Angirasasmrti
Based on the ed. by A.N. Krishna Aiyangar: Āṅgirasasmṛti,
Madras : Adyar Library 1953 (Adyar Library Series, 84)



Input by Oliver Hellwig



PLAIN TEXT VERSION



BOLD for references to pages of the printed edition




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








[001]
āṅgirasasmṛtiḥ
pūrvāṅgirasam
pāvakapratimaṃ sākṣān munimāṅgirasaṃ dvijāḥ /
brūhi dharmānaśeṣānnaṃ ityūcuḥ praṇipatya tam // Ang_1.1 //
tebhyaḥ sa tu tataḥ prītyā śṛṇudhvamiti cāphaṇat /
vacmi tānakhilān dharmān vaidikān muktaye parān // Ang_1.2 //
dharmaḥ syāccodanā proktas tadanyastūpacārataḥ /
liṅādirūpā sā jñeyā muktidā śruticoditā // Ang_1.3 //
śrutyuktaliṅloṭtavyapratyayalakṣaṇalakṣitā /
codanā saiva nānyā sā purāṇasmṛticoditā // Ang_1.4 //
purāṇoktaṃ na kuryāt
na vaidikaḥ purāṇoktaiḥ karmāṇi manubhiścaret /
[002]
vedoktaireva tairmantrair nikhilāni samācaret // Ang_1.5 //
karmamadhye purāṇoktamantroccāraṇamātrataḥ /
naśyettu vaidikaṃ karma tasmāttu na tathā '; 'caret // Ang_1.6 //
purāṇokteṣveṣu satsu laukikeṣu tathā '; 'caret /
mantrābhāve vyāhṛtayaḥ
mantrābhāve tu sarvatra smṛtā vyāhṛtayaḥ kila // Ang_1.7 //
anvaye liṅgato 'rthādvā virodhābhāvataḥ pare /
tattanmantrā saṃbhavanti teṣu teṣu tu karmasu // Ang_1.8 //
prāyaścittaṃ dṛśyate naṃ yatra kutrāpi tatra vai /
tasyaitatkathitaṃ divyaṃ prāyaścittaṃ mahattaram // Ang_1.9 //
puṇyā vyāhṛtayaśceti sā ṛgvā vaiṣṇavī śivā /
sarvapāpapraśamanī cintitārthaikadāyinī // Ang_1.10 //
prāyaścittakriyāhetor nirṇītā viṣṇunā purā /
na vyāhṛtisamo mantro na vyāhṛtisamo japaḥ // Ang_1.11 //
na vyāhṛtisamastīrtho na vyāhatisamaṃ tapaḥ /
na vyāhatisamo yajño na vyāhṛtisamāḥ kriyāḥ // Ang_1.12 //
[003]
tasmātsarvatra tā dṛṣṭāḥ prāyaścittāya kevalam /
tasmādvaidikakṛtyānāṃ laukikānāmaśeṣataḥ // Ang_1.13 //
pramādākaraṇe kṛtsne tattyāge buddhipūrvake /
ajñānināṃ jñānināṃ ca pāvakāstārakāḥ parāḥ // Ang_1.14 //
uttārakā vyāhṛtayo ṛcā yuktāstayā punaḥ /
jātakarmādyatikrame
karmaṇo 'karaṇe jātanāmnorvyāhatayaḥ smṛtāḥ // Ang_1.15 //
dinaikasādhyāḥ kathitās tathā nāmākhyakarmaṇaḥ /
tathānnaprāśanasyāpi caulasyākaraṇe tataḥ // Ang_1.16 //
divasadvayasādhyā yāḥ parā vyāhṛtayaḥ smṛtāḥ /
paścānmauñjī prakartavyā mauñjyāstvakaraṇe tathā // Ang_1.17 //
mukhyakāle ṣoḍaśābdaparyantaṃ daśamāditaḥ /
dinatrayacatuṣpañcaṣaṭsaptāṣṭanavādikāḥ // Ang_1.18 //
rātrayaḥ kathitāstasya tajjapastasya niṣkṛtiḥ /
kimanyeṣāṃ karmaṇāṃ tu yasya nāsti hi niṣkṛtiḥ // Ang_1.19 //
tasyaitāḥ kathitāḥ sadbhiḥ satataṃ vedavādibhiḥ /
japtvaitā vyāhṛtīrdivyāḥ prāyaścittāya kevalam // Ang_1.20 //
(paripūtāḥ) tataḥ sadyas tattatkarma samārabhet /
[004]
pākārambhasamārambhaḥ śrāddhamātrasya saṃtatam // Ang_1.21 //
prabhaveddhi viśeṣeṇa saṃkalpastu na tasya vai /
śrāddhapākānantaramāśaucaṃ yadi
yadi daivādyatnamadhye bhavetsūtakamṛtvijām // Ang_1.22 //
tatkriyākaraṇe tattu na teṣāṃ vārakaṃ bhavet /
tatkriyārthaṃ prathamataḥ snātvā samyak samantrakam // Ang_1.23 //
tatkriyāmatha kurvīta tāvatteṣāṃ na sūtakam /
karmakāle tadāśaucaṃ sadyo vilayameti vai // Ang_1.24 //
vṛtte karmaṇi bhūyaśca tadudeti svayaṃ punaḥ /
pākārambhānantaraṃ tadvīthyāṃ mṛtisaṃbhave
śrāddhe pākasamārambhe vṛtte 'tha nipatecchavam // Ang_1.25 //
tadvīthyāṃ tena tacchrāddhaṃ dūṣitaṃ na bhavedapi /
pākārambhātpūrvaṃ tadvīthyāṃ mṛtisaṃbhave
pākārambhasya pūrvaṃ tat prabhavecchrāddhavārakam // Ang_1.26 //
śavaṃ vīthyāṃ nipatitaṃ pākārambhātparaṃ tu na /
upakrāntasya tasyāsya sūtakaṃ yadi madhyataḥ // Ang_1.27 //
apyāgataṃ tena taddhi vāritaṃ na bhaviṣyati /
[005]
tasmācchrāddhamupakrāntaṃ sūtake 'pi tathā '; 'caret // Ang_1.28 //
ātarpaṇaṃ vidhānena pākasyārambhato 'khilam /
darśapūrṇamāseṣṭipaśubandhānantaraṃ śrāddham
sarveṣāṃ vratakṛchrāṇāṃ vārakaṃ śrāddhamekakam // Ang_1.29 //
tasyāpi vārako yāgaḥ paurṇamāsaśca dārśikaḥ /
paurṇamāsaṃ ca darśaṃ ca paśubandhaṃ ca taddine // Ang_1.30 //
samāgataṃ samāpyā '; 'dau paścācchrāddhaṃ samācaret /
pitṛkriyādinaprāptayāgānuṣṭhānato 'khilāḥ // Ang_1.31 //
vasavaścāpi rudrāścāpy ādityāścaiva kṛtsnaśaḥ /
tadrūpāḥ pitaraḥ sarve sarve cāpi pitāmahāḥ // Ang_1.32 //
nityatṛptā bhaveyurvai nikhilāḥ prapitāmahāḥ /
dīkṣāprāptyā tu bhūyiṣṭhā tṛptisteṣāṃ bhaviṣyati // Ang_1.33 //
mahādīkṣāmadhyagataśrāddham
pratyabdamāsastanmāsadīkṣā yā na bhaviṣyati /
pratyabdamapi pitrostan na pitṛvyādikaṃ matam // Ang_1.34 //
mahādīkṣāmadhyagataṃ gatameva bhaviṣyati /
mahādīkṣāgatasyāsya tadante karaṇaṃ nanu // Ang_1.35 //
[006]
dīkṣāmahatyastā jñeyāś caturviṃśaddinādhikāḥ /
kharvadīkṣāmadhye
tisrastābhyastu yā nyūnās triṣaḍādidinātmakāḥ // Ang_1.36 //
kharvātmakāstā vijñeyās tanmadhyagatapaitṛkam /
yadvā tadante tatkāryam anyatkabalitaṃ tayā // Ang_1.37 //
dīkṣāvṛddhau
mahatyā dīkṣayā karma satreṣvevaṃ gataṃ gatam /
na kāryamiti vācyaṃ kiṃ dīkṣāvṛddhau kathaṃcana // Ang_1.38 //
saṃprāptamapi tacchrāddham avaśāddaivayogataḥ /
tadanta eva kurvīta tasyā api punaḥ kadā // Ang_1.39 //
daivayogena cidvṛddher mahattvaṃ cetsamāgatam /
kāraṇāntarasaṃgatyā tadante cetkṛtākṛtam // Ang_1.40 //
dīkṣāmadhyamṛte na saṃskāraḥ kartavyaḥ
tacchrāddhaṃ bhavatītyāhur dīkṣāmadhyamṛtānapi /
na saṃskuryānnāpi paśyet saṃskuryāttadvyatikrame // Ang_1.41 //
[007]
karmaṇo vaidikasyaivaṃ prābalyaṃ pratipāditam /
brahmavidbhirmahābhāgair dharmajñaistattvadarśibhiḥ // Ang_1.42 //
dānatīrthavratādibhyaḥ kṛchrebhyo 'pi viśiṣyate /
vaidikaṃ tu mahatkarma vaidikaṃ prabhavettataḥ // Ang_1.43 //
śuddhaḥ sanneva kurvīta vaidikaṃ karma nāśuciḥ /
