Brhaspatismrti
Input by Yasuke Ikari and Akihiko Akamatsu
Version 1 (completed on April 20, 1992)
Edition: Brhaspati-smrti (reconstructed). Ed. by K.V.Rangaswami Aiyangar.
GOS LXXXV, Baroda 1941.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







(1) Members of a compound are separated by periods.
(2) External sandhi is decomposed with `^'.
(3) Verbs are marked by `('.




[śrīḥ brhaspatismṛtiḥ]
[1.vyavahāra.kāṇḍam]



[1.1]
[1.1.0][p.1]
BP1.1.001a/ dharma.pradhānāḥ puruṣāḥ pūrvam (āsann ahiṃsakāḥ /
BP1.1.001b/ lobha.dveṣa.(abhibhūtānāṃ vyavahāraḥ (pravartitaḥ //
BP1.1.002a/ (prayacchec ced bhṛtiṃ svāmī bhṛtyānāṃ karma (kurvatām /
BP1.1.002b/ na (kurvanti ca bhṛtyāś cet tatra vādaḥ (pravartate //
BP1.1.003a/ hiṃsāṃ vā (kurtute kaś cid deyaṃ vā na (prayacchati /
BP1.1.003b/ dve hi sthāne vivādasya tayor bahutarā gatiḥ //
BP1.1.004a/ yato dravyaṃ (vinikrīya ṛṇa.arthaṃ ca^eva (gṛhyate /
BP1.1.004b/ tan.mūlyam uttama.ṛṇena vyavahāra iti (smṛtaḥ //

[1.1.1 rāja.guṇāḥ]
BP1.1.005a/ guṇa.dharmān ato rājñaḥ (kathayāmy anupūrvaśaḥ /
BP1.1.005b/ dhanikarṇika.sandigdhau pratibhū.lekhya.sākṣiṇaḥ //
BP1.1.006a/ (vicārayati yaḥ samyak tasya^utpattiṃ (nibodhata /
BP1.1.006b/ soma.agny.arka.anila.indrāṇāṃ vitta.āpattyor yamasya ca //
BP1.1.007a/ tejo.mātraṃ (samuddhṛtya rājño mūrtir hi (nirmitā /
BP1.1.007b/ tasya savāṇi bhūtāni carāṇi sthāvarāṇi ca //
BP1.1.008a/ bhayād bhogāya (kalpante svadharmān na (calanti ca /
BP1.1.008b/ na^arājake kṛṣi.vaṇik.kusīda.paripālanam //
BP1.1.009a/ tasmād varṇa.āśramāṇāṃ tu netā^asau (nirmitaḥ purā /

[1.1.2 vyavahāra.padāni]
BP1.1.009b/ dvi.pado vyavahāraḥ (syāt dhana.hiṃsā.samudbhavaḥ //
BP1.1.010a/ dvisaptako^artha.mūlas tu hiṃsā.mūlaś caturvidhaḥ /
BP1.1.010b/ pāruṣye dve vadhaś ca^eva para.strī.saṅgrahas tathā //
BP1.1.011a/ kusīda.nidhideyād yaṃ (sambhūya^utthānam eva ca /
BP1.1.011b/ bhṛtya.dānam aśuśrūṣā bhūvādo^ asvāmi.vikriyaḥ //
BP1.1.012a/ kraya.vikraya.anuśayaḥ samaya.atikramas tathā /
BP1.1.012b/ strī.puṃsa.yogaḥ steyaṃ ca dāya.bhāgo^akṣa.devanam //
BP1.1.013a/ etāny artha.samutthāni padāni tu caturdaśa /
BP1.1.013b/ punar evaṃ (prabhinnāni kriyā.bhedād anekadahā //
BP1.1.014a/ pāruṣye dve sāhasaṃ ca para.strī.saṅgrahas tathā /
BP1.1.014b/ hiṃsā.udbhava.padāny evaṃ catvāry (āha bṛhaspatiḥ //
BP1.1.015a/ hīna.madhya.uttamatvena (prabhinnāni pṛthak pṛthak /
BP1.1.015b/ viśeṣa eṣāṃ (nirdiṣṭaś caturṇām api^ anukramāt //
BP1.1.016a/ padāny aṣṭādaśa^etāni dharma.śāstra.(uditāni tu /
BP1.1.016b/ mūlaṃ sarva.vivādānāṃ ye (vidus te parīkṣakāḥ //
BP1.1.017a/ pūrva.pakṣaḥ (smṛtaḥ pādo dvitīyas tu^uttaras tathā /
BP1.1.017b/ kriyā.pādas tathā vācyaś caturtho nirṇayas tathā //

[1.1.3 dharma.ādi.catuṣṭaya.bala.abalam]
BP1.1.018a/ dharmeṇa vyavahāreṇa cāritreṇa nṛpa.ājñayā /
BP1.1.018b/ catus.prakāro^(abhihitaḥ (sandigdhe^arthe vinirṇayaḥ //
BP1.1.019a/ śāstraṃ kevalam (āśritya (kriyate yatra nirṇayaḥ /
BP1.1.019b/ vyavahāraḥ sa (vijñeyo dharmas tena^api (vardhate //
BP1.1.020a/ deśa.sthityā^anumānena naigama.anumatena ca /
BP1.1.020b/ (kriyate nirṇayas tatra vyavahāras tu (bādhyate //
BP1.1.021a/ (vihāya carita.(ācāraṃ yatra (kuryāt punar nṛpaḥ /
BP1.1.021b/ nirṇayaṃ sā tu rājā^ājñā (caritaṃ (bādhyate tayā //
BP1.1.022a/ dharma.śāstra.anusāreṇa sa.amātyaḥ sa.purohitaḥ /
BP1.1.022b/ vyavahārān nṛpaḥ (paśyet prajā.saṃrakṣaṇāya ca /
BP1.1.022e/ krodha.lobha.vihīnas tu satyavādī jita.indriyaḥ //

[1.1.4 dharma.adhikaraṇam]
BP1.1.023a/ sapta.prakṛtikaṃ yat tu vijigīṣor areś ca yat /
BP1.1.023b/ caturdaśakam eva^idaṃ maṇḍalaṃ (paricakṣate //
BP1.1.024a/ catvāraḥ pṛthivī.pālāḥ pṛthag^mitraiḥ saha^aṣṭakam //
BP1.1.024b/ amātya.ādibhir ete ca jagati^akṣara.(saṃhitāḥ //
BP1.1.025a/ prātar (utthāya nṛpatiḥ śaucaṃ (kṛtvā vidhānataḥ /
BP1.1.025b/ gurūn jyotis.vido vaidyān devān viprān purohitān //
BP1.1.026a/ yathā.arham etān (sampūjya su.puṣpa.ābharaṇa.ambaraiḥ /
BP1.1.026b/ (abhinandya ca guru.ādīn su.mukhaḥ (praviśet sabhām //
BP1.1.027a/ rājā kāryāṇi (sampaśyet sadbhir eva tribhir (vṛtaḥ /
BP1.1.027b/ sabhām eva (praviśya^agryām (āsīnaḥ (sthita eva vā //

[1.1.5 durga.lakṣaṇam]
BP1.1.028a/ ātma.dāra.artha.lokānāṃ (sañcitānāṃ tu guptaye /
BP1.1.028b/ nṛpatiḥ (kārayed durgaṃ prākāra.dvaya.(saṃyutam //
BP1.1.029a/ bhūpānām indhana.rasair vetra.śaṣpā.anna.vāhanaiḥ /
BP1.1.029b/ yantra.āyudahaiś ca vividhaiḥ snigdhaiḥ śūrair narair (yutam //
BP1.1.030a/ veda.vidyā.vido viprān kṣatriyān agnihotriṇaḥ /
BP1.1.030b/ (āhṛtya (sthāpayet tatra teṣāṃ vṛttiṃ (prakalpayet //
BP1.1.031a/ (anācchedyāḥ karās tebhyaḥ (pradeyā gṛha.bhūmayaḥ /
BP1.1.031b/ (muktā (bhāvyāś ca nṛpater (lekhayitvā sva.śāsane //
BP1.1.032a/ nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā /
BP1.1.032b/ paurāṇāṃ karma (kuryus te sandigdha.(vinayaṃ tathā //
BP1.1.033a/ samā nimna.unnatā vā^api yatra bhūmir yathā.vidhā /
BP1.1.033b/ śālāṭṭa.(parikhādyāś ca (kartavyāś ca tahtā.vidhāḥ //
BP1.1.034a/ samantāt tatra veśmāni (kuryuḥ prakṛtayas tataḥ /
BP1.1.034b/ dvija.vaiśya.vaṇik.śilpi.kārukā rakṣakās tathā //
BP1.1.035a/ shala.avasthāna.niṣkāśa.bhrama.śvabhra.catuṣpathān /
BP1.1.035b/ samāja.vikraya.sthāna.govrajāṃś ca^eva kalpayet //
BP1.1.036a/ guṇavān iti yaḥ (proktaḥ (khyāpito jana.saṃsadi /
BP1.1.036b/ kathaṃ tena^eva vaktreṇa nirguṇaḥ (parikathyate //
BP1.1.037a/ tasmāt prabhutvaṃ vṛttiṃ ca nirdoṣasya na (cālayet /
BP1.1.037b/ anavasthā.prasaṅgaḥ (syān naśyeta^upagrahas tathā //

[1.1.6 prajā.pālana.lakṣaṇam][p.7]
BP1.1.038a/ samyaṅ niviṣṭa.(deśas tu kṛta.(durgas tu śāstrataḥ /
BP1.1.038b/ kaṇṭaka.uddharaṇe nityam (ātiṣṭhed balam uttamam //
BP1.1.039a/ tat prajā.pālanaṃ (proktaṃ trividhaṃ nyāya.vedibhiḥ /
BP1.1.039b/ para.cakrāc caura.bhayād balino^anyāya.vartinaḥ //
BP1.1.040a/ para.anīka.stena.bhayam upāyaiḥ (śamayen nṛpaḥ /
BP1.1.040b/ balavat (paribhūtānāṃ pratyahaṃ nyāya.darśanaiḥ //
BP1.1.041a/ yad (adhīte yad (yajate yaj (juhoti yad (arcati /
BP1.1.041b/ tasya ṣaḍ.bhāga.bhāg rājā samyag (bhavati rakṣaṇāt //
BP1.1.042a/ (rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca (ghātayan /
BP1.1.042b/ (yajate^ahar.ahar yajñaiḥ sahasraśata.dakṣiṇaiḥ //
BP1.1.043a/ daśāṣṭaṣaṣṭhaṃ nṛpater bhāgaṃ (dadyāt kṛṣī.valam /
BP1.1.043b/ khilād varṣāvasantāc ca (kṛṣyamāṇād yathā.kramam //
BP1.1.044a/ deśa.sthityā baliṃ (dadyur bhūtaṃ ṣaṭ.māsa.vārṣikam /
BP1.1.044b/ eṣa dharmaḥ (samākhyātaḥ kīnāśānāṃ purātanaḥ //

[1.1.7 sabhā.niveśana.prakāraḥ]
BP1.1.045a/ audakaṃ pārvataṃ vārkṣyam airaṇaṃ dhānvanaṃ tathā /
BP1.1.045b/ durga.madhye gṛhaṃ (kuryāj jala.vṛkṣa.(āvṛtaṃ pṛthak //
BP1.1.046a/ prāg.diśi prāg.mukhīiṃ tasya lakṣaṇyāṃ (kalpayet sabhām /
BP1.1.046b/ mālya.dhūpa.āsana.(upetāṃ bīja.ratna.(samanvitām //
BP1.1.047a/ pratimā.lekhya.devaiś ca (yuktām agni.ambunā tathā /
BP1.1.047b/ lakṣaṇyāṃ vāstu.śāstra.ukta.(lakṣaṇena tu (lakṣitām //
BP1.1.048a/ bhadrāsanam (adhiṣṭhāya saṃvīta.(aṅgaḥ (samāhitaḥ /
BP1.1.048b/ (praṇamya lokapālebhyaḥ kārya.darśanam (ārabhet //
BP1.1.049a/ vipro dharma.drumasyādiḥ skandha.śākhe mahīpatiḥ /
BP1.1.049b/ sacivāḥ patra.puṣpāṇi phalaṃ nyāyena pālanam //
BP1.1.050a/ yaśo vittaṃ phala.raso bhoga.upagraha.pūjanam /
BP1.1.050b/ ajeyatvaṃ loka.paṅktiḥ svarge sthānaṃ ca śāśvatam //
BP1.1.051a/ (vodotvā^etān nyāya.rasān samo (bhūtvā vivādanam /
BP1.1.051b/ tyakta.(lobhāadikaṃ rājā dharmaṃ (kuryād vinirṇayam //
BP1.1.052a/ rājā vṛtti.vivādānāṃ svayam eva pradarśanam /
BP1.1.052b/ śāstra.(dṛṣṭena mārgeṇa sa vidvadbhiḥ (prasevyate //
BP1.1.053a/ tasmān nyāyena rājā tu samyag yatnena (pālayet /
BP1.1.053b/ tasmād arthaṃ ca rājyaṃ ca [yaśaś ca] vipulaṃ (labhet //
BP1.1.054a/ satyaṃ devāḥ samāsena manuṣyās tu^anṛtaṃ (viduḥ /
BP1.1.054b/ iha^eva tasya devatvaṃ yasya satye (sthitā matiḥ //
BP1.1.055a/ paśu.ājyya.ṛtvij.ādīnāṃ saṃyogāj (jāyate^adhvaraḥ /
BP1.1.055b/ yathā (sambadhyate tena vyavahāras tathā^(ucyate //
BP1.1.056a/ prāḍvivāka.sadasyānām (upajīvya matāni tu /
BP1.1.056b/ tad.yukti.yogād yo^artheṣu nirṇaye na sa daṇḍa.bhāk //

[1.1.8 sabhā.prabhedāḥ]
BP1.1.057a/ (pratiṣṭhitā^apratiṣṭhā ca (mudritā (śāsitā tathā /
BP1.1.057b/ caturvidhā sabhā (proktā sabhyāś ca^eva tathāvidhāḥ //
BP1.1.058a/ (pratiṣṭhitā pure grāme calā nāma^(apratiṣṭhitā /
BP1.1.058b/ (mudritā adhyakṣa.(saṃyuktā rāja.(yuktā ca (śāsitā //
BP1.1.059a/ nyāyān (paśyet kṛta.(matiḥ sā sabhā^adhvara.(sammitā /

[1.1.9 sabhyāḥ]
BP1.1.059b/ loka.vedāṅga.dharmajñāḥ sapta pañca trayo^ api vā /
BP1.1.059e/ yatra^(upaviṣṭā vipra.agryāḥ sā yajña.sadṛśī sabhā //
BP1.1.060a/ (kuryād alagnakau (rakṣed arthi.prathyarthinau sadā /
BP1.1.060b/ etad daśa.aṅgaṃ karaṇaṃ yasyām (adhyāsta pārthivaḥ //
BP1.1.061a/ dva.sasya.aṣṭamaṃ bhāgaṃ (muktvā kālaṃ (susaṃviśet /
BP1.1.061b/ sa kālo vyavahārāṇāṃ śāstra.(dṛṣṭaḥ paraḥ (smṛtaḥ //
BP1.1.062a/ sādhu.karma.kriyā.(yuktāḥ satyadharma.parāyaṇāḥ /
BP1.1.062b/ akrodha.lobhāḥ śāstrajñāḥ sabhyāḥ (kāryā mahībhujā //
BP1.1.063a/ sapta pañca trayo vā sabhā.sado (bhavanti /
BP1.1.064a/ deśa.ācāra.anabhijñā ye nāstikāḥ śāstra.(varjitāḥ //
BP1.1.064b/ unmatta.kruddha.lubdha.ārtā na (praṣṭavyā vinirṇaye //
BP1.1.065a/ rājā (kāryāṇi (sampaśyet prāḍvivāko^atha vā dvijaḥ /
BP1.1.065b/ nyāya.aṅgāny agrataḥ (kṛtvā sabhya.śāstra.mate (sthitaḥ //
BP1.1.066a/ balena cautr.aṅgena yato (rañjayate prajāḥ /
BP1.1.066b/ (dīpyamānaḥ sva.vapuṣā tena rājā^(abhidhīyate /
BP1.1.067a/ ekas tu^anekadhā (prokot vyavahāro manīṣibhiḥ /
BP1.1.067b/ tasya nirṇaya.kṛt^ rājā brāhmaṇaś ca bahuśrutaḥ //
BP1.1.068a/ vyavahāra.(āśritaṃ praśnaṃ (pṛcchati prāḍ iti śrutiḥ /
BP1.1.068b/ (vivadet tatra yas tasmin prāḍ.vivākas tu sa (smṛtaḥ //
BP1.1.069a/ vivāde (pṛcchati praśnaṃ pratipraśnaṃ tathā^eva ca /
BP1.1.069b/ priya.pūrvaṃ prāg (vadati prāḍ.vivākas tataḥ smṛtaḥ //
BP1.1.070a/ sa.prāḍ.vivākaḥ sa.amātyaḥ sa.brāhmaṇa.purohitaḥ /
BP1.1.070b/ sa.sabhyaḥ prekṣako rājā svarge (tiṣṭhati dharmataḥ //
BP1.1.071a/ sarva.śāstra.artha.vettāram alubdhaṃ nyāya.bhāṣiṇam /
BP1.1.071b/ vipraṃ prājñaṃ krama.(āyātam amātyaṃ (sthāpayed dvijam //
BP1.1.072a/ dvijān (vihāya yaḥ (paśyet kāryāṇi vṛṣalaiḥ saha /
BP1.1.072b/ tasya (prakṣarate rāṣṭraṃ balaṃ kośaṃ ca (naśyati //
BP1.1.073a/ ye ca^āraṇya.carās teṣām araṇye karaṇaṃ bhavet /
BP1.1.073b/ senāyāṃ sainikānāṃ tu sārtheṣu baṇijāṃ tathā //
BP1.1.074a/ kīnāśāḥ kārukā mallāḥ kusīda.śreṇi.vartakāḥ /
BP1.1.074b/ liṅginas taskarāś ca^eva svena dharmeṇa nirṇayaḥ //
BP1.1.075a/ kulāni śreṇayaś ca^eva gaṇās tu^(adhikṛto nṛpaḥ /
BP1.1.075b/ pratiṣṭhā vyavahārāṇāṃ gurvebhyas tu^uttara.uttaram //
BP1.1.076a/ tapasvināṃ tu kāryāṇi traividyair eva kārayet /
BP1.1.076b/ māyā.yoga.vidāṃ ca^eva na svayaṃ kopa.kāraṇāt //
BP1.1.077a/ adaṇḍyān (daṇḍayan rājā daṇḍyāṃś ca^eva^api^adaṇḍayan /
BP1.1.077b/ ayaśo mahat^(āpnoti narakaṃ ca^eva gacchati //
BP1.1.078a/ api bhrātā suto^arghyo vā śvaśuro māturo^api vā /
BP1.1.078b/ na.adaṇḍyo nāma rājño^(asti dharmād (vicalitaḥ svakāt //
BP1.1.079a/ yatra vipro na vidvān (syāt kṣatriyaṃ tatra (yojayet /
BP1.1.079b/ vaiśyaṃ vā dharma.śāstra.jñaṃ śūdraṃ ytnena (varjayet //
BP1.1.080a/ dharma.karma.vihīnas tu brāhmair liṅgair (vivarjitaḥ /
BP1.1.080b/ (bravīti brāhmaṇo^(asmi^iti tam (āhur brāhmaṇa.bruvam //
BP1.1.081a/ śabda.abhidhāna.tattvajñau gaṇanā.kuśalau śucī /
BP1.1.081b/ na^anālipi.jñau (kartavyau rājñā gaṇaka.lekhakau //
BP1.1.082a/ akāraṇe rakṣaṇe ca sākṣyarthi.praivādinām /
BP1.1.082b/ sabhya.adhīnaḥ satyavādī (kartavyas tu sa pūruṣaḥ //
BP1.1.083a/ etad daśāṅga.karaṇaṃ yasyām (adhyāsya pārthivaḥ /
BP1.1.083b/ nyhāyaṃ (paśyet kṛta.matiḥ sā sabhā^adhvara.(saṃmitā //
BP1.1.084a/ eṣāṃ mūrdhā nṛpo^aṅgānāṃ mukhaṃ ca.(adhikṛtaḥ (smṛtaḥ /
BP1.1.084b/ bāhū sabhyāḥ smṛtir hastau jaṅghe gaṇaka.lekhakau //
BP1.1.085a/ hema.agni.ambu.dṛśau hṛt^ca pādau svapuruṣas tathā //
BP1.1.086a/ hiraṇyam agnim udakaṃ dharmaśāstrāṇi ca^eva hi /
BP1.1.086b/ tan.madhye (sthāpayed rājā puṇyāni ca (hitāni ca //
BP1.1.087a/ āditya.candra.devādi dikpālān tatra (kalpayet /
BP1.1.087b/ hema.agni.ambu.svapuruṣāḥ sādhana.aṅgāni vai daśa //
BP1.1.088a/ daśānām api ca^eteṣāṃ karma (proktaṃ pṛthak pṛthak /
BP1.1.088b/ vaktā^adhyakṣo nṛpaḥ śāstā sabhyaḥ kārya.parīkṣakaḥ //
BP1.1.089a/ smṛtir vinirṇayaṃ (brūte jaya.dānaṃ damaṃ tathā /
BP1.1.089b/ śapatha.arthe hiraṇya.agnī ambu tṛṣita.jantuṣu //
BP1.1.090a/ gaṇako (gaṇayed arthaṃ (likhen nyāyaṃ ca lekhakaḥ /
BP1.1.090b/ partyarthi.sabhyānayanaṃ sākṣiṇam ca sva.pūruṣaḥ //
BP1.1.091a/ vāc.daṇḍaś ca^eva dhig .daṇḍo vipra.adhīnau tu tāu^ubhau /
BP1.1.091b/ artha.daṇḍa.vadhāv (uktau rājā^āyatāu^ubhau^api //
BP1.1.092a/ rājñā ye (viditāḥ samyak kula.śreṇi.gaṇādayaḥ /
BP1.1.092b/ sāhasa.nyaya.(varjyāni (kuryuḥ kāryāṇi te nṛṇām //
BP1.1.093a/ kula.śreṇi.gaṇa.adhyakṣāḥ (proktā nirṇaya.kārakāḥ /
BP1.1.093b/ (vicārya śreṇibhiḥ (kāryaṃ kulair yan^na (vicāritam //
BP1.1.094a/ gaṇaiś ca śreṇy avijñātaṃ gaṇa.(ājñātaṃ niyuktakaiḥ /
BP1.1.094b/ kulādibhyo^ adhikās sabhyās tebhyo^adhyakṣas smṛto^adhikaḥ //
BP1.1.095a/ sarveṣām adhiko rājā dharmaṃ yatnena (niścitam /
BP1.1.095b/ uttama.adhama.madhyānāṃ vivādānāṃ vicāraṇāt //
BP1.1.096a/ upari.upari buddhīnāṃ (caranti^īśvara.buddhayaḥ /
BP1.1.096b/ ajñāna.timira.(upetān sandeha.(paṭalānvitān //
BP1.1.097a/ nirāmayān yaḥ (kurute śāstrāñjanaśalākayā /
BP1.1.097b/ iha kīrtiṃ rājapūjāṃ labhate svargatiṃ ca saḥ //
BP1.1.098a/ lobha.dveṣa.ādikaṃ (tyaktvā yaḥ (kuryāt kārya.nirṇayam /
BP1.1.098b/ śāstr.(uditena vidhinā tasya yajña.phalaṃ (bhavet //
BP1.1.099a/ adharmataḥ (pravṛttaṃ tu na^(upekṣeran sabhā.sadaḥ /
BP1.1.099b/ (upekṣamāṇās te bhūpā narakaṃ (yānti^adhomukhāḥ //
BP1.1.100a/ nyāya.mārgād (apetaṃ tu (jñātvā cittaṃ mahīpateḥ /
BP1.1.100b/ (vaktavyaṃ tu^apriyaṃ tatra na sabhyaḥ kilbiṣī tataḥ //
BP1.1.101a/ sabhyena tāvad (vaktavyaṃ dharm.artha.sahitaṃ vacaḥ /
BP1.1.101b/ śṛṇoti yadi no rājā (syāt tu sabhyas tato^anaghaḥ //
BP1.1.102a/ a.nirṇīteṣu yadi^evaṃ (sambhāṣeta raho^.arthinā /
BP1.1.102b/ prāḍvivāko^api (daṇḍyaḥ (syāt sabhyāś ca^eva viśeṣataḥ //
BP1.1.103a/ snetāc ca^ajñānato vā^api mohād vā lobhato^api vā /
BP1.1.103b/ yatra sabhyo^anyathā.vādī (daṇḍyo^asabhyas (smṛto hi saḥ //
BP1.1.104a/ lekhyaṃ yatra na (vidyeta na sākṣī na ca bhuktayaḥ /
BP1.1.104b/ pramāṇāni na (santi^ekaṃ pramāṇaṃ tatra pārthivaḥ //
BP1.1.105a/ (niścetuṃ ye na śakyāḥ (syur vādāḥ sandigdha.rūpiṇaḥ /
BP1.1.105b/ teṣāṃ nṛpaḥ pramāṇ aṃ (syāt sa sarvasya prabhur yataḥ //
BP1.1.106a/ vyavahārān svayaṃ (paśyet sabhyaiḥ (parivṛto^anvaham /
BP1.1.107a/ anyāya.vādinaḥ sabhyās tathā^eva^utkoca.jīvinaḥ /
BP1.1.107b/ (viśvaste vañcakāś ca^eva (nirvāsyāḥ sarva eva te //
BP1.1.108a/ (niyukto vā^aniyukto vā śāstra.jño (vaktum (arhati /
BP1.1.108b/ yat tena sadasi (proktaṃ sa dharmo na^atra saṃśayaḥ //
BP1.1.109a/ pūrvā.mukhas tu^(upaviśed rājā sabhyā udaṅ.mukhāḥ /
BP1.1.109b/ gaṇakaḥ paścimās yas tu lekhako dakṣiṇā.mukhaḥ //
BP1.1.110a/ yathā yamaḥ priya.dveṣyau (prāpte kāle niyacchati /
BP1.1.110b/ tathā rājñā (niyantavyāḥ prajās tadd^hi yama.vratam //
BP1.1.111a/ dharmaśāstra.arthaśāstrābhyām avirodhena pārthivaḥ /
BP1.1.111b/ (samīkṣamāṇo nipuṇaṃ vyavahāra.gatiṃ (nayet //
BP1.1.112a/ nyāyaśāstram (atikramya sabhyair atra tu niścitam /
BP1.1.112b/ tatra dharmo (hato (hanti sarvān eva na saṃśayaḥ //
BP1.1.113a/ (dhāryaṃ manu.ādikaṃ śāstraṃ nārthaśāstraṃ kathañcana /
BP1.1.113b/ dvayor virodhe kartavyaṃ dharmaśāstra.uditaṃ vacaḥ //
BP1.1.114a/ kevalaṃ śāstram (āśritya na (kartavyo vinirṇayaḥ /
BP1.1.114b/ yukti.hīne vicāre tu dharma.hāniḥ (prajāyate //
BP1.1.115a/ pūrvāhṇe tām (adhiṣṭhāya vṛddha.amātya.anujīvibhiḥ /
BP1.1.115b/ (paśyet purāṇa.dharm.arthaśāstrāṇi (śṛṇuyāt tathā //
BP1.1.116a/ cauro^acauraḥ sādhv asādhu (jāyate vyavahārataḥ /
BP1.1.116b/ yuktiṃ vinā vicāreṇa māṇḍavyaś coratāṃ (gataḥ //
BP1.1.117a/ asatyāḥ satya.sadṛśāḥ satyāś cāsatya.sannibhāḥ /
BP1.1.117b/ (dṛśyante bhrānti.janakās tasmād yuktyā (vicārayet//
BP1.1.118a/ yajñe (sampūjyate viṣṇur vyavahāre mahīpatiḥ /
BP1.1.118b/ jayī tu yajamāno^atra (jitaḥ paśur (udāhṛtaḥ //
BP1.1.119a/ pūrvapakṣa.uttarāv ādyaṃ pratijñā ca haviḥ smṛtaḥ /
BP1.1.119b/ trayī śāstrāṇi sabhyās tu ṛtvijo dakṣiṇā damaḥ //
BP1.1.120a/ tathā ca^eva^upadṛṣṭārau jñeyau gaṇaka.lekhakau /
BP1.1.120b/ eṣo^adhvara.samaḥ (prokto vyavahāraḥ (samāhṛtaḥ //
BP1.1.121a/ smṛti.ācāra.vyapetena mārgena^(adharṣitaḥ paraiḥ /
BP1.1.121b/ (āvedayati ced rājñe vyavahāra.padaṃ hi tat //
BP1.1.122a/ patitādikṛtaś ca^eva yaś ca na prakṛtiṃ gataḥ /
BP1.1.122b/ asvatantra.kṛtaś ca^eva pūrvapakṣo na (sidhyati //
BP1.1.123a/ matta.unmatta.ārta.vyasani.bāla.vṛddha.prayojitaḥ /
BP1.1.123b/ asambandha.kṛtaś ca^eva vyavahāro na (sidhyati //
BP1.1.124a/ guru.śiṣyau pitā.putrau dampatī svāmi.bhṛtyakau /
BP1.1.124b/ eteṣāṃ (samavetānāṃ vyavahāro na sidhyati //
BP1.1.125a/ evaṃ (parīkṣitaṃ sabhyaiḥ pūrvpakṣaṃ tu (lekhayet /
BP1.1.125b/ aprasiddhaṃ pura.dviṣṭaṃ vivādaṃ na vicārayet //

[1.1.10 deśa.jāti.dharmās tathā^eva pālanīyāḥ]
BP1.1.126a/ pratiloma.prasūtānāṃ tathā durga.nivāsinām /
BP1.1.126b/ deśa.jāti.kula.ādīnāṃ ye dharmās tat.pravartitāḥ //
BP1.1.127a/ tathā^eva te (pālanīyāḥ prajā (prakṣubhyate^anyathā /
BP1.1.127b/ janāparaktir (bhavati balaṃ kośas ca (naśyati //
BP1.1.128a/ (uduhyate dākṣiṇātyair mātulasya sutā dvijaiḥ /
BP1.1.128b/ madhyadeśe karmakarāḥ śilpinaś ca gavāśinaḥ //
BP1.1.129a/ matsya.adāś ca narāḥ pūrve vyabhicāra.(ratāḥ striyaḥ /
BP1.1.129b/ uttare madya.pā nāryaḥ (spṛśyā nṛṛṇāṃ rajasvalāḥ //
BP1.1.130a/ sahajātāḥ (pragṛhṇanti bhrātṛ.bhāryām abhartṛkām /
BP1.1.130b/ anena karmaṇā na^ete prāyaścitta.damārhakāḥ //
BP1.1.131a/ vihitā.akaraṇān nityaṃ pratiṣiddha.(niṣevaṇāt /
BP1.1.131b/ bhakta.ācchādaṃ (pradāya^eṣāṃ śeṣaṃ (gṛhṇīta pārthivaḥ //
BP1.1.132a/ [pratiloma.(prasūtānāṃ tathā durga.niovāsinām /]
BP1.1.132b/ śāstravad yatnato (rakṣyā sandigdhau sādhanaṃ tu sā //
BP1.1.133a/ tāṃ (dṛṣṭvā nirṇayaṃ (kuryāt prāṅ niviṣṭa.(vyavasthayā /
BP1.1.133b/ sabhā śulka.ucita.dame māsa.ṣāṇ.māsike kare //
BP1.1.134a/ maryādā (lekhitā (kāryā naigama.adhiṣṭhitā sadā /
BP1.1.134b/ arthinaś ca vacaḥ kāryaṃ vacaḥ pratyarthinas tathā /
BP1.1.134e/ (parīkṣya padam (ādadyād anyathā narakaṃ (vrajet //
BP1.1.135a/ ekasya bahubhiḥ sardhaṃ strībhiḥ prekṣakarais tathā /
BP1.1.135b/ anādeyo (bhaved vādo dharmavidbhir (udāhṛtaḥ //
[1.1.11 anāsedhyāḥ]
BP1.1.136a/ satra.udvāha.(udyato rogī śoka.ārta.unmatta.bālakāḥ /
BP1.1.136b/ matto vṛddhas^anuyuktaś ca nṛpa.kārya.(udyato vratī //
BP1.1.137a/ āsanne sainikaḥ saṅkhye karṣako vāpa.saṅgrahe /
BP1.1.137b/ viṣama.sthāś ca n^āsedhyāḥ strī.sanāthās tathā^ eva ca //
BP1.1.138a/ a.prāpta.vyavahāraś ca dūto dāna.unmukho vratī /
BP1.1.138b/ viṣamasthāś ca nāsedhyāḥ strī.sanāthās tathā^eva ca //
BP1.1.139a/ vaṇig.vikrītapaṇyas tu sasye jāte kṛṣīvalaḥ /
BP1.1.139b/ satr.udyatāś ca^ eva tathā dāpanīyāḥ kṛtakriyāḥ //
BP1.1.140a/ matir na^(utsahate yatra vivādaṃ kartum (icchate /
BP1.1.140b/ (dātavyas tasya kālaḥ syād arthi.pratyarthinor api //
BP1.1.141a/ yasyābhiyogaṃ (kurute tathyenāśaṅkayāpi vā /
BP1.1.141b/ tam (evānāyayed rājā sudrayā puruṣeṇa vā //
BP1.1.142a/ a.pragalbha.jaḍa.unmāta.vṛddha.strī.bāla.rogiṇām /
BP1.1.142b/ pūrvottaraṃ (vaded bandhur (niyuktas^anyas^atha vā naraḥ //
BP1.1.143a/ ṛtvigvāde (niyuktaś ca samau samparikīrtinau /
BP1.1.143b/ yajñe (svāmyāpnuyāt puṇyaṃ hāniṃ vāde^atha vā jayam //

[1.1.12 āhvānam][p.24]
BP1.1.144a/ (āhūto yas tu nāgacched darpād (bandhubalānvitaḥ /
BP1.1.144b/ abhiyogānurūpeṇa tasya daṇḍaṃ (prakalpayet //
BP1.1.145a/ kāle kāryārthinaṃ (pṛcchet praṇataṃ ( purataḥ (sthitam /
BP1.1.145b/ kiṃ kāryaṃ kā ca te pīḍā mā (bhaiṣḍīr (brūhi mānava //
BP1.1.146a/ evaṃ (pṛṣṭaḥ sa yad (brūyāt tat sabhyaiḥ brāhmaṇaiḥ saha /
BP1.1.146b/ (vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param //
BP1.1.147a/ mudrāṃ (dadyād yathā patraṃ puruṣaṃ vā (samādiśet /
BP1.1.147b/ (āhūtas tu^ avamanyet yaḥ śakto rājaśāsanam /
BP1.1.147e/ abhiyogānurūpeṇa tasya daṇḍaṃ (prakalpayet //
BP1.1.148a/ a.kalpa. bāla.sthavira.viṣamasthakriyākulān /
BP1.1.148b/ hīne karmaṇi pañcāśat^ madhyameṣu śatāvaraḥ /
BP1.1.148e/ gurukāryeṣu daṇḍyaḥ syāt^ nityaṃ pañcaśatāvaraḥ //
BP1.1.149a/ parānīkahate deśe durbhikṣe vyādhipīḍite /
BP1.1.149b/ (kurvīta punarāhvānaṃ daṇḍaṃ na (parikalpayet //
BP1.1.150a/ kāryātipātivyasaninṛpakārya.utsavākulān //
BP1.1.151a/ djarma.udyatān abhyudaye parādhīnaśaṭhākṛtīn /
BP1.1.151b/ matta.unmatta.pramattāṃś ca bhṛtyān (nāhvāyayet^nṛpaḥ //
BP1.1.152a/ na ca bhrātā na ca pitā na putro na niyogakṛt /
BP1.1.152b/ parārthavādī daṇḍyaḥ syād vyavahāreṣu (vibruvan //
BP1.1.153a/ na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /
BP1.1.153b/ sarvavarṇa.uttamāṃ kanyāṃ tāha jñātiprabhuktāḥ smṛtāḥ //
BP1.1.154a/ kālaṃ deśañ ca [?] (vijñāya kāryāṇāṃ ca balāvalam /
BP1.1.154b/ akalpādīn api śanair yānair (āhvāpayet nṛpaḥ //
BP1.1.155a/ tadadhīnakuṭumbivyaḥ svairiṇyo gaṇikāś ca yāḥ /
BP1.1.155b/ niṣkulā yāś ca patitās tāsām āhvānam (iṣyate //
BP1.1.156a/ ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye /
BP1.1.157a/ (jñātvā^abhiyogaṃ ye^api (syur vane pravrajitādayaḥ /
BP1.1.157b/ tān apy (āhvāpayet rājā gurukāryeṣv akopayan //
BP1.1.158a/ vaktavye^arthe na (tiṣṭhantam (utkrāmantaṃ ca tadvacaḥ /
BP1.1.158b/ (āsedhayed vivādārthī yāvad āhvānadarśanam //
BP1.1.159a/ sthānāsedhaḥ kālkṛtaḥ pravāsāt karmaṇas tathā /
BP1.1.159b/ caturvidhaḥ (syād āsedhaḥ (āsiddhas taṃ na (laṅghayet //
BP1.1.160a/ kṣetra.ārāma.gṛhādīni dhana.dhānyādikaṃ tathā /
BP1.1.160b/ a.nyāyavādināṃ tv etāny (āsedhavyāni vādinām //
BP1.1.161a/ (āseddhā tu svam āsedhaṃ svayam eva^ (utsṛjed yadi /
BP1.1.161b/ na tasyātikramād doṣo na ca daṇḍaṃ (prakalpayet //
BP1.1.162a/ rājñe nivedanād ūrdhvaṃ (āseddhā na^(utsṛjed svayam /
BP1.1.162b/ (utsṛjec ced damo (dāpya (āsiddhaś ca na (laṅghayet //
BP1.1.163a/ nadīsantārakāntāradurdeśa.upaplavādiṣu /
BP1.1.163b/.(āsiddhas tu parāsedham utkrāman (nāparādhnuyāt //
BP1.1.164a/ niveṣṭukāmo rogārto yiyakṣur vyasane (sthitaḥ /
BP1.1.164b/.(abhiyuktas tathānyena rājakārya.(udyatas tathā //
BP1.1.165a/ gavām pracāre gopālāḥ sasyārambhe kṛṣīvalāḥ /
BP1.1.165b/ śilpinaś cāpi tatkāle āyudhīyāś ca vigrahe //
BP1.1.166a/ vṛkṣaṃ parvatam ārūḍhā hasti.aśva.ratha.nausthitāḥ /
BP1.1.166b/ viṣamasthāś ca te sarve (nāsedhyāḥ kāryasādhakaiḥ //
BP1.1.167a/ yas tv indriyanirodhenāpy āhāra.ucchavasanādibhiḥ /
BP1.1.167b/ (āsedhayed nāsedhaiḥ sa (daṇḍyo na tv atikramī //
BP1.1.168a/ āsedhayogya āsedham (utkrāman daṇḍam (arhati /
BP1.1.168b/ āsedhayaṃs tu nāsedhyaṃ rājñā (śāsya iti sthitiḥ //
BP1.1.169a/ (āgatānāṃ (vivadatām asakṛdvādināṃ nṛpaḥ /
BP1.1.169b/ vādān (paśyen nātmakṛtān na (cādhyakṣaniveditān //

