः & आवेदयति चेद् राज्ञे % व्यवहार-पदं हि तत् ॥ Brh_1,1.121 // पतितादिकृतश् cai7व $ यश् च न प्रकृतिं गतः & अस्वतन्त्र-कृतश् cai7व % पूर्वपक्षो न सिध्यति ॥ Brh_1,1.122 // मत्तो1न्मत्ता3र्त-व्यसनि- $ बाल-वृद्ध-प्रयोजितः & असंबन्ध-कृतश् cai7व % व्यवहारो न सिध्यति ॥ Brh_1,1.123 // गुरु-शिष्यौ पिता-पुत्रौ $ दम्पती स्वामि-भृत्यकौ & एतेषां समवेतानां % व्यवहारो न सिध्यति ॥ Brh_1,1.124 // एवं परीक्षितं सभ्यैः $ पूर्व्पक्षं तु लेखयेत् & अप्रसिद्धं पुर-द्विष्टं % विवादं न विचारयेत् ॥ Brh_1,1.125 // [Brh_1,1.10 देश-जाति-धर्मास् तथै9व पालनीयाः] प्रतिलोम-प्रसूतानां $ तथा दुर्ग-निवासिनाम् & देश-जाति-कुला3दीनां % ये धर्मास् तत्-प्रवर्तिताः ॥ Brh_1,1.126 // तथै9व ते पालनीयाः $ प्रजा प्रक्षुभ्यते ऽन्यथा & जनापरक्तिर् भवति % बलं कोशश् च नश्यति ॥ Brh_1,1.127 // उदुह्यते दाक्षिणात्यैर् $ मातुलस्य सुता द्विजैः & मध्यदेशे कर्मकराः % शिल्पिनश् च गवाशिनः ॥ Brh_1,1.128 // मत्स्या3दाश् च नराः पूर्वे $ व्यभिचार-रताः स्त्रियः & उत्तरे मद्य-पा नार्यः % स्पृश्या नॄणां रजस्वलाः ॥ Brh_1,1.129 // सहजाताः प्रगृह्णन्ति $ भ्रातृ-भार्याम् अभर्तृकाम् & अनेन कर्मणा nai7ते % प्रायश्चित्त-दमार्हकाः ॥ Brh_1,1.130 // विहिता2करणान् नित्यं $ प्रतिषिद्ध-निषेवणात् & भक्ता1च्छादं प्रदायै7षां % शेषं गृह्णीत पार्थिवः ॥ Brh_1,1.131 // [प्रतिलोम-प्रसूतानां $ तथा दुर्ग-निवासिनाम्] & शास्त्रवद् यत्नतो रक्ष्या % संदिग्धौ साधनं तु सा ॥ Brh_1,1.132 // तां दृष्ट्वा निर्णयं कुर्यात् $ प्राङ् निविष्ट-व्यवस्थया & सभा शुल्को1चित-दमे % मास-षां-मासिके करे ॥ Brh_1,1.133 // मर्यादा लेखिता कार्या $ नैगमा1धिष्ठिता सदा & अर्थिनश् च वचः कार्यं % वचः प्रत्यर्थिनस् तथा \ परीक्ष्य पदम् आदद्याद् # अन्यथा नरकं व्रजेत् ॥ Brh_1,1.134 // एकस्य बहुभिः सर्धं $ स्त्रीभिः प्रेक्षकरैस् तथा & अनादेयो भवेद् वादो % धर्मविद्भिर् उदाहृतः ॥ Brh_1,1.135 // [Brh_1,1.11 अनासेध्याः] सत्रो1द्वाहो1द्यतो रोगी $ शोका3rto1न्मत्त-बालकाः & मत्तो वृद्धो ऽनुयुक्तश् च % नृप-कार्यो1द्यतो व्रती ॥ Brh_1,1.136 // आसन्ने सैनिकः संख्ये $ कर्षको वाप-संग्रहे & विषम-स्थाश् च nÃ8सेध्याः % स्त्री-सनाथास् तथै9व च ॥ Brh_1,1.137 // a-प्राप्त-व्यवहारश् च $ दूतो दानो1न्मुखो व्रती & विषमस्थाश् च नासेध्याः % स्त्री-सनाथास् तथै9व च ॥ Brh_1,1.138 // वणिग्-विक्रीतपण्यस् तु $ सस्ये जाते कृषीवलः & सत्रो1द्यताश् cai7व तथा % दापनीयाः कृतक्रियाः ॥ Brh_1,1.139 // मतिर् no7त्सहते यत्र $ विवादं कर्तुम् इच्छते & दातव्यस् तस्य कालः स्याद् % अर्थि-प्रत्यर्थिनोर् अपि ॥ Brh_1,1.140 // यस्याभियोगं कुरुते $ तथ्येनाशङ्कयापि वा & तम् एवानाययेद् राजा % सुद्रया पुरुषेण वा ॥ Brh_1,1.141 // a-प्रगल्भ-जडो1न्मात- $ वृद्ध-स्त्री-बाल-रोगिणाम् & पूर्वोत्तरं वदेद् बन्धुर् % नियुक्तो ऽन्यो ऽथ वा नरः ॥ Brh_1,1.142 // ऋत्विग्वादे नियुक्तश् च $ समौ संपरिकीर्तिनौ & यज्ञे स्वाम्याप्नुयात् पुण्यं % हानिं वादे ऽथ वा जयम् ॥ Brh_1,1.143 // [Brh_1,1.12 आह्वानम्][p.24] आहूतो यस् तु नागच्छेद् $ दर्पाद् बन्धुबलान्वितः & अभियोगानुरूपेण % तस्य दण्डं प्रकल्पयेत् ॥ Brh_1,1.144 // काले कार्यार्थिनं पृच्छेत् $ प्रणतं $ पुरतः स्थितम् & किं कार्यं का च ते pŬà % मा भैषीर् ब्रूहि मानव ॥ Brh_1,1.145 // एवं पृष्टः स यद् ब्रूयात् $ तत् सभ्यैः ब्राह्मणैः सह & विमृश्य कार्यं न्याय्यं चेद् % आह्वानार्थम् अतः परम् ॥ Brh_1,1.146 // मुद्रां दद्याद् यथा पत्रं $ पुरुषं वा समादिशेत् & आहूतस् त्व् अवमन्येत % यः शक्तो राजशासनम् \ अभियोगानुरूपेण # तस्य दण्डं प्रकल्पयेत् ॥ Brh_1,1.147 // a-कल्प-बाल-स्थविर- $ विषमस्थक्रियाकुलान् & हीने कर्मणि पञ्चाशन् % मध्यमेषु शतावरः \ गुरुकार्येषु दण्ड्यः स्यात्न् # नित्यं पञ्चशतावरः ॥ Brh_1,1.148 // परानीकहते देशे $ दुर्भिक्षे vyÃdhipŬite & कुर्वीत पुनराह्वानं % दण्डं न परिकल्पयेत् ॥ Brh_1,1.149 // कार्यातिपातिव्यसनि- $ नृपकार्यो1त्सवाकुलान् ॥ Brh_1,1.150 // द्जर्मो1द्यतान् अभ्युदये $ पराधीनशठाकृतीन् & मत्तो1न्मत्त-प्रमत्तांश् च % भृत्यान् nÃ8ह्वाययेन् नृपः ॥ Brh_1,1.151 // न च भ्राता न च पिता $ न पुत्रो न नियोगकृत् & परार्थवादी दण्ड्यः स्याद् % व्यवहारेषु विब्रुवन् ॥ Brh_1,1.152 // न हीनपक्षां युवतिं $ कुले जातां प्रसूतिकाम् & सर्ववर्णो1त्तमां कन्यां % ताः ज्ञातिप्रभुक्ताः स्मृताः ॥ Brh_1,1.153 // कालं देशञ् च [?] विज्ञाय $ कार्याणां च बलावलम् & अकल्पादीन् अपि शनैर् % यानैर् आह्वापयेन् नृपः ॥ Brh_1,1.154 // तदधीनकुटुम्बिव्यः $ स्वैरिण्यो गणिकाश् च याः & निष्कुला याश् च पतितास् % तासाम् आह्वानम् इष्यते ॥ Brh_1,1.155 // उभयोः प्रतिभूर् ग्राह्यः $ समर्थः कार्यनिर्णये ॥ Brh_1,1.156 // ज्ञात्वा9भियोगं ये ऽपि स्युर् $ वने प्रव्रजितादयः & तान् अप्य् आह्वापयेत् राजा % गुरुकार्येष्व् अकोपयन् ॥ Brh_1,1.157 // वक्तव्ये ऽर्थे न तिष्ठन्तम् $ उत्क्रामन्तं च तद्वचः & आसेधयेद् विवादार्थी % यावद् आह्वानदर्शनम् ॥ Brh_1,1.158 // स्थानासेधः काल्कृतः $ प्रवासात् कर्मणस् तथा & चतुर्विधः स्याद् आसेधः % आसिद्धस् तं न लङ्घयेत् ॥ Brh_1,1.159 // क्षेत्रा3राम-गृहा3दीनि $ धन-धान्या3दिकं तथा & अन्यायवा3दिनां त्व् एतान्य् % आसेधव्यानि वादिनाम् ॥ Brh_1,1.160 // आसेद्धा तु स्वम् आसेधं $ स्वयम् evo7त्सृजेद् यदि & न तस्यातिक्रमाद् दोषो % न च दण्डं प्रकल्पयेत् ॥ Brh_1,1.161 // राज्ञे निवेदनाद् ऊर्ध्वं $ आसेद्धा no7त्सृजेद् स्वयम् & उत्सृजेच् चेद् दमो दाप्य % आसिद्धश् च न लङ्घयेत् ॥ Brh_1,1.162 // नदीसंतारकान्तार- $ दुर्देशो1पप्लवादिषु & आसिद्धस् तु परासेधम् % उत्क्रामन् नापराध्नुयात् ॥ Brh_1,1.163 // निवेष्टुकामो रोगार्तो $ यियक्षुर् व्यसने स्थितः & अभियुक्तस् तथान्येन % राजकार्यो1द्यतस् तथा ॥ Brh_1,1.164b // गवाम् प्रचारे गोपालाः $ सस्या3रम्भे कृषीवलाः & शिल्पिनश् चापि तत्काले % आयुधीयाश् च विग्रहे ॥ Brh_1,1.165 // वृक्षं पर्वतम् ÃrƬhà $ हस्त्य्-अश्व-रथ-नौ-स्थिताः & विषमस्थाश् च ते सर्वे % nÃ8सेध्याः कार्य-साधकैः ॥ Brh_1,1.166 // यस् त्व् इन्द्रियनिरोधेनाप्य् $ आहारो1च्छ्वसनादिभिः & आसेधयेद् अनासेधैः % स दण्ड्यो न त्व् अतिक्रमी ॥ Brh_1,1.167 // आसेधयोग्य आसेधम् $ उत्क्रामन् दण्डम् अर्हति & आसेधयंस् तु नासेध्यं % राज्ञा शास्य इति स्थितिः ॥ Brh_1,1.168 // आगतानां विवदताम् $ असकृद्वादिनां नृपः & वादान् पश्येन् नात्मकृतान् % न चाध्यक्षनिवेदितान् ॥ Brh_1,1.169 // [Brh_1,1.13 वादि-प्रतिवादिनोर् उक्तिक्रमः][p.27] pŬita÷ स्वयम् आयातः $ शस्त्रेणार्थी यदा भवेत् & prìvivÃkas तु तं पृच्छेत् % पुरुषो वा शनैः शनैः ॥ Brh_1,1.170 // यो ऽदत्तव्यवहारत्वाद् $ अनियुक्तः प्रवर्तते & वचन्ं तस्य न ग्राह्यं % लिखित-प्रेषिताद् ऋते ॥ Brh_1,1.171 // अहं पूर्विकया याताव् $ अर्थि-प्रत्यर्थिनौ यदा & वादो वर्णानुपूर्व्येण % ग्राह्यः pŬÃm अवेक्ष्य वा ॥ Brh_1,1.172 // उन्मत्त-मत्तनिर्धूता $ महापातकदूषिताः & जडा1तिवृद्ध-बालश् च % विज्ञेयास् तु निरुत्तराः ॥ Brh_1,1.173 // पक्षः प्रोक्तस् त्व् अनादेयो $ वादी चानुत्तरस् तथा & यादृग्वादी यश् च पक्षो % ग्राह्यस् तत् कथयाम्य् अहम् ॥ Brh_1,1.174 // pŬÃtiÓayam आश्रित्य $ यद् ब्रवीति विवक्षितम् & स्वार्थसिद्धिपरो वादी % पूर्वपक्षः स उच्यते ॥ Brh_1,1.175 // [Brh_1,2. चतुष्पाद्व्यवहारो1पक्रमः][p.29] [Brh_1,2.] bhëÃpÃdo1त्तरपदौ $ क्रियापादस् तथै9व च & प्रत्याकलितपादश् च % व्यवहारश् चतुष्पदः ॥ Brh_1,2.1 ॥ मिथ्या-संप्रतिपत्तिश् च $ प्रत्यवस्कन्दनं तथा & प्राङ्न्यायश् co7त्तराः प्रोक्ताश् % चत्वारः शास्त्रवेदिभिः ॥ Brh_1,2.2 ॥ मिथ्यायां च चतुष्पादः $ प्रत्यवस्कन्दने तथा & प्राङ्न्याये च स विज्ञेयो % द्विपात् संप्रतिपत्तिषु ॥ Brh_1,2.3 ॥ उपायैश् co7द्यमानस् तु $ न दद्याद् उत्तरं तु यः & अतिक्रान्ते सप्तरात्रे % जितो ऽसौ दण्दम् अर्हति ॥ Brh_1,2.4 ॥ [Brh_1,2.1 पक्ष-लक्षणम्] उपस्थिते ततस् तस्मिन् $ वादी पक्षं प्रकल्पयेत् & निरवद्यं सप्रतिज्ञं % प्रमाणागमसंयुतम् ॥ Brh_1,2.5 ॥ देश-स्थान-समा-मास- $ पक्षा3होनामजातिभिः & द्रव्य-संख्यो1दयं pŬÃæ % क्षामलिङ्गं च लेखयेत् ॥ Brh_1,2.6 ॥ यं च अर्थम् अभियुञ्जीत $ न तं विप्रकृतिं नयेत् & न च पक्षा1न्तरं गच्छेत् % गच्छन् पूर्वात् स हीयते ॥ Brh_1,2.7 ॥ [Brh_1,2.2 पक्षदोषाः] अप्रसिद्धं सदोषं च $ निरर्थं निष्प्रयोजनम् & असाध्यं वा विरुद्धं वा % पक्षं राजा विवर्जयेत् ॥ Brh_1,2.8 ॥ न केनचित् कृतो यस् तु $ सो ऽप्रसिद्ध उदाहृतः & अन्यार्थः स्वार्थहीनश् च % सदोषः परिकीर्तितः ॥ Brh_1,2.9 ॥ स्वल्पापराधः स्वल्पा1र्थो $ निरर्थक इति स्मृतः & कार्यबाधाविहीनस् तु % विज्ञेयो निष्प्रयोजनः ॥ Brh_1,2.10 ॥ कुसीदाद्यैः पदैर् हीनो $ व्यवहारो निरर्थकः & वाक्पार्ष्यादिभिश् चैव % विज्ञेयो निष्प्रयोजनः ॥ Brh_1,2.11 ॥ ममानेन प्रदातव्यं $ शशशृङ्गकृतं धनुः & असंभाव्यम् असाध्यं तं % पक्षम् आहुर् मनीषिणः ॥ Brh_1,2.12 ॥ यस्मिन्न् आवेदिते पक्षे $ prìvivÃke च राजनि & पुरे rëÂre विरोधः स्याद् % विरुद्धः सो ऽभिधीयते ॥ Brh_1,2.13 ॥ प्रतिज्ञादोषनिर्मुक्तं $ साध्यं सत्कारणान्वितं & विश्चितं लोकसिद्धं च % पक्षं पक्षविदो विदुः ॥ Brh_1,2.14 ॥ स्वल्पाक्षरप्रभूतार्था $ निस्संदिग्धो निराकुलः & विरोधिकारणैर् मुक्तो % विरोधिप्रतिषेधकः ॥ Brh_1,2.15 ॥ वचनस्य प्रतिज्ञात्वं $ तदर्थस्य हि पक्षता & असंकरेण वक्तव्ये % व्यवहारेषु वादिभिः ॥ Brh_1,2.16 ॥ मोहाद् वा यदि वा शाठ्याद् $ यन् no7क्तं पूर्ववादिना & उत्तरान्तर्गतं वापि % तद् ग्राह्यम् उभयोर् अपि ॥ Brh_1,2.17 ॥ एवमादिगुणान् सम्यग् $ आलोच्य च सुनिश्चितः & पक्षः कृतः समादेयः % पक्षाभासस् ततो ऽन्यथा ॥ Brh_1,2.18 ॥ देश-कालविहीनश् च $ द्रव्यसंख्याविवर्जितः & साध्यप्रमाणहीनश् च % पक्षो ऽनादेय इष्यते ॥ Brh_1,2.19 ॥ मृषायुक्ति क्रियाहीनम् $ असाध्याद्यर्थम् आकुलम् & पूर्वं पक्षं लेख्यतो % वादहानिः प्रजायते ॥ Brh_1,2.20 ॥ अपदिश्या7भियोगं यस् $ तम् अतीत्या7परं वदेत् & क्रियाम् उक्त्वा9न्यथा [?] ब्रूयात् % स वादी हानिम् आप्नुयात् ॥ Brh_1,2.21 ॥ ऊनाधिकं पूर्वप्क्षे $ तावद् वादी विशोधयेत् & न दद्याद् उत्तरं यावत् % प्रत्यर्थी सभ्यसंनिधौ ॥ Brh_1,2.22 ॥ ब्रह्महत्या-सुरापान- $ स्तेय-गुर्वङ्गनागमे & अन्येष्व् असभ्यवादेषु % प्रतिवादी न दीयते ॥ Brh_1,2.23 ॥ मनुष्यमारणे स्तेये $ परदाराभिमर्शने & अभक्ष्यभक्षणे cai7व % कन्याहरणदूषने ॥ Brh_1,2.24 ॥ पारुष्ये कूटकरणे $ नृपद्रोहे तथै9व च [p.33] & प्रणिवादी न दाप्यः स्यात् % कर्ता तु विवदेत् स्वयम् ॥ Brh_1,2.25 ॥ अष्टादशपदो वादो $ विचार्यो विनिवेदितः & सन्त्य् अन्यानि पदान्य् अत्र % तानि राजा विशेत् स्वयम् ॥ Brh_1,2.26 ॥ षड्भागहरणं शुद्धं $ समयाविक्रमो निधिः & वधः संहरणं स्तेयम् % आसेधाज्ञाव्यतिक्रमः ॥ Brh_1,2.27 ॥ स्वयं no7त्पादयेत् कार्यं $ राजा वा sÃ7स्य पूरुषः & अधिकाच् छातयेद् अर्थान् % न्यूनांश् च परिपूरयेत् ॥ Brh_1,2.28 ॥ भूमौ निवेशयेत् तावद् $ यावद् अर्थो विनिश्चितः & श्रुतं च लिखितं cai7व % शोधितं च विचारितम् ॥ Brh_1,2.29 ॥ पूर्वपक्षं स्वभावो1क्तं $ prìvivÃko ऽथ लेखयेत् & पाण्डुलेख्येन फलके % ततः पत्रे विशोधितम् ॥ Brh_1,2.30 ॥ आवेद्य तु गृहीते ऽर्थे $ प्रशमं यान्ति ये मिथः & अभियोगा1नुरूपेण % तेषां दण्डं प्रकल्पयेत् ॥ Brh_1,2.31 ॥ अन्ये वा ये पुरग्राम- $ महाराजनविरोधकाः & अनदेयास् तु ते सर्वे % व्यवहाराः प्रकीर्त्तिताः ॥ Brh_1,2.32 ॥ पाण्डुलेखेन फलके $ भूम्यां वा प्रथमण् लिखेत् & न्यूना1धिकं तु संशोध्य % पश्चात् पत्रे निवेशयेत् ॥ Brh_1,2.33 ॥ अभियोक्ता9प्रगल्भत्वाद् $ वक्तुं no7त्सहते यदा & तस्य कालः प्रदातव्यः % कालशक्त्य्-अनुरूपतः ॥ Brh_1,2.34 ॥ यदि no7त्सहते यत्र $ विवादं कर्तुम् इच्छतोः & दातव्यस् तत्र कालः स्याद् % अर्थिप्रत्यर्थिनोर् अपि ॥ Brh_1,2.35 ॥ चतुर्विधः पूर्वपक्षः $ प्रतिपक्षस् तथै9व च & चतुर्धा निर्णयः प्रोक्तः % कश् चिद् अष्टविधः स्मृतः ॥ Brh_1,2.36 ॥ देशः कालस् तथा स्थानं $ संनिवेशस् तथै9व च & ज्ञातृसंज्ञा निवासश् च % प्रमाणं क्षेत्रनाम च ॥ Brh_1,2.37 ॥ पितृपैतामहं cai7व $ पूर्वराजानुकीर्तनम् & स्थावरेषु विवादेषु % दशै7तानि निवेशयेत् ॥ Brh_1,2.38 ॥ श्वोलेखनं वा लभते $ त्र्यहं सप्ताहम् एव वा & मतिर् उत्पद्यते यावत् % विवादे वक्तुम् इच्छतः ॥ Brh_1,2.39 ॥ बहुप्रतिज्ञं यत् कार्यं $ व्यवहारेषु निश्चितं [p.35] & कामं तद् अपि गृह्णीयाद् % राजा तत्त्वबृभुत्सया ॥ Brh_1,2.40 ॥ शङ्काभियोगस् तथ्यं च $ लक्ष्ये ऽर्थे ऽभ्यर्थनं तथा & वृत्ते वादे पुनर् न्यायः % पक्षो ज्ञेयश् चतुर्विधः ॥ Brh_1,2.41 ॥ भ्रान्तिः शङ्का समुद्दिष्टा $ वश्यं नष्टार्थदर्शनम् & लब्धे ऽर्थे ऽभ्यर्थनं मोहस् % तथा वृत्ते पुनः क्रियाः ॥ Brh_1,2.42 ॥ राज्ञा9पवर्जितो यस् तु $ यश् च पौरविरोधकृत् & rëÂrasya वा समस् तस्य % प्रकृतीनां तथै9व च ॥ Brh_1,2.43 ॥ न्यायं व ne7च्छते कर्तुम् $ अन्यायं वा करोति यः & न लेखयति यस् त्व् एवं % तस्य पक्षी न सिध्यति ॥ Brh_1,2.44 ॥ विरुद्धं cÃ7विरुद्धं च $ द्वाव् अप्य् अर्थौ निवेशितौ & एकस्मिन् यत्र दृश्येते % तं पक्षं दूरतस् त्यजेत् ॥ Brh_1,2.45 ॥ [Brh_1,3. उत्तरम्] [Brh_1,3.] यदा त्व् एवंविधः पक्षः $ कल्पितः पूर्ववादिना & दद्यात् तत्पक्षसंबद्धं % प्रतिवादी तदो9त्तरम् ॥ Brh_1,3.1 ॥ विनिश्चिते पूर्वपक्षे $ ग्राह्या1ग्राह्य-विशेषिते & प्रतिज्ञाते स्थिरीभूते % लेखयेद् उत्तरं ततः ॥ Brh_1,3.2 ॥ [Brh_1,3.1 प्रार्थयमानाय कालो देयः] शालीनत्वाद् भयात् तद्वत् $ प्रत्यर्थी स्मृतिविभ्रमात् & कालं प्रार्थयते यत्र % तत्रे7मं लब्धुम् अर्हति ॥ Brh_1,3.3 ॥ एकाह-त्र्यह-पञ्चाह- $ सप्ताहं पक्षम् एव वा & मासं चतुस् त्रयं वर्षं % लभते शक्त्यपेक्षया ॥ Brh_1,3.4 ॥ पक्षस्य व्यापकं सारम् $ असंदिग्धम् अनाकुलम् [p.37] & अव्याख्यानगम्यम् एतद् % उत्तरं तद्विदो विदुः ॥ Brh_1,3.5 ॥ उत्तरं चतुर्विधं $ संप्रति [षत्मु?]रं, & मिथ्यो2त्तरं प्राङ्न्याय- % उत्तरं कारणो1त्तरं ce7ति ॥ Brh_1,3.6 ॥ पूर्वपक्षे यथार्थं तु $ न दद्याद् उत्तरं तु यः & प्रत्यक्षी दापनीयः स्यात् % सामादिभिर् उपक्रमैः ॥ Brh_1,3.7 ॥ प्रियपूर्वं वचः साम $ भेदस् तु भयदर्शनम् & अर्थापकर्षणं दण्डस् % tìanaæ बन्धनं तथा ॥ Brh_1,3.8 ॥ साहस-स्तेय-पारुष्य- $ गो-'भिशापे तथात्यये & भूमौ विवादयेत् क्षिप्रम् % अकाले ऽपि बृहस्पतिः ॥ Brh_1,3.9 ॥ अन्यवादी क्रियाद्वेषी $ no7पस्थायी निरुत्तरः & आहुतः प्रपलायी च % हीनः पञ्चविधः स्मृतः ॥ Brh_1,3.10 ॥ कन्याया दूषणे स्तेये $ कलहे साहसेषु च & उपधौ कूटसाक्ष्ये च % सद्य एव विवादयेत् ॥ Brh_1,3.11 ॥ धेनावनडुहि क्षेत्रे $ स्त्रीषु प्रजनने तथा & न्यासे याचितके दत्ते % तथै9व क्रय-विक्रये ॥ Brh_1,3.12 ॥ प्राङ्न्याये कारणो1क्तौ च $ प्रत्यर्थी निर्दिशेत् क्रियाम् & मिथ्यो2क्तौ पूर्ववादी तु % प्रतिपत्तौ न संभवेत् ॥ Brh_1,3.13 ॥ अनुक्त्वा कारणं यत्र $ पक्षं वादी प्रपद्यते & प्रतिपत्तिस् तु सा ज्ञेया % कारणं tÆ7त्तरं पृथक् ॥ Brh_1,3.14 ॥ सर्वालापं तु यः कृत्वा $ मिथो ऽल्पम् अपि संवदेत् & सर्वम् एव तु दाप्यः स्याद् % अभियुक्तो बृहस्पतिः ॥ Brh_1,3.15 ॥ वाक्पारुष्ये च भूम्यौ च $ दिव्यं तु परिवर्जयेत् & विक्रयादानसंबन्धे % क्रियादानम् अनिच्छति ॥ Brh_1,3.16 ॥ [Brh_1,3.2 चतुर्विधम् उत्तरम्] अभियुक्तो ऽभियोगस्य $ यदि कुर्यात् तु निह्नवम् & मिथ्या तत् तु विजानीयाद् % उत्तरं व्यवहारतः ॥ Brh_1,3.17 ॥ श्रुत्वा9भियोगं प्रत्यर्थी $ यदि तत् प्रतिपद्यते & सा तु संप्रतिपत्तिस् तु % शास्त्रविद्भिर् उदाहृता ॥ Brh_1,3.18 ॥ अर्थिना9भिहितो यो ऽर्थः $ प्रत्यर्थी यदि तं तथा & प्रपद्य कारणं ब्रूयात् % प्रत्यवस्कन्दनं हि तत् ॥ Brh_1,3.19 ॥ यो ऽर्थिना9र्थः prabhëyeta $ प्रत्यर्थी यदि तं तथा & प्रपद्य कारणं ब्रूयाद् % आधर्यं मनुर् अब्रवीत् ॥ Brh_1,3.20 ॥ आचारेणा7वसन्नो ऽपि $ पुनर् लेखयते यदि & स विनेयो जितः पूर्वं % प्राङ्न्यायस् तु स उच्यते ॥ Brh_1,3.21 ॥ तथ्ये तथ्यं प्रयुञ्जीत $ मिथ्यायां cÃ7पि लेखयेत् & कारणं कारणो1पेते % प्राग्जये तु जयं तथा ॥ Brh_1,3.22 ॥ भयदृष्टो1द्भवा मिथ्या $ गर्हिता शास्त्रवेदिभिः & सत्या संप्रतिपत्तिस् तु % धर्म्या सा परिकीर्तिता ॥ Brh_1,3.23 ॥ प्राङ्न्यायकरणे तथ्यं $ श्लाघ्यं सद्भिर् उदाहृतम् & विपरीतम् अधर्म्यं स्यात् % प्रत्यर्थी हानिम् आप्नुयात् ॥ Brh_1,3.24 ॥ अहंपूउर्विकया याताव् $ अर्थिप्रत्यर्थिनौ यदा & वादो वर्णानुपूर्व्येण % ग्राह्यः pŬÃm अवेक्ष्य च ॥ Brh_1,3.25 ॥ एककाले समानीते $ प्रत्यर्थी सभ्यसंनिधौ & पूर्वपक्षाक्षरसमं % लेखयेद् उत्तरं ततः ॥ Brh_1,3.26 ॥ प्रत्यर्थविधिर् आख्यातः $ संगतार्थप्रपादने & चतुर्विधस्या7प्य् अधुना % यत् तद् ग्राह्यं तद् उच्यते ॥ Brh_1,3.27 ॥ प्रस्तुताद् अन्यन् मध्यस्थं $ न्यूना1धिकम् असंगतम् & अवाच्यसारं संदिग्धं % प्रतिपक्षं न लक्षयेत् ॥ Brh_1,3.28 ॥ भयं करोति भेदं वा $ भीषणं वा निरोधनम् & एतानि वादिनो ऽर्थस्य % व्यवहारे स हीयते ॥ Brh_1,3.29 ॥ ऋत्विगादिर् नियुक्तस् तु $ समौ संपरिकीर्तितौ & यज्ञे स्वाम्य् आप्नुयात् पुण्यं % हानिं वादे ऽथ वा जयं ॥ Brh_1,3.30 ॥ पूर्वो1त्तरे ऽभिलिखिते $ यत्र वादी प्रमीयते & प्रत्यर्थी वा सुतस् ताभ्यां % व्यवहारं विशोधयेत् ॥ Brh_1,3.31 ॥ अनिर्णीते विवादे तु $ विप्रलब्धो भवेन् नृपः [p.41] & जयदानं समं न स्यात् % तस्मात् कार्याणि निर्णयेत् ॥ Brh_1,3.32 ॥ साक्षिणस् तु समुद्दिश्य $ यस् तु तान् न विवादयेत् & त्रिंसद्रात्रात् त्रिपक्षाद् वा % तस्य हानिः प्रजायते ॥ Brh_1,3.33 ॥ आहूतप्रपलायी च $ मौनी साक्षिपराजितः & स्ववाक्यप्रतिपन्नश् च % हीनवादी चतुर्विधः ॥ Brh_1,3.34 ॥ प्रपलायी त्रिपक्षेण $ मौनी वा सप्तभिर् दिनैः & साक्षिभिन्नस् तत्क्षणेन % प्रतिपन्नश् च हीयते ॥ Brh_1,3.35 ॥ निवेदितस्य अकथनम् $ अनुपस्थानम् एव च & पक्षार्थिदोषौ मौनं च % हीयमानस्य लक्षणम् ॥ Brh_1,3.36 ॥ महापापो1पपापाभ्यां $ पातकेना7थ संसदि & यो ऽभिशस्तस् तत् क्षमते % संयुक्तं तम् विदुर् जनाः ॥ Brh_1,3.37 ॥ तस्माद् यत्नेन कर्तव्यं $ बुधेना8त्मविशोधनम् & यद् यद् गुरुतरं कार्यं % तत् तत् पूर्वं विशोधयेत् ॥ Brh_1,3.38 ॥ महापापाभिशस्तो यः $ पातकात् तर्तुम् इच्छति & पूर्वम् अङ्गीकृतं तेन % जितो ऽसौ दण्डम् अर्हति ॥ Brh_1,3.39 ॥ आचारकरणे दिव्ये $ कृत्वो9पस्थाननिश्चयम् & no7पस्थितो यदा कश् चिच् % छलं तत्र न कारयेत् ॥ Brh_1,3.40 ॥ दैवराजकृतो दोषस् $ तत्काले तु यदा भवेत् & अवधित्यागमात्रेण % न भवेत् स पराजितः ॥ Brh_1,3.41 ॥ पुर्वो1त्तरे संनिविष्टे $ विचारे संप्रवर्तिते & प्रशमं ये मिथो यान्ति % दाप्यस् ते द्विगुणं दमम् ॥ Brh_1,3.42 ॥ पूर्वो1त्तरार्थे लिखिते $ प्रक्रान्ते कार्यनिर्णये & द्वयोः संतप्तयोः सन्धिः % स्याद् अयःखण्डयोर् इव ॥ Brh_1,3.43 ॥ [Brh_1,3.3 सन्धिविचारः] साक्षिसभ्यविकल्पस् तु $ भवेत् तत्रो7भयोर् अपि [p.43] & दोलायमानयोः सन्धिः % प्रकुर्यातां विचक्षणैः ॥ Brh_1,3.44 ॥ प्रमाणसमता यत्र $ भेदः शास्त्र-चरित्रयोः & तत्र राजामया सन्धिर् % उभयोर् अपि शस्यते ॥ Brh_1,3.45 ॥ यत्र सांशायिको धर्मो $ व्यवहारश् च पार्थिवे & सन्धिस् तत्र तु कर्तव्यो % 'यसोः संतप्तयोर् यथा ॥ Brh_1,3.46 ॥ समः सन्धिस् तदा कार्यो $ विषमस् तु निवर्तते & धर्मार्थो1पग्रहः कीर्तिः % भवेत् साम्येन भूभृतः \ न क्लिश्यन्ते साक्षिसभ्या # ऐरं च विनिवर्तते ॥ Brh_1,3.47 ॥ निग्रहा1नुग्रहं दण्डं $ धर्मं प्राप्य यशो ऽयशः & विग्रहाज् जायते नृणां % पुनर्दोषस् तथै9व च ॥ Brh_1,3.48 ॥ तस्मात् कुलगणाध्यक्षा $ धर्मज्ञाः समदृष्टयः & अद्वेषलोभा यद् ब्रूयुस् % तत् कर्तव्यं विजानता ॥ Brh_1,3.49 ॥ [Brh_1,4. क्रियापादः] [Brh_1,4.] शोधिते लिखिते सम्यग् $ इति निर्दोष उत्तरे & प्रत्यर्थिनो ऽर्थिनो वापि % क्रिया कारणम् इष्यते ॥ Brh_1,4.1 ॥ ये तु तिष्ठन्ति करणे $ तेषाम् सभ्यैर् विभावना & कथयित्वो9त्तरं सम्यग् % दातव्यै9कस्य वादिनः ॥ Brh_1,4.2 ॥ [Brh_1,4.1 प्रमाणानां बला1बलम्] प्रतिज्ञां भावयेद् वादी $ प्रत्यर्थी कारणं तथा & प्राग्वृत्तवादी विजयं % जयपत्त्रेण भावयेत् ॥ Brh_1,4.3 ॥ पूर्वपादे विलिखितं $ यथाक्षरम् अशेषतः & अर्थी तृतीयपादे तु % क्रियया प्रतिपादयेत् ॥ Brh_1,4.4 ॥ श्रुत्वा पूर्वो1त्तरं सभ्यैर् $ निर्दिष्टा यस्य भावना & विभावयेत् प्रतिज्ञातं % सो ऽखिलं लिखितादिना ॥ Brh_1,4.5 ॥ द्विप्रकारा क्रिया प्रोक्ता $ मानुषीइ दैविकी तथा & एकैका9नेकधा भिन्ना % ऋषिभिस् तत्त्ववेदिभिः ॥ Brh_1,4.6 ॥ साक्षिणो लिखितं भुक्तिर् $ मानुषं त्रिविधं स्मृतम् & धटाद् या धर्मजान्ता तु % दैवी नवविधा क्रिया ॥ Brh_1,4.7 ॥ साक्षिलेख्यानुमानं च $ मानुषी त्रिविधा क्रिया & साक्षी द्वादश भेदस् तु % लिखितं त्व् अष्टधा स्मृतम् ॥ Brh_1,4.8 ॥ अनुमानं त्रिधा प्रोक्तं $ नवधा दैविकी क्रिया & प्रथमे वा तृतीये वा % प्रमाणं दैवमानुषम् ॥ Brh_1,4.9 ॥ उत्तरे स्याच् चतुर्थे तु $ ससाक्षिजयपत्रकम् & ऋणादिकेषु कार्येषु % कल्पयेन् मानुषीं क्रियाम् ॥ Brh_1,4.10 ॥ प्राङ्न्याये प्रत्यवस्कन्दे $ प्रत्यर्थी साधयेत् स्वयम् & उत्तरार्थं प्रतिज्ञार्थं % अर्थी मिथ्यो2त्तरे पुनः ॥ Brh_1,4.11 ॥ क्रिया न दैविकी प्रोक्ता $ विद्यमानेषु साक्षिषु [p.47] & लेख्ये च सति वादेषु % न स्याद् दिव्यं न साक्षिणः ॥ Brh_1,4.12 ॥ वाक्पारुष्ये महीवादे $ निषिद्धा दैविकी क्रिया & प्रदातव्या प्रयत्नेन % साहसेषु चतुर्ष्व् अपि ॥ Brh_1,4.13 ॥ नृपद्रोहे साहसे च $ कल्पयेद् दैविकीं क्रियाम् ॥ Brh_1,4.14 ॥ मणिमुक्ताप्रवालानां $ कूटहृत्पाशहारकः & हिंसको ऽन्याङ्गनासेवी % परीक्ष्यः शपथैः सदा ॥ Brh_1,4.15 ॥ महापापाभिशापेषु $ निक्षेपे हरणे तथा & दिव्यैः कार्यं परीक्षेत % राजा सत्स्व् अपि साक्षिषु ॥ Brh_1,4.16 ॥ लिखिते साक्षिवादे च $ संदिग्धिर् जायते यदि & अनुमाने च संभ्रान्ते % तत्र दिव्यं विशोधनम् ॥ Brh_1,4.17 ॥ द्यूते समाह्वये cai7व $ विवादे समुपस्थिते & साक्षिणः साधनं प्रोक्तं % न दिव्यं न च लेखकम् ॥ Brh_1,4.18 ॥ यथालाभो1पपन्नैस् $ तैर् निर्णयं कारयेन् नृपः & प्रकान्ते साहसे वादे % पारुष्ये दण्डवाचिके \ बलो1द्भूतेषु कार्येषु # साक्षिणो दिव्यम् एव च ॥ Brh_1,4.19 ॥ ऋणे लेख्यं साक्षिणो वा $ युक्तिलेशादयो ऽपि वा & दैविकी वा क्रिया प्रोक्ता % प्रजानां हितकाम्यया ॥ Brh_1,4.20 ॥ चिरन्तनो1पांशुकृते $ चिरनष्टेषु साक्षिषु & प्रदुष्टेष्व् अनुमानेषु % दिव्यैः कार्यं विशोधयेत् ॥ Brh_1,4.21 ॥ [Brh_1,5. साक्षिणः] [Brh_1,5.] नव सप्त च पञ्च स्युश् $ चत्वारस् त्रय एव वा & उभौ वा श्रोत्रियौ ख्यातौ % nai7कं पृच्छेत् कदा चन ॥ Brh_1,5.1 ॥ द्यूतकः शटिकाग्राही $ कार्यमध्यगतस् तथा & एक एव प्रमाणं स्यान् % नृपो ऽध्यक्षस् तथै9व च ॥ Brh_1,5.2 ॥ स्तेनाः साहसिकाः षण्डाः $ कितवाः सूचकास् तथा & न साक्षिणस् ते दुष्टात्वात् % तेषु साक्षियं न विद्यते ॥ Brh_1,5.3 ॥ [Brh_1,5.1 साक्षिभेदाः] लिखितो लिखितो gƬha÷ $ स्मारितः कुल्य-दूतकौ & यदृच्छश् co7त्तरश् cai7व % कार्यमध्यगतो ऽपरः ॥ Brh_1,5.4 ॥ नृपो ऽध्यक्षस् तथा ग्रामः $ साक्षी द्वादशधा स्मृतः & प्रभेदम् एषां वक्ष्यामि % यथावद् अनुपूर्वशः ॥ Brh_1,5.5 ॥ जातिनामादिलिखितं $ येन स्वं पित्र्यम् एव च & निवासश् च विज्ञेयः % साक्षी लिखितसंज्ञकः ॥ Brh_1,5.6 ॥ अर्थिना च क्रिया भेदैस् $ तस्य कृत्वा ऋणादिकम् & प्रत्यक्षं लिख्यते यस् तु % लेखितः स उदाहृतः ॥ Brh_1,5.7 ॥ कुड्यव्यवहितो यस् तु $ श्राव्यते ­ïabhëitam & विनिह्नुतो यथाभूतं % gƬha÷ साक्षी स उच्यते ॥ Brh_1,5.8 ॥ आहूय यः कृतः साक्षी $ ऋणन्यासक्रियादिके [p.51] & स्मार्यते च मुहुर्यश् च % स्मारितः स उदाहृतः ॥ Brh_1,5.9 ॥ विभागदाने विपणे $ ज्ञातिर् यश् co7पयुज्यते & द्वयोः समानो धर्मज्ञः % कुल्यः स परिकीर्तितः ॥ Brh_1,5.10 ॥ अर्थि-प्रत्यर्थिवचनं $ शृणुयात् प्रेषितस् तु यः & उभयोः संमतः साधुः % दूतकः स उदाहृतः ॥ Brh_1,5.11 ॥ क्रियमाणे तु कर्तव्ये $ यः कश् चित् स्वयम् आगतः & अत्र साक्षी त्वम् अस्माकम् % उक्तो यादृच्छिकस् तु सः ॥ Brh_1,5.12 ॥ यत्र साक्षी दिशं गच्छेन् $ मुमूर्षुर् वा यथाक्रमम् & अन्यं संश्रावयेत् तं तु % विद्याद् उत्तरसाक्षिणम् ॥ Brh_1,5.13 ॥ साक्षिणाम् अपि यः साक्ष्यम् $ उपर्य् उपरि bhëatÃm & श्रवणाच् छ्रवणाद् वापि % स साक्ष्य् उत्तरसंज्ञितः ॥ Brh_1,5.14 ॥ उभाभ्यां यस्य विश्वस्तं $ कार्यं चापि निवेदितम् & gƬhadhÃrÅ स विज्ञेयः % कार्यमध्यागतस् तथा ॥ Brh_1,5.15 ॥ अर्थि-प्रत्यर्थिनोर् वाक्यं $ यच् छ्रुतं भूभृता स्वयम् & स एव तत्र साक्षी स्याद् % विसंवादे द्वयोर् अपि ॥ Brh_1,5.16 ॥ निर्णीते व्यवहारे तु $ पुनर् न्यायो यदा भवेत् & अध्यक्षः सभ्यसहितः % साक्षी स्यात् तत्र नान्यथा ॥ Brh_1,5.17 ॥ व्युषितं छादितं यत्र $ सीमायां च समन्ततः [p.53] & स कृत्तो ऽपि भवेत् साक्षी % ग्रामस् तत्र न संशयः ॥ Brh_1,5.18 ॥ लिखितौ द्वौ तथा gƬhau $ त्रिचतुःपञ्च लेखिताः & यदृच्छ स्मारिताः कुल्यास् % तथा co7त्तरसाक्षिणः ॥ Brh_1,5.19 ॥ दूतकः स्वटिकाग्राही- $ कार्यमध्यगतस् तथा & एक एव प्रमाणं स्यान् % नृपो ऽध्यक्षस् तथै9व च ॥ Brh_1,5.20 ॥ [Brh_1,5.2 साक्षिदोषकथनं दुष्टानां दण्डश् च] साक्षिणो ऽर्थसमुद्दिष्टान् $ यस् तु दोषेण दूषयेत् & अदुष्टं दूषयन् वादी % तत्समं दण्डम् अर्हति ॥ Brh_1,5.21 ॥ लेख्यदोषास् तु ये केचित् $ साक्षिणाम् cai7व ये स्मृताः & वादकाले तु वक्तव्याः % पश्चाद् उक्तान् न दूषयेत् ॥ Brh_1,5.22 ॥ साक्षिदोषाः प्रयोक्तव्याः $ संसदि प्रतिवादिना & पत्रे विलिख्य तान् सर्वान् % वाच्यं प्रत्युत्तरं ततः ॥ Brh_1,5.23 ॥ प्रतिपत्तौ न साक्षित्वम् $ अर्हन्ति तु कदा चन & अतो ऽन्यथा भावनीयाः % क्रियायां प्रतिवादिना ॥ Brh_1,5.24 ॥ अभावयन् दमं दाप्यः $ प्रत्यर्थी साक्षिणा स्फुटम् & भाविताः साक्षिणः सर्वे % साक्षिधर्मनिराकृताः ॥ Brh_1,5.25 ॥ प्रत्यर्थिनो ऽर्थिनो वापि $ साक्षिदूषणसाधने & प्रस्तुतार्थो1पयोगेन % व्यवहारान्तरं न च ॥ Brh_1,5.26 ॥ जितः स विनयं दाप्यः $ शास्त्रदृष्टेन कर्मणा & यदि वादी निराकाङ्क्षः % साक्षी सत्ये व्यवस्थितः ॥ Brh_1,5.27 ॥ उक्ते ऽर्थे साक्षिणो यस् तु $ दूषयन् प्रागदूषितान् & न च तत्कारणं ब्रूयात् % प्राप्नुयात् पूर्वसाहसम् ॥ Brh_1,5.28 ॥ लेख्यं वा साक्षिणो वापि $ विवादे यस्य दूषिताः & तस्य कार्यं न शोध्यं तु % यावत् तन् न विशोधयेत् ॥ Brh_1,5.29 ॥ साक्षिभिर् गदितैः सभ्यैः $ प्रक्रान्ते निर्णये तु यः & पुनर्विवादं कुरुते % राजा तत्र विचारयेत् ॥ Brh_1,5.30 ॥ साक्षिसंदूषणे कार्यं $ पूर्वं साक्षिविशोधनम् [p.55] & शुद्धेषु साक्षिषु ततः % पश्चात् कार्यं विशोधयेत् ॥ Brh_1,5.31 ॥ सत्यप्रशंसावचनैर् $ अनृतस्यापवर्जनैः & सभ्यैः संबोधनीयास् तु % धर्मशास्त्रार्थवेदिभिः ॥ Brh_1,5.32 ॥ आ जन्मनश् चा मरणात् $ सुकृतं यत् त्वयार्जितम् & तत् सर्वं नाशम् आयाति % वितथस्याभिशंसनात् ॥ Brh_1,5.33 ॥ कूटसब् ह्यः कूटसाक्षी $ ब्रह्महा च समाः स्मृताः & भ्रूणहा मित्रहा cai7षां % नाधिकः समुदाहृतः ॥ Brh_1,5.34 ॥ एवं विदित्वा यः साक्षी $ स यथार्थं वदेत् ततः & तेने7ह कीर्तिम् आप्नोति % परत्र च शुभां गतिम् ॥ Brh_1,5.35 ॥ पुरुषाः सन्ति लोभाद् ये $ कार्यं प्रब्रूयुर् अन्यथा & सन्ति चान्ये दुरात्मान्ः % कूटलेख्यकृतो नराः ॥ Brh_1,5.36 ॥ प्रष्टव्याः साक्षिणो ये तु $ वर्ज्याश् cai7व नराधमाः & तान् अहं कथयिष्यामि % सांप्रतं शास्त्रचोतितान् ॥ Brh_1,5.37 ॥ श्रौत-स्मार्तक्रियायुक्ताः $ लोभद्वेषविवर्जिताः & कुलीनाः साक्षिणो ऽनिन्द्यास् % तपो-दान-दयान्विताः ॥ Brh_1,5.38 ॥ [Brh_1,5.3 असाक्षिणः] मातुः पिता पितृव्यश् च $ भार्याया भ्रातृमातरौ & भ्राता सखा च जामाता % सर्ववादेष्व् असाक्षिणः ॥ Brh_1,5.39 ॥ परस्त्रीपानसक्ताश् च $ कितवाः पूर्वदूषिताः & उन्मत्तार्ताः साहसिका % नास्तिकाश् च न साक्षिणः ॥ Brh_1,5.40 ॥ सन्तो ऽपि न प्रमाणं स्युर् $ मृते धनिनि साक्षिणः & पुत्रे तु श्राविता ये स्युः % स्वयम् आसन्नमृत्युना ॥ Brh_1,5.41 ॥ विहायो7पानद्-उष्णीषं $ दक्षिणं पाणिम् उद्धरेत् & हिरण्यं गोशकृद् दर्भान् % समादाय ऋतं वदेत् ॥ Brh_1,5.42 ॥ उपस्थिताः परीक्ष्याः स्युः $ स्वर्वर्णे1ङ्गितादिभिः & सकृत् प्रमादापराधि- % विप्रं व्यापदि pŬitam \ भटादिभिर् वध्यमानं # रक्षेद् उक्त्वा9नृतान्य् अपि ॥ Brh_1,5.43 ॥ यस्याशेषः प्रतिज्ञार्थः $ साक्षिभिः प्रतिवर्णितः [p.57] & स जयी स्याद् अन्यथा तु % साध्यार्थं न समाप्नुयात् ॥ Brh_1,5.44 ॥ आहूतो यत्र नागच्छेत् $ साक्षी रोगविवर्जितः & ऋणं दमं च दाप्यः स्यात् % त्रिपक्षात् परतस् तु सः ॥ Brh_1,5.45 ॥ [Brh_1,5.4 साक्ष्युक्तिबलाब्लविचारः] साक्षिद्वैधे प्रभूताः स्युर् $ ग्राह्याः साम्ये गुणान्विताः & गुणिद्वैधे क्रियायुक्तास् % तत्साम्ये शुचिमत्तराः ॥ Brh_1,5.46 ॥ अपृष्टाः सत्यवचने $ प्रश्नस्याकथने तथा & साक्षिणः सन् निरोद्ध्व्या % गर्ह्या दण्ड्याश् च धर्मतः ॥ Brh_1,5.47 ॥ देश-काल-वयो-द्रव्य- $ संज्ञा-जाति-प्रमाणतः & अन्यूनं चेन् निगदितं % सिद्धं साध्यं विनिर्दिशेत् ॥ Brh_1,5.48 ॥ देश-काल-वयो-द्रव्य- $ प्रमाणा3कृति-जातिषु & यत्र विप्रतिपत्तिः स्यात् % साक्ष्यं तद् अपि नान्यथा ॥ Brh_1,5.49 ॥ निर्दिष्टेष्व् अर्थजातेषु $ साक्षी चेत् साक्ष्य आगते & न ब्रूयाद् अक्षस्रसमं % न तन् निगदितं भवेत् ॥ Brh_1,5.50 ॥ पूर्वपक्षे प्रतिज्ञातम् $ अशेषं प्रतिभावयेत् & ÆnÃ1धिकं तु यत्रो7क्तं % न तन् निगदितं भवेत् ॥ Brh_1,5.51 ॥ ऊनम् अभ्यधिकं वार्थम् $ विब्रूयुर् यत्र साक्षिणः & तदर्थानुक्तविज्ञेयम् % एष साक्षिविधिः स्मृतः ॥ Brh_1,5.52 ॥ साध्यार्थांशे निगदिते $ साक्षिभिः सकलं भवेत् & स्त्रीसङ्गे साहसे चौर्ये % यत् साध्यं परिकल्प्यते ॥ Brh_1,5.53 ॥ ÆnÃ1धिकं तु यत्र स्यात् $ साक्ष्यं तत्र विवर्जयेत् & साक्षी तत्र न दण्ड्यः स्याद् % अब्रुवन् दण्डम् अर्हति ॥ Brh_1,5.54 ॥ [Brh_1,6. लिखितम्] [Brh_1,6.] साक्षिणाम् एष निर्दिष्टः $ संख्यालक्षणनिश्चयः & लिखितस्या7धुना वच्मि % विधानम् अनुपूर्वशः ॥ Brh_1,6.1 ॥ ऋणादिके ऽपि समये $ भ्रान्तिः संजायते यतः & धात्रा9क्षराणि सृष्टानि % patrÃrƬhÃny अतः पुरा ॥ Brh_1,6.2 ॥ [Brh_1,6.1 लेख्यलक्षणम्] देशाचारहुतं वर्ष- $ मास-पक्षादिवृद्धिमत् & ऋणि-साक्षि-लेखकानं % हस्ताङ्कं लेख्यम् उच्यते ॥ Brh_1,6.3 ॥ [Brh_1,6.2 लेख्यभेदाः] राजलेख्यं स्थानकृतं $ स्वहस्तलिखितं तथा & लेख्यं तत् त्रिविधं प्रोक्तं % भिन्नं तद् बहुधा पुनः ॥ Brh_1,6.4 ॥ भाग-दान-क्रयाधिनां $ संविद्दासऋणादिभिः & सप्तधा लौकिकं लेख्यं % त्रिविधं राजशासनम् ॥ Brh_1,6.5 ॥ विभागपत्रम् इत्य् एतद् $ भागानां निर्णये कृतम् & सीमाविवादे निर्णीते % सीमापत्रम् इति स्मृतम् ॥ Brh_1,6.6 ॥ दानलेख्यं भागलेख्यं $ सीमालेख्यं तथै9व च & क्रयलेख्यं दासलेख्यम् % आधिलेख्यं ततः परम् ॥ Brh_1,6.7 ॥ संविदुद्दाम्लेख्यं च $ जयपत्रकम् एव च & सन्धिपत्रं तथै9vai7तत् % क्रियाभेदाद् अनेकधा ॥ Brh_1,6.8 ॥ आध्यर्थम् आधिलेख्यं स्याद् $ दासार्थं दासपत्रकम् ॥ Brh_1,6.9 ॥ समीहितार्थसिद्ध्यर्थं $ ग्रामश्रेणिगणादिभिः & शास्त्राविरोधि धर्मार्थे % कृतं संवित्तिपत्रकम् ॥ Brh_1,6.10 ॥ भ्रातरः संविभक्ता ये $ स्वरुच्या तु परस्परम् & विभागपत्रं कुर्वन्ति % भागलेख्यं तद् उच्यते ॥ Brh_1,6.11 ॥ भूमिं दत्त्वा यस् तु पत्रं $ कुर्याच् चन्द्रार्ककालिकम् [p.61] & अनाच्छेदाम् अनाहार्यं % दानलेख्यं तु तद् विधुः ॥ Brh_1,6.12 ॥ गृहक्षेत्रादिकं क्रीत्वा $ तुल्यमूल्याक्षरान्वितम् & पत्रं कारयते यत् तु % क्रयलेख्यं तद् उच्यते ॥ Brh_1,6.13 ॥ जङ्गमं स्थावरम् बन्धं $ दत्त्वा लेख्यं करोति यत् & गोप्य-भोग्य-क्रियायुक्तम् % आधिलेख्यं तु तत् स्मृतम् ॥ Brh_1,6.14 ॥ ग्रामो देशश् च यत् कुर्यान् $ मत्तलेख्यं परस्परम् & राजाविरोधि धर्मार्थे % संवित्पत्रं वदन्ति तत् ॥ Brh_1,6.15 ॥ वस्त्रा1न्नहीनः कान्तारे $ लिखितं कुरुते तु यत् & कर्माहं ते करिष्यामि % दासपत्रं तद् इष्यते ॥ Brh_1,6.16 ॥ धनं वृध्या गृहीत्वा तु $ स्वयं कुर्याच् च कारयेत् & उद्धारपत्रं तत् प्रोक्तम् % ऋणलेख्यं मनीषिभिः ॥ Brh_1,6.17 ॥ पूगश्रेणिगणादीनां $ या स्थितिः परिकीर्तिता & तस्यास्तु साधनं लेख्यं % न दिव्यं न च साक्षिणः ॥ Brh_1,6.18 ॥ पूगश्रेण्यादिकानां तु $ समयस्य स्थितेः कृतम् & स्थितिपत्रं तु तत् प्रोक्तं % मन्वादिस्मृतिवेदिभिः ॥ Brh_1,6.19 ॥ [Brh_1,6.3 राज्ञो दानशासनम्] दत्त्वा भ्य्य्म्यादिकं राजा $ ताम्रपत्रे पटे ऽथ वा & शासनं कारयेद् धर्मं % स्थानवंशादिसंयुतम् ॥ Brh_1,6.20 ॥ माता-पित्रोर् आत्मनश् $ च पुण्याया7मुकसूनवे & दत्तं मया9मुकाया7द्य % दानं सब्रह्मचारिणे ॥ Brh_1,6.21 ॥ अनाच्छेद्यम् अनाहार्यं $ सर्वं भाव्यविवर्जितम् [p.63] & चन्द्रार्कसमकालीनं % पुत्रपौत्रान्वयानुगम् ॥ Brh_1,6.22 ॥ दातुः पालयितुः स्वर्गं $ हर्तुर् नरकम् एव च & षष्टिवर्षसहस्राणि % दानच्छेदफलं लिखेत् ॥ Brh_1,6.23 ॥ समुद्रावर्षमासादि $ धनाध्यक्षाक्षरान्वितम् & ज्ञातं मये9ति लिखितं % सन्धिविग्रहलेखकैः ॥ Brh_1,6.24 ॥ एवंविधं राजकृतं $ शासनं तद् उदाहृतम् & [Brh_1,6.4 प्रसादलिखितम्] देशादिकं यस्य राजा % लिखितं तु प्रयच्छति ॥ Brh_1,6.25 ॥ सेवाशौर्यादिना तुष्टः $ प्रसादलिखितं हि तत् & [Brh_1,6.5 जयपत्रम्] पूर्वोत्तरक्रियावाद- % निर्णयान्ते यदा नृपः \ प्रदद्याज् जयिने लेख्यं # जयपत्रं तद् उच्यते ॥ Brh_1,6.26 ॥ यद् वृत्तं व्यवहारे तु $ पूर्वपक्षो1त्तरादिकम् & क्रियावदधारणो1पेतं % जयपत्रो ऽखिलं लिखेत् ॥ Brh_1,6.27 ॥ साधयेत् साध्यम् अर्थं तु $ चतुष्पादन्वितं जये & राजमुद्रान्वितं cai7व % जयपत्रकम् इष्यते ॥ Brh_1,6.28 ॥ अन्यवाद्यादिहीनेभ्य $ इतरेषाम् प्रदीयते & वृत्तानुवादसंसिद्धं % तच् च स्याज् जयपत्रकम् ॥ Brh_1,6.29 ॥ [Brh_1,6.6 लेख्यदूषणानि] मुमूरुषुहीनलुप्तार्थैर् $ उन्मातव्यसनातुरैः & विषो1पधिबलात् कार- % कृतं लेख्यं न सिध्यति ॥ Brh_1,6.30 ॥ दूषितो गर्हितः साक्षी $ यत्रै7को विनिवेशितः [p.65] & कूटलेख्यं तु तत् प्राह % लेखको वापि तादृशः ॥ Brh_1,6.31 ॥ यद् उज्वलं चिरकृतं $ मलिनं स्वल्पकालिकम् & भग्नं म्लिष्ताक्षरयुतं % लेख्यं कूटत्वम् आप्नुयात् ॥ Brh_1,6.32 ॥ दर्पणस्थं यथा बिम्बम् $ असत् सद् इव दृश्यते & तथा लेख्यसबिम्ब् आनि % कुर्वन्ति कुशला जनाः ॥ Brh_1,6.33 ॥ तथ्येन हि प्रमाणं तु $ दोषेणै7व तु दूषणम् & एवं दुष्टं नृपस्थाने % यस्मिंस् तद् धि विचार्यते ॥ Brh_1,6.34 ॥ विमृश्य ब्राह्मणैः सार्धं $ वक्तृदोषं निरूपयेत् ॥ Brh_1,6.35 ॥ येन ते कूटतां यान्ति $ साक्षिलेखककारकाः & तेन दुष्टं भवेल् लेख्यं % शुद्धैः शुद्धं विनिर्दिशेत् ॥ Brh_1,6.36 ॥ दत्तं लेख्ये स्वहस्तं तु $ ऋणिको यदि निह्नुते & पत्रस्थैः साक्षिभिर् वाचा % लेखकस्य मतेन च ॥ Brh_1,6.37 ॥ स्थानभ्रष्टास् त्व् अकान्तिस्थाः $ संदिग्धा लक्षणच्युताः & यत्रै7वं स्युः स्थिता वर्णा % लेख्यं दुष्टं तदा भृगुः ॥ Brh_1,6.38 ॥ उद्धरेल् लेख्यम् आहर्ता $ तत्पुत्रो भुक्तिम् एव तु & अभियुक्तः प्रमीतश् चेत् % तत्पुत्रस् तत् समुद्धरेत् ॥ Brh_1,6.39 ॥ ज्ञात्वा कार्यं देशकाल- $ कुशलाः कूटकारकाः & कुर्वन्तिसदृशं लेख्यं % तद् यत्नेन विचारयेत् ॥ Brh_1,6.40 ॥ लेख्यम् आलेख्यवत् केचिल् $ लिखन्ति कुशला जनाः & तस्मान् न लेख्यसामर्थ्यात् % सिद्धिर् ऐकान्तिकी मता ॥ Brh_1,6.41 ॥ स्त्रीबालार्तान् लिप्यविज्ञान् $ वञ्चयन्ति स्वबान्धवाः & लेख्यं कृत्वा स्वनामाङ्कं % ज्ञेयं युक्त्यागमैस् तु तत् ॥ Brh_1,6.42 ॥ त्रिविधस्यास्य लेख्यस्य $ भ्रान्तिः संजायते यदा & ऋणि-साक्षि-लेखकानां % हस्तो1क्त्या शोधयेत् ततः ॥ Brh_1,6.43 ॥ उद्यामम् उदयादानाद् $ आधानं फलसंग्रहात् [p.67] & pratiyogidhanìhyatvÃj % ज्ञेयं यत्रो7पधिः कृतः ॥ Brh_1,6.44 ॥ दर्शितं प्रतिकालं यच् $ छ्रावितं स्मारितं च यत् & लेख्यं सिध्यति सर्वत्र % मृतेष्व् अपि हि साक्षिषु ॥ Brh_1,6.45 ॥ वाचकैर् यत्र सामर्थ्यम् $ अक्षराणां विहन्यते & क्रियाणां सर्वनाशः स्याद् % अनवस्था च जायते ॥ Brh_1,6.46 ॥ लेख्यं त्रिंशत् समातीतम् $ अदृष्टा1श्रावितं च यत् & न तत्सिद्धिम् अवाप्नोति % तिष्ठत्स्व् अपि हि साक्षिषु ॥ Brh_1,6.47 ॥ प्रयुक्ते शान्तलाभे तु $ लिखितं यो न दर्शयेत् & न याचते च ऋणिकं % तत् संदेहम् अवाप्नुयात् ॥ Brh_1,6.48 ॥ कुलश्रेणिगणादीनां $ यथाकालं प्रदर्शितम् & श्रावयेत् स्मारयेच् cai7व % तथा स्याद् बलवत्तरम् ॥ Brh_1,6.49 ॥ यदि लब्धं भवेत् किञ् चित् $ प्रज्ञप्तिर् वा तथा भवेत् & प्रमाणम् एव लिखितं % मृता यद्य् अपि साक्षिणः ॥ Brh_1,6.50 ॥ ìhyasya निकटस्थस्य $ यच् छक्तेन न याचितम् & शुद्धर्णाशङ्कया तत्र % लेख्यं दुर्बलताम् इयात् ॥ Brh_1,6.51 ॥ उन्मत्त-जड-बलानां $ राजभीतप्रवासिनाम् & अप्रगल्भभयार्तानां % न लेख्यं हानिम् आप्नुयात् ॥ Brh_1,6.52 ॥ अथ पञ्चत्वम् आपन्नो $ लेखकः साक्षिभिः सह & तत् स्वहस्तादिभिस् तेषाम् % विशुध्यते न संशयः ॥ Brh_1,6.53 ॥ ऋणिस्वहस्तसंदेहे $ जीवतो वा मृतस्य वा & तत्स्वहस्तकृतैर् अन्यैः % पत्रैस् तल्-लेख्यनिऋणयः ॥ Brh_1,6.54 ॥ लेख्ये संशयम् आपन्ने $ साक्षिलेखककर्तृभिः & दुष्टेषु तेषु तद्धस्त- % कृतपूर्वाक्षरादिभिः ॥ Brh_1,6.55 ॥ न जातु हीयते लेख्यं $ साक्षिभिः शपथेन वा & अदर्शनाश्राविताभ्यां % हानिं प्राप्नोत्य् उपेक्षया ॥ Brh_1,6.56 ॥ अतः परीक्ष्यम् उभयम् $ एतद् राज्ञा विशेषतः & एकम् एव भवेल् लेख्यम् % एकस्यार्थस्य सिद्धये ॥ Brh_1,6.57 ॥ अनेकेषु तु लेख्येषु $ दोषम् उत्पादयेद् अपि & देशाचारविरुद्धं यत् % संदिग्धं क्रमवर्जितम् \ कृतम् अस्वामिना यच् च # साध्यहीनं च दुष्यति ॥ Brh_1,6.58 ॥ [Brh_1,7. भुक्तिः] [Brh_1,7.] धनमूलाः क्रियाः सर्वा $ यत्नास् तत्साधने मताः & वर्धनं रक्षणं भोग % इति तस्य विधिक्रमः ॥ Brh_1,7.1 ॥ [Brh_1,7.1 धनप्रभेदाः] तत् पुनस् त्रिविधं ज्ञेयं $ शुक्लं शबळम् एव च & कृष्णं च तत्र विज्ञेयः % प्रभेदः सप्तधा पुनः ॥ Brh_1,7.2 ॥ श्रुतशौर्यतपः कन्या- $ शिष्ययाज्यान्वयागतम् & धनं सप्तविधं शुल्कम् % उभयो ह्य् अस्य तद्विधः ॥ Brh_1,7.3 ॥ कुसीदकृषिवाणिज्य- $ शुल्कशिल्पानुवृत्तिभिः & कृतो1पकाराद् आप्तं च % शबळं समुदाहृतम् ॥ Brh_1,7.4 ॥ पाशकद्यूतदूतार्थ- $ प्रतिरूपकसाहसैः & व्याजेनो1पार्जितं यच् च % तत् कृष्णं समुदाहृतम् ॥ Brh_1,7.5 ॥ तेन क्रयो विक्रयश् च $ दानं ग्रहणम् एव च & विविधाश् च प्रयुज्यन्ते % क्रियासंभोगम् एव च ॥ Brh_1,7.6 ॥ यथाविधेन द्रव्येण $ यत् किञ् चित् कुरुते नरः & तथाविधम् अवाप्नोति % तत्फलं प्रेत्य ce7ह च ॥ Brh_1,7.7 ॥ तत् पुनर् द्वादशविधं $ प्रतिवर्णाश्रयं स्मृतम् & साधारणं स्यात् त्रिविधं % शेषं नवविधं स्मृतम् ॥ Brh_1,7.8 ॥ क्रमागतं प्रीतिदायं $ प्राप्तं च सह भार्यया & अविशेषेण सर्वेषां % वर्णानां त्रिविधं स्मृतम् ॥ Brh_1,7.9 ॥ वैशेषिकं धनं ज्ञेयं $ ब्राह्मणस्य त्रिलक्षणम् [p.71] & प्रतिग्रहणलब्धं यद् % याज्यं तच् छिष्यतस् तथा ॥ Brh_1,7.10 ॥ त्रिविधं क्षत्रियस्यापि $ प्राहुर् वैशेषिकं धनम् & युद्धो1पलब्धं करतो % दण्डाच् च व्यवहारतः ॥ Brh_1,7.11 ॥ वैशेषिकं धनं ज्ञेयं $ वैश्यस्यापि त्रिलक्षणम् & कृषि-गोरक्ष-वाणिज्यं % शूद्रस्यै7षाम् अनुग्रहात् ॥ Brh_1,7.12 ॥ सर्वेषाम् एव वर्णानाम् $ एवं धर्म्यो धनागमः & विपर्ययाद् अधर्मः स्यान् % न चेद् आपद् गरीयसी ॥ Brh_1,7.13 ॥ आपत्स्व् अनन्तरावृत्तिर् $ ब्राह्मणस्य विधीयते & वैश्यवृत्तिश् च तस्यो7क्ता % न जघन्या कथं चन ॥ Brh_1,7.14 ॥ कथं चन न कुर्वीत $ ब्राह्मणः कर्म वार्षलम् & वृषलः कर्म न ब्राह्मं % पतनीये हि ते तयोः ॥ Brh_1,7.15 ॥ उत्कृष्टं चापकृष्टं $ तयोः कर्म न विद्यते & मध्यमे कर्मणी हित्वा % सर्वसाधारणी हि ते ॥ Brh_1,7.16 ॥ आपदं ब्राह्मणस् तीर्त्वा $ क्षत्रवृत्त्या भृते जने & उत्सृजेत् क्षेत्रवृत्तिं तां % कृत्वा पावनम् आत्मनः ॥ Brh_1,7.17 ॥ तस्याम् एव तु यो भुक्तौ $ ब्राह्मणो रमते रसात् & काण्डपृष्ठश् च्युतो मार्गाद् % अङ्कितो ऽयं प्रकीर्तितः ॥ Brh_1,7.18 ॥ स्वकुलं पृष्ठतः कृत्वा $ यो वै परकुलं व्रजेत् & तेन दुश्चरितेना7सौ % काण्डपृष्ठ इति स्मृतः ॥ Brh_1,7.19 ॥ दिवाकृते कार्यविधौ $ ग्रामेषु नगरेषु च & संभवे साक्षिणां cai7व % न दिव्या भवति क्रिया ॥ Brh_1,7.20 ॥ द्वारमार्गक्रियाभोग- $ जलवाहादिके तथा & भुक्तिर् एव तु गुर्वो स्यान् % न लेख्यं न च साक्षिणः ॥ Brh_1,7.21 ॥ एतद् विधानम् आख्यातं $ साक्षिणां लिखितस्य च & संप्रति स्थावरप्राप्तेर् % भुक्तेश् च विधिर् उच्यते ॥ Brh_1,7.22 ॥ विद्यया क्रयबन्धेन $ शौर्यभागान्वयागतम् & सपिण्डस्याप्रजस्या7ंशं % स्थावरं स्पतधा0प्यते ॥ Brh_1,7.23 ॥ [Brh_1,7.2 भोगाः सप्तविधः] पित्र्ये लभ्दक्रयाधाने $ रिक्थशौर्यप्रवेदनात् & प्राप्ते सप्तविधे भोगः % सागमः सिद्धिम् आप्नुयात् ॥ Brh_1,7.24 ॥ क्रमागतः शासनिकः $ क्रयाधानसमन्वितः & एवंविधस् तु यो भोगः % स तु सिद्धिम् अवाप्नुयात् ॥ Brh_1,7.25 ॥ संविभागक्रयप्राप्तं $ पित्र्यं लब्धं च राजतः [p.73] & स्थावरं सिद्धिम् आप्नोति % भुक्त्वा हानिम् उपेक्षया ॥ Brh_1,7.26 ॥ प्राप्तमात्रं येन भुक्तं $ स्वीकृत्या7परिपन्थितम् & तस्य तत्सिद्धिम् आप्नोति % हानिं co7पेक्षया यथा ॥ Brh_1,7.27 ॥ अध्यासनात् समारभ्य $ भुक्तिर् यस्याविघातिनी & त्रिंशद्वर्षाण्य् अविच्छिन्ना % तस्य तां न विचालयेत् ॥ Brh_1,7.28 ॥ न स्त्रीणाम् उपभोगः स्याद् $ विना लेख्यं कथं चन & राजश्रोत्रियवित्ते च % जडबालधनेन च ॥ Brh_1,7.29 ॥ भुक्त्या केवलया nai7व $ भुक्तिः सिद्धिम् अवाप्नुयात् & आगमेनापि शुद्धेन % द्वाभ्यां सिध्यति नान्यथा ॥ Brh_1,7.30 ॥ बालश्रोत्रियवित्ते च $ प्राप्ते च पितृतः क्रमात् & no7पभोगे बलं कार्यम् % आहर्त्रा तत्सुतेन वा ॥ Brh_1,7.31 ॥ पशुस्त्रीपुरुषादीनाम् $ इति धर्मो व्यवस्थितः & यद्य् एकशासने ग्राम- % क्षेत्रारामाश् च लेखिताः ॥ Brh_1,7.32 ॥ एकदेशो1पभोगे ऽपि $ सर्वे भुक्ता भवन्ति ते & आगमो ऽपि बलं nai7व % भुक्तिः स्तोकापि यत्र नो ॥ Brh_1,7.33 ॥ अनुमानाद् वरः साक्षी $ साक्षिभ्यो लिखितं गुरु & अव्याहता त्रिपुरुषी % भुक्तिर् एभ्यो गरीयसी ॥ Brh_1,7.34 ॥ अनुमानं वसत्य् अत्र $ साक्षी चामरणाद् भवेत् & अव्याहतं लेखभोगं % प्रमाणं तु त्रिपौरुषम् ॥ Brh_1,7.35 ॥ पितापितामहो यस्य $ जीवेच् च प्रपितामहः & त्रिंशत् समा तु या भुक्ता % भूमिर् अव्याहता परैः ॥ Brh_1,7.36 ॥ भुक्तिः सा पौरुषी ज्ञेया $ द्विगुणा च द्विपुरुषी & त्रिपूरुषी च त्रिगुणा % परतः स्याच् चिरन्तना ॥ Brh_1,7.37 ॥ यत्रा8हर्ता1भियुक्तः स्याल् $ लेख्यं साक्षी तदा गुरुः & तद्-अभावे तु पुत्राणां % भुक्तिर् एका गरीयसी ॥ Brh_1,7.38 ॥ आहर्ता शोधयेद् भुक्तिम् $ आगमं वापि संसदि [p.75] & तत्पुत्रो भुक्तिम् एवै7कां % पौत्रादिस् तु न किंचन ॥ Brh_1,7.39 ॥ रिक्थभिर् वा परैर् द्रव्यं $ समक्षं यस्य दीयते & अन्यस्य भुञ्जतः पश्चान् % न स तल् लब्धुम् अर्हति ॥ Brh_1,7.40 ॥ पश्यन्न् अन्यस्य ददतः $ क्षितिं यो न निवारयेत् & सतापि लेख्येन भुवं % न पुनर् ताम् अवाप्नुयात् ॥ Brh_1,7.41 ॥ ऋक्थिभिर् वापरैर् वापि $ दत्तं तेनै7व तद् भृगुः ॥ Brh_1,7.42 ॥ भुक्तिस् त्रिपुरुषी सिध्येत् $ परेषां नात्र संशयः & अनिवृत्ते सपिण्डत्वे % सकुल्यानां न सिध्यति ॥ Brh_1,7.43 ॥ अस्वामिना तु यद् भुक्तं $ गृहक्षेत्रापणादिकम् & सुहृद्-बन्धु-सकुल्यस्य % न तद्भोगेन हीयते ॥ Brh_1,7.44 ॥ धर्मो ऽक्षयः श्रोत्रियस्य $ अभयं राजपूरुषे & स्नेहः सुहृद्-बान्धवेषु % भुक्तम् एतैर् न हीयते ॥ Brh_1,7.45 ॥ वैवाह्य श्रोत्रियैर् भुक्तं $ राज्ञामात्यैस् तथै9व च & सुदीर्घेनापि कालेन % तेषां सिध्यति तन् न तु ॥ Brh_1,7.46 ॥ अशक्ता1लस-रोगा3र्त- $ बाल-भीत-प्रवासिनाम् & ÓÃsanÃrƬham अन्येन % भुक्तं भुक्त्या न हीयते ॥ Brh_1,7.47 ॥ छिन्नभोगे गृहे क्षेत्रे $ संदिग्धं यत्र जायते & लेख्येन भोगविद्भिर् वा % साक्षिभिः शुद्धिम् आहरेत् ॥ Brh_1,7.48 ॥ नामघाटागमं संख्यां $ कालं दिग्भागम् एव च & भोगच्छेदनिमित्तं च % ये विदुस् तत्र साक्षिणः ॥ Brh_1,7.49 ॥ उत्पन्नाश् चात्यासन्ना ये $ ये च देशान्तरस्थिताः & मौलास् ते तु समुद्दिष्टाः % प्रष्टव्याः कार्यनिर्णये ॥ Brh_1,7.50 ॥ अदुष्टास् ते तु यद् ब्रूयुः $ संदिग्धे समदृष्टयः & तत्प्रमाणं प्रकर्तव्यम् % एवं धर्मो न हीयते [p.77] ॥ Brh_1,7.51 // स्थावरेषु तद् आख्यातं $ लाभभोगप्रसाधनम् & प्रमाणहीनवादे तु % निर्देश्या दैविकी क्रिया ॥ Brh_1,7.52 ॥ राजान्तरैस् त्रिभिर् भुक्तं $ प्रमाणेन विनापि यत् & ब्रह्मदेयं न हर्तव्यं % राज्ञा तस्य कदा चन ॥ Brh_1,7.53 ॥ भुक्तिस् त्रैपुरुषी यत्र $ चतुर्थे संप्रवर्तिता & तद्भोगः स्थिरतां याति % न पृच्छेद् आगमां क्व चित् ॥ Brh_1,7.54 ॥ अनिषिद्धेन यद् भुक्तं $ पुरुषैस् त्रिभिर् एव तु & तत्र nai7वागमः कार्यो % भुक्तिस् तत्र गरीयसी ॥ Brh_1,7.55 ॥ स्थावरेषु विवादेषु $ भुक्तिस् त्रिपुरुषी च या & स्वतन्त्रै9व हि सा ज्ञेया % प्रमाणम् साध्यनिर्णये ॥ Brh_1,7.56 ॥ यस्य त्रिपुरुषा भुक्तिः $ सम्यग्लेख्यसमन्विता & एवंविधा ब्रह्मदेया % हर्तुं तस्य न शक्यते ॥ Brh_1,7.57 ॥ यस्य त्रिपुरुषा भुक्तिः $ पारंपर्यक्रमागता & न सा चालयितुं शक्या % पूर्वकाच् छासनाद् ऋते ॥ Brh_1,7.58 ॥ त्रिपुरुषं भुज्यते येन $ समक्षं भूरवारिता & तस्य सा नापहर्तव्या % क्षमालिङ्गं न चेद् वदेत् ॥ Brh_1,7.59 ॥ भुक्तिर् बलवती शास्त्रे ह्य् $ अविच्छिन्ना चिरन्तनी & विच्छिन्नापि हि स ज्ञेया % या तु पूर्वं प्रसाधिता ॥ Brh_1,7.60 ॥ पित्रा भुक्तं तु यद् द्रव्यं $ भुक्त्याचारेण धर्मतः & तस्मिन् प्रेते ऽपि तत्प्राप्तं % भुक्त्या प्राप्तं तु तस्य तत् ॥ Brh_1,7.61 ॥ त्रिभिर् एव तु या भुक्ता $ पुरुषैर् भूर् यथाविधि & लेख्याभावे तु तां तत्र % चतुर्थः समवाप्नुयात् ॥ Brh_1,7.62 ॥ सनाभिभिर् बान्धवैश् च $ भुक्तं यत् स्वजनैस् तथा & भोगात् तत्र न सिद्धिः स्याद् % भोगम् अन्येषु कल्पयेत् ॥ Brh_1,7.63 ॥ सागमो दीर्घकालश् च $ निच्छिद्रो1परवो धनम् & प्रत्यर्थिसंनिधानं च % परिभोगो ऽपि पञ्चधा ॥ Brh_1,7.64 ॥ चतुष्पाद् धनधान्यादि $ वर्षाद् धानिम् अवाप्नुयात् ॥ Brh_1,7.65 ॥ भूमेर् अभुक्तिर् लेख्यस्य $ यथाकालम् अदर्शनम् & साक्ष्यस्यास्मरणं cai7व % स्वार्थहानिकराणि तु ॥ Brh_1,7.66 ॥ तस्माद् यत्नेन कर्तव्यं $ प्रमाणपरिपालनम् & तेन कार्याणि सिध्यन्ति % स्थावराणि चराणि च ॥ Brh_1,7.67 ॥ असाक्षिके चिरकृते $ पृच्छेद् उत्तरसाक्षिणः & शपथैर् वानुयुञ्जीत % उपधां वा प्रयोजयेत् ॥ Brh_1,7.68 ॥ देशनाप्रतिघातं च $ युक्तिलेशस् तथै9व च ॥ Brh_1,7.69 ॥ चोरापहृतं तु सर्वेभ्यो ऽन्विष्य अर्पणीयं । अलाभे स्वकोशाद् वा अददच् चोरकिल्बिषी स्यात् ॥ Brh_1,7.70 ॥ [Brh_1,8. दिव्यानि ] [Brh_1,8.] स्थावरस्य तथा0ख्यातं $ लाभ-भोगप्रसाधनम् & प्रमाणहीने वादे तु % निर्दोषा दैविकी क्रिया ॥ Brh_1,8.1 ॥ प्रदुष्टेष्व् अनुमानेषु $ दिव्यैः कार्यं विशोधयेत् & धटाद्या धर्मजान्ता च % दैवी नवविधा स्मृता ॥ Brh_1,8.2 ॥ धटो ऽग्निर् उदकं cai7व $ विषं कोशश् च पञ्चमम् & षष्ठं च तण्डुलाः प्रोक्तं % सप्तमं taptamëaka÷ ॥ Brh_1,8.3 // अष्टमं कालम् इत्य् उक्तं $ नवमं धर्मकं तथा & दिव्येना8याति सर्वाणि % निर्दिष्टानि स्वयम्भुवा ॥ Brh_1,8.4 ॥ [Brh_1,8.1 दिव्यव्यवस्था] यस्माद् देवैः प्रयुक्तानि $ दुष्करार्थे महात्मभिः & अहम् उद्देशतां वच्मि % संदिग्धार्थविशुद्धये \ देश-कालार्थसंख्याभिः # प्रयुक्तान्य् अनुपूर्वशः ॥ Brh_1,8.5 ॥ अपराधानुपूर्व्येण $ साध्व्-असाधुविवक्षया & शास्त्रो1दितेन विधिना % प्रदातव्यानि nÃ7न्यथा ॥ Brh_1,8.6 ॥ ऋणादिकेषु कार्येषु $ विसंवादे परस्परम् & द्रव्यसंख्यान्विता देया % पुरुषापेक्षया तथा ॥ Brh_1,8.7 ॥ लोके संव्यवहारार्थं $ संज्ञेयं कथिता भुवि & ताम्रकर्षकृता मुद्रा % विज्ञेयः कार्षिकः पणः ॥ Brh_1,8.8 ॥ निष्कं सुवर्णाश् चत्वारः $ कार्षिकस् ताम्रिकः पणः & ताम्रकर्षकृता मुद्रा % विज्ञेयः कार्षिकः पणः ॥ Brh_1,8.9 ॥ स एव चान्द्रिका प्रोक्ता $ ताश् चतस्रस् तु धानकाः & ता द्वादश सुवर्णस् तु % दीनाराख्यः स एव तु ॥ Brh_1,8.10 ॥ कार्षापणसहस्रं तु $ दण्ड उत्तमसाहसः & तदर्धं मध्यमः प्रोक्तस् % तदर्धम् अधमः स्मृतः ॥ Brh_1,8.11 ॥ ब्राह्मणस्य धटो देयः $ क्षत्रियस्य हुताशनः & वैश्यस्य सलिलं देयं % शूद्रस्य विषम् एव तु ॥ Brh_1,8.12 ॥ साधारणः समस्तानाम् $ कोशः प्रोक्तो मनीषिभिः ॥ Brh_1,8.13 ॥ स्नेहात् क्रोधाल् लोभतो वा $ भेदम् आयान्ति साक्षिणः & विधिदत्तस्य दिव्यस्य % न भेदो जायते क्वचित् ॥ Brh_1,8.14 ॥ यथो2क्तविधिना देयं $ दिव्यं दिव्यविशारदैः & अयथो2क्तं प्रदत्तं चेन् % न दत्तं साध्यसाधने ॥ Brh_1,8.15 ॥ अदेश-कालदत्तानि $ बहिर्वादिकृतानि च & व्यभिचारं सदा9र्थेषु % कुर्वन्ती7ह न संशयः ॥ Brh_1,8.16 ॥ अभियुक्ताय दातव्यं $ दिव्यं दिव्यविशारदैः & रुच्या चान्यतरः कुर्याद् % इतरो वर्तयेच् छिरः ॥ Brh_1,8.17 ॥ विनापि शीर्षकं कुर्यान् $ नृपद्रोहे च पातके & दिव्यप्रदानम् उदितम् % अन्यत्र नृपशासनात् \ न कश् चिद् अभियोक्तारं # दिव्येष्व् एवं नियोजयेत् ॥ Brh_1,8.18 ॥ [Brh_1,8.2 दिव्यदेवताः] p.83 धरोद्ध्रुवस् तथा सोम $ आपश् cai7वानिलो ऽनलः & प्रत्यूषश् च प्रभासश् च % वसवो ऽष्टौ प्रकीर्तिताः ॥ Brh_1,8.19 ॥ देवेशे3शानयोर् मध्य $ आदित्यानां तथायनम् & धाता9र्यमा च मित्रश् च % वरुणो ऽंशो भगस् तथा ॥ Brh_1,8.20 ॥ इन्द्रो विवस्वान् पूषा च $ पर्जन्यो दशमः स्मृतः & ततस् त्वष्टा ततो विष्णुर् % अजघन्यो जघन्यजः ॥ Brh_1,8.21 ॥ इत्य् एते द्वादशादित्या $ नामभिः परिकीर्तिताः & अग्नेः पश्चिमभागे तु % रुद्राणाम् अयनं विदुः \ वीरभद्रश् च शम्भुश् च # गिरीशश् च महायशाः ॥ Brh_1,8.22 ॥ अजेकपाद् [अजैकपाद्?] अहिर्बुध्न्या $ पिनाकी चाप्राजितः ॥ Brh_1,8.23 ॥ भुवनाधिश्वराश् cai7व $ कपाली च विशांपतिः & स्थाणुर् भगश् च भगवान् % रुद्राश् cai7कादश स्मृताः ॥ Brh_1,8.24 ॥ प्रेतेश-रक्शसोर् मध्ये $ मातृस्थानम् प्रकल्पयेत् & ब्राह्मी माहेश्वरी cai7व % कौमारी वैष्णवी तथा ॥ Brh_1,8.25 ॥ वाराही cai7व माहेन्द्री $ चामुण्डा गणसंयुता & निरृतेर् उत्तरे भागे % गणेशायतनं विदुः ॥ Brh_1,8.26 ॥ वरुणस्यो7त्तरे भागे $ मरुतां स्थानम् उच्यते & श्वसनः स्पर्शनो वायुर् % अनिलो मारुतस् तथा ॥ Brh_1,8.27 ॥ [Brh_1,8.3 द्रव्यसंख्यया दिव्यानि] संख्या रश्मिर् अजोमूला $ मनुना समुदाहृता & कार्षापणान्ता सा दिव्ये % नियोज्या विनयेत् तथा ॥ Brh_1,8.28 ॥ विषम् सहस्रे ऽपहृते $ पादो3ने च हुताशनः & त्रिपादो3ने च सलिलम् % अर्धे देयो धटः सदा ॥ Brh_1,8.29 ॥ चतुःशताभियोगे च $ दातव्यस् taptamëaka÷ & त्रिशते तण्डुला देयाः % कोशश् cai7व तदर्धके ॥ Brh_1,8.30 ॥ शते हृते ऽपहृते च $ दातव्यं धर्मशोधनम् & गोचौरस्य प्रदातव्यं % सभ्यैः फालः प्रयत्नतः ॥ Brh_1,8.31 ॥ यवार्धिकस्य वा नाशे $ तदर्धस्य च तण्डुलाः [p.85] & ततो ऽर्धार्धार्धनाशे च % लौकिकी च क्रिया मता ॥ Brh_1,8.32 ॥ [Brh_1,8.4 शपथविधिः] सतां वाहनशस्त्राणि $ गोबीजकनकानि च & देव-ब्राह्मणपादाश् च % पुत्र-दारशिरांसि च ॥ Brh_1,8.33 ॥ एते च शपथाः प्रोक्ताः $ अल्पार्थे सुकराः सदा & साहसेष्व् अभिशापेषु % दिव्यान्य् आहुर् विशोधनम् ॥ Brh_1,8.34 ॥ ब्रूही7ति ब्राह्मणं ब्रूयात् $ सत्यं ब्रूही7ति पार्थिवम् & gobÅjakäcanair वैश्यं % शूद्रं सर्वैश् च पातकैः ॥ Brh_1,8.35 ॥ सत्येन शापयेद् विप्रं $ क्षत्रियं वाहना3युधैः & गोरक्षकान् वाणिजकांस् % तथाकारुकुशीलवान् \ प्रेष्यान् वार्धुषिकांश् cai7व # viprä शूद्रवद् आचरेत् ॥ Brh_1,8.36 ॥ ये ऽप्य् अपेताः स्वधर्मेभ्यः $ परपिण्डो1पजीविनः & द्विजत्वम् अभिकाङ्क्षन्ते % तांश् च शूद्रवद् आचरेत् ॥ Brh_1,8.37 ॥ वर्णानुरूपैः शपथैः $ शपनीयं पृथक् पृथक् ॥ Brh_1,8.38 ॥ कामिनीषु विवाहेषु $ गवां भुक्ते तथे9न्धने & ब्राह्मणाभ्यवपत्तौ च % शपथे nÃ7स्ति पातक्ः ॥ Brh_1,8.39 ॥ सभान्तर्स्थैर् वक्तव्यं $ साक्स्यं नान्यत्र साक्षिभिः & सर्वसाक्ष्येष्व् अयं धर्मो ह्य् % अन्यत्र स्थावरेषु च ॥ Brh_1,8.40 ॥ वधे चेत् प्राणिनाम् साक्स्यं $ वादयेच् छवसंनिधौ & तदभावे तु चिह्नस्य % नान्यथै9व विवादयेत् ॥ Brh_1,8.41 ॥ nÃ7पृष्टैर् अनियुक्तैर् वा $ समं सत्यं प्रयत्नतः & वक्तव्यं साक्षिभिः साक्ष्यं % विवादस्थानम् आगतैः ॥ Brh_1,8.42 ॥ स्वभावो1क्तं वचस् तेषां $ ग्राह्यं यद् दोषवर्जितम् & उक्ते तु साक्षिणो राज्ञा % न पृष्टव्याः पुनः पुनः ॥ Brh_1,8.43 ॥ साक्षि-सभ्या1वसन्नानां $ nai7व पौनर्भावो विधिः ॥ Brh_1,8.44 ॥ सप्तर्षयस् तथे9न्द्राद्याः $ पुष्करर्थे तपोधनाः & शेपुः शपथम् अव्यग्राः % परस्परविशुद्धये ॥ Brh_1,8.45 ॥ सप्ताहे वा द्विसप्ताहे $ न विपद्राजदैविकी & बान्ध्ववेषु सपिण्डेषु % धनेषु शपथैः शुचिः ॥ Brh_1,8.46 ॥ अशेषमानुषाभावे $ दिव्येनै7व विनिर्णयः & संभवे साक्षिणां प्राज्ञो % दैविकीं तु विवर्जयेत् ॥ Brh_1,8.47 ॥ एवम् संख्या निकृष्टानाम् $ मध्यानां द्विगुणा स्मृता & चतुर्गुणो1त्तमानां तु % कल्पनीया परीक्षकैः ॥ Brh_1,8.48 ॥ [Brh_1,8.5 घटविधिः] [p.87] धटे ऽभियुक्तस् तुलितो $ हीनश् चेद् धानि आप्नुयात् & तत्समस् तु पुनस् तुल्यो % वर्धितो विजयी भवेत् ॥ Brh_1,8.49 ॥ शिक्यच्छेदे ऽक्षभङ्गे वा $ दयाच् छिक्यं पुनर् नृपः & साक्षिणो ब्राह्मणाः श्रेष्ठा % यथादृष्टार्थवादिनः ॥ Brh_1,8.50 ॥ ज्ञातिनः शुचयो लुब्धाः $ नियोक्तव्या नृपेण तु & तेषां वचनतो गम्यः % शुध्यशुद्धिविनिर्णयः ॥ Brh_1,8.51 ॥ कक्षच्छेदे तुलाभङ्गे $ धट-कर्कटयोस् तथा & रज्जु-च्छेदे ऽक्षभङ्गे वा % तथै9vÃ7शुद्धिम् आप्नुयात् ॥ Brh_1,8.52 ॥ [Brh_1,8.6 अग्निविधिः] अग्नेर् विधिं प्रवक्ष्यामि $ यथावद् विधिचोदितम् & कारयेन् मण्डलान्य् अष्टौ % पुरस्तान् नवमे तथा ॥ Brh_1,8.53 ॥ आग्नेयं मण्डलं त्व् आद्यं $ द्वितीयं वारुणं स्मृतम् & तृतीयं वायुदैवत्यं % चतुर्थं यमदैवतम् ॥ Brh_1,8.54 ॥ पञ्चमं त्व् इन्द्रदैवत्यं $ षष्ठं कौबेरम् उच्यते & सप्तमं सोमदैवत्यम् % अस्टमं सर्व[सूर्य?]दैवतम् ॥ Brh_1,8.55 ॥ पुरस्तान् नवमं यत् तु $ तन् महत् पार्थिवम् विदुः & गोमयेन कृतानि स्युर् % अद्भिः पर्युषितानि च ॥ Brh_1,8.56 ॥ द्वात्रिंशद् अङ्गुलान्य् आहुर् $ मण्डलान् मण्डलान्तरम् & कर्तुः समपदं कार्यं % मण्डलं तु प्रमाणतः ॥ Brh_1,8.57 ॥ [Brh_1,8.7 तोयविधिः] शरप्रक्षेपणस्थानाद् $ युवा जवसमन्वितः & गच्छेत् परमया शक्त्या % यत्रासौ मध्यमः शरः ॥ Brh_1,8.58 ॥ मध्यमं शरम् आदाय $ पुरुषो ऽन्यस् तथाविधः & प्रत्यागच्छेत् तु वेगेन % यतः स पुरुषो गतः ॥ Brh_1,8.59 ॥ आगन्तस् तु शरग्राही $ न पश्यति यदा जले & अन्तर्जलगतं सम्यक् % तदा शुद्धिम् विनिर्दिशेत् ॥ Brh_1,8.60 ॥ आनीते मध्यमे बाणे $ मग्नाङ्गः शुचिताम् इयात् & अन्यथा न विशुद्धः स्याद् % एकाङ्गस्यापि दर्शनात् \ स्थानाद् वान्यत्र गमनाद् # यस्मिन् पूर्वं निवेशयेत् ॥ Brh_1,8.61 ॥ अप्सु प्रवेश्य पुरुसं $ प्रेषयेत् सायकत्रयम् & i«Æun na निक्षिपेद् विद्वान् % मारुते वाति वै भृशम् ॥ Brh_1,8.62 ॥ विषमे भूप्रदेशे च $ वृक्षस्थाणुसमाकुले [p.89] & तृण-गुल्म-लता-वल्ली- % पङ्क-pëÃïasaæyute ॥ Brh_1,8.63 // विधिदत्तं विषं येन $ जीर्णं मन्त्रौ1षधं विना & स शुद्धः स्याद् अन्यथा तु % दण्ड्यो दाप्यश् च तद्धनम् ॥ Brh_1,8.64 ॥ सप्ताहाद् वा द्विसप्ताहाद् $ यस्य हानिर् न जायते & पुत्र-दारधनानां च % स शुद्धः स्यान् न संशयः ॥ Brh_1,8.65 ॥ [Brh_1,8.8 कोशविधिः] यद् भक्तः सो ऽभियुक्तः स्यात् $ तद् एवायुधमण्डलम् & प्रक्षाल्य पाययेत् तस्माज् % जलात् तु प्रसृतित्रयम् ॥ Brh_1,8.66 ॥ त्रिरात्रं पञ्चरात्रम् वा $ पुरुषैः स्वैर् अधिष्थितम् & निरुद्धं चारयेत् तत्र % कुहकाशङ्कया नृपः ॥ Brh_1,8.67 ॥ महाभियोगे निर्धर्मे $ कृतघ्ने क्लीबकुत्सिते & नास्तिके दृष्टदोषे च % कोशपानं विसर्जयेत् ॥ Brh_1,8.68 ॥ दिव्यानि वर्जयेन् नित्यम् $ आर्तानां तु गदैर् नृणाम् & [Brh_1,8.9 तण्डुलविधिः] तण्डुलैर् नाभियुञ्जीत % प्रजानां मुखरोगिणाम् ॥ Brh_1,8.69 ॥ so1पवासः सूर्यग्रहे $ तण्डुलान् भक्षयेच् छुचिः & शुद्धः स्याच् छुक्लनिष्ट्ःईवे % विपरीते तु दोषभाक् ॥ Brh_1,8.70 ॥ शोणितं दृश्यते यत्र $ हनुस् तालु च शीर्यतः & गात्रं च कम्पते यस्य % तम् अशुद्धम् विनिर्दिशेत् ॥ Brh_1,8.71 ॥ [Brh_1,8.10 taptamëavidhi÷] समुद्धरेत् तइल्घृतात् $ सुतप्तात् taptamëakam & अङ्गुष्ठाङ्गुलियोगेन % सत्यम् आमन्त्र्य वीतभीः ॥ Brh_1,8.72 ॥ सौवर्णे राजते ताम्रे $ आयसे मृण्मये ऽपि वा & गव्यं घृतम् उपादाय % तद् अग्नौ तापयेच् छुचिः ॥ Brh_1,8.73 ॥ सौवर्णीं राज्तीं ताम्रीम् $ आयसीं वा सुशोभनाम् & सलिलेन सकृद्धौतां % प्रक्षिपेत् तत्र मुद्रिकाम् ॥ Brh_1,8.74 ॥ bhramadvÅrÅtaraÇgìhye ह्य् $ अनखस्पर्शगोचरे & परीक्षेद् आर्द्रपर्णेन % चरुकारं स-घोषकम् ॥ Brh_1,8.75 ॥ Brh_1,8.76a/ततश् चानेन मन्त्रेण सकृत् तद् अभिमन्त्रयेत् [p.91] परं पवित्रम् अमृतं घृत त्वं यज्ञकर्मसु ॥ Brh_1,8.76 ॥ दह पावक पापं त्वं $ हिमशी[तो?]तः शुचौ भव & उपोषितं ततः स्नातम् % आर्द्रवाससम् आगतम् \ ग्राहयेन् मुद्रिकां तां तु # घृतमध्यगतां तथा ॥ Brh_1,8.77 ॥ प्रदेशिनीं च तस्याथ $ परीक्षेयुः परीक्षकाः & कराग्रं यो नु धुनुयात् % विस्फोटो वा न जायते \ शुद्धो भवति धर्मेण # पितामहवचो यथा ॥ Brh_1,8.78 ॥ [Brh_1,8.11 फालविधिः] आयसं द्वादशपलं $ घटितं फालम् उच्यते & अदग्धश् चेच् छुद्धिम् इयाद् % अन्यथा त्व् अपहीयते ॥ Brh_1,8.79 ॥ अष्टाङ्गुलं भवेद् दीर्घं $ चतुरङ्गुलविस्तृतम् & अग्निवर्णं तु तच् चोरो % जिह्वया लेलिहेत् सकृत् \ न दग्धश् चेच् छुद्धिम् इयाद् # अन्यथा तु स हीयते ॥ Brh_1,8.80 ॥ गोचरस्य प्रदातव्यं $ सभ्यैः फालं प्रयत्नतः & महाभियोगेष्व् एतानि % शीर्सकस्थे ऽभियोक्तरि ॥ Brh_1,8.81 ॥ [Brh_1,8.12 धर्मकविधिः] पत्त्रद्वये लेखनीयौ $ धर्माधर्मौ सितासितौ & जीवदानादिभिर् मन्त्रैः % गायत्र्याद्यैश् च सामभिः ॥ Brh_1,8.82 ॥ आमन्त्र्य पूजयेद् गन्धैः $ कुसुमैश् च सितासितैः & अभ्युक्ष्य पञ्चगव्येन % मृत्पिण्डान्तरितौ ततः ॥ Brh_1,8.83 ॥ समौ कृत्वा तु तौ कुम्भे $ स्थाप्यौ चानुपलक्षितौ & ततः कुम्भात् पिण्डम् एकं % प्रगृह्णीता7विलम्बितः ॥ Brh_1,8.84 ॥ धर्मे गृहीते शुद्धः स्यात् $ स पूज्यश् च परीक्षकैः & अधर्मे संगृहीते तु % दण्ड्यो निर्वास्य एव वा [p.93] ॥ Brh_1,8.85 // लिखेद् भूर्जपटे वापि $ धर्माधर्मौ सितासितौ & अभ्युक्ष्य पञ्चगव्येन % गन्धमाल्यैः समर्चयेत् ॥ Brh_1,8.86 ॥ सितपुष्पस् तु धर्मः स्याद् $ अधर्मो ऽसितपुष्पधृत् & एवं विधायो7पलिप्य % पिण्डयोस् तानि धापयेत् ॥ Brh_1,8.87 ॥ गोमयेन मृदा वापि $ पिण्डौ कार्यौ समौ ततः & मृद्भाणके ऽनुपहते % स्थाप्यौ चानुपलक्षितौ ॥ Brh_1,8.88 ॥ उपलिप्ते शुचौ देशे $ देवब्राह्मणसंनिधौ & समर्चयेत् ततो देवान् % लोकपालांश् च पूर्ववत् ॥ Brh_1,8.89 ॥ धर्मावाहनपूर्वं तु $ प्रतिज्ञापत्त्रकं लिखेत् & यदि पापविमुक्तो ऽहं % धर्मश् चायातु मे करे ॥ Brh_1,8.90 ॥ अभिशस्तस् तयोश् cai7कं $ प्रगृह्णीताविलम्बितः & धर्मे गृहीते शुद्धिः स्याद् % अधर्मे तु स हीयते ॥ Brh_1,8.91 ॥ एवं विचारयन् राजा $ धर्मा1र्थाभ्यां न हीयते ॥ Brh_1,8.92 ॥ [Brh_1,9. निर्णयप्रकारः] [Brh_1,9.] धर्मेण व्यवहारेण $ चारित्रेण नृपाज्ञया & चतुष्प्रकारो ऽभिहितः % संदिग्धे ऽर्थे विनिर्णयः ॥ Brh_1,9.1 ॥ एकैको द्विविधः प्रोक्तः $ क्रियाभेदान् मनीषिभिः & अपराधानुरूपं तु % दण्डं च परिकल्पयेत् ॥ Brh_1,9.2 ॥ सम्यग् विचार्य कार्यं तु $ युक्त्या संपरिकल्प्तम् & परीक्षितं तु शपथैः % स ज्ञेयो धर्मनिर्णयः ॥ Brh_1,9.3 ॥ प्रतिवादी प्रपद्येद् $ यत्र धर्मः स निर्णयः & दिव्यैर् विशोधितः सम्यङ्- % निर्णयः समुदाहृतः ॥ Brh_1,9.4 ॥ प्रमाणनिश्चितो यस् तु $ व्यवहारः स उच्यते & वाक्छलानुत्तरत्वेन % द्वितीयः परिकीर्तितः ॥ Brh_1,9.5 ॥ अनुमानेन निर्णीतं $ चारित्रम् इति कथ्यते & देशस्थित्या तृतीयस् तु % शास्त्रविद्भिर् उदाहृतः ॥ Brh_1,9.6 ॥ प्रमाणसमतायां तु $ राजाज्ञा निर्णयः स्मृतः [p.95] & शास्त्रसभ्याविरोधेन % चतुर्थः परिकीर्तितः ॥ Brh_1,9.7 ॥ धर्मशास्त्रविरोधे तु $ युक्तियुक्तो विधिः स्मृतः ॥ Brh_1,9.8 ॥ वधादृते ब्राह्मणस्य $ दण्डो भवति कर्हि चित् & अवध्या ब्राह्मणा गावो % लोके ऽस्मिन् वैदिकी स्मृतिः ॥ Brh_1,9.9 ॥ महापातकयुक्तो ऽपि $ न विप्रो वधम् अर्हति & निर्वासनाङ्कने मौण्ड्यं % तस्य कुर्यान् नराधिपः ॥ Brh_1,9.10 ॥ महापराधयुक्तांश् च $ वधदण्डेन शासयेत् ॥ Brh_1,9.11 ॥ स्वल्पे ऽपराधे वाग्दण्डो $ धिग्दण्डः पूर्वसाहसे & मध्यो1त्तमे ऽर्धदण्डस् तु % राजद्रोहे च बन्धनम् ॥ Brh_1,9.12 ॥ निर्वासनं वधो वापि $ कार्यम् आत्महितै1षिणा & व्यस्ताः समस्ता एकस्य % महापातककारिणे ॥ Brh_1,9.13 ॥ मित्रादिषु प्रयुञ्जीत $ वाग्दण्डं धिक् तपस्विनाम् & विवादिनो नरांश् चापि % द्वेषिणो ऽर्थेन दण्डयेत् ॥ Brh_1,9.14 ॥ पिताचार्यः सुहृन् माता $ भार्या पुत्रः पुरोहितः & नादण्ड्यो नाम राज्ञो ऽस्ति % धर्माद् विचलितः स्वकात् ॥ Brh_1,9.15 ॥ ऋत्विक्-पुरोहिता1मात्याः $ पुत्राः संबन्धि-बान्धवाः & धर्माद् विचलिता दण्ड्या % निर्वास्या राजभिः पुरात् ॥ Brh_1,9.16 ॥ गुरून् पुरोहितान् पूज्यान् $ वाग्दण्डेनै7व दण्डयेत् & विवादिनो नरांश् चान्यान् % धिग्धनाभ्यां च दण्डयेत् ॥ Brh_1,9.17 ॥ प्रतिलोमास् तथा चान्त्याः $ पुरुषाणां मलाः स्मृताः & ब्राह्मणातिक्रमे वध्या % न दातव्या दमं क्व चित् ॥ Brh_1,9.18 ॥ वधार्हकः स्वर्णशतं $ दमं दाप्यस् तु पूरुषः & अङ्गच्छेदार्हकस् त्व् अर्धं % सदंशशश् तदर्धकम् ॥ Brh_1,9.19 ॥ tìanaæ बन्धनं cai7व $ तथै9व च विडन्नकम् [p.97] & एष दण्डो हि शूद्रस्य % नार्थदण्डो बृहस्पतिः ॥ Brh_1,9.20 ॥ प्रतिज्ञा भावनाद् वादी $ prìvivÃkÃdipÆjanÃt & जयपत्त्रस्य चादनाज् % जयी लोके निगद्यते ॥ Brh_1,9.21 ॥ पलायनाद् अनुत्तराद् $ अन्यपक्षाश्रयेण च & हीनस्य गृह्यते वादो % न स्ववाक्यजितस्य च ॥ Brh_1,9.22 ॥ कुलादिभिर् निश्चिते ऽपि $ न संतोषं गतस् तु यः & विचार्य तत्कृतं राजा % कुकृतं पुनर् उद्धरेत् ॥ Brh_1,9.23 ॥ निश्चित्य बहुभिः सार्धं $ ब्राह्मणैः शास्त्रपारगैः & दण्डयेज् जयिना साकं % पूर्वसभ्यांस् तु दोषिणः ॥ Brh_1,9.24 ॥ अपराधानुरूपश् च $ दण्डो ऽत्र परिकल्पितः & साक्षिलेख्यानुमानेन % सम्यग् दिव्येन वा जितः ॥ Brh_1,9.25 ॥ यो न दद्याद् देयदमं $ स निर्वास्यस् ततः पुरात् ॥ Brh_1,9.26 ॥ ललाटाङ्कं ब्राह्मणस्य $ नान्यो दण्डो विधीयते & महापातकयुक्तो ऽपि % न विप्रो वधम् अर्हति \ निर्वासनाङ्ककरणे # मौण्ड्यं कुर्यान् नराधिपः ॥ Brh_1,9.27 ॥ प्रमाणं तत्कृतं सर्वं $ लाभा1लाभ-व्ययो1दयम् & स्वदेशे वा विदेशे वा % न स्वातन्त्र्यं विसंवदेत् ॥ Brh_1,9.28 ॥ यः स्वामिना नियुक्तस् तु $ धनायस्यापलापने & कुसीद-कृषि-वाणिज्ये % निसृष्टार्थस् तु स स्मृतः ॥ Brh_1,9.29 ॥ राज्ञा यत्नेन कर्तव्यं $ संदिग्धार्थविचारणम् & त्रयस् तत्रो7पचीयन्ते % हानिर् एकस्य जायते ॥ Brh_1,9.30 ॥ जेता0प्नोति धनं पूजां $ जितो विनयनिग्रहम् & जयं दानं दमं राजा % सभ्याः पुण्यम् अवाप्नुयुः ॥ Brh_1,9.31 ॥ एवं शास्त्रो1दितं राजा $ कुर्वन् निर्णयपालनम् & वितत्ये7ह यशो लोके % महेन्द्रसदृशो भवेत् ॥ Brh_1,9.32 ॥ साक्षिलेख्यानुमानेन $ प्रकुर्वन् कार्यनिर्णयम् & वितत्ये7ह यशो राजा % ब्रध्नस्याप्नोति विष्टपम् ॥ Brh_1,9.33 ॥ यत्रै7वं वेत्ति नृपतिः $ निर्णयं तु बताध्वरम् & सो ऽस्मिन् लोके यशः प्राप्य % याति शक्रसलोकताम् ॥ Brh_1,9.34 ॥ [Brh_1,10 ­ïÃ3दानम्] [Brh_1,10.][p.109] पदा1ंश-सहितस् त्व् एष $ व्यवहारः प्रकीर्तितः & विवाद-कारणा1न्यस्य % पदानि शृणुता7धुना ॥ Brh_1,10.1 ॥ ­ïÃ3दान-प्रधानानि $ द्यूता1ह्वाना1न्तिकानि च & क्रमशः संप्रवक्ष्यामि % क्रिया-भेदांश् च तत्त्वतः ॥ Brh_1,10.2 ॥ ऋणं देयम् अदेयं च $ येन यत्र यथा च यत् & दान-ग्रहण-धर्मौ च % ­ïÃ3दानम् इति स्मृतम् ॥ Brh_1,10.3 ॥ [Brh_1,10.1 वृद्धि-विचारः] अशीति-भागो वृद्धिः स्यान् $ मासि मासि सबन्धके & वर्ण-क्रमाच् छतं द्वि-त्रि- % चतुः-पञ्चकम् अन्यथा ॥ Brh_1,10.4 ॥ परिपूर्णं गृहीत्वा0धिं $ बन्धं वा साधु-लग्नकम् & लेख्या3rƬhaæ sÃ1क्षिमद् वा % ऋणं दद्याद् धनी सदा ॥ Brh_1,10.5 ॥ कुत्सितात् सीदतश् cai7व $ निर्विशङ्कैः प्रगृह्यते & चतुर्-गुणं vÃ9ष्ट-गुणं % कुसीदा3ख्यम् अतः स्मृतम् ॥ Brh_1,10.6 ॥ पुराणे पणम् ... $ .... .... // Brh_1,10.7 // [Brh_1,10.2 वृद्धि-प्रभेदाः] वृद्धिश् चतुर्-विधा प्रोक्ता $ पञ्च-dhÃ9न्यैः प्रकीर्तिता & षड्-विधा9न्यैः समाख्याता % तत्त्वतस् ता निबोधत ॥ Brh_1,10.8 ॥ कायिका कालिका cai7व $ चक्र-वृद्धिर् अतो ऽपरा & कारिता च शिखा-वृद्धिर् % भोग-लाभस् तथै9व च ॥ Brh_1,10.9 ॥ कायिका कर्म-संयुक्ता $ मासाद् ग्राह्या च कालिका & वृद्धेर् वृद्धिश् चक्र-वृद्धिः % कारिता ऋणिना कृता ॥ Brh_1,10.10 // प्रत्यहं गृह्यते या तु $ शिखा-वृद्धिस् तु सा स्मृता & शिखे9व वर्धते नित्यं % शिरश्-च्छेदान् निवर्तते ॥ Brh_1,10.11 // ऋणिकेन तु या वृद्धिर् $ अधिका संप्रकल्पिता & आपत्-काल-कृता नित्यं % दातव्या सा तु कारिता \ अन्यथा कारिता वृद्धिर् # न दातव्या कथञ् चन ॥ Brh_1,10.12 // शिखे9व वर्धते नित्यं $ शिरश्-च्छेदान् निवर्तते & मूले दत्ते तथै9vai7षा % शिखा-वृद्धिस् ततः स्मृता ॥ Brh_1,10.13 // गृही स्तोमः शदः क्षेत्राद् $ भोग-लाभः प्रकीर्तितः ॥ Brh_1,10.14 // कायिका भोग-वृद्धिं च $ कारितां च शिखा4त्मिकाम् & चतुष्टयीं वृद्धिम् आहुश् % चक्र-वृध्या तु पञ्चमीम् ॥ Brh_1,10.15 // शिखा वृद्धिं कायिकां च $ भोग-लाभं तथै9व च & धनी तावत् समादद्याद् % यावन् मूलं न शोधितम् ॥ Brh_1,10.16 // [Brh_1,10.3 हिरण्यधान्यादीनां वृद्धिः] हिरण्ये द्वि-गुणा वृद्धिस् $ त्रि-गुणा वस्त्र-कुप्यके & धान्ये चतुर्-गुणा प्रोक्ता % शद-वाह्य-लवेषु च ॥ Brh_1,10.17 // उक्त-पञ्च-गुणा शाके $ बीजे ऽक्षौ षड्-गुणा स्मृता & लवण-स्वेदम् अद्येषु % वृद्धिर् अष्ट-गुणा मता \ गुडे मधुनि cai7vo7क्ता # प्रयुक्ते चिर-कालिके ॥ Brh_1,10.18 // तैलानां cai7व सर्वेषां $ मद्यानां मधु-सर्पिषाम् & वृद्धिर् अष्ट-गुणा प्रोक्ता % गुडस्य लवणस्य च ॥ Brh_1,10.19 // स्यात् कोशानां पञ्च-गुणा $ कार्पासस्य चतुर्-गुणा & këÂhÃnÃæ चन्दना3दीनां % वृद्धिर् अष्ट-गुणा भवेत् ॥ Brh_1,10.20 // भागो यद् द्वि-गुणाद् ऊर्ध्वं $ चक्र-वृद्धिश् च गृह्यते & पूर्णे च सोदयं पश्चाद् % वार्द्धुष्यं तद् विगर्हितम् ॥ Brh_1,10.21 // अशीति-भागो वर्धेत $ लाभे द्वि-गुणताम् इयात् & प्रयुक्तं सप्तभिर् वर्षैस् % त्रि-भागो3अनैर् न संशयः ॥ Brh_1,10.22 // तृण-këÂhe1ष्टका-सूत्र- $ किण्व-चर्मा1स्थि-वर्मणाम् & हेति-पुष्प-फलानां च % वृद्धिस् तु न निवर्तते ॥ Brh_1,10.23 // हिरण्य-धान्य-वस्त्राणां $ वृद्धिर् द्वि-त्रि-चतुर्-गुणा & घृतस्या7ष्ट-गुणा वृद्धिस् % ताम्रा3दीनां चतुर्-गुणा ॥ Brh_1,10.24 // शिखा-वृद्धिं कायिकां च $ भोगे लाभं तथै9व च & धनी तावत् समादद्याद् % यावन् मूलं न शोधितम् ॥ Brh_1,10.25 // पादो1पचयात् क्रमेणे7तरेषाम् ॥ Brh_1,10.26 // सर्वेष्व् अर्थ-विवादेषु $ वाक्-च्छले nÃ7वसीदति & पर-स्त्री-भूमि-र्णादाने % शास्यो ऽप्य् अर्थान् न हीयते \ समवृद्धिः सदा कुर्याद् # विषमस् तु निवर्तते ॥ Brh_1,10.27 // [Brh_1,10.4 धन-वृद्धिः] वसिष्ठ-वचन-प्रोक्तां $ वृद्धिं वार्द्धुषिके शृणु & पञ्च mëÃs तु विंशत्या % एवं धर्मो न हीयते ॥ Brh_1,10.28 // mëo विंशति-भागस् तु $ पलस्य परिकीर्तितः ॥ Brh_1,10.29 // तत्र त्व् इदम् उपेक्षां वा $ यः कश्चित् कुरुते नरः & चतुः-सुवर्णं षण्-णिष्कास् % तस्य दण्डो विधीयते ॥ Brh_1,10.30 // समूह-कार्य-सिध्य्-अर्थं $ राजा3दीनां च दर्शने & ततो लभेत यत् किंचित् % सर्वेषाम् एव तत् समम् ॥ Brh_1,10.31 // सान्तानिका3दिषु तथा $ धर्म एषां सनातनः & यत्नैः प्राप्तं रक्षितं वा % गणा1र्थे वा ऋणं कृतम् ॥ Brh_1,10.32 // [Brh_1,10.5 अकृत-वृद्धिः] स्वदेश-स्थो ऽपि वा यस् तु $ न दद्याद् याचितो ऽसकृत् & स तत्र कारितां वृद्धिम् % अनिच्छन्न् अपि चाहरेत्[?] ॥ Brh_1,10.33 // षां-मास्यं मासिकं vÃ9पि $ विभक्तव्यं यथा9ंशतः & देयं वा निःस्व-वृद्धा3र्त- % स्त्री-बाला3तुर-रोगिषु ॥ Brh_1,10.34 // ऋतु-त्रयस्यो7परिष्टाद् $ धनं वृद्धिम् अवाप्नुयात् & एवम् आदिष्व् अशीति % भाग-वृद्धिर् विवक्षिता ॥ Brh_1,10.35 // न निःस्रवति यत् तत् स्याद् $ धनिको मूल-भाग् भवेत् & द्वि-गुणाद् अपि co7त्कर्षे % कालिका यस्य cÃ8दिनाम् \ विवाद-न्याय-तत्त्व-ज्ञैस् # तदा राजा विनिर्णयेत् ॥ Brh_1,10.36 // [Brh_1,10.6 आधिः] आधिस् तु भुज्यते तावद् $ यावत् तन् न प्रदीयते ॥ Brh_1,10.37 // आधिर् बन्धः समाख्यातः $ स च प्रोक्तश् चतुर्-विधः & जङ्गमः स्थावरश् cai7व % गोप्यो भोग्यस् तथै9व च ॥ Brh_1,10.38 // यादृच्छिकः sÃ1वधिश् च $ लेख्या3रुढो ऽथ sÃ1क्षिमान् & अशान्त-लाभे च ऋणे % तथा पूर्णे ऽवधौ धनी ॥ Brh_1,10.39 // यो भुङ्क्ते बन्धकं लोभान् $ न स लाभो भवेत् पुनः & न्यासवत् परिपाल्यो ऽसौ % वृद्धिर् नश्यते हापिते ॥ Brh_1,10.40 // दैव-राजो1पघाते च $ यथा0धिर् नाशम् आप्नुयात् & तत्रा8धिं दापयेद् दद्यात् % so1दयं धनम् अन्यथा ॥ Brh_1,10.41 // बन्ध-हस्तस्य यद् देयं $ चित्रेण चरितेन वा & अदत्ते ऽर्थे ऽखिलं बन्धं % nÃ7कामो दाप्यते क्वचित् ॥ Brh_1,10.42 // भुक्ते cÃ7सारतां प्राप्ते $ मूल-हानिः प्रजायते & बहु-मूल्यं तत्र नष्टम् % ऋणिकं तत्र तोषयेत् ॥ Brh_1,10.43 // क्षेत्रम् एकं द्वयोर् बन्धे $ दत्तं यत् सम-कालिकम् & येन भुक्तं भवेत् पूर्वं % तस्य सिद्धिम् अवाप्नुयात् ॥ Brh_1,10.44 // तुल्य-कालो1पस्थितयोर् $ द्वयोर् अपि समं भवेत् & प्रदाने विक्रये cai7व % विधिः स परिकीर्तितः ॥ Brh_1,10.45 // आधानं विक्रयो दानं $ sÃ1क्षि-लेख्य-कृतं यदा & एक-क्रिया-निबन्धेन % लेख्यं तत्रा7पहारकम् ॥ Brh_1,10.46 // अनिर्दिष्टं च निर्दिष्टं $ एकत्र च विशेषितम् & विशेष-लिखितं ज्याय % इति कात्यायनो ऽब्रवीत् ॥ Brh_1,10.47 // हिरण्यं द्विगुणीभूते $ पूर्णे काले धृता1वधौ & बन्धकस्य धनी स्वामी % द्वि-सप्ता1हं प्रतीक्ष्य तु ॥ Brh_1,10.48 // तद्-अन्तरा धनं दत्त्वा $ ऋणी बन्धम् अवाप्नुयात् & पूर्णे विधौ sÃ1न्त-लाभे % बन्ध-स्वामी ततो भवेत् \ अनिर्गते दशा3हे तु # ऋणी मोक्षितुम् अर्हति ॥ Brh_1,10.49 // गोप्या1धिर् द्वि-गुणाद् ऊर्ध्वं $ कृत-कालो यथा-विधि & श्रावयित्वा ऋणि-कुले % भोक्तव्यः समनन्तरम् ॥ Brh_1,10.50 // हिरण्ये द्विगुणीभूते $ नष्टे cai7vÃ7धम-र्णके & द्रव्यं तदीयं संगृह्य % विक्रीणीत स-साक्षिकम् ॥ Brh_1,10.51 // रक्षेद् वा कृत-मूल्यं तु $ दशा1हं जन-संसदि & ­ïÃ1नुरूपां परतो % गृहीत्वा9न्यं तु वर्जयेत् ॥ Brh_1,10.52 // न भुङ्क्ते यः स्वम् आधानं $ nÃ7दद्यान् न निवेदयेत् & प्रमीत-साक्षी ऋणिकः % तस्य लेख्यम् अपार्थकम् ॥ Brh_1,10.53 // गृह-वार्य्-आपणं धान्यं $ पशु-स्त्री-वाहनानि च & उपेक्षया विनश्यन्ति % यान्ति cÃ7सारतां तथा ॥ Brh_1,10.54 // स्व-धनं च स्थिरी-कृत्य $ गणना1कुशलैर् नृभिः & तद्-बन्धु-ज्ञाति-विदितं % प्रगृह्णन्न् आपराध्नुयात् ॥ Brh_1,10.55 // विवादो ऽष्टा-दशो1पेतः $ पूर्वो1त्तर-विशेषितः & व्याख्यातस् त्व् अधुना सम्यक्- % क्रिया-भेदान् निबोधत ॥ Brh_1,10.56 // पूर्वं कृता क्रिया या तु $ पालनीया तथै9व सा & अन्यथा क्रियते यत्र % क्रिया-भेदस् तदा भवेत् ॥ Brh_1,10.57 // विहाय करणं पूर्वं $ धनिको vÃ9धम-र्णिकः & कुर्यान् न्यूना1धिकं तुल्यं % क्रिया-भेदः स उच्यते ॥ Brh_1,10.58 // द्विकेना7र्थं समादाय $ प्रपन्नः पञ्चकं तु यः & लाभं तत्र प्रमाणं स्यात् % पश्चिमं यद् धि निश्चितं ॥ Brh_1,10.59 // अस्वामिना कृतो यस् तु $ दायो विक्रय एव वा & अकृतः स तु विज्ञेयो % व्यवहारे यथा-स्थितिः ॥ Brh_1,10.60 // उत्तरो1त्तर-बन्धेन $ प्राग्-बन्धः शिथिलो भवेत् & यः पश्चिमः क्रिया-कारः % स पूर्वाद् बलवत्तरः ॥ Brh_1,10.61 // न्यासं कृत्वा परत्रा7धिं $ कृत्वा vÃ9धिं करोति यः & विक्रयं वा क्रिया तत्र % पश्चिमा बलवत्तरा ॥ Brh_1,10.62 // कृतं चेद् एक-दिवसे $ विक्रया1धिप्रतिग्रहम् & त्रयाणाम् अपि संदिग्धे % कथं तत्र विचारणा ॥ Brh_1,10.63 // त्रीण्य् evÃ7त्र प्रमाणानि $ विभजेयुर् यथा2ंशतः & उभौ cÃ7र्था1नुसारेण % त्रि-भागेन प्रतिग्रही ॥ Brh_1,10.64 // सामकं कर्षितं तत् स्यात् $ तदा न धन-भाग्-धनी & ऋणी च न लभेद् बन्धं % परस्पर-मतं विना ॥ Brh_1,10.65 // धनं मूली-कृतं दत्त्वा $ यद् आधिं प्रार्थयेद् ऋणी & तदै9व तस्य मोक्तव्यस् त्व् % अन्यथा दोष-भाग्-धनी ॥ Brh_1,10.66 // क्षेत्रा3दिकं यदा भुक्तम् $ उत्पन्नम् अधिकं ततः & मूलो1दयं प्रविष्टं चेत् % तद् आधिं प्राप्नुयाद् ऋणी ॥ Brh_1,10.67 // प्रयोजके ऽसति धनं $ मूले न्यस्या8धिम् आप्नुयात् & paribhëya यदा क्षेत्रं % दद्यात् तु धनिने ऋणी \ तदा तच् छान्त-लाभे ऽर्थे # मोक्तव्यम् इति निश्चयः ॥ Brh_1,10.68 // आधिस् तु so1दये द्रव्ये $ प्रदातव्यं त्वया मम & कुसीदा1धिविधिस् त्व् एष % धर्म्यः संपरिकीर्तितः ॥ Brh_1,10.69 // यत्रा7धिकं गृह-क्षेत्रं $ भोगेन प्रकर्षा1न्वितम् & तत्र र्णी cÃ8प्नुयाद् बन्धं % धनी cai7व ऋणं तथा ॥ Brh_1,10.70 // पूर्णे प्रकर्षे तत्-साम्यम् $ उभयोः परिकीर्तितम् & अपूर्णे तु प्रकुर्यातां % प्रस्पर-मतेन तौ ॥ Brh_1,10.71 // यदि प्रकर्षितं तत् स्यात् $ तदा न धन-भाग्-धनी & ऋणी न लभते बन्धं % परस्पर-मतं विना ॥ Brh_1,10.72 // [Brh_1,10.7. प्रतिभूः] दर्शने प्रत्यये दाने $ ऋणि-द्रव्या1र्पणे तथा & चतुष्-प्रकारः प्रतिभूः % शास्त्रे दृष्टो मनीषिभिः ॥ Brh_1,10.73 // आहै7को दर्शयामी7ति $ साधुर् एषो ऽपरो ऽब्रवीत् & दाता9हम् एतद् द्रविणम् % अर्पताम्य् अपरो वदेत् ॥ Brh_1,10.74 // दर्शन-प्रतिभूर्यस् तु $ देशे काले च दर्शयेत् & निबन्धं vÃ0वहेत् तत्र % दैव-राज-कृताद् ऋते ॥ Brh_1,10.75 // नष्टस्या7न्वेषणे कालं $ दद्यात् प्रतिभुवे धनी & देशा1ध्व-रूपतः पक्षं % मासं sÃ1र्धम् अथा7पि वा ॥ Brh_1,10.76 // यो यस्य प्रतिभूस् तिष्ठेद् $ दर्शनाये7ह मानवः & अदर्शयं स तं तस्मै % प्रयच्छेत् स्व-धनाद् ऋणम् ॥ Brh_1,10.77 // आद्यौ तु वितथे दाप्यौ $ तत्-काला1वेदितं धनम् & उत्तरौ तु विसंवादे % तौ विना तत्-सुतौ तथा ॥ Brh_1,10.78 // स्वामी-रिपु-निरुद्धा1धिकृत-दण्डित-संशयाः । रिक्थि-मात्र[मित्र]-अन्तावसायि[अन्तेवासि]-राजवृत्त-वीतराग- व्रति-दरिद्र-बाल-वृद्ध-स्त्री-रुग्णा न प्रतिभुवः ॥ Brh_1,10.79 // उपस्थाप्य-विपत्तौ उपस्थाप्यस्य पुनः प्रतिभूः दाप्यः ॥ Brh_1,10.80 // पुत्रेणा7पि समं देयम् $ ऋणं सर्वं तु पैतृकम् ॥ Brh_1,10.81 // प्रतिभाव्यं तु यो दद्यात् $ pŬita÷ प्रतिभावितः & त्रि-पक्षात् परतः सो ऽर्थं % द्वि-गुणं लब्धुम् अर्हति ॥ Brh_1,10.82 // साधुत्वाच् चेन् मन्दधिय $ ऋणं दद्युर् अभाविताः & यद् अर्थं दापितास् तस्मान् % न लभेरन् कथञ् चन ॥ Brh_1,10.83 // nÃ7त्यन्तं pŬanÅyÃ÷ स्युर् $ ऋणं दाप्याः शनैः शनैः & स्व-साक्ष्येण[-e न] नियोज्याः स्युर् % विधिः प्रतिभुवाम् अयम् ॥ Brh_1,10.84 // नष्टे मृते वा ऋणिके $ धनी पत्रं प्रदर्शयेत् & तत्-काला1वधिसंयुक्तं % स्थान-लेख्यं च कारयेत् ॥ Brh_1,10.85 // प्रतिभुवा तु यद् दत्तम् $ अपृष्टम् ऋणिके धनम् & द्वि-गुणं न प्रतिभुवे % प्रदेयम् ऋणिकेन तु ॥ Brh_1,10.86 // धर्मो1पधि-बलात् कारैर् $ गृह-संरोधनेन च & प्रतिपन्नम् ऋणं दाप्यः % सामादिभिर् उपक्रमैः \ धर्मो1पधि-बलात् कारैर् # गृह-संरोधनेन च ॥ Brh_1,10.87 // सुहृत्-संबन्धि-संदिष्टैः $ सामो1क्त्या9नुगमेन च & प्रायेण धनिने दाप्यो % धर्म एष उदाहृतः ॥ Brh_1,10.88 // ब्राह्मणस् तु परिक्षीणः $ शनैर् दाप्यो यथो2दयम् ॥ Brh_1,10.89 // छद्मना याचितं cÃ7र्थम् $ आनीय ऋणिकाद् धनी & अन्वाहिता3दि vÃ0हृत्य % दाप्यते यत्र so1पधिः ॥ Brh_1,10.90 // यदा स्व-गृहम् आनीय $ tìanÃ3द्यैर् उपक्रमैः & ऋणिको दाप्यते यत्र % बलात् कारः स कीर्तितः ॥ Brh_1,10.91 // कर्मणा9पि समं कुर्याद् $ धनिकं vÃ9धम-र्णिकः & समो ऽपकृष्ट-जातिश् च % दद्याच् छेयांस् तु तच्-छनैः ॥ Brh_1,10.92 // हीन-जातिं परिक्षीणम् $ ­ïÃ1र्थे कर्म कारयेत् & ब्राह्मणस् तु परिक्षीणः % शनैर् दाप्यो यथो2दयम् ॥ Brh_1,10.93 // दार-पुत्र-पशून् बध्वा $ कृत्वा द्वारो1पवेशनम् & यत्र-र्णी दाप्यते ऽर्थं स्वं % तद् आचरितम् उच्यते ॥ Brh_1,10.94 // प्रतिपन्नस्य धर्मो ऽयं $ व्यपलापी तु संसदि & लेख्येन साक्षिभिर् vÃ9पि % भावयित्वा प्रदाप्यते ॥ Brh_1,10.95 // प्रदातव्यं यद् भवति $ न्यायतस् तद् ददाम्य् अहम् & एवं यत्र-र्णिको ब्रूते % क्रिया-वादी स उच्यते ॥ Brh_1,10.96 // न रोद्धव्यः क्रिया-वादी $ संदिग्धे ऽर्थे कथञ् चन & आसेधयंस् त्व् अनासेध्यं % दण्ड्यो भवति धर्मतः ॥ Brh_1,10.97 // रूप-संख्या4दि-लाभेषु $ यत्र भ्रान्तिर् द्वयोर् भवेत् & देया1नादेययोर् vÃ9पि % संदिग्धो ऽर्थः स कीर्तितः ॥ Brh_1,10.98 // पूर्णा1वधौ शान्त-लाभे $ ऋणाम् उद्ग्राहयेद् धनी & धारयेद् वा ऋणी लेख्यं % चक्र-वृद्धि-व्यवस्थया ॥ Brh_1,10.99 // द्वि-गुणस्यो7परि यदा $ चक्र-वृद्धिः प्रगृह्यते & भोग-लाभस् तदा तत्र % मूलं स्यात् so1दयं नृणाम् ॥ Brh_1,10.100 // अनावेद्य तु राज्ञे यः $ संदिग्धे ऽर्थे प्रवर्तते & प्रसह्य स विनेयः स्यात् % स cÃ7प्य् अर्थो न सिध्यति ॥ Brh_1,10.101 // पर-हस्ताद् गृहीतं यत् $ कुषीद-विधिना ऋणम् & येन यत्र यथा देयम् % अदेयं co7च्यते ऽधुना ॥ Brh_1,10.102 // याचमानाय दातव्यम् $ अल्प-कालम् ऋणं कृतम् & पूर्णे ऽवधौ शान्त-लाभम् % अभावे च पितुः सुतैः ॥ Brh_1,10.103 // तपस्वी cÃ7ग्निहोत्री च $ ऋणवान् म्रियते यदि & तपस्या cÃ7ग्निहोत्रं च % सर्वं तद् धनिनो भवेत् ॥ Brh_1,10.104 // निर्धनम् ऋणिनं कर्म $ गृहमानीय कारयेत् & शौण्डिका3द्यं ब्राह्मणस् तु % दापनीयः शनैः शनैः ॥ Brh_1,10.105 // धन-स्त्री-हारि-पुत्राणां पूर्वी-भावे यथो2त्तरं आधमर्ण्यं ॥ Brh_1,10.106 // तद्-अभावे क्रमशो ऽन्येषां रिक्थ-भाजाम् ॥ Brh_1,10.107 // [Brh_1,10.8. देयानि ऋणानि] ऋणं धर्मा3दितो ग्राह्यं $ यस् tÆ7परि न लेखयेत् & न cai7vo7पगतं दद्यात् % तस्य तद्-वृद्धिम् आप्नुयात् ॥ Brh_1,10.108 // व्याधितो1न्मत्त-वृद्धानां $ तथा दीर्घ-प्रवासिनाम् & ऋणम् एवं-विधं पुत्रान् % जीवताम् अपि दापयेत् ॥ Brh_1,10.109 // सांनिध्ये ऽपि पितुः पुत्रैर् $ ऋणं देयं विभावितम् & जात्यन्ध-पतितो1न्मत्त % क्षय-श्वित्रा3दि-रोगिणः ॥ Brh_1,10.110 // एक-च्छाया-प्रविष्टानां $ दाप्यो यस् तत्र दृश्यते & प्रोषितस्य सुतः सर्वं % पित्र्यम् अंशं मृतस्य तु ॥ Brh_1,10.111 // एक-च्छाया-कृतं सर्वं $ दद्यात् तु प्रेषिते सुतः & मृते पितरि पितृ-अंशं % पर-र्णं न कदाचन ॥ Brh_1,10.112 // पित्र्यम् evÃ7ग्रतो देयं $ पश्चाद् आत्मीयम् एव च & तयोः पैतामहं पूर्वं % देयम् एवम् ऋणं सदा ॥ Brh_1,10.113 // ऋणम् आत्मीयवत् पित्र्यं $ पुत्रैर् देयं विभावितम् & पैतामहं समं देयम् % अदेयं तत् सुतस्य तु ॥ Brh_1,10.114 // कुटुम्बा1र्थे ऽध्यधीनो ऽपि $ व्यवहारं समाचरेत् & स्व-देशे वा विदेशे वा % तं विद्वान् न विचालयेत् ॥ Brh_1,10.115 // अतः पुत्रेन जातेन $ svÃ1र्थम् उत्सृज्य यत्नतः & ऋणात् पिता मोचनीयो % यथा न नरकं व्रजेत् ॥ Brh_1,10.116 // पितर्य् उपरते पुत्रा $ ऋणं दद्युर् यथा2ंशतः & विभक्ता अविभक्ता वा % यो वा ताम् उद्वहेद् धुरम् ॥ Brh_1,10.117 // सौरा1क्षिकं वृथा दानं $ काम-क्रोध-प्रतिश्रुतम् & प्रातिभाव्यं दण्ड-शुल्क- % शेषं पुत्रं न दापयेत् ॥ Brh_1,10.118 // शौण्डिक-व्याध-रजक- $ गोप-नापित[नाविक]-योषिताम् & अधिष्ठाता ऋणं दाप्यस् % तासां भर्तृ-क्रियासु तत् ॥ Brh_1,10.119 // ऋण-भाग्-द्रव्य-हारी च $ यदि so1पद्रवः सुतः & स्त्री-हारी तु तथै9व स्याद् % अभावे धन-हारिणः ॥ Brh_1,10.120 // पितृव्य भ्रातृ-पुत्र-स्त्री- $ दास-शिष्या1नुजीविभिः & यद् गृहीतं कुटुम्बा1र्थे % तद् गृही दातुम् अर्हति ॥ Brh_1,10.121 // यः स्वामिना नियुक्तस् तु $ धना1यव्यय-पालने & कुसीद-कृषि-वाणिज्ये % निसृष्टा1र्थस् तु स स्मृतः ॥ Brh_1,10.122 // उज्जामा3दिकम् आदाय $ स्वामिने न ददाति यः & स तस्य दासः पुत्रः स्त्री % पशुवी जायते गृहे ॥ Brh_1,10.123 // ऋणं पुत्र-कृतं पित्रा $ शोध्यं यद् अनुमोदितम् & सुत-स्नेहेन वा दद्यान् % nÃ7न्यथा दातुम् अर्हति ॥ Brh_1,10.124 // .... .... $ ऋणी बन्धम् अवाप्नुयात् & फल-भोग्यं पूर्ण-कालं % दत्त्वा द्रव्यं तु सामकम् ॥ Brh_1,10.125 // यदि प्रकर्षितं तत् स्यात् $ तदा न धन-भाग्-धनी & ऋणी च न लभेत् बन्धं % परस्पर-मतं विना ॥ Brh_1,10.126 // अधम-र्णो ऽर्थ-सिध्य्-अर्थम् $ उत्तम-र्णेन वादितः & दापयेद् धनिकस्या7र्थम् % अधम-र्ण-विभावितम् ॥ Brh_1,10.127 // अर्थे ऽपव्ययमानं तु $ करणेन विभावितम् & दापयेद् धनिकस्या7र्थं % दण्ड-केशं च शक्तितः ॥ Brh_1,10.128 // यो यावन् निह्नुवीता1र्थं $ मिथ्या यावति वादयेत् & तौ नृपेण ह्य् अधर्म-ज्ञौ % दाप्यौ तद् द्वि-गुणं दमम् ॥ Brh_1,10.129 // धर्म्या3दिनो9द्ग्राह्य धनं $ यस् tÆ7परि न लेखयेत् & न cai7vo7पगतं दद्यात् % तस्य तद् वृद्धिम् आप्नुयात् ॥ Brh_1,10.130 // [Brh_1,11 निक्षेपः] [Brh_1,11.]p.120) ­ïÃ3दानं प्रयोगा3दि- $ दापना1न्तं प्रकीर्तितम् & निक्षेपस्या7धुना सम्यग्- % विधानं श्रूयताम् इति ॥ Brh_1,11.1 ॥ [Brh_1,11.1 औपनिधिकम्]p.120) अनाख्यातं व्यवहितम् $ असंख्यातम् अदर्शितम् & मुद्रा2ङ्कितं च यद् दत्तं % तदो9पनिधिकं स्मृतम् ॥ Brh_1,11.2 ॥ [Brh_1,11.2 न्यास-स्वरूपम्] राज-चौरा1राति-भयाद् $ दाया3दानां च वञ्चनात् & स्थाप्यते ऽन्य-गृहे द्रव्यं % न्यासस् तत् परिकीर्तितम् ॥ Brh_1,11.3 ॥ [Brh_1,11.3 स्थापन-प्रकारः] स्थानं गृहं स्थलं cai7व $ तद् ऋणं विविधान् गुणान् & सत्यं शौचं बन्धु-जनं % परीक्ष्य स्थापयेन् निधिम् ॥ Brh_1,11.4 ॥ [Brh_1,11.4 तस्य द्वैविध्यम्] स पुनर् द्विविधः प्रोक्तः $ साक्षि-मानितरस् तथा & प्रतिदानं तथै9vÃ7स्य % प्रत्ययः स्याद् विपर्यये ॥ Brh_1,11.5 ॥ समाक्षिकं रहो-दत्तं $ द्विविधं तद् उदाहृतम् & पुत्रवत् परिपाल्यं तु % विनश्यत्य् अनवेक्षया ॥ Brh_1,11.6 ॥ [Brh_1,11.5 निक्षेपा3दि-रक्षणं यत्नेन कर्तव्यम्] ददतो यद् भवेत् पुण्यं $ हेम-कुप्या1म्बरा3दिकम् & तत् स्यात् पालयतो न्यासं % तथा च शरणा3गतम् ॥ Brh_1,11.7 ॥ भर्तुर् द्रोहे यथा nÃ7र्याः $ पुंसः पुत्र-सुहृद्-वधे & दोषो भवेत् तथा न्यासे % भक्षितो1पेक्षिते नृणाम् ॥ Brh_1,11.8 ॥ न्यास-द्रव्यं न गृह्णीयात् $ तन्-नाशस् त्व् अयशः-करः & गृहीतं पालयेद् यत्नात् % सकृद्-याचितम् अर्पयेत् ॥ Brh_1,11.9 ॥ स्थापितं येन विधिना $ येन यच् च विभावितम् & तथै9व तस्य दातव्यम् % अदेयं प्रत्यनन्तरम् ॥ Brh_1,11.10 // [Brh_1,11.6 निक्षेप-नाशे व्यवस्था] देव-राजो1पघातेन $ यदि तन् नाशम् आप्नुयात् & ग्रहीतृ-द्रव्य-सहितं % तत्र दोषो न विद्यते ॥ Brh_1,11.11 // भेदेनो7पेक्षया न्यासं $ ग्रहीता यदि नाशयेत् & याच्यमानो न दद्याद् वा % दाप्यस् तत् सोदयं भवेत् ॥ Brh_1,11.12 // [Brh_1,11.7 तस्य भोग-दण्डः] न्यास-द्रव्येण यः कश्चित् $ साधयेत् कार्यम् आत्मनः & दण्ड्यः स राज्ञो भवति % दाप्यस् तच् cÃ7पि सोदयम् ॥ Brh_1,11.13 // [Brh_1,11.8 अपह्नवे निर्णयः] गृहीत्वा9पह्नुते यश् च $ साक्षिभिः शपथेन वा & विभाव्य दापयेन् न्यासं % तत् समं विनयं तथा ॥ Brh_1,11.14 // रहो दत्ते निधौ यत्र $ विसंवादः प्रजायते & विभावकं तत्र दिव्यम् % उभयोर् अपि च स्मृतम् ॥ Brh_1,11.15 // मिथो दायः कृतो येन $ गृहीतो मिथ एव वा & मिथ एव प्रदातव्यो % यथा दायस् तथा ग्रहः ॥ Brh_1,11.16 // समुद्रे nÃ8प्नुयात् किंचिद् $ यदि तस्मान् न संहरेत् ॥ Brh_1,11.17 // अन्वाहिते याचितके $ शिल्पि-न्यासे सबन्धके & एष evo7दितो धर्मस् % तथा च शरणा3गते ॥ Brh_1,11.18 // यस् तु संस्क्रियते न्यासो $ दिवसैः परिनिष्ठितैः & तद् ऊर्ध्व स्थापयञ् शिल्पी % दाप्यो दैव-हतो ऽपि तत् ॥ Brh_1,11.19 // याचितं स्वाम्य्-अनुज्ञातं $ प्रददन् nÃ7पराध्नुयात् ॥ Brh_1,11.20 // [Brh_1,12 अस्वामि-विक्रयः] [Brh_1,12.]p.125) निक्षेपा1नन्तरं प्रोक्तो $ भृगुणा9स्वामि-विक्रयः & श्रूयतां तं प्रयत्नेन % सविशेषं ब्रवीम्य् अहम् ॥ Brh_1,12.1 ॥ [Brh_1,12.1 अस्वामि-लक्षणम्] निक्षेपा1न्वाहित-न्यास- $ हृत-याचित-बन्धकम् & उपांशु-जन-विक्रीतम् % अस्वामी सो ऽभिधीयते ॥ Brh_1,12.2 ॥ [Brh_1,12.2 अध्यक्ष-निवेदित-क्रयेण दोषः] येन क्रीतं तु मूल्येन $ प्राग्-अध्यक्ष-निवेदितम् & न विद्यते तत्र दोषः % स्तेन स्याद् उपधिक्रयात् ॥ Brh_1,12.3 ॥ [Brh_1,12.3 उपविक्रय-लक्षणम्] अन्तर् गृहे बहिर् ग्रामान् $ निशायाम् असतो जनात् & हीन-मूल्यं च यत् क्रीतं % ज्ञेयो ऽसाव् उपविक्रयः ॥ Brh_1,12.4 ॥ [Brh_1,12.4 तत्र क्रेतृ-शुद्धि-निर्णयः] पूर्व-स्वामी तु तद् द्रव्यं $ यद् आगत्य विचारयेत् & तत्र मूल्यं दर्शनीयं % क्रेतुः शुद्धिस् ततो भवेत् ॥ Brh_1,12.5 ॥ मूले समाहृते क्रेता $ nÃ7भियोज्यः कथंचन & मूलेन सह वादस् तु % nÃ7ष्टकस्य विहीयते ॥ Brh_1,12.6 ॥ विक्रेता दर्शितो यत्र $ हीयते व्यवहारतः & क्रेत्रे राज्ञे मूल्य-दण्डौ % प्रदद्यात् स्वामिने धनम् ॥ Brh_1,12.7 ॥ पर-द्रव्ये ऽभिलषति $ यो ऽस्वामी लोभ-संयुतः & अभावयंस् ततः पश्चाद् % दाप्यः स्याद् द्विगुणं दमम् ॥ Brh_1,12.8 ॥ प्रमाण-हीने वादे तु $ पुरुषा1पेक्षया नृपः & समन्यूना1धिकत्वेन % स्वयं कुर्याद् विनिर्णयम् ॥ Brh_1,12.9 ॥ वणिग्-वीथी-परिगतं $ विज्ञातं राज-पूरुषैः & अविज्ञाता3श्रयात् क्रीतं % विक्रेता यत्र वा मृतः ॥ Brh_1,12.10 // स्वामी दत्त्वा9र्ध-मूल्यं तु $ प्रकृह्णीत स्वकं धनम् & अर्धं द्वयोर् अपि हृतं % तत्र स्याद् व्यवहारतः ॥ Brh_1,12.11 // अविज्ञात-क्रयो दोषस् $ तथा cÃ7परिपालनम् & एतद् द्वयं समाख्यातं % द्रव्य-हानिकरं बुद्धैः ॥ Brh_1,12.12 // वणिग्-वीथी-परिगतं $ विज्ञातं राज-पूरुषैः & दिवा गृहीतं सत्-क्रेता % समृद्धो लभते धनम् ॥ Brh_1,12.13 // विक्रीयो8र्वीं तु यत् क्रेतुर् $ भुक्तिं यो न [च] साधयेत् & स तस्मै तद् धनं दद्याद् % अन्यथा चोर-दण्ड-भाक् ॥ Brh_1,12.14 // एतद् द्वयं समाख्यातं $ द्रव्य-हानि-करं बुद्धैः & अविज्ञात-विशेषत्वाद् यत्र % मूल्यं न लभ्यते ॥ Brh_1,12.15 // हानिस् तत्र समा कल्प्या $ क्रेतृ-नास्तिकयोर् द्वयोः ॥ Brh_1,12.16 // [Brh_1,13 संभूय-समुत्थानम्] [Brh_1,13.1 संभूय-करणे ऽधिकारिणः]p.129) कुलीन-दक्षा1नलसैः $ प्राज्ञैर् नाणक-वेदिभिः & आय-व्यय-ज्ञैः शुचिभिः % शूरैः कुर्यात् सह क्रियाः ॥ Brh_1,13.1 ॥ समो ऽतिरिक्तो जीनो वा $ यत्रा7ंशो यस्य यादृशः & क्षय-व्ययौ तथा वृद्धिस् % तस्य तत्र तथा-विधा ॥ Brh_1,13.2 ॥ [Brh_1,13.2 अनधिकारिणः] अशक्ता1लस-रोगा3र्त- $ मन्द-भाग्य-निराश्रयैः & वणिज्या3द्याः सहै7तैस् तु % न कर्तव्या बुधैः क्रियाः ॥ Brh_1,13.3 ॥ [Brh_1,13.3 द्रव्या1नुगुण्येन लाभः] प्रयोगं कुर्वते ये तु $ हेम-धान्य-रसा3दिना & समन्यूना1धिकैर् अंशैर् % लाभस् तेषां तथा-विधः ॥ Brh_1,13.4 ॥ समो न्यूनो ऽधिको vÃ9ंशो $ येन क्षिप्तस् तथै9व सः & व्ययं दद्यात् कर्म कुर्याल् % लाभं गृह्णीत cai7व हि ॥ Brh_1,13.5 ॥ [Brh_1,13.4 तेषु वादे निर्णयः] परीक्षकाः साक्षिणश् च $ त evo7क्ताः परस्परम् & संदिग्धे ऽर्थे ऽवञ्चनायां % न चेद् द्वि-द्वेष-संयुताः ॥ Brh_1,13.6 ॥ यः कश्चिद् वञ्चकस् तेषां $ विज्ञातः क्रय-विक्रये & शपथैः स विशोध्यः स्यात् % सर्व-वादे त्व् अयं विधिः ॥ Brh_1,13.7 ॥ [Brh_1,13.5 द्रव्य-हानौ निर्णयः] क्षय-हानिर् यदा तत्र $ दैव-राज-कृताद् भवेत् & सर्वेषाम् एव सा प्रोक्ता % कल्पनीया तथा2ंशतः ॥ Brh_1,13.8 ॥ अनिर्दिष्टो vÃ9र्यमाणः $ प्रमादाद् यस् तु नाशयेत् & तेनै7व तद् भवेद् देयं % सर्वेषां समवायिनाम् ॥ Brh_1,13.9 ॥ राज्ञे दत्त्वा तु षड्-भागं $ लभेरंस् ते यता2ंशतः ॥ Brh_1,13.10 // [Brh_1,13.6 रक्षितुः दशमा1ंशम्] दैव-राज-भयाद् अस्तु $ स्व-शक्त्या परिपालयेत् & तस्य अंशं दशमं दत्त्वा % गृह्नीयुस् ते ऽंशतो ऽपरम् ॥ Brh_1,13.11 // [Brh_1,13.7 शुल्कम्] शुल्क-स्थानं वणिक् प्राप्तः $ शुल्कं दद्याद् यथो9चितम् & न तद् व्यभिचरेत् राज्ञां % बलिर् एष प्रकीर्तितः ॥ Brh_1,13.12 // nai7वं तस्कर-राजा1ग्नि- $ व्यसने समुपस्थिते & यस् तु स्व-शक्त्या रक्षेत् तु % तस्या7ंशो दशमः स्मृतः ॥ Brh_1,13.13 // [Brh_1,13.8 संभूय-कर्म-कुर्वतां एकस्य हानौ निर्णयः] यदा तत्र वणिक् कश्चित् $ प्रमीयेत प्रमादतः & तस्य भाण्डं दर्शनीयं % नियुक्तैः राज-पुरुषैः ॥ Brh_1,13.14 // यदा कश्चित् समागच्छेत् तदा $ रिक्थहरो नरः & स्वाम्यं विभावयेद् अन्यैः % स तदा लब्धुम् अर्हति ॥ Brh_1,13.15 // राजा0ददीत षड्-भागं $ नवमं दशमं तथा & शूद्र-विष्-क्षत्र-जातीनां % विप्राद् गृह्णीत विंशकम् ॥ Brh_1,13.16 // त्र्य्-अब्दाद् ऊर्ध्वं तु nÃ8गच्छेद् $ यत्र स्वामी कथंचन & तदा गृह्णीत तद् राजा % ब्रह्मस्वं brÃhmaïä श्रयेत् ॥ Brh_1,13.17 // एवं क्रिया-प्रवृत्तानां $ यदा कश्चिद् विपद्यते & तद् बन्धुना क्रिया कार्या % सर्वेषां सहकारिभिः ॥ Brh_1,13.18 // [Brh_1,13.9 ऋत्विजः] रथं हरेद् यथा0ध्वर्युर् $ ब्रह्मा0धाने च वाजिनम् & होता निविद्वरं cÃ7श्वम् % उद्गाता cÃ8प्यनः क्रये ॥ Brh_1,13.19 // सर्वेषाम् अर्धिनो मुख्यास् $ तद् अर्धेना7धिनो ऽपरे & तृतीयिनस् तृतीया1ंशाश् % चतुर्था1ंशाश् च पादिनः ॥ Brh_1,13.20 // आगन्तुकाः क्रमा3यातास् $ तथा cai7व स्वयं-कृताः & त्रिविधास् ते समाख्याता % वर्तितव्यं तथै9व तैः ॥ Brh_1,13.21 // [Brh_1,13.10 संभूय-कर्म-प्रकारः] बहूनां संमतो यस् तु $ दद्याद् एको धनं नरः & करणं कारयेद् vÃ9पि % सर्वैर् एव कृतं भवेत् ॥ Brh_1,13.22 // ज्ञाति-संबन्धि-सुहृदाम् $ ऋणं देयं सबन्धकम् & अन्येषां लग्न-कोपेतं % लेख्य-साक्षि-युतं तथा ॥ Brh_1,13.23 // sve1च्छा4देयं हिरण्यं तु $ रस-धान्यं तु सावधि & देश-स्थित्या प्रदातव्यं % गृहीतव्यं तथै9व तत् ॥ Brh_1,13.24 // समवेतैस् तु यद् दत्तं $ प्रार्थनीयं तथै9व तत् & न याचते च यः कश्चिल् % लाभात् स परिहीयते ॥ Brh_1,13.25 // [Brh_1,13.11 संभूय कृषि-कर्म] श्रूयतां कर्षका3दीनां $ विधानम् इदम् उच्यते ॥ Brh_1,13.26 // वाह्य-वाहक-बीजा3द्यैः $ क्षेत्रो1पकरणेन च & ये समाः स्युस् तु तैः सार्धं % कृषिः कार्या विजानता ॥ Brh_1,13.27 // बाह्य-बीजा1त्ययाद् यत्र $ क्षेत्र-हानिः प्रजायते & तेनै7व सा प्रदातव्या % सर्वेषां कृषि-जीविनाम् ॥ Brh_1,13.28 // पर्वते नगरा1भ्यासे $ तथा राज-पथस्य च & उषरं मूषिक-व्याप्तं % क्षेत्रं यत्नेन वर्जयेत् ॥ Brh_1,13.29 // गर्ता1नूपं सु-सेकं च $ समन्तात् क्षेत्र-संयुतम् & प्रकृष्टं च कृतं काले % वापयन् फलम् अश्नुते ॥ Brh_1,13.30 // कृशा1तिवृद्धं क्षूद्रं च $ रोगिणं प्रपलायिनम् & काणं खञ्जं विना0दद्यात् % बाह्यं प्राज्ञः कृषी-वलः ॥ Brh_1,13.31 // एष धर्मः समाख्यातः $ कीनाशानां पुरातनः ॥ Brh_1,13.32 // [Brh_1,13.12 शिल्पिनः] हिरण्य-कुप्य-सूत्राणां $ këÂha-pëÃïa-चर्मणाम् & संस्कर्ता तु कला2भिज्ञः % शिल्पी प्रोक्तो मनीषिभिः ॥ Brh_1,13.33 // हेम-कारा3दयो यत्र $ शिल्पं संभूय कुर्वते & कर्मा1नुरूपं निर्वेश % लभेरंस् ते यथा2ंशतः ॥ Brh_1,13.34 // शिक्षका1भिज्ञ-कुशला $ आचार्याश् ce7ति शिल्पिनः & एक-द्वि-त्रि-चतुर्-भागान् % लभेयुस् ते यथो2त्तरम् ॥ Brh_1,13.35 // हर्म्यं देव-गृहं vÃ9पि $ धार्मिको1पस्कराणि च & संभूय कुर्वतां cai7षां % प्रमुखो द्व्य्-अंशम् अर्हति ॥ Brh_1,13.36 // नर्तकानाम् एष एव $ धर्मः सद्भिर् उदाहृतः & ताल-ज्ञो लभते ऽध्यर्धं % गायनास् तु समांशिनः ॥ Brh_1,13.37 // [Brh_1,13.13 चोराणां लाभ-विभागः] स्वाम्य्-आज्ञया तु यश् चौरैः $ पर-देशात् समाहृतम् & राज्ञे दत्त्वा तु षड्-भागं % भजेयुस् ते यथा2ंशतः ॥ Brh_1,13.38 // चतुरो ऽंशांस् ततो मुख्यः $ शूर-stry-aæÓaæ samÃpnuyÃt & samarthas tu hared dvy-अंशं % शेषाः सर्वे समांशिनः ॥ Brh_1,13.39 // [Brh_1,14 अदेय-देय-दत्तानि] e«Ã9खिलेना7भिहिता $ संभूयो7त्थान-निष्कृतिः & अदेय-देय-दत्तानाम् % अदत्तस्य च कथ्यते ॥ Brh_1,14.1 ॥ सामान्यं पुत्र-दारा3दि $ सर्व-स्वं न्यास-याचितम् & प्रतिश्रुतं तथा9न्यस्य % न देयं त्व् अष्टधा स्मृतम् ॥ Brh_1,14.2 ॥ कुटुम्ब-भक्त-वसनाद् $ देयं यद् अतिरिच्यते & मध्व्-आस्वादो विषं पश्चाद् % दातुर् धमो ऽन्यथा भवेत् ॥ Brh_1,14.3 ॥ सप्ता3रामाद् गृह-क्षेत्राद् $ यद् यत् क्षेत्रं प्रचीयते & पित्रा vÃ9थ स्वयं प्राप्तं % तद् दातव्यं विवक्षितम् ॥ Brh_1,14.4 ॥ स्वेच्छा-देयं स्वयं प्राप्तं $ बन्धा3चारेण बन्धकम् & वैवाहिके क्रमा3याते % सर्व-दानं न विद्यते ॥ Brh_1,14.5 ॥ सौदायिक-क्रमा3यातं $ शौर्य-प्राप्तं च यद् भवेत् & स्त्री-ज्ञाति-स्वाम्य्-अनुज्ञातं % दत्तं सिद्धिम् अवाप्नुयात् ॥ Brh_1,14.6 ॥ सर्वस्व-गृह-वर्जं तु $ कुटुम्ब-भरणा3दिकम् & यद् द्रव्यं तत् स्वकं देयम् % अदेयं स्याद् अतो ऽन्यथा ॥ Brh_1,14.7 ॥ विभक्ता vÃ9विभक्ता वा $ दायादाः स्थावरे समाः & एको ह्य् अनीशः सर्वत्र % दाना3दापन-विक्रये ॥ Brh_1,14.8 ॥ भृतिस् तुष्ट्या पण्य-मूलं $ स्त्री-शुल्कम् उपकारिणे & श्रद्धा2नुग्रह-संप्रीत्या % दत्तम् अष्ट-विधं स्मृतम् ॥ Brh_1,14.9 ॥ शूद्रे सम-गुणं दानं $ वैश्ये तद् द्वि-गुणं स्मृतम् & क्षत्रिये त्रि-गुणं दानं % ब्राह्मणे षड्-गुणं स्मृतम् ॥ Brh_1,14.10 // श्रोत्रिये cai7व साहस्रम् $ उपाध्याये तु तद् द्वयम् & आचार्ये त्रि-गुणं ज्ञेयम् % आहिता1ग्निषु तद् द्वयम् ॥ Brh_1,14.11 // आत्मिके ज्ञात-साहस्रम् $ अनन्तं त्व् अग्निहोत्रिणि & सोम-पे शत-साहस्रम् % अनन्तं ब्रह्मवादिनि ॥ Brh_1,14.12 // स्त्री-धनं स्त्री स्व-कुल्येभ्यः $ प्रयच्च्छेत्तं तु वर्जयेत् & कुल्या1भावे तु बन्धुभ्यः % तद्-अभावे द्विजातिषु ॥ Brh_1,14.13 // मद्-ऊर्ध्वम् इति यद् दत्तं $ न तत् सत्त्वा1वहं भवेत् & तेने7दानीम् अदत्तत्वान् % मृते रिक्थिनम् आपतेत् ॥ Brh_1,14.14 // क्रुद्ध-हृष्ट-प्रमत्ता3र्त- $ बालो1न्मत्त-भयातुरैः & मत्ता1तिवृद्ध-निर्धूतैः % saæƬhai÷ शोकवेगिभिः ॥ Brh_1,14.15 // नन्द-दत्तं तथै9तैर् यत् $ तद् अदत्तं प्रकीर्तितम् ॥ Brh_1,14.16 // प्रतिलाभे1च्छया दत्तम् $ अपात्रे पात्र-शङ्कया & कार्ये vÃ9धर्म-संयुक्ते % स्वामी तत् पुनर् आप्नुयात् ॥ Brh_1,14.17 // अदत्त-भोक्ता दण्ड्यः स्यात् $ तथा9देय-प्रदायकः ॥ Brh_1,14.18 // [Brh_1,15 अभ्युपेत्याशुश्रूषा] [Brh_1,15. ] अदेया3दिकम् आख्यातं $ भृतानाम् उच्यते विधिः & शुश्रूषाम् अभ्यूपेत्यै7तत् % पदम् आदौ निगद्यते ॥ Brh_1,15.1 ॥ अभ्युपेत्य तु शुश्रूषां $ यस् तां न प्रतिपद्यते & अशुश्रूषा2भ्युपेत्यै7तद् % विवाद-पदम् उच्यते ॥ Brh_1,15.2 ॥ वेतनस्या7नपाकर्म $ तद्-अर्थं स्वामि-पालयोः & क्रमशः कल्प्यते वादो % भृत-भेद-त्रयं त्व् इदम् ॥ Brh_1,15.3 ॥ अनेकधा त्व् अभिहिता $ जाति-कर्मा1नुरूपतः & विद्या-विज्ञान-कामा1र्थ- % निमित्तेन चतुर्-विधा ॥ Brh_1,15.4 ॥ एकैकः पुनर् एतेषां $ क्रिया-भेदात् प्रभिद्यते ॥ Brh_1,15.5 ॥ विद्या त्रयी समाख्याता $ ऋग्-यजुः-साम-लक्षणा & तद्-अर्थं गुरु-शुश्रूषां % प्रकुर्याच् च प्रचोदिताम् ॥ Brh_1,15.6 ॥ विज्ञानम् उच्यते शिल्पं $ हेम-रूप्या3दि-संस्कृतिः & नृत्या3दिकं च तत्-प्राप्तं % कुर्यात् कर्म गुरोर् गृहे ॥ Brh_1,15.7 ॥ यो भुङ्क्ते पर-दासीं तु $ स ज्ञेयो वडबा-भृतः & कर्म तत्-स्वामिनः कुर्याद् % यथा9न्नेन भृतो नरः ॥ Brh_1,15.8 ॥ बहुधा9र्थ-भृतः प्रोक्तस् $ तथा भाग-भृतो ऽपरः & हीन-मध्यो1त्तमत्वं च % सर्वेषाम् एव चोदितम् ॥ Brh_1,15.9 ॥ दिन-मासा1र्ध-षण्-मास- $ त्रि-मासा1ब्द-भृतस् तथा & कर्म कुर्यात् प्रतिज्ञातं % लभते paribhëitam ॥ Brh_1,15.10 // भृतकस् त्रिविधो ज्ञेय $ उत्तमो मध्यमो ऽधमः & शक्ति-भक्त्य्-अनुरूपैः स्याद् % एषां कर्मा3श्रया भृतिः ॥ Brh_1,15.11 // उत्तमस् त्व् आयुधीयो ऽत्र $ मध्यमस् तु कृषीवलः & अधमो भार-वाहः स्याद् % इत्य् एष त्रि-विधो भृतः ॥ Brh_1,15.12 // आयुधी tÆ7त्तमः प्रोक्तो $ मध्यमस् तु कृषीवलः & भार-वाहो ऽधमः प्रोक्तस् % तथा च गृह-कर्म-कृत् ॥ Brh_1,15.13 // द्वि-प्रकारो भोग-भृतः $ कृषि-गोजीविनां स्मृतः & जात-सस्यात् तथा क्षीरात् % स लभेत न संशयः ॥ Brh_1,15.14 // शुभ-कर्म-करा ह्य् एते $ चत्वारः समुदाहृताः & [चत्वारः शिष्यो ऽन्तेवासी % भृतकः कर्म-करश् च] \ जधन्य-कर्म-भाजस् तु # शेषा दासा-स्त्रि-पञ्चकाः ॥ Brh_1,15.15 // कर्मा7पि द्वि-विधं प्रोक्तम् $ अशुभं शुभम् एव च & अशुभं दास-कर्मो1क्तं % शुभं कर्म-करे स्मृतम् ॥ Brh_1,15.16 // गृह-द्वारा1शुचि-स्थान- $ रथ्या1वस्कर-शोधनम् & गृह्या1ङ्ग-स्पर्शनो1च्छिष्ट- % विण्मूत्र-ग्रहणो1ज्झनम् ॥ Brh_1,15.17 // गच्छतः स्वामिनः svÃ1ङ्गैर् $ उपस्थानम् अथा7न्ततः & अशुभं कर्म विज्ञेयं % शुभम् अन्यद् अतः परम् ॥ Brh_1,15.18 // ततः प्रभृति वक्तव्यः $ स्वाम्य्-अनुग्रह-पालितः & भोज्या1न्नो ऽथ प्रतिग्राह्यो % भवत्य् अभिमतः सताम् ॥ Brh_1,15.19 // आविद्या-ग्रहणाच् शिष्यः $ शुश्रूषेत् प्रयतो गुरुम् & तद् वृत्तिर् गुरु-दारेषु % गुरु-पुत्रे तथै9व च ॥ Brh_1,15.20 // समावृत्तश् च गुरवे $ प्रदाय गुरु-दक्षिणाम् & प्रतियाति गृहान् एषा % शिष्य-वृत्तिर् उदाहृतः ॥ Brh_1,15.21 // अत्र पुर्वश् चतुर्-वर्गो $ दासत्वान् न विमुच्यते & प्रसादात् स्वामिनो ऽन्यत्र % दास्यम् एषां क्रमा3गतम् ॥ Brh_1,15.22 // विक्रीणीते स्वतन्त्रो यः $ समात्मानं नराधमः & स जघन्यतमस् त्व् एषां % सो ऽपि दास्यान् न मुच्यते ॥ Brh_1,15.23 // दासेनो8ढा त्व[स्व]-दासी या $ सो ऽपि दासीत्वम् आप्नुयात् & यस्माद् भर्ता प्रभुस् तस्याः % स्वाम्य्-अधीन-प्रभुर् यतः ॥ Brh_1,15.24 // दासी-सुताश् च ये जाताः $ तस्याः पत्या परेण वा & उत्पादको यदि स्वामी % न दासीं कारयेत् प्रभुः ॥ Brh_1,15.25 // [Brh_1,16 वेतनस्या7नपाकर्म] [Brh_1,16.] त्रि-भागं पञ्च-भागं वा $ गृह्णीयात् सीर-वाहकः & भक्ताच् छाद-भृतः सीराद् % भागं गृणीत पञ्चमम् ॥ Brh_1,16.1 ॥ जात-सस्यात् त्रि-भागं तु $ प्रगृह्णीयाद् अथा7भृतः ॥ Brh_1,16.2 ॥ भृतकस् तु न कुर्वीत $ स्वामिनः शाठ्यम् अण्व् अपि & भृति-हानिम् अवाप्नोति % ततो वादः प्रवर्तते ॥ Brh_1,16.3 ॥ [Brh_1,16.1 भृतस्य कर्मा1करण-निर्णयः] भृतो ऽनार्तो न कुर्याद् यो $ दर्पात् कर्म यथे0रितम् & स दण्ड्यः कृष्ण-लानष्टौ % न देयं cÃ7स्य वेतनम् ॥ Brh_1,16.4 ॥ [Brh_1,16.2 गृहीत-वेतनस्य दण्डः] गृहीत-वेतनः कर्म $ न करोति यदा भृतः & समर्थश् चेद् दमं दाप्यो % द्वि-गुणं तच् च वेतनम् ॥ Brh_1,16.5 ॥ गृहीत-वेतनः कर्म $ त्यजन् द्वि-गुणम् आवहेत् & [Brh_1,16.3 अगृहीत-वेतनस्य दण्डः] अगृहीते समं दाप्यो % भृतै रक्ष्य उपस्करः ॥ Brh_1,16.6 ॥ [Brh_1,16.4 प्रतिश्रुत्य्-अकरणे दण्डः] प्रतिश्रुत्य न कुर्याद् यः $ स कार्यः स्याद् बलाद् अपि & स चेन् न कुर्यात् तत्-कर्म % प्राप्नुयाद् विंशतिं दमम् ॥ Brh_1,16.7 ॥ स दण्ड्यः कृष्णलान्य् अष्टौ $ न देयं cÃ7स्य वेतनम् ॥ Brh_1,16.8 ॥ [Brh_1,16.5 भृत्यदोषा1भावः] प्रभुणा विनियुक्तः सन् $ भृतको विदधाति यत् & तद्-अर्थम् अशुभं कर्म % स्वामी तत्रा7परा1ध्नुयात् ॥ Brh_1,16.9 ॥ [Brh_1,16.6 पालस्य दोषा1भाव-समयाः] दैव-राज्ञोस् तथा न्याये $ तथा rëÂrasya विभ्रमे & यत् प्रणष्टं भृतं वा स्यान् % न पालस् तत्र किल्बिषी ॥ Brh_1,16.10 // [Brh_1,16.7 स्वामिनो दण्ड-समयः] कृते कर्मणि यः स्वामी $ न दद्याद् वेतनं भृतेः & राज्ञा दापयितव्यः स्याद् % विनयं cÃ7नुरूपतः ॥ Brh_1,16.11 // [Brh_1,16.8 पाल-दोष-दण्डः] पाल-दोषाद् विनाशे तु $ पाले दण्डो विधीयते & अर्ध-त्रयोदश-पणः % स्वामिने द्रव्यम् एव च ॥ Brh_1,16.12 // व्याधिता सश्रमा व्यग्रा $ राज-कर्म-परायणा & आमन्त्रिता च nÃ8गच्छेत् % अवाच्या बडबा स्मृता ॥ Brh_1,16.13 // [Brh_1,16.9 स्वामि-पाल-धर्माः] तथा धेनु-भृतः क्षीरं $ लभेता7syÃ7ष्टमे ऽखिलम् & sÃ7यं समर्पयेत् सर्वं % .... .... ॥ Brh_1,16.14 // अव्यायच्छन्न् अविक्रोशन् $ स्वामिने cÃ7निवेदयन् & वोढुम् अर्हति गोपस् तां % विनयं cai7व राजनि ॥ Brh_1,16.15 // कृमि-चोर-व्याघ्र-भयाद् $ दरी-श्व-भ्राच् च पालयेत् & आयच्छेच् छक्तितः क्रोशो1t- % स्वामिने वा निवेदयेत् ॥ Brh_1,16.16 // सस्यान् निवारयेद् गास् तु $ चीर्णे दोष-द्वयं भवेत् & स्वामी शत-दमं दाप्यः % पालस् tìanam अर्हति \ शदश् च सदमं चीर्णे # समूले कार्ष-भक्षिते ॥ Brh_1,16.17 // [Brh_1,17 संविद्-व्यतिक्रमः] [Brh_1,17. ] एषा हि स्वामि-भृत्यानां $ वै क्रिया परिकीर्तिता & संविद्-विधानम् अधुना % समासेन निबोधत ॥ Brh_1,17.1 ॥ [Brh_1,17.1 सद्-ब्राह्मण-स्थापनं कृत्यं च] वेद-विद्या-विदो viprä $ श्रोत्रियान् अग्निहोत्रिणः & आहृत्य स्थापयेत् तत्र % तेषां वृत्तिं प्रकल्पयेत् ॥ Brh_1,17.2 ॥ अनाच्छेद्य-करास् तेषां $ प्रदद्याद् गृह-भूमिकाः & मुक्ता भाव्याश् च नृपतिर् % लेखयित्वा स्व-शासनैः ॥ Brh_1,17.3 ॥ नित्यं नैमित्तिकं काम्यं $ शान्तिकं पौष्टिकं तथा & पौराणां कर्म कुर्युस् ते % संदिग्धे निर्णयं तथा ॥ Brh_1,17.4 ॥ [Brh_1,17.2 संभूय धर्म-कार्य-करणम्] ग्राम-श्रेणि-गणा1र्थं तु $ संकेत-समय-क्रिया & बाधा-काले तु सा कार्या % धर्म-कार्ये तथै9व च ॥ Brh_1,17.5 ॥ चाट-चोर-भयं बाधा $ सर्व-साधारणा स्मृता & तत्रो7पशमनं कार्यं % सर्वैर् nai7केन केन चित् ॥ Brh_1,17.6 ॥ [Brh_1,17.3 विश्वासो1त्पादनम्] कोशेन लेख्य-क्रियया $ मध्य-स्थैर् वा परस्परम् & विश्वासं प्रथमं कृत्वा % कुर्युः कार्याण्य् अनन्तरम् ॥ Brh_1,17.7 ॥ विद्वेषिणो व्यसनिनः $ शाली-नाल-सभीरवः & [Brh_1,17.4 नियोज्या1नियोज्याः] लुब्धा1तिवृद्ध-बालाश् च % न कार्याः कार्य-चिन्तकाः ॥ Brh_1,17.8 ॥ शुचयो वेद-धर्म-ज्ञा $ दक्षा दान्ताः कुलो1द्भवाः & सर्व-कार्य-प्रवीणाश् च % कर्तव्यास् तु महत् तमाः ॥ Brh_1,17.9 ॥ द्वौ त्रयः पञ्च वा कार्याः $ समूह-हित-वादिनः & कर्तव्यं वचनं तेषां % ग्राम-श्रेणि-गणा3दिभिः ॥ Brh_1,17.10 // [Brh_1,17.5 समय-क्रिया] सभा-प्रपा-देवगृह- $ तडाका3राम-संस्कृतिः & तथा9नाथ-दरिद्राणां % संस्कारो योजन-क्रिया ॥ Brh_1,17.11 // कुला1यनं निरोधश् च $ कार्यम् अस्माभिर् अंशतः & यत् त्व् एवं लिखितं पत्रं % धर्म्या सा समय-क्रिया ॥ Brh_1,17.12 // पालनीयाः समर्थैस् तु $ यः समर्थो विसंवदेत् & सर्वस्व-हरणं दण्डस् % तस्य निर्वासनं पुरात् ॥ Brh_1,17.13 // तत्र भेदम् उपेक्षां वा $ यः कश्चित् कुरुते नरः & चतुः-सुवर्णाः षण्-णिष्कास् % तस्य दण्डो विधीयते ॥ Brh_1,17.14 // यस् तु साधारणं हिंस्यात् $ क्षिपेत् त्रैविद्यम् एव वा & संवित्-क्रियां विहन्याच् च % स निर्वास्यः पुरात् ततः ॥ Brh_1,17.15 // अरुन्तुदः सूचकश् च $ भेद-कृत्-साहसी तथा & श्रेणि-पूग-नृप-द्विष्टः % क्षिप्रं निर्वास्यते ततः ॥ Brh_1,17.16 // कुल-श्रेणि-गना1ध्यक्षाः $ पुर-दुर्ग-निवासिनः & वाग्-धिग्-दमं परित्यागं % प्रकुर्युः पाप-कारिणाम् ॥ Brh_1,17.17 // तैः कृतं च स्व-धर्मेण $ निग्रहा1नुग्रहं नृणाम् & तद्-राज्ञो ऽप्य् अनुमन्तव्यं % निसृष्टा1र्था हि ते स्मृताः ॥ Brh_1,17.18 // बाधां कुर्युर् यद् एकस्य $ संभूता द्वेष-संयुताः ॥ Brh_1,17.19 // मुख्यैः सह समूहानां $ विसंवादो यदा भवेत् & तदा विचारयेत् राजा % स्व-मार्गे स्थापयेच् च तान् ॥ Brh_1,17.20 // .... .... $ यः समर्थो विसंवदेत् & सर्वस्व-हरणं दण्डस् % तस्य निर्वासनं पुरात् ॥ Brh_1,17.21 // संभूयै1कतमं कृत्वा $ राज-भाव्यं हरन्ति ये & ते तद्-अष्ट-गुणं दाप्या % वणिजश् च पलायिनः ॥ Brh_1,17.22 // ततो लभेत यत् किंचित् $ सर्वेषाम् एव तत् समम् & षाण्मासिकं मासिकं वा % विभक्तव्यं यथा2ंशतः ॥ Brh_1,17.23 // देयं वा निःस्व-वृद्दा1न्ध- $ स्त्री-बाला3तुर-रोगिषु & सान्तानिका3दिषु तथा % धर्म एष सनातनः ॥ Brh_1,17.24 // यत्नैः प्राप्तं रक्षितं वा $ गणा1र्थे वा पणं कृतम् & राज-प्रसाद-लब्धं वा % सर्वेषाम् एव तत्-समम् ॥ Brh_1,17.25 // [Brh_1,18 क्रय-विक्रया1नुशयः] [Brh_1,18.] समासेनो7दितस् त्व् एष $ समया3चार-निश्चयः & क्रय-विक्रय-संजातो % विवादः श्रूयताम् अयम् ॥ Brh_1,18.1 ॥ [Brh_1,18.1 पण्यम्] जङ्गमं स्थावरं cai7व $ द्रव्ये द्वे समुदाहृते & क्रय-काले पण्य-शब्द % उभयोर् अपि च स्मृतः ॥ Brh_1,18.2 ॥ [Brh_1,18.2 सदोष-पण्य-क्रये दण्डः] ज्ञात्वा सदोषं यः पण्यं $ विक्रीणा1त्यविचक्षणः & तद् एव द्वि-गुणं दाप्यस् % तत्-समं विनयं तथा ॥ Brh_1,18.3 ॥ [Brh_1,18.3 त्याज्यानि] मत्तो1न्मत्तेन विक्रीयं $ हीनम् ऊल्यं भयेन वा & अस्वतन्त्रेण mƬhena % त्याज्यं तस्य पुनर् भवेत् ॥ Brh_1,18.4 ॥ यो ऽन्य-हस्ते तु विक्रीय $ अन्यस्मै तत् प्रयच्छति & सो ऽपि तद् द्वि-गुणं दाप्यो % विनयं तावद् एव तु ॥ Brh_1,18.5 ॥ [Brh_1,18.4 परीक्षण-कालाः] दशै1क-पञ्च-सप्ता1ह- $ मास-त्र्य्-ahÃ1र्ध-मासिकम् [=Yv_2.177a] & बीजा1यो-वाह्य-रत्न-स्त्री- % दोह्य-पुंसां परीक्षणम् [=Yv_2.177b] ॥ Brh_1,18.6 // अतो ऽर्वाक् पुण्य-दोषस् तु $ यदि संजायते क्वचित् & विक्रेतुः प्रतिदेयं तत् % क्रेता मूल्यम् अवाप्नुयात् ॥ Brh_1,18.7 ॥ अविज्ञातं तु यत् क्रीतं $ दुष्टं पश्चाद् विभावितम् & क्रीतं तत् स्वामिने देयं % पण्यं काले ऽन्यथा न तु ॥ Brh_1,18.8 ॥ परीक्षेत स्वयं पण्यम् $ अन्येषां च प्रदर्शयेत् & परीक्सितं बहु-मतं % गृहीत्वा न पुनस् त्यजेत् ॥ Brh_1,18.9 ॥ अश्व-रूप्य-हिरण्यानां $ धान्य-लोहा1ज-वाससाम् & चर्म-këÂha-विकाराणाम् % ekÃ1हं स्यात् परीक्षणम् ॥ Brh_1,18.10 // मर्णी-भाश्वा1श्व-तरिणाम् $ आगमैर् मूल्य-कल्पना & नृपा3ज्ञया0पण-स्थानां % गो-भूम्योर् उभये1च्छया ॥ Brh_1,18.11 // संविभागे विनिमये $ क्षेत्रयोर् उभयोर् अपि & अनुस्मृति-कृता ताभ्यां % कार्य-सिद्धिर् भविष्यति ॥ Brh_1,18.12 // प्रष्टव्याः संनिधि-स्थाश् चेत् $ क्रेत्रा ज्ञात्य्-आदयः स्मृताः & अन्यथा चेत् कृतं कर्म % ज्ञाती1च्छां दर्शयेत् ततः ॥ Brh_1,18.13 // ज्ञात्य्-आदि-प्रत्ययेनै7व $ स्थावर-क्रय इष्यते & अन्यथा चेत् क्रयो यः स्याद् % अन्य-ग्रामे त्रि-पक्षकम् ॥ Brh_1,18.14 // so1दराश् च स-पिण्डाश् च $ so1दकाश् च स-गोत्रिणः & सामन्ता धनिका ग्राह्याः % सप्तै7ते योनयो मताः ॥ Brh_1,18.15 // मूल्यं दत्त्वा9धिकं न्यूनं $ मूल्यस्या7नुचितं स्मृतम् & क्रय-सिद्धेस् तु nai7व स्याद् % वत्सराणां शतैर् अपि ॥ Brh_1,18.16 // [Brh_1,18.5 क्षेत्र-क्रये विशेषः] विक्रयेषु च सर्वेषु $ कूप-वृक्षा3दि लेखयेत् & जल-मार्गा3दि यत् किंचिद् % अन्यैश् cai7व बृहस्पतिः ॥ Brh_1,18.17 // क्षेत्रा3द्य्-उपेतं परिपक्व-सस्यं $ वृक्षं फलं vÃ9प्य् उपभोग-योग्यम् & कूपं तडाकं गृहम् उन्नतं च % क्रेत्रे च विक्रेतुर् इदं वदन्ति ॥ Brh_1,18.18 // मत्त-mƬhÃ1नभिज्ञा3र्त- $ mƬhair विनिमयः कृतः & यच् cÃ7नुचित-मूल्यं स्यात् % तत् सर्वं विनिवर्तयेत् ॥ Brh_1,18.19 // ज्ञाति-सामन्त-धनिकाः $ क्रये ग्रामात् बहिर् गताः & nÃ7र्हन्ति ते प्रतिक्रोष्टुं % क्रान्तं पक्ष-त्रये क्रमात् ॥ Brh_1,18.20 // त्रि-पक्षाद् अथ वा मासात् $ त्रितयात् तु तद् आप्नुयात् ॥ Brh_1,18.21 // [Brh_1,19 सीमा-वादः] [Brh_1,19.] क्रय-विक्रया1नुशये $ विधिर् एष प्रदर्शितः & ग्राम-क्षेत्र-गृहा3दीनां % सीमा-वादं निबोधत ॥ Brh_1,19.1 ॥ [Brh_1,19.1 सीमा-सन्धिषु वृक्षा3दयः स्थाप्याः] सीमा-वृक्षांश् च कुर्वीरन् $ न्यग्रोधा1श्वत्थ-किंशुकान् & शाल्मली-शालता[डां? लां]Ó च % क्षीरिणश् cai7व पादपान् ॥ Brh_1,19.2 ॥ गुल्मान् veïÆæÓ ca vividhä $ शमी-वल्ली-स्थलानि च & शरान् कुब्जक-गुल्मांश् च % तथा सीमा न नश्यति ॥ Brh_1,19.3 ॥ तडागान्य् उदपानानि $ ..t प्रस्रवणानि च & सीमा-सन्धिषु कार्याणि % देवता4यतनानि च ॥ Brh_1,19.4 ॥ राजा क्षेत्रं दत्त्वा चातुर्वैद्य-वणिग्-वारिक-सर्व-ग्रामीण तन्-महत्-तर-स्वामि-पुरुषा1धिष्ठितं परिच्छिन्द्यात् ॥ Brh_1,19.5 ॥ यदि शूद्रो नेता स्यात् तं क्लैब्येना7लंकारेण अलंकृत्य शव-भस्मना मुखं विलिप्या0ग्रेयस्य पशोः शोणितेनो7रसि पञ्चा1ङ्गुलानि कृत्वा ग्रीवायाम् अन्त्राणि प्रतिमुच्य स्व्येन पाणिना सीमा-लोष्टं मूर्ध्नि धारयेत् ॥ Brh_1,19.6 ॥ निवेश-काले कर्तव्यः $ सीमा-बन्ध-विनिश्चयः & प्रकाशो1पांशु-चिह्नैश् च % लक्षितः संशया1पहः ॥ Brh_1,19.7 ॥ अनश्वराणि द्रव्याणि $ प्रकृत्यै7vÃ7विरोधतः & वापी-कूप-तडागानि % चैत्या3राम-सुरालयाः ॥ Brh_1,19.8 ॥ स्थल-निम्न-नदी-स्रोतः $ शर-गुल्म-नगा3दयः & प्रकाश-चिह्नान्य् एतानि % सीमायां कारयेत् सदा ॥ Brh_1,19.9 ॥ [Brh_1,19.3 सीमा-वादे साक्षिणः] यदि संशय एव स्याल् $ लिङ्गानाम् अपि दर्शने & साक्षि-प्रत्यय एव स्याद् % विवादे सीम-निश्चयः ॥ Brh_1,19.10 // साक्ष्य-भावे च चत्वारो $ ग्राम-सीमान्त-वासिनः & सीमा-विनिर्णयं कुर्युः % प्रयता राज-संनिधौ ॥ Brh_1,19.11 // सामन्तानाम् अभावे तु $ मौलानां सीम-साक्षिणाम् & इमान् अप्य् अनुयुञ्जीत % पुरुषान् वन-गोचरान् ॥ Brh_1,19.12 // vyÃdhä शाकुनिकान् गोपान् $ कैवर्तान् मूल-खानकान् & व्याल-ग्राहान् उञ्छ-वृत्तीन् % अन्यांश् च वन-गोचरान् ॥ Brh_1,19.13 // ते पृष्टास् तु यथा ब्रूयुः $ सीमा-सन्धिषु लक्षणम् & तत् तथा स्थापयेत् राजा % धर्मेण ग्रामयोर् द्वयोः ॥ Brh_1,19.14 // शिरोभिस् ते गृहीत्वो0र्वीं $ स्रग्विणो रक्त-वाससः & सुकृतैः शापिताः स्वैः स्वैः % ब्रूयुस् ते तु समंजसम् ॥ Brh_1,19.15 // निबध्नीयात् तथा सीमां $ सवींस् तांश् cai7व नामतः & प्रकाश-चिह्नान्य् एतानि % सीमायां कारयेत् सदा ॥ Brh_1,19.16 // [Brh_1,19.4 अप्रकाश-चिह्नानि] निहितानि तथा9न्यानि $ यानि भूमिर् न भक्षयेत् & उपच्छत्रानि cÃ7न्यानि % सीमा-लिङ्गानि कारयेत् ॥ Brh_1,19.17 // सीमा-ज्ञाने तृनं वीक्ष्य $ लोके नित्य-विपर्ययम् & श्मशानो ऽस्थीनि गो-बालास् % तथा भस्म-कपालिकाः ॥ Brh_1,19.18 // करीषम् इष्टका2ङ्गार- $ शर्करा बालुकांस् तथा & तानि सन्धिषु सीमाया % अप्रकाशानि कारयेत् ॥ Brh_1,19.19 // करीषा1स्थि-तुषा1ङ्गार- $ शर्करा-श्म-कपालिकाः & सिकते1ष्टक-गोबाल- % कार्पासा1स्थीनि भस्म च ॥ Brh_1,19.20 // प्रक्षिप्य कुम्भेष्व् एतानि $ सीमान्तेषु निधापयेत् & [Brh_1,19.5 प्रयत्न-दर्शितव्य-चिह्नानि] ततः पौगण्ड-बालानां % प्रयत्नेन प्रदर्शयेत् ॥ Brh_1,19.21 // वार्धके च शिशूनां ते $ दर्शयेयुस् तथै9व च & एवं परंपरा3ज्ञाने % सीमा-भ्रान्तिर् न जायते ॥ Brh_1,19.22 // कुरुते दान-हरणं $ भाग्या1भाग्य-वशान् नृणाम् & एकत्र कूल-पातं तु % भूमेर् अन्यत्र संस्थितिः ॥ Brh_1,19.23 // नदी-तीरं प्रकुरुते $ तस्यै7तां न विचालयेत् & क्षेत्रं ससस्यम् उल्लङ्घ्य % भूमिश् च्छिन्ना यदा भवेत् ॥ Brh_1,19.24 // नदी-स्रोतः-प्रवाहेण $ क्षेत्र-स्वामी लभेत ताम् & या राज्ञा क्रोध-लोभेन % बलान् न्यायेन वा हृता ॥ Brh_1,19.25 // [Brh_1,19.6 गृह-क्षेत्र-विवाद-साक्षि-निर्णयः] गृह-क्षेत्र-विवादेषु $ सामन्तेभ्यो विनिर्णयः & नगर-ग्राम-गणिनो % ये च वृद्ध-तमा नराः ॥ Brh_1,19.26 // कीनाश-शिल्पि-भृतका $ गोप-व्याधो1ञ्छ-जीविनः & मूल-खानक-कैवर्त- % कुल्या भेदक-बाधकाः ॥ Brh_1,19.27 // आगमं च प्रमाणं च $ भोगं कामं च नाम च & भू-भाग-लक्षणं cai7व % ये विदुस् ते ऽत्र साक्षिणः ॥ Brh_1,19.28 // प्रदत्ता1न्यस्य तुष्टेन $ न सा सिद्धिम् अवाप्नुयात् & [या राज्ञा क्रोध-लोभेन % छलान् न्यायेन वा हृता] ॥ Brh_1,19.29 // प्रमाण-रहितां भूमिं $ भुञ्जतो यस्य या हृता & गुणा1धिकस्य दत्ता वा % तस्य तां nai7व चालयेत् ॥ Brh_1,19.30 // शापथैः शापिताः स्वैः स्वैः $ ब्रूयुः सीम्नि विनिश्चयम् & दर्शयेयुर् निधानानि % तत् प्रमाणम् इति स्थितिः ॥ Brh_1,19.31 // सत्येन शापयेद् विप्रं $ क्षत्रियं वाहना3युधैः [=Mn_8.113a] ॥ Brh_1,19.32 // ज्ञातृ-चिह्नैर् विना साधुर् $ एको ऽप्य् उभय-संमतः & रक्त-माल्या1म्बर-धरो % मृदम् आदाय मूर्धनि ॥ Brh_1,19.33 // सत्य-व्रतः so1पवासः $ सीमान्तं दर्शयेन् नरः ॥ Brh_1,19.34 // [सामन्ताश् चेन् मृषा ब्रूयुः $ सेतौ विवदतां नृणाम्] & [सर्वे च ते पृथग्-दण्ड्या % राज्ञा मध्यम् असाहसम्] ॥ Brh_1,19.35 // [यथो9क्तेन नयन्तस् ते $ पूयन्ते सत्य-साक्षिणः] & [विपरीतं नयन्तस् तु % दाप्याः स्युर् द्विशतं दमम्] ॥ Brh_1,19.36 // सर्वस्मिन् स्थावरे वादे $ विधिर् एष प्रकीर्तितः ॥ Brh_1,19.37 // तद्-उत्पन्नाश् च सामन्ता $ ये ऽन्य-देशे व्यवस्थिताः & मौलास् ते तु समुद्दिष्टाः % प्रष्टव्याः कार्य-निर्णये ॥ Brh_1,19.38 // अदुष्टास् ते तु यद् ब्रूयुः $ संदिग्धौ समवृत्तयः & तत् प्रमाणं तु कर्तव्यम् % एवं धर्मो न हीयते ॥ Brh_1,19.39 // अन्य-ग्रामात् समाहृत्य $ दत्ता9न्यस्य यदा मही & अन्यथा तु भवेल् लाभो % नराणां राज-दैविकः ॥ Brh_1,19.40 // महानद्या9थवा राज्ञा $ कथं तत्र विचारणा & नद्यो1त्सृष्टा राज-दत्ता % यस्य तस्यै7व सा मही \ अन्यथा तु भवेल् लाभो # नराणां राज-दैविकः ॥ Brh_1,19.41 // क्षयो1दयौ जीवनं च $ दैव-राज-वशान् नृणाम् & तस्मात् सर्वेषु कालेषु % तत्-कृतं न विचालयेत् ॥ Brh_1,19.42 // ग्रामयोर् उभयोर् यत्र $ मर्यादा कल्पिता नदी & कुरुते दान-हरणं % भाग्या0भाग्य-वशान् नृणाम् \ क्षयो1दयेन cÃ7ल्पा च # चालयन् दण्डम् अर्हति ॥ Brh_1,19.43 // दश-ग्राम-शत-ग्राम- $ सहस्र-ग्राम-लक्षणाम् & विषमां नृपतिः कुर्याच् % चिह्नैः सीमां विनिश्चिताम् ॥ Brh_1,19.44 // निवेश-कालाद् आरभ्य $ गृह-वर्य्-आपणा3दिकम् & येन यावद् यथा भुक्तं % तस्य तन् न विचालयेत् ॥ Brh_1,19.45 // वातायन-प्रणालीस् तु $ तथा निर्यूह-वेदिकाः & चतुः-शाल-स्यन्दनिकाः % प्राङ्-निविष्टा न चालयेत् ॥ Brh_1,19.46 // मेखला-भ्रम-निष्कास- $ गवाक्षान् no7परोधयेत् & प्रणालीं गृहवास्तुं च % pŬayan दण्ड-भाग् भवेत् ॥ Brh_1,19.47 // निवेश-समयाद् ऊर्ध्वं $ nai7ते योज्याः कथंचन & [Brh_1,19.7 गृह-निर्माणे ऽकार्याणि] दृष्टि-पातं प्रणालीं च % न कुर्यात् पर-वेश्मनि ॥ Brh_1,19.48 // वर्च-स्थानं वह्निम् अयं $ गर्तो1च्छिष्टा1म्बु-सेचनम् & अत्यारात् पर-कुड्यस्य % न कर्तव्यं कदाचन ॥ Brh_1,19.49 // विण्मूत्रो1दक-वप्रांश् च $ वह्नि-श्वभ्र-निवेशनम् & अरत्नि-द्वयम् उत्सृज्य % पर-कुड्यां निवेशयेत् ॥ Brh_1,19.50 // यान्त्य् आयान्ति जना येन $ पशवश् cÃ7निवारिताः & तद् उच्यते संसरणं % न रोद्धव्यं तु केनचित् ॥ Brh_1,19.51 // यस् तत्र संकरं श्वभ्रं $ वृक्षा3रोपणम् एव च & कामात् पुरीषं कुर्याच् च % तस्य दण्डस् तु mëaka÷ ॥ Brh_1,19.52 // गृहीत्वा वाहयेत् काले $ वाप-गोपन-संग्रहान् & अकुर्वन् स्वामिने दाप्यो % मध्यं कृष्ट-शदं तु सः ॥ Brh_1,19.53 // क्षेत्रं गृहीत्वा यः कश्चिन् $ न कुर्यान् न च कारयेत् & स्वामिने स शदं दाप्यो % राज्ञे दण्डं च तत्-समम् ॥ Brh_1,19.54 // चिरा1वसन्ने दशमं $ कृष्यमाणे तथा2ष्टमम् & सुसंस्कृते तु षष्ठं स्यात् % परिकल्प्य यथा-विधि ॥ Brh_1,19.55 // [Brh_1,20 वाक्-पारुष्यम्] [Brh_1,20.] अप्रियो1क्तिस् tìanaæ च $ पारुष्यं द्विविधं स्मृतम् & एकैकं तु त्रिधा भिन्नं % दमश् co7क्तस् त्रि-लक्षणः ॥ Brh_1,20.1 ॥ [Brh_1,20.1 वाक्-पारुष्ये त्रैविधम्] देश-धर्म-कुला3दीनां $ क्षेपः पापेन योजनम् & द्रव्यं विना तु प्रथमं % वाक्-पारुष्यं तद् उच्यते ॥ Brh_1,20.2 ॥ भगिनी-भ्रातृ-संबद्धम् $ उपपातक-शंसनम् & पारुष्यं मध्यमं प्रोक्तं % वाचिकं शास्त्र-वेदिभिः ॥ Brh_1,20.3 ॥ अभक्ष्या1पेय-कथनं $ महा-पातक-दूषणम् & पारुष्यम् उत्तमं प्रोक्तं % तीव्रम् अर्मा1भिपातनम् ॥ Brh_1,20.4 ॥ [Brh_1,20.2 दण्डः] सम-जाति-गुणानां तु $ वाक्-पारुष्ये परस्परम् & विनयो ऽभिहितः शास्त्रे % पणस् त्व् अर्ध-त्रयोदशः ॥ Brh_1,20.5 ॥ दण्डः काण-खञ्जा3दीनां तथा-विधान् अपि कार्षापण-द्वयम् ॥ Brh_1,20.6 ॥ सवर्णा3क्रोशने sÃ1र्ध-द्वादश-पणो दण्डः । हीन-वर्णे काकिण्य्-अधिक-षट्-पणो दण्डः ॥ Brh_1,20.7 ॥ [काण-खञ्जा3दीनां तथा] समानयोः समो दण्डो $ न्यूनस्य द्वि-गुणस् तु सः & उत्तमस्या7धिकः प्रोक्तो % वाक्-पारुष्ये परस्परम् ॥ Brh_1,20.8 ॥ क्षिपन् स्वस्रा3दिकं दद्यात् $ पञ्चाशत्-पणिकं दमम् & गुण-हीनस्य पारुष्ये % ब्राह्मणो nÃ7पराध्नुयात् ॥ Brh_1,20.9 ॥ पतितं पतिते1त्य् उक्त्वा $ चोरं चोरे1ति वा पुनः & वचनात् तुल्य-दोषः स्यात् % .... .... ॥ Brh_1,20.10 // [Brh_1,20.3 वर्ण-भेदेन दण्ड-भेदः] धर्मो1पदेशं धर्मेण $ विप्राणाम् अस्य कुर्वतः & तप्तम् आसिञ्चयेत् तैलं % वक्त्रे श्रोत्रे च पार्थिवः ॥ Brh_1,20.11 // विप्रे शता1र्धं दण्डस् तु $ क्षत्रियस्या7भिशंसने & विशस् तथा9र्ध-पञ्चाशच्- % छूद्रस्या7र्ध-त्रयोदश ॥ Brh_1,20.12 // सच्-छूद्रस्या7यम् उद्दिष्टो $ विनयो ऽनपराधिनः & गुण-हीनस्य पारुष्ये % ब्राह्मणो nÃ7पराध्नुयात् ॥ Brh_1,20.13 // वैश्यस्य क्षत्रिया3क्रोशे $ दण्डनीयः प्रदो भवेत् & तद्-अर्धं क्षत्रियो वैश्यं % क्षिपन् विनयम् अर्हति ॥ Brh_1,20.14 // शूद्रा3क्रोशे क्षत्रियस्य $ पञ्चविंशतिको दमः & बृहत्वे द्वि-गुणं तत्र % शास्त्र-विद्भिर् उदाहृतम् ॥ Brh_1,20.15 // वैश्यम् आक्षारयञ् शूद्रो $ दाप्यः स्यात् प्रथमं दमम् & क्षत्रियं मध्यमं cai7व % विप्रम् उत्तम-साहसम् ॥ Brh_1,20.16 // देशा3दिकं क्षिपन् दाप्यः $ पणान् अर्धत्रयोदश & पापेन योजयन् दर्पाद् % दाप्यः प्रथम-साहसम् ॥ Brh_1,20.17 // धर्मो1पदेश-कर्ता च $ वेदो1दाहरणा1न्वितः & आक्रोशकस् तु विप्राणां % जिह्वाच् छेदेन दण्ड्यते ॥ Brh_1,20.18 // एष दण्डः समाख्यातः $ पुरुषा1पेक्षया मया & सम-न्यूना1धिकत्वेन % कल्पनीयो मनीषिभिः ॥ Brh_1,20.19 // [Brh_1,21 दण्ड-पारुष्यम्] [Brh_1,21.] हस्त-pëÃïa-लगुडैर् $ भस्म-कर्दम-पांसुभिः & आयुधैश् च प्रहरणैर् % दण्ड-पारुष्यम् उच्यते ॥ Brh_1,21.1 ॥ वाक्-पारुष्ये कृते यस्य $ यथा दण्डो विधीयते & तस्यै7व द्वि-गुणं दण्डं % कारयेन् मरणाद् ऋते ॥ Brh_1,21.2 ॥ द्वयोः प्रहरतोर् दण्डः $ समयोस् तु समः स्मृतः & आरम्भको ऽनुबन्धी च % दाप्यः स्याद् अधिकं दमम् ॥ Brh_1,21.3 ॥ पूर्वा3क्रुष्टः समाक्रोशंस् $ tìita÷ pratitìayan & हत्वा0ततायिनं cai7व % nÃ7पराधी भवेन् नरः ॥ Brh_1,21.4 ॥ वाक्-पारुष्या3दिना नीचो $ यः सन्तम् अभिलङ्घयेत् & स एव tìayaæs तस्य % nÃ7न्वेष्टव्यो मही-भुजा ॥ Brh_1,21.5 ॥ [Brh_1,21.1 प्रथमं दण्ड-पारुष्यम्] भस्मा3दीनां प्रक्षिपणं $ tìanaæ च करा3दिना & प्रथमं दण्ड-पारुष्यं % दमः कार्यो ऽत्र mëika÷ ॥ Brh_1,21.6 // एष दण्डः समेषू7क्तः $ पर-स्त्रीष्व् अधिकेषु च & द्वि-गुणस् त्रि-गुणो ज्ञेयः % प्राधान्या1पेक्षया बुद्धैः ॥ Brh_1,21.7 ॥ उद्यते ऽश्म-शिला-këÂhe $ कर्तव्यः प्रथमो दमः & परस्परं हस्त-पादे % दशविंशतिकस् तथा ॥ Brh_1,21.8 ॥ [Brh_1,21.2 मध्यमम्] मध्यमः शस्त्र-संधाने $ संयोज्यः क्षुब्धयोर् द्वयोः & कार्यः कृता1नुरूपस् तु % लग्ने घाते दमो बुधैः ॥ Brh_1,21.9 ॥ इष्ट-कोपल-këÂhaiÓ च $ tìane तु द्वि-mëika÷ & द्वि-गुणः शोणितो1द्भेदे % दण्डः कार्यो मनीषिभिः ॥ Brh_1,21.10 // त्वग्-भेदे प्रथमो दण्डो $ मांस-भेदे तु मध्यमः & [Brh_1,21.3 उत्तमम्] उत्तमस् त्व् अस्थि-भेदे स्याद् % धातेन तु प्रमापणम् ॥ Brh_1,21.11 // कर्ण-नासा-कर-च्छेदे $ दन्त-भङ्गे ऽस्थि-भेदने & कर्तव्यो मध्यमो दण्डो % द्वि-गुणः पतितेषु तु ॥ Brh_1,21.12 // कर्णौ1ष्ठ-घ्राण-पादा1क्षि- $ जिह्वा-शिश्न-करस्य च & छेदने co7त्तमो दण्डो % भेदने मध्यमो गुरुः ॥ Brh_1,21.13 // दण्डस् त्व् अभिहितायै9व $ दण्ड-पारुष्य-कल्पितः & हृते तद् द्वि-गुणं cÃ7न्यद्- % राज-दण्डस् ततो ऽधिकः ॥ Brh_1,21.14 // अङ्गा1वभेदने cai7व $ pŬane छेदने तथा & समुत्थान-व्ययं दाप्यः % कलहा1पहृतं च यत् ॥ Brh_1,21.15 // विविक्ते tìito यस् तु $ हतो दृश्येत वा भवेत् & हन्ता तद् अनुमानेन % विज्ञेयः शपथेन वा ॥ Brh_1,21.16 // अन्तर्-वेश्मन्य् अरण्ये वा $ निशायां यत्र tìita÷ & शोणितं तत्र दृश्येत % न पृच्छेत् तत्र साक्षिणः ॥ Brh_1,21.17 // कश्चित् कृत्वा0त्मनश् चिह्नं $ द्वेषात् परम् अभिद्रवेत् & हेत्व्-अर्थम् अतिसामर्थ्यैस् % तत्र युक्तं परीक्षणम् ॥ Brh_1,21.18 // आक्रुष्टस् तु समाक्रोशंस् $ tìita÷ pratitìayan & हत्वा9पराधिनं cai7व % nÃ7पराधी भवेन् नरः ॥ Brh_1,21.19 // प्रातिलोम्यास् तथा cÃ7न्त्याः $ पुरुषाणां मलाः स्मृताः & ब्राह्मणा1तिक्रमे वध्या % न दातव्या धनं क्वचित् ॥ Brh_1,21.20 // श्रान्तान् क्षुधा4र्तान् तृषितान् $ अकाले वाहयेत् तु यः & स गो-घ्नो निष्कृतिं कार्यो % दाप्यो vÃ9प्य् अथवा दमम् ॥ Brh_1,21.21 // समुत्थान-व्ययं दाप्यः $ कलहाय कृतं च यत् & येना7ङ्गेन द्वि-जातीनां % शूद्रः प्रहरते रुषा \ छेत्तव्यं तद् भवेत् तस्य # मनुना समुदाहृतम् ॥ Brh_1,21.22 // [Brh_1,22 स्तेयम्] [Brh_1,22.] प्रकाशाश् cÃ7प्रकाशाश् च $ तस्करा द्वि-विधा स्मृताः & प्रज्ञा-सामर्थ्यम् आयाभिः % प्रभिन्नास् ते सहस्रधा ॥ Brh_1,22.1 ॥ [Brh_1,22.1 प्रकाशा1प्रकाश-तस्कराः] नैगमा वैद्य-कितवाः $ सभ्यो1त्कोचक-वञ्चकाः & दैवो1त्पात-विदो भद्राः % शिल्प-ज्ञाः प्रतिरूपकाः ॥ Brh_1,22.2 ॥ अक्रिया-कारिणश् cai7व $ मध्य-स्थाः कूट-साक्षिणः & प्रकाश-तस्करा ह्य् एते % तथा कुहक-जीविनः ॥ Brh_1,22.3 ॥ सन्धि-च्छिदः पान्थ-मुषो $ द्वि-चतुष्-पद-हारिणः & उत्क्षेपकाः सस्य-हराः % ज्ञेयाः प्रच्छन्न-तस्कराः ॥ Brh_1,22.4 ॥ [Brh_1,22.2 तेषां दण्डः] संसर्ग-चिह्न-रूपैश् च $ विज्ञाता राज-पूरुषैः & प्रदाप्या7पहृतं दण्ड्या % दमैः शास्त्र-प्रचोदितैः ॥ Brh_1,22.5 ॥ उत्क्षेपकस् तु संदंशैर् $ भेत्तव्यो राज-पूरुषैः & धान्य-हर्ता दश-गुणं % दाप्यः स्याद् द्वि-गुणं दमम् ॥ Brh_1,22.6 ॥ एकस्मिन् यत्र निधनं $ प्रापिते दुष्ट-चारिणि & बहूनां भवति क्षेमः % तस्य पुण्य-प्रदो वधः ॥ Brh_1,22.7 ॥ तथा पान्थम् उषो वृक्षे $ गले बध्वा9वलम्बयेत् ॥ Brh_1,22.8 ॥ अङ्गुली-ग्रन्थि-भेदस्य $ छेदयेत् प्रथमे ग्रहे & द्वितीये हस्त-चरणौ % तृतीये वधम् अर्हति ॥ Brh_1,22.9 ॥ अज्ञातौ1षधि-मन्त्रस् तु $ यश् च व्याधेर् अतत्त्ववित् & रोगिभ्यो ऽर्थं समादत्ते % स दण्ड्यश् चोरवद् भिषक् ॥ Brh_1,22.10 // ग्लहः प्रकाशः कर्तव्यो $ निर्वास्याः कूट-देविनः ॥ Brh_1,22.11 // कूटा1क्ष-देविनः क्षुद्रा $ राज-भार्या3हराश् च ये & गणका वञ्चकाश् cai7व % दण्ड्यास् ते कितवा स्मृताः ॥ Brh_1,22.12 // प्रच्छन्न-दोष-व्यामिश्रं $ पुनः संस्कृत-विक्रयी & पण्ये तद् द्वि-गुणं दाप्यो % वणिग्-दण्डं च तत्-समम् ॥ Brh_1,22.13 // अन्याय-वादिनः सभ्यास् $ तथै9vo7त्कोच-जीविनः & विश्वस्त-वञ्चकाश् cai7व % निर्वास्याः सर्व एव ते ॥ Brh_1,22.14 // ज्योतिर् ज्ञानं तथो9त्पातम् $ अविदित्वा तु ये नृणाम् & श्रावयन्त्य् अर्थ-लोभेन % विनेयास् ते प्रयत्नतः ॥ Brh_1,22.15 // दण्डा1जिना3दिभिर् युक्तम् $ आत्मानं दर्शयन्ति ये & हिंसन्तश् च्छद्मना नृणां % वध्यास् ते राज-पूरुषैः ॥ Brh_1,22.16 // अल्प-मूल्यं तु संस्कृत्य $ नयन्ति बहु-मूल्यताम् & स्त्री-बालकान् वञ्चयन्ति % दण्ड्यास् ते ऽर्था1नुरूपतः ॥ Brh_1,22.17 // हेम-मुक्ता-प्रबाला3द्यं $ कृत्रिमं कुर्वते तु ये & क्रेत्रे मूल्यं प्रदाप्यास् ते % राज्ञा तद् द्वि-गुणं दमम् ॥ Brh_1,22.18 // मध्य-स्था वञ्चयन्त्य् $ एकं स्नेह-लोभा3दिना यदा & साक्षिणश् cÃ7न्यथा ब्रूयुर् % दाप्यास् ते द्वि-गुणं दमम् ॥ Brh_1,22.19 // मन्त्रौ1षधि-बलात् किंचित् $ संभ्रान्तिं दर्शयन्ति ये & मूल-कर्म च कुर्वन्ति % निर्वास्यास् ते मही-भुजा ॥ Brh_1,22.20 // सन्धि-च्छेदो हृतं त्याज्याः $ शूलम् आरोपयेत् ततः & तथा पान्थम् उषो वृक्षे % गले बद्ध्वा9वलम्बयेत् ॥ Brh_1,22.21 // मनुष्य-हारिणो राज्ञा $ दग्धव्यास् ते कटाग्निना & गोहर्तुर् नासिकां छिन्द्यात् % बध्वा vÃ9म्भसि मज्जयेत् ॥ Brh_1,22.22 // धान्यं दशभ्यः कुम्भेभ्यो $ हरणे ऽभ्यधिकं वधः & शेषेष्व् एकादश-गुणं % दाप्यस् तस्य च तद्-धनम् ॥ Brh_1,22.23 // धान्य-हारी दश-गुणं $ दाप्यस् तद् द्वि-गुणं दमम् ॥ Brh_1,22.24 // तृणं वा यदि वा këÂhaæ $ पुष्पं वा यदि वा फलम् & अनापृच्छ्य तु गृह्णानो % हस्त-च्छेदनम् अर्हति ॥ Brh_1,22.25 // वृत्त-स्वाध्यायवान् स्तेयी $ बन्धने क्लेश्यते चिरम् & स्वामिने तद् धनं दाप्यः % प्रायश्चित्तं न कार्यते ॥ Brh_1,22.26 // [Brh_1,23 साहसम्] [Brh_1,23. साहसम्] स्तेनानाम् एतद् आख्यातं $ सर्वेषां दण्ड-निग्रहम् & साहसस्या9धुना सम्यक् % श्रूयतां वध-शासनम् ॥ Brh_1,23.1 ॥ मनुष्य-मारणं चौर्यं $ पर-दारा1भिमर्शनम् & पारुष्यम् उभयं cai7व % साहसं तु चतुर्-विधम् ॥ Brh_1,23.2 ॥ हीन-मध्यो1त्तमत्वेन $ त्रिविधं तत् प्रकीर्तितम् & द्रव्या1पेक्षया दमास् तत्र % प्रथमो1त्तम-मध्यमाः ॥ Brh_1,23.3 ॥ आततायि-द्विजा1ग्याणां $ धर्म-युद्धेन हिंसनम् & इमान् धर्मान् कलियुगे % वर्ज्यान् आहुर् मनीषिणः ॥ Brh_1,23.4 ॥ क्षेत्रो1पकरणं सेतुं $ मूल-पुष्प-फलानि च & विनाशयन् हरन् दण्ड्यः % शतोद्यम् अनुरूपतः ॥ Brh_1,23.5 ॥ पशु-वस्त्रा1न्न-पानानि $ गृहो1पकरणं तथा & हिंसयंश् चौरवद् दाप्यो % द्वि-शतोद्यं दमं तथा ॥ Brh_1,23.6 ॥ स्त्री-पुंसौ हेम-रत्नानि $ देव-विप्रधनं तथा & कौशेयं co7त्तम-द्रव्यम् % एषां मूल्य-समो दमः ॥ Brh_1,23.7 ॥ द्वि-गुणो वा कल्पनीयः $ पुरुषा1पेक्षया नृपैः & हन्ता वा घात-नीयः स्यात् % प्रसंग-विनिवृत्तये ॥ Brh_1,23.8 ॥ साहसं पञ्चधा प्रोक्तं $ वधस् तत्रा7धिकः स्मृतः & तत्-कारिणो nÃ7र्थ-दमैः % शास्या वध्याः प्रयत्नतः ॥ Brh_1,23.9 ॥ प्रकाश-घातका ये तु $ तथा co7पांशु-घातकाः & ज्ञात्वा सम्यग्-धनं हृत्वा % हन्तव्याः विविधैर् वधैः ॥ Brh_1,23.10 // [Brh_1,23.1 साहसिकाः दण्ड्याः] मित्र-प्राप्त्य्-अर्थ-लाभे वा $ राज्ञा लोक-हितै1षिणा & न मोक्तव्याः साहसिकाः % सर्व-लोक-भया1वहाः ॥ Brh_1,23.11 // लोभाद् भयाद् वा यो राजा $ न हन्त्य् अन्याय-कारिणः & तस्य प्रक्षुभ्यते rëÂraæ % राज्याच् च परिहीयते ॥ Brh_1,23.12 // बन्धा1ग्नि-विष-शस्त्रेण $ परान् यस् तु प्रमापयेत् & क्रोधा3दिना निमित्तेन % नरः साहसिकस् तु सः ॥ Brh_1,23.13 // [Brh_1,23.2 संभूय-प्रहरण-निर्णयः] एकस्य बहवो यत्र $ प्रहरन्ति रुषा1न्विताः & मर्म-प्रहारदो यस् तु % घातकः स उदाहृतः ॥ Brh_1,23.14 // मर्म-घाती तु यस् तेषां $ यथो2क्तं दापयेद् दमम् & आरम्भ-कृत्सहायश् च % तथा मार्गा1नुदेशकः \ आश्रयः शस्त्र-दाता च # भक्त-दाता विकर्मिणाम् ॥ Brh_1,23.15 // युद्धो1पदेशकश् cai7व $ तद्-विनाश-प्रदर्शकः & उपेक्षी कार्य-युक्तश् च % दोष-वक्ता9नुमोदकः ॥ Brh_1,23.16 // [Brh_1,23.3 आततायि-वधः] nÃ8ततायि-वधे हन्ता $ किल्विषं प्राप्नुयात् क्वचित् & विनाशा1र्थिनम् आयान्तं % घातयन्न् आपराध्नुयात् ॥ Brh_1,23.17 // आततायिनम् उत्कृष्टं $ वृत्त-स्वाध्याय-संयुतम् & यो न हन्याद् वध-प्राप्तं % सो ऽश्वमेध-फलं लभेत् ॥ Brh_1,23.18 // स्वाध्यायिनं कुले जातं $ यो हन्याद् आततायिनम् & अहत्वा भ्रूणहा स स्यान् % न हत्वा भ्रूणहा भवेत् ॥ Brh_1,23.19 // सांप्रतं साहसं स्तेयं $ श्रूयतां क्रोध-लोभजम् & [Brh_1,23.4 घातका1दर्शने निर्णयः] क्षतस्या7ल्पम् अहत्वं च % मर्म-स्थानं च यत्नतः \ सामर्थ्यं cÃ7नुबन्धं च # ज्ञात्वा चिह्नैः प्रसादयेत् ॥ Brh_1,23.20 // हतस् तु दृश्यते यत्र $ घातकश् च न दृश्यते & पूर्व-वैरा1नुसारेण % ज्ञातव्यः स महीभुजा ॥ Brh_1,23.21 // समघाती तु यस् तेषां $ यथो2क्तं दापयेद् दमम् & आरम्भ-कृत्सहायश् च % दोष-भाजस् तद् अर्धतः ॥ Brh_1,23.22 // प्रतिवेश्या1नुवेश्यौ च $ तस्य मित्रा1रि-बान्धवाः & प्रष्टव्या राज-पुरुषैः % सामादिभिर् उपक्रमैः ॥ Brh_1,23.23 // विज्ञेयो ऽसाधु-संसर्गाच् $ चिह्न-होढेन वा नरैः & e«o1दिता घातकानां % तस्कराणां च भावना ॥ Brh_1,23.24 // गृहीतः शङ्कया यस् तु $ न तत् कार्यं प्रपद्यते & शपथेन विशो1द्धव्यः % सर्व-वादेष्व् अयं विधिः ॥ Brh_1,23.25 // दिव्यैर् विशुद्धो मेध्यः स्याद् $ अशुद्धो वधम् अर्हति & निग्रहा1नुग्रहैर् राज्ञः % कीर्तिर् धर्मश् च वर्धते ॥ Brh_1,23.26 // [Brh_1,24 स्त्री-संग्रहणम्] [Brh_1,24.] पारुष्यं द्विविधं प्रोक्तं $ साहसं च द्वि-लक्षणम् & पाप-मूलं संग्रहणं % त्रि-प्रकारं निबोधत ॥ Brh_1,24.1 ॥ बलो1पाधि-कृते द्वे तु $ तृतीयम् अनुरागजम् & तत् पुनस् त्रिविधं प्रोक्तं % प्रथमं मध्यमो1त्तमम् ॥ Brh_1,24.2 ॥ अनिच्छन्त्या यत् क्रियते $ सुप्तो1न्मत्त-प्रमत्तया & प्रलपन्त्या वा रहसि % बलात् कार-कृतं तु तत् ॥ Brh_1,24.3 ॥ छद्मना गृहम् आनीय $ दत्त्वा वा मद्य-कार्मणम् & संयोगः क्रियते यस्यास् % तद्-उपाधि-कृतं विदुः ॥ Brh_1,24.4 ॥ अन्योन्य-चक्षूरागेण $ दूती-संप्रेषणेन च & कृतं रूपा1र्थ-लोभेन % ज्ञेयं तद्-अनुराग-जम् ॥ Brh_1,24.5 ॥ तत् पुनस् त्रिविधं प्रोक्तं $ प्रथमं मध्यमो1त्तमम् & अपाङ्ग-प्रेक्षणं हास्यं % दूती-संप्रेषणं तथा \ स्पर्शो भूषण-वस्त्राणां # संग्रहः प्रथमः स्मृतः ॥ Brh_1,24.6 ॥ प्रेषणं गन्ध-माल्यानां $ धूपम् अध्वन्न् अवाससाम् & saæbhëaïaæ च रहसि % मध्यमं संग्रहं विदुः ॥ Brh_1,24.7 ॥ एक-शाय्या4सनं krŬà $ चुम्बना-लिङ्गनं तथा & एतत् संग्रहणं प्रोक्तम् % उत्तमं शास्त्र-वेदिभिः ॥ Brh_1,24.8 ॥ प्रेषणं गन्ध-माल्यानां $ धूप-भूषण-वाससाम् & प्रलोभनं cÃ7न्न-पानैर् % मध्यमः संग्रहः स्मृतः ॥ Brh_1,24.9 ॥ प्रेषणं गन्ध-माल्यानां $ फल-मद्या1न्न-वाससाम् & saæbhëaïaæ च रहसि % मध्यमं संग्रहं विदुः ॥ Brh_1,24.10 // त्रयाणाम् अपि cai7तेषां $ प्रथमो मध्य उत्तमः & विनयः कल्पनीयः स्याद् % अधिको द्रविणा1धिके ॥ Brh_1,24.11 // परपत्न्या तु पुरुषः $ saæbhëÃæ योजयन् रहः & पूर्वम् आक्षारितो दोषैः % प्राप्नुयात् पूर्व-साहसम् ॥ Brh_1,24.12 // सहमायः कामयते $ धनं तस्या7खिलं हरेत् & उत्कृत्य लिङ्ग-वृषणौ % भ्रामयेद् गर्दभेन तु ॥ Brh_1,24.13 // छद्मना कामयेद् यस् तु $ तस्य सर्व-हरो दमः & अङ्कयित्वा भगा1ङ्गेन % पुरान् निर्वासयेत् ततः ॥ Brh_1,24.14 // दमो नेयः सभायां यो $ हीनायाम् अधिकस् ततः & पुंसः कार्यो ऽधिकायां तु % गमने संप्रमापणम् ॥ Brh_1,24.15 // गृहम् आगत्य या नारी $ प्रलोभ्य स्पर्शना3दिना & कामयेत् तत्र सा दण्ड्या % नरस्या7र्ध-दमः स्मृतः ॥ Brh_1,24.16 // छिन्न-नासौ1ष्ठ-कर्णानां $ परिभ्राम्या7प्सु मज्जयेत् & खादयेद् वा सारमेयैः % संस्थाने बहु-संस्थिते ॥ Brh_1,24.17 // अनिच्छन्ती तु या भुक्ता $ गुप्तां तां वासयेद् गृहे & मलिना1ङ्गीम् अधः शय्यां % पिण्ड-मात्रो1पजीविनीम् ॥ Brh_1,24.18 // कारयेन् निष्कृतिं कृच्छ्रं $ पराकं वा समे गताम् & हीन-वर्णो1पभुक्ता या % त्याज्या वध्या9थ वा भवेत् ॥ Brh_1,24.19 // [Brh_1,25 स्त्री-पुंस-वर्तनो1पायः] [Brh_1,25.] एतत् संग्रहणस्यो7क्तं $ विधानं संग्रहस् तथा & स्त्री-पुंस-वर्तनो1पायः % श्रूयतां गदतो मम ॥ Brh_1,25.1 ॥ सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यो $ निवार्या स्त्री स्व-बन्धुभिः & श्वश्र्व्-आदिभिर् गुरु-स्त्रीभिः % पालनीया दिवानिशम् ॥ Brh_1,25.2 ॥ स्वकामे वर्तमाना तु $ या स्नेहान् न निवारिता & अवश्या सा भवेत् पश्चाद् % यथा व्याधिर् उपेक्षिता ॥ Brh_1,25.3 ॥ [Brh_1,25.1 पितृ-पति-पुत्राणां धर्माः] अप्रयच्छन् पिता काले $ पतिश् cÃ7नुपयन्न् ऋतौ & पुत्रश् cÃ7भक्तदो मातुः % गार्ह्यो दण्ड्यश् च धर्मतः ॥ Brh_1,25.4 ॥ यत्र स्त्रियो ऽभिपूज्यन्ते $ रमन्ते तत्र देवताः & संपदश् च प्रजाः शुद्धाः % क्रिया च सफला भवेत् ॥ Brh_1,25.5 ॥ आयव्यये ऽन्न-संस्कारे $ गृहो1पस्कार-रक्षणे & शौचे ऽग्नि-कार्ये संयोज्याः % स्त्रीणां शुद्धिर् इयं स्मृता ॥ Brh_1,25.6 ॥ भर्त्रा पत्नी समभ्यर्च्या $ वस्त्रा1लंकार-भोजनैः & उत्सवे तु पितृ-भ्रातृ- % श्वशुर्-आद्यैश् च बन्धुभिः ॥ Brh_1,25.7 ॥ पतिं या nÃ7तिचरति $ मनो-वाक्-काय-संयुता & सा भर्तृ-लोकान् आप्नोति % सद्भिः साध्वी9ति co7च्यते ॥ Brh_1,25.8 ॥ [Brh_1,25.2 स्त्री-दूषणानि] भर्त्रा पित्रा सुतैर् न स्त्री $ वियुक्ता9न्य-गृहे वसेत् & असत्-सङ्गे विशेषेण % गर्ह्यताम् एति सा ध्रुवम् ॥ Brh_1,25.9 ॥ पूर्वो1त्थानं गुरुष्व् अर्वाग् $ भोजन-व्यञ्जन-क्रिया & जघन्या3सन-शायित्वं कर्म % स्त्रीणाम् उदाहृतम् ॥ Brh_1,25.10 // पाना1टन-दिवास्वप्नम् $ अक्रिया दूषणं स्त्रियाः ॥ Brh_1,25.11 // आर्ता3र्ते मुदिते हृष्टा $ प्रोषिते मलिना कृशा & म्र्ते म्रियेत या पत्यौ % सा स्त्री ज्ञेया पतिव्रता ॥ Brh_1,25.12 // प्रसाधनं नृत्त-गीत- $ समाजो1त्सव-दर्शनम् & मांस-मद्या1भियोगं च % न कुर्यात् प्रोषिते प्रभौ ॥ Brh_1,25.13 // शरीरा1र्धं स्मृता जाया $ पुण्या1पुण्य-फले समा & anvÃrƬhà जीवती[न्ती] च % साध्वी भर्तुर् हित्तय सा ॥ Brh_1,25.14 // व्रतो1पवास-निरता $ ब्रह्मचर्ये व्यवस्थिता & धर्म-दान-परा नित्यम् % अपुत्रा9पि दिवं व्रजेत् ॥ Brh_1,25.15 // [Brh_1,25.3 नियोग-निसेधः] उक्त्वा नियोगो मनुना $ निषिद्धः स्वयम् एव तु & युग-ह्रासाद् अशक्यो ऽयं % कर्तुं सर्वैर् विधानतः ॥ Brh_1,25.16 // तपो-ज्ञान-समायुक्ताः $ कृते त्रेता-युगे नराः & द्वापरे च कलौ नृणां % शक्ति-हानिर् विनिर्मिता ॥ Brh_1,25.17 // [Brh_1,26 दाय-भागः] [Brh_1,26.] ददाति दीयते पित्रा $ पुत्रेभ्यः स्वस्य यद् धनम् & तद् दायं ..... % .... .... // Brh_1,26.1 // एकां स्त्रीं कारयेत् कर्म $ यथा2ंशेन गृहे गृहे & बह्व्यः समा1ंशतो देया % दासानाम् अप्य् अयं विधिः ॥ Brh_1,26.2 ॥ उद्धृत्य कूप-वाप्य्-अम्भस् त्व् $ अनुसारेण गृह्यते & तथा भागा1नुसारेण % सेतुः क्षेत्रं विभज्यते ॥ Brh_1,26.3 ॥ युक्त्या विभजनीयं तद् $ अन्यथा9नर्थकं भवेत् ॥ Brh_1,26.4 ॥ [Brh_1,26.1 विभक्त-लक्षणम्] एक-पाकेन वसतां $ पितृ-देव-द्विजा1र्चनम् & एकं भवेद् द्वि-भक्तानां % तद् एव स्याद् गृहे गृहे ॥ Brh_1,26.5 ॥ साक्सित्वं प्रतिभाव्यं च $ दानं ग्रहणम् एव च & विभक्ता भ्रातरः कुर्युः % nÃ7विभक्ताः परस्परम् ॥ Brh_1,26.6 ॥ येषाम् एताः क्रिया लोके $ प्रवर्तन्ते स्वरिक्थिषु & विभक्तान् अवगच्छेयुः % लेख्यम् अप्य् अन्तरेण तान् ॥ Brh_1,26.7 ॥ कुला1नुबन्ध-व्याघात- $ होधं साहस-साधकम् & स्वस्व-भोग-स्थावरस्य % विभागस्य पृथग्-धनम् ॥ Brh_1,26.8 ॥ [Brh_1,26.2 विभाग-कालः] पित्रोर् अभावे भ्रातृणां $ विभागः संप्रदर्शितः & मातुर् निवृत्ते रजसि % प्रत्तसु भगिनीषु च ॥ Brh_1,26.9 ॥ [Brh_1,26.3 विभाग-क्रमः] क्रमा3गते गृह-क्षेत्रे $ पिता पुत्राः समांशिनः & पैतृके न विभागा1र्हाः % सुताः पितुर् अनिच्छया ॥ Brh_1,26.10 // समवर्णासु ये जाताः $ सर्वे पुत्रा द्विजन्मनाम् & उद्धारं ज्यायसे दत्त्वा % भजेरन्न् इतरे समम् ॥ Brh_1,26.11 // वयो-विद्या-तपोभिश् च $ द्व्यंशं हि लभते धनम् & यथा यथा विभागा3प्तं % धनं यागा1र्थताम् इयात् \ तथा तथा विधातव्यं # विद्वद्भिर् भाग-गौरवम् ॥ Brh_1,26.12 // तत्-पुत्रा विषम-समाः $ पितृ-भाग-हराः स्मृताः ॥ Brh_1,26.13 // द्रव्ये पितामहो1पात्ते $ स्थावरे जङ्गमे ऽपि वा & समम् अंशित्वम् आख्यातं % पितुः पुत्रस्य cai7व हि ॥ Brh_1,26.14 // सम-न्यूना1धिका भागाः $ पित्रा येषां प्रकल्पिताः & तथै9व ते पालनीया % विनेयास् ते स्युर् अन्यथा ॥ Brh_1,26.15 // जीवद्-विभागे तु पिता $ गृह्णीता7ंश-द्वयं स्वकम् ॥ Brh_1,26.16 // द्वि-प्रकारो विभागस् तु $ दायादानां प्रकीर्तितः & वयो-ज्येष्ठ-क्रमेणै7कः % समा परांश-कल्पना ॥ Brh_1,26.17 // समवेतैस् तु यत् प्राप्तं $ सर्वे तत्र समांशिनः & तत्-पुत्रा विषम-समाः % पितृ-भाग-हराः स्मृताः ॥ Brh_1,26.18 // पितृ-रिक्थ-हराः पुत्राः $ सर्व एव समांशिनः & विद्या-कर्म-रतस् तेषाम् % अधिकं लब्धुम् अर्हति ॥ Brh_1,26.19 // विद्या-विज्ञान-शौर्या1र्थे $ ज्ञान-दान-क्रियासु च & यस्ये7ह प्रथिता कीर्तितः % पितरस् तेन पुत्रिणः ॥ Brh_1,26.20 // जन्म-विद्या-गुणैर् ज्येष्ठो $ द्व्यंशं दायाद् अवाप्नुयात् & समांश-भागिनस् त्व् अन्ये % तेषां पितृ-समस् तु सः ॥ Brh_1,26.21 // तद्-अभावे तु जननी $ तनया1ंश-समा1ंशिनी & समा1ंशा मातरस् तेषां % तुरीया1ंशा च कन्यका ॥ Brh_1,26.22 // कन्यकानां त्व् अदत्तानां $ चतुर्थो भाग इष्यते & पुत्राणां च त्रयो भागाः % साम्यं त्व् अल्प-धने स्मृतम् ॥ Brh_1,26.23 // यद्य् एक-जाता बहवः $ समाना जाति-संख्यया & स्व-धनैस् तैर् विभक्तव्यं % मातृ-भागेन धर्मतः ॥ Brh_1,26.24 // सवर्णा भिन्न-संख्या ये $ पुं-भागस् तेषु शस्यते & पितामह्यस् तु सर्वास् ता % मातृ-तुल्याः प्रकीर्तिताः ॥ Brh_1,26.25 // असंस्कृतास् तु यास् तत्र $ पैतृकाद् एव ता धनात् & संस्कार्या भ्रातृभिर् ज्येष्ठः % कन्यकाश् च यथा-विधि ॥ Brh_1,26.26 // असंस्कृता भ्रातरस् तु $ ये स्युस् तत्र यवीयसः & संस्कार्याः पूर्व-जैस् ते वै % पैतृकान् मध्य-गाद् धनात् ॥ Brh_1,26.27 // दद्याद् धनं च पर्याप्तं $ क्षेत्रा1ंशं वा यद् इच्छति ॥ Brh_1,26.28 // Ƭhayà कन्यया vÃ9पि $ भर्तुः पितृ-गृहे ऽपि वा & भ्रातुः सकाशात् पित्रोर् वा % लब्धं सौदायिकं स्मृतम् ॥ Brh_1,26.29 // सौदायिकं धनं प्राप्य $ स्त्रीणां स्वातन्त्रम् इष्यते & यस्मात् तद्-आनृशंस्या1र्थं % तैर् दत्तम् उपजीवनम् ॥ Brh_1,26.30 // विक्रये cai7व दाने च $ यथे2ष्तं स्थावरेष्व् अपि & स्त्री-धनं स्याद् अपत्यानां % दुहिता च तद्-अंशिनी \ अप्रत्ता चेत् samƬhà तु # लभते मान-मात्रकम् ॥ Brh_1,26.31 // मातुः स्वसा मातुलानी $ पितृव्य-स्त्री पितृष्वसा & श्वश्रूः पूर्वज-पत्नी च % मातृ-तुल्याः प्रकीर्तिताः ॥ Brh_1,26.32 // यद् आसाम् औरसो न स्यात् $ पुत्रो दौहित्र एव वा & तत् सुतो वा धनं तासां % स्व-स्त्रीयाद् याः समाप्नुयुः ॥ Brh_1,26.33 // [Brh_1,26.4 पुत्र-लक्षणम्] सवर्णजो ऽप्य् अगुणवान् $ nÃ7र्हः स्यात् पैतृके धने & तत्-पिण्डदाः श्रोत्रिया ये % तेषां तत् तु विधीयते ॥ Brh_1,26.34 // उत्तम-rïÃ1धम-र्णेभ्यः $ पितरं त्रायते सुतः & अतस् तु विपरीतेन % तेन nÃ7स्ति प्रयोजनम् ॥ Brh_1,26.35 // तया गवा किं क्रियते $ या न दोग्ध्री न गर्भिणी & को ऽर्थः पुत्रेण जातेन % यो न विद्वान् न धार्मिकः ॥ Brh_1,26.36 // शास्त्र-शौर्या1र्थ-रहितस् $ तपो-विज्ञान-वर्जितः & आचार-हीनः पुत्रस् तु % मूत्रो1च्चार-समः स्मृतः ॥ Brh_1,26.37 // [Brh_1,26.5 पुत्र-विभागः] स्थावर-द्विपदं cai7व $ यद्य् अपि स्वयम् आर्हितम् & असम्भूय सुतान् सर्वान् % न दानं न च विक्रयः ॥ Brh_1,26.38 // जाता जनिष्यद् गर्भ-स्थाः $ पितृ-स्था ये च मानवाः & सर्वे कांक्षन्ति तां वृत्तिम् % अनाच्छेद्यास् ततस् तु सा ॥ Brh_1,26.39 // गृहो1पस्कर-वाह्या3दि $ भोज्या3भरण-कर्मिणः & दृश्यमाना विभज्यन्ते % gƬhe केशो विधीयते ॥ Brh_1,26.40 // क्षत्रजास् त्रि-द्व्य्-एक-भागा $ विड्जौ तु द्व्य्-एक-भागिनौ ॥ Brh_1,26.41 // ब्रह्म-क्सत्रिय-विष्-शूद्रा $ विप्रो1त्पन्नास् त्व् अनुक्रमात् & चतुस्-त्रि-द्व्य्-एक-भागेन % भवेयुस् ते यथा-क्रमम् ॥ Brh_1,26.42 // शूद्र्यां द्वि-जातिभिर् जातो $ न भूमेर् भागम् अर्हति & द्वि-जातिर् आप्नुयात् सर्वम् % इति धर्मो व्यवस्थितः ॥ Brh_1,26.43 // तेषां सवर्णा ये पुत्रास् $ ते तृतीया1ंश-भागिनः & हीनास् तम् उपजीवेयुर् % ग्रासा1च्छादन-संभृताः ॥ Brh_1,26.44 // सर्वे ह्य् अनौरसस्यै7ते $ पुत्रा दाय-हराः स्मृताः & औरसे पुनर् उत्पन्ने % तेषु ज्यैष्ठ्यं न तिष्ठति ॥ Brh_1,26.45 // पितामह-पितृभ्यां च $ दत्तं मात्रा च यद् भवेत् & तस्य तन् nÃ7पहर्तव्यं % शौर्य-भार्या-धनं तथा ॥ Brh_1,26.46 // वस्त्रा3दयो ऽविभाज्या यैर् $ उक्तं तैर् न विचारितम् & धनं भवेत् समृद्धानां % वस्त्रा1लंकार-संश्रितम् ॥ Brh_1,26.47 // ऋणम् उद्वाह्य लेखितम् $ .... .... ॥ Brh_1,26.48 // उक्त-प्रकारो विज्ञेयः $ पत्रा3rƬha-ऋणे खलु & उक्त्या विभजनीयं तद् % अन्यथा9नर्थकं भवेत् ॥ Brh_1,26.49 // मध्य-स्थितम् अनाजीव्यं $ दातुं nai7कस्य शक्यते & युक्त्या विभजनीयं तद् % अन्यथा9नर्थकं भवेत् ॥ Brh_1,26.50 // विक्रीय वस्त्रा3भरणं $ धनम् उद्ग्राह्य लेखितम् & कृता1न्नं cÃ7कृता1न्नेन % परिवर्त्य विभज्यते ॥ Brh_1,26.51 // योगक्षेमवतो लाभः $ समत्वेन विभज्यते & प्रचारश् च यथा2ंशेन % कर्तव्यो रिक्थिभिः सदा ॥ Brh_1,26.52 // ब्रह्म-दायं गतां भूमिं $ हरेद् यो ब्राह्मणी-सुतः & गृहं द्विजातयः सर्वे % तथा क्षेत्रं क्रमा3गतम् ॥ Brh_1,26.53 // [Brh_1,26.6 पित्रा सह विभक्तानां व्यवस्था] पित्रा सह विभक्ता ये $ सापत्ना वा सहोदराः & जघन्याश् cai7व ये तेषां % पितृ-भाग-हरास् तु ते ॥ Brh_1,26.54 // अनीशः पूर्वजः पित्र्ये $ भ्रातृ-भागे विभक्तजः ॥ Brh_1,26.55 // पुत्रैः सह विभक्तेन $ पित्रा यत् स्वयम् आर्जितम् & विभक्तजस्य तत् सर्वम् % अनीशाः पूर्वजाः स्मृताः ॥ Brh_1,26.56 // यथा धने तथा र्णे च $ दाना3दान-क्रयेषु च & परस्परम् अनीशास् ते % मुक्त्वा0शौचो1दक-क्रियाम् ॥ Brh_1,26.57 // पैतामहं हृतं पित्रा $ स्व-शक्त्या यद् उपार्जितम् & विद्या-शौर्या3दिना9वाप्तं % तत्र स्वाम्यं पितुः स्मृतम् ॥ Brh_1,26.58 // प्रदानं स्वेच्छया कुर्यात् $ भोगं cai7व ततो धनात् & तद्-अभावे ऽपि तनयाः % समांशाः परिकीर्तिताः ॥ Brh_1,26.59 // वस्त्रा1लंकार-शय्या4i $ पितुर् यद् वाहना3दिकम् & गन्ध-माल्यैः समभ्यर्च्य % श्राद्ध-भोक्त्रे तद् अर्पयेत् ॥ Brh_1,26.60 // पत्यौ जीवति यः स्त्रीभिर् $ अलंकारो धृतो भवेत् & न तं भजेरन् दायादाः % भजमानाः पतन्ति ते ॥ Brh_1,26.61 // पितृ-प्रसादात् भुज्यन्ते $ वस्त्राण्य् आभरणानि च ॥ Brh_1,26.62 // कृते ऽकृते वा विभागे $ रिक्थी यत्र प्रवर्तते & सामान्यं चेद् भावयति % तत्र भाग-हरस् तु सः ॥ Brh_1,26.63 // ऋणं लेख्यं गृहं क्षेत्रं $ यस्य पैतामहं भवेत् & चिर-काल-प्रोषितो ऽपि % भागभागा3गतस् तु सः ॥ Brh_1,26.64 // गोत्र-साधारणं त्यक्त्वा $ यो ऽन्यं देशं समाश्रितः & अर्धतस् त्व् आगतस्या7ंशः % प्रदातव्यो न संशयः ॥ Brh_1,26.65 // तृतीयः पञ्चमश् cai7व $ सप्तमो यो ऽपि वा भवेत् & जन्मनाम् अपरिज्ञाने % लभेता7ंशं क्रमा3गते ॥ Brh_1,26.66 // यं परंपरया मौलाः $ समस्ताः स्वामिनं विदुः & तद् अन्वयस्या8गतस्य % दातव्या गोत्रजैर् मही ॥ Brh_1,26.67 // अविभक्त-विभक्तानां $ कुल्यानां वसतां सह & भूयो दाय-विभागः स्याद् % आचतुर्थाद् इति स्थितिः ॥ Brh_1,26.68 // [Brh_1,26.7 पुत्र-भेदाः] अनेकधा कृताः पुत्रा $ ऋषिभिश् च पुरातनैः & न शक्यन्ते ऽधुना कर्तुं % शक्ति-हीनैश् चिरन्तनैः ॥ Brh_1,26.69 // एक एवौ8रसः पित्र्ये $ धने स्वामी प्रकीर्तितः & तत् तुल्यः पुत्रिक-पुत्रो % भर्तव्यास् त्व् अपरे स्मृताः ॥ Brh_1,26.70 // क्षेत्रजा3द्याः सुतास् त्व् अन्ये $ पञ्च-षट्-सप्त-भागिनः ॥ Brh_1,26.71 // दत्तो ऽपविद्धः क्रीतश् च $ कृतः शौद्रस् तथै9व च & जाति-शुद्धा मध्यमास् ते % सर्वे रिक्थ-सुताः स्मृताः ॥ Brh_1,26.72 // क्षेत्रजो गर्हितः सद्भिस् $ तथा पौनर्भवः सुतः & कानीनश् च सहोढश् च % gƬhaja÷ पुत्रिका-सुतः ॥ Brh_1,26.73 // शूद्रा-पुत्रः स्वयंदत्तो $ ये cai7ते क्रीतकाः स्मृताः & सर्वे ते मैत्रिणः प्रोक्ता % काण्ड-पृष्ठा न संशयः ॥ Brh_1,26.74 // स्वकुलं पृष्ठतः कृत्वा $ यो वै पर-कुलं व्रजेत् & तेन दुश्चरितेना7सौ % काण्ड-पृष्ठो न संशयः ॥ Brh_1,26.75 // अग्निं प्रजापतिं ce7ष्ट्वा $ क्रियते गौतमो ऽवदत् & अन्ये त्व् आहुर् अपुत्रस्य % चिन्तिता पुत्रिका भवेत् ॥ Brh_1,26.76 // पुत्रास् त्रयोदश प्रोक्ता $ मनुना येन पूर्वशः & संतान-कारणं तेषाम् % औरसः पुत्रिका तथा ॥ Brh_1,26.77 // आज्यं विना यथा तैलं $ सद्भिः प्रतिनिधिः स्मृतम् & तथै9कादश पुत्रास् तु % पुत्रिकौ3रसयोर् विना ॥ Brh_1,26.78 // यद्य् एकजाता बहवो $ भ्रातरस् तु सहोदराः & एकस्या7पि सुते जाते % सर्वे ते पुत्रिणः स्मृताः ॥ Brh_1,26.79 // बह्वीनाम् एक-पत्नीनाम् $ एष एव विधिः स्मृतः & एका चेत् पुत्रिणी तासां % सर्वासां पिण्डदस् तु सः ॥ Brh_1,26.80 // पुन्नाम्नो नरकात् पुत्रः $ पितरं त्रायते यतः & मुख-संदर्शनेना7पि % तद् उत्पत्तौ यतेत सः ॥ Brh_1,26.81 // पौत्रो ऽथ पुत्रिका-पुत्रः $ स्वर्ग-प्राप्ति-कराव् उभौ & रिक्थे च पिण्ड-दाने च % समौ तौ परिकीर्तितौ ॥ Brh_1,26.82 // कामतश् च शूद्रा2वरोधजस्य भ्रातुर् अंशं । संमान-मात्रं प्रेते पितरि दद्युः शुश्रूषुश् चेत् (?) ॥ Brh_1,26.83 // अन्ना1र्थं तण्डुल-प्रस्थम् $ अपराह्ने तु सेन्धनम् & वसनं त्रि-पण-क्रीतं % देयम् एकं त्रि-मासतः ॥ Brh_1,26.84 // [Brh_1,26.8 विधवा-भागः] एतावद् एव साध्वीनां $ चोदितं विधवा-धनम् ॥ Brh_1,26.85 // वसनस्या8शनस्यै7व $ तथै9व रजकस्य च & धनं व्यपोह्य तच् छिष्टं % दाया3दानां प्रकल्पयेत् ॥ Brh_1,26.86 // अपुत्रस्या7थ कुलजा $ पत्नी दुहितरो ऽपि वा & तद्-अभावे पिता माता % भ्राता पुत्राश् च कीर्तिताः ॥ Brh_1,26.87 // अपुत्रेण सुतः कार्यो $ यादृक् तादृक् प्रयत्नतः & पिण्डो1दक-क्रिया-हेतोर् % धर्म-संकीर्तनस्य च ॥ Brh_1,26.88 // काङ्क्षण्ति पितरः पुत्रान् $ नरका3पत-भीरवः & गयां यास्यति यः कश्चित् % सो ऽस्मान् संतारयिष्यति ॥ Brh_1,26.89 // यथा जलं कुप्लवेन $ तरन् मज्जति मानवः & तद्वत् पिता कुपुत्रेण % तमस्य् अन्धे निमज्जति ॥ Brh_1,26.90 // करिष्यति वृषो1त्सर्गम् $ इष्टा1पूर्तं तथै9व च & पालयिष्यति vÃ9र्धक्ये % श्राद्धं दास्यति cÃ7न्वहम् ॥ Brh_1,26.91 // [Brh_1,26.9 भार्या-भागः] आम्नाये स्मृति-तन्त्रे च $ लोका3चारे च सूरिभिः & शरीरा1र्धं स्मृता भार्या % पुण्या1पुण्य-फले समा ॥ Brh_1,26.92 // यस्य no7परता भार्या $ देहा1र्धं तस्य जीवति & जीवत्य् अर्ध-शरीरे ऽर्थं % कथम् अन्यः समाप्नुयात् ॥ Brh_1,26.93 // सकुल्यैर् विद्यमानस् तु $ पितृ-भ्रातृ-सनाभिभिः & असुतस्य प्रमीतस्य % पत्नी तद् भाग-हारिणी ॥ Brh_1,26.94 // पूर्व-प्रमीता1ग्निहोत्रं $ मृतं भर्तरि तद्-धनम् & विन्देत् पतिव्रता नारी % धर्म एष सनातनः ॥ Brh_1,26.95 // मूर्वं म्र्ता hared agnim $ anvÃrƬhà hared agham & पुत्रा1भावे तु पत्नी स्यात् % पत्न्य्-अभावे तु सोदरः \ तद्-अभावे तु दायादः # पश्चाद् दौहित्रकं धनम् ॥ Brh_1,26.96 // जङ्गमं स्थावरं हेम $ रूप्य-धान्य-रसा1म्बरम् & आदाय दापयेच् छ्राद्धं % मास-षाण्मासिका3दिकम् ॥ Brh_1,26.97 // पितृव्य-गुरु-दौहित्रान् $ स्वसृ-भर्त्रीयम् आतुलान् & पूजयेत् कव्यपूर्ताभ्यां % वृद्धान् आथातिथीन् स्त्रियः ॥ Brh_1,26.98 // यद् विभक्ते धने किंचिद् $ आध्य्-आदि-विधि-संस्मृतम् & तज्-जाया स्थावरं मुक्त्वा % लभेत गत-भर्तृका ॥ Brh_1,26.99 // वृत्तस्था9पि कृते ऽप्य् अंशे $ न स्त्री स्थावरम् अर्हति & विधवा यौवनस्था चेन् % नारी भवति कर्कशा \ आयुषः क्षपणा1र्थं तु # दातव्यं जीवनं तदा ॥ Brh_1,26.100 // मृते भर्तरि भर्तृ-अंशं $ लभेत कुल-पालिका & यावज् जीवं हीन-स्वाम्यं % दाना3धमन-विक्रये ॥ Brh_1,26.101 // क्रय-क्रीता तु या नारी $ संभोगा1र्थं सुता1र्थिना & गृहीता vÃ9न्यदीया वा % sai9व स्त्री परिकीर्त्यते ॥ Brh_1,26.102 // प्रदद्यात् त्व् एव पिण्डं वा $ क्षेत्रा1ंशं वा यदृच्छया ॥ Brh_1,26.103 // स्थावराज् जीवनं स्त्रीभ्यो $ यद् दत्तं श्वशुरेण तु & न तच् छक्यम् अपाहर्तुं % इतरैः श्वशुरे म्र्ते ॥ Brh_1,26.104 // सपिण्डा बान्धवा ये तु $ तस्याः स्युः परिपन्थिनः & हिंस्युर् धनानि तान् राजा % चौर-दण्डेण घातयेत् ॥ Brh_1,26.105 // [Brh_1,26.10 संसृष्टि-विभागः] संसृष्टौ यौ पुनः प्रीत्या $ तौ परस्पर-भागिनौ & विभक्ता भ्रातरो ये तु % संप्रीत्यै7कत्र संस्थिताः \ पुनर् विभाग-करणे # तेषां ज्यैष्ठ्यं न विद्यते ॥ Brh_1,26.106 // कदाचिद् वा प्रमीयेत $ प्रव्रजेद् वा कथंचन & न लुप्यते तस्य भागः % सोदरस्य विधीयते ॥ Brh_1,26.107 // या तस्य भगिनी सा तु $ ततो ऽंशं लब्धुम् अर्हति & अनपत्यस्य धर्मो ऽयम् % अभार्य-पितृकस्य च ॥ Brh_1,26.108 // सा च दत्ता त्व् अदत्ता वा $ सोदरे तु मृते सति & तस्या7ंशं तु हरेत् sai9व % द्वयोर् व्यक्तं हि कारणम् ॥ Brh_1,26.109 // अनन्तरः सपिण्डाद् यस् $ तस्य तस्य धनं भवेत् ॥ Brh_1,26.110 // मृतो ऽनपत्यो ऽभार्यश् चेद् $ अभ्रातृ-पितृ-मातृकः & सर्वे सपिण्डास् तद् दायं % विभजेरन् यथा2ंशतः ॥ Brh_1,26.111 // संसृष्टानां तु यः कश्चिद् $ विद्या शौर्या3दिना धनम् & प्राप्नोति तस्य दातव्यो % द्व्यंशः शेषाः समा1ंशिनः ॥ Brh_1,26.112 // विभक्तो यः पुनः पित्रा $ भ्रात्रा cai7कत्र संस्थितः & पितृव्येणा7थवा प्रीत्या % तत् संसृष्टः स उच्यते ॥ Brh_1,26.113 // सोदर्या विभजेरंस् तं $ समेत्य सहिताः समम् & भ्रातरो ये च संसृष्टा % भगिन्यश् च सनाभयः ॥ Brh_1,26.114 // येषां ज्येष्ठः कनिष्ठो वा $ हीयेता7ंश-प्रदानतः & म्रियेता7न्यतरो vÃ9पि % तस्य भागो न लुप्यते ॥ Brh_1,26.115 // .... .... $ सोदरस्य तु सोदरः & दद्याच् cÃ7पहरेच् cÃ7ंशं % जातस्य च मृतस्य च ॥ Brh_1,26.116 // अन्योदर्यस् तु संसृष्टी $ nÃ7न्योदर्याद् धनं हरेत् & असंसृष्ट्य् अपि cÃ7दद्यात् % सोदर्यो nÃ7न्य-मातृजः ॥ Brh_1,26.117 // प्रमीत-पितृकाणां तु $ पितृतो भाग-कल्पना ॥ Brh_1,26.118 // ये ऽपुत्राः क्षत्रविट्-शूद्राः $ पत्नी-भ्रातृ-विवर्जिताः & तेषां धन-हरो राजा % सर्वस्या7धिपतिर् हि सः ॥ Brh_1,26.119 // [Brh_1,26.11 पुत्राणां वर्णा1नुरूपेण विशेषः] विप्रेण क्षत्रिया-जातो $ जन्म-ज्येष्ठो गुणा1न्वितः & भवेत् समा1ंशः क्षत्रेण % वैश्या-जातस् तथै9व च ॥ Brh_1,26.120 // न प्रतिग्रह-भूर् देया $ क्षत्रिया3दि-सुताय वै & यद्य् अप्य् एषाम् पिता दद्यान् % मृते विप्रा-सुतो हरेत् ॥ Brh_1,26.121 // शूद्र्यां द्वि-जातिभिर् जातो $ न भूमेर् भागम् अर्हति & सजाताव् आप्नुयात् सर्वम् % इति धर्मो व्यवस्थितः ॥ Brh_1,26.122 // निषाद एक-पुत्रस् तु $ विप्रस्य स तृतीय-भाक् & द्वौ सकुल्याः सपिण्डा वा % स्वधा-दाता9थ संहरेत् ॥ Brh_1,26.123 // कुल्या1भावे स्वधा-दाता $ आचार्यः शिष्य एव वा & सर्वास्व् आपत्सु तान् वर्णांस् % तथै9व प्रतिपादयेत् ॥ Brh_1,26.124 // अनपत्यस्य शुश्रूषुर् $ guïavä शूद्र-योनिजः & लभेता8जीवनं शेषं % सपिण्डाः समवाप्नुयुः ॥ Brh_1,26.125 // [Brh_1,26.12 दुहितुः दाया1र्हत्वम्] भर्तुर् धन-हरी पत्नी $ तां विना दुहिता स्मृता ॥ Brh_1,26.126 // अङ्गाद् अङ्गात् संभवति $ पुत्रवद् दुहिता नृणाम् & तस्मात् पितृ-धनं त्व् अन्यः % कथं गृह्णीत मानवः ॥ Brh_1,26.127 // तद्-अभावे तु दुहिता $ यद्य् anƬhà भवेत् तदा & अपुत्र-पौत्र-संताने % दौहित्रा धनम् आप्नुयुः ॥ Brh_1,26.128 // यथै9vÃ8त्मा तथा पुत्रः $ पुत्रेण दुहिता समा & तस्याम् आत्मनि तिष्ठन्ति % कथम् अन्यो धनं हरेत् ॥ Brh_1,26.129 // पौत्र-दौहित्रयोर् लोके $ विशेषो nÃ7स्ति धर्मतः & अनेनै7व विधानेन % सुतं चक्रे ऽथ पुत्रिकाम् ॥ Brh_1,26.130 // पुमान् पुंसो ऽधिके शुक्ले $ स्त्री भवत्य् अधिके स्त्रियाः ॥ Brh_1,26.131 // सदृशी सदृशेनो8ढा $ साध्वी शुश्रूषणे रता & कृता9कृता वा पुत्रस्य % पितुर् धन-हरी तु सा ॥ Brh_1,26.132 // यथा पितृ-धने स्वाम्यं $ तस्याः सत्स्व् अपि बन्धुषु & तथै9व तत्-सुतो 'pÅ7ष्टे % मातृ-मातामहे धने ॥ Brh_1,26.133 // तद्-अभावे भ्रातरस् तु $ भ्रातृ-पुत्राः सनाभयः & सकुल्या बान्धवाः शिष्याः % श्रोत्रियाश् च धना1र्हकाः ॥ Brh_1,26.134 // [Brh_1,26.13 अपुत्रस्य धन-विभागः] अनपत्यस्य पुत्रस्य $ माता दायम् अवाप्नुयात् & भार्या-सुत-विहीनस्य % तनयस्य मृतस्य तु \ माता रिक्थ-हरी ज्ञेया # भ्राता वा तद्-अनुज्ञया ॥ Brh_1,26.135 // पुत्रा1भावे तु पत्नी स्यात् $ पत्न्य्-अभावे तु सोदरः & तद्-अभावे तु दायादः % पश्चाद् दौहित्रकं धनम् ॥ Brh_1,26.136 // समुत्पन्नाद् धनाद् अर्धं $ तद्-अर्थं स्थापयेत् प्र्थक् & मास-षाण्मासिके श्राद्धे % वार्षिके वा प्रयत्नतः ॥ Brh_1,26.137 // बहवो ज्ञातयो यत्र $ सकुल्या बान्धवास् तथा & यस् त्व् आसन्नतरस् तेषां % सो ऽनपत्य-धनं हरेत् ॥ Brh_1,26.138 // भ्राता वा भ्रातृ-पुत्रो वा $ सपिण्डः शिष्य एव वा & सह पिण्ड-क्रियां कृत्वा % कुर्याद् अभ्युदयं ततः ॥ Brh_1,26.139 // स्वेच्छा-कृत-विभागो यः $ पुनर् एव विसंवदेत् & स राज्ञा9ंशे स्वके स्थाप्यः % शासनीयो ऽनुबन्धकृत् ॥ Brh_1,26.140 // साधारण-ऋण-न्यास- $ निह्नवे छद्मना क्रियाम् & पार्श्व-हानि-कारीं कृत्वा % बलान् nai7व प्रदापयेत् ॥ Brh_1,26.141 // मायाविनो धृत-धनाः $ क्रूरा लुब्धाश् च ये नराः & संप्रीत्या साधनीयास् ते % svÃ1र्थ-हान्या छलेन वा ॥ Brh_1,26.142 // साहसं स्थावर-स्वाम्यं $ प्राग्-विभागश् च रिक्थिनाम् & अनुमानेन विज्ञेयं % न स्युर् यत्र च साक्षिणः ॥ Brh_1,26.143 // [Brh_1,26.14 विभक्त-क्रिया] तेषाम् एताः क्रिया लोके $ प्रवर्तन्ते स्व-रिक्थिषु & विभक्तान् अवगच्छेयुर् % लेख्यम् अप्य् अन्तरेण तान् ॥ Brh_1,26.144 // अविभक्तैश् च कर्तव्या $ वैश्वदेवा3दिकाः क्रियाः ॥ Brh_1,26.145 // बला1नुबन्ध-व्याघात- $ होढं साहस-भावकम् & स्वस्य भोगः स्थावरस्य % विभागस्य पृथग्-धनम् ॥ Brh_1,26.146 // पृथग्-आय-व्यय-धनाः $ कुसीदं च परस्परम् & वणिक्-पथं च ये कुर्युर् % विभक्तास् ते न संशयः ॥ Brh_1,26.147 // कार्यम् उच्छ्रावणा3लेख्यं $ विभक्तैर् भ्रातृभिर् मिथः & साक्षिणो वा विरोधा1र्थं % विभजद्भिर् अनिन्दिताः ॥ Brh_1,26.148 // येना7ंशो यादृशो भुक्तस् $ तस्य तं न विचालयेत् ॥ Brh_1,26.149 // [Brh_1,27 द्यूतम्] [Brh_1,27.] द्यूतं निषिद्धं मनुना $ सत्य-शौच-धना1पहम् & तत् प्रवर्तितम् अन्यैस् तु % राज-भाग-समन्वितम् ॥ Brh_1,27.1 ॥ सभिका1धिष्ठितं कार्यं $ तस्कर-ज्ञान-हेतुना & एष एव विधिर् ज्ञेयः % प्राणि-द्यूत-समाह्वये ॥ Brh_1,27.2 ॥ [Brh_1,27.1 सभिक-वृत्तिः] सभिको ग्राहकस् तत्र $ दद्याज् जेत्रे नृपाय च & राज-वृद्धिः सकितवात् % सभिकाद् दशकं शतम् ॥ Brh_1,27.3 ॥ यथा-समयं वा स्यात् . $ .... .... ॥ Brh_1,27.4 // [Brh_1,27.2 स्वामिनोर् जय-पराजयः] द्वन्द्व-युद्धेन यः कश्चिद् $ अवसादम् अवाप्नुयात् & तत् स्वामिना पणो देयो % यस् तत्र परिकल्पितः ॥ Brh_1,27.5 ॥ रहोजितो ऽनभिज्ञश् च $ कूटा1क्षैः कपटेन वा & मोच्यो ऽभिज्ञो ऽपि सर्वस्वम् % जितं सर्वं न दाप्यते ॥ Brh_1,27.6 ॥ [Brh_1,27.3 कूट-द्यूत-दण्डः] कूटा1क्ष-देविनः पापा $ राज-भाग-हराश् च ये & गणना1वञ्चकाश् cai7व % दण्ड्यास् ते कितवाः स्मृताः ॥ Brh_1,27.7 ॥ ग्रहः प्रकाशः कर्तव्यो $ निर्वास्याः कूट-देविनः & व्यापादने तु तत्-कारी % वधं चित्रम् अवाप्नुयात् ॥ Brh_1,27.8 ॥ [Brh_1,27.4 संदिग्ध-जय-पराजय-निर्णयः] स एव साक्षी संदिग्धौ $ सभ्यैश् cÃ7न्यैस् त्रिभिर् वृतः & उभयोर् अपि संदिग्धं % कितवास् तु परीक्षकाः ॥ Brh_1,27.9 ॥ यदा विद्वेषिणस् ते तु $ तदा राजा विचारयेत् ॥ Brh_1,27.10 // एवं वादि-कृतान् वादान् $ प्रपश्येत् प्रत्यहं नृपः & नृपा3श्रयास् तथा cÃ7न्ये % विद्वद्भिर् ब्राह्मणैः सह ॥ Brh_1,27.11 // [Brh_1,28 समाह्वयः] [Brh_1,28.] अन्योन्य-परिगृहीताः $ पक्षि-मेष-वृषा3दयः & प्रहरन्ते कृत-पणास् % तं वदन्ति समाह्वयम् ॥ Brh_1,28.1 ॥ द्वन्द्व-युद्धेन यः कश्चिद् $ अवसादम् अवाप्नुयात् & तत्-स्वामिना पणो देयो % यस् तत्र परिकल्पितः ॥ Brh_1,28.2 ॥ [Brh_1,29 प्रकीर्णकम्] [Brh_1,29.] एष वादि-कृतः प्रोक्तो $ व्यवहारः समासतः & नृपा3श्रयं प्रवक्ष्यामि % व्यवहारं प्रकीर्णकम् ॥ Brh_1,29.1 ॥ वाग्-धिग्-दण्डं वधं cai7व $ चतुर्धा कल्पितं दमम् & पुरुषं दोष-विभवं % ज्ञात्वा संपरिकल्पयेत् ॥ Brh_1,29.2 ॥ सुवर्ण-शतम् एकं तु $ वधा1र्हो दण्डम् अर्हति & अङ्ग-च्छेदे तद्-अर्धं तु % विवासे पञ्चविंशतिम् ॥ Brh_1,29.3 ॥ हस्ता1ङ्घ्रि-लिङ्ग-नयनं $ जिह्वा-कर्णौ च नासिका & जिह्वा पादा1र्ध-संदंश- % ललाटौ1ष्ठ-गुदं कटिः ॥ Brh_1,29.4 ॥ स्थानान्य् एतानि दण्डस्य $ निर्दिष्टानि चतुर्दश & ललाटा1ङ्को ब्राह्मणस्य % nÃ7न्यो दण्डो विधीयते ॥ Brh_1,29.5 ॥ अधार्मिकांस् त्रिभिर् न्यायैर् $ निगृह्णीयात् प्रयत्नतः & निरोधनेन बन्धेन % विविधेन भयेन च ॥ Brh_1,29.6 ॥ वेधेना7पि यदा त्व् एतान् $ निगृहीतुं न शक्नुयात् & तदै9षु सर्वम् अप्य् एतत् % प्रयुञ्जीत चतुष्टयम् ॥ Brh_1,29.7 ॥ वाग्-दण्डं प्रथमं कुर्याद् $ धिग्-दण्डं तद्-अनन्तरम् & तृतीयं धन-दण्डं तु % वध-दण्डम् अतः परम् ॥ Brh_1,29.8 ॥ बन्धनानि च सर्वाणि $ राज-मार्गे निवेशयेत् & दुःखिता यत्र दृश्यन्ते % विकृताः पाप-कारिणः ॥ Brh_1,29.9 ॥ दशमा1ंशं हरेद् अर्थं $ पञ्चमं सर्वम् एव वा & मृतस्य वित्ताद् आदद्याद् % अज्ञातिः शव-दहकः ॥ Brh_1,29.10 // बहु-रक्षस्य दशमम् $ अल्प-रक्षस्य पञ्चमम् & अपुत्र-पितृ-भार्यस्य % सर्वम् eve7ति शौनकः ॥ Brh_1,29.11 // षड्-भागस् तर-शुल्कं च $ गते देयस् तथै9व च & संग्राम-चौर-भेदी च % सस्य-घातन-कृत् तथा ॥ Brh_1,29.12 // निष्कृतीनाम् अकरणं $ आज्ञा-सेध-व्यतिक्रमः & वर्णा3श्रमाणां लोपश् च % वर्ण-संकर-लोपनम् ॥ Brh_1,29.13 // निधिर् निष्कुल-वित्तं च $ दरिद्रस्य धना3गमः & अनाम्नातानि कार्याणि % क्रिया-वादाश् च वादिनाम् ॥ Brh_1,29.14 // प्रकृतीनां प्रकोपश् च $ संकेतश् च परस्परम् & अशास्त्र-विहितं यच् च % प्रजायां संप्रकीर्त्यते ॥ Brh_1,29.15 // साक्षि-सभ्या1र्थ-सन्नानां $ दूषणे दर्शनं पुनः & स्व-वाचइ9व जितानां तु % no7क्तः पौनर्भावो विधिः ॥ Brh_1,29.16 // [Brh_1,End of BP1] वेदा1र्थो1पनिबद्धत्वात् $ प्राधान्यं तु मनोः स्मृतम् & मन्व्-अर्थ-विपरीता या % स्मृतिः सा न प्रशस्यते ॥ Brh_1,end ॥ [End of B­haspatism­ti, VyavahÃrakÃï¬a]