āśaucādaśucitvaṃ hi brāhmaṇānāṃ bhaviṣyati // Ang_1.44 //
sūtyāśaucasyāspṛśyatvam
sūtyāśauce mṛtāśauce vaidikaṃ karma nācaret /
aspṛśyatvaṃ na sūtyāṃ syād āśauce tu bhaveddhi tat // Ang_1.45 //
ubhayorbhojanaṃ kuryān mahāgurunipātane /
ahorātraṃ bhuktihainyaṃ sarveṣāmapi tanmatam // Ang_1.46 //
akālabhuktirāśauce sūtyāśauce na tanmatam /
saṃdhyāmātraṃ prakurvīta tayormānasamantrataḥ // Ang_1.47 //
ekadvitricaturnārīnaṣṭāśaucasya cetpunaḥ /
āśauce vartamānasya saṃghātāśaucinastataḥ // Ang_1.48 //
sākṣādannasya muktirna saṃdhyā sā syājjale kriyā /
satatāśaucasaṃbhave
śatajñātigatagrāmavāsinaḥ saṃtatāghinaḥ // Ang_1.49 //
sūtakānte punaḥprāptasūtakasya nirantaram /
[008]
abdaṃ dṛṣṭvā tato yatnāt tyaktvā taṃ grāmamādarāt // Ang_1.50 //
sadyo deśāntare pitroḥ śrāddhaṃ kāryamiti sthitiḥ /
yadā paraṃparāgho 'sya jāyate śrāddhavārakaḥ // Ang_1.51 //
tadā saṃvatsaraṃ dṛṣṭvā sadyo deśāntaraṃ vrajet /
yadi vighno na jāyeta śrāddhasyātha tathā tadā // Ang_1.52 //
śrāddhaṃ tatraiva kurvīta dhṛtayajñopavītavān /
ekadaiva samākrāntaḥ sūtakatrayato yadi // Ang_1.53 //
ekāśaucena vā paścād yajñasūtraṃ tu bibhṛyāt /
yajñasūtravihīnaḥ syād anarhaḥ sarvakarmasu // Ang_1.54 //
abhāve tasya sūtrasya celaṃ vājinameva vā /
dhārayati vidhānena na mantrastatra vidyate // Ang_1.55 //
sūtrasyaiva bhavenmantraḥ śikhāhīnaśca tādṛśaḥ /
śatrucchinnaśikhaścet
śatrucchinnaśikhaḥ sadyo bibhran karṇe śuciryatan // Ang_1.56 //
samagopucchalomāni prājāpatyaprapūrvakam /
punaḥsaṃskārataḥ śuddhaḥ prabhavennātra saṃśayaḥ // Ang_1.57 //
[009]
madhyacchede
madhyacchinnā yadā cūḍā prājāpatyena śudhyati /
rogādinā nāśe
śikhāyā rogato nāśe kṛtsnāyāḥ saṃkaṭe 'pi vā // Ang_1.58 //
avaśādvahnito vāpi punaḥsaṃskāra eva hi /
śikhārohaṇataḥ paścān na tatpūrvaṃ samācaret // Ang_1.59 //
tāvadgopucchalomāni dhāryāṇyeva vidhānataḥ /
yathāvat sā tu na bhaved vārdhakeṇa ca rogataḥ // Ang_1.60 //
saptatyūrdhvaṃ romabhiḥ
saptatyūrdhvaṃ tu cettasyāḥ pūrvataḥ pṛṣṭhato 'pi vā /
pārśvataḥ parito vāpi samudbhūtaiśca romabhiḥ // Ang_1.61 //
śikhā kāryā prayatnena na cennaivopapadyate /
tatsthāne sarvaśūnye tu parito vāpi kiṃ punaḥ // Ang_1.62 //
brāhmaṇyasūcanāyaivaṃ tāni lomāni dhārayet /
anyathā na bhavedeva tathā tasmātsamācaret // Ang_1.63 //
evaṃ varṣāṣṭake 'tīte tārtīyīkāśramaṃ vrajet /
śikhā sūtra ca tadyugmaṃ brāhmaṇatvasya mūlake // Ang_1.64 //
yayā kayā ca vidhayā śikhāṃ sūtraṃ ca bibhṛyāt /
[010]
śikhācchedo pañcavāraṃ yadi jāyeta śatrubhiḥ // Ang_1.65 //
brāhmaṇyaṃ tasya naṣṭaṃ syāt punaḥsaṃskārato 'pi tat /
śrāddhavighne strīsaṃge
śrāddhavighne samutpanne santataṃ sūtakādinā // Ang_1.66 //
akṛtvaiva tadā śrāddhaṃ nopeyācca striyaṃ tarām /
tadā yadyāhito garbho brahmahatyāvrataṃ caret // Ang_1.67 //
tadā sakṛtsannipāte prājāpatyatrayaṃ caret /
asakṛdgamanāccāpāgrayānaṃ ca samācaret // Ang_1.68 //
tasyopanayanaṃ bhūyaś coditaṃ brahmavādibhiḥ /
praviṣṭaparakāyo yaḥ svabhāryā tena varṣmaṇā // Ang_1.69 //
nopeyāttatpraviṣṭaḥ san nopeyāttasya tāmapi /
tādṛśaṃ karma kuryāccet tatkulaṃ svakulaṃ ca te // Ang_1.70 //
ātmānaṃ pātayeddhore narake rauravābhidhe /
naṣṭe triprāyake śrāddhe pūrvasmin haviṣi kvacit // Ang_1.71 //
tadā punastatsaṃpādya hutvā prāṇādibhiścarum /
dvātriśadāhuteḥ paścāt taccheṣeṇa samāpanam // Ang_1.72 //
yattattriprāyakaṃ śrāddhaṃ tasyāgūśca samāpanam /
aparāhne ca madhyāhne sadyaḥ pakvaṃ bhaveddhi vai // Ang_1.73 //
pṛthak pākāttasyaṃ bhuktir dvitīye tatra naiva sā /
[011]
viprāṇāṃ bhuktimātraṃ syād ābhāntyetatsamācaret // Ang_1.74 //
saṃbhāntyatha mṛtāhasya samārambho vidhīyate /
sarvaśeṣaṃ samādāya piṇḍāstrīnava nirvapet // Ang_1.75 //
avaśiṣṭaṃ prāśayecca triprāyakavidhau tathā /
yatnānmahābhītimati paścātsyādbhūribhojanam // Ang_1.76 //
lājahomātpūrvaṃ yadi rajasvalā
arvāktu lājahomasya vadhūryadi rajasvalā /
haviṣmatīti mantreṇa śatakumbhairvidhānataḥ // Ang_1.77 //
snāpayitvā vidhānena vastrābhyāṃ saṃparītyataḥ /
natvā dvivāraṃ yatnena yuñjānāhutiyugmakam // Ang_1.78 //
pṛthagagnau sthāpite 'tha juhuyātsaṃskṛtaṃ ghṛtam /
paścāttantraṃ prayoktavyam ābrāhmaṇavisarjanam // Ang_1.79 //
yoktraṃ vimucya tāṃ patnīṃ dūratastu vinikṣipet /
paścāccaturthadivase snātāyāṃ samanantaram // Ang_1.80 //
pravāhanādikarmāṇi vidhinaiva samācaret /
ubhayostu tadā nityaṃ vidhinā syātpayovratam // Ang_1.81 //
tadaupāsanahomaḥ syāt samārambhāttu tanmatam /
lājahomātparaṃ cet
lājahomātparaṃ sā cet tadā tatsnānataḥ param // Ang_1.82 //
[012]
arvāktu śeṣahomasya tūṣṇīkaṃ mantravarjitam /
vastradvayaṃ pradāyāsyai tābhyāmācchādya tatparam // Ang_1.83 //
apāvṛtte tṛtīye ca divase 'tha caturthake /
ahni dvitīyayāme vai śatakumbhairamantritaiḥ // Ang_1.84 //
abhiṣekaṃ kārayitvā śeṣaṃ karma samācaret /
aupāsane tvanārabdhe dvitīye 'hni cet
aupāsane tvanārabdhe dvitīyadivase yadi // Ang_1.85 //
rajasvalā tadā tasyai haviṣmanmantrasecanāt /
paraṃ vastradvayaṃ datvā tūṣṇīkaṃ mantravarjanāt // Ang_1.86 //
tābhyāmācchādya tatpaścāt sahasrairudakumbhakaiḥ /
caturthadivase kuryād abhiṣekaṃ samantrakaiḥ // Ang_1.87 //
pañcagavyastilaiḥ śvetaiḥ sarṣapaiḥ sarvadhānyakaiḥ /
vyāhṛtyā caiva gāyatryā hunedaṣṭottaraṃ śatam // Ang_1.88 //
aṣṭottarasahasraṃ cet sarvadoṣaharaṃ param /
āyuṣyasūktaṃ hutvātha caruṇā lājato 'pi vā // Ang_1.89 //
homaśeṣaṃ samāpyātha karmaśeṣaṃ samāpayet /
paścācchuddhimavāpnoti karmaṇastasya kevalam // Ang_1.90 //
tatpañcame 'tha divase tvaupāsanaparigrahaḥ /
tayāthaṃ saṃgamo māsād garbhādhānavidhānataḥ // Ang_1.91 //