[1.1.13 vādi.prativādinor uktikramaḥ][p.27]
BP1.1.170a/ (pīḍitaḥ svayam (āyātaḥ śastreṇārthī yadā (bhavet /
BP1.1.170b/ prāḍvivākas tu taṃ (pṛcchet puruṣo vā śanaiḥ śanaiḥ //
BP1.1.171a/ yo^adattavyavahāratvād (aniyuktaḥ (pravartate /
BP1.1.171b/ vacanṃ tasya na (grāhyaṃ likhita.preṣitād ṛte //
BP1.1.172a/ ahaṃ pūrvikayā yātāv arthi.pratyarthinau yadā /
BP1.1.172b/ vādo varṇānupūrvyeṇa (grāhyaḥ pīḍām (avekṣya vā //
BP1.1.173a/ unmatta.mattanirdhūtā mahāpāakadūṣitāḥ /
BP1.1.173b/ jaḍa.ativṛddha.bālaś ca (vijñeyās tu niruttarāḥ //
BP1.1.174a/ pakṣaḥ (proktas tv anādeyo vādī cānuttaras tathā /
BP1.1.174b/ yādṛgvādī yaś ca pakṣo (grāhyas tat (kathayāmy aham //
BP1.1.175a/ pīḍātiśayam (āśritya yad (bravīti vivakṣitam /
BP1.1.175b/ svārthasiddhiparo vādī pūrvapakṣaḥ sa (ucyate //

[1.2. Catuṣpādvyavahāra.upakramaḥ][p.29]
[1.2.0]
BP1.2.001a/ bhāṣāpāda.uttarapadau kriyāpādas tathā^eva ca/
BP1.2.001b/ pratyākalitapādaś ca vyavahāraś catuṣpadaḥ//
BP1.2.002a/ mithyā.sampratipattiś ca pratyavaskandanaṃ tathā/
BP1.2.002b/ prāṅnyāyaś ca uttarāḥ proktāś catvāraḥ śāstravedibhiḥ/
BP1.2.003a/ mithyāyāṃ ca catuṣpādaḥ pratyavaskandane tathā/
BP1.2.003b/ prāṅnyāye ca sa (vijñeyo dvipāt sampratipattiṣu/
BP1.2.004a/ upāyaiś ca^udyamānas tu na (dadyād uttaraṃ tu yaḥ/
BP1.2.004b/ (atikrānte saptarātre (jitas^asau daṇdam (arhati//

[1.2.1 pakṣa.lakṣaṇam]
BP1.2.005a/ (upasthite tatas tasmin vādī pakṣaṃ (prakalpayet/
BP1.2.005b/ niravadyaṃ sapratijñaṃ pramāṇāgamasaṃyutam//
BP1.2.006a/ deśa.sthāna.samā.māsa.pakṣa.ahonāmajātibhiḥ/
BP1.2.006b/ dravya.saṃkhya.udayaṃ pīḍāṃ kṣāmaliṅgaṃ ca (lekhayet/
BP1.2.007a/ yaṃ ca artham (abhiyuñjīta na taṃ viprakṛtiṃ (nayet/
BP1.2.007b/ na ca pakṣa.antaraṃ (gacchet (gacchan pūrvāt sa (hīyate//

[1.2.2 pakṣadoṣāḥ]
BP1.2.008a/ aprasiddhaṃ sadoṣaṃ ca nirarthaṃ niṣprayojanam/
BP1.2.008b/ asādhyaṃ vā viruddhaṃ vā pakṣaṃ rājā (vivarjayet/
BP1.2.009a/ na kenacit (kṛto yas tu sas^aprasiddha (udāhṛtaḥ/
BP1.2.009b/ anyārthaḥ svārthahīnaś ca sadoṣaḥ (parikīrtitaḥ//
BP1.2.010a/ svalpāparādhaḥ svalp.artho nirarthaka iti (smṛtaḥ/
BP1.2.010b/ kāryabādhāvihīnas tu (vijñeyo niṣprayojanaḥ//
BP1.2.011a/ kusīdādyaiḥ padair hīno vyavahāro nirarthakaḥ/
BP1.2.011b/ vākpārṣyādibhiś caiva (vijñeyo niṣprayojanaḥ//
BP1.2.012a/ mamānena (pradātavyaṃ śaśaśṛṅgakṛtaṃ dhanuḥ/
BP1.2.012b/ asambhāvyam asādhyaṃ taṃ pakṣam (āhur manīṣiṇaḥ/
BP1.2.013a/ yasminnāvedite pakṣe prāḍvivāke ca rājani/
BP1.2.013b/ pure rāṣṭre virodhaḥ (syād viruddhaḥ sas^(abhidhīyate//
BP1.2.014a/ pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitaṃ/
BP1.2.014b/ viścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido (viduḥ//
BP1.2.015a/ svalpākṣaraprabhūtārthā nissandigdho nirākulaḥ/
BP1.2.015b/ virodhikāraṇair (mukto virodhipratiṣedhakaḥ//
BP1.2.016a/ vacanasya pratijñātvaṃ tadarthasya hi pakṣatā/
BP1.2.016b/ asaṅkareṇa vaktavye vyavahāreṣu vādibhiḥ//
BP1.2.017a/ mohād vā yadi vā śāṭhyād yan na^uktaṃ pūrvavādinā/
BP1.2.017b/ uttarāntargataṃ vāpi tad grāhyam ubhayor api//
BP1.2.018a/ evamādiguṇān samyag (ālocya ca suniścitaḥ/
BP1.2.018b/ pakṣaḥ kṛtaḥ samādeyaḥ pakṣābhāsas tatas^anyathā/
BP1.2.019a/ deśa.kālavihīnaś ca dravyasaṃkhyāvivarjitaḥ/
BP1.2.019b/ sādhyapramāṇahīnaś ca pakṣas^anādeya (iṣyate//
BP1.2.020a/ mṛṣāyukti kriyāhīnam asādhyādyartham ākulam/
BP1.2.020b/ pūrvaṃ pakṣaṃ lekhyato vādahāniḥ (prajāyate//
BP1.2.021a/ (apadiśya^abhiyogaṃ yas tam (atītya^aparaṃ (vadet/
BP1.2.021b/ kriyām ukatvā^anyathā [?] (brūyāt sa vādī hānim (āpnuyāt//
BP1.2.022a/ ūnādhikaṃ pūrvapkṣe tāvad vādī (viśodhayet/
BP1.2.022b/ na (dadyād uttaraṃ yāvat pratyarthī sabhyasannidhau//
BP1.2.023a/ brahmahatyā.surāpāna.steya.gurvaṅganāgame/
BP1.2.023b/ anyeṣv asabhyavādeṣu prativādī na (dīyate//
BP1.2.024a/ manuṣyamāraṇe steye paradārābhimarśane/
BP1.2.024b/ abhakṣyabhakṣaṇe ca^eva kanyāharaṇadūṣane//
BP1.2.025a/ pāruṣye kūṭakaraṇe nṛpadrohe tathā^eva ca/[p.33]
BP1.2.025b/ praṇivādī na dāpyaḥ (syāt kartā tu (vivadet svayam//
BP1.2.026a/ aṣṭādaśapado vādo vicāryo (viniveditaḥ/
BP1.2.026b/ santy anyāni padāny atra tāni rājā (viśet svayam/
BP1.2.027a/ ṣaḍbhāgaharaṇaṃ śuddhaṃ samayāvikramo nidhiḥ/
BP1.2.027b/ vadhaḥ saṃharaṇaṃ steyam āsedhājñāvyatikramaḥ//
BP1.2.028a/ svayaṃ na^(utpādayet kāryaṃ rājā vā sa^asya pūruṣaḥ/
BP1.2.028b/ adhikān^ (śātayed arthān nyūnāṃś ca (paripūrayet//
BP1.2.029a/ bhūmau (niveśayet tāvad yāvad artho (viniścitaḥ/
BP1.2.029b/ (śrutaṃ ca (likhitaṃ ca^eva (śodhitaṃ ca (vicāritam//
BP1.2.030a/ pūrvapakṣaṃ svabhāva.uktaṃ prāaḍvivākas^atha (lekhayet/
BP1.2.030b/ pāṇḍulekhyena phalake tataḥ patre (viśodhitam//
BP1.2.031a/ (āvedya tu (gṛhīte^arthe praśamaṃ (yānti ye mithaḥ/
BP1.2.031b/ abhiyoga.anurūpeṇa *teṣāṃ daṇḍaṃ (prakalpayet//
BP1.2.032a/ anye vā ye puragrāmamahārāajanavirodhakāḥ/
BP1.2.032b/ (anadeyās tu te sarve vyavahārāḥ prakīrttitāḥ//
BP1.2.033a/ pāṇḍulekhena phalake bhūmyāṃ vā prathamaṇ (likhet/
BP1.2.033b/ nyūna.adhikaṃ tu (saṃśodhya paścāt patre (niveśayet//
BP1.2.034a/ abhiyoktā^apragalbhatvād (vaktuṃ na^(utsahate yadā/
BP1.2.034b/ tasya kālaḥ (pradātavyaḥ kālaśakti.anurūpataḥ//
BP1.2.035a/ yadi na^(utsahate yatra vivādaṃ (kartum icchatoḥ/
BP1.2.035b/ (dātavyas tatra kālaḥ (syād arthipratyarthinor api//
BP1.2.036a/ caturvidhaḥ pūrvapakṣaḥ pratipakṣas tathā^eva ca/
BP1.2.036b/ caturdhā nirṇayaḥ (proktaḥ kaś cid aṣṭavidhaḥ (smṛtaḥ//
BP1.2.037a/ deśaḥ kālas tathā sthānaṃ sannniveśas tathā^eva ca/
BP1.2.037b/ jñātṛsaṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca//
BP1.2.038a/ pitṛpaitāmahaṃ ca^eva pūrvarājānukīrtanam/
BP1.2.038b/ sthāvareṣu vivādeṣu daśa^etāni (niveśayet//
BP1.2.039a/ śvolekhanaṃ vā (labhate tryahaṃ saptāham eva vā/
BP1.2.039b/ matir (utpadyate yāvat vivāde (vaktum (icchataḥ//
BP1.2.040a/ bahupratijñaṃ yat (kāryaṃ vyavahāreṣu (niścitaṃ/[p.35]
BP1.2.040b/ kāmaṃ tad api gṛhṇīyād rājā tattvabṛbhutsayā//
BP1.2.041a/ śaṅkābhiyogas tathyaṃ ca lakṣye^arthe^abhyarthanaṃ tathā/
BP1.2.041b/ vṛtte vāde punar nyāyaḥ pakṣo (jñeyaś caturvidhaḥ//
BP1.2.042a/ bhrāntiḥ śaṅkā samuddiṣṭā vaśyaṃ naṣṭārthadarśanam/
BP1.2.042b/ labdhe^arthe^abhyarthanaṃ mohas tatha (vṛtte punaḥ kriyāḥ//
BP1.2.043a/ rājñā^apavarjito yas tu yaś ca pauravirodhakṛt/
BP1.2.043b/ rāṣṭrasya vā samas tasya prakṛtīnāṃ tathā^eva ca//
BP1.2.044a/ nyāyaṃ va na^(icchate (kartum anyāyaṃ vā (karoti yaḥ/
BP1.2.044b/ na (lekhayati yas tv evaṃ tasya pakṣī na (sidhyati//
BP1.2.045a/ viruddhaṃ ca^aviruddhaṃ ca dvāv apy arthau niveśitau/
BP1.2.045b/ ekasmin yatra (dṛśyete taṃ pkṣaṃ dūratas (tyajet//

[1.3. uttaram]
[1.3.0]
BP1.3.001a/ yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā/
BP1.3.001b/ (dadyāt tadpakṣasambaddhaṃ prativādī tadā^uttaram//
BP1.3.002a/ viniścite pūrvapakṣe grāhya.agrāhya.viśeṣite/
BP1.3.002b/ pratijñāte sthirībhūte (lekhayed uttaraṃ tataḥ//

[1.3.1 prārthayamānāya kālo deyaḥ]
BP1.3.003a/ śālīnatvād bhayāt tadvat pratyarthī smṛtivibhramāt/
BP1.3.003b/ kālaṃ (prārthayate yatra tatra^imaṃ (labdhum (arhati//
BP1.3.004a/ ekāha.tryaha.pañcāha.saptāhaṃ pakṣam eva vā/
BP1.3.004b/ māsaṃ catus trayaṃ varṣaṃ (labhate śaktyapekṣayā//
BP1.3.005a/ pakṣasya vyāpakaṃ sāram asandigdham anākulam/[p.37]
BP1.3.005b/ avyākhyānagamyam etad uttaraṃ tadvido (viduḥ//
BP1.3.006a/ uttaraṃ caturvidhaṃ samprati [ṣatmu?]raṃ,/
BP1.3.006b/ mithyā.uttaraṃ prāṅnyāya.uttaraṃ kāraṇa.uttaraṃ ca^iti/
BP1.3.007a/ pūrvapakṣe yathārthaṃ tu na (dadyād uttaraṃ tu yaḥ/
BP1.3.007b/ pratyakṣī dāpanīyaḥ (syāt sāmādibhir upakramaiḥ//
BP1.3.008a/ priyapūrvaṃ vacaḥ sāma bhedas tu bhayadarśanam/
BP1.3.008b/ arthāpakarṣaṇaṃ daṇḍas tāḍanaṃ bandhanaṃ tathā//
BP1.3.009a/ sāhasa.steya.pāruṣya.go^abhiśāpe tathātyaye/
BP1.3.009b/ bhūmau (vivādayet kṣipram akāle^api bṛhaspatiḥ//
BP1.3.010a/ anyavādī kriyādveṣī na^upasthāyī niruttaraḥ/
BP1.3.010b/ āhutaḥ prapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ/
BP1.3.011a/ kanyāyā dūṣaṇe steye kalahe sāhaseṣu ca/
BP1.3.011b/ upadhau kūṭasākṣye ca sadya eva (vivādayet//
BP1.3.012a/ dhenāvanaḍuhi kṣetre strīṣu prajanane tathā/
BP1.3.012b/ nyāse yācitake (datte tathā^eva kraya.vikraye//
BP1.3.013a/ prāṅnyāye kāraṇa.uktau ca pratyarthī (nirdiśet kriyām/
BP1.3.013b/ mithyā.uktau pūrvavādī tu praipattau na (sambhavet//
BP1.3.014a/ anuktvā kāraṇaṃ yatra pakṣaṃ vādī (prapadyate/
BP1.3.014b/ pratipattis tu sā jñeyā kāraṇaṃ tu^uttaraṃ pṛthak//
BP1.3.015a/ sarvālāpaṃ tu yaḥ (kṛtvā mithas^alpam api (saṃvadet/
BP1.3.015b/ sarvam eva tu dāpyaḥ (syād (abhiyukto bṛhaspatiḥ//
BP1.3.016a/ vākpāruṣye ca bhūmyau ca divyaṃ tu (parivarjayet/
BP1.3.016b/ vikrayādānasambandhe kriyādānam (anicchati//

[1.3.2 caturvidham uttaram]
BP1.3.017a/ (abhiyuktas^abhiyogasya yadi (kuryāt tu nihnavam/
BP1.3.017b/ mithyā tat tu (vijānīyād uttaraṃ vyavahārataḥ//
BP1.3.018a/ (śrutvā^abhiyogaṃ pratyarthī yadi tat (pratipadyate/
BP1.3.018b/ sā tu sampratipattis tu śāstravidbhir (udāhṛtā//
BP1.3.019a/ arthinā^(abhihito yo^arthaḥ pratyarthī yadi taṃ tathā/
BP1.3.019b/ (prapadya kāraṇaṃ (brūyāt pratyavaskandanaṃ hi tat//
BP1.3.020a/ yo^arthinā^arthaḥ (prabhāṣyeta pratyarthī yadi taṃ tathā/
BP1.3.020b/ (prapadya kāraṇaṃ brūyād ādharyaṃ manur (abravīt//
BP1.3.021a/ ācāreṇa^avasanno^api punar (lekhayate yadi/
BP1.3.021b/ sa vineyo (jitaḥ pūrvaṃ prāṅnyāyas tu sa (ucyate//
BP1.3.022a/ tathye tathyaṃ (prayuñjīta mithyāyāṃ ca^api (lekhayet/
BP1.3.022b/ kāraṇaṃ kāraṇa.upete prāgjaye tu jayaṃ tathā//
BP1.3.023a/ bhayadṛṣṭa.udbhavā mithyā garhitā śāstravedibhiḥ/
BP1.3.023b/ satyā sampratipattis tu dharmyā sā parikīrtitā//
BP1.3.024a/ prāṅnyāyakaraṇe tathyaṃ ślāghyaṃ sadbhir udāhṛtam/
BP1.3.024b/ viparītam adharmyaṃ (syāt pratyarthī hānim (āpnuyāt//
BP1.3.025a/ ahaṃpūurvikayā yātāv arthipratyarthinau yadā/
BP1.3.025b/ vādo varṇānupūrvyeṇa grāhyaḥ pīḍām (avekṣya ca//
BP1.3.026a/ ekakāle (samānīte pratyarthī sabhyasannidhau/
BP1.3.026b/ pūrvapakṣākṣarasamaṃ (lekhayed uttaraṃ tataḥ//
BP1.3.027a/ pratyarthavidhir ākhyātaḥ saṅgatārthaprapādane/
BP1.3.027b/ caturvidhasya^api^adhunā yat tad grāhyaṃ tad (ucyate//
BP1.3.028a/ prastutād anyan madhyasthaṃ nyūna.adhikam asaṅgatam/
BP1.3.028b/ avācyasāraṃ sandigdhaṃ pratipakṣam na (lakṣayet//
BP1.3.029a/ bhayaṃ (karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam/
BP1.3.029b/ etāni vādino^arthasya vyavahāre sa (hīyate//
BP1.3.030a/ ṛtvigādir niyuktas tu samau samparikīrtitau/
BP1.3.030b/ yajñe svāmy (āpnuyāt puṇyaṃ hāniṃ vāde^atha vā jayaṃ//
BP1.3.031a/ pūrva.uttare^abhilikhite yatra vādī (pramīyate/
BP1.3.031b/ pratyarthī vā sutas tābhyāṃ vyavahāraṃ (viśodhayet//
BP1.3.032a/ anirṇīte vivāde tu vipralabdho (bhavet^ nṛpaḥ/ (p.41(
BP1.3.032b/ jayadānaṃ samaṃ na (syāt tasmāt kāryāṇi (nirṇayet//
BP1.3.033a/ sākṣiṇas tu (samuddiśya yas tu tān na (vivādayet/
BP1.3.033b/ triṃsadrātrāt tripakṣād vā tasya hāniḥ (prajāyate//
BP1.3.034a/ āhūtaprapalāyī ca maunī sākṣiparājitaḥ/
BP1.3.034b/ svavākyapratipannaś ca hīnavādī caturvidhaḥ//
BP1.3.035a/ prapalāyī tripakṣeṇa maunī vā saptabhir dinaiḥ/
BP1.3.035b/ sākṣibhinnas tatkṣaṇena pratipannaś ca (hīyate//
BP1.3.036a/ niveditasya akathanam anupasthānam eva ca/
BP1.3.036b/ pakṣārthidoṣau maunaṃ ca hīyamānasya lakṣaṇam//
BP1.3.037a/ mahāpāpa.upapāpābhyāṃ pātakena^atha saṃsadi/
BP1.3.037b/ yo^(abhiśastas tat (kṣamate saṃyuktaṃ tam vidur janāḥ//
BP1.3.038a/ tasmād yatnena kartavyaṃ budhena^ātmaviśodhanam/
BP1.3.038b/ yad yad gurutaraṃ kāryaṃ tat tat pūrvaṃ (viśodhayet//
BP1.3.039a/ mahāpāpābhiśasto yaḥ pātakāt tartum (icchati/
BP1.3.039b/ pūrvam aṅgīkṛtaṃ tena jito^asau daṇḍam (arhati//
BP1.3.040a/ ācārakaraṇe divye kṛtvā^upasthānaniścayam/
BP1.3.040b/ na^(upasthito yadā kaś cit^ chalaṃ tatra na (kārayet//
BP1.3.041a/ daivarājakṛto doṣas tatkāle tu yadā (bhavet/
BP1.3.041b/ avadhityāgamātreṇa na (bhavet sa parājitaḥ//
BP1.3.042a/ purva.uttare sanniviṣṭe vicāre *(sampravartite/
BP1.3.042b/ praśamaṃ ye mitho (yānti dāpyas te dviguṇaṃ damam//
BP1.3.043a/ pūrva.uttarārthe likhite (prakrānte kāryanirṇaye/
BP1.3.043b/ dvayoḥ santaptayoḥ sandhiḥ (syād ayaḥkhaṇḍayor iva//

[1.3.3 sandhivicāraḥ]
BP1.3.044a/ sākṣisabhyavikalpas tu (bhavet tatra^ubhayor api/ (p.43(
BP1.3.044b/ dolāyamānayoḥ sandhiḥ prakuryātāṃ vicakṣaṇaiḥ//
BP1.3.045a/ pramāṇasamatā yatra bhedaḥ śāstra.caritrayoḥ/
BP1.3.045b/ tatra rājāmayā sandhir ubhayor api (śasyate//
BP1.3.046a/ yatra sāṃśāyiko dharmo vyavahāraś ca pārthive/
BP1.3.046b/ sandhis tatra tu kartavyo^ayasoḥ santaptayor yathā//
BP1.3.047a/ samaḥ sandhis tadā kāryo viṣamas tu (nivartate/
BP1.3.047b/ dharmārtha.upagrahaḥ kīrtiḥ (bhavet sāmyena bhūbhṛtaḥ/
BP1.3.047e/ na (kliśyante sākṣisabhyā vairaṃ ca (vinivartate/
BP1.3.048a/ nigraha.anugrahaṃ daṇḍaṃ dharmaṃ (prāpya yaśo^ayaśaḥ/
BP1.3.048b/ vigrahāj (jāyate nṛṛṇāṃ punardoṣas tathā^eva ca//
BP1.3.049a/ tasmāt kulagaṇādhyakṣā dharmajñāḥ samadṛṣṭayaḥ/
BP1.3.049b/ adveṣalobhā yad (brūyus tat kartavyaṃ (vijānatā //

[1.4. kriyāpādaḥ]
[1.4.0]
BP1.4.001a/ (śodhite (likhite samyag iti nirdoṣa uttare /
BP1.4.001b/ pratyarthino^arthino vāpi kriyā kāraṇam (iṣyate //
BP1.4.002a/ ye tu (tiṣṭhanti karaṇe teṣām sabhyair vibhāvanā /
BP1.4.002b/ (kathayitvā^uttaraṃ samyag (dātavyā^ekasya vādinaḥ //

[1.4.1 pramāṇānāṃ bala.abalam]
BP1.4.003a/ pratijñāṃ (bhāvayed vādī pratyarthī kāraṇaṃ tathā /
BP1.4.003b/ prāgvṛttavādī vijayaṃ jayapattreṇa (bhāvayet //
BP1.4.004a/ pūrvapāde (vilikhitaṃ yathākṣaram aśeṣataḥ /
BP1.4.004b/ arthī tṛtīyapāde tu kriyayā (pratipādayet //
BP1.4.005a/ (śrutvā pūrva.uttaraṃ sabhyair (nirdiṣṭā yasya bhāvanā/
BP1.4.005b/ (vibhāvayet (pratijñātaṃ so^akhilaṃ likhitādinā //
BP1.4.006a/ dviprakārā kriyā (proktā mānuṣīi daivikī tathā /
BP1.4.006b/ ekaikā^anekadhā (bhinnā ṛṣibhis tattvavedibhiḥ /
BP1.4.007a/ sākṣiṇo (likhitaṃ bhuktir mānuṣaṃ trividhaṃ (smṛtam //
BP1.4.007b/ dhaṭād yā dharmajāntā tu daivī navavidhā kriyā /
BP1.4.008a/ sākṣilekhyānumānaṃ ca mānuṣī trividhā kriyā /
BP1.4.008b/ sākṣī dvādaśa bhedas tu (likhitaṃ tv aṣṭadhā (smṛtam //
BP1.4.009a/ anumānaṃ tridhā (proktaṃ navadhā daivikī kriyā /
BP1.4.009b/ prathame vā tṛtīye vā pramāṇaṃ daivamānuṣam /
BP1.4.010a/ uttare (syāt^caturthe tu sasākṣijayapatrakam //
BP1.4.010b/ ṛṇādikeṣu kāryeṣu (kalpayet^mānuṣīṃ kriyām /
BP1.4.011a/ prāṅnyāye pratyavaskande pratyarthī (sādhayet svayam //
BP1.4.011b/ uttarārthaṃ pratijñārthaṃ arthī mithyā.uttare punaḥ /
BP1.4.012a/ kriyā na daivikī (proktā vidyamāneṣu sākṣiṣu // (p.47(
BP1.4.012b/ lekhye ca (sati vādeṣu na (syād divyaṃ na sākṣiṇaḥ /
BP1.4.013a/ vākpāruṣye mahīvāde (niṣIddhā daivikī kriyā /
BP1.4.013b/ (pradātavyā prayatnena sāhaseṣu caturṣv api //
BP1.4.014a/ nṛpadrohe sāhase ca (kalpayed daivikīṃ kriyām /
BP1.4.015a/ maṇimuktāpravālānāṃ kūṭahṛtpāśahārakaḥ /
BP1.4.015b/ hiṃsako^anyāṅganāsevī (parīkṣyaḥ śapathaiḥ sadā //
BP1.4.016a/ mahāpāpābhiśāpeṣu nikṣepe haraṇe tathā /
BP1.4.016b/ divyaiḥ kāryaṃ (parīkṣeta rājā satsv api sākṣiṣu /
BP1.4.017a/ (likhite sākṣivāde ca sandigdhir (jāyate yadi /
BP1.4.017b/ anumāne ca (sambhrānte tatra divyaṃ viśodhanam //
BP1.4.018a/ dyūte samāhvaye ca^eva vivāde (samupasthite /
BP1.4.018b/ sākṣiṇaḥ sādhanaṃ (proktaṃ na divyaṃ na ca lekhakam /
BP1.4.019a/ yathālābha.upapannais tair nirṇayaṃ (kārayet^nṛpaḥ /
BP1.4.019b/ prakānte sāhase vāde pāruṣye daṇḍavācike /
BP1.4.019e/ bala.(udbhūteṣu kāryeṣu sākṣiṇo divyam eva ca /
BP1.4.020a/ ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo^api vā /
BP1.4.020b/ daivikī vā kriyā (proktā prajānāṃ hitakāmyayā /
BP1.4.021a/ cirantana.upāṃśukṛte ciranaṣṭeṣu sākṣiṣu /
BP1.4.021b/ (praduṣṭeṣv anumāneṣu divyaiḥ (kāryaṃ (viśodhayet //

[1.5. sākṣiṇaḥ]
[1.5.0]
BP1.5.001a/ nava sapta ca pañca (syuś catvāras traya eva vā /
BP1.5.001b/ ubhau vā śrotriyau (khyātau na^ekaṃ (pṛcchet kadā cana //
BP1.5.002a/ dyūtakaḥ śaṭikāgrāhī kāryamadhyagatas tathā /
BP1.5.002b/ eka eva pramāṇaṃ (syāt^nṛpo^adhyakṣas tathā^eva ca //
BP1.5.003a/ stenāḥ sāhasikāḥ ṣaṇḍāḥ kitavāḥ sūcakās tathā /
BP1.5.003b/ na sākṣiṇas te duṣṭātvāt teṣu sākṣiyaṃ na (vidyate /

[1.5.1 sākṣibhedāḥ]
BP1.5.004a/ (likhito (likhito (gūḍhaḥ (smāritaḥ kulya.dūtakau /
BP1.5.004b/ yadṛcchaś ca^uttaraś ca^eva (kāryamadhyagato^aparaḥ //
BP1.5.005a/ nṛpo^adhyakṣas tathā grāmaḥ sākṣī dvādaśadhā (smṛtaḥ /
BP1.5.005b/ prabhedam eṣāṃ (vakṣyāmi yathāvad anupūrvaśaḥ //
BP1.5.006a/ (jātināmādilikhitaṃ yena svaṃ pitryam eva ca /
BP1.5.006b/ nivāsaś ca (vijñeyaḥ sākṣī likhitasaṃjñakaḥ //
BP1.5.007a/ arthinā ca kriyā bhedais tasya (kṛtvā ṛṇādikam /
BP1.5.007b/ pratyakṣaṃ (likhyate yas tu (lekhitaḥ sa (udāhṛtaḥ //
BP1.5.008a/ (kuḍyavyavahito yas tu (śrāvyate ṛṇabhāṣitam /
BP1.5.008b/ (vinihnuto yathābhūtaṃ (gūḍhaḥ sākṣī sa ucyate //
BP1.5.009a/ (āhūya yaḥ (kṛtaḥ sākṣī ṛṇanyāsakriyādike / (p.51(
BP1.5.009b/ (smāryate ca muhuryaś ca smāritaḥ sa (udāhṛtaḥ //
BP1.5.010a/ vibhāgadāne vipaṇe jñātir yaś ca^(upayujyate /
BP1.5.010b/ dvayoḥ samāno dharmajñaḥ kulyaḥ sa (parikīrtitaḥ //
BP1.5.011a/ arthi.pratyarthivacanaṃ (śṛṇuyāt (preṣitas tu yaḥ /
BP1.5.011b/ ubhayoḥ (sammataḥ sādhuḥ dūtakaḥ sa (udāhṛtaḥ //
BP1.5.012a/ (kriyamāṇe tu (kartavye yaḥ kaś cit svayam (āgataḥ /
BP1.5.012b/ atra sākṣī tvam asmākam (ukto yādṛcchikas tu saḥ //
BP1.5.013a/ yatra sākṣī diśaṃ (gacchet^ mumūrṣur vā yathākramam /
BP1.5.013b/ anyaṃ (saṃśrāvayet taṃ tu (vidyād uttarasākṣiṇam //
BP1.5.014a/ sākṣiṇām api yaḥ sākṣyam upary upari (bhāṣatām /
BP1.5.014b/ śravaṇāt^ śravaṇād vāpi sa sākṣy (uttarasaṃjñitaḥ //
BP1.5.015a/ ubhābhyāṃ yasya (viśvastaṃ (kāryaṃ cāpi (niveditam /
BP1.5.015b/ gūḍhadhārī sa (vijñeyaḥ kāryamadhyāgatas tathā //
BP1.5.016a/ arthi.pratyarthinor vākyaṃ yat^ (śrutaṃ bhūbhṛtā svayam /
BP1.5.016b/ sa eva tatra sākṣī (syād visaṃvāde dvayor api //
BP1.5.017a/ (nirṇīte vyavahāre tu punar nyāyo yadā (bhavet /
BP1.5.017b/ adhyakṣaḥ sabhyasahitaḥ sākṣī (syāt tatra nānyathā //
BP1.5.018a/ vyuṣitaṃ chāditaṃ yatra sīmāyāṃ ca samantataḥ / (p.53(
BP1.5.018b/ sa kṛtto^api (bhavet sākṣī grāmas tatra na saṃśayaḥ //
BP1.5.019a/ (likhitau dvau tathā (gūḍhau tricatuḥpañca (lekhitāh /
BP1.5.019b/ yadṛccha (smāritāḥ kulyās tathā ca^uttarasākṣiṇaḥ //
BP1.5.020a/ dūtakaḥ svaṭikāgrāhīkāryamadhyagatas tathā /
BP1.5.020b/ eka eva pramāṇaṃ (syāt^nṛpo^adhyakṣas tathā^eva ca //

[1.5.2 sākṣidoṣakathanam^ duṣṭānāṃ daṇḍaś ca]
BP1.5.021a/ sākṣiṇo^arthasamuddiṣṭānyas tu doṣeṇa (dūṣayet /
BP1.5.021b/ aduṣṭaṃ (dūṣayan vādī tatsamaṃ daṇḍam (arhati //
BP1.5.022a/ lekhyadoṣās tu ye kecit sākṣiṇām ca^eva ye smṛtāḥ /
BP1.5.022b/ vādakāle tu (vaktavyāḥ paścād uktān na (dūṣayet //
BP1.5.023a/ sākṣidoṣāḥ (prayoktavyāḥ saṃsadi prativādinā /
BP1.5.023b/ patre (vilikhya tān sarvān vācyaṃ pratyuttaraṃ tataḥ //
BP1.5.024a/ pratipattau na sākṣitvam (arhanti tu kadā cana /
BP1.5.024b/ ato^anyathā (bhāvanīyāḥ kriyāyāṃ prativādinā //
BP1.5.025a/ (abhāvayan damaṃ dāpyaḥ pratyarthī sākṣiṇā sphuṭam /
BP1.5.025b/ (bhāvitāḥ sākṣiṇaḥ sarve (sākṣidharmanirākṛtāḥ //
BP1.5.026a/ pratyarthino^arthino vāpi sākṣidūṣaṇasādhane /
BP1.5.026b/ prastutārtha.upayogena vyavahārāntaraṃ na ca //
BP1.5.027a/ (jitaḥ sa vinayaṃ (dāpyaḥ śāstradṛṣṭena karmaṇā /
BP1.5.027b/ yadi vādī nirākāṅkṣaḥ sākṣī satye (vyavasthitaḥ //
BP1.5.028a/ ukte^arthe sākṣiṇo yas tu (dūṣayan (prāgadūṣitān /
BP1.5.028b/ na ca tatkāraṇaṃ (brūyāt (prāpnuyāt pūrvasāhasam //
BP1.5.029a/ (lekhyaṃ vā sākṣiṇo vāpi vivāde yasya (dūṣitāḥ /
BP1.5.029b/ tasya kāryaṃ na (śodhyaṃ tu yāvat tat^ na (viśodhayet //
BP1.5.030a/ sākṣibhir (gaditaiḥ sabhyaiḥ (prakrānte nirṇaye tu yaḥ /
BP1.5.030b/ punarvivādaṃ (kurute rājā tatra (vicārayet //
BP1.5.031a/ sākṣisandūṣaṇe kāryaṃ pūrvaṃ sākṣiviśodhanam / (p.55(
BP1.5.031b/ śuddheṣu sākṣiṣu tataḥ paścāt kāryaṃ (viśodhayet //
BP1.5.032a/ satyapraśaṃsāvacanair anṛtasyāpavarjanaiḥ /
BP1.5.032b/ sabhyaiḥ (sambodhanīyās tu dharmaśāstrārthavedibhiḥ /
BP1.5.033a/ ā janmanaś cā maraṇāt sukṛtaṃ yat (tvayārjitam /
BP1.5.033b/ tat sarvaṃ nāśam (āyāti vitathasyābhiśaṃsanāt //
BP1.5.034a/ kūṭasab hyaḥ kūṭasākṣī brahmahā ca samāḥ (smṛtāḥ /
BP1.5.034b/ bhrūṇahā mitrahā ca^eṣāṃ nādhikaḥ (samudāhṛtaḥ //
BP1.5.035a/ evaṃ (viditvā yaḥ sākṣī sa yathārthaṃ (vadet tataḥ /
BP1.5.035b/ tena^iha kīrtim (āpnoti paratra ca śubhāṃ gatim //
BP1.5.036a/ puruṣāḥ (santi lobhād ye kāryaṃ (prabrūyur anyathā /
BP1.5.036b/ (santi cānye durātmānḥ kūṭalekhyakṛto narāḥ //
BP1.5.037a/ (praṣṭavyāḥ sākṣiṇo ye tu (varjyāś ca^eva narādhamāḥ /
BP1.5.037b/ tān ahaṃ (kathayiṣyāmi sāmprataṃ (śāstracotitān //
BP1.5.038a/ śrauta.smārtakriyāyuktāḥ lobhadveṣavivarjitāḥ /
BP1.5.038b/ kulīnāḥ sākṣiṇo^anindyās tapo.dāna.dayānvitāḥ //