tadgṛhakṣetramanasāṃ parasparavirodhataḥ /
[013]
niruddhapretakṛtyānāṃ sūtakaṃ tatsamāpanāt // Ang_1.92 //
niruddhapretakṛtyā ye taddravyaharaṇecchayā /
tatsamāpanaparyantaṃ teṣāṃ tatsūtakaṃ bhavet // Ang_1.93 //
āśauce nityanaimittikādi
tatsamāpanaparyantaṃ na kuryuḥ śubhakarma ca /
nityaṃ naimittikaṃ kāmyaṃ brahmayajñādikaṃ tathā // Ang_1.94 //
na svādhyāyaṃ na vā homaṃ na sabhāyāḥ praveśanam /
pretakṛtyarodhe
kurvīta manasā saṃdhyāṃ na svādūni ca bhakṣayet // Ang_1.95 //
tāni kuryāttu mohena sa preto na sahiṣyati /
śāpaṃ ghoraṃ dadātyeva tasmāttatkṛtyarodhanam // Ang_1.96 //
manasāpi na kurvīta taccāṇḍālaṃ prakīrtitam /
kṛtyaṃ ghoraṃ hi duṣṭaṃ tat tādṛśaṃ na tadācaret // Ang_1.97 //
atyanyāyādi kalau na kārayet
atyanyāyamatidroham atikrauryaṃ kalāvapi /
atyakramaṃ cātyaśāstraṃ na kuryānna ca kārayet // Ang_1.98 //
yadi kurvīta mohena sadyo vilayameṣyati /
kartā kārayitā cāpi prerakaśca nirodhakaḥ // Ang_1.99 //
[014]
tatsahāyaśca sarve te layameṣyanti satvaram /
gṛhakṣetrādikaṃ sarvaṃ na nityaṃ śubhakāriṇaḥ // Ang_1.100 //
tannimittamidaṃ rūpaṃ pāpaṃ martyo na cā '; 'caret /
āgāmisūtakaṃ jñātvā samupakrāntakarmaṇaḥ // Ang_1.101 //
aṅgāpakarṣaṇaṃ naiva kuryāditi manormatam /
samāgate sūtake 'pi samupakrāntakarmaṇaḥ // Ang_1.102 //
aṅgāni tattatkāleṣu kuryāttatra na sūtakī /
bhavedeva tadā sadyo gate tasmin punastathā // Ang_1.103 //
jītpitṛkapiṇḍapitṛyajñādiśrāddham
api jīvatpitā piṇḍapitṛyajñaṃ samācaret /
māsi śrāddhaṃ tathā homād aṣṭakāṃ pitṛyajñataḥ // Ang_1.104 //
piturviyogātparataḥ piṇḍadānaṃ samācaret /
tenāyaṃ śrāddhakartā syānna mātuḥ piṇḍadānataḥ // Ang_1.105 //
jīve pitari cecchrāddhe prāpte naimittike yadi /
yebhya eva pitā dadyāt tebhyo dadyāttu tatsutaḥ // Ang_1.106 //
evaṃ pitāmahe jīve yebhyo dadyāt sa hi svayam /
tebhyo dadyāttu tatpautras tathā syātpripitāmahe // Ang_1.107 //
[015]
pitari saṃnyaste pātityādidūṣite tatpitrādiśrāddham
saṃnyaste patite tāte bhrāntacitte calātmani /
tatkartṛkāṇi śrāddhāni svayaṃ putraḥ samācaret // Ang_1.108 //
tattatkāleṣu vidhivac chrāddhakartā na tena saḥ /
teṣāmakaraṇātso 'yaṃ sadyaścaṇḍālatāṃ vrajet // Ang_1.109 //
śrāddhādhikārī piṇḍasya dānamātreṇa jāyate /
ṛtviktvena vṛte tasmin na tu kartā bhavedayam // Ang_1.110 //
pituḥ piṇḍapradānena śrāddhakartā bhavedayam /
śrāddhādhikārasidhyarthaṃ kuryādekādaśe 'hani // Ang_1.111 //
pārvaṇaṃ tadvidhānena pituḥ siddheranantaram /
karmandī brahmabhūtasya tadā tasminniyojayet // Ang_1.112 //
pratisaṃvatsaraṃ siddhidine śrāddhaṃ samācaret /
paścādārādhanaṃ kuryāt tasminno cetpare 'hani // Ang_1.113 //
brahmabhūtasya tasyāsya sarvadevādirūpiṇaḥ /
saṃgacchate pitṛtvaṃ ca tena rūpeṇa taṃ tathā // Ang_1.114 //
tasmin śrāddhadine bhaktyā yajedeva vidhānataḥ /
tādṛk tadyajanaṃ cāsya śrāddhanāmakakarmaṇaḥ // Ang_1.115 //
[016]
adhikāritvasidhyarthaṃ tasmāttenaiva taṃ yajet /
na mātaraṃ pitṛtvena yajeta tu kathaṃcana // Ang_1.116 //
pitṛtvaṃ mātari gatam ekaśeṣajamalpakam /
yathā na tatkāryakaraṃ mātṛtvamapi tattathā // Ang_1.117 //
pitṛvyapatnyādīnām
pitṛvyapatnyādīnāṃ syāt tādṛkpatnītvameva hi /
tāsāṃ bhavati tasmāttu na tanmātṛtvamucyate // Ang_1.118 //
pitṛtvamapi mātṛtvaṃ dānato nāśameṣyataḥ /
tatkarmaṇi punaḥ prāpte jananītvādinā bhavet // Ang_1.119 //
pitṛtvamapi mātṛtvam ekatraiva hi tiṣṭhati /
na tiṣṭhati tadanyatra kriyāśatasahasrakāt // Ang_1.120 //
gauṇamātari
gauṇamātari mātṛtvaṃ puraskṛtyārthalobhataḥ /
samuccārya kriyāṃ kuryān na sā tadgā bhaveddhruvam // Ang_1.121 //
lobhānmātṛtvamanyāsu yadi nikṣipya mohataḥ /
kriyāṃ kuryājjaḍamatiḥ sadyaścaṇḍālatāṃ vrajet // Ang_1.122 //
atasmin tattvamāropya saṃskuryādyadi kāmataḥ /
niṣphalaṃ yāti tatkarma so 'pi pātityamāpnuyāt // Ang_1.123 //
pitṛtvaṃ janitaryeva mukhyato 'nyatra gauṇataḥ /
tatpuraskṛtya cetkarma kṛtamanyaiḥ punaḥ kriyāṃ // Ang_1.124 //
[017]
vihitenaiva putratvaṃ svīkāreṇa na cānyataḥ /
samavāpnoti bandhūnāṃ rājavidvadanujñayā // Ang_1.125 //
bhrātṛjaḥ kṛtadāraḥ kṛtakriyo 'pi
bhrātṛjo vākyataḥ pitror jyaiṣṭhyakāniṣṭhyavarjitaḥ /
putratvaṃ samavāpnoti kṛtadāraḥ kṛtakriyaḥ // Ang_1.126 //
so 'pyekaścedavāpnoti nobhayostu tathā vidhiḥ /
janiturmukhyasūnuḥ syād anyasya guṇataḥ sutaḥ // Ang_1.127 //
mātulatvapitṛvyatvasutatvādyanubandhakam /
mukhyato yasya yadvā syāt taduddiśyaiva tatkriyā // Ang_1.128 //
mukhyānubandhaṃ tyaktvā yaḥ karma kuryātpramādataḥ /
pitṛvyādikamuccārya punaḥ kuryāttu tāṃ kriyām // Ang_1.129 //
gotranāmānubandhavyatyāse
gotranāmānubandhānāṃ vyatyāsenāpyanehasaḥ /
yadi kuryātkriyāṃ tāṃ vai punaḥ kuryādyathāvidhi // Ang_1.130 //
upanītastu cedupanetṛtvenaiva tatkriyā /
vidyādatvena taddātur bhaktadatvena tatprade // Ang_1.131 //
bhayapatvena bhayape pitṛvyatvena tādṛśe /
tattaduccāraṇaṃ kṛtvā tattatkarma samācaret // Ang_1.132 //
tadanyathākṛtaṃ taccet samyagbhūyaḥ samācaret /
[018]
kartari dūrage preṣyatvena kurvīta
mukhyakartrasamīpe 'nyo na kuryāt svānubandhataḥ // Ang_1.133 //
tatpreṣyatvena kurvīta preṣitastena vai vṛtaḥ /
avṛtastena tatpreṣyatvena taddūrage sati // Ang_1.134 //
kṛtaṃ cetkarma tadbhūyaḥ saṃkalpādi samācaret /
anyena kṛte vāṅmātradāne śrāddhamātram
vāṅmātradattaputrastu kṛtadāraḥ kṛtakriyaḥ // Ang_1.135 //
grāhakasya na kurvīta darśādi na kadācana /
tatpatnyāstasya ca śrāddhamātraṃ samyak samācaret // Ang_1.136 //
prativarṣaṃ prayatnena na darśādikamācaret /
satāmeva hi bandhūnāṃ karma kuryāt prayatnataḥ // Ang_1.137 //
bhraṣṭānāmapi tucchānāṃ patitānāṃ vikarmiṇām /