[1.5.3 asākṣiṇaḥ]
BP1.5.039a/ mātuḥ pitā pitṛvyaś ca bhāryāyā bhrātṛmātarau /
BP1.5.039b/ bhrātā sakhā ca jāmātā saravavādeṣv asākṣiṇaḥ //
BP1.5.040a/ parastrīpānasaktāś ca kitavāḥ (pūrvadūṣitāḥ /
BP1.5.040b/ unmattārtāḥ sāhasikā nāstikāś ca na sākṣiṇaḥ //
BP1.5.041a/ santo^api na pramāṇaṃ (syur mṛte dhanini sākṣiṇaḥ /
BP1.5.041b/ putre tu śrāvitā ye (syuḥ svayam āsannamṛtyunā //
BP1.5.042a/ (vihāya^upānad.uṣṇīṣaṃ dakṣiṇaṃ pāṇim (uddharet /
BP1.5.042b/ hiraṇyaṃ gośakṛd darbhān (samādāya ṛtaṃ (vadet //
BP1.5.043a/ (upasthitāḥ (parīkṣyāḥ (syuḥ svarvarṇa.iṅgitādibhiḥ /
BP1.5.043b/ sakṛt pramādāparādhivipraṃ vyāpadi (pīḍitam /
BP1.5.043c/ bhaṭādibhir (vadhyamānaṃ (rakṣed (uktvā^anṛtāny api //
BP1.5.044a/ yasyāśeṣaḥ pratijñārthaḥ sākṣibhiḥ (prativarṇitaḥ / (p.57(
BP1.5.044b/ sa jayī (syād anyathā tu sādhyārthaṃ na (samāpnuyāt //
BP1.5.045a/ (āhūto yatra (nāgacchet sākṣī rogavivarjitaḥ /
BP1.5.045b/ ṛṇaṃ damaṃ ca (dāpyaḥ (syāt tripakṣāt paratas tu saḥ //

[1.5.4 sākṣyuktibalāblavicāraḥ]
BP1.5.046a/ sākṣidvaidhe prabhūtāḥ (syur (grāhyāḥ sāmye guṇānvitāḥ /
BP1.5.046b/ guṇidvaidhe kriyāyuktās tatsāmye śucimattarāḥ //
BP1.5.047a/ (apṛṣṭāḥ satyavacane praśnasyākathane tathā /
BP1.5.047b/ sākṣiṇaḥ san (niroddhvyā (garhyā (daṇḍyāś ca dharmataḥ //
BP1.5.048a/ deśa.kāla.vayo.dravya.saṃjñā.jāti.pramāṇataḥ /
BP1.5.048b/ anyūnaṃ cet^ (nigaditaṃ siddhaṃ sādhyaṃ (vinirdiśet //
BP1.5.049a/ deśa.kāla.vayo.dravya.pramāṇa.ākṛti.jātiṣu /
BP1.5.049b/ yatra vipratipattiḥ (syāt sākṣyaṃ tad api nānyathā //
BP1.5.050a/ (nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya (āgate /
BP1.5.050b/ na (brūyād akṣasrasamaṃ na tat^ nigaditaṃ (bhavet //
BP1.5.051a/ pūrvapakṣe (pratijñātam aśeṣaṃ (pratibhāvayet /
BP1.5.051b/ ūna.adhikaṃ tu yatra^(uktaṃ na tat^ nigaditaṃ (bhavet //
BP1.5.052a/ ūnam abhyadhikaṃ vārtham (vibrūyur yatra sākṣiṇaḥ /
BP1.5.052b/ tadarthānuktavijñeyam eṣa sākṣividhiḥ (smṛtaḥ /
BP1.5.053a/ sādhyārthāṃśe (nigadite sākṣibhiḥ sakalaṃ (bhavet /
BP1.5.053b/ strīsaṅge sāhase caurye yat sādhyaṃ (parikalpyate //
BP1.5.054a/ ūna.adhikaṃ tu yatra (syāt sākṣyaṃ tatra (vivarjayet /
BP1.5.054b/ sākṣī tatra na (daṇḍyaḥ (syād (abruvan daṇḍam (arhati //

[1.6. likhitam]
[1.6.0]
BP1.6.001a/ sākṣiṇām eṣa (nirdiṣṭaḥ saṅkhyālakṣaṇaniścayaḥ /
BP1.6.001b/ (likhitasya^adhunā (vacmi vidhānam anupūrvaśaḥ //
BP1.6.002a/ ṛṇādike^api samaye bhrāntiḥ (sañjāyate yataḥ /
BP1.6.002b/ dhātrā^akṣarāṇi (sṛṣṭāni (patrārūḍhāny ataḥ purā //

[1.6.1 lekhyalakṣaṇam]
BP1.6.003a/ deśācārayhutaṃ varṣa.māsa.pakṣādivṛddhimat /
BP1.6.003b/ ṛṇi.sākṣi.lekhakānaṃ hastāṅkaṃ lekhyam (ucyate //

[1.6.2 lekhyabhedāḥ]
BP1.6.004a/ rājalekhyaṃ sthānakṛtaṃ svahastalikhitaṃ tathā /
BP1.6.004b/ lekhyaṃ tat trividhaṃ (proktaṃ bhinnaṃ tad bahudhā punaḥ //
BP1.6.005a/ bhāga.dāna.krayādhināṃ saṃviddāsaṛṇādibhiḥ /
BP1.6.005b/ saptadhā laukikaṃ lekhyaṃ trividhaṃ rājaśāsanam //
BP1.6.006a/ vibhāgapatram ity etad bhāgānāṃ nirṇaye (kṛtam /
BP1.6.006b/ sīmāvivāde nirṇīte sīmāpatram iti (smṛtam //
BP1.6.007a/ dānalekhyaṃ bhāgalekhyaṃ sīmālekhyaṃ tathā^eva ca /
BP1.6.007b/ krayalekhyaṃ dāsalekhyam ādhilekhyaṃ tataḥ param //
BP1.6.008a/ saṃviduddāmlekhyaṃ ca jayapatrakam eva ca /
BP1.6.008b/ sandhipatraṃ tathā^eva^etat kriyābhedād anekadhā //
BP1.6.009a/ ādhyartham ādhilekhyaṃ (syād dāsārthaṃ dāsapatrakam //
BP1.6.010a/ samīhitārthasiddhyarthaṃ grāmaśreṇigaṇādibhiḥ /
BP1.6.010b/ śāstrāvirodhi dharmārthe (kṛtaṃ samvittipoatrakam //
BP1.6.011a/ bhrātaraḥ saṃvibhaktā ye svarucyā tu parasparam /
BP1.6.011b/ vibhāgapatraṃ (kurvanti bhāgalekhyaṃ tad (ucyate //
BP1.6.012a/ bhūmiṃ (datvā yas tu patraṃ (kuryāc candrārkakālikam / (p.61(
BP1.6.012b/ anācchedām anāhāryaṃ dānalekhyaṃ tu tad (vidhuḥ //
BP1.6.013a/ gṛhakṣetrādikaṃ (krītvā tulyamūlyākṣarānvitam /
BP1.6.013b/ patraṃ (kārayate yat tu krayalekhyaṃ tad ucyate //
BP1.6.014a/ jaṅgamaṃ sthāvaram bandhaṃ (datvā lekhyaṃ (karoti yat /
BP1.6.014b/ gopya.bhogya.kriyāyuktam ādhilekhyaṃ tu tat (smṛtam //
BP1.6.015a/ grāmo deśaś ca yat (kuryāt^ mattalekhyaṃ parasparam /
BP1.6.015b/ rājāvirodhi dharmārthe saṃvitpatraṃ (vadanti tat //
BP1.6.016a/ vastra.annahīnaḥ kāntāre likhitaṃ (kurute tu yat /
BP1.6.016b/ karmāhaṃ te (kariṣyāmi dāsapatraṃ tad (iṣyate //
BP1.6.017a/ dhanaṃ vṛdhyā (gṛhītvā tu svayaṃ (kuryāc ca (kārayet /
BP1.6.017b/ uddhārapatraṃ tat (proktam ṛṇalekhyaṃ manīṣibhiḥ //
BP1.6.018a/ pūgaśreṇigaṇādīnāṃ yā sthitiḥ (parikīrtitā /
BP1.6.018b/ (tasyāstu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ //
BP1.6.019a/ pūgaśreṇyādikānāṃ tu samayasya sthiteḥ (kṛtam /
BP1.6.019b/ sthitipatraṃ tu tat (proktaṃ manvādismṛtivedibhiḥ //

[1.6.3 rājño dānaśāsanam]
BP1.6.020a/ (datvā bhyymyādikaṃ rājā tāmrapatre paṭe^atha vā /
BP1.6.020b/ śāsanaṃ (kārayed dharmaṃ sthānavaṃśādisaṃyutam //
BP1.6.021a/ mātā.pitror ātmanaś ca puṇyāya^amukasūnave /
BP1.6.021b/ (dattaṃ mayā^amukāya^adya dānaṃ sabrahmacāriṇe //
BP1.6.022a/ (anācchedyam (anāhāryaṃ sarvaṃ bhāvyavivarjitam / (p.63(
BP1.6.022b/ candrārkasamakālīnaṃ putrapautrānvayānugam //
BP1.6.023a/ dātuḥ pālayituḥ svargaṃ hartur narakam eva ca /
BP1.6.023b/ ṣaṣṭivarṣasahasrāṇi dānacchedaphalaṃ (likhet //
BP1.6.024a/ samudrāvarṣamāsādi dhanādhyakṣākṣarānvitam /
BP1.6.024b/ (jñātaṃ mayā^iti (likhitaṃ sandhivigrahalekhakaiḥ //
BP1.6.025a/ evaṃvidhaṃ rājakṛtaṃ śāsanaṃ tad (udāhṛtam /

[1.6.4 prasādalikhitam]
BP1.6.025b/ deśādikaṃ yasya rājā likhitaṃ tu (prayacchati /
BP1.6.026a/ sevāśauryādinā (tuṣṭaḥ prasādalikhitaṃ hi tat //

[1.6.5 jayapatram]
BP1.6.026b/ pūrvottarakriyāvādanirṇayānte yadā nṛpaḥ /
BP1.6.026c/ (pradadyāj jayine lekhyaṃ jayapatraṃ tad (ucyate //
BP1.6.027a/ yad vṛttaṃ vyavahāre tu pūrvapakṣa.uttarādikam /
BP1.6.027b/ kriyāvadadhāraṇa.upetaṃ jayapatro^akhilaṃ (likhet /
BP1.6.028a/ (sādhayet sādhyam arthaṃ tu catuṣpādanvitaṃ jaye /
BP1.6.028b/ rājamudrānvitaṃ ca^eva jayapatrakam (iṣyate //
BP1.6.029a/ anyavādyādihīnebhya itareṣām (pradīyate /
BP1.6.029b/ vṛttānuvādasaṃsiddhaṃ tac ca (syāj jayapatrakam //

[1.6.6 lekhyadūṣaṇāni]
BP1.6.030a/ mumūruṣuhīnaluptārthair unmātavyasanāturaiḥ /
BP1.6.030b/ viṣa.upadhibalāt kārakṛtaṃ lekhyaṃ na (sidhyati //
BP1.6.031a/ dūṣito garhitaḥ sākṣī yatra^eko (viniveśitaḥ / (p.65(
BP1.6.031b/ kūṭalekhyaṃ tu tat (prāha lekhako vāpi tādṛśaḥ //
BP1.6.032a/ yad ujvalaṃ cirakṛtaṃ malinaṃ svalpakālikam /
BP1.6.032b/ bhagnaṃ mliṣtākṣarayutaṃ lekhyaṃ kūṭatvam (āpnuyāt //
BP1.6.033a/ darpaṇasthaṃ yathā bimbam asat sad iva (dṛśyate /
BP1.6.033b/ tathā lekhyasabimb āni (kurvanti kuśalā janāḥ //
BP1.6.034a/ tathyena hi pramāṇaṃ tu doṣeṇa^eva tu dūṣaṇam /
BP1.6.034b/ evaṃ duṣṭaṃ nṛpasthāne yasmiṃs tadd hi (vicāryate //
BP1.6.035a/ (vimṛśya brāhmaṇaiḥ sārdhaṃ vaktṛdoṣaṃ (nirūpayet //
BP1.6.036a/ yena te kūṭatāṃ (yānti sākṣilekhakakārakāḥ /
BP1.6.036b/ tena duṣṭaṃ (bhavel lekhyaṃ śuddhaiḥ śuddhaṃ (vinirdiśet //
BP1.6.037a/ dattaṃ lekhye svahastaṃ tu ṛṇiko yadi (nihnute /
BP1.6.037b/ patrasthaiḥ sākṣibhir vācā lekhakasya matena ca //
BP1.6.038a/ sthānabhraṣṭās tv akāntisthāḥ sandigdhā lakṣaṇacyutāḥ /
BP1.6.038b/ yatra^evaṃ (syuḥ (sthitā varṇā lekhyaṃ duṣṭaṃ tadā bhṛguḥ //
BP1.6.039a/ (uddharel lekhyam āhartā tatputro bhuktim eva tu /
BP1.6.039b/ abhiyuktaḥ pramītaś (cet tatputras tat (samuddharet //
BP1.6.040a/ (jñātvā kāryaṃ deśakālakuśalāḥ kūṭakārakāḥ /
BP1.6.040b/ (kurvantisadṛśaṃ lekhyaṃ tad yatnena (vicārayet //
BP1.6.041a/ lekhyam ālekhyavat kecil (likhanti kuśalā janāḥ /
BP1.6.041b/ tasmān na lekhyasāmarthyāt siddhir aikāntikī (matā //
BP1.6.042a/ strībālārtān lipyavijñān (vañcayanti svabāndhavāḥ /
BP1.6.042b/ lekhyaṃ (kṛtvā svanāmāṅkaṃ (jñeyaṃ yuktyāgamais tu tat //
BP1.6.043a/ trividhasyāsya lekhyasya bhrāntiḥ (sañjāyate yadā /
BP1.6.043b/ ṛṇi.sākṣi.lekhakānāṃ hasta.uktyā (śodhayet tataḥ //
BP1.6.044a/ udyāmam udayādānādādhānaṃ phalasaṅgrahāt / (p.67(
BP1.6.044b/ pratiyogidhanāḍhyatvāj jñeyaṃ yatra^upadhiḥ (kṛtaḥ //
BP1.6.045a/ (darśitaṃ pratikālaṃ yat.(śrāvitaṃ (smāritaṃ ca yat /
BP1.6.045b/ lekhyaṃ (sidhyati sarvatra mṛteṣu api hi sākṣiṣu //
BP1.6.046a/ vācakari yatra sāmarthyam akṣarāṇāṃ (vihanyate /
BP1.6.046b/ kriyāṇāṃ sarvanāśaḥ (syād anavasthā ca (jāyate //
BP1.6.047a/ lekhyaṃ triṃśat (samātītam adṛṭṣṭa.aśrāvitaṃ ca yat /
BP1.6.047b/ na tatsiddhim (avāpnoti (tiṣṭhatsv api hi sākṣiṣu //
BP1.6.048a/ (prayukte śāntalābhe tu likhitaṃ yo na (darśayet /
BP1.6.048b/ na (yācate ca ṛṇikaṃ tat sandeham (avāpnuyāt //
BP1.6.049a/ kulaśreṇigaṇādīnāṃ yathākālaṃ (pradarśitam /
BP1.6.049b/ (śrāvayet (smārayet^ ca^ eva tathā (syād balavattaram //
BP1.6.050a/ yadi labdhaṃ (bhavet kiñ cit prajñaptir vā tathā (bhavet /
BP1.6.050b/ pramāṇam eva (likhitaṃ mṛtā yady api sākṣiṇaḥ //
BP1.6.051a/ āḍhyasya nikaṭasthasya yat^ śaktena na (yācitam /
BP1.6.051b/ śuddharṇāśaṅkayā tatra lekhyaṃ durbalatām (iyāt //
BP1.6.052a/ unmatta.jaḍa.balānāṃ rājabhītapravāsinām /
BP1.6.052b/ apragalbhabhayārtānāṃ na lekhyaṃ hānim (āpnuyāt //
BP1.6.053a/ atha pañcatvam (āpanno lekhakaḥ sākṣibhiḥ saha /
BP1.6.053b/ tat svahastādibhis teṣām (viśudhyate na saṃśayaḥ //
BP1.6.054a/ ṛṇisvahastasandehe (jīvato vā mṛtasya vā /
BP1.6.054b/ tatsvahastakṛtair anyaiḥ patrais tatllekhyaniṛṇayaḥ //
BP1.6.055a/ lekhye saṃśayam (āpanne sākṣilekhakakartṛbhiḥ /
BP1.6.055b/ (duṣṭeṣu teṣu taddhastakṛtapūrvākṣarādibhiḥ //
BP1.6.056a/ na jātu (hīyate lekhyaṃ sākṣibhiḥ śapathena vā //
BP1.6.056b/ adarśanāśrāvitābhyāṃ hāniṃ (prāpnoty upekṣayā //
BP1.6.057a/ ataḥ (parīkṣyam ubhayam etad rājñā viśeṣataḥ /
BP1.6.057b/ ekam eva (bhavel^ lekhyam ekasyārthasya siddhaye //
BP1.6.058a/ anekeṣu tu lekhyeṣu doṣam (uatpādayed api /
BP1.6.058b/ deśācāraviruddhaṃ yat sandigdhaṃ kramavarjitam /
BP1.6.058e/ kṛtam asvāminā yat^ ca sādhyahīnaṃ ca (duṣyati //

[1.7. bhuktiḥ]
[1.7.0]
BP1.7.001a/ dhanamūlāḥ kriyāḥ sarvā yatnās tatsādhane (matāḥ /
BP1.7.001b/ vardhanaṃ rakṣaṇaṃ bhoga iti tasya vidhikramaḥ //

[1.7.1 dhanaprabhedāḥ]
BP1.7.002a/ tat punas trividhaṃ (jñeyaṃ śuklaṃ śabaḷam eva ca /
BP1.7.002b/ kṛṣṇaṃ ca tatra (vijñeyaḥ prabhedaḥ saptadhā punaḥ //
BP1.7.003a/ śrutaśauryatapaḥ kanyāśiṣyayājyānvayāgatam /
BP1.7.003b/ dhanaṃ saptavidhaṃ śulkam ubhayo hy asya tadvidhaḥ //
BP1.7.004a/ kusīdakṛṣivāṇijyaśulkaśilpānuvṛttibhiḥ /
BP1.7.004b/ kṛta.upakārād āptaṃ ( ca śabaḷaṃ (samudāhṛtam //
BP1.7.005a/ pāśakadyūtadūtārthapratirūpakasāhasaiḥ /
BP1.7.005b/ vyājena.upārjitaṃ yat^ ca tat kṛṣṇaṃ (samudāhṛtam //
BP1.7.006a/ tena krayo vikrayaś ca dānaṃ grahaṇam eva ca /
BP1.7.006b/ vividhāś ca (prayujyante kriyāsaṃbhogam eva ca //
BP1.7.007a/ yathāvidhena dravyeṇa yat kiñ cit (kurute naraḥ /
BP1.7.007b/ tathāvidham (avāpnoti tatphalaṃ pretya ca^iha ca //
BP1.7.008a/ tat punar dvādaśavidhaṃ prativarṇāśrayaṃ (smṛtam /
BP1.7.008b/ sādhāraṇaṃ (syāt trividhaṃ śeṣaṃ navavidhaṃ (smṛtam //
BP1.7.009a/ kramāgataṃ prītidāyaṃ (prāptaṃ ca saha bhāryayā /
BP1.7.009b/ aviśeṣeṇa sarveṣāṃ varṇānāṃ trividhaṃ (smṛtam //
BP1.7.010a/ vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam / (p.71(
BP1.7.010b/ pratigrahaṇalabdhaṃ yad yājyaṃ tat^śiṣyatas tathā //
BP1.7.011a/ trividhaṃ kṣatriyasyāpi (prāhur vaiśeṣikaṃ dhanam /
BP1.7.011b/ yuddha.upalabdhaṃ karato daṇḍāc ca vyavahārataḥ //
BP1.7.012a/ vaiśeṣikaṃ dhanaṃ (jñeyaṃ vaiśyasyāpi trilakṣaṇam /
BP1.7.012b/ kṛṣi.gorakṣa.vāṇijyaṃ śūdrasya^eṣām anugrahāt //
BP1.7.013a/ sarveṣām eva varṇānām evaṃ dharmyo dhanāgamaḥ /
BP1.7.013b/ viparyayād adharmaḥ (syāt^ na ced āpad garīyasī //
BP1.7.014a/ āpatsv anantarāvṛttir brāhmaṇasya (vidhīyate /
BP1.7.014b/ vaiśyavṛttiś ca tasya^uktā na jaghanyā kathaṃ^ cana //
BP1.7.015a/ kathaṃ^ cana na (kurvīta brāhmaṇaḥ karma vārṣalam /
BP1.7.015b/ vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ //
BP1.7.016a/ utkṛṣṭaṃ cāpakṛṣṭaṃ tayoḥ karma na (vidyate /
BP1.7.016b/ madhyame karmaṇī (hitvā sarvasādhāraṇī hi te //
BP1.7.017a/ āpadaṃ brāhmaṇas (tīrtvā kṣatravṛttyā (bhṛte jane /
BP1.7.017b/ (utsṛjet kṣetravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ //
BP1.7.018a/ tasyām eva tu yo bhuktau brāhmaṇo (ramate rasāt /
BP1.7.018b/ kāṇḍapṛṣṭhaś (cyuto mārgād aṅkito^ayaṃ prakīrtitaḥ //
BP1.7.019a/ svakulaṃ pṛṣṭhataḥ (kṛtvā yo vai parakulaṃ (vrajet /
BP1.7.019b/ tena duścaritena^asau kāṇḍapṛṣṭha iti (smṛtaḥ //
BP1.7.020a/ divākṛte kāryavidhau grāmeṣu nagareṣu ca /
BP1.7.020b/ samb have sākṣiṇāṃ ca^eva na divyā (bhavati kriyā //
BP1.7.021a/ dvāramārgakriyābhogajalavāhādike tathā /
BP1.7.021b/ bhuktir eva tu gurvo (syāt^ na lekhyaṃ na ca sākṣiṇaḥ //
BP1.7.022a/ etad vidhānam (ākhyātaṃ sākṣiṇāṃ likhitasya ca /
BP1.7.022b/ samprati sthāvaraprāpter bhukteś ca vidhir (ucyate //
BP1.7.023a/ vidyayā krayabandhena śauryabhāgānvayāgatam /
BP1.7.023b/ sapiṇḍasyāprajasya^aṃśaṃ sthāvaraṃ spatadhā^(āpyate //

[1.7.2 bhogāḥ saptavidhaḥ]
BP1.7.024a/ pitrye labhdakrayādhāne rikthaśauryapravedanāt /
BP1.7.024b/ (prāpte saptavidhe bhogaḥ sāgamaḥ siddhim (āpnuyāt //
BP1.7.025a/ kramāgataḥ śāsanikaḥ (krayādhānasamanvitaḥ /
BP1.7.025b/ evaṃvidhas tu yo bhogaḥ sa tu siddhim (avāpnuyāt //
BP1.7.026a/ saṃvibhāgakrayaprāptaṃ pitryaṃ (labdhaṃ ca rājataḥ / (p.73(
BP1.7.026b/ sthāvaraṃ siddhim (āpnoti (bhuktvā hānim upekṣayā //
BP1.7.027a/ prāptamātraṃ yena bhuktaṃ (svīkṛtya^aparipanthitam /
BP1.7.027b/ tasya tatsiddhim (āpnoti hāniṃ ca^upekṣayā yathā //
BP1.7.028a/ adhyāsanāt (samārabhya bhuktir yasyāvighātinī /
BP1.7.028b/ triṃśadvarṣāṇy avicchinnā tasya tāṃ na (vicālayet //
BP1.7.029a/ na strīṇām upabhogaḥ (syād vinā lekhyaṃ kathaṃ^ cana /
BP1.7.029b/ rājaśrotriyavitte ca jaḍabāladhanena ca //
BP1.7.030a/ bhuktyā kevalayā na^eva bhuktiḥ siddhim (avāpnuyāt /
BP1.7.030b/ āgamenāpi śuddhena dvābhyāṃ (sidhyati nānyathā //
BP1.7.031a/ bālaśrotriyavitte ca (prāpte ca pitṛtaḥ kramāt /
BP1.7.031b/ na^upabhoge balaṃ kāryam āhartrā tatsutena vā //
BP1.7.032a/ paśustrīpuruṣādīnām iti dharmo (vyavasthitaḥ /
BP1.7.032b/ yady ekaśāsane grāmakṣetrārāmāś ca (lekhitāḥ //
BP1.7.033a/ ekadeśa.upabhoge^api sarve bhuktā (bhavanti te /
BP1.7.033b/ āgamo^api balaṃ na^eva bhuktiḥ stokāpi yatra no //
BP1.7.034a/ anumānād varaḥ sākṣī sākṣibhyo likhitaṃ guru /
BP1.7.034b/ (avyāhatā tripuruṣī bhuktir ebhyo garīyasī //
BP1.7.035a/ anumānaṃ (vasaty atra sākṣī cāmaraṇād (bhavet /
BP1.7.035b/ (avyāhataṃ lekhabhogaṃ pramāṇaṃ tu tripauruṣam //
BP1.7.036a/ pitāpitāmaho yasya (jīvet^ ca prapitāmahaḥ /
BP1.7.036b/ triṃśat samā tu yā (bhuktā bhūmir (avyāhatā paraiḥ //
BP1.7.037a/ bhuktiḥ sā pauruṣī (jñeyā dviguṇā ca dvipuruṣī /
BP1.7.037b/ tripūruṣī ca triguṇā parataḥ (syāt^ cirantanā //
BP1.7.038a/ yatrāhartābhiyuktaḥ (syāt^ lekhyaṃ sākṣī tadā guruḥ /
BP1.7.038b/ tadabhāve tu putrāṇāṃ bhuktir ekā garīyasī //
BP1.7.039a/ āhartā (śodhayed bhuktim āgamaṃ vāpi saṃsadi / (p.75(
BP1.7.039b/ tatputro bhuktim eva^ekāṃ pautrādis tu na kiṃ^ cana //
BP1.7.040a/ rikthabhir vā parair dravyaṃ samakṣaṃ yasya (dīyate /
BP1.7.040b/ anyasya (bhuñjataḥ (paścāt^ na sa tat^ labdhum (arhati //
BP1.7.041a/ (paśyann anyasya (dadataḥ kṣitiṃ yo na (nivārayet /
BP1.7.041b/ satāpi lekhyena bhuvaṃ na punar tām (avāpnuyāt //
BP1.7.042a/ ṛkthibhir vāparair vāpi (dattaṃ tena^eva tad bhṛguḥ /
BP1.7.043a/ bhuktis tripuruṣī (sidhyet pareṣāṃ nātra saṃśayaḥ /
BP1.7.043b/ (anivṛtte sapiṇḍatve sakulyānāṃ na (sidhyati //
BP1.7.044a/ asvāminā tu yad (bhuktaṃ gṛhakṣetrāpaṇādikam /
BP1.7.044b/ suhṛd.bandhu.sakulyasya na tadbhogena (hīyate //
BP1.7.045a/ dharmas^akṣayaḥ śrotriyasya abhayaṃ rājapūruṣe /
BP1.7.045b/ snehaḥ sugṛd.bāndhaveṣu (bhuktam etair na (hīyate //
BP1.7.046a/ vaivāhya śrotriyair (bhuktaṃ rājñāmātyais tathā^eva ca /
BP1.7.046b/ sudīrghenāpi kālena teṣāṃ (sidhyati tat^ na tu //
BP1.7.047a/ aśakta.ālasa.rogārta.bāla.b hīta.pravāsinām /
BP1.7.047b/ śāsanārūḍham anyena (bhuktaṃ bhuktyā na (hīyate //
BP1.7.048a/ chinnabhoge gṛhe kṣetre sandigdhaṃ yatra (jāyate /
BP1.7.048b/ lekhyena bhogavidbhir vā sākṣibhiḥ śuddhim (āharet //
BP1.7.049a/ nāmaghāṭāgamaṃ saṃkhyāṃ kālaṃ digbhāgam eva ca /
BP1.7.049b/ bhogacchedanimittaṃ ca ye (vidus tatra sākṣiṇaḥ //
BP1.7.050a/ utpannāś (cātyāsannā ye ye ca deśāntarasthitāḥ /
BP1.7.050b/ maulās te tu samuddiṣṭāḥ (praṣṭavyāḥ kāryanirṇaye //
BP1.7.051a/ aduṣṭās te yad (brūyuḥ sandigdhe samadṛṣṭayaḥ /
BP1.7.051b/ tatpramāṇaṃ (prakartavyam evaṃ dharmo na (hīyate // (p.77(
BP1.7.052a/ sthāvareṣu tad ākhyātaṃ lābhabhogaprasādhanam /
BP1.7.052b/ pramāṇahīnavāde tu (nirdeśyā daivikī kriyā //
BP1.7.053a/ rājāntarais tribhir (bhuktaṃ pramāṇena vināpi yat /
BP1.7.053b/ brahmadeyaṃ na (hartavyaṃ rājñā tasya kadā cana //
BP1.7.054a/ bhuktis traipuruṣī yatra caturthe (sampravartitā /
BP1.7.054b/ tadbhogaḥ sthiratāṃ (yāti na (pṛcched āgamāṃ kva cit //
BP1.7.055a/ aniṣiddhena yad (bhuktaṃ puruṣais tribhir eva tu /
BP1.7.055b/ tatra na^evāgamaḥ (kāryo bhuktis tatra garīyasī //
BP1.7.056a/ sthāvareṣu vivādeṣu bhuktis tripuruṣī ca yā /
BP1.7.056b/ svatantrā^ eva hi sā (jñeyā pramāṇam sādhyanirṇaye //
BP1.7.057a/ yasya tripuruṣā bhuktiḥ samyaglekhyasamanvitā /
BP1.7.057b/ evaṃvidhā brahmadeyā (hartuṃ tasya na (śakyate //
BP1.7.058a/ yasya tripuruṣā bhuktiḥ pāramparyakramāgatā /
BP1.7.058b/ na sā (cālayituṃ śakyā pūrvakāt^ śāsanād ṛte //
BP1.7.059a/ tripuruṣaṃ (bhujyate yena samakṣaṃ bhūravāritā /
BP1.7.059b/ tasya sā (nāpahartavyā kṣamāliṅgaṃ na ced (vadet //
BP1.7.060a/ bhuktir balavatyy śāstre hi^ svacchinnā cirantanī /
BP1.7.060b/ vicchinnāpi hi sa (jñeyā yā tu pūrvaṃ (prasādhitā //
BP1.7.061a/ pitrā (bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
BP1.7.061b/ tasmin prete^api tatprāptaṃ bhuktyā prāptaṃ tu tasya tat //
BP1.7.062a/ tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
BP1.7.062b/ lekhyābhāve tu tāṃ tatra caturthaḥ samavāpnuyāt //
BP1.7.063a/ sanābhibhir bāndhavaiś ca (bhuktaṃ yat svajanais tathā /
BP1.7.063b/.bhogāt tatra na siddhiḥ (syād bhogam anyeṣu (kalpayet //
BP1.7.064a/ sāgamo dīrghakālaś ca nicchidra.uparavo dhanam /
BP1.7.064b/.pratyarthisannidhānaṃ ca paribhogo^api pañcadhā //
BP1.7.065a/ catuṣpād dhanadhānyāadi varṣādd hānim (avāpnuyāt /
BP1.7.066a/ bhūmer abhuktir lekhyasya yathākālam adarśanam /
BP1.7.066b/ sākṣyasyāsmaraṇaṃ ca^ eva svārthahānikarāṇi tu //
BP1.7.067a/ tasmād yatnena (kartavyaṃ pramāṇaparipālanam /
BP1.7.067b/ tena (kāryāṇi (sidhyanti sthāvarāṇi carāṇi ca //
BP1.7.068a/ asākṣike cirakṛte (pṛcched uttarasākṣiṇaḥ /
BP1.7.068b/ śapathair (vānuyuñjīta upadhāṃ vā (prayojayet //
BP1.7.069a/ deśanāpratighātaṃ ca yuktileśas tathā^ eva ca //
BP1.7.070a/ corāpahṛtaṃ tu sarvebhyo^(anviṣya (arpaṇīyaṃ /
BP1.7.070b/ alābhe svakośād vā (adadat^ corakilbiṣī (syāt //

[1.8. divyāni ]
[1.8.0]
BP1.8.001a/ sthāvarasya tathā^ākhyātaṃ lābha.bhogaprasādhanam /
BP1.8.001b/ pramāṇahīne vāde tu nirdoṣā daivikī kriyā //
BP1.8.002a/ praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ (viśodhayet /
BP1.8.002b/ dhaṭādyā dharmajāntā ca daivī navavidhā (smṛtā /
BP1.8.003a/ dhaṭo^agnir udakaṃ ca^eva viṣaṃ kośaś ca pañcamam /
BP1.8.003b/ ṣaṣṭhaṃ ca taṇḍulāḥ (proktaṃ saptamaṃ tatpamāṣakaḥ //
BP1.8.004a/ aṣṭamaṃ kālam ity uktaṃ navamaṃ dharmakaṃ tathā /
BP1.8.004b/ divyena^ (āyāti sarvāṇi nirdiṣṭāni svayambhuvā //

[1.8.1 divyavyavasthā]
BP1.8.005a/ yasmād devaiḥ (prayuktāni duṣkarārthe mahātmabhiḥ /
BP1.8.005b/ aham uddeśatāṃ (vacmi sandigdhārthaviśuddhaye /
BP1.8.005e/ deśa.kālārthasaṅkhyābhiḥ prayuktāny anupūrvaśaḥ //
BP1.8.006a/ aparādhānupūrvyeṇa sādhu.asādhuvivakṣayā /
BP1.8.006b/ śāstra.uditena vidhinā (pradātavyāni na^ anyathā //
BP1.8.007a/ ṛṇādikeṣu kāryeṣu visaṃvāde parasparam /
BP1.8.007b/ dravyasaṃkhyānvitā (deyā puruṣāpekṣayā tathā //
BP1.8.008a/ loke saṃvyavahārārthaṃ saṃjñeyaṃ (kathitā bhuvi /
BP1.8.008b/ tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ //
BP1.8.009a/ niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ /
BP1.8.009b/ tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ //
BP1.8.010a/ sa eva cāndrikā (proktā tāś catasras tu dhānakāḥ /
BP1.8.010b/ tā dvādaśa suvarṇas tu dīnārākhyaḥ sa eva tu //
BP1.8.011a/ kārṣāpaṇasahasraṃ tu daṇḍa uttamasāhasaḥ /
BP1.8.011b/ tadardhaṃ madhyamaḥ (proktas tadardham adhamaḥ (smṛtaḥ //
BP1.8.012a/ brāhmaṇasya dhaṭo deyaḥ kṣatriyasya hutāśanaḥ /
BP1.8.012b/ vaiśyasya salilaṃ deyaṃ śūdrasya viṣam eva tu //
BP1.8.013a/ sādhāraṇaḥ samastānām kośaḥ (prokto manīṣibhiḥ //
BP1.8.014a/ snehāt krodhāt^ lobhato vā bhedam (āyānti sākṣiṇaḥ /
BP1.8.014b/ vidhidattasya divyasya na bhedo (jāyate kvacit //
BP1.8.015a/ yathā.uktavidhinā (deyaṃdivyaṃ divyaviśāradaiḥ /
BP1.8.015b/ a.yathā.uktaṃ (pradattaṃ cet^ na (dattaṃ sādhyasādhane //
BP1.8.016a/ adeśa.kāladattāni bahirvādikṛtāni ca /
BP1.8.016b/ vyabhicāraṃ sadā^ artheṣu (kurvanti^iha na saṃśayaḥ //
BP1.8.017a/ abhiyuktāya (dātavyaṃ divyaṃ divyaviśāradaiḥ /
BP1.8.017b/ rucyā cānyataraḥ (kuryād itaro (vartayet^śiraḥ //
BP1.8.018a/ vināpi śīrṣakaṃ (kuryāt^nṛpadrohe ca pātake /
BP1.8.018b/ divyapradānam uditam anyatra nṛpaśāsanāt /
BP1.8.018e/ na kaś cid abhiyoktāraṃ divyeṣv evaṃ (niyojayet //

[1.8.2 divyadevatāḥ] p.83
BP1.8.019a/ dharoddhruvas tathā soma āpaś ca^ evānilo^analaḥ /
BP1.8.019b/ pratyūṣaś ca prabhāsaś ca vasavo^aṣṭau (prakīrtitāḥ //
BP1.8.020a/ deveśa.īśāanayor madhya ādityānāṃ tathāyanam /
BP1.8.020b/ dhātā^ aryamā ca mitraś ca varuṇo^aṃśo bhagas tathā //
BP1.8.021a/ indro vivasvān pūṣā ca parjanyo daśamaḥ (smṛtaḥ /
BP1.8.021b/ tatas tvaṣṭā tato viṣṇur ajaghanyo jaghanyajaḥ //
BP1.8.022a/ ity ete dvādaśādityā nāmabhiḥ parikīrtitāḥ /
BP1.8.022b/ agneḥ paścimabhāge tu rudrāṇām ayanaṃ (viduḥ /
BP1.8.022e/ vīrabhadraś ca śambhuś ca girīśaś ca mahāyaśāḥ //
BP1.8.023a/ ajekapād [ajaikapād?] ahirbudhnyā pinākī cāprāajitaḥ //
BP1.8.024a/ bhuvanādhiśvarāś ca^ eva kapālī ca viśāṃpatiḥ /
BP1.8.024b/ sthāṇur bhagaś ca bhagavān rudrāś ca^ekādaśa (smṛtāḥ //
BP1.8.025a/ preteśa.rakśasor madhye mātṛsthānam (prakalpayet /
BP1.8.025b/ brāhmī māheśvarī ca^eva kaumārī vaiṣṇavī tathā //
BP1.8.026a/ vārāhī ca^eva māhendrī cāmuṇḍā gaṇasaṃyutā /
BP1.8.026b/ nirṛter uttare bhāge gaṇeśāyatanaṃ (viduḥ //
BP1.8.027a/ varuṇasya^uttare bhāge marutāṃ sthānam (ucyate /
BP1.8.027b/ śvasanaḥ sparśano vāyur anilo mārutas tathā //

[1.8.3 dravyasaṃkhyayā divyāni]
BP1.8.028a/ saṃkhyā raśmir ajomūlā manunā (samudāhṛtā /
BP1.8.028b/ kārṣāpaṇāntā sā divye (niyojyā (vinayet tathā //
BP1.8.029a/ viṣam sahasre^(apahṛte pāda.ūne ca hutāśanaḥ /
BP1.8.029b/ tripāda.ūne ca salilam ardhe deyo dhaṭah sadā //
BP1.8.030a/ catuḥśatābhiyoge ca (dātavyas taptamāṣakaḥ /
BP1.8.030b/ triśate taṇḍulā (deyāḥ kośaś ca^ eva tadardhake //
BP1.8.031a/ śate (hṛte^(pahṛte ca (dātavyaṃ dharmaśodhanam /
BP1.8.031b/ gocaurasya pradātavyaṃ sabhyaiḥ phālaḥ prayatnataḥ /
BP1.8.032a/ yavārdhikasya vā nāśe tadardhasya ca taṇḍulāḥ // [p.85]
BP1.8.032b/ tato^ardhārdhārdhanāśe ca laukikī ca kriyā (matā //

[1.8.4 śapathavidhiḥ]
BP1.8.033a/ satāṃ vāhanaśastrāṇi gobījakanakāni ca /
BP1.8.033b/ deva.brāhmaṇapādāś ca putra.dāraśirāṃsi ca //
BP1.8.034a/ ete ca śapathāḥ (proktāḥ alpārthe sukarāḥ sadā /
BP1.8.034b/ sāhaseṣv abhiśāpeṣu divyāny (āhur viśodhanam //
BP1.8.035a/ (brūhi^iti brāhmaṇaṃ (brūyāt satyaṃ (brūhi^iti pārthivam /
BP1.8.035b/ gobījakāñcanair vaiśyaṃ śūdraṃ sarvaiś ca pātakaiḥ //
BP1.8.036a/ satyena (śāpayed vipraṃ kṣatriyaṃ vāhana.āyudhaiḥ /
BP1.8.036b/ gorakṣakān vāṇijakāṃs tathākārukuśīlavān /
BP1.8.036e/ preṣyān vārdhuṣikāṃś ca^eva viprāñn^ śūdravad (ācaret //
BP1.8.037a/ ye^apy (apetāḥ svadharmebhyaḥ parapiṇḍa.upajīvinaḥ /
BP1.8.037b/ dvijatvam (abhikāṅkṣante tāṃś ca śūdravad ācaret //
BP1.8.038a/ varṇānurūpaiḥ śapathaiḥ śapanīyaṃ pṛthak pṛthak //
BP1.8.039a/ kāminīṣu vivāheṣu gavāṃ (bhukte tathā^indhane /
BP1.8.039b/ brāhmaṇābhyavapattau ca śapathe na^(asti pātakḥ //
BP1.8.040a/ sabhāntarsthair (vaktavyaṃ sāksyaṃ nānyatra sākṣibhiḥ /
BP1.8.040b/ sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu ca //
BP1.8.041a/ vadhe cet prāṇinām sāksyaṃ (vādyet^ śavasannidhau /
BP1.8.041b/ tadabhāve tu cihnasya nānyathā^ eva (vivādayet //
BP1.8.042a/ na^apṛṣṭair aniyuktair vā samaṃ satyaṃ prayatnataḥ /
BP1.8.042b/ vaktavyaṃ sākṣibhiḥ sākṣyaṃ vivādasthānam āgataiḥ //
BP1.8.043a/ svabhāva.uktaṃ vacas teṣāṃ (grāhyaṃ yad doṣavarjitam /
BP1.8.043b/ ukte tu sākṣiṇo rājñā na (pṛṣṭavyāḥ punaḥ punaḥ //
BP1.8.044a/ sākṣisab hyāvasannānāṃ na^eva paunarbhāvo vidhiḥ //
BP1.8.045a/ saptarṣayas tathā^indrādyāḥ puṣkararthe tapodhanāḥ /
BP1.8.045b/ (śepuḥ śapatham avyagrāḥ parasparaviśuddhaye //
BP1.8.046a/ saptāhe vā dvisaptāhe na vipadrājadaivikī /
BP1.8.046b/ bāndhvaveṣu sapiṇḍeṣu dhaneṣu śapathaiḥ śuciḥ //
BP1.8.047a/ aśeṣamānuṣābhāve divyena^eva vinirṇayaḥ /
BP1.8.047b/ sambhave sākṣiṇāṃ prājño daivikīṃ tu vivarjayet //
BP1.8.048a/ evam saṃkhyā (nikṛṣṭānām madhyānāṃ dviguṇā (smṛtā /
BP1.8.048b/ caturguṇa.uttamānāṃ tu (kalpanīyā parīkṣakaiḥ //

[1.8.5 ghaṭavidhiḥ] [p.87]
BP1.8.049a/ dhaṭe^(abhiyuktas tulito hīnaś ced dhāni (āpnuyāt /
BP1.8.049b/ tatsamas tu punas tulyo (vardhito vijayī (bhavet //
BP1.8.050a/ śikyacchede^akṣabhaṅge vā (dayāt^ śikyaṃ punar nṛpaḥ /
BP1.8.050b/ sākṣiṇo brāhmaṇāḥ śreṣṭhā yathādṛṣṭārthavādinaḥ //
BP1.8.051a/ jñātinaḥ śucayo lubdhāḥ (niyoktavyā nṛpeṇa tu /
BP1.8.051b/ teṣāṃ vacanato (gamyaḥ sudhyaśuddhivinirṇayaḥ //
BP1.8.052a/ kakṣacchede tulābhaṅge dhaṭa.karkaṭayos tathā /
BP1.8.052b/ rajjucchede^kṣabhaṅge vā tahā^evāśuddhim (āpnuyāt //

[1.8.6 agnividhiḥ]
BP1.8.053a/ agner vidhiṃ (pravakṣyāmi yathāvad vidhicoditam /
BP1.8.053b/ (kārayen maṇḍalāny aṣṭau purastāt^ navame tathā //
BP1.8.054a/ āgneyaṃ maṇḍalaṃ tv ādyaṃ dvitīyaṃ vāruṇaṃ (smṛtam /
BP1.8.054b/ tṛtīyaṃ vāyudaivatyaṃ caturthaṃ yamadaivatam //
BP1.8.055a/ pañcamaṃ tv indradaivatyaṃ ṣaṣṭhaṃ kauberam (ucyate /
BP1.8.055b/ saptamaṃ somadaivatyam asṭamaṃ sarva[sūrya?]daivatam //
BP1.8.056a/ purastāt^navamaṃ yat tu tan mahat pārthivam (viduḥ /
BP1.8.056b/ gomayena kṛtāni (syur adbhiḥ paryuṣitāni ca //
BP1.8.057a/ dvātriṃśad aṅgulāny (āhur maṇḍalān maṇḍalāntaram /
BP1.8.057b/ kartuḥ samapadaṃ (kāryaṃ maṇḍalaṃ tu pramāṇataḥ //

[1.8.7 toyavidhiḥ]
BP1.8.058a/ śaraprakṣepaṇasthānād yuvā javasamanvitaḥ /
BP1.8.058b/ (gacchet paramayā śaktyā yatrāsau madhyamaḥ śaraḥ //
BP1.8.059a/ madhyamaṃ śaram (ādāya puruṣo^anyas tathāvidhaḥ /
BP1.8.059b/ (pratyāgacchet tu vegena yataḥ sa puruṣo (gataḥ //
BP1.8.060a/ (āgantas tu śaragrāhī na (paśyati yadā jale /
BP1.8.060b/ antarjalagataṃ samyakj tadā śuddhim (vinirdiśet //
BP1.8.061a/ (ānīte madhyame bāṇe magnāṅgaḥ śucitām (iyāt /
BP1.8.061b/ anyathā na viśuddhaḥ (syād ekāṅgasyāpi darśanāt /
BP1.8.061e/ sthānād vānyatra gamanād yasmin pūrvaṃ (niveśayet //
BP1.8.062a/ apsu (praveśya purusaṃ (preṣayet sāyakatrayam /
BP1.8.062b/ iṣūun na (nikṣipet vidvān mārute (vāti vai bhṛśam //
BP1.8.063a/ viṣame bhūpradeśe ca vṛkṣasthāṇusamākule / [p.89]
BP1.8.063b/.tṛṇa.gulma.latā.vallī.paṅka.pāṣāṇasaṃyute //
BP1.8.064a/ vidhidattaṃ viṣaṃ yena jīrṇaṃ mantra.oṣadhaṃ vinā /
BP1.8.064b/.sa śuddhaḥ (syād anyathā tu daṇḍyo (dāpyaś ca taddhanam //
BP1.8.065a/ saptāhād vā dvisaptāhād yasya hānir na (jāyate /
BP1.8.065b/ putra.dāradhanānāṃ ca sa śuddhaḥ (syān na saṃśayaḥ //

[1.8.8 kośavidhiḥ]
BP1.8.066a/ yad bhaktaḥ so^(abhiyuktaḥ (syāt tad evāyudhamaṇḍalam /
BP1.8.066b/ (prakṣālya (pāyayet tasmāj jalāt tu prasṛtitrayam //
BP1.8.067a/ trirātraṃ pañcarātram vā puruṣaiḥ svair (adhiṣthitam /
BP1.8.067b/ niruddhaṃ (cārayet tatra kuhakāśaṅkayā nṛpaḥ //
BP1.8.068a/ mahābhiyoge nirdharme kṛtaghne klībakutsite /
BP1.8.068b/ nāstike dṛṣṭadoṣe ca kośapānaṃ (visarjayet //
BP1.8.069a/ divyāni (varjayet^nityam ārtānāṃ tu gadair nṛṇām /

[1.8.9 taṇḍulavidhiḥ]
BP1.8.069b/ taṇḍulair (nābhiyuñjīta prajānāṃ mukharogiṇām //
BP1.8.070a/ sa.upavāsaḥ sūryagrahe taṇḍulān (bhakṣayet^ śuciḥ /
BP1.8.070b/ śuddhaḥ (syāt śuklaniṣṭḥīve viparīte tu doṣabhāk //
BP1.8.071a/ śoṇitaṃ (dṛśyate yatra hanus tālu ca śīryataḥ /
BP1.8.071b/ gātraṃ ca (kampate yasya tam aśuddham (vinirdiśet //

[1.8.10 taptamāṣavidhiḥ]
BP1.8.072a/ (samuddharet tailghṛtāt sutaptāt taptamāṣakam /
BP1.8.072b/ aṅguṣṭhāṅguliyogena satyam (āmantrya vītabhīḥ //
BP1.8.073a/ sauvarṇe rājate tāmre āyase mṛṇmaye^api vā /
BP1.8.073b/ gavyaṃ ghṛtam (upādāya tad agnau (tāpayet^ śuciḥ //
BP1.8.074a/ sauvarṇīṃ rājtīṃ tāmrīm āyasīṃ vā suśobhanām /
BP1.8.074b/ salilena sakṛddhautāṃ (prakṣipoet tatra mudrikām //
BP1.8.075a/ bhramadvīrītaraṅgāḍhye hy anakhasparśagocare /
BP1.8.075b/ parīkṣed ārdraparṇena carukāraṃ sa.ghoṣakam //
BP1.8.076a/tataś cānena mantreṇa sakṛt tad abhimantrayet / [p.91]
BP1.8.076b/ paraṃ pavitram amṛtaṃ ghṛta tvaṃ yajñakarmasu //
BP1.8.077a/ (daha pāvaka pāpaṃ tvaṃ himaśī[to?]taḥ śucau (bhava /
BP1.8.077b/ upoṣitaṃ tataḥ snātam ārdravāsasam āgatam /
BP1.8.077e/ (grāhayen mudrikāṃ tāṃ tu ghṛtamadhyagatāam tathā //
BP1.8.078a/ pradeśinīṃ ca tasyātha (parīkṣeyuḥ parīkṣakāḥ /
BP1.8.078b/ karāgraṃ yo nu (dhunuyāt visphoṭo vā na (jāyate /
BP1.8.078e/ śuddho (bhavati dharmeṇa pitāmahavaco yathā //

[1.8.11 phālavidhiḥ]
BP1.8.079a/ āyasaṃ dvādaśapalaṃ ghaṭitaṃ phālam (ucyate /
BP1.8.079b/ adagdhaś cet^ śuddhim (iyād anyathā tv (apahīyate //
BP1.8.080a/ aṣṭāṅgulaṃ (bhaved dīrghaṃ caturaṅgulavistṛtam /
BP1.8.080b/ agnivarṇaṃ tu tat^ coro jihvayāa (lelihet sakṛt /
BP1.8.080e/ na dagdhaś cet^ śuddhim (iyāad anyathā tu sa (hīyate //
BP1.8.081a/ gocarasya (pradātavyaṃ sabhyaiḥ phālaṃ prayatnataḥ /
BP1.8.081b/ mahābhiyogeṣv etāni śīrsakasthe^abhiyoktari //

[1.8.12 dharmakavidhiḥ]
BP1.8.082a/ pattradvaye (lekhanīyau dharmādharmau sitāsitau /
BP1.8.082b/ jīvadānādibhir mantraiḥ gāyatryādyaiś ca sāmabhiḥ //
BP1.8.083a/ (āmantrya (pūjayed gandhaiḥ kusumaiś ca sitāsitaiḥ /
BP1.8.083b/ (abhyukṣya pañcagavyena mṛtpiṇḍāntaritau tataḥ //
BP1.8.084a/ samau (kṛtvā tu tau kumbhe (sthāpyau cānupalakṣitau /
BP1.8.084b/ tataḥ kumbhāt piṇḍam ekaṃ (pragṛhṇīta^avilambitaḥ //
BP1.8.085a/ dharme (gṛhīte śuddhaḥ (syāt sa (pūjyaś ca parīkṣakaiḥ /
BP1.8.085b/ adharme (saṅgṛhīte tu daṇḍyo (nirvāsya eva vā // [p.93]
BP1.8.086a/ (likhed bhūrjapaṭe vāpi dharmādharmau sitāsitau /
BP1.8.086b/ (abhyukṣya pañcagavyena gandhamālyaiḥ (samarcayet //
BP1.8.087a/ sitapuṣpas tu dharmaḥ (syād adharmo^asitapuṣpadhṛt /
BP1.8.087b/ evaṃ (vidhāya^(upalipya piṇḍayos tāni (dhāpayet //
BP1.8.088a/ gomayena mṛdā vāpi piṇḍau kāryau samau tataḥ /
BP1.8.088b/ mṛdbhāṇake^anupahate (sthāpyau (cānupalakṣitau //
BP1.8.089a/ upalipte śucau deś devabrāhmaṇasannidhau /
BP1.8.089b/ (samarcayet tato devān lokapālāṃś ca pūrvavat //
BP1.8.090a/ dharmāvāhanapūrvaṃ tu pratijñāpattrakaṃ (likhet /
BP1.8.090b/ yadi (pāpavimukto^ahaṃ dharmaś (cāyātu me kare //
BP1.8.091a/ abhiśastas tayoś ca^ekaṃ pragṛhṇītāvilambitaḥ /
BP1.8.091b/ dharme (gṛhīte śuddhih (syād adharme tu sa (hīyate //
BP1.8.092a/ evaṃ (vicārayan rājā dharma.arthābhyāṃ na (hīyate //

[1.9. nirṇayaprakāraḥ]
[1.9.0]
BP1.9.001a/ dharmeṇa vyavahāreṇa cāritreṇa nṛpājñayā /
BP1.9.001b/ catuṣprakāro^(abhihitaḥ sandigdhe^arthe vinirṇayaḥ //
BP1.9.002a/ ekaiko dvividhaḥ (proktaḥ kriyābhedān manīṣibhiḥ /
BP1.9.002b/ aparādhānurūpaṃ tu daṇḍaṃ ca (parikalpayet //
BP1.9.003a/ samyag (vicārya kāryaṃ tu yuktyā (samparikalptam /
BP1.9.003b/ parīkṣitam tu śapathaih sa jñeyo dharmanirṇayaḥ //
BP1.9.004a/ prativādī (prapadyet yatra dharmaḥ sa nirṇayaḥ /
BP1.9.004b/ divyair (viśodhitaḥ samyaṅnirṇayaḥ (samudāhṛtaḥ //
BP1.9.005a/ pramāṇaniścito yas tu vyavahāraḥ sa ucyate ( /
BP1.9.005b/ vākchalānuttaratvena dvitīyaḥ (parikīrtitaḥ //
BP1.9.006a/ anumānena (nirṇītaṃ cāritram iti (kathyate /
BP1.9.006b/ deśasthityā tṛtīyas tu śāstravidbhir udāhṛtaḥ //
BP1.9.007a/ pramāṇasamatāyāṃ tu rājājñā nirṇayaḥ (smṛtaḥ / [p.95]
BP1.9.007b/ śāstrasabhyāvirodhena caturthaḥ (parikīrtitaḥ //
BP1.9.008a/ dharmaśāstravirodhe tu yuktiyukto vidhiḥ (smṛtaḥ //
BP1.9.009a/ vadhādṛte brāhmaṇasya daṇḍo (bhavati karhi cit /
BP1.9.009b/ avadhyā brāhmaṇā gāvo loke^asmin vaidikī smṛtiḥ //
BP1.9.010a/ mahāpātakayukto^api na vipro vadham (arhati /
BP1.9.010b/ nirvāsanāṅkane mauṇḍyaṃ tasya (kuryāt^narādhipaḥ //
BP1.9.011a/ mahāparādhayuktāṃś ca vadhadaṇḍena (śāsayet //
BP1.9.012a/ svalpe^aparādhe vāgdaṇḍo dhigdaṇḍaḥ pūrvasāhase /
BP1.9.012b/ madhya.uttame^ardhadaṇḍas tu rājadrohe ca bandhanam //
BP1.9.013a/ nirvāsanaṃ vadho vāpi (kāryam ātmahita.eṣiṇā /
BP1.9.013b/ vyastāh samastā ekasya mahāpātakakāriṇe //
BP1.9.014a/ mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvinām /
BP1.9.014b/ vivādino narāṃś cāpi dveṣiṇo^arthena (daṇḍayet //
BP1.9.015a/ pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ /
BP1.9.015b/ nādaṇḍyo nāma rājño^(asti dharmād (vicalitaḥ svakāt //
BP1.9.016a/ ṛtvik.purohita.amātyāḥ putrāḥ sambandhi.bāndhavāḥ /
BP1.9.016b/ dharmād (vicalitā daṇḍyā (nirvāsyā rājabhiḥ purāt //
BP1.9.017a/ gurūn purohitān pūjyān vāgdaṇḍena^eva (daṇḍayet /
BP1.9.017b/ vivādino narāṃś cānyān dhigdhanābhyāṃ ca (daṇḍayet //
BP1.9.018a/ pratilomās tathā cāntyāḥ puruṣāṇāṃ malāḥ (smṛtāḥ /
BP1.9.018b/ brāhmaṇātikrame (vadhyā na (dātavyā damaṃ kva cit //
BP1.9.019a/ vadhārhakah svarṇaśataṃ damaṃ (dāpyas tu pūruṣaḥ /
BP1.9.019b/ aṅgacchedārhakas tv ardhaṃ sadaṃśaśaś tadardhakam //
BP1.9.020a/ tāḍanaṃ bandhanaṃ ca^ eva tathā^eva ca viḍannakam / [p.97]
BP1.9.020b/ eṣa daṇḍo hi śūdrasya nārthadaṇḍo bṛhaspatiḥ //
BP1.9.021a/ pratijñā bhāvanād vādī prāḍvivākādipūjanāt /
BP1.9.021b/ jayapattrasya cādanāj jayī loke (nigadyate //
BP1.9.022a/ palāyanād anuttarād anyapakṣāśrayeṇa ca /
BP1.9.022b/ hīnasya (gṛhyate vādo na svavākyajitasya ca //
BP1.9.023a/ kulādibhir niścite^api na santoṣaṃ gatas tu yaḥ /
BP1.9.023b/ (vicārya tatkṛtaṃ rājā kukṛtaṃ punar (uddharet //
BP1.9.024a/ (niścitya bahubhiḥ sārdhaṃ brāhmaṇaih śāstrapāragaiḥ /
BP1.9.024b/ daṇḍayet^jayinā sākaṃ pūrvasabhyāṃs tu doṣiṇaḥ //
BP1.9.025a/ aparādhānurūpaś ca daṇḍo^atra (parikalpitaḥ /
BP1.9.025b/ sākṣilekhyānumānena samyag divyena vā (jitaḥ //
BP1.9.026a/ yo na (dadyād deyadamaṃ sa (nirvāsyas tataḥ purāt //
BP1.9.027a/ lalāṭāṅkaṃ brāhmaṇasya nānyo daṇḍo (vidhīyate /
BP1.9.027b/ mahāpātakayukto^api na vipro vadham (arhati /
BP1.9.027e/ nirvāsanāṅkakaraṇe mauṇḍyaṃ (kuryāt^narādhipaḥ //
BP1.9.028a/ pramāṇaṃ tatkṛtaṃ sarvaṃ lābha.alābha.vyaya.udayam /
BP1.9.028b/ svadeśe vā videśe vā na svātantryaṃ (visaṃvadet //
BP1.9.029a/ yaḥ svāminā (niyuktas tu dhanāyasyāpalāpane /
BP1.9.029b/ kusīda.kṛṣi.vāṇijye nisṛṣṭārthas tu sa (smṛtaḥ //
BP1.9.030a/ rājñā yatnena (kartavyaṃ sandigdhārthavicāraṇam /
BP1.9.030b/ trayas tatra^(upacīyante hānir ekasya (jāyate //
BP1.9.031a/ jetā^(āpnoti dhanaṃ pūjāṃ jito vinayanigraham /
BP1.9.031b/ jayaṃ dānaṃ damaṃ rājā sabhyāḥ puṇyam (avāpnuyuḥ //
BP1.9.032a/ evaṃ śāstra.uditaṃ rājā (kurvan nirṇayapālanam /
BP1.9.032b/ (vitatya^iha yaśo loke mahendrasadṛśo (bhavet //
BP1.9.033a/ sākṣilekhyānumānena (prakurvan kāryanirṇayam /
BP1.9.033b/ (vitatya^iha yaśo rājā (bradhnasyāapnoti viṣṭapam //
BP1.9.034a/ yatra^evaṃ (vetti nṛpatiḥ nirṇayaṃ tu batādhvaram /
BP1.9.034b/ so^asmin loke yaśaḥ (prāpya (yāti śakrasalokatām //

[1.10 ṛṇa.adānam]
[1.10.0][p.109]
BP1.10.001a/ pada.aṃśa.sahitas tu eṣa vyavahāraḥ prakīrtitaḥ /
BP1.10.001b/ vivāda.kāraṇa.anyasya padāni (śṛṇuta^adhunā //
BP1.10.002a/ ṛṇa.adāna.pradhānāni dyūta.āhvāna.antikāni ca /
BP1.10.002b/ kramaśaḥ (sampravakṣyāmi kriyā.bhedāṃś ca tatvataḥ //
BP1.10.003a/ ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat /
BP1.10.003b/ dāna.grahaṇa.dharmau ca ṛṇa.adānam iti smṛtam //

[1.10.1 vṛddhi.vicāraḥ]
BP1.10.004a/ aśīti.bhāgo vṛddhiḥ (syāt māsi māsi sabandhake /
BP1.10.004b/ varṇa.kramāt^śataṃ dvi.tri.catuḥ.pañcakam anyathā //
BP1.10.005a/ paripūrṇaṃ (gṛhītvā^ādhiṃ bandhaṃ vā sādhu.lagnakam /
BP1.10.005b/ lekhya.ārūḍhaṃ sa.akṣimad vā ṛṇaṃ (dadyāt dhanī sadā //
BP1.10.006a/ kutsitāt sīdataś ca^eva nirviśaṅkaiḥ (pragṛhyate /
BP1.10.006b/ catur.guṇaṃ vā^aṣṭa.guṇaṃ kusīda.ākhyam ataḥ smṛtam //
BP1.10.007a/ purāṇe paṇam /

[1.10.2 vṛddhi.prabhedāḥ]
BP1.10.008a/ vṛddhiś catur.vidhā proktā pañca.dhā^anyaiḥ prakīrtitā /
BP1.10.008b/ ṣaḍ.vidhā^anyaiḥ samākhyātā tatvatas tā (nibodhata //
BP1.10.009a/ kāyikā kālikā ca^eva cakra.vṛddhir ato^aparā /
BP1.10.009b/ kāritā ca śikhā.vṛddhir bhoga.lābhas tathā^eva ca //
BP1.10.010a/ kāyikā karma.saṃyuktā māsād grāhyā ca kālikā /
BP1.10.010b/ vṛddher vṛddhiś cakra.vṛddhiḥ kāritā ṛṇinā kṛtā //
BP1.10.011a/ pratyahaṃ (gṛhyate yā tu śikhā.vṛddhis tu sā smṛtā //
BP1.10.011b/ śikhā^iva (vardhate nityaṃ śiras.cchedān (nivartate //
BP1.10.012a/ ṛṇikena tu yā vṛddhir adhikā samprakalpitā /
BP1.10.012b/ āpat.kāla.kṛtā nityaṃ dātavyā sā tu kāritā //
BP1.10.012c/ anyathā kāritā vṛddhir na dātavyā kathañ cana //
BP1.10.013a/ śikhā^iva (vardhate nityaṃ śiras.cchedān (nivartate /
BP1.10.013b/ mūle datte tathā^eva^eṣā śikhā.vṛddhis tataḥ smṛtā //
BP1.10.014a/ gṛhī stomaḥ śadaḥ kṣetrād bhoga.lābhaḥ prakīrtitaḥ //
BP1.10.015a/ kāyikā bhoga.vṛddhiṃ ca kāritāṃ ca śikhā.ātmikām /
BP1.10.015b/ catuṣṭayīṃ vṛddhim āhuś cakra.vṛdhyā tu pañcamīm //
BP1.10.016a/ śikhā vṛddhiṃ kāyikāṃ ca bhoga.lābhaṃ tathā^eva ca /
BP1.10.016b/ dhanī tāvat (samādadyād yāvan mūlaṃ na śodhitam //

[1.10.3 hiraṇyadhānyādīnāṃ vṛddhiḥ]
BP1.10.017a/ hiraṇye dvi.guṇā vṛddhis tri.guṇā vastra.kupyake /
BP1.10.017b/ dhānye catur.guṇā proktā śada.vāhya.laveṣu ca //
BP1.10.018a/ ukta.pañca.guṇā śāke bīje^akṣau ṣaḍ.guṇā smṛtā /
BP1.10.018b/ lavaṇa.svedam adyeṣu vṛddhir aṣṭa.guṇā matā /
BP1.10.018c/ guḍe madhuni ca^eva^uktā prayukte cira.kālike //
BP1.10.019a/ tailānāṃ ca^eva sarveṣāṃ madyānāṃ madhu.sarpiṣām /
BP1.10.019b/ vṛddhir aṣṭa.guṇā proktā guḍasya lavaṇasya ca //
BP1.10.020a/ syāt kośānāṃ pañca.guṇā kārpāsasya catur.guṇā /
BP1.10.020b/ kāṣṭhānāṃ candana.ādīnāṃ vṛddhir aṣṭa.guṇā (bhavet //
BP1.10.021a/ bhāgo yad dvi.guṇād ūrdhvaṃ cakra.vṛddhiś ca (gṛhyate /
BP1.10.021b/ pūrṇe ca sodayaṃ paścād vārddhuṣyaṃ tad vigarhitam //
BP1.10.022a/ aśīti.bhāgo (vardheta lābhe dvi.guṇatām (iyāt /
BP1.10.022b/ prayuktaṃ saptabhir varṣais tri.bhāga.ūanair na saṃśayaḥ //
BP1.10.023a/ tṛṇa.kāṣṭha.iṣṭakā.sūtra.kiṇva.carma.asthi.varmaṇām /
BP1.10.023b/ heti.puṣpa.phalānāṃ ca vṛddhis tu na (nivartate //
BP1.10.024a/ hiraṇya.dhānya.vastrāṇāṃ vṛddhir dvi.tri.catur.guṇā /
BP1.10.024b/ ghṛtasya^aṣṭa.guṇā vṛddhis tāmra.ādīnāṃ catur.guṇā //
BP1.10.025a/ śikhā.vṛddhiṃ kāyikāṃ ca bhoge lābhaṃ tathā^eva ca /
BP1.10.025b/ dhanī tāvat (samādadyād yāvan mūlaṃ na śodhitam //
BP1.10.026a/ pāda.upacayāt krameṇa^itareṣām /
BP1.10.027a/ sarveṣu artha.vivādeṣu vāk.cchale na^(avasīdati /
BP1.10.027b/ para.strī.bhūmi.ṛṇādāne śāsyas^api arthān na (hīyate //
BP1.10.027c/ samavṛddhiḥ sadā (kuryād viṣamas tu (nivartate //

[1.10.4 dhana.vṛddhiḥ]
BP1.10.028a/ vasiṣṭha.vacana.proktāṃ vṛddhiṃ vārddhuṣike śṛṇu /
BP1.10.028b/ pañca māṣās tu viṃśatyā evaṃ dharmas na (hīyate //
BP1.10.029a/ māṣo viṃśati.bhāgas tu palasya parikīrtitaḥ //
BP1.10.030a/ tatra tu idam upekṣāṃ vā yaḥ kaścit (kurute naraḥ /
BP1.10.030b/ catuḥ.suvarṇaṃ ṣaṭ.niṣkās tasya daṇḍas (vidhīyate //
BP1.10.031a/ samūha.kārya.sidhi.arthaṃ rāja.ādīnāṃ ca darśane /
BP1.10.031b/ tatas (labheta yat kiñcit sarveṣām eva tat samam //
BP1.10.032a/ sāntānika.ādisu tathā dharma eṣāṃ sanātanaḥ /
BP1.10.032b/ yatnaiḥ prāptaṃ rakṣitaṃ vā gana.arthe vā ṛṇaṃ kṛtam //

[1.10.5 akṛta.vṛddhiḥ]
BP1.10.033a/ svadeśa.sthas^api vā yas tu na (dadyād yācitas^asakṛt /
BP1.10.033b/ sa tatra kāritāṃ vṛddhim anicchann api cāharet[?] //
BP1.10.034a/ ṣāṇ.māsyaṃ māsikaṃ vā^api vibhaktavyaṃ yathā^aṃśataḥ /
BP1.10.034b/ deyaṃ vā niḥsva.vṛddha.ārta.strī.bāla.ātura.rogiṣu //
BP1.10.035a/ ṛtu.trayasya^upariṣṭād dhanaṃ vṛddhim (avāpnuyāt /
BP1.10.035b/ evam ādiṣu aśīti bhāga.vṛddhir vivakṣitā //
BP1.10.036a/ na (niḥsravati yat tat (syād dhanikas mūla.bhāg (bhavet /
BP1.10.036b/ dvi.guṇād api ca^utkarṣe kālikā yasya ca^ādinām //
BP1.10.036c/ vivāda.nyāya.tatva.jñais tadā rājā (vinirṇayet //