na kurvīta kriyāṃ yatnād api snānaṃ samācaret // Ang_1.138 //
asatāṃ patitānāṃ ca bhasmāntaṃ sūtakaṃ smṛtam /
bhraṣṭapatitānāṃ ghaṭasphoṭanādhikāriṇaḥ
jātibhraṣṭānakarmiṣṭhān patitān mātaraṃ sutam // Ang_1.139 //
pitaraṃ bhrātaraṃ patnīṃ patimeva mitho 'sataḥ /
tyajedghaṭaprahāreṇa nānyānevaṃ samācaret // Ang_1.140 //
[019]
anāthapretasaṃskāre
anāthapretasaṃskārād aśvamedhaphalaṃ labhet /
pretanirvāpaṇaṃ proktam atra saṃskāraśabdataḥ // Ang_1.141 //
pretasaṃskārābhāve
akṛtvā pretasaṃskāraṃ yo bhuṅkte kāmakārataḥ /
tatpretakṛtapāpaughaṃ tatkṣaṇāllabhate 'khilam // Ang_1.142 //
taddoṣaśamanāyātha cāpāgre snānamācaret /
māsamātraṃ prayatnena na cedukthyaṃ samācaret // Ang_1.143 //
viprānujñayā yatikṛtyam
viprābhyanujñayā kuryāt karmamātraṃ viśeṣataḥ /
pitṛkṛtyaṃ pretakṛtyaṃ tayorno cedyaterapi // Ang_1.144 //
viprānujñāṃ yatirapi labdhvā snātvārdravastrataḥ /
pretakṛtyaṃ prakurvīta na cet kṛtyaṃ tu tanna tu // Ang_1.145 //
api śāstrakṛtaṃ karma bahuviprāmataṃ tu yat /
tadabhyanujñayā tattu karmataḥ punarācaret // Ang_1.146 //
bahuvipratiraskārapradveṣāgaḥpradūṣitam /
tadabhyanujñārahitaṃ yattatkarma punaścaret // Ang_1.147 //
kartari sannihite 'kartṛkṛtaṃ punaḥ
yadyakartṛkṛtaṃ karma samīpe kartari sthite /
[020]
dhanavṛttigṛhakṣetrahetave tatpunaścaret // Ang_1.148 //
asagotrasaṃskṛtāvāśaucam
asagotramapi pretaṃ dāhayedyaḥ kathaṃcana /
sa cāpi gotribhistulyo daśāhaṃ sūtakī bhavet // Ang_1.149 //
mṛtāhasya parityāge mātāpitroḥ
mṛtāhasya parityāge mohātkṛchradvayaṃ caret /
gāyatrīdaśasāhasrajapo godānameva ca // Ang_1.150 //
evaṃ pañcatriṃśavarṣaparyantaṃ cittamucyate /
pṛthaktvena mahābhāgais tadūrdhvaṃ patito bhavet // Ang_1.151 //
nadīsnānena niṣkṛtiḥ
mahānadīsnānaśataṃ pitrostyakte tu paitṛke /
niṣkṛtiḥ kathitā sadbhiḥ punaḥsaṃskāratastathā // Ang_1.152 //
nadīsnānāni sarvatra sarvakṛtyeṣu vacmi vaḥ /
niṣkṛtitvena viprāṇāṃ vedināmabhyanujñayā // Ang_1.153 //
na hi snānena sadṛśī niṣkṛtirvihitāsti hi /
tasmātsnānāni sarvatra tīrthādiṣu viśiṣyate // Ang_1.154 //
saṃhitāpaṭhanādiḥ
śrutipārāyaṇaṃ yadvā vyāhṛtīnāṃ japo 'thavā /
gāyatryā vā japo no cen mahārudrajapo 'thavā // Ang_1.155 //
puruṣasūktajapo vāpi saṃhitāpaṭhanaṃ sakṛt /
niṣkṛtirvihitā sadbhir api pātakināmapi // Ang_1.156 //
[021]
vedamahimā
vedākṣaroccāraṇataḥ sarvanāmaphalaṃ labhet /
harināmāni yāvanti paṭhitāni dvijātibhiḥ // Ang_1.157 //
asaṃkhyākānyanantāni sarvāvilaharāṇyapi /
tānyekavedavarṇaḥ syāt tādṛśairdivyavarṇakaiḥ // Ang_1.158 //
ameyaiḥ saṃvṛto vedaḥ sākṣānnārāyaṇātmakaḥ /
tādṛśasyāsya vedasya paṭhanāt sarvakilbiṣaiḥ // Ang_1.159 //
sadya eva vimuktaḥ syāt pātakī nātra saṃśayaḥ /
brāhmaṇasya vedādhikāraḥ
tādṛśasyāsya vedasya paṭhane brāhmaṇasya vai // Ang_1.160 //
adhikāro na cānyasya saṃskṛtasyaiva karmabhiḥ /
tatrāpi pariśuddhasya kṛtanityakriyasya vai // Ang_1.161 //
tatrāpi pariśuddhasya viśeṣeṣu dineṣvapi /
śuddhācchuddhaḥ svato vedas taduccāraṇataḥ kṣaṇāt // Ang_1.162 //
devanāmānyanantāni nikhilānyaghahāni vai /
asakṛtpaṭhitāni syur nātra kāryā vicāraṇā // Ang_1.163 //
snānaṃ kṛtvā prārabhecca vedaṃ taṃ tādṛśaṃ śivam /
[022]
asnātvārambhe
yadyasnātvaiva mohena prārabhet pātakī bhavet // Ang_1.164 //
snānataḥ sarvakarmāṇi sidhyantyeva na saṃśayaḥ /
sarvaṃ snānamūlam
snānamūlamidaṃ brāhmaṃ snānamūlamidaṃ tapaḥ // Ang_1.165 //
snānamūlākhilā yajñāḥ snānamūlamidaṃ jagat /
sarvakṛtyevu sarvatra snānameva paraṃ matam // Ang_1.166 //
kṛtsneṣvaśuciṣu snānaṃ tārakaṃ parikīrtitam /
aspṛśyasparśanādikarmāṅgasnānam
aspṛśyasparśane caivam abhakṣyāṇāṃ ca bhakṣaṇe // Ang_1.167 //
sakalīkaraṇe cātra malinīkaraṇe tathā /
apātrīkaraṇe 'nyatra jātibhraṃśakarādiṣu // Ang_1.168 //
sūtakādiṣu sarveṣu sarveṣvāśaucakarmasu /
snānameva paraṃ proktaṃ sarvakṛchravratādiṣu // Ang_1.169 //
sarvādyanteṣu satreṣu tadeva parikīrtitam /
abhojyabhojaneṣvevaṃ snānaṃ tatsamudāhṛtam // Ang_1.170 //
akāryakaraṇeṣveṣu mukhyasnānāni mukhyataḥ /
bhaveyurhi pavitrāṇi tānīmāni tataḥ sadā // Ang_1.171 //
caredyatnena śudhyarthaṃ na cetkiṃ vātra śudhyati /
vamane snānam
svakriyāvamane sadyaḥ savāsā jalamāviśet // Ang_1.172 //
[023]
ajīrṇavamane snānam auṣadhādikriyāvaśāt /
vamane snānābhāvasthalam
vamane 'pyavagāhaḥ syān makṣikāmūlato yadi // Ang_1.173 //
nāvagāhaḥ prakartavyas tallepakṣālanaṃ param /
prakartavyaṃ prayatnena dhāraṇaṃ śuddhavāsasām // Ang_1.174 //
śākamūlādivamane
śākairmūlaiḥ phalaiḥ patraiḥ kaṭutiktarasādibhiḥ /
sadyaścedvamanaṃ tanna cirakāle tu tadbhavet // Ang_1.175 //
yadā cedrogavamanaṃ tadā snānaṃ vidhānataḥ /
sadya eva prakartavyam aghamarṣavidhānataḥ // Ang_1.176 //
rātrau vamane
rātrau tu vamane jāte rogādyairapyajīrṇataḥ /
ardharātrādadhastūṣṇe pāthasi snānamucyate // Ang_1.177 //
tatparaṃ prātareva syād iti śākalabhāṣitam /
svagotratyāge 'nyagotraparigrahaṇe
svīyagotraparityāgād anyagotraparigrahāt // Ang_1.178 //
prabhavetpatitaḥ sadyaḥ śuddhaḥ saṃskārataḥ punaḥ /
svīyagotraparityāgo bhinnagotraparigrahaḥ // Ang_1.179 //
dvayametatprakathitaṃ striya eva hi nurna tu /
[024]
ardhodayaḥ
arkaśrutivyatīpātayuktā 'mā puṣyamāvayoḥ // Ang_1.180 //
asāvardhodayo yogaḥ koṭyarkagrahasaṃnibhaḥ /
asmin snāto cāpakoṭau kuryānsnānaśataṃ yadi // Ang_1.181 //
triṃśadvarṣaṃ tyaktapitṛkarmā śuddho bhavettataḥ /
mahodaye tu tatsnānasahasraṃ yadi bhaktitaḥ // Ang_1.182 //
kuryādvā kārayedvāpi śuddhaḥ pūrvāghato bhavet /
anyathā niṣkṛtirnāsti tādṛśasyāsya pāpinaḥ // Ang_1.183 //
taṃ yogaṃ susamīkṣyeta tasmāttādṛktu kilbiṣī /
patyanyena citārohitāyāḥ putrasya kṛtyam