[1.10.6 ādhiḥ]
BP1.10.037a/ ādhis tu (bhujyate tāvad yāvat tan na (pradīyate //
BP1.10.038a/ ādhir bandhaḥ samākhyātaḥ sa ca proktaś catur.vidhaḥ /
BP1.10.038b/ jaṅgamaḥ sthāvaraś ca^eva gopyas bhogyas tathā^eva ca //
BP1.10.039a/ yādṛcchikaḥ sa.avadhiś ca lekhya.āruḍhas^atha sa.akṣimān /
BP1.10.039b/ aśānta.lābhe ca ṛṇe tathā pūrṇe^avadhau dhanī //
BP1.10.040a/ yo bhuṅkte bandhakaṃ lobhān na sa lābhas (bhavet punaḥ /
BP1.10.040b/ nyāsa.vat paripālyas^asau vṛddhir (naśyate hāpite //
BP1.10.041a/ daiva.rāja.upaghāte ca yathā^ādhir nāśam (āpnuyāt /
BP1.10.041b/ tatra^ādhiṃ (dāpayed (dadyāt sa.udayaṃ dhanam anyathā //
BP1.10.042a/ bandha.hastasya yad deyaṃ citreṇa caritena vā /
BP1.10.042b/ adatte^arthe^akhilaṃ bandhaṃ na^akāmo (dāpyate kvacit //
BP1.10.043a/ bhukte ca^asāratāṃ prāpte mūla.hāniḥ (prajāyate /
BP1.10.043b/ bahu.mūlyaṃ tatra naṣṭam ṛṇikaṃ tatra (toṣayet //
BP1.10.044a/ kṣetram ekaṃ dvayor bandhe dattaṃ yat sama.kālikam /
BP1.10.044b/ yena bhuktaṃ (bhavet pūrvaṃ tasya siddhim (avāpnuyāt //
BP1.10.045a/ tulya.kāla.upasthita.yor dvayor api samaṃ (bhavet /
BP1.10.045b/ pradāne vikraye ca^eva vidhiḥ sa parikīrtitaḥ //
BP1.10.046a/ ādhānaṃ vikrayas dānaṃ sa.akṣi.lekhya.kṛtaṃ yadā /
BP1.10.046b/ eka.kriyā.nibandhena lekhyaṃ tatra^apahārakam //
BP1.10.047a/ anirdiṣṭaṃ ca nirdiṣṭaṃ ekatra ca viśeṣitam /
BP1.10.047b/ viśeṣa.likhitaṃ jyāya iti kātyāyanas^abravīt //
BP1.10.048a/ hiraṇyaṃ dviguṇībhūte pūrṇe kāle dhṛta.avadhau /
BP1.10.048b/ bandhakasya dhanī svāmī dvi.sapta.ahaṃ pratīkṣya tu //
BP1.10.049a/ tad.antarā dhanaṃ datvā ṛṇī bandham (avāpnuyāt /
BP1.10.049b/ pūrṇe vidhau sa.anta.lābhe bandha.svāmī tatas (bhavet /
BP1.10.049c/ anirgate daśa.ahe tu ṛṇī mokṣitum (arhati //
BP1.10.050a/ gopya.ādhir dvi.guṇād ūrdhvaṃ kṛta.kālas yathā.vidhi /
BP1.10.050b/ śrāvayitvā ṛṇi.kule bhoktavyaḥ samanantaram //
BP1.10.051a/ hiraṇye dviguṇībhūte naṣṭe ca^eva^adhama.ṛṇake /
BP1.10.051b/ dravyaṃ tadīyaṃ saṅgṛhya vikrīṇīta sa.sākṣikam //
BP1.10.052a/ (rakṣed vā kṛta.mūlyaṃ tu daśa.ahaṃ jana.saṃsadi /
BP1.10.052b/ ṛṇa.anurūpāṃ paratas gṛhītvā^anyaṃ tu (varjayet //
BP1.10.053a/ na bhuṅkte yaḥ svam ādhānaṃ na^adadyān na (nivedayet /
BP1.10.053b/ pramīta.sākṣī ṛṇikaḥ tasya lekhyam apārthakam //
BP1.10.054a/ gṛha.vār.yāpaṇaṃ dhānyaṃ paśu.strī.vāhanāni ca /
BP1.10.054b/ upekṣayā (vinaśyanti (yānti ca^asāratāṃ tathā //
BP1.10.055a/ sva.dhanaṃ ca sthirī.kṛtya gaṇana.akuśalair nṛbhiḥ /
BP1.10.055b/ tad.bandhu.jñāti.viditaṃ pragṛhṇann (āparādhnuyāt //
BP1.10.056a/ vivādas^aṣṭā.daśa.upetaḥ pūrva.uttara.viśeṣitaḥ /
BP1.10.056b/ vyākhyātas tu adhunā samyak.kriyā.bhedān (nibodhata //
BP1.10.057a/ pūrvaṃ kṛtā kriyā yā tu pālanīyā tathā^eva sā /
BP1.10.057b/ anyathā (kriyate yatra kriyā.bhedas tadā (bhavet //
BP1.10.058a/ vihāya karaṇaṃ pūrvaṃ dhanikas vā^adhama.ṛṇikaḥ /
BP1.10.058b/ (kuryān nyūna.adhikaṃ tulyaṃ kriyā.bhedaḥ sa (ucyate //
BP1.10.059a/ dvikena^arthaṃ samādāya prapannaḥ pañcakaṃ tu yaḥ /
BP1.10.059b/ lābhaṃ tatra pramāṇaṃ (syāt paścimaṃ yad^hi niścitaṃ //
BP1.10.060a/ asvāminā kṛto yas tu dāyas vikraya eva vā /
BP1.10.060b/ akṛtaḥ sa tu vijñeyas vyavahāre yathā.sthitiḥ //
BP1.10.061a/ uttara.uttara.bandhena prāg.bandhaḥ śithilas (bhavet /
BP1.10.061b/ yaḥ paścimaḥ kriyā.kāraḥ sa pūrvād balavattaraḥ //
BP1.10.062a/ nyāsaṃ kṛtvā paratra^adhiṃ kṛtvā vā^adhiṃ (karoti yaḥ /
BP1.10.062b/ vikrayaṃ vā kriyā tatra paścimā balavattarā //
BP1.10.063a/ kṛtaṃ ced eka.divase vikraya.adhipratigraham /
BP1.10.063b/ trayāṇām api sandigdhe kathaṃ tatra vicāraṇā //
BP1.10.064a/ trīṇi^eva^atra pramāṇāni (vibhajeyur yathā.aṃśataḥ /
BP1.10.064b/ ubhau ca^artha.anusāreṇa tri.bhāgena pratigrahī //
BP1.10.065a/ sāmakaṃ karṣitaṃ tat (syāt tadā na dhana.bhāg.dhanī /
BP1.10.065b/ ṛṇī ca na (labhed bandhaṃ paraspara.mataṃ vinā //
BP1.10.066a/ dhanaṃ mūlī.kṛtaṃ datvā yad ādhiṃ (prārthayed ṛṇī /
BP1.10.066b/ tadā^eva tasya moktavyas tu anyathā doṣa.bhāg.dhanī //
BP1.10.067a/ kṣetra.ādikaṃ yadā bhuktam utpannam adhikaṃ tataḥ /
BP1.10.067b/ mūla.udayaṃ praviṣṭaṃ cet tad ādhiṃ (prāpnuyād ṛṇī //
BP1.10.068a/ prayojake^asati dhanaṃ mūle nyasya^ādhim (āpnuyāt /
BP1.10.068b/ paribhāṣya yadā kṣetraṃ (dadyāt tu dhanine ṛṇī /
BP1.10.068c/ tadā tat.śānta.lābhe^arthe moktavyam iti niścayaḥ //
BP1.10.069a/ ādhis tu sa.udaye dravye pradātavyaṃ tvayā mama /
BP1.10.069b/ kusīda.adhividhis tu eṣa dharmyaḥ samparikīrtitaḥ //
BP1.10.070a/ yatra^adhikaṃ gṛha.kṣetraṃ bhogena prakarṣa.anvitam /
BP1.10.070b/ tatra^ṛṇī ca^(āpnuyād bandhaṃ dhanī ca^eva ṛṇaṃ tathā //
BP1.10.071a/ pūrṇe prakarṣe tat.sāmyam ubhayoḥ parikīrtitam /
BP1.10.071b/ apūrṇe tu (prakuryātāṃ praspara.matena tau //
BP1.10.072a/ yadi prakarṣitaṃ tat (syāt tadā na dhana.bhāg.dhanī /
BP1.10.072b/ ṛṇī na (labhate bandhaṃ paraspara.mataṃ vinā //

[1.10.7. pratibhūḥ]
BP1.10.073a/ darśane pratyaye dāne ṛṇi.dravya.arpaṇe tathā /
BP1.10.073b/ catuṣ.prakāraḥ pratibhūḥ śāstre dṛṣṭas manīṣibhiḥ //
BP1.10.074a/ āha^ekas (darśayāmi^iti sādhur eṣas^aparas^(abravīt /
BP1.10.074b/ dātā^aham etad draviṇam (arpatāmi aparas (vadet //
BP1.10.075a/ darśana.pratibhūryas tu deśe kāle ca (darśayet /
BP1.10.075b/ nibandhaṃ vā^(āvahet tatra daiva.rāja.kṛtād ṛte //
BP1.10.076a/ naṣṭasya^anveṣaṇe kālaṃ (dadyāt pratibhuve dhanī /
BP1.10.076b/ deśa.adhva.rūpataḥ pakṣaṃ māsaṃ sa.ardham atha^api vā //
BP1.10.077a/ yo yasya pratibhūs (tiṣṭhet darśanāya^iha mānavaḥ /
BP1.10.077b/ adarśayaṃ sa taṃ tasmai (prayacchet sva.dhanād ṛṇam //
BP1.10.078a/ ādyau tu vitathe dāpyau tat.kāla.aveditaṃ dhanam /
BP1.10.078b/ uttarau tu visaṃvāde tau vinā tat.sutau tathā //
BP1.10.079a/ svāmī [svāmi.]ripu.niruddha.adhikṛta.daṇḍita.saṃśayāḥ /
BP1.10.079b/ rikthi.mātra[mitra].antāvasāyi[antevāsi].rājavṛtta.vītarāga.vrati.daridra.bāla.vṛddha.strī.rugṇaa na (pratibhuvaḥ //
BP1.10.080a/ upasthāpya.vipattau upasthāpyasya punaḥ pratibhūḥ dāpyaḥ /
BP1.10.081a/ putreṇa^api samaṃ deyam ṛṇaṃ sarvaṃ tu paitṛkam /
BP1.10.082a/ pratibhāvyaṃ tu yo (dadyāt pīḍitaḥ pratibhāvitaḥ /
BP1.10.082b/ tri.pakṣāt parataḥ sas^arthaṃ dvi.guṇaṃ labdhum (arhati //
BP1.10.083a/ sādhutvāt cet mandadhiya ṛṇaṃ (dadyur abhāvitāḥ /
BP1.10.083b/ yad arthaṃ dāpitās tasmān na (labheran kathañ cana //
BP1.10.084a/ na^atyantaṃ pīḍanīyāḥ (syur ṛṇaṃ dāpyāḥ śanaiḥ śanaiḥ /
BP1.10.084b/ sva.sākṣyeṇa[-e na] niyojyāḥ (syur vidhiḥ pratibhuvām ayam //
BP1.10.085a/ naṣṭe mṛte vā ṛṇike dhanī patraṃ (pradarśayet /
BP1.10.085b/ tat.kāla.avadhisaṃyuktaṃ sthāna.lekhyaṃ ca (kārayet //
BP1.10.086a/ pratibhuvā tu yad dattam apṛṣṭam ṛṇike dhanam /
BP1.10.086b/ dvi.guṇaṃ na pratibhuve pradeyam ṛṇikena tu //
BP1.10.087a/ dharma.upadhi.balāt kārair gṛha.saṃrodhanena ca /
BP1.10.087b/ pratipannam ṛṇaṃ dāpyaḥ sāmādibhir upakramaiḥ /
BP1.10.087c/ dharma.upadhi.balāt kārair gṛha.saṃrodhanena ca //
BP1.10.088a/ suhṛt.sambandhi.sandiṣṭaiḥ sāma.uktyā^anugamena ca /
BP1.10.088b/ prāyeṇa dhanine dāpyas dharma eṣa udāhṛtaḥ //
BP1.10.089a/ brāhmaṇas tu parikṣīṇaḥ śanair dāpyas yathā.udayam /
BP1.10.090a/ chadmanā yācitaṃ ca^artham ānīya ṛṇikād dhanī /
BP1.10.090b/ anvāhita.ādi vā^āhṛtya (dāpyate yatra sa.upadhiḥ //
BP1.10.091a/ yadā sva.gṛham ānīya tāḍana.ādyair upakramaiḥ /
BP1.10.091b/ ṛṇikas (dāpyate yatra balāt kāraḥ sa kīrtitaḥ //
BP1.10.092a/ karmaṇā^api samaṃ (kuryād dhanikaṃ vā^adhama.ṛṇikaḥ /
BP1.10.092b/ samas^apakṛṣṭa.jātiś ca (dadyāt^śeyāṃs tu tat.śanaiḥ //
BP1.10.093a/ hīna.jātiṃ parikṣīṇam ṛṇa.arthe karma (kārayet /
BP1.10.093b/ brāhmaṇas tu parikṣīṇaḥ śanair dāpyas yathā.udayam //
BP1.10.094a/ dāra.putra.paśūn badhvā kṛtvā dvāra.upaveśanam /
BP1.10.094b/ yatra.ṛṇī (dāpyate^arthaṃ svaṃ tad ācaritam ucyate //
BP1.10.095a/ pratipannasya dharmas^ayaṃ vyapalāpī tu saṃsadi /
BP1.10.095b/ lekhyena sākṣibhir vā^api bhāvayitvā (pradāpyate //
BP1.10.096a/ pradātavyaṃ yad bhavati nyāyatas tad dadāmi aham /
BP1.10.096b/ evaṃ yatra.ṛṇikas brūte kriyā.vādī sa (ucyate //
BP1.10.097a/ na roddhavyaḥ kriyā.vādī sandigdhe^arthe kathañ cana /
BP1.10.097b/ āsedhayaṃs tu anāsedhyaṃ daṇḍyas (bhavati dharmataḥ //
BP1.10.098a/ rūpa.saṃkhyā.ādi.lābheṣu yatra bhrāntir dvayor (bhavet /
BP1.10.098b/ deya.anādeya.yor vā^api sandigdhas^arthaḥ sa kīrtitaḥ //
BP1.10.099a/ pūrṇa.avadhau śānta.lābhe ṛṇām (udgrāhayed dhanī /
BP1.10.099b/ (dhārayet vā ṛṇī lekhyaṃ cakra.vṛddhi.vyavasthayā //
BP1.10.100a/ dvi.guṇasya^upari yadā cakra.vṛddhiḥ (pragṛhyate /
BP1.10.100b/ bhoga.lābhas tadā tatra mūlaṃ (syāt sa.udayaṃ nṛṇām //
BP1.10.101a/ anāvedya tu rājñe yaḥ sandigdhe^arthe (pravartate /
BP1.10.101b/ prasahya sa vineyaḥ (syāt sa ca^api arthas na (sidhyati //
BP1.10.102a/ para.hastāt gṛhītaṃ yat kuṣīda.vidhinā ṛṇam /
BP1.10.102b/ yena yatra yathā deyam adeyaṃ ca^(ucyate^adhunā //
BP1.10.103a/ yācamānāya dātavyam alpa.kālam ṛṇaṃ kṛtam /
BP1.10.103b/ pūrṇe^avadhau śānta.lābham abhāve ca pituḥ sutaiḥ //
BP1.10.104a/ tapasvī ca^agnihotrī ca ṛṇavān (mriyate yadi /
BP1.10.104b/ tapasyā ca^agnihotraṃ ca sarvaṃ tad dhaninas (bhavet //
BP1.10.105a/ nirdhanaṃ ṛṇinaṃ karma gṛhamānīya (kārayet /
BP1.10.105b/ śauṇḍika.ādyaṃ brāhmaṇas tu dāpanīyaḥ śanaiḥ śanaiḥ //
BP1.10.106a/ dhana.strī.hāri.putrāṇāṃ pūrvī.bhāve yathā.uttaraṃ ādhamarṇyaṃ //
BP1.10.107a/ tad.abhāve kramaśas^anyeṣāṃ riktha.bhājām //

[1.10.8. deyāni ṛṇāni]
BP1.10.108a/ ṛṇaṃ dharma.āditas grāhyaṃ yas tu^upari na (lekhayet /
BP1.10.108b/ na ca^eva^upagataṃ (dadyāt tasya tad.vṛddhim (āpnuyāt //
BP1.10.109a/ vyādhita.unmatta.vṛddhānāṃ tathā dīrgha.pravāsinām /
BP1.10.109b/ ṛṇam evaṃ.vidhaṃ putrān jīvatām api (dāpayet //
BP1.10.110a/ sānnidhye^api pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
BP1.10.110b/ jātyandha.patita.unmatta kṣaya.śvitra.ādi.rogiṇaḥ //
BP1.10.111a/ eka.cchāyā.praviṣṭānāṃ dāpyas yas tatra (dṛśyate /
BP1.10.111b/ proṣitasya sutaḥ sarvaṃ pitryam aṃśaṃ mṛtasya tu //
BP1.10.112a/ eka.cchāyā.kṛtaṃ sarvaṃ (dadyāt tu preṣite sutaḥ /
BP1.10.112b/ mṛte pitari pitṛ.aṃśaṃ para.ṛṇaṃ na kadācana //
BP1.10.113a/ pitryam eva^agratas deyaṃ paścāt ātmīyam eva ca /
BP1.10.113b/ tayoḥ paitāmahaṃ pūrvaṃ deyam evam ṛṇaṃ sadā //
BP1.10.114a/ ṛṇam ātmīyavat pitryaṃ putrair deyaṃ vibhāvitam /
BP1.10.114b/ paitāmahaṃ samaṃ deyam adeyaṃ tat sutasya tu //
BP1.10.115a/ kuṭumba.arthe^adhyadhīnas^api vyavahāraṃ (samācaret /
BP1.10.115b/ sva.deśe vā videśe vā taṃ vidvān na (vicālayet //
BP1.10.116a/ ataḥ putrena jātena sva.artham utsṛjya yatnataḥ /
BP1.10.116b/ ṛṇāt pitā mocanīyas yathā na narakaṃ (vrajet //
BP1.10.117a/ pitari uparate putrā ṛṇaṃ (dadyur yathā.aṃśataḥ /
BP1.10.117b/ vibhaktā avibhaktā vā yas vā tām (udvahet dhuram //
BP1.10.118a/ saura.akṣikaṃ vṛthā dānaṃ kāma.krodha.pratiśrutam /
BP1.10.118b/ prātibhāvyaṃ daṇḍa.śulka.śeṣaṃ putraṃ na (dāpayet //
BP1.10.119a/ śauṇḍika.vyādha.rajaka.gopa.nāpita[nāvika].yoṣitām /
BP1.10.119b/ adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛ.kriyāsu tat //
BP1.10.120a/ ṛṇa.bhāg.dravya.hārī ca yadi sa.upadravaḥ sutaḥ /
BP1.10.120b/ strī.hārī tu tathā^eva (syād abhāve dhana.hāriṇaḥ //
BP1.10.121a/ pitṛvya bhrātṛ.putra.strī.dāsa.śiṣya.anujīvibhiḥ /
BP1.10.121b/ yad gṛhītaṃ kuṭumba.arthe tad gṛhī dātum (arhati //
BP1.10.122a/ yaḥ svāminā niyuktas tu dhana.āyavyaya.pālane /
BP1.10.122b/ kusīda.kṛṣi.vāṇijye nisṛṣṭa.arthas tu sa smṛtaḥ //
BP1.10.123a/ ujjāma.ādikam ādāya svāmine na (dadāti yaḥ /
BP1.10.123b/ sa tasya dāsaḥ putraḥ strī paśuvī (jāyate gṛhe //
BP1.10.124a/ ṛṇaṃ putra.kṛtaṃ pitrā śodhyaṃ yad anumoditam /
BP1.10.124b/ suta.snehena vā (dadyān na^anyathā dātum (arhati //
BP1.10.125a/ ṛṇī bandham (avāpnuyāt /
BP1.10.125b/ phala.bhogyaṃ pūrṇa.kālaṃ datvā dravyaṃ tu sāmakam //
BP1.10.126a/ yadi prakarṣitaṃ tat (syāt tadā na dhana.bhāg.dhanī /
BP1.10.126b/ ṛṇī ca na (labhet bandhaṃ paraspara.mataṃ vinā //
BP1.10.127a/ adhama.ṛṇas^artha.sidhi.artham uttama.ṛṇena vāditaḥ /
BP1.10.127b/ (dāpayet dhanikasya^artham adhama.ṛṇa.vibhāvitam //
BP1.10.128a/ arthe^apavyayamānaṃ tu karaṇena vibhāvitam /
BP1.10.128b/ (dāpayet dhanikasya^arthaṃ daṇḍa.keśaṃ ca śaktitaḥ //
BP1.10.129a/ yo yāvat nihnuvīta.arthaṃ mithyā yāvati (vādayet /
BP1.10.129b/ tau nṛpeṇa hi adharma.jñau dāpyau tad dvi.guṇaṃ damam //
BP1.10.130a/ dharmya.ādinā^udgrāhya dhanaṃ yas tu^upari na (lekhayet /
BP1.10.130b/ na ca^eva^upagataṃ (dadyāt tasya tad vṛddhim (āpnuyāt //


[1.11 nikṣepaḥ]
[1.11.0](p.120)
BP1.11.001a/ ṛṇa.ādānaṃ prayoga.ādi.dāpana.antaṃ prakīrtitam /
BP1.11.001b/ nikṣepasya^adhunā samyag.vidhānaṃ (śrūyatām iti //

[1.11.1 aupanidhikam](p.120)
BP1.11.002a/ an.ākhyātaṃ vyavahitam a.saṃkhyātam adarśitam /
BP1.11.002b/ mudrā.aṅkitaṃ ca yad dattaṃ tadā^upanidhikaṃ smṛtam //

[1.11.2 nyāsa.svarūpam]
BP1.11.003a/ rāja.caura.arāti.bhayād dāya.ādānāṃ ca vañcanāt /
BP1.11.003b/ (sthāpyate^anya.gṛhe dravyaṃ nyāsas tat parikīrtitam //

[1.11.3 sthāpana.prakāraḥ]
BP1.11.004a/ sthānaṃ gṛhaṃ sthalaṃ ca^eva tad ṛṇaṃ vividhān guṇāt /
BP1.11.004b/ satyaṃ śaucaṃ bandhu.janaṃ (paīkṣya (sthāpayen nidhim //

[1.11.4 tasya dvaividhyam]
BP1.11.005a/ sa punar dvividhaḥ proktaḥ sākṣi.mānitaras tathā /
BP1.11.005b/ pratidānaṃ tathā^eva^asya pratyayaḥ (syād viparyaye //
BP1.11.006a/ samākṣikaṃ raho.dattaṃ dvividhaṃ tad udāhṛtam /
BP1.11.006b/ putra.vat paripālyaṃ tu (vinaśyati anavekṣayā //

[1.11.5 nikṣepa.ādi.rakṣaṇaṃ yatnena kartavyam]
BP1.11.007a/ dadato yad (bhavet puṇyaṃ hema.kupya.ambara.ādikam /
BP1.11.007b/ tat (syāt pālayato nyāsaṃ tathā ca śaraṇa.āgatam //
BP1.11.008a/ bhartur drohe yathā na^aryāḥ puṃsaḥ putra.suhṛd.vadhe /
BP1.11.008b/ doṣo (bhavet tathā nyāse bhakṣita.upekṣite nṛṇām //
BP1.11.009a/ nyāsa.dravyaṃ na (gṛhṇīyāt tan.nāśas tu ayaśas.karaḥ /
BP1.11.009b/ gṛhītaṃ (pālayed yatnāt sakṛd.yācitam (arpayet //
BP1.11.010a/ sthāpitaṃ yena vidhinā yena yac ca vibhāvitam /
BP1.11.010b/ tathā^eva tasya dātavyam adeyaṃ pratyanantaram //

[1.11.6 nikṣepa.nāśe vyavasthā]
BP1.11.011a/ deva.rāja.upaghātena yadi tan nāśam (āpnuyāt /
BP1.11.011b/ grahītṛ.dravya.sahitaṃ tatra doṣo na (vidyate //
BP1.11.012a/ bhedena^upekṣayā nyāsaṃ grahītā yadi (nāśayet /
BP1.11.012b/ yācyamāno na (dadyād vā dāpyas tat sodayaṃ (bhavet //

[1.11.7 tasya bhoga.daṇḍaḥ]
BP1.11.013a/ nyāsa.dravyeṇa yaḥ kaścit (sādhayet kāryam ātmanaḥ /
BP1.11.013b/ daṇḍyaḥ sa rājño (bhavati dāpyas tac ca^api sodayam //

[1.11.8 apahnave nirṇayaḥ]
BP1.11.014a/ (gṛhītvā^(apahnute yaś ca sākṣibhiḥ śapathena vā /
BP1.11.014b/ vibhāvya (dāpayen nyāsaṃ tat samaṃ vinayaṃ tathā //
BP1.11.015a/ raho (datte nidhau yatra visaṃvādaḥ (prajāyate /
BP1.11.015b/ vibhāvakaṃ tatra divyam ubhayor api ca smṛtam //
BP1.11.016a/ mitho dāyaḥ kṛto yena gṛhīto mitha eva vā /
BP1.11.016b/ mitha eva pradātavyo yathā dāyas tathā grahaḥ //
BP1.11.017a/ samudre na^(āpnuyāt kiñcid yadi tasmān na (saṃharet /
BP1.11.018a/ anvāhite yācitake śilpi.nyāse sabandhake /
BP1.11.018b/ eṣa eva^udito dharmas tathā ca śaraṇa.āgate //
BP1.11.019a/ yas tu (saṃskriyate nyāso divasaiḥ pariniṣṭhitaiḥ /
BP1.11.019b/ tad ūrdhva sthāpayan śilpī dāpyo daiva.hato^api tat //
BP1.11.020a/ yācitaṃ svāmi.anujñātaṃ pradadan na^(aparādhnuyāt /


[1.12 asvāmi.vikrayaḥ]
[1.12.0](p.125)
BP1.12.001a/ nikṣepa.anantaraṃ prokto bhṛguṇā^asvāmi.vikrayaḥ /
BP1.12.001b/ (śrūyatāṃ taṃ prayatnena saviśeṣaṃ (bravīmi aham //

[1.12.1 asvāmi.lakṣaṇam]
BP1.12.002a/ nikṣepa.anvāhita.nyāsa.hṛta.yācita.bandhakam /
BP1.12.002b/ upāṃśu.jana.vikrītam asvāmī so^(abhidhīyate //

[1.12.2 adhyakṣa.nivedita.krayeṇa doṣaḥ]
BP1.12.003a/ yena krītaṃ tu mūlyena prāg.adhyakṣa.niveditam /
BP1.12.003b/ na (vidyate tatra doṣaḥ stena (syād upadhikrayāt //

[1.12.3 upavikraya.lakṣaṇam]
BP1.12.004a/ antar gṛhe bahir grāmān niśāyām asato janāt /
BP1.12.004b/ hīna.mūlyaṃ ca yat krītaṃ jñeyo^asau upavikrayaḥ //

[1.12.4 tatra kretṛ.śuddhi.nirṇayaḥ]
BP1.12.005a/ pūrva.svāmī tu tad dravyaṃ yad (āgatya (vicārayet /
BP1.12.005b/ tatra mūlyaṃ darśanīyaṃ kretuḥ śuddhis tato (bhavet //
BP1.12.006a/ mūle (samāhṛte kretā na^abhiyojyaḥ kathañcana /
BP1.12.006b/ mūlena saha vādas tu na^aṣṭakasya (vihīyate//
BP1.12.007a/ vikretā darśito yatra (hīyate vyavahārataḥ /
BP1.12.007b/ kretre rājñe mūlya.daṇḍau (pradadyāt svāmine dhanam //
BP1.12.008a/ para.dravye^(abhilaṣati yo^asvāmī lobha.saṃyutaḥ /
BP1.12.008b/ abhāvayaṃs tataḥ paścād dāpyaḥ (syād dviguṇaṃ damam //
BP1.12.009a/ pramāṇa.hīne vāde tu puruṣa.apekṣayā nṛpaḥ /
BP1.12.009b/ samanyūna.adhikatvena svayaṃ (kuryād vinirṇayam //
BP1.12.010a/ vaṇig.vīthī.parigataṃ vijñātaṃ rāja.pūruṣaiḥ /
BP1.12.010b/ avijñāta.āśrayāt krītaṃ vikretā yatra vā mṛtaḥ //
BP1.12.011a/ svāmī (datvā^ardha.mūlyaṃ tu (prakṛhṇīta svakaṃ dhanam /
BP1.12.011b/ ardhaṃ dvayor api hṛtaṃ tatra (syād vyavahārataḥ //
BP1.12.012a/ avijñāta.krayo doṣas tathā ca^aparipālanam /
BP1.12.012b/ etad dvayaṃ samākhyātaṃ dravya.hānikaraṃ buddhaiḥ //
BP1.12.013a/ vaṇig.vīthī.parigataṃ vijñātaṃ rāja.pūruṣaiḥ /
BP1.12.013b/ divā gṛhītaṃ sat.kretā samṛddho (labhate dhanam //
BP1.12.014a/ (vikrīya^ūrvīṃ tu yat kretur bhuktiṃ yo na [ca] (sādhayet /
BP1.12.014b/ sa tasmai tad dhanaṃ (dadyād anyathā cora.daṇḍa.bhāk //
BP1.12.015a/ etad dvayaṃ samākhyātaṃ dravya.hāni.karaṃ buddhaiḥ /
BP1.12.015b/ avijñāta.viśeṣatvād yatra mūlyaṃ na (labhyate //
BP1.12.016a/ hānis tatra samā kalpyā kretṛ.nāstika.yor dvayoḥ //


[1.13 sambhūya.samutthānam]
[1.13.1 sambhūya.karaṇe adhikāriṇaḥ](p.129)
BP1.13.001a/ kulīna.dakṣa.analasaiḥ prājñair nāṇaka.vedibhiḥ /
BP1.13.001b/ āya.vyaya.jñaiḥ śucibhiḥ śūraiḥ (kuryāt saha kriyāḥ //
BP1.13.002a/ samo^atirikto jīno vā yatra^aṃśo yasya yādṛśaḥ /
BP1.13.002b/ kṣaya.vyayau tathā vṛddhis tasya tatra tathā.vidhā //

[1.13.2 anadhikāriṇaḥ]
BP1.13.003a/ aśakta.alasa.roga.ārta.manda.bhāgya.nirāśrayaiḥ /
BP1.13.003b/ vaṇijya.ādyāḥ saha^etais tu na kartavyā budhaiḥ kriyāḥ //

[1.13.3 dravya.anuguṇyena lābhaḥ]
BP1.13.004a/ prayogaṃ (kurvate ye tu hema.dhānya.rasa.ādinā /
BP1.13.004b/ samanyūna.adhikair aṃśair lābhas teṣāṃ tathā.vidhaḥ //
BP1.13.005a/ samo nyūno^adhiko vā^aṃśo yena kṣiptas tathā^eva saḥ /
BP1.13.005b/ vyayaṃ (dadyāt karma (kuryāt lābhaṃ (gṛhṇīta ca^eva hi //

[1.13.4 teṣu vāde nirṇayaḥ]
BP1.13.006a/ parīkṣakāḥ sākṣiṇaś ca ta eva^uktāḥ parasparam /
BP1.13.006b/ sandigdhe^arthe^avañcanāyāṃ na ced dvi.dveṣa.saṃyutāḥ //
BP1.13.007a/ yaḥ kaścid vañcakas teṣāṃ vijñātaḥ kraya.vikraye /
BP1.13.007b/ śapathaiḥ sa viśodhyaḥ (syāt sarva.vāde tv ayaṃ vidhiḥ //

[1.13.5 dravya.hānau nirṇayaḥ]
BP1.13.008a/ kṣaya.hānir yadā tatra daiva.rāja.kṛtād (bhavet /
BP1.13.008b/ sarveṣām eva sā proktā kalpanīyā tathā.aṃśataḥ //
BP1.13.009a/ anirdiṣṭo vā^aryamāṇaḥ pramādād yas tu (nāśayet /
BP1.13.009b/ tena^eva tad (bhaved deyaṃ sarveṣāṃ samavāyinām //
BP1.13.010a/ rājñe (datvā tu ṣaḍ.bhāgaṃ (labheraṃs te yatā.aṃśataḥ //

[1.13.6 rakṣituḥ daśama.aṃśam]
BP1.13.011a/ daiva.rāja.bhayād (astu sva.śaktyā (paripālayet /
BP1.13.011b/ tasya aṃśaṃ daśamaṃ (datvā (gṛhnīyus te^aṃśato^aparam //

[1.13.7 śulkam]
BP1.13.012a/ śulka.sthānaṃ vaṇik prāptaḥ śulkaṃ (dadyād yathā^ucitam /
BP1.13.012b/ na tad (vyabhicaret rājñāṃ balir eṣa prakīrtitaḥ //
BP1.13.013a/ na^evaṃ taskara.rāja.agni.vyasane samupasthite /
BP1.13.013b/ yas tu sva.śaktyā (rakṣet tu tasya^aṃśo daśamaḥ smṛtaḥ //

[1.13.8 sambhūya.karma.kurvatāṃ ekasya hānau nirṇayaḥ]
BP1.13.014a/ yadā tatra vaṇik kaścit (pramīyeta pramādataḥ /
BP1.13.014b/ tasya bhāṇḍaṃ darśanīyaṃ niyuktaiḥ rāja.puruṣaiḥ //
BP1.13.015a/ yadā kaścit (samāgacchet tadā rikthaharas naraḥ /
BP1.13.015b/ svāmyaṃ (vibhāvayet anyaiḥ sa tadā labdhum (arhati //
BP1.13.016a/ rājā^(ādadīta ṣaḍ.bhāgaṃ navamaṃ daśamaṃ tathā /
BP1.13.016b/ śūdra.viṣ.kṣatra.jātīnāṃ viprāt (gṛhṇīta viṃśakam //
BP1.13.017a/ try.abdāt ūrdhvaṃ tu na^āgacchet yatra svāmī kathañcana /
BP1.13.017b/ tadā (gṛhṇīta tad rājā brahmasvaṃ brāhmaṇān (śrayet //
BP1.13.018a/ evaṃ kriyā.pravṛttānāṃ yadā kaścid (vipadyate /
BP1.13.018b/ tad bandhunā kriyā kāryā sarveṣāṃ sahakāribhiḥ //

[1.13.9 ṛtvijaḥ]
BP1.13.019a/ rathaṃ (haret yathā^ādhvaryur brahmā^ādhāne ca vājinam /
BP1.13.019b/ hotā nividvaraṃ ca^aśvam udgātā ca^āpyanaḥ kraye //
BP1.13.020a/ sarveṣām ardhinas mukhyās tad ardhena^adhinas^apare /
BP1.13.020b/ tṛtīyinas tṛtīya.aṃśāś caturtha.aṃśāś ca pādinaḥ //
BP1.13.021a/ āgantukāḥ krama.āyātās tathā ca^eva svayaṃ.kṛtāḥ /
BP1.13.021b/ trividhās te samākhyātā vartitavyaṃ tathā^eva taiḥ //

[1.13.10 sambhūya.karma.prakāraḥ]
BP1.13.022a/ bahūnāṃ sammatas yas tu (dadyāt ekas dhanaṃ naraḥ /
BP1.13.022b/ karaṇaṃ (kārayet vā^api sarvair eva kṛtaṃ (bhavet //
BP1.13.023a/ jñāti.sambandhi.suhṛdām ṛṇaṃ deyaṃ sabandhakam /
BP1.13.023b/ anyeṣāṃ lagna.kopetaṃ lekhya.sākṣi.yutaṃ tathā //
BP1.13.024a/ sva.icchā.ādeyaṃ hiraṇyaṃ tu rasa.dhānyaṃ tu sāvadhi /
BP1.13.024b/ deśa.sthityā pradātavyaṃ gṛhītavyaṃ tathā^eva tat //
BP1.13.025a/ samavetais tu yad dattaṃ prārthanīyaṃ tathā^eva tat /
BP1.13.025b/ na (yācate ca yaḥ kaścit (lābhāt sa (parihīyate //

[1.13.11 sambhūya kṛṣi.karma]
BP1.13.026a/ (śrūyatāṃ karṣaka.ādīnāṃ vidhānam idam (ucyate //
BP1.13.027a/ vāhya.vāhaka.bīja.ādyaiḥ kṣetra.upakaraṇena ca /
BP1.13.027b/ ye samāḥ (syus tu taiḥ sārdhaṃ kṛṣiḥ kāryā vijānatā //
BP1.13.028a/ bāhya.bīja.atyayāt yatra kṣetra.hāniḥ (prajāyate /
BP1.13.028b/ tena^eva sā pradātavyā sarveṣāṃ kṛṣi.jīvinām //
BP1.13.029a/ parvate nagara.abhyāse tathā rāja.pathasya ca /
BP1.13.029b/ uṣaraṃ mūṣika.vyāptaṃ kṣetraṃ yatnena (varjayet //
BP1.13.030a/ garta.ānūpaṃ su.sekaṃ ca samantāt kṣetra.saṃyutam /
BP1.13.030b/ prakṛṣṭaṃ ca kṛtaṃ kāle vāpayan phalam (aśnute //
BP1.13.031a/ kṛśa.ativṛddhaṃ kṣūdraṃ ca rogiṇaṃ prapalāyinam /
BP1.13.031b/ kāṇaṃ khañjaṃ vinā^(ādadyāt bāhyaṃ prājñaḥ kṛṣī.valaḥ //
BP1.13.032a/ eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ /

[1.13.12 śilpinaḥ]
BP1.13.033a/ hiraṇya.kupya.sūtrāṇāṃ kāṣṭha.pāṣāṇa.carmaṇām /
BP1.13.033b/ saṃskartā tu kalā.abhijñaḥ śilpī proktas manīṣibhiḥ //
BP1.13.034a/ hema.kāra.ādayas yatra śilpaṃ sambhūya (kurvate /
BP1.13.034b/ karma.anurūpaṃ nirveśa (labheraṃs te yathā.aṃśataḥ //
BP1.13.035a/ śikṣaka.abhijña.kuśalā ācāryāś ca^iti śilpinaḥ /
BP1.13.035b/ eka.dvi.tri.catur.bhāgān (labheyus te yathā.uttaram //
BP1.13.036a/ harmyaṃ deva.gṛhaṃ vā^api dhārmika.upaskarāṇi ca /
BP1.13.036b/ sambhūya kurvatāṃ ca^eṣāṃ pramukhas dvy.aṃśam (arhati //
BP1.13.037a/ nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ /
BP1.13.037b/ tāla.jñas (labhate^adhyardhaṃ gāyanās tu samāṃśinaḥ //