yadi sādhvī pramādena patyanyena citi vrajet // Ang_1.184 //
kathaṃ tatkarmakaraṇaṃ paścāttajjātajanmanām /
iti cintāparā devā babhūyuḥ kila vai ciram // Ang_1.185 //
paścādudabhavadvāṇī divyā spaṣṭapadākṣarā /
patyanyanarayogasya ṣaḍabdaṃ kṛcchramucyate // Ang_1.186 //
mohāt prāṇaparityāge mahāpāpasya karmaṇaḥ /
tasyāḥ ṣaḍabdaṃ saṃproktaṃ ṣaḍguṇenaiva saṃyutam // Ang_1.187 //
sadānenaiva kurvīta lobhaśāṭhyavivarjitam /
taddoṣaśamanāyaiva prāṇatyāgākhyakarmaṇaḥ // Ang_1.188 //
[025]
cāpāgrayānaṃ kṛtvādau tatra snānaśataṃ caret /
pakṣamātraṃ prayatnena nityaṃ priyapuraḥsaram // Ang_1.189 //
tacchāntistena nānyena sārdhasāhasramajjanaiḥ /
brāhmaṇānāṃ prasādena kūṣmāṇḍagaṇapāṭhataḥ // Ang_1.190 //
nityaṃ trivāraṃ tatraiva paścāttu prākṛtaṃ caret /
tataḥ śuddhā bhavetsā tu tairetaiḥ karmabhiḥ śubhaiḥ // Ang_1.191 //
jātibhedena niṣkṛtiḥ
dviguṇaṃ rājayogena triguṇaṃ vaiśyayogataḥ /
catugurṇaṃ śūdrayogād evaṃ niṣkṛtirīritā // Ang_1.192 //
striyaḥ punarvivāhe
punarvivāhitā mūḍhaiḥ pitṛbhrātṛmukhaiḥ khalaiḥ /
yadi sā te 'khilāḥ sarve syurvai nirayagāminaḥ // Ang_1.193 //
punarvivāhitā sā tu mahārauravabhāginī /
tatpatiḥ pitṛbhiḥ sārdhaṃ kālasūtragato bhavet // Ang_1.194 //
dātā cāṅgāraśayananāmakaṃ pratipadyate /
tasya niṣkṛtiḥ
taddoṣaśamanāyātha prāyaścittamidaṃ param // Ang_1.195 //
dātā setugataḥ sadyo dhanuṣkoṭyāṃ samāhitaḥ /
nityaṃ triṣavaṇasnāyī yāvakāhāra eva vai // Ang_1.196 //
saṃvatsaraṃ prayatnena vasedevānvahaṃ tarām /
svakṛtaṃ yacca tatpāpaṃ vadannityanvahan yatan // Ang_1.197 //
sarveṣvapi ca tīrtheṣu taptakṛcchraśataṃ caret /
tataḥ śuddho bhavedevaṃ voḍhā cāpi tadā punaḥ // Ang_1.198 //
[026]
taddoṣaśamanāyaiva puṇyaṃ cāndrāyaṇatrayam /
yatnātkurvan vasettatra ṛtutrayamatandritaḥ // Ang_1.199 //
pratinityaṃ pañcagavyaṃ pibaṃstadvidhinā rudan /
nirlajjayā lokapuraḥ kūṣmāṇḍādīn paṭhaṃstathā // Ang_1.200 //
drupadāṃ nāma gāyatrīṃ gāyatrīṃ vedamātaram /
saṃdhyātraye sahasrāṇi japaṃstaptākhyakaṃ śivam // Ang_1.201 //
kṛcchraṃ vidhānataḥ kṛtvā punaḥsaṃskārataḥ punaḥ /
puṭagarbhavidhānena śuddho bhavati tatra cet // Ang_1.202 //
na cettaptaśataṃ kuryāt punarupanayātparam /
sā cedbhartṛdvayaṃ tyaktvā setusnānasahasrakam // Ang_1.203 //
kṛtvā ca yāvakāhārā varṣamātreṇa śudhyati /
yadyaputrā putriṇī cet patedevāśu taiḥ saha // Ang_1.204 //
sā vai putraistadudbhūtaiś caṇḍālatvaṃ bhajeta vai /
bhrāntyā putrikādivivāhe jāte svamātraśuddhiḥ
yadi svasāraṃ tanayāṃ cirādbhrāntyādikṛcchrataḥ // Ang_1.205 //
vivahenmohato jñāte kṛtvā cāndrasahasrakam /
cāpāgrayānataḥ paścāt puṭagarbhavidhānataḥ // Ang_1.206 //
karaṇājjātakādīnāṃ svamātrasya śucirbhavet /
pareṣāṃ śūdratulyo 'yaṃ tatastāṃ bibhṛyādapi // Ang_1.207 //
[027]
pūrvadharmaṃ vinikṣipya tasyāṃ bhaktyā japanvaset /
putre jāte
yadi tasyāṃ prajāyeraṃs tāṃścaṇḍāleṣu vinyaset // Ang_1.208 //
tataḥ svayaṃ ca nityaṃ vai yāvakāśī caredbhuvam /
pāpaprakhyāpanaṃ kurvan yāvajjīvaṃ hariṃ bhajan // Ang_1.209 //
puṇyakṣetreṣu niyataṃ vasan bhaktyā rasāmaṭet /
vivāhitāṃ ca vidhavāṃ mahāmohena vañcakaiḥ // Ang_1.210 //
dattāṃ vivāhya tajjñātvā sadyaścaṇḍālatāṃ vrajet /
taddoṣaśamanāyaiva pūrvavattu samācaret // Ang_1.211 //
dviguṇaṃ nikhilaṃ kṛtyaṃ samunneyaṃ vicakṣaṇaiḥ /
ekadvitricatuḥpañcavāraṃ vivāhitā
ekadvitricatuḥpañcavāraṃ vai yā vivāhitā // Ang_1.212 //
atikṣudraikakāleṣu pāpaikabahuleṣu ca /
vijñātā cettu tāṃ samyak pṛṣṭvā gatvā vicārya ca // Ang_1.213 //
tattvaṃ tasyāstu vijñāya prāyaścittaṃ tataścaret /
yatra yatra ca sā gatvā yaṃ yaṃ vā svajanaiḥ saha // Ang_1.214 //
māyayā mohayāmāsa vañcayitvāticaryayā /
taṃ taṃ jñātvā ca saṃbhāṣya tattadvāṅmūlamapyalam // Ang_1.215 //
[028]
śrutvā paścācchrotriyebhyaḥ śrāvayitvākhilaṃ tataḥ /
rājñe bandhuni vāvedya prāyaścittaṃ tataścaret // Ang_1.216 //
etādṛśeṣu kṛtyeṣu sā kṣetraṃ prabhaveddhruvam /
prathamodvāhakasyaiva paraṃ tveṣā parā na tu // Ang_1.217 //
kadāciddharmakṛtyānāṃ na tasyāpi parasya vā /
tadapekṣayā veśyā viśiṣyate
sā bhogamātrayogyāpi veśyā tasyā viśiṣyate // Ang_1.218 //
tayā cetteṣu kṛtyeṣu sapaṅktau bhojanaṃ tathā /
saha vā bhojanaṃ duṣṭaṃ yadi pātityakārakam // Ang_1.219 //
tacchudhyarthaṃ rasāyāṃ tu śvabhre saṃchādya dharmataḥ /
khanitvā yāmamātraṃ vā ghaṭikādvayameva vā // Ang_1.220 //
tasmāduddhṛtya paścāttu jātakādi samācaret /
taptakṛcchrasahasrāṇi dharmataśca samācaret // Ang_1.221 //
niyatātmā yāvakāśī cāpāgraṃ tadbhavecchuciḥ /
pañca snānasahasrāṇi svayaṃ vipramukhena vā // Ang_1.222 //
samācarettataḥ svasya śuddho bhavati kevalam /
na pareṣāmayaṃ yogya evamāha purā bhṛguḥ // Ang_1.223 //
praviṣṭaparakāyena yadi saṃyogamāpnuyāt /
trimāsayāvakāhārā sādhvī śudhyati nānyathā // Ang_1.224 //
praviṣṭaparavarṣmāṇaṃ vijñātaṃ svapatiṃ satī /
prapālayedviśeṣeṇa ratimātraṃ na cācaret // Ang_1.225 //
[029]
kāyayoreva saṃbandhaḥ purā saṃskṛtayoḥ purā /
nātmanorasti saṃbandho bhinnakāye na cettataḥ // Ang_1.226 //
ātmānyakāyaṃ spṛśyenna tena pātityamāpnuyāt /
surāṇāmapi caivaṃ hi manuṣyāṇāṃ tu kiṃ punaḥ // Ang_1.227 //
agrāhyamūrtayo grāhyamūrtayaśca
agrāhyābhedyamūrtīnāṃ grāhmabhaidyaśarīriṇām /
devānāṃ sumahābhedas tāratamyaṃ ca tatparam // Ang_1.228 //
spaṣṭameva prabhavati tenāgrāhyāḥ surāstu ye /
grāhyakāyasurāṇāṃ vai prapūjyāḥ paramāḥ param // Ang_1.229 //
adhikā vandanīyāśca te na nīcāstu tena vai /
agrāhyamūrtinivedyam
tanniveditamatyarthaṃ na teṣāṃ parikalpayet // Ang_1.230 //
tenāparādhaḥ sumahān prabhavenna tathācaret /
agrāhyābhedyamūrtīnāṃ grāhyabhedyaniveditam // Ang_1.231 //
ayogyaṃ satataṃ syāddhi śūdrasyeva śrutiryathā /
śrautasmārtakriyādakṣaḥ paitṛkoddeśato 'pi vā // Ang_1.232 //
niruptamanyoddeśena na devāya nivedayet /
[030]
niveditenāniveditayojane
niveditena rucyarthaṃ yojayennāniveditam // Ang_1.233 //
tathā niveditaṃ bhūyo lavaṇaṃ ca niyojayet /
nivedanādatha punas tadādāya ghṛtena vā // Ang_1.234 //
tailena lavaṇenāpi yatnena na niyojayet /
taducchiṣṭaṃ na kurvīta tatkareṇa na pīḍayet // Ang_1.235 //
na khaṇḍayenmitho 'jñānān na tatprokṣaṇamācaret /
pariṣiñcennaivameva tūṣṇīmāsye vinikṣipet // Ang_1.236 //
gṛhṇīyāttu tadantarvai na dantairapi pīḍayet /
tadetatparamaṃ śuddhaṃ nirmālyamatidurlabham // Ang_1.237 //
devānāmapi tadbhojyaṃ prayatnenātibhaktitaḥ /
tadopadaṃśaṃ svīkuryān niveditamahākṣaṇe // Ang_1.238 //
bhagavatprasādagrahaṇe bhakṣaṇaviṣaye
niveditasya haviṣo bhakṣaṇe samupasthite /
āpośanaṃ na kurvīta prokṣaṇaṃ pariṣecanam // Ang_1.239 //
yadi kurvīta mohena rauravaṃ narakaṃ vrajet /
annaṃ pakvāt samuddhṛtya pṛthakpātre niyujya ca // Ang_1.240 //
kṛtvā sukhoṣṇaṃ saṃskṛtya paścācchākhādibhiryajet /
atyuṣṇādinivedane
asahyoṣṇaṃ mahoṣṇaṃ vā pakvapātragamaiva vā // Ang_1.241 //
yo nivedayate mohād devāya narakī bhavet /
[031]
nivedanaprakasaḥ
tasmādannaṃ samuddhṛtya pṛthakpātre nidhāya ca // Ang_1.242 //
kṛtvā yatnātsukhoṣṇaṃ ca rāśi kṛtvābhighārya ca /
atiśuddhamatiśreṣṭhaṃ rājayogyaṃ suśobhanam // Ang_1.243 //
śākabhakṣyaphalopetaṃ devāya vinivedayet /
tadannamapi yatnena paścāddadyātsamāhitaḥ // Ang_1.244 //
aprokṣyāpariṣicyaivam aprāṇāhutipūrvakam /
ucchiṣṭamapyakṛtvaiva yatnāddadyātsvayaṃ śuciḥ // Ang_1.245 //
svīkāraprakāraḥ
niveditāni vastūni na dantaiḥ parighaṭṭayet /
na khaṇḍayecchabdayecca kiṃ tu tūṣṇīṃ tadambuvat // Ang_1.246 //
rasavatphalavadyatnāt prāśayecca na śabdayet /
kaṇṭhato vāpi yatnena kāṣṭhabhūtaphalānyapi // Ang_1.247 //
arbhakebhyo dadyāt
pradadyādarbhakebhyo vai na svīkuryātsvayaṃ yadi /
svīkuryāttu tadā naktam upaviṣṭaḥ śucisthale // Ang_1.248 //
śabdānajanayanneva tāmudantādibhirhyadan /
guhasthasya rātrāvuṣṇodakasnānam
gṛhī na rātrau snāyīta yadi snāyīta vāriṇā // Ang_1.249 //
[032]
uṣṇena bhavane viprasākṣito vahnisākṣitaḥ /
uṣṇena śakto na snāyād aśaktaścettadācaret // Ang_1.250 //
abhyaṅgam
abhyaktaśca tathā snāyāc charīrārogyahetave /
tatsnānaṃ kathitaṃ sadbhir na nityaṃ tena nācaret // Ang_1.251 //
karma naimittikaṃ tasmād devānāmapi nārcanam /
yāvannityādikarmaughaṃ nirvatyaiva vidhānataḥ // Ang_1.252 //
paścādabhyañjanasnānaṃ na cetkāle tu madhyame /
madhyāhne saṃgave vāpi snānaṃ kṛtvā tu tādṛśam // Ang_1.253 //
mādhyāhnikasnānam
mādhyaṃdinasya kṛtyasya punaḥsnānaṃ yathāvidhi /
kṛtvā tatprārabhetkarma tenaitatkarma nācaret // Ang_1.254 //
malāpakarṣaṇārthāya taddhi snānaṃ prakīrtitam /
kṣurasnānam
evameva kṣurasnānaṃ karmāyogyaṃ pracakṣate // Ang_1.255 //
kṣurasnānātparaṃ yastu punaḥ snānāntaraṃ vinā /
karoti vaidikaṃ karma na tatphalamavāpnuyāt // Ang_1.256 //
bhavedapi pratyavāyī tathāto nācaredbudhaḥ /
[033]
prātaḥsāyaṃparvādiṣvabhyañjanasnānam
nābhyañjanaṃ prakurvīta prātaḥsāyaṃ na parvasu // Ang_1.257 //
grahaṇe śrāddhakāleṣu vrateṣu nikhileṣvapi /
puṇyavaidikadīkṣāsu na naktaṃ kṣetratīrthayoḥ // Ang_1.258 //
suptvā bhuktvā ruditvā vā dūraṃ gatvā pipāsitaḥ /
atikṣudhāturo rogī na kurvīta kathaṃcana // Ang_1.259 //
akṛtvā nityakarmāṇi chardayitvātitāḍitaḥ /
śaptaḥ śapitvā vyājena ghātayitvā narān parān // Ang_1.260 //
hṛtvā dhanāni dīnānāṃ na kuryāttattu sarvadā /
svajanān preṣayitvā ca nyakkṛtya gurubāndhavān // Ang_1.261 //
tadavaśyakakṛtyeṣu kartavyatvena śāstrataḥ /
mahatsūpasthiteṣveva tānyakṛtvaiva maurkhyataḥ // Ang_1.262 //
na kuryādeva sahasā vigrahodvartanaṃ dvijaḥ /
abhyañjanasnānaṃ sodakumbhanāndīśrāddhayoḥ
sodakumbhaśrāddhamātraṃ kṛtvābhyañjanataḥ param // Ang_1.263 //
kuryādeveti hārīto naivāneneti vai manuḥ /
snātasnānena kurvīta na śrāddhāni kadācana // Ang_1.264 //
[034]
nāndiṃ tābhyāṃ prakurvītānukalpenaiva tatsmṛtam /
snānamabhyañjanaṃ snānam aśaktasya kadācana // Ang_1.265 //
sodakumbhasya nāndyāśca kartuḥ saṃpadyate kila /
krośasthitanadīsnānācchrāddham
krośasthitanadīsnānān na pitroḥ śrāddhamācaret // Ang_1.266 //
mahādavabhṛthāccāpi śāvādvārṣāvagāhataḥ /
tadaṅgasnānataḥ sadyaḥ śrāddhākhyaṃ karma taccaret // Ang_1.267 //
saṃkalpaḥ
karmamātrasya sarvatra prāṇānāyamya mantrataḥ /
kariṣya iti vāguktirūpaṃ saṃkalpamācaret // Ang_1.268 //
na saṃkalpaṃ vinā karma nityakāmyādikaṃ caret /
sa mānasaḥ syātsaṃkalpaḥ kartavyo vācikaḥ paraḥ // Ang_1.269 //
yasya ityetadvākyena tathā prāha śrutiḥ śivā /
deśaḥ kālaśca saṃkalpe vaktavyau tatra cetpunaḥ // Ang_1.270 //
tithiḥ kāla iti prokto vyatyāse tasya karma tat /
naṣṭameva bhavetsadyas tasmāttattu punaścaret // Ang_1.271 //
pitṛśrāddhavyatyāse punaścaret
ekasminneva divase pitroḥ śrāddhamupasthitam /
tatkrameṇaiva kartavyaṃ vyatyāse tu punaścaret // Ang_1.272 //
mohādataddinakṛtaśrāddhaṃ cāpi punaścaret /
[035]
śūnyatithikṛtaṃ punaścaret
tathā śūnyatithau yatnāt kṛtaṃ cāpi punaścaret // Ang_1.273 //
sūtakānte śūnyatithidoṣo 'yaṃ śrāddhakarmaṇaḥ /
kadācinna bhavatyeva tasmāttatraiva taccaret // Ang_1.274 //
pitṛśrāddhātparaṃ kāruṇyaśrāddham
pituḥ śrāddhātparaṃ śrāddhaṃ kāruṇyānāṃ samācaret /
tadanyathākṛtaṃ taccet paredyustatpunaścaret // Ang_1.275 //
nimittagrahaṇaśrāddhaṃ kṛtvānnenāpi taddinam /
bhūyaḥ samyak prakurvīta bhissayaiva na cānyathā // Ang_1.276 //
mātṛpitṛśrāddhamekadine 'nnena