[1.13.13 corāṇāṃ lābha.vibhāgaḥ]
BP1.13.038a/ svāmi.ājñayā tu yaś cauraiḥ para.deśāt samāhṛtam /
BP1.13.038b/ rājñe datvā tu ṣaḍ.bhāgaṃ (bhajeyus te yathā.aṃśataḥ //
BP1.13.039a/ caturas^aṃśāṃs tatas mukhyaḥ śūra.strī.aṃśaṃ (samāpnuyāt /
BP1.13.039b/ samarthas tu (hared dvy.aṃśaṃ śeṣāḥ sarve samāṃśinaḥ //

[1.14 adeya.deya.dattāni]
BP1.14.001a/ eṣā^akhilena^abhihitā sambhūya^utthāna.niṣkṛtiḥ /
BP1.14.001b/ adeya.deya.dattānām adattasya ca (kathyate //
BP1.14.002a/ sāmānyaṃ putra.dāra.ādi sarva.svaṃ nyāsa.yācitam /
BP1.14.002b/ pratiśrutaṃ tathā^anyasya na deyaṃ tu aṣṭadhā smṛtam //
BP1.14.003a/ kuṭumba.bhakta.vasanād deyaṃ yad (atiricyate /
BP1.14.003b/ madhu.āsvādas viṣaṃ paścād dātur dhamas^anyathā (bhavet //
BP1.14.004a/ sapta.ārāmād gṛha.kṣetrād yad yat kṣetraṃ (pracīyate /
BP1.14.004b/ pitrā vā^atha svayaṃ prāptaṃ tad dātavyaṃ vivakṣitam //
BP1.14.005a/ svecchā.deyaṃ svayaṃ prāptaṃ bandha.ācāreṇa bandhakam /
BP1.14.005b/ vaivāhike krama.āyāte sarva.dānaṃ na (vidyate //
BP1.14.006a/ saudāyika.krama.āyātaṃ śaurya.prāptaṃ ca yad (bhavet /
BP1.14.006b/ strī.jñāti.svāmi.anujñātaṃ dattaṃ siddhim (avāpnuyāt //
BP1.14.007a/ sarvasva.gṛha.varjaṃ tu kuṭumba.bharaṇa.ādikam /
BP1.14.007b/ yad dravyaṃ tat svakaṃ deyam adeyaṃ (syād atas^anyathā //
BP1.14.008a/ vibhaktā vā^avibhaktā vā dāyādāḥ sthāvare samāḥ /
BP1.14.008b/ ekas hi anīśaḥ sarvatra dāna.adāpana.vikraye //
BP1.14.009a/ bhṛtis tuṣṭyā paṇya.mūlaṃ strī.śulkam upakāriṇe /
BP1.14.009b/ śraddhā.anugraha.samprītyā dattam aṣṭa.vidhaṃ smṛtam //
BP1.14.010a/ śūdre sama.guṇaṃ dānaṃ vaiśye tad dvi.guṇaṃ smṛtam /
BP1.14.010b/ kṣatriye tri.guṇaṃ dānaṃ brāhmaṇe ṣaḍ.guṇaṃ smṛtam //
BP1.14.011a/ śrotriye ca^eva sāhasram upādhyāye tu tad dvayam /
BP1.14.011b/ ācārye tri.guṇaṃ jñeyam āhita.agniṣu tad dvayam //
BP1.14.012a/ ātmike jñāta.sāhasram anantaṃ tu agnihotriṇi /
BP1.14.012b/ soma.pe śata.sāhasram anantaṃ brahmavādini //
BP1.14.013a/ strī.dhanaṃ strī sva.kulyebhyaḥ prayaścchettaṃ tu (varjayet /
BP1.14.013b/ kulya.abhāve tu bandhubhyaḥ tad.abhāve dvijātiṣu //
BP1.14.014a/ mad.ūrdhvam iti yad dattaṃ na tat satva.āvahaṃ (bhavet /
BP1.14.014b/ tena^idānīm adattatvān mṛte rikthinam (āpatet //
BP1.14.015a/ kruddha.hṛṣṭa.pramatta.ārta.bāla.unmatta.bhayāturaiḥ /
BP1.14.015b/ matta.ativṛddha.nirdhūtaiḥ saṃūḍhaiḥ śokavegibhiḥ //
BP1.14.016a/ nanda.dattaṃ tathā^etair yat tad adattaṃ prakīrtitam /
BP1.14.017a/ pratilābha.icchayā dattam apātre pātra.śaṅkayā //
BP1.14.017b/ kārye vā^adharma.saṃyukte svāmī tat punar (āpnuyāt /
BP1.14.018a/ adatta.bhoktā daṇḍyaḥ (syāt tathā^adeya.pradāyakaḥ /

[1.15 abhyupetyāśuśrūṣā]
[1.15.0 ]
BP1.15.001a/ adeya.ādikam ākhyātaṃ bhṛtānām (ucyate vidhiḥ /
BP1.15.001b/ śuśrūṣām abhyūpetya^etat padam ādau (nigadyate //
BP1.15.002a/ abhyupetya tu śuśrūṣāṃ yas tāṃ na (pratipadyate /
BP1.15.002b/ aśuśrūṣā.abhyupetya^etad vivāda.padam (ucyate //
BP1.15.003a/ vetanasya^anapākarma tad.arthaṃ svāmi.pālayoḥ /
BP1.15.003b/ kramaśaḥ (kalpyate vādas bhṛta.bheda.trayaṃ tu idam //
BP1.15.004a/ anekadhā tu abhihitā jāti.karma.anurūpataḥ /
BP1.15.004b/ vidyā.vijñāna.kāma.artha.nimittena catur.vidhā //
BP1.15.005a/ ekaikaḥ punar eteṣāṃ kriyā.bhedāt (prabhidyate /
BP1.15.006a/ vidyā trayī samākhyātā ṛg.yajus.sāma.lakṣaṇā /
BP1.15.006b/ tad.arthaṃ guru.śuśrūṣāṃ (prakuryāc ca pracoditām //
BP1.15.007a/ vijñānam (ucyate śilpaṃ hema.rūpya.ādi.saṃskṛtiḥ /
BP1.15.007b/ nṛtya.ādikaṃ ca tat.prāptaṃ (kuryāt karma guror gṛhe //
BP1.15.008a/ yo bhuṅkte para.dāsīṃ tu sa jñeyas vaḍabā.bhṛtaḥ /
BP1.15.008b/ karma tat.svāminaḥ (kuryād yathā^annena bhṛtas naraḥ //
BP1.15.009a/ bahudhā^artha.bhṛtaḥ proktas tathā bhāga.bhṛtas^aparaḥ /
BP1.15.009b/ hīna.madhya.uttamatvaṃ ca sarveṣām eva coditam //
BP1.15.010a/ dina.māsa.ardha.ṣaḍ.māsa.tri.māsa.abda.bhṛtas tathā /
BP1.15.010b/ karma (kuryāt pratijñātaṃ (labhate paribhāṣitam //
BP1.15.011a/ bhṛtakas trividhas jñeya uttamas madhyamas^adhamaḥ /
BP1.15.011b/ śakti.bhakti.anurūpaiḥ (syād eṣāṃ karma.āśrayā bhṛtiḥ //
BP1.15.012a/ uttamas tu āyudhīyas^atra madhyamas tu kṛṣīvalaḥ /
BP1.15.012b/ adhamas bhāra.vāhaḥ (syād iti eṣa tri.vidhas bhṛtaḥ //
BP1.15.013a/ āyudhī tu^uttamaḥ proktas madhyamas tu kṛṣīvalaḥ /
BP1.15.013b/ bhāra.vāhas^adhamaḥ proktas tathā ca gṛha.karma.kṛt //
BP1.15.014a/ dvi.prakāras bhoga.bhṛtaḥ kṛṣi.gojīvināṃ smṛtaḥ /
BP1.15.014b/ jāta.sasyāt tathā kṣīrāt sa (labheta na saṃśayaḥ //
BP1.15.015a/ śubha.karma.karā hi ete catvāraḥ samudāhṛtāḥ /
BP1.15.015b/ [catvāraḥ śiṣyas^antevāsī bhṛtakaḥ karma.karaś ca //]
BP1.15.015b/ jadhanya.karma.bhājas tu śeṣā dāsā.stri.pañcakāḥ /
BP1.15.016a/ karma^api dvi.vidhaṃ proktam śubhaṃ śubham eva ca //
BP1.15.016b/ aśubhaṃ dāsa.karma.uktaṃ śubhaṃ karma.kare smṛtam /
BP1.15.017a/ gṛha.dvāra.aśuci.sthāna.rathya.avaskara.śodhanam //
BP1.15.017b/ gṛhya.aṅga.sparśana.ucchiṣṭa.viṇmūtra.grahaṇa.ujjhanam /
BP1.15.018a/ gacchataḥ svāminaḥ sva.aṅgair upasthānam atha^antataḥ //
BP1.15.018b/ aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param /
BP1.15.019a/ tataḥ prabhṛti vaktavyaḥ svāmi.anugraha.pālitaḥ /
BP1.15.019b/ bhojya.annas^atha pratigrāhyas (bhavati abhimataḥ satām //
BP1.15.020a/ āvidyā.grahaṇāc śiṣyaḥ (śuśrūṣet prayatas gurum /
BP1.15.020b/ tad vṛttir guru.dāreṣu guru.putre tathā^eva ca //
BP1.15.021a/ samāvṛttaś ca gurave pradāya guru.dakṣiṇām /
BP1.15.021b/ pratiyāti gṛhān eṣā śiṣya.vṛttir udāhṛtaḥ //
BP1.15.022a/ atra purvaś catur.vargas dāsatvān na (vimucyate /
BP1.15.022b/ prasādāt svāminas^anyatra dāsyam eṣāṃ krama.āgatam //
BP1.15.023a/ vikrīṇīte svatantras yaḥ samātmānaṃ narādhamaḥ /
BP1.15.023b/ sa jaghanyatamas tv eṣāṃ so^api dāsyāt na (mucyate //
BP1.15.024a/ dāsena^ūḍhā tva[sva].dāsī yā so[sā]^api dāsītvam (āpnuyāt /
BP1.15.024b/ yasmād bhartā prabhus tasyāḥ svāmi.adhīna.prabhur yataḥ //
BP1.15.025a/ dāsī.sutāś ca ye jātāḥ tasyāḥ patyā pareṇa vā /
BP1.15.025b/ utpādakas yadi svāmī na dāsīṃ (kārayet prabhuḥ //

[1.16 vetanasya^anapākarma]
[1.16.0]
BP1.16.001a/ tri.bhāgaṃ pañca.bhāgaṃ vā (gṛhṇīyāt sīra.vāhakaḥ /
BP1.16.001b/ bhaktāt śāda.bhṛtaḥ sīrād bhāgaṃ (gṛṇīta pañcamam //
BP1.16.002a/ jāta.sasyāt tri.bhāgaṃ tu (pragṛhṇīyāt atha^abhṛtaḥ //
BP1.16.003a/ bhṛtakas tu na (kurvīta svāminaḥ śāṭhyam aṇu api /
BP1.16.003b/ bhṛti.hānim (avāpnoti tatas vādaḥ (pravartate //

[1.16.1 bhṛtasya karma.akaraṇa.nirṇayaḥ]
BP1.16.004a/ bhṛtas^anārtas na (kuryāt yas darpāt karma yathā^īritam /
BP1.16.004b/ sa daṇḍyaḥ kṛṣṇa.lānaṣṭau na deyaṃ ca^asya vetanam //

[1.16.2 gṛhīta.vetanasya daṇḍaḥ]
BP1.16.005a/ gṛhīta.vetanaḥ karma na (karoti yadā bhṛtaḥ /
BP1.16.005b/ samarthaś ced damaṃ dāpyas dvi.guṇaṃ tac ca vetanam //
BP1.16.006a/ gṛhīta.vetanaḥ karma tyajan dvi.guṇam (āvahet //

[1.16.3 agṛhīta.vetanasya daṇḍaḥ]
BP1.16.006b/ agṛhīte samaṃ dāpyas bhṛtai rakṣya upaskaraḥ //

[1.16.4 pratiśruti.akaraṇe daṇḍaḥ]
BP1.16.007a/ pratiśrutya na (kuryād yaḥ sa kāryaḥ (syād balād api /
BP1.16.007b/ sa cen na (kuryāt tat.karma (prāpnuyād viṃśatiṃ damam //
BP1.16.008a/ sa daṇḍyaḥ kṛṣṇalāni aṣṭau na deyaṃ ca^asya vetanam //

[1.16.5 bhṛti.adṣa.abhāvaḥ]
BP1.16.009a/ prabhuṇā viniyuktaḥ san bhṛtakas vidadhāti yat /
BP1.16.009b/ tad.artham aśubhaṃ karma svāmī tatra^apara.adhnuyāt //

[1.16.6 pālasya doṣa.abhāva.samayāḥ]
BP1.16.010a/ daiva.rājños tathā nyāye tathā rāṣṭrasya vibhrame /
BP1.16.010b/ yat praṇaṣṭaṃ bhṛtaṃ vā (syān na pālas tatra kilbiṣī //

[1.16.7 svāminas daṇḍa.samayaḥ]
BP1.16.011a/ kṛte karmaṇi yaḥ svāmī na (dadyāt vetanaṃ bhṛteḥ /
BP1.16.011b/ rājñā dāpayitavyaḥ (syād vinayaṃ ca^anurūpataḥ //

[1.16.8 pāla.doṣa.daṇḍaḥ]
BP1.16.012a/ pāla.doṣād vināśe tu pāle daṇḍas (vidhīyate /
BP1.16.012b/ ardha.trayodaśa.paṇaḥ svāmine dravyam eva ca //
BP1.16.013a/ vyādhitā saśramā vyagrā rāja.karma.parāyaṇā /
BP1.16.013b/ āmantritā ca na^āgacchet avācyā baḍabā smṛtā//

[1.16.9 svāmi.pāla.dharmāḥ]
BP1.16.014a/ tathā dhenu.bhṛtaḥ kṣīraṃ (labheta^asya^aṣṭame^akhilam /
BP1.16.014b/ sa^ayaṃ (samarpayet sarvaṃ ... ... ... ... ... ... ... //
BP1.16.015a/ avyāyacchann avikrośan svāmine ca^anivedayan /
BP1.16.015b/ voḍhum (arhati gopas tāṃ vinayaṃ ca^eva rājani //
BP1.16.016a/ kṛmi.cora.vyāghra.bhayāt darī.śva.bhrāt ca (pālayet /
BP1.16.016b/ (āyacchet śaktitaḥ krośa.utsvāmine vā (nivedayet //
BP1.16.017a/ sasyān (nivārayet gās tu cīrṇe doṣa.dvayaṃ (bhavet /
BP1.16.017b/ svāmī śata.damaṃ dāpyaḥ pālas tāḍanam (arhati /
BP1.16.017c/ śadaś ca sadamaṃ cīrṇe samūle kārṣa.bhakṣite //

[1.17 saṃvid.vyatikramaḥ]
[1.17.0 ]
BP1.17.001a/ eṣā hi svāmi.bhṛtyānāṃ vai kriyā parikīrtitā /
BP1.17.001b/ saṃvid.vidhānam adhunā samāsena (nibodhata //

[1.17.1 sad.brāhmaṇa.sthāpanaṃ kṛtyaṃ ca]
BP1.17.002a/ veda.vidyā.vidas viprān śrotriyān agnihotriṇaḥ /
BP1.17.002b/ āhṛtya (sthāpayet tatra teṣāṃ vṛttiṃ (prakalpayet //
BP1.17.003a/ anācchedya.karās teṣāṃ (pradadyāt gṛha.bhūmikāḥ /
BP1.17.003b/ muktā bhāvyāś ca nṛpatir lekhayitvā sva.śāsanaiḥ //
BP1.17.004a/ nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā /
BP1.17.004b/ paurāṇāṃ karma (kuryus te sandigdhe nirṇayaṃ tathā //

[1.17.2 sambhūya dharma.kārya.karaṇam]
BP1.17.005a/ grāma.śreṇi.gaṇa.arthaṃ tu saṅketa.samaya.kriyā /
BP1.17.005b/ bādhā.kāle tu sā kāryā dharma.kārye tathā^eva ca //
BP1.17.006a/ cāṭa.cora.bhayaṃ bādhā sarva.sādhāraṇā smṛtā /
BP1.17.006b/ tatra^upaśamanaṃ kāryaṃ sarvair na^ekena kena cit //

[1.17.3 viśvāsa.utpādanam]
BP1.17.007a/ kośena lekhya.kriyayā madhya.sthair vā parasparam /
BP1.17.007b/ viśvāsaṃ prathamaṃ kṛtvā (kuryuḥ kāryāṇi anantaram //
BP1.17.008a/ vidveṣiṇas vyasaninaḥ śālī.nāla.sabhīravaḥ /

[1.17.4 niyojya.aniyojyāḥ]
BP1.17.008b/ lubdha.ativṛddha.bālāś ca na kāryāḥ kārya.cintakāḥ //
BP1.17.009a/ śucayas veda.dharma.jñā dakṣā dāntāḥ kula.udbhavāḥ /
BP1.17.009b/ sarva.kārya.pravīṇāś ca kartavyās tu mahat tamāḥ //
BP1.17.010a/ dvau trayaḥ pañca vā kāryāḥ samūha.hita.vādinaḥ /
BP1.17.010b/ kartavyaṃ vacanaṃ teṣāṃ grāma.śreṇi.gaṇa.ādibhiḥ //

[1.17.5 samaya.kriyā]
BP1.17.011a/ sabhā.prapā.devagṛha.taḍāka.ārāma.saṃskṛtiḥ /
BP1.17.011b/ tathā^anātha.daridrāṇāṃ saṃskāras yojana.kriyā //
BP1.17.012a/ kula.āyanaṃ nirodhaś ca kāryam asmābhir aṃśataḥ /
BP1.17.012b/ yat tu evaṃ likhitaṃ patraṃ dharmyā sā samaya.kriyā //
BP1.17.013a/ pālanīyāḥ samarthais tu yaḥ samarthas (visaṃvadet /
BP1.17.013b/ sarvasva.haraṇaṃ daṇḍas tasya nirvāsanaṃ purāt //
BP1.17.014a/ tatra bhedam upekṣāṃ vā yaḥ kaścit (kurute naraḥ /
BP1.17.014b/ catuḥ.suvarṇāḥ ṣaṭ.niṣkās tasya daṇḍas (vidhīyate //
BP1.17.015a/ yas tu sādhāraṇaṃ hiṃsyāt kṣipet traividyam eva vā /
BP1.17.015b/ saṃvit.kriyāṃ vihanyāt ca sa nirvāsyaḥ purāt tataḥ //
BP1.17.016a/ aruntudaḥ sūcakaś ca bheda.kṛt.sāhasī tathā /
BP1.17.016b/ śreṇi.pūga.nṛpa.dviṣṭaḥ kṣipraṃ (nirvāsyate tataḥ //
BP1.17.017a/ kula.śreṇi.gana.adhyakṣāḥ pura.durga.nivāsinaḥ /
BP1.17.017b/ vāg.dhig.damaṃ parityāgaṃ (prakuryuḥ pāpa.kāriṇām //
BP1.17.018a/ taiḥ kṛtaṃ ca sva.dharmeṇa nigraha.anugrahaṃ nṛṇām /
BP1.17.018b/ tad.rājñas^api anumantavyaṃ nisṛṣṭa.arthā hi te smṛtāḥ //
BP1.17.019a/ bādhāṃ (kuryur yad ekasya sambhūtā dveṣa.saṃyutāḥ /
BP1.17.020a/ mukhyaiḥ saha samūhānāṃ visaṃvādas yadā (bhavet /
BP1.17.020b/ tadā (vicārayet rājā sva.mārge (sthāpayet ca tān //
BP1.17.021a/ ... ... ... ... ... yaḥ samarthas (visaṃvadet /
BP1.17.021b/ sarvasva.haraṇaṃ daṇḍas tasya nirvāsanaṃ purāt //
BP1.17.022a/ saṃbhūya.ekatamaṃ kṛtvā rāja.bhāvyaṃ (haranti ye /
BP1.17.022b/ te tad.aṣṭa.guṇaṃ dāpyā vaṇijaś ca palāyinaḥ //
BP1.17.023a/ tatas (labheta yat kiñcit sarveṣām eva tat samam /
BP1.17.023b/ ṣāṇmāsikaṃ māsikaṃ vā vibhaktavyaṃ yathā.aṃśataḥ //
BP1.17.024a/ deyaṃ vā niḥsva.vṛdda.andha.strī.bāla.atura.rogiṣu /
BP1.17.024b/ sāntānika.ādiṣu tathā dharma eṣa sanātanaḥ //
BP1.17.025a/ yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇa.arthe vā paṇaṃ kṛtam /
BP1.17.025b/ rāja.prasāda.labdhaṃ vā sarveṣām eva tat.samam //

[1.18 kraya.vikraya.anuśayaḥ]
[1.18.0]
BP1.18.001a/ samāsena^uditas tu eṣa samaya.ācāra.niścayaḥ /
BP1.18.001b/ kraya.vikraya.sañjātas vivādaḥ (śrūyatām ayam //

[1.18.1 paṇyam]
BP1.18.002a/ jaṅgamaṃ sthāvaraṃ ca^eva dravye dve samudāhṛte /
BP1.18.002b/ kraya.kāle paṇya.śabda ubhayor api ca smṛtaḥ //

[1.18.2 sadoṣa.paṇya.kraye daṇḍaḥ]
BP1.18.003a/ jñātvā sadoṣaṃ yaḥ paṇyaṃ vikrīṇa.atyavicakṣaṇaḥ /
BP1.18.003b/ tad eva dvi.guṇaṃ dāpyas tat.samaṃ vinayaṃ tathā //

[1.18.3 tyājyāni]
BP1.18.004a/ matta.unmattena vikrīyaṃ hīnam ūlyaṃ bhayena vā /
BP1.18.004b/ asvatantreṇa mūḍhena tyājyaṃ tasya punar (bhavet //
BP1.18.005a/ yas^anya.haste tu vikrīya anyasmai tat (prayacchati /
BP1.18.005b/ sas^api tad dvi.guṇaṃ dāpyas vinayaṃ tāvat eva tu //

[1.18.4 parīkṣaṇa.kālāḥ]
BP1.18.006a/ daśa.eka.pañca.sapta.aha.māsa.tri.aha.ardha.māsikam /[=Yṣ.2.177a]
BP1.18.006b/ bīja.ayas.vāhya.ratna.strī.dohya.puṃsāṃ parīkṣaṇam //[=Yṣ.2.177b]
BP1.18.007a/ atas^arvāk paṇya.doṣas tu yadi (sañjāyate kvacit /
BP1.18.007b/ vikretuḥ pratideyaṃ tat kretā mūlyam (avāpnuyāt //
BP1.18.008a/ avijñātaṃ tu yat krītaṃ duṣṭaṃ paścāt vibhāvitam /
BP1.18.008b/ krītaṃ tat svāmine deyaṃ paṇyaṃ kāle^anyathā na tu //
BP1.18.009a/ parīkṣeta svayaṃ paṇyam anyeṣāṃ ca (pradarśayet /
BP1.18.009b/ parīksitaṃ bahu.mataṃ gṛhītvā na punas (tyajet //
BP1.18.010a/ aśva.rūpya.hiraṇyānāṃ dhānya.loha.aja.vāsasām /
BP1.18.010b/ carma.kāṣṭha.vikārāṇām eka.ahaṃ (syāt parīkṣaṇam //
BP1.18.011a/ marṇī.bhāśva.aśva.tariṇām āgamair mūlya.kalpanā /
BP1.18.011b/ nṛpa.ājñayā^āpaṇa.sthānāṃ go.bhūmyor ubhaya.icchayā //
BP1.18.012a/ saṃvibhāge vinimaye kṣetrayor ubhayor api /
BP1.18.012b/ anusmṛti.kṛtā tābhyāṃ kārya.siddhir (bhaviṣyati //
BP1.18.013a/ praṣṭavyāḥ sannidhi.sthāś cet kretrā jñāti.ādayaḥ smṛtāḥ /
BP1.18.013b/ anyathā cet kṛtaṃ karma jñāti.icchāṃ (darśayet tataḥ //
BP1.18.014a/ jñāti.ādi.pratyayena^eva sthāvara.kraya (iṣyate /
BP1.18.014b/ anyathā cet krayas yaḥ (syāt anya.grāme tri.pakṣakam //
BP1.18.015a/ sa.udarāś ca sa.piṇḍāś ca sa.udakāś ca sa.gotriṇaḥ /
BP1.18.015b/ sāmantā dhanikā grāhyāḥ saptā^ete yonayas matāḥ //
BP1.18.016a/ mūlyaṃ datvā^adhikaṃ nyūnaṃ mūlyasya^anucitaṃ smṛtam /
BP1.18.016b/ kraya.siddhes tu na^eva (syāt vatsarāṇāṃ śatair api //

[1.18.5 kṣetra.kraye viśeṣaḥ]
BP1.18.017a/ vikrayeṣu ca sarveṣu kūpa.vṛkṣa.ādi (lekhayet /
BP1.18.017b/ jala.mārga.ādi yat kiñcit anyaiś ca^eva bṛhaspatiḥ //
BP1.18.018a/ kṣetra.ādi.upetaṃ paripakva.sasyaṃ vṛkṣaṃ phalaṃ vā^api upabhoga.yogyam /
BP1.18.018b/ kūpaṃ taḍākaṃ gṛham unnataṃ ca kretre ca vikretur idaṃ (vadanti //
BP1.18.019a/ matta.mūḍha.anabhijña.ārta.mūḍhair vinimayaḥ kṛtaḥ /
BP1.18.019b/ yat ca^anucita.mūlyaṃ (syāt tat sarvaṃ (vinivartayet //
BP1.18.020a/ jñāti.sāmanta.dhanikāḥ kraye grāmāt bahir gatāḥ /
BP1.18.020b/ na^arhanti te pratikroṣṭuṃ krāntaṃ pakṣa.traye kramāt //
BP1.18.021a/ tri.pakṣāt atha vā māsāt tritayāt tu tad (āpnuyāt //

[1.19 sīmā.vādaḥ]
[1.19.0]
BP1.19.001a/ kraya.vikraya.anuśaye vidhir eṣa pradarśitaḥ /
BP1.19.001b/ grāma.kṣetra.gṛha.ādīnāṃ sīmā.vādaṃ (nibodhata //

[1.19.1 sīmā.sandhiṣu vṛkṣa.ādayas sthāpyāḥ]
BP1.19.002a/ sīmā.vṛkṣāṃś ca (kurvīran nyagrodha.aśvattha.kiṃśukān /
BP1.19.002b/ śālmalī.śālatā[ḍāṃ? lāṃ]ś ca kṣīriṇaś ca^eva pādapān //
BP1.19.003a/ gulmān veṇūṃś ca vividhān śamī.vallī.sthalāni ca /
BP1.19.003b/ śarān kubjaka.gulmāṃś ca tathā sīmā na (naśyati //
BP1.19.004a/ taḍāgāni udapānāni ... t prasravaṇāni ca /
BP1.19.004b/ sīmā.sandhiṣu kāryāṇi devatā.āyatanāni ca //
BP1.19.005a/ rājā kṣetraṃ datvā cāturvaidya.vaṇig.vārika.sarva.grāmīṇa tan.mahat.tara.svāmi.puruṣa.adhiṣṭhitaṃ (paricchindyāt //
BP1.19.006a/ yadi śūdras netā (syāt taṃ klaibyena^alaṅkāreṇa alaṅkṛtya śava.bhasmanā mukhaṃ vilipyā^āgreyasya paśoḥ śoṇitena^urasi pañca.aṅgulāni kṛtvā grīvāyām antrāṇi pratimucya svyena pāṇinā sīmā.loṣṭaṃ mūrdhni (dhārayet //
BP1.19.007a/ niveśa.kāle kartavyaḥ sīmā.bandha.viniścayaḥ /
BP1.19.007b/ prakāśa.upāṃśu.cihnaiś ca lakṣitaḥ saṃśaya.apahaḥ //
BP1.19.008a/ anaśvarāṇi dravyāṇi prakṛtya^eva^avirodhataḥ /
BP1.19.008b/ vāpī.kūpa.taḍāgāni caitya.ārāma.surālayāḥ //
BP1.19.009a/ sthala.nimna.nadī.srotaḥ śara.gulma.naga.ādayaḥ /
BP1.19.009b/ prakāśa.cihnāni etāni sīmāyāṃ (kārayet sadā //

[1.19.3 sīmā.vāde sākṣiṇaḥ]
BP1.19.010a/ yadi saṃśaya eva (syāt liṅgānām api darśane /
BP1.19.010b/ sākṣi.pratyaya eva (syāt vivāde sīma.niścayaḥ //
BP1.19.011a/ sākṣya.bhāve ca catvāras grāma.sīmānta.vāsinaḥ /
BP1.19.011b/ sīmā.vinirṇayaṃ kuryuḥ prayatā rāja.sannidhau //
BP1.19.012a/ sāmantānām abhāve tu maulānāṃ sīma.sākṣiṇām /
BP1.19.012b/ imān api (anuyuñjīta puruṣān vana.gocarān //
BP1.19.013a/ vyādhān śākunikān gopān kaivartān mūla.khānakān /
BP1.19.013b/ vyāla.grāhān uñcha.vṛttīn anyāṃś ca vana.gocarān //
BP1.19.014a/ te pṛṣṭās tu yathā (brūyuḥ sīmā.sandhiṣu lakṣaṇam /
BP1.19.014b/ tat tathā (sthāpayet rājā dharmeṇa grāmayor dvayoḥ //
BP1.19.015a/ śirobhis te gṛhītvā^ūrvīṃ sragviṇas rakta.vāsasaḥ /
BP1.19.015b/ sukṛtaiḥ śāpitāḥ svaiḥ svaiḥ (brūyus te tu samañjasam //
BP1.19.016a/ (nibadhnīyāt tathā sīmāṃ savīṃs tāṃś ca^eva nāmataḥ /
BP1.19.016b/ prakāśa.cihnāni etāni sīmāyāṃ (kārayet sadā //

[1.19.4 aprakāśa.cihnāni]
BP1.19.017a/ nihitāni tathā^anyāni yāni bhūmir na (bhakṣayet /
BP1.19.017b/ upacchatrāni ca^anyāni sīmā.liṅgāni (kārayet //
BP1.19.018a/ sīmā.jñāne tṛnaṃ vīkṣya loke nitya.viparyayam /
BP1.19.018b/ śmaśānas^asthīni go.bālās tathā bhasma.kapālikāḥ //
BP1.19.019a/ karīṣam iṣṭakā.aṅgāra.śarkarā bālukāṃs tathā /
BP1.19.019b/ tāni sandhiṣu sīmāyā aprakāśāni (kārayet //
BP1.19.020a/ karīṣa.asthi.tuṣa.aṅgāra.śarkarā.śma.kapālikāḥ /
BP1.19.020b/ sikata.iṣṭaka.gobāla.kārpāsa.asthīni bhasma ca //
BP1.19.021a/ prakṣipya kumbheṣu etāni sīmānteṣu (nidhāpayet /

[1.19.5 prayatna.darśitavya.cihnāni]
BP1.19.021b/ tataḥ paugaṇḍa.bālānāṃ prayatnena (pradarśayet //
BP1.19.022a/ vārdhake ca śiśūnāṃ te (darśayeyus tathā^eva ca /
BP1.19.022b/ evaṃ parampara.ājñāne sīmā.bhrāntir na (jāyate //
BP1.19.023a/ (kurute dāna.haraṇaṃ bhāgya.abhāgya.vaśāt nṛṇām /
BP1.19.023b/ ekatra kūla.pātaṃ tu bhūmer anyatra saṃsthitiḥ //
BP1.19.024a/ nadī.tīraṃ (prakurute tasya^etāṃ na (vicālayet /
BP1.19.024b/ kṣetraṃ sasasyam ullaṅghya bhūmiś icchannā yadā (bhavet //
BP1.19.025a/ nadī.srotaḥ.pravāheṇa kṣetra.svāmī (labheta tām /
BP1.19.025b/ yā rājñā krodha.lobhena balān nyāyena vā hṛtā //

[1.19.6 gṛha.kṣetra.vivāda.sākṣi.nirṇayaḥ]
BP1.19.026a/ gṛha.kṣetra.vivādeṣu sāmantebhyas vinirṇayaḥ /
BP1.19.026b/ nagara.grāma.gaṇinas ye ca vṛddha.tamā narāḥ //
BP1.19.027a/ kīnāśa.śilpi.bhṛtakā gopa.vyādha.uñcha.jīvinaḥ /
BP1.19.027b/ mūla.khānaka.kaivarta.kulyā bhedaka.bādhakāḥ //
BP1.19.028a/ āgamaṃ ca pramāṇaṃ ca bhogaṃ kāmaṃ ca nāma ca /
BP1.19.028b/ bhū.bhāga.lakṣaṇaṃ ca^eva ye vidus te^atra sākṣiṇaḥ //
BP1.19.029a/ pradatta.anyasya tuṣṭena na sā siddhim (avāpnuyāt /
BP1.19.029b/ [yā rājñā krodha.lobhena chalān nyāyena vā hṛtā]/
BP1.19.030a/ pramāṇa.rahitāṃ bhūmiṃ bhuñjatas yasya yā hṛtā /
BP1.19.030b/ guṇa.adhikasya dattā vā tasya tāṃ na^eva (cālayet //
BP1.19.031a/ śāpathaiḥ śāpitāḥ svaiḥ svaiḥ (brūyuḥ sīmni viniścayam /
BP1.19.031b/ (darśayeyur nidhānāni tat pramāṇam iti sthitiḥ //
BP1.19.032a/ satyena (śāpayet vipraṃ kṣatriyaṃ vāhana.āyudhaiḥ //[=ṃṣ.8.113a]
BP1.19.033a/ jñātṛ.cihnair vinā sādhur ekas^api ubhaya.sammataḥ /
BP1.19.033b/ rakta.mālya.ambara.dharas mṛdam ādāya mūrdhani //
BP1.19.034a/ satya.vrataḥ sa.upavāsaḥ sīmāntaṃ (darśayen naraḥ /
BP1.19.035a/ [sāmantāś cet mṛṣā (brūyuḥ setau vivadatāṃ nṛṇām /]
BP1.19.035b/ [sarve ca te pṛthag.daṇḍyā rājñā madhyam asāhasam //]
BP1.19.036a/ [yathā^uktena nayantas te pūyante satya.sākṣiṇaḥ /]
BP1.19.036b/ [viparītaṃ nayantas tu dāpyāḥ (syur dviśataṃ damam //]
BP1.19.037a/ sarvasmin sthāvare vāde vidhir eṣa prakīrtitaḥ /
BP1.19.038a/ tad.utpannāś ca sāmantā ye^anya.deśe vyavasthitāḥ /
BP1.19.038b/ maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kārya.nirṇaye //
BP1.19.039a/ aduṣṭās te tu yad (brūyuḥ sandigdhau samavṛttayaḥ /
BP1.19.039b/ tat pramāṇaṃ tu kartavyam evaṃ dharmas na (hīyate //
BP1.19.040a/ anya.grāmāt samāhṛtya dattā^anyasya yadā mahī /
BP1.19.040b/ anyathā tu (bhavet lābhas narāṇāṃ rāja.daivikaḥ //
BP1.19.041a/ mahānadyā^athavā rājñā kathaṃ tatra vicāraṇā /
BP1.19.041b/ nadya.utsṛṣṭā rāja.dattā yasya tasya^eva sā mahī /
BP1.19.041c/ anyathā tu (bhavet lābhas narāṇāṃ rāja.daivikaḥ //
BP1.19.042a/ kṣaya.udayau jīvanaṃ ca daiva.rāja.vaśāt nṛṇām /
BP1.19.042b/ tasmāt sarveṣu kāleṣu tat.kṛtaṃ na (vicālayet //
BP1.19.043a/ grāmayor ubhayor yatra maryādā kalpitā nadī /
BP1.19.043b/ (kurute dāna.haraṇaṃ bhāgyā^ābhāgya.vaśāt nṛṇām /
BP1.19.043c/ kṣaya.udayena ca^alpā ca cālayan daṇḍam (arhati //
BP1.19.044a/ daśa.grāma.śata.grāma.sahasra.grāma.lakṣaṇām /
BP1.19.044b/ viṣamāṃ nṛpatiḥ (kuryāc cihnaiḥ sīmāṃ viniścitām //
BP1.19.045a/ niveśa.kālāt ārabhya gṛha.vari.āpaṇa.ādikam /
BP1.19.045b/ yena yāvat yathā bhuktaṃ tasya tan na (vicālayet //
BP1.19.046a/ vātāyana.praṇālīs tu tathā niryūha.vedikāḥ /
BP1.19.046b/ catuḥ.śāla.syandanikāḥ prāṅ.niviṣṭā na (cālayet //
BP1.19.047a/ mekhalā.bhrama.niṣkāsa.gavākṣān na^(uparodhayet /
BP1.19.047b/ praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍa.bhāg (bhavet //
BP1.19.048a/ niveśa.samayāt ūrdhvaṃ na^ete yojyāḥ kathañcana /