pitrormṛtāhaṃ satatam api kṛcchragato naraḥ /
annenaiva prakurvīta nāmādyena kadācana // Ang_1.277 //
grahaṇādiṣu śaktaśced bhissayā tāni cācaret /
na cedāmādinā śuddhas taddharmairakhilairvṛtaḥ // Ang_1.278 //
grahe muhūrtadvitaye gate 'nnaśrāddhamācaret /
api śakto 'pi tannyūne tādṛk chrāddhaṃ na cācaret // Ang_1.279 //
cākrikaśrāddham
cākrikaṃ grahaṇaṃ mukhyam āyanaṃ tadamukhyakam /
puṣpavanmaṇḍalasamamadhyabhāgaprapīḍitam // Ang_1.280 //
[036]
yannīlalakṣmapṛthulaṃ vartulaṃ tattriyāmagam /
taccākrikamiti proktaṃ grahaṇaṃ pitṛtṛptidam // Ang_1.281 //
tacca pañcaśatābdānām ekadā vai bhaviṣyati /
grahaṇaṃ bhojananiṣedhaḥ, bṛddhabālāturāṇāṃ na
grahasya cākrikasyāsya pūrvaṃ yāmatrayaṃ naraiḥ // Ang_1.282 //
bhojanaṃ naiva kartavyaṃ bṛddhabālāturānvinā /
aparāhne na madhyāhne madhyāhne na tu saṃgave // Ang_1.283 //
saṃgave tu na tu prātaḥ pṛthukānāṃ tu kevalam /
stanyapāne na doṣo 'sti tatkāle kevale 'pi vā // Ang_1.284 //
yavāgvāḥ payaso vāpi pānīyasyāśaratsamam /
niyamo 'yaṃ prakathito na tadūrdhvaṃ tu taccaret // Ang_1.285 //
ayanagrahaṇe mukhye paunaḥpunyagate sakṛt /
koṇaikadeśasaṃspṛṣṭe tannyūnasamayasthite // Ang_1.286 //
yāmadvayaṃ sārdhayāmadvayaṃ yāmatrayaṃ tathā /
sārdhayāmatrayaṃ yāmacatuṣṭayamiti kramāt // Ang_1.287 //
adhikāraprabhedena bhojanasya nirūpaṇam /
yadetattasya sarvasya pravadāmi vinirṇayam // Ang_1.288 //
tatkālājīrṇarāhitye hṛdayaṃ tannibodhata /
[037]
evaṃ sthitaṃ punarvacmi yāmataḥ sārdhayāmataḥ // Ang_1.289 //
jīrṇaśaktimato nuścet tatkāle kṣudbhavedyadi /
na doṣaḥ kathitaḥ sadbhiḥ kadāciddaivayogataḥ // Ang_1.290 //
ajīrṇaḥ syāttadā doṣaḥ sumahān prabhavedapi /
tasmādyāmadvayaṃ sarvair bhuktistyājyā vicakṣaṇaiḥ // Ang_1.291 //
atyantāturādīnām
viśeṣaḥ ko 'pi bhūyaśca procyate sumahān paraḥ /
rogiṇo 'pyatimātrasya cauṣadhātikṣudaśnataḥ // Ang_1.292 //
krūragrahātitaptasya piśācāveśinastathā /
vaśyākarṣaṇavidveṣastambhanoccāṭanādibhiḥ // Ang_1.293 //
pīḍitasya viśeṣeṇa mūrchitasyātitāḍanaiḥ /
tatkālabhakṣaṇamapi na duṣyati kadācana // Ang_1.294 //
atyutkrāntipravṛttasya ciratyaktāndhasastathā /
aprāśanotpannamṛtisaṃśayasya viśeṣataḥ // Ang_1.295 //
tatkālabhakṣaṇāvṛttir na doṣāya bhavedayam /
sarveṣāmapi varṇānāṃ sarvāśramanivāsinām // Ang_1.296 //
mukhyo sādhāraṇo dharmas tatkālājīrṇaśūnyatā /
yāmatrayādikāḥ kālās tatra tatra pracoditāḥ // Ang_1.297 //
taistaiste nikhilā jñeyā nṛbhedena vivakṣitāḥ /
[038]
grastāstake sakāminiṣkāminoḥ
somaṃ grastāstagaṃ sūryam api vā śāstradṛṣṭitaḥ // Ang_1.298 //
muktaṃ jñātvā tataḥ snātvā niṣkāmo bhojanaṃ caret /
śubhrāṃśucaṇḍāṃśulokakāmī cenna tu bhojanam // Ang_1.299 //
caredeva na saṃdehas tallokākāminaḥ param /
doṣāya bhojanatyāga evamāha prajāpatiḥ // Ang_1.300 //
agnihotram
vihitasya parityāgād agnihotrasvarūpiṇaḥ /
pītamātṛstanaraso janakāśaucamocane // Ang_1.301 //
sahiṣṇurna bhavettasmāt tatpūrvaṃ tatsamācaret /
dattaputraḥ
ārānnyak sodarasutas tarṇakaḥ karmavarjitaḥ // Ang_1.302 //
kṛtakarmatrayakṛto yo dattaḥ pravaraḥ smṛtaḥ /
mātāpitṛbhyāṃ dānaṃ grahaṇaṃ ca
dadyātāṃ dampatī putraṃ gṛhṇīyātāṃ ca dampatī // Ang_1.303 //
tayorevādhikāro 'yaṃ taddāne tatpratigrahe /
brāhmaṇānāṃ sapiṇḍeṣu kartavyaḥ putrasaṃgrahaḥ // Ang_1.304 //
sagotreṣvathavā kāryo hy anyatra tu na kārayet /
asaṃskṛto dattasūnuḥ pituścāpyakṛtakriyaḥ // Ang_1.305 //
na taddhanamavāpnoti tadvṛttau kā kathā punaḥ /
[039]
jātakarmādinā tasya putratvaṃ nānyathā matam // Ang_1.306 //
mauñjyantenātiharṣeṇa sarvamatyā samantrataḥ /
putro jñātimato dattaḥ kṛtasarvapitṛkriyaḥ // Ang_1.307 //
yadi svayaṃ tadā sarvāṃ tadvṛttiṃ labhate parām /
sarvasya pratimantrasya pitṛhetuprapāṭhanāt // Ang_1.308 //
dattasya tadbhūlābhaḥ syāt tatpūrvaṃ sā na sidhyati /
hiraṇyakakṣyāmantrāṇāṃ paṭhanāttattrayaṃ punaḥ // Ang_1.309 //
pradūrīkṛtya tajjñātīn avaśādeti cākhilam /
dattasūnuḥ pitrānyena saṃskṛto yadi tadvṛtaḥ // Ang_1.310 //
tadā tu taddhanaṃ sarvaṃ jñātisādhāraṇaṃ bhavet /
svayameva piturdattaḥ karma kuryātprayatnataḥ // Ang_1.311 //
taddhanaṃ tu na cetsadyas tajjñātigatameva vai /
datto 'yamasagotraścet sadā durbala eva vai // Ang_1.312 //
bhavedeva na saṃdehaḥ śāstre 'mutra paratra ca /
yadi jāmī tatra bhavet tanmukhaṃ nāvalokayet // Ang_1.313 //
avaśyaṃ putrasaṃgrahaḥ kartavyaḥ
yathākathaṃcitputrasya saṃgrahaḥ kārya eva vai /
daurbalye svasya saṃjāte dharmajñena mahātmanā // Ang_1.314 //
jalabudbudasaṃkāśaṃ varṣmaitatkathitaṃ budhaiḥ /
[040]
na hi pramāṇaṃ jantūnām uttarakṣaṇajīvane // Ang_1.315 //
tasmādātmahitaṃ nityaṃ cintayanneva taccaret /
aputrasya loko nāsti
nāputrasya tu loko 'sti putriṇastu triviṣṭapam // Ang_1.316 //
brahmalokādayo lokāḥ svādhīnā eva sarvadā /
putravānagnimān
putravānagnimānnityaṃ putravān śrotriyaḥ smṛtaḥ // Ang_1.317 //
putrī sākṣādbrahmavicca putravāneva bhāgyavān /
ye ye dharmāḥ svena te te putreṇaitena tatkṣaṇāt // Ang_1.318 //
saṃpāditā bhaviṣyanti nātra kāryā vicāraṇā /
na putravānapatnīkaḥ kiṃ tu so 'yamaputravān // Ang_1.319 //
anagniko na putrī syād aputro 'nagnimān smṛtaḥ /
putreṇa sthāvaraṃ dānaṃ phalavaddānameva ca // Ang_1.320 //
yadyalloke mahatsarvair durlabhaṃ putriṇī caret /
putrayatraṃ sadā kuryād vaidikaṃ laukikaṃ śubham // Ang_1.321 //
tasmādṛtumatīṃ bhāryāṃ sadā svastho na laṅghayet /
laṅghayedyadi tāṃ mūḍho bhrūṇahatyāmavāpnuyāt // Ang_1.322 //
[041]
ṛtusnātadine so 'yaṃ yuvā śrotriya eva vā /
na kavyāya bhavedeva putravān yadi tadbhavet // Ang_1.323 //
jātamātre putramukhavīkṣaṇam
putreṇa jātamātreṇa ṛṇānmukto bhavedayam /