[1.19.7 gṛha.nirmāṇe akāryāṇi]
BP1.19.048b/ dṛṣṭi.pātaṃ praṇālīṃ ca na (kuryāt para.veśmani //
BP1.19.049a/ varca.sthānaṃ vahnim ayaṃ garta.ucchiṣṭa.ambu.secanam /
BP1.19.049b/ atyārāt para.kuḍyasya na kartavyaṃ kadācana //
BP1.19.050a/ viṇmūtra.udaka.vaprāṃś ca vahni.śvabhra.niveśanam /
BP1.19.050b/ aratni.dvayam utsṛjya pra.kuḍyāṃ (niveśayet //
BP1.19.051a/ yānti āyānti janā yena paśavaś ca^anivāritāḥ /
BP1.19.051b/ tad (ucyate saṃsaraṇaṃ na roddhavyaṃ tu kenacit //
BP1.19.052a/ yas tatra saṅkaraṃ śvabhraṃ vṛkṣa.āropaṇam eva ca /
BP1.19.052b/ kāmāt purīṣaṃ (kuryāt ca tasya daṇḍas tu māṣakaḥ //
BP1.19.053a/ gṛhītvā (vāhayet kāle vāpa.gopana.saṅgrahān /
BP1.19.053b/ (akurvan svāmine dāpyas madhyaṃ kṛṣṭa.śadaṃ tu saḥ //
BP1.19.054a/ kṣetraṃ gṛhītvā yaḥ kaścit na (kuryāt na (kārayet /
BP1.19.054b/ svāmine sa śadaṃ dāpyas rājñe daṇḍaṃ ca tat.samam //
BP1.19.055a/ cira.avasanne daśamaṃ kṛṣyamāṇe tathā.aṣṭamam /
BP1.19.055b/ susaṃskṛte tu ṣaṣṭhaṃ (syāt parikalpya yathā.vidhi //

[1.20 vāk.pāruṣyam]
[1.20.0]
BP1.20.001a/ apriya.uktis tāḍanaṃ ca pāruṣyaṃ dvividhaṃ smṛtam /
BP1.20.001b/ ekaikaṃ tu tridhā bhinnaṃ damas ca^uktas tri.lakṣaṇaḥ //

[1.20.1 vāk.pāruṣye traividham]
BP1.20.002a/ deśa.dharma.kula.ādīnāṃ kṣepaḥ pāpena yojanam /
BP1.20.002b/ dravyaṃ vinā tu prathamaṃ vāk.pāruṣyaṃ tad ucyate //
BP1.20.003a/ bhaginī.bhrātṛ.sambaddham upapātaka.śaṃsanam /
BP1.20.003b/ pāruṣyaṃ madhyamaṃ proktaṃ vācikaṃ śāstra.vedibhiḥ //
BP1.20.004a/ abhakṣya.apeya.kathanaṃ mahā.pātaka.dūṣaṇam /
BP1.20.004b/ pāruṣyam uttamaṃ proktaṃ tīvram arma.abhipātanam //

[1.20.2 daṇḍaḥ]
BP1.20.005a/ sama.jāti.guṇānāṃ tu vāk.pāruṣye parasparam /
BP1.20.005b/ vinayas^abhihitaḥ śāstre paṇas tu ardha.trayodaśaḥ //
BP1.20.006a/ daṇḍaḥ kāṇa.khañja.ādīnāṃ tathā.vidhān api kārṣāpaṇa.dvayam /
BP1.20.007a/ savarṇa.ākrośane sa.ardha.dvādaśa.paṇas daṇḍaḥ /
BP1.20.007b/ hīna.varṇe kākiṇi.adhika.ṣaṭ.paṇas daṇḍaḥ //
BP1.20.008a/ kāṇa.khañja.ādīnāṃ tathā /
BP1.20.008b/ samānayoḥ samas daṇḍas nyūnasya dvi.guṇas tu saḥ /
BP1.20.008c/ uttamasya^adhikaḥ proktas vāk.pāruṣye parasparam //
BP1.20.009a/ kṣipan svasra.ādikaṃ (dadyāt pañcāśat.paṇikaṃ damam /
BP1.20.009b/ guṇa.hīnasya pāruṣye brāhmaṇas na^(aparādhnuyāt //
BP1.20.010a/ patitaṃ patita.iti uktvā coraṃ cora.iti vā punaḥ /
BP1.20.010b/ vacanāt tulya.doṣaḥ (syāt ... ... ... ... ... //

[1.20.3 varṇa.bhedena daṇḍa.bhedaḥ]
BP1.20.011a/ dharma.upadeśaṃ dharmeṇa viprāṇām asya kurvataḥ /
BP1.20.011b/ taptam (āsiñcayet tailaṃ vaktre śrotre ca pārthivaḥ //
BP1.20.012a/ vipre śata.ardhaṃ daṇḍas tu kṣatriyasya^abhiśaṃsane /
BP1.20.012b/ viśas tathā^ardha.pañcāśat.śūdrasya^ardha.trayodaśa //
BP1.20.013a/ sat.śūdrasya^ayam uddiṣṭas vinayas^anaparādhinaḥ /
BP1.20.013b/ guṇa.hīnasya pāruṣye brāhmaṇas na^(aparādhnuyāt //
BP1.20.014a/ vaiśyasya kṣatriya.ākrośe daṇḍanīyaḥ pradas (bhavet /
BP1.20.014b/ tad.ardhaṃ kṣatriyas vaiśyaṃ kṣipan vinayam (arhati //
BP1.20.015a/ śūdra.ākrośe kṣatriyasya pañcaviṃśatikas damaḥ /
BP1.20.015b/ bṛhatve dvi.guṇaṃ tatra śāstra.vidbhir udāhṛtam //
BP1.20.016a/ vaiśyam ākṣārayan^śūdras dāpyaḥ (syāt prathamaṃ damam /
BP1.20.016b/ kṣatriyaṃ madhyamaṃ ca^eva vipram uttamam asāhasam //
BP1.20.017a/ deśa.ādikaṃ kṣipan dāpyaḥ paṇān ardhatrayodaśa /
BP1.20.017b/ pāpena yojayan darpāt dāpyaḥ prathama.sāhasam //
BP1.20.018a/ dharma.upadeśa.kartā ca veda.udāharaṇa.anvitaḥ /
BP1.20.018b/ ākrośakas tu viprāṇāṃ jihvāt chedena (daṇḍyate //
BP1.20.019a/ eṣa daṇḍaḥ samākhyātaḥ puruṣa.apekṣayā mayā /
BP1.20.019b/ sama.nyūna.adhikatvena kalpanīyas manīṣibhiḥ //

[1.21 daṇḍa.pāruṣyam]
[1.21.0]
BP1.21.001a/ hasta.pāṣāṇa.laguḍair bhasma.kardama.pāṃsubhiḥ /
BP1.21.001b/ āyudhais ca praharaṇair daṇḍa.pāruṣyam (ucyate //
BP1.21.002a/ vāk.pāruṣye kṛte yasya yathā daṇḍas (vidhīyate /
BP1.21.002b/ tasya^eva dvi.guṇaṃ daṇḍaṃ (kārayet maraṇāt ṛte //
BP1.21.003a/ dvayoḥ praharator daṇḍaḥ samayos tu samaḥ smṛtaḥ /
BP1.21.003b/ ārambhakas^anubandhī ca dāpyaḥ (syāt adhikaṃ damam //
BP1.21.004a/ pūrva.ākruṣṭaḥ samākrośaṃs tāḍitaḥ pratitāḍayan /
BP1.21.004b/ hatvā^ātatāyinaṃ ca^eva na^aparādhī (bhavet naraḥ //
BP1.21.005a/ vāk.pāruṣya.ādinā nīcas yaḥ santam (abhilaṅghayet /
BP1.21.005b/ sa eva tāḍayaṃs tasya na^anveṣṭavyas mahī.bhujā //

[1.21.1 prathamaṃ daṇḍa.pāruṣyam]
BP1.21.006a/ bhasma.ādīnāṃ prakṣipaṇaṃ tāḍanaṃ ca kara.ādinā /
BP1.21.006b/ prathamaṃ daṇḍa.pāruṣyaṃ damaḥ kāryas^atra māṣikaḥ //
BP1.21.007a/ eṣa daṇḍaḥ sameṣu^uktaḥ para.strīṣu adhikeṣu ca /
BP1.21.007b/ dvi.guṇas tri.guṇas jñeyaḥ prādhānya.apekṣayā buddhaiḥ //
BP1.21.008a/ (udyate^aśma.śilā.kāṣṭhe kartavyaḥ prathamas damaḥ /
BP1.21.008b/ parasparaṃ hasta.pāde daśaviṃśatikas tathā //

[1.21.2 madhyamam]
BP1.21.009a/ madhyamaḥ śastra.sandhāne saṃyojyaḥ kṣubdhayor dvayoḥ /
BP1.21.009b/ kāryaḥ kṛta.anurūpas tu lagne ghāte damas budhaiḥ //
BP1.21.010a/ iṣṭa.kopala.kāṣṭhais ca tāḍane tu dvi.māṣikaḥ /
BP1.21.010b/ dvi.guṇaḥ śoṇita.udbhede daṇḍaḥ kāryas manīṣibhiḥ //
BP1.21.011a/ tvag.bhede prathamas daṇḍas māṃsa.bhede tu madhyamaḥ /

[1.21.3 uttamam]
BP1.21.011b/ uttamas tu asthi.bhede (syāt dhātena tu pramāpaṇam //
BP1.21.012a/ karṇa.nāsā.kara.cchede danta.bhaṅge^asthi.bhedane /
BP1.21.012b/ kartavyas madhyamas daṇḍas dvi.guṇaḥ patiteṣu tu //
BP1.21.013a/ karṇa.oṣṭha.ghrāṇa.pāda.akṣi.jihvā.śiśna.karasya ca /
BP1.21.013b/ chedane ca^uttamas daṇḍas bhedane madhyamas guruḥ //
BP1.21.014a/ daṇḍas tu abhihitāyā^eva daṇḍa.pāruṣya.kalpitaḥ /
BP1.21.014b/ hṛte tad dvi.guṇaṃ ca^anyad.rāja.daṇḍas tatas^adhikaḥ //
BP1.21.015a/ aṅga.avabhedane ca^eva pīḍane chedane tathā /
BP1.21.015b/ samutthāna.vyayaṃ dāpyaḥ kalaha.apahṛtaṃ ca yat //
BP1.21.016a/ vivikte tāḍitas yas tu hatas (dṛśyeta vā (bhavet /
BP1.21.016b/ hantā tad anumānena vijñeyaḥ śapathena vā //
BP1.21.017a/ antar.veśmani araṇye vā niśāyāṃ yatra tāḍitaḥ /
BP1.21.017b/ śoṇitaṃ tatra (dṛśyeta na (pṛcchet tatra sākṣiṇaḥ //
BP1.21.018a/ kaścit kṛtvā^ātmanas cihnaṃ dveṣāt param (abhidravet /
BP1.21.018b/ hetu.artham atisāmarthyais tatra yuktaṃ parīkṣaṇam //
BP1.21.019a/ ākruṣṭas tu samākrośaṃs tāḍitaḥ pratitāḍayan /
BP1.21.019b/ hatvā^aparādhinaṃ ca^eva na^aparādhī (bhavet naraḥ //
BP1.21.020a/ prātilomyās tathā ca^antyāḥ puruṣāṇāṃ malāḥ smṛtāḥ /
BP1.21.020b/ brāhmaṇa.atikrame vadhyā na dātavyā dhanaṃ kvacit //
BP1.21.021a/ śrāntān kṣudhā.ārtān tṛṣitān akāle (vāhayet tu yaḥ /
BP1.21.021b/ sa go.ghnas niṣkṛtiṃ kāryas dāpyas vā^api athavā damam //
BP1.21.022a/ samutthāna.vyayaṃ dāpyaḥ kalahāya kṛtaṃ ca yat /
BP1.21.022b/ yena^aṅgena dvi.jātīnāṃ śūdraḥ (praharate ruṣā /
BP1.21.022c/ chettavyaṃ tad (bhavet tasya manunā samud.āhṛtam //

[1.22 steyam]
[1.22.0]
BP1.22.001a/ prakāśās ca^aprakāśās ca taskarā dvi.vidhā smṛtāḥ /
BP1.22.001b/ prajñā.sāmarthyam āyābhiḥ prabhinnās te sahasradhā //

[1.22.1 prakāśa.aprakāśa.taskarāḥ]
BP1.22.002a/ naigamā vaidya.kitavāḥ sabhya.utkocaka.vañcakāḥ /
BP1.22.002b/ daiva.utpāta.vidas bhadrāḥ śilpa.jñāḥ pratirūpakāḥ //
BP1.22.003a/ akriyā.kāriṇaś ca^eva madhya.sthāḥ kūṭa.sākṣiṇaḥ /
BP1.22.003b/ prakāśa.taskarā hi ete tathā kuhaka.jīvinaḥ //
BP1.22.004a/ sandhi.cchidaḥ pāntha.muṣas dvi.catuṣ.pada.hāriṇaḥ /
BP1.22.004b/ utkṣepakāḥ sasya.harāḥ jñeyāḥ pracchanna.taskarāḥ //

[1.22.2 teṣāṃ daṇḍaḥ]
BP1.22.005a/ saṃsarga.cihna.rūpais ca vijñātā rāja.pūruṣaiḥ /
BP1.22.005b/ pradāpya^apahṛtaṃ daṇḍyā damais śāstra.pracoditaiḥ //
BP1.22.006a/ utkṣepakas tu sandaṃśair bhettavyas rāja.pūruṣaiḥ /
BP1.22.006b/ dhānya.hartā daśa.guṇaṃ dāpyaḥ (syāt dvi.guṇaṃ damam //
BP1.22.007a/ ekasmin yatra nidhanaṃ prāpite duṣṭa.cāriṇi /
BP1.22.007b/ bahūnāṃ (bhavati kṣemaḥ tasya puṇya.pradas vadhaḥ //
BP1.22.008a/ tathā pāntham uṣas vṛkṣe gale badhvā^(avalambayet //
BP1.22.009a/ aṅgulī.granthi.bhedasya (chedayet prathame grahe /
BP1.22.009b/ dvitīye hasta.caraṇau tṛtīye vadham (arhati //
BP1.22.010a/ ajñāta.oṣadhi.mantras tu yaś ca vyādher atatvavit /
BP1.22.010b/ rogibhyas^arthaṃ (samādatte sa daṇḍyas coravad bhiṣak //
BP1.22.011a/ glahaḥ prakāśaḥ kartavyas nirvāsyāḥ kūṭa.devinaḥ //
BP1.22.012a/ kūṭa.akṣa.devinaḥ kṣudrā rāja.bhārya.āharās ca ye /
BP1.22.012b/ gaṇakā vañcakās ca^eva daṇḍyās te kitavā smṛtāḥ //
BP1.22.013a/ pracchanna.doṣa.vyāmiśraṃ punaḥ saṃskṛta.vikrayī /
BP1.22.013b/ paṇye tad dvi.guṇaṃ dāpyas vaṇig.daṇḍaṃ ca tat.samam //
BP1.22.014a/ anyāya.vādinaḥ sabhyās tathā^eva^utkoca.jīvinaḥ /
BP1.22.014b/ viśvasta.vañcakās ca^eva nirvāsyāḥ sarva eva te //
BP1.22.015a/ jyotir jñānaṃ tathā^utpātam aviditvā tu ye nṛṇām /
BP1.22.015b/ (śrāvayanti artha.lobhena vineyās te prayatnataḥ //
BP1.22.016a/ daṇḍa.ajina.ādibhir yuktam ātmānaṃ (darśayanti ye /
BP1.22.016b/ hiṃsantas cchadmanā nṛṛṇāṃ vadhyās te rāja.pūruṣaiḥ //
BP1.22.017a/ alpa.mūlyaṃ tu saṃskṛtya (nayanti bahu.mūlyatām /
BP1.22.017b/ strī.bālakān (vañcayanti daṇḍyās te^artha.anurūpataḥ //
BP1.22.018a/ hema.muktā.prabāla.ādyaṃ kṛtrimaṃ (kurvate tu ye /
BP1.22.018b/ kretre mūlyaṃ pradāpyās te rājñā tad dvi.guṇaṃ damam //
BP1.22.019a/ madhya.sthā (vañcayanti ekaṃ sneha.lobha.ādinā yadā /
BP1.22.019b/ sākṣiṇas ca^anyathā (brūyus dāpyās te dvi.guṇaṃ damam //
BP1.22.020a/ mantra.oṣadhi.balāt kiñcit sambhrāntiṃ (darśayanti ye /
BP1.22.020b/ mūla.karma ca (kurvanti nirvāsyās te mahī.bhujā //
BP1.22.021a/ sandhi.cchedas hṛtaṃ tyājyāḥ śūlam (āropayet tataḥ /
BP1.22.021b/ tathā pāntham uṣas vṛkṣe gale baddhvā^(avalambayet //
BP1.22.022a/ manuṣya.hāriṇas rājñā dagdhavyās te kaṭāgninā /
BP1.22.022b/ gohartus nāsikāṃ (chindyāt badhvā vā^ambhasi (majjayet //
BP1.22.023a/ dhānyam daśabhyaḥ kumbhebhyas haraṇe^abhyadhikaṃ vadhaḥ /
BP1.22.023b/ śeṣeṣu ekādaśa.guṇaṃ dāpyas tasya ca tad.dhanam //
BP1.22.024a/ dhānya.hārī daśa.guṇaṃ dāpyas tad dvi.guṇaṃ damam //
BP1.22.025a/ tṛṇaṃ vā yadi vā kāṣṭhaṃ puṣpaṃ vā yadi vā phalam /
BP1.22.025b/ anāpṛcchya tu gṛhṇānas hasta.cchedanam (arhati //
BP1.22.026a/ vṛtta.svādhyāyavān steyī bandhane (kleśyate ciram /
BP1.22.026b/ svāmine tad dhanaṃ dāpyaḥ prāyaścittaṃ na (kāryate //

[1.23 sāhasam]
[1.23.0 sāhasam]
BP1.23.001a/ stenānām etad ākhyātaṃ sarveṣāṃ daṇḍa.nigraham /
BP1.23.001b/ sāhasasyā^adhunā samyak śrūyatāṃ vadha.śāsanam //
BP1.23.002a/ manuṣya.māraṇaṃ cauryaṃ para.dāra.abhimarśanam /
BP1.23.002b/ pāruṣyam ubhayaṃ ca^eva sāhasaṃ tu catur.vidham //
BP1.23.003a/ hīna.madhya.uttamatvena trividhaṃ tat prakīrtitam /
BP1.23.003b/ dravya.apekṣayā damās tatra prathama.uttama.madhyamāḥ //
BP1.23.004a/ ātatāyi.dvija.agyāṇāṃ dharma.yuddhena hiṃsanam /
BP1.23.004b/ imān dharmān kaliyuge varjyān (āhur manīṣiṇaḥ //
BP1.23.005a/ kṣetra.upakaraṇaṃ setuṃ mūla.puṣpa.phalāni ca /
BP1.23.005b/ vināśayan haran daṇḍyaḥ śatodyam anurūpataḥ //
BP1.23.006a/ paśu.vastra.anna.pānāni gṛha.upakaraṇaṃ tathā /
BP1.23.006b/ hiṃsayaṃs cauravad dāpyas dvi.śatodyaṃ damaṃ tathā //
BP1.23.007a/ strī.puṃsau hema.ratnāni deva.vipradhanaṃ tathā /
BP1.23.007b/ kauśeyaṃ ca^uttama.dravyam eṣāṃ mūlya.samas damaḥ //
BP1.23.008a/ dvi.guṇas vā kalpanīyaḥ puruṣa.apekṣayā nṛpaiḥ /
BP1.23.008b/ hantā vā ghāta.nīyaḥ (syāt prasaṅga.vinivṛttaye //
BP1.23.009a/ sāhasaṃ pañcadhā proktaṃ vadhas tatra^adhikaḥ smṛtaḥ /
BP1.23.009b/ tat.kāriṇas na^artha.damaiḥ śāsyā vadhyāḥ prayatnataḥ //
BP1.23.010a/ prakāśa.ghātakā ye tu tathā ca^upāṃśu.ghātakāḥ /
BP1.23.010b/ jñātvā samyag.dhanaṃ hṛtvā hantavyāḥ vividhais vadhaiḥ //
[1.23.1 sāhasikāḥ daṇḍyāḥ]
BP1.23.011a/ mitra.prāpti.artha.lābhe vā rājñā loka.hita.eṣiṇā /
BP1.23.011b/ na moktavyāḥ sāhasikāḥ sarva.loka.bhaya.āvahāḥ //
BP1.23.012a/ lobhād bhayād vā yas rājā na (hanti anyāya.kāriṇaḥ /
BP1.23.012b/ tasya (prakṣubhyate rāṣṭraṃ rājyāt ca (parihīyate //
BP1.23.013a/ bandha.agni.viṣa.śastreṇa parān yas tu (pramāpayet /
BP1.23.013b/ krodha.ādinā nimittena naraḥ sāhasikas tu saḥ //

[1.23.2 sambhūya.praharaṇa.nirṇayaḥ]
BP1.23.014a/ ekasya bahavas yatra (praharanti ruṣa.anvitāḥ /
BP1.23.014b/ marma.prahāradas yas tu ghātakaḥ sa udāhṛtaḥ //
BP1.23.015a/ marma.ghātī tu yas teṣāṃ yathā.uktaṃ (dāpayet damam /
BP1.23.015b/ ārambha.kṛtsahāyas ca tathā mārga.anudeśakaḥ /
BP1.23.015c/ āśrayaḥ śastra.dātā ca bhakta.dātā vikarmiṇām //
BP1.23.016a/ yuddha.upadeśakas ca^eva tad.vināśa.pradarśakaḥ /
BP1.23.016b/ upekṣī kārya.yuktaś ca doṣa.vaktā^anumodakaḥ //

[1.23.3 ātatāyi.vadhaḥ]
BP1.23.017a/ na^ātatāyi.vadhe hantā kilviṣaṃ (prāpnuyāt kvacit /
BP1.23.017b/ vināśa.arthinam āyāntaṃ ghātayann (āparādhnuyāt //
BP1.23.018a/ ātatāyinam utkṛṣṭaṃ vṛtta.svādhyāya.saṃyutam /
BP1.23.018b/ yas na (hanyāt vadha.prāptaṃ sas^aśvamedha.phalaṃ (labhet //
BP1.23.019a/ svādhyāyinaṃ kule jātaṃ yas (hanyāt ātatāyinam /
BP1.23.019b/ ahatvā bhrūṇahā sa (syāt na hatvā bhrūṇahā (bhavet //
BP1.23.020a/ sāmprataṃ sāhasaṃ steyaṃ (śrūyatāṃ krodha.lobhajam /

[1.23.4 ghātaka.ādarśane nirṇayaḥ]
BP1.23.020b/ kṣatasya^alpam ahatvaṃ ca marma.sthānaṃ ca yatnataḥ /
BP1.23.020c/ sāmarthyaṃ ca^anubandhaṃ ca jñātvā cihnaiḥ (prasādayet //
BP1.23.021a/ hatas tu (dṛśyate yatra ghātakas ca na (dṛśyate /
BP1.23.021b/ pūrva.vaira.anusāreṇa jñātavyaḥ sa mahībhujā //
BP1.23.022a/ samaghātī tu yas teṣāṃ yathā.uktaṃ (dāpayet damam /
BP1.23.022b/ ārambha.kṛtsahāyas ca doṣa.bhājas tad ardhataḥ //
BP1.23.023a/ prativeśya.anuveśyau ca tasya mitra.ari.bāndhavāḥ /
BP1.23.023b/ praṣṭavyā rāja.puruṣaiḥ sāmādibhir upakramaiḥ //
BP1.23.024a/ vijñeyas^asādhu.saṃsargāc cihna.hoḍhena vā naraiḥ /
BP1.23.024b/ eṣa.uditā ghātakānāṃ taskarāṇāṃ ca bhāvanā //
BP1.23.025a/ gṛhītaḥ śaṅkayā yas tu na tat kāryaṃ (prapadyate /
BP1.23.025b/ śapathena viśa.uddhavyaḥ sarva.vādeṣu ayaṃ vidhiḥ //
BP1.23.026a/ divyair viśuddhas medhyaḥ (syāt aśuddhas vadham (arhati /
BP1.23.026b/ nigraha.anugrahair rājñaḥ kīrtir dharmas ca (vardhate //

[1.24 strī.saṃgrahaṇam]
[1.24.0]
BP1.24.001a/ pāruṣyaṃ dvividhaṃ proktaṃ sāhasaṃ ca dvi.lakṣaṇam /
BP1.24.001b/ pāpa.mūlaṃ saṅgrahaṇaṃ tri.prakāraṃ (nibodhata //
BP1.24.002a/ bala.upādhi.kṛte dve tu tṛtīyam anurāgajam /
BP1.24.002b/ tat punas trividhaṃ proktaṃ prathamaṃ madhyama.uttamam //
BP1.24.003a/ anicchantyā yat (kriyate supta.unmatta.pramattayā /
BP1.24.003b/ pralapantyā vā rahasi balāt kāra.kṛtaṃ tu tat //
BP1.24.004a/ chadmanā gṛham ānīya datvā vā madya.kārmaṇam /
BP1.24.004b/ saṃyogaḥ (kriyate yasyās tad.upādhi.kṛtaṃ viduḥ //
BP1.24.005a/ anyonya.cakṣūrāgeṇa dūtī.sampreṣaṇena ca /
BP1.24.005b/ kṛtaṃ rūpa.artha.lobhena jñeyaṃ tad.anurāga.jam //
BP1.24.006a/ tat punas trividhaṃ proktaṃ prathamaṃ madhyama.uttamam //
BP1.24.006b/ apāṅga.prekṣaṇaṃ hāsyaṃ dūtī.sampreṣaṇaṃ tathā //
BP1.24.006c/ sparśas bhūṣaṇa.vastrāṇāṃ saṅgrahaḥ prathamaḥ smṛtaḥ //
BP1.24.007a/ preṣaṇaṃ gandha.mālyānāṃ dhūpam adhvann avāsasām /
BP1.24.007b/ sambhāṣaṇaṃ ca rahasi madhyamaṃ saṅgrahaṃ viduḥ //
BP1.24.008a/ eka.śāyya.āsanaṃ krīḍā cumbanā.liṅganaṃ tathā /
BP1.24.008b/ etat saṃgrahaṇaṃ proktam uttamaṃ śāstra.vedibhiḥ //
BP1.24.009a/ preṣaṇaṃ gandha.mālyānāṃ dhūpa.bhūṣaṇa.vāsasām /
BP1.24.009b/ pralobhanaṃ ca^anna.pānair madhyamaḥ saṅgrahaḥ smṛtaḥ //
BP1.24.010a/ preṣaṇaṃ gandha.mālyānāṃ phala.madya.anna.vāsasām /
BP1.24.010b/ sambhāṣaṇaṃ ca rahasi madhyamaṃ saṅgrahaṃ viduḥ //
BP1.24.011a/ trayāṇām api ca^eteṣāṃ prathamas madhya uttamaḥ /
BP1.24.011b/ vinayaḥ kalpanīyaḥ (syāt adhikas draviṇa.adhike //
BP1.24.012a/ parapatnyā tu puruṣaḥ sambhāṣāṃ yojayan rahaḥ /
BP1.24.012b/ pūrvam ākṣāritas doṣaiḥ (prāpnuyāt pūrva.sāhasam //
BP1.24.013a/ sahamāyaḥ (kāmayate dhanaṃ tasya^akhilaṃ (haret /
BP1.24.013b/ utkṛtya liṅga.vṛṣaṇau (bhrāmayet gardabhena tu //
BP1.24.014a/ chadmanā (kāmayet yas tu tasya sarva.haras damaḥ /
BP1.24.014b/ aṅkayitvā bhaga.aṅgena purān (nirvāsayet tataḥ //
BP1.24.015a/ damas neyaḥ sabhāyāṃ yas hīnāyām adhikas tataḥ /
BP1.24.015b/ puṃsaḥ kāryas^adhikāyāṃ tu gamane sampramāpaṇam //
BP1.24.016a/ gṛham āgatya yā nārī pralobhya sparśana.ādinā /
BP1.24.016b/ (kāmayet tatra sā daṇḍyā narasya^ardha.damaḥ smṛtaḥ //
BP1.24.017a/ chinna.nāsa.oṣṭha.karṇānāṃ paribhrāmya^apsu (majjayet /
BP1.24.017b/ (khādayet vā sārameyaiḥ saṃsthāne bahu.saṃsthite //
BP1.24.018a/ anicchantī tu yā bhuktā guptāṃ tāṃ (vāsayet gṛhe /
BP1.24.018b/ malina.aṅgīm adhaḥ śayyāṃ piṇḍa.mātra.upajīvinīm //
BP1.24.019a/ (kārayet niṣkṛtiṃ kṛcchraṃ parākaṃ vā same gatām /
BP1.24.019b/ hīna.varṇa.upabhuktā yā tyājyā vadhyā^atha vā (bhavet //

[1.25 strī.puṃsa.vartana.upāyaḥ]
[1.25.0]
BP1.25.001a/ etat saṅgrahaṇasya^uktaṃ vidhānaṃ saṅgrahas tathā /
BP1.25.001b/ strī.puṃsa.vartana.upāyaḥ śrūyatāṃ gadatas mama //
BP1.25.002a/ sūkṣmebhyas^api prasaṅgebhyas nivāryā strī sva.bandhubhiḥ /
BP1.25.002b/ śvaśrū.ādibhir guru.strībhiḥ pālanīyā divāniśam //
BP1.25.003a/ svakāme vartamānā tu yā snehān na nivāritā /
BP1.25.003b/ avaśyā sā (bhavet paścāt yathā vyādhir upekṣitā //

[1.25.1 pitṛ.pati.putrāṇāṃ dharmāḥ]
BP1.25.004a/ aprayacchan pitā kāle patiś ca^anupayann ṛtau /
BP1.25.004b/ putras ca^abhaktadas mātuḥ gārhyas daṇḍyas ca dharmataḥ //
BP1.25.005a/ yatra striyas^(abhipūjyante (ramante tatra devatāḥ /
BP1.25.005b/ sampadas ca prajāḥ śuddhāḥ kriyā ca saphalā (bhavet //
BP1.25.006a/ āyavyaye^anna.saṃskāre gṛha.upaskāra.rakṣaṇe /
BP1.25.006b/ śauce^agni.kārye saṃyojyāḥ strīṇāḥ strīṇāṃ śuddhir iyaṃ smṛtā //
BP1.25.007a/ bhartrā patnī samabhyarcyā vastra.alaṃkāra.bhojanaiḥ /
BP1.25.007b/ utsave tu pitṛ.bhrātṛ.śvaśur.ādyais ca bandhubhiḥ //
BP1.25.008a/ patiṃ yā na^(aticarati manas.vāk.kāya.saṃyutā /
BP1.25.008b/ sā bhartṛ.lokān (āpnoti sadbhiḥ sādhvī^iti ca^(ucyate //

[1.25.2 strī.dūṣaṇāni]
BP1.25.009a/ bhartrā pitrā sutair na strī viyuktā^anya.gṛhe (vaset /
BP1.25.009b/ asat.saṅge viśeṣeṇa garhyatām eti sā dhruvam //
BP1.25.010a/ pūrva.utthānaṃ guruṣu arvāk bhojana.vyañjana.kriyā /
BP1.25.010b/ jaghanya.āsana.śāyitvaṃ karma strīṇām udāhṛtam //
BP1.25.011a/ pāna.aṭana.divāsvapnam akriyā dūṣaṇaṃ striyāḥ //
BP1.25.012a/ ārta.ārte mudite hṛṣṭā proṣite malinā kṛśā /
BP1.25.012b/ mrte (mriyeta yā patyau sā strī jñeyā pativratā //
BP1.25.013a/ prasādhanaṃ nṛtta.gīta.samāja.utsava.darśanam /
BP1.25.013b/ māṃsa.madya.abhiyogaṃ ca na (kuryāt proṣite prabhau //
BP1.25.014a/ śarīra.ardhaṃ smṛtā jāyā puṇya.apuṇya.phale samā /
BP1.25.014b/ anvārūḍhā jīvatī[ntī] ca sādhvī bhartur hittaya sā //
BP1.25.015a/ vrata.upavāsa.niratā brahmacarye vyavasthitā /
BP1.25.015b/ dharma.dāna.parā nityam aputrā^api divaṃ (vrajet //

[1.25.3 niyoga.nisedhaḥ]
BP1.25.016a/ uktvā niyogas manunā niṣiddhaḥ svayam eva tu /
BP1.25.016b/ yuga.hrāsāt aśakyas^ayaṃ kartuṃ sarvair vidhānataḥ //
BP1.25.017a/ tapas.jñāna.samāyuktāḥ kṛte tretā.yuge narāḥ /
BP1.25.017b/ dvāpare ca kalau nṛṛṇāṃ śakti.hānir vinirmitā //

[1.26 dāya.bhāgaḥ]
[1.26.0]
BP1.26.001a/ (dadāti (dīyate pitrā putrebhyaḥ svasya yad dhanam /
BP1.26.001b/ tad dāyaṃ ... ... ... ... ... ... ... ... ... ... //
BP1.26.002a/ ekāṃ strīṃ (kārayet karma yathā.aṃśena gṛhe gṛhe /
BP1.26.002b/ bahvyaḥ sama.aṃśatas deyā dāsānām api ayaṃ vidhiḥ //
BP1.26.003a/ uddhṛtya kūpa.vāpi.ambhas tu anusāreṇa (gṛhyate /
BP1.26.003b/ tathā bhāga.anusāreṇa setuḥ kṣetraṃ (vibhajyate //
BP1.26.004a/ yuktyā vibhajanīyaṃ tad anyathā^anarthakaṃ (bhavet //

[1.26.1 vibhakta.lakṣaṇam]
BP1.26.005a/ eka.pākena vasatāṃ pitṛ.deva.dvija.arcanam /
BP1.26.005b/ ekaṃ (bhavet dvi.bhaktānāṃ tad eva (syāt gṛhe gṛhe //
BP1.26.006a/ sāksitvaṃ pratibhāvyaṃ ca dānaṃ grahaṇam eva ca /
BP1.26.006b/ vibhaktā bhrātaraḥ (kuryuḥ na^avibhaktāḥ parasparam //
BP1.26.007a/ yeṣām etāḥ kriyā loke (pravartante svarikthiṣu /
BP1.26.007b/ vibhaktān (avagaccheyuḥ lekhyam api antareṇa tān //
BP1.26.008a/ kula.anubandha.vyāghāta.hodhaṃ sāhasa.sādhakam /
BP1.26.008b/ svasva.bhoga.sthāvarasya vibhāgasya pṛthag.dhanam //

[1.26.2 vibhāga.kālaḥ]
BP1.26.009a/ pitror abhāve bhrātṛṛṇāṃ vibhāgaḥ sampradarśitaḥ /
BP1.26.009b/ mātur nivṛtte rajasi prattasu bhaginīṣu ca //

[1.26.3 vibhāga.kramaḥ]
BP1.26.010a/ krama.āgate gṛha.kṣetre pitā putrāḥ samāṃśinaḥ /
BP1.26.010b/ paitṛke na vibhāga.arhāḥ pitur anicchayā //
BP1.26.011a/ samavarṇāsu ye jātāḥ sarve putrā dvijanmanām /
BP1.26.011b/ uddhāraṃ jyāyase datvā bhajerann itare samam //
BP1.26.012a/ vayas.vidyā.tapas.bhis ca dvyaṃśaṃ hi (labhate dhanam /
BP1.26.012b/ yathā yathā vibhāga.āptaṃ dhanaṃ yāga.arthatām (iyāt /
BP1.26.012c/ tathā tathā vidhātavyaṃ vidvadbhir bhāga.gauravam //
BP1.26.013a/ tat.putrā viṣama.samāḥ pitṛ.bhāga.harāḥ smṛtāḥ //
BP1.26.014a/ dravye pitāmaha.upātte sthāvare jaṅgame^api vā /
BP1.26.014b/ samam aṃśitvam ākhyātaṃ pituḥ putrasya ca^eva hi //
BP1.26.015a/ sama.nyūna.adhikā bhāgāḥ pitrā yeṣāṃ prakalpitāḥ /
BP1.26.015b/ tathā^eva te pālanīyā vineyās te (syur anyathā //
BP1.26.016a/ jīvad.vibhāge tu pitā (gṛhṇīta^aṃśa.dvayaṃ svakam //
BP1.26.017a/ dvi.prakāras vibhāgas tu dāyādānāṃ prakīrtitaḥ /
BP1.26.017b/ vayas.jyeṣṭha.krameṇa^ekaḥ samā parāṃśa.kalpanā //
BP1.26.018a/ samavetais tu yat prāptaṃ sarve tatra samāṃśinaḥ /
BP1.26.018b/ tat.putrā viṣama.samāḥ pitṛ.bhāga.harāḥ smṛtāḥ //
BP1.26.019a/ pitṛ.riktha.harāḥ putrāḥ sarva eva samāṃśinaḥ /
BP1.26.019b/ vidyā.karma.ratas teṣām adhikaṃ labdhum (arhati //
BP1.26.020a/ vidyā.vijñāna.śaurya.arthe jñāna.dāna.kriyāsu ca /
BP1.26.020b/ yasya^iha prathitā kīrtitaḥ pitaras tena putriṇaḥ //
BP1.26.021a/ janma.vidyā.guṇair jyeṣṭhas dvyaṃśaṃ (dāyād (avāpnuyāt /
BP1.26.021b/ samāṃśa.bhāginas tu anye teṣāṃ pitṛ.samas tu saḥ //
BP1.26.022a/ tad.abhāve tu jananī tanaya.aṃśa.sama.aṃśinī /
BP1.26.022b/ sama.aṃśā mātaras teṣāṃ turīya.aṃśā ca kanyakā //
BP1.26.023a/ kanyakānāṃ tu adattānāṃ caturthas bhāga (iṣyate /
BP1.26.023b/ putrāṇāṃ ca trayas bhāgāḥ sāmyaṃ tu alpa.dhane smṛtam //
BP1.26.024a/ yadi eka.jātā bahavaḥ samānā jāti.saṃkhyayā /
BP1.26.024b/ sva.dhanais tair vibhaktavyaṃ mātṛ.bhāgena dharmataḥ //
BP1.26.025a/ savarṇā bhinna.saṃkhyā ye puṃ.bhāgas teṣu (śasyate /
BP1.26.025b/ pitāmahyas tu sarvās tā mātṛ.tulyāḥ prakīrtitāḥ //
BP1.26.026a/ asaṃskṛtās tu yās tatra paitṛkāt eva tā dhanāt /
BP1.26.026b/ saṃskāryā bhrātṛbhir jyeṣṭhaḥ kanyakāś ca yathā.vidhi //
BP1.26.027a/ asaṃskṛtā bhrātaras tu ye (syus tatra yavīyasaḥ /
BP1.26.027b/ saṃskāryāḥ pūrva.jais te vai paitṛkān madhya.gāt dhanāt //
BP1.26.028a/ dadyāt dhanaṃ ca paryāptaṃ kṣetra.aṃśaṃ vā yad (icchati //
BP1.26.029a/ ūḍhayā kanyayā vā^api bhartuḥ pitṛ.gṛhe^api vā /
BP1.26.029b/ bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam //
BP1.26.030a/ saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantram (iṣyate /
BP1.26.030b/ yasmāt tad.ānṛśaṃsya.arthaṃ tair dattam upajīvanam //
BP1.26.031a/ vikraye ca^eva dāne ca yathā.iṣtaṃ sthāvareṣu api /
BP1.26.031b/ strī.dhanaṃ (syāt apatyānāṃ duhitā ca tad.aṃśinī /
BP1.26.031c/ aprattā cet samūḍhā tu (labhate māna.mātrakam //
BP1.26.032a/ mātuḥ svasā mātulānī pitṛvya.strī pitṛṣvasā /
BP1.26.032b/ śvaśrūḥ pūrvaja.patnī ca mātṛ.tulyāḥ prakīrtitāḥ //
BP1.26.033a/ yad āsām aurasas na (syāt putras dauhitra eva vā /
BP1.26.033b/ tat sutas vā dhanaṃ tāsāṃ sva.strīyāt yāḥ (samāpnuyuḥ //

[1.26.4 putra.lakṣaṇam]
BP1.26.034a/ savarṇajas^api aguṇavān na^arhaḥ (syāt paitṛke dhane /
BP1.26.034b/ tat.piṇḍadāḥ śrotriyā ye teṣāṃ tat tu (vidhīyate //
BP1.26.035a/ uttama.ṛṇa.adhama.ṛṇebhyaḥ pitaraṃ (trāyate sutaḥ /
BP1.26.035b/ atas tu viparītena tena na^asti prayojanam //
BP1.26.036a/ tayā gavā kiṃ (kriyate yā na dogdhrī na garbhiṇī /
BP1.26.036b/ kas^arthaḥ putreṇa jātena yas na vidvān na dhārmikaḥ //
BP1.26.037a/ śāstra.śaurya.artha.rahitas tapas.vijñāna.varjitaḥ /
BP1.26.037b/ ācāra.hīnaḥ putras tu mūtra.uccāra.samaḥ smṛtaḥ //

[1.26.5 putra.vibhāgaḥ]
BP1.26.038a/ sthāvara.dvipadaṃ ca^eva yadi api svayam ārhitam /
BP1.26.038b/ asambhūya sutān sarvān na dānaṃ na ca vikrayaḥ //
BP1.26.039a/ jātā janiṣyat garbha.sthāḥ pitṛ.sthā ye ca mānavāḥ /
BP1.26.039b/ sarve (kāṃkṣanti tāṃ vṛttim anācchedyās tatas tu sā //
BP1.26.040a/ gṛha.upaskara.vāhya.ādi bhojya.ābharaṇa.karmiṇaḥ /
BP1.26.040b/ dṛśyamānā (vibhajyante gūḍhe keśas (vidhīyate //
BP1.26.041a/ kṣatrajās tri.dvi.eka.bhāgā viḍjau tu dvi.eka.bhāginau //
BP1.26.042a/ brahma.ksatriya.viṣ.śūdrā vipra.utpannās tu anukramāt /
BP1.26.042b/ catus.tri.dvi.eka.bhāgena (bhaveyus te yathā.kramam //
BP1.26.043a/ śūdryāṃ dvi.jātibhir jātas na bhūmer bhāgam (arhati /
BP1.26.043b/ dvi.jātir (āpnuyāt sarvam iti dharmas vyavasthitaḥ //
BP1.26.044a/ teṣāṃ savarṇā ye putrās te tṛtīya.aṃśa.bhāginaḥ /
BP1.26.044b/ hīnās tam (upajīveyur grāsa.ācchādana.sambhṛtāḥ //
BP1.26.045a/ sarve hi anaurasasya^ete putrā dāya.harāḥ smṛtāḥ /
BP1.26.045b/ aurase punar utpanne teṣu jyaiṣṭhyaṃ na (tiṣṭhati //
BP1.26.046a/ pitāmaha.pitṛbhyāṃ ca dattaṃ mātrā ca yad (bhavet /
BP1.26.046b/ tasya tan na^apahartavyaṃ śaurya.bhāryā.dhanaṃ tathā //
BP1.26.047a/ vastra.ādayas^avibhājyā yair uktaṃ tair na vicāritam /
BP1.26.047b/ dhanaṃ (bhavet samṛddhānāṃ vastra.alaṃkāra.saṃśritam //
BP1.26.048a/ ṛṇam udvāhya lekhitam ... ... ... ... ... ... ... //
BP1.26.049a/ ukta.prakāras vijñeyaḥ patra.ārūḍha.ṛṇe khalu /
BP1.26.049b/ uktyā vibhajanīyaṃ tad anyathā^anarthakaṃ (bhavet //
BP1.26.050a/ madhya.sthitam anājīvyaṃ dātuṃ na^ekasya (śakyate /
BP1.26.050b/ yuktyā vibhajanīyaṃ tad anyathā^anarthakaṃ (bhavet //
BP1.26.051a/ vikrīya vastra.ābharaṇaṃ dhanam udgrāhya lekhitam /
BP1.26.051b/ kṛta.annaṃ ca^akṛta.annena parivartya (vibhajyate //
BP1.26.052a/ yogakṣemavatas lābhaḥ samatvena (vibhajyate /
BP1.26.052b/ pracāraś ca yathā.aṃśena kartavyas rikthibhiḥ sadā //
BP1.26.053a/ brahma.dāyaṃ gatāṃ bhūmiṃ (haret yas brāhmaṇī.sutaḥ /
BP1.26.053b/ gṛhaṃ dvijātayaḥ sarve tathā kṣetraṃ krama.āgatam //

[1.26.6 pitrā saha vibhaktānāṃ vyavasthā]
BP1.26.054a/ pitrā saha vibhaktā ye sāpatnā vā sahodarāḥ /
BP1.26.054b/ jaghanyās ca^eva ye teṣāṃ pitṛ.bhāga.harās tu te //
BP1.26.055a/ anīśaḥ pūrvajaḥ pitrye bhrātṛ.bhāge vibhaktajaḥ //
BP1.26.056a/ putraiḥ saha vibhaktena pitrā yat svayam ārjitam /
BP1.26.056b/ vibhaktajasya tat sarvam anīśāḥ pūrvajāḥ smṛtāḥ //
BP1.26.057a/ yathā dhane tathā^ṛṇe ca dāna.adāna.krayeṣu ca /
BP1.26.057b/ parasparam anīśās te muktvā^āśauca.udaka.kriyām //
BP1.26.058a/ paitāmahaṃ hṛtaṃ pitrā sva.śaktyā yad upārjitam /
BP1.26.058b/ vidyā.śaurya.ādinā^avāptaṃ tatra svāmyaṃ pituḥ smṛtam //
BP1.26.059a/ pradānaṃ svecchayā (kuryāt bhogaṃ ca^eva tatas dhanāt /
BP1.26.059b/ tad.abhāve^api tanayāḥ samāṃśāḥ parikīrtitāḥ //
BP1.26.060a/ vastra.alaṅkāra.śayyā.āi pitur yad vāhana.ādikam /
BP1.26.060b/ gandha.mālyaiḥ samabhyarcya śrāddha.bhoktre tad (arpayet //
BP1.26.061a/ patyau (jīvati yaḥ strībhir alaṅkāras dhṛtas (bhavet /
BP1.26.061b/ na taṃ (bhajeran dāyādāḥ bhajamānāḥ (patanti te //
BP1.26.062a/ pitṛ.prasādāt (bhujyante vastrāṇi ābharaṇāni ca /
BP1.26.063a/ kṛte^akṛte vā vibhāge rikthī yatra (pravartate /
BP1.26.063b/ sāmānyaṃ ced (bhāvayati tatra bhāga.haras tu saḥ //
BP1.26.064a/ ṛṇaṃ lekhyaṃ gṛhaṃ kṣetraṃ yasya paitāmahaṃ (bhavet /
BP1.26.064b/ cira.kāla.proṣitas^api bhāgabhāga.āgatas tu saḥ //
BP1.26.065a/ gotra.sādhāraṇaṃ tyaktvā yas^anyaṃ deśaṃ samāśritaḥ /
BP1.26.065b/ ardhatas tu āgatasya^aṃśaḥ pradātavyas na saṃśayaḥ //
BP1.26.066a/ tṛtīyaḥ pañcamas ca^eva saptamas yas^api vā (bhavet /
BP1.26.066b/ janmanām aparijñāne (labheta^aṃśaṃ krama.āgate //
BP1.26.067a/ yaṃ paramparayā maulāḥ samastāḥ svāminaṃ viduḥ /
BP1.26.067b/ tad anvayasya^āgatasya dātavyā gotrajair mahī //
BP1.26.068a/ avibhakta.vibhaktānāṃ kulyānāṃ vasatāṃ saha /
BP1.26.068b/ bhūyas dāya.vibhāgaḥ (syāt ācaturthāt iti sthitiḥ //

[1.26.7 putra.bhedāḥ]
BP1.26.069a/ anekadhā kṛtāḥ putrā ṛṣibhis ca purātanaiḥ /
BP1.26.069b/ na (śakyante^adhunā kartuṃ śakti.hīnais cirantanaiḥ //
BP1.26.070a/ eka eva^aurasaḥ pitrye dhane svāmī prakīrtitaḥ /
BP1.26.070b/ tat tulyaḥ putrika.putras bhartavyās tu apare smṛtāḥ //
BP1.26.071a/ kṣetraja.ādyāḥ sutās tu anye pañca.ṣaṭ.sapta.bhāginaḥ //
BP1.26.072a/ dattas^apaviddhaḥ krītas ca kṛtaḥ śaudras tathā^eva ca /
BP1.26.072b/ jāti.śuddhā madhyamās te sarve riktha.sutāḥ smṛtāḥ //
BP1.26.073a/ kṣetrajas garhitaḥ sadbhis tathā paunarbhavaḥ sutaḥ /
BP1.26.073b/ kānīnas ca sahoḍhas ca gūḍhajaḥ putrikā.sutaḥ //
BP1.26.074a/ śūdrā.putraḥ svayaṃdattas ye ca^ete krītakāḥ smṛtāḥ /
BP1.26.074b/ sarve te maitriṇaḥ proktā kāṇḍa.pṛṣṭhā na saṃśayaḥ //
BP1.26.075a/ svakulaṃ pṛṣṭhataḥ kṛtvā yas vai para.kulaṃ (vrajet /
BP1.26.075b/ tena duścaritena^asau kāṇḍa.pṛṣṭhas na saṃśayaḥ //
BP1.26.076a/ agniṃ prajāpatiṃ ca^iṣṭvā (kriyate gautamas^(avadat /
BP1.26.076b/ anye tu āhur aputrasya cintitā putrikā (bhavet //
BP1.26.077a/ putrās trayodaśa proktā manunā yena pūrvaśaḥ /
BP1.26.077b/ santāna.kāraṇaṃ teṣām aurasaḥ putrikā tathā //
BP1.26.078a/ ājyaṃ vinā yathā tailaṃ sadbhiḥ pratinidhiḥ smṛtam /
BP1.26.078b/ tathā^ekādaśa putrās tu putrika.aurasayor vinā //
BP1.26.079a/ yadi ekajātā bahavas bhrātaras tu sahodarāḥ /
BP1.26.079b/ ekasya^api sute jāte sarve te putriṇaḥ smṛtāḥ //
BP1.26.080a/ bahvīnām eka.patnīnām eṣa eva vidhiḥ smṛtaḥ /
BP1.26.080b/ ekā cet putriṇī tāsāṃ sarvāsāṃ piṇḍadas tu saḥ //
BP1.26.081a/ punnāmnas narakāt putraḥ pitaraṃ (trāyate yataḥ /
BP1.26.081b/ mukha.sandarśanena^api tad utpattau yateta saḥ //
BP1.26.082a/ pautras^atha putrikā.putraḥ svarga.prāpti.karau ubhau /
BP1.26.082b/ rikthe ca piṇḍa.dāne ca samau tau parikīrtitau //
BP1.26.083a/ kāmatas ca śūdrā.avarodhajasya bhrātur aṃśaṃ /
BP1.26.083b/ sammāna.mātraṃ prete pitari dadyuḥ śuśrūṣus cet //
BP1.26.084a/ anna.arthaṃ taṇḍula.prastham aparāhne tu sendhanam /
BP1.26.084b/ vasanaṃ tri.paṇa.krītaṃ deyam ekaṃ tri.māsataḥ //

[1.26.8 vidhavā.bhāgaḥ]
BP1.26.085a/ etāvad eva sādhvīnāṃ coditaṃ vidhavā.dhanam //
BP1.26.086a/ vasanasya^āśanasya^eva tathā^eva rajakasya ca /
BP1.26.086b/ dhanaṃ vyapohya tat śiṣṭaṃ dāya.adānāṃ (prakalpayet //
BP1.26.087a/ aputrasya^atha kulajā patnī duhitaras^api vā /
BP1.26.087b/ tad.abhāve pitā mātā bhrātā putrās ca kīrtitāḥ //
BP1.26.088a/ aputreṇa sutaḥ kāryas yādṛk tādṛk prayatnataḥ /
BP1.26.088b/ piṇḍa.udaka.kriyā.hetor dharma.saṅkīrtanasya ca //
BP1.26.089a/ (kāṅkṣaṇti pitaraḥ putrān naraka.āpata.bhīravaḥ /
BP1.26.089b/ gayāṃ (yāsyati yaḥ kaścit sas^asmān (santārayiṣyati //
BP1.26.090a/ yathā jalaṃ kuplavena taran (majjati mānavaḥ /
BP1.26.090b/ tadvat pitā kuputreṇa tamasi andhe (nimajjati //
BP1.26.091a/ (kariṣyati vṛṣa.utsargam iṣṭa.apūrtaṃ tathā^eva ca /
BP1.26.091b/ (pālayiṣyati vā^ardhakye śrāddhaṃ (dāsyati ca^anvaham //

[1.26.9 bhāryā.bhāgaḥ]
BP1.26.092a/ āmnāye smṛti.tantre ca loka.ācāre ca sūribhiḥ /
BP1.26.092b/ śarīra.ardhaṃ smṛtā bhāryā puṇya.apuṇya.phale samā //
BP1.26.093a/ yasya na^uparatā bhāryā deha.ardhaṃ tasya (jīvati /
BP1.26.093b/ (jīvati ardha.śarīre^arthaṃ katham anyaḥ (samāpnuyāt //
BP1.26.094a/ sakulyair vidyamānas tu pitṛ.bhrātṛ.sanābhibhiḥ /
BP1.26.094b/ asutasya pramītasya patnī tad bhāga.hāriṇī //
BP1.26.095a/ pūrva.pramīta.agnihotraṃ mṛtaṃ bhartari tad.dhanam /
BP1.26.095b/ (vindet pativratā nārī dharma eṣa sanātanaḥ //
BP1.26.096a/ mūrvaṃ mrtā (haret agnim anvārūḍhā (haret agham /
BP1.26.096b/ putra.abhāve tu patnī (syāt patni.abhāve tu sodaraḥ /
BP1.26.096c/ tad.abhāve tu dāyādaḥ paścāt dauhitrakaṃ dhanam //
BP1.26.097a/ jaṅgamaṃ sthāvaraṃ hema rūpya.dhānya.rasa.ambaram /
BP1.26.097b/ ādāya (dāpayet śrāddhaṃ māsa.ṣāṇmāsika.ādikam //
BP1.26.098a/ pitṛvya.guru.dauhitrān svasṛ.bhartrīyam ātulān /
BP1.26.098b/ (pūjayet kavyapūrtābhyāṃ vṛddhān āthātithīn striyaḥ //
BP1.26.099a/ yad vibhakte dhane kiñcit ādhi.ādi.vidhi.saṃsmṛtam /
BP1.26.099b/ taj.jāyā sthāvaraṃ muktvā (labheta gata.bhartṛkā //
BP1.26.100a/ vṛttasthā^api kṛte^api aṃśe na strī sthāvaram (arhati /
BP1.26.100b/ vidhavā yauvanasthā cet nārī (bhavati karkaśā /
BP1.26.100c/ āyuṣaḥ kṣapaṇa.arthaṃ tu dātavyaṃ jīvanaṃ tadā //
BP1.26.101a/ mṛte bhartari bhartṛ.aṃśaṃ (labheta kula.pālikā /
BP1.26.101b/ yāvat jīvaṃ hīna.svāmyaṃ dāna.ādhamana.vikraye //
BP1.26.102a/ kraya.krītā tu yā nārī sambhoga.arthaṃ suta.arthinā /
BP1.26.102b/ gṛhītā vā^anyadīyā vā sā^eva strī (parikīrtyate //
BP1.26.103a/ (pradadyāt tu eva piṇḍaṃ vā kṣetra.aṃśaṃ vā yadṛcchayā //
BP1.26.104a/ sthāvarāt jīvanaṃ strībhyas yad dattaṃ śvaśureṇa tu /
BP1.26.104b/ na tat.śakyam apāhartuṃ itaraiḥ śvaśure mrte //
BP1.26.105a/ sapiṇḍā bāndhavā ye tu tasyāḥ syuḥ paripanthinaḥ /
BP1.26.105b/ (hiṃsyur dhanāni tān rājā caura.daṇḍeṇa (ghātayet //

[1.26.10 saṃsṛṣṭi.vibhāgaḥ]
BP1.26.106a/ saṃsṛṣṭau yau punaḥ prītyā tau paraspara.bhāginau /
BP1.26.106b/ vibhaktā bhrātaras ye tu samprītya^ekatra saṃsthitāḥ /
BP1.26.106c/ punar vibhāga.karaṇe teṣāṃ jyaiṣṭhyaṃ na (vidyate //
BP1.26.107a/ kadācid vā (pramīyeta (pravrajet vā kathañcana /
BP1.26.107b/ na (lupyate tasya bhāgaḥ sodarasya (vidhīyate //
BP1.26.108a/ yā tasya bhaginī sā tu tatas^aṃśaṃ labdhum (arhati /
BP1.26.108b/ anapatyasya dharmas^ayam abhārya.pitṛkasya ca //
BP1.26.109a/ sā ca dattā tu^adattā vā sodare tu mṛte sati /
BP1.26.109b/ tasya^aṃśaṃ tu (haret sā^eva dvayor vyaktaṃ hi kāraṇam //
BP1.26.110a/ anantaraḥ sapiṇḍāt yas tasya tasya dhanaṃ (bhavet //
BP1.26.111a/ mṛtas^anapatyas^abhāryas cet abhrātṛ.pitṛ.mātṛkaḥ /
BP1.26.111b/ sarve sapiṇḍās tat dāyaṃ (vibhajeran yathā.aṃśataḥ //
BP1.26.112a/ saṃsṛṣṭānāṃ tu yaḥ kaścit vidyā śaurya.ādinā dhanam /
BP1.26.112b/ (prāpnoti tasya dātavyas dvyaṃśaḥ śeṣāḥ sama.aṃśinaḥ //
BP1.26.113a/ vibhaktas yaḥ punaḥ pitrā bhrātrā ca^ekatra saṃsthitaḥ /
BP1.26.113b/ pitṛvyeṇa^athavā prītyā tat saṃsṛṣṭaḥ sa (ucyate //
BP1.26.114a/ sodaryā (vibhajeraṃs taṃ sametya sahitāḥ samam /
BP1.26.114b/ bhrātaras ye ca saṃsṛṣṭā bhaginyas ca sanābhayaḥ //
BP1.26.115a/ yeṣāṃ jyeṣṭhaḥ kaniṣṭhas vā (hīyeta^aṃśa.pradānataḥ /
BP1.26.115b/ (mriyeta^anyataras vā^api tasya bhāgas na (lupyate //
BP1.26.116a/ ... ... ... ... ... sodarasya tu sodaraḥ /
BP1.26.116b/ (dadyāt ca^(apaharet ca^aṃśaṃ jātasya ca mṛtasya ca //
BP1.26.117a/ anyodaryas tu saṃsṛṣṭī na^anyodaryāt dhanaṃ (haret /
BP1.26.117b/ asaṃsṛṣṭi^api ca^(adadyāt sodaryas na^anya.mātṛjaḥ //
BP1.26.118a/ pramīta.pitṛkāṇāṃ tu pitṛtas bhāga.kalpanā //
BP1.26.119a/ ye^aputrāḥ kṣatraviṭ.śūdrāḥ patnī.bhrātṛ.vivarjitāḥ /
BP1.26.119b/ teṣāṃ dhana.haras rājā sarvasya^adhipatir hi saḥ //

[1.26.11 putrāṇāṃ varṇa.anurūpeṇa viśeṣaḥ]
BP1.26.120a/ vipreṇa kṣatriyā.jātas janma.jyeṣṭhas guṇa.anvitaḥ /
BP1.26.120b/ (bhavet sama.aṃśaḥ kṣatreṇa vaiśyā.jātas tathā^eva ca //
BP1.26.121a/ na pratigraha.bhūr deyā kṣatriya.ādi.sutāya vai /
BP1.26.121b/ yadi^api^eṣām pitā (dadyāt mṛte viprā.sutas (haret //
BP1.26.122a/ śūdryāṃ dvi.jātibhir jātas na bhūmer bhāgam (arhati /
BP1.26.122b/ sajātāu (āpnuyāt sarvam iti dharmas vyavasthitaḥ //
BP1.26.123a/ niṣāda eka.putras tu viprasya sa tṛtīya.bhāk /
BP1.26.123b/ dvau sakulyāḥ sapiṇḍā vā svadhā.dātā^atha (saṃharet //
BP1.26.124a/ kulya.abhāve svadhā.dātā ācāryaḥ śiṣya eva vā /
BP1.26.124b/ sarvāsu^āpatsu tān varṇāṃs tathā^eva (pratipādayet //
BP1.26.125a/ anapatyasya śuśrūṣur guṇavān śūdra.yonijaḥ /
BP1.26.125b/ (labheta^ājīvanaṃ śeṣaṃ sapiṇḍāḥ (samavāpnuyuḥ //

[1.26.12 duhituḥ dāya.arhatvam]
BP1.26.126a/ bhartur dhana.harī patnī tāṃ vinā duhitā smṛtā //
BP1.26.127a/ aṅgāt aṅgāt (sambhavati putravat duhitā nṛṇām /
BP1.26.127b/ tasmāt pitṛ.dhanaṃ tu^anyaḥ kathaṃ gṛhṇīta mānavaḥ //
BP1.26.128a/ tad.abhāve tu duhitā yadi^anūḍhā (bhavet tadā /
BP1.26.128b/ aputra.pautra.santāne dauhitrā dhanam (āpnuyuḥ /
BP1.26.129a/ yathā^eva^ātmā tathā putraḥ putreṇa duhitā samā /
BP1.26.129b/ tasyām ātmani (tiṣṭhanti katham anyas dhanaṃ (haret //
BP1.26.130a/ pautra.dauhitra.yor loke viśeṣas na^asti dharmataḥ /
BP1.26.130b/ anena^eva vidhānena sutaṃ cakre^atha putrikām //
BP1.26.131a/ pumān puṃsas^adhike śukle strī (bhavati adhike striyāḥ //
BP1.26.132a/ sadṛśī sadṛśena^ūḍhā sādhvī śuśrūṣaṇe ratā /
BP1.26.132b/ kṛtā^akṛtā vā putrasya pitur dhana.harī tu sā //
BP1.26.133a/ yathā pitṛ.dhane svāmyaṃ tasyāḥ satsu api bandhuṣu /
BP1.26.133b/ tathā^eva tat.sutas^api^iṣṭe mātṛ.mātāmahe dhane //
BP1.26.134a/ tad.abhāve bhrātaras tu bhrātṛ.putrāḥ sanābhayaḥ /
BP1.26.134b/ sakulyā bāndhavāḥ śiṣyāḥ śrotriyāś ca dhana.arhakāḥ //

[1.26.13 aputrasya dhana.vibhāgaḥ]
BP1.26.135a/ anapatyasya putrasya mātā dāyam (avāpnuyāt /
BP1.26.135b/ bhāryā.suta.vihīnasya tanayasya mṛtasya tu /
BP1.26.135c/ mātā riktha.harī jñeyā bhrātā vā tad.anujñayā //
BP1.26.136a/ putra.abhāve tu patnī (syāt patnī.abhāve tu sodaraḥ /
BP1.26.136b/ tad.abhāve tu dāyādaḥ paścāt dauhitrakaṃ dhanam //
BP1.26.137a/ samutpannāt dhanāt ardhaṃ tad.arthaṃ (sthāpayet prthak /
BP1.26.137b/ māsa.ṣāṇmāsike śrāddhe vārṣike vā prayatnataḥ //
BP1.26.138a/ bahavas jñātayas yatra sakulyā bāndhavās tathā /
BP1.26.138b/ yas tu āsannataras teṣāṃ sas^anapatya.dhanaṃ (haret //
BP1.26.139a/ bhrātā vā bhrātṛ.putras vā sapiṇḍaḥ śiṣya eva vā /
BP1.26.139b/ saha piṇḍa.kriyāṃ kṛtvā (kuryāt abhyudayaṃ tataḥ //
BP1.26.140a/ svecchā.kṛta.vibhāgas yaḥ punar eva (visaṃvadet /
BP1.26.140b/ sa rājñā^aṃśe svake sthāpyaḥ śāsanīyas^anubandhakṛt //
BP1.26.141a/ sādhāraṇa.ṛṇa.nyāsa.nihnave chadmanā kriyām /
BP1.26.141b/ pārśva.hāni.kārīṃ kṛtvā balān na^eva (pradāpayet //
BP1.26.142a/ māyāvinas dhṛta.dhanāḥ krūrā lubdhās ca ye narāḥ /
BP1.26.142b/ samprītyā sādhanīyās te sva.artha.hānyā chalena vā //
BP1.26.143a/ sāhasaṃ sthāvara.svāmyaṃ prāg.vibhāgas ca rikthinām /
BP1.26.143b/ anumānena vijñeyaṃ na (syur yatra ca sākṣiṇaḥ //

[1.26.14 vibhakta.kriyā]
BP1.26.144a/ teṣām etāḥ kriyā loke (pravartante sva.rikthiṣu /
BP1.26.144b/ vibhaktān (avagaccheyur lekhyam api antareṇa tān //
BP1.26.145a/ avibhaktais ca kartavyā vaiśvadeva.ādikāḥ kriyāḥ //
BP1.26.146a/ bala.anubandha.vyāghāta.hoḍhaṃ sāhasa.bhāvakam /
BP1.26.146b/ svasya bhogaḥ sthāvarasya vibhāgasya pṛthag.dhanam //
BP1.26.147a/ pṛthag.āya.vyaya.dhanāḥ kusīdaṃ ca parasparam /
BP1.26.147b/ vaṇik.pathaṃ ca ye (kuryur vibhaktās te na saṃśayaḥ //
BP1.26.148a/ kāryam ucchrāvaṇa.ālekhyaṃ vibhaktair bhrātṛbhir mithaḥ /
BP1.26.148b/ sākṣiṇas vā virodha.arthaṃ vibhajadbhir aninditāḥ //
BP1.26.149a/ yena^aṃśas yādṛśas bhuktas tasya taṃ na (vicālayet //


[1.27 dyūtam]
[1.27.0]
BP1.27.001a/ dyūtaṃ niṣiddhaṃ manunā satya.śauca.dhana.apaham /
BP1.27.001b/ tat pravartitam anyais tu rāja.bhāga.samanvitam //
BP1.27.002a/ sabhika.adhiṣṭhitaṃ kāryaṃ taskara.jñāna.hetunā /
BP1.27.002b/ eṣa eva vidhir jñeyaḥ prāṇi.dyūta.samāhvaye //

[1.27.1 sabhika.vṛttiḥ]
BP1.27.003a/ sabhikas grāhakas tatra (dadyāt jetre nṛpāya ca /
BP1.27.003b/ rāja.vṛddhiḥ sakitavāt sabhikāt daśakaṃ śatam //
BP1.27.004a/ yathā.samayaṃ vā (syāt ... ... ... ... ... ... //

[1.27.2 svāminor jaya.parājayaḥ]
BP1.27.005a/ dvandva.yuddhena yaḥ kaścid avasādam (avāpnuyāt /
BP1.27.005b/ tat svāminā paṇas deyas yas tatra parikalpitaḥ //
BP1.27.006a/ rahojitas^anabhijñas ca kūṭa.akṣaiḥ kapaṭena vā /
BP1.27.006b/ mocyas^abhijñas^api sarvasvam jitaṃ sarvaṃ na (dāpyate //

[1.27.3 kūṭa.dyūta.daṇḍaḥ]
BP1.27.007a/ kūṭa.akṣa.devinaḥ pāpā rāja.bhāga.harās ca ye /
BP1.27.007b/ gaṇana.avañcakās ca^eva daṇḍyās te kitavāḥ smṛtāḥ //
BP1.27.008a/ grahaḥ prakāśaḥ kartavyas nirvāsyāḥ kūṭa.devinaḥ /
BP1.27.008b/ vyāpādane tu tat.kārī vadhaṃ citram (avāpnuyāt //

[1.27.4 sandigdha.jaya.parājaya.nirṇayaḥ]
BP1.27.009a/ sa eva sākṣī sandigdhau sabhyais ca^anyais tribhir vṛtaḥ /
BP1.27.009b/ ubhayor api sandigdhaṃ kitavās tu parīkṣakāḥ //
BP1.27.010a/ yadā vidveṣiṇas te tu tadā rājā (vicārayet //
BP1.27.011a/ evaṃ vādi.kṛtān vādān (prapaśyet pratyahaṃ nṛpaḥ /
BP1.27.011b/ nṛpa.āśrayās tathā ca^anye vidvadbhir brāhmaṇaiḥ saha //

[1.28 samāhvayaḥ]
[1.28.0]
BP1.28.001a/ anyonya.parigṛhītāḥ pakṣi.meṣa.vṛṣa.ādayaḥ /
BP1.28.001b/ (praharante kṛta.paṇās taṃ (vadanti samāhvayam //
BP1.28.002a/ dvandva.yuddhena yaḥ kaścid avasādam (avāpnuyāt /
BP1.28.002b/ tat.svāminā paṇas deyas yas tatra parikalpitaḥ //

[1.29 prakīrṇakam]
[1.29.0]
BP1.29.001a/ eṣa vādi.kṛtaḥ proktas vyavahāraḥ samāsataḥ /
BP1.29.001b/ nṛpa.āśrayaṃ (pravakṣyāmi vyavahāraṃ prakīrṇakam //
BP1.29.002a/ vāg.dhig.daṇḍaṃ vadhaṃ ca^eva caturdhā kalpitaṃ damam /
BP1.29.002b/ puruṣaṃ doṣa.vibhavaṃ jñātvā (samparikalpayet //
BP1.29.003a/ suvarṇa.śatam ekaṃ tu vadha.arhas daṇḍam (arhati /
BP1.29.003b/ aṅga.cchede tad.ardhaṃ tu vivāse pañcaviṃśatim //
BP1.29.004a/ hasta.aṅghri.liṅga.nayanaṃ jihvā.karṇau ca nāsikā /
BP1.29.004b/ jihvā pāda.ardha.sandaṃśa.lalāṭa.oṣṭha.gudaṃ kaṭiḥ //
BP1.29.005a/ sthānāni etāni daṇḍasya nirdiṣṭāni caturdaśa /
BP1.29.005b/ lalāṭa.aṅkas brāhmaṇasya na^anyas daṇḍas (vidhīyate //
BP1.29.006a/ adhārmikāṃs tribhir nyāyair (nigṛhṇīyāt prayatnataḥ /
BP1.29.006b/ nirodhanena bandhena vividhena bhayena ca //
BP1.29.007a/ vedhena^api yadā tv etān nigṛhītuṃ na (śaknuyāt /
BP1.29.007b/ tadā^eṣu sarvam api etat (prayuñjīta catuṣṭayam //
BP1.29.008a/ vāg.daṇḍaṃ prathamaṃ (kuryāt dhig.daṇḍaṃ tad.anantaram /
BP1.29.008b/ tṛtīyaṃ dhana.daṇḍaṃ tu vadha.daṇḍam ataḥ param //
BP1.29.009a/ bandhanāni ca sarvāṇi rāja.mārge (niveśayet /
BP1.29.009b/ duḥkhitā yatra (dṛśyante vikṛtāḥ pāpa.kāriṇaḥ //
BP1.29.010a/ daśama.aṃśaṃ (haret arthaṃ pañcamaṃ sarvam eva vā /
BP1.29.010b/ mṛtasya vittāt (ādadyāt ajñātiḥ śava.dahakaḥ //
BP1.29.011a/ bahu.rakṣasya daśamam alpa.rakṣasya pañcamam /
BP1.29.011b/ aputra.pitṛ.bhāryasya sarvam eva^iti śaunakaḥ //
BP1.29.012a/ ṣaḍ.bhāgas tara.śulkaṃ ca gate deyas tathā^eva ca /
BP1.29.012b/ saṅgrāma.caura.bhedī ca sasya.ghātana.kṛt tathā //
BP1.29.013a/ niṣkṛtīnām akaraṇaṃ ājñā.sedha.vyatikramaḥ /
BP1.29.013b/ varṇa.āśramāṇāṃ lopas ca varṇa.saṅkara.lopanam //
BP1.29.014a/ nidhir niṣkula.vittaṃ ca daridrasya dhana.āgamaḥ /
BP1.29.014b/ anāmnātāni kāryāṇi kriyā.vādās ca vādinām //
BP1.29.015a/ prakṛtīnāṃ prakopas ca saṅketas ca parasparam /
BP1.29.015b/ aśāstra.vihitaṃ yat ca prajāyāṃ (samprakīrtyate //
BP1.29.016a/ sākṣi.sabhya.artha.sannānāṃ dūṣaṇe darśanaṃ punaḥ /
BP1.29.016b/ sva.vācā^eva jitānāṃ tu na^uktaḥ paunarbhāvas vidhiḥ //

[1.End of BP1]
BP1.last a/ veda.artha.upanibaddhatvāt prādhānyam tu manoḥ smṛtam /
BP1.last b/ manu.artha.viparītā yā smṛtiḥ sā na (praśasyate //

[End of bṛhaspati.smṛtau vyavahāra.kāṇḍam]