tasmātputrasya jātasya paśyetsadyo mukhaṃ pumān // Ang_1.324 //
na paśyatastallapanam ṛṇānmuktirna jāyate /
yena kena prakāreṇa tasmātkurvīta mānavaḥ // Ang_1.325 //
putrasaṃpādanaṃ dhīmān durbalaścedviśeṣataḥ /
vṛttidattādayaḥ
vṛttidattaṃ kalpayedvā mauñjīdattamathāpi vā // Ang_1.326 //
vivāhadattamathavā yajñadattaṃ na cetparam /
vṛttidattaḥ kulānyaṣṭau mauñjīdattastu ṣoḍaśa // Ang_1.327 //
vivāhadatto dvātriṃśadyajñadattastariṣyati /
catuḥṣaṣṭikulānyasya līlayā sadya eva vai // Ang_1.328 //
aputradattavṛtyā yaḥ prāṇavṛttiṃ caratyalam /
vṛttidatta iti khyātas tanayaḥ puṇyalokakṛt // Ang_1.329 //
dhanato yasya yo loke hy upanīto bhavedaho /
sa mauñjidatta ityākhyas tanayastu tato 'dhikaḥ // Ang_1.330 //
evameva bhavedanyas tanayaḥ paralokadaḥ /
vivāhadattasaṃjñaḥ syāt tato 'pi dviguṇaḥ paraḥ // Ang_1.331 //
tato 'dhiko yajñadattas tanayaḥ pitṛvallabhaḥ /
ta ete tanayāḥ sarve tattatkarmaikapūrtaye // Ang_1.332 //
[042]
kṛtena dhanadānena bhavanti kila nānyathā /
tasmātsantaḥ kilaiteṣāṃ karmaṇāmekato dhanam // Ang_1.333 //
na gṛhṇanti mahātmāno paralokadidṛkṣavaḥ /
kaṇaśaḥ kaṇaśaḥ sadbhyaḥ pratigṛhya tatastataḥ // Ang_1.334 //
śanaiḥ śanaiśca kālena mahatā tāni cācaret /
evaṃ kṛteṣu teṣveṣu mahatsu kila karmasu // Ang_1.335 //
naikasya tanayāste syus tasmātteṣu tathācaret /
anyeṣu sutagrahaṇam
durlabhe tu sagotreṣu sapiṇḍeṣu sute yadi // Ang_1.336 //
sutaṃ bandhuṣu vānyeṣu gṛhṇīyādanyajātiṣu /
savarṇeṣu grahaṇam
savarṇeṣveva kurvīta nāsavarṇeṣu tadgraham // Ang_1.337 //
asavarṇeṣu tatkurvan sadyaḥ patati varṇataḥ /
asagotrasvīkṛtau
gṛhīta asagotraścet tanayaḥ puruṣatrayam // Ang_1.338 //
kṛtārthatāṃ prāpayati tatkulaṃ tadanantaram /
saṃkīrṇamavaśādyāti yatnataścettariṣyati // Ang_1.339 //
asagotrastu na grāhyo gṛhītuḥ syātsa eva hi /
datto rikthamavāpnoti santatirdātureva hi // Ang_1.340 //
tasmāddattasutaḥ svasvatanayānudbhavān tataḥ /
janakasyaiva gotre tān mauñjyāṃ mantraiḥ praveśayet // Ang_1.341 //
[043]
yadi dattasvatanayān svagotre na praveśayet /
dattajo vātha tajjo vā tadgotradvayajāstu te // Ang_1.342 //
vivāhe gotradvayatyāgaḥ
evaṃ satyatra janane jātānāṃ pāṇipīḍane /
samāgate tadā samyag yatnādgotradvayaṃ tyajet // Ang_1.343 //
tadgotradvayayuktyarthajñānāya kila tatparam /
tajjātānāṃ vivāhasya tadārṣadvayamācaret // Ang_1.344 //
abhivandanādau dvigotratvam
nityābhivandane sandhyāvandane kāmyavandane /
kṛtsnārṣeyaṃ tvekagotre parasminnapi gotrake // Ang_1.345 //
svīkṛtyārṣadvayaṃ tena yojayitvā tataḥ param /
ekameva vadedgotram ekadvitryārṣakaṃ tathā // Ang_1.346 //
pañcasaptārṣakaṃ vaitan navaikādaśakārṣakam /
gotramekaṃ bhavedevaṃ trayodaśakamārṣakam // Ang_1.347 //
evaṃ pañcadaśārṣaṃ ca gotraṃ tatprabhavedapi /
evaṃ jātāni gotrāṇi dattāvṛttyudbhavāni vai // Ang_1.348 //
vartante bhūtale tasmād gotriṇastānvicārya ca /
pṛṣṭvā tatsaṃśayastyājya etāvantyeva bhūtale // Ang_1.349 //
gotrāṇi śāstrasiddhāni caikārṣeyāṇi kānicit /
[044]
dvyārṣeyāṇi tryārṣeyāṇi pañcārṣeyāṇi santi hi // Ang_1.350 //
etāvantyeva sarvatra śāstrasiddhāni netarat /
ādyadattaikataddattapāramparyeṇa kevalam // Ang_1.351 //
dṛśyante brāhmaṇāḥ saptadaśārṣeyāvadhītare /
dattajādīnāṃ pūrvagotram
tasmāddattajaputrāstān pūrvagotre praveśayet // Ang_1.352 //
vinā praveśaṃ yadi te paraṃ prāptaikagotriṇaḥ /
yadi syurmohataḥ paścāt pūrvaṃ tajjanakasya ca // Ang_1.353 //
gotraṃ varjyaṃ vivāhādāv evaṃ satyatra kālataḥ /
ajñātvā pūrvavṛttāntaṃ gotre tajjanakasya ca // Ang_1.354 //
vivaheran mahānarthaḥ prabhavetkila kevalam /
pūrvavṛtte 'tha vijñāte tāṃ tyaktvā mātṛvattu tām // Ang_1.355 //
pālayedeva dharmeṇa paścātkṛcchratrayaṃ caret /
taddoṣaparihārāya tatra jātāstu cettataḥ // Ang_1.356 //
caṇḍāleṣveva niṣkampaṃ yojayediti nirṇayaḥ /
asagotrasutaṃ tasmān na svīkuryātkathaṃcana // Ang_1.357 //
buddhimān dharmavitkiṃ tu paurvāparyaviśeṣavit /
sagotreṣveva kurvīta śāstrataḥ putrasaṃgraham // Ang_1.358 //
[045]
bhrātṛjeṣu na vivāhahomādiḥ
bhrātṛjeṣu vivāho na na svīkāraśca satkriyā /
na homādiśca kāryo vai vāṅmātreṇaiva putratā // Ang_1.359 //
bhrātṛputrādiparigrahaḥ
bhrātṛputreṣu tiṣṭhatsu nānyaṃ jñātijanaṃ tathā /
na svīkuryāddūragaṃ vā svīkṛtaścora eva saḥ // Ang_1.360 //
putragrahaṇakāle tu tatpitrormānasaṃ tadā /
toṣayitvā pradānādyair bhaviṣyatkālakṛtyakam // Ang_1.361 //
kṛtvā ca śapathaṃ bāḍhaṃ bandhurājādibhirjanaiḥ /
tatputrasya ca maryādā caivamityapi vai punaḥ // Ang_1.362 //
jāte 'pi caurase bhūyaḥ karomyevaṃ na saṃśayaḥ /
dṛḍhayitvā svayaṃ paścāt svīkuryāttanayaṃ tataḥ // Ang_1.363 //
na ceddoṣo mahāneva bhaviṣyati na saṃśayaḥ /
svīkṛtyanantaramaurasotpattau
svīkṛtya paraputraṃ yaḥ saṃjāte tvaurase punaḥ // Ang_1.364 //
puroktānyanyathākṛtvā mohāttadahitaṃ caran /
pralapaṃstadduruktāni mama māstvayamadya vai // Ang_1.365 //
vadetpāpī mahākrūras tena bhūrbhāravatyalam /
taṃ deśāddhārmiko rājā tāḍayitvā pravāsayet // Ang_1.366 //
[046]
sarvasvaṃ tasya gṛhṇīyāt tasmin janapade na cet /
na varṣetkila parjanyaḥ rāṣṭrakṣobho 'pi jāyate // Ang_1.367 //
putrapradānasamaye yaduktaṃ tatkartavyam
putrapradānasamaye tatpitrorgrāhakeṇa yā /
vāguktā tāṃ tataḥ kāle tiraskartuṃ na śakyate // Ang_1.368 //
tadbandhubhistena rājñā tairjanairdātṛdāpakaiḥ /
tadbhāryābhistattanayair yena kenāpi vā punaḥ // Ang_1.369 //
putrapradānasamaye proktavākyaṃ tu tatparam /
alpaṃ mahadaśakyaṃ vā śakyaṃ vā tanna laṅghayet // Ang_1.370 //
svakāryāya purā proktvā janānāṃ purato dṛḍham /
icchaṃstadanyathayituṃ yatate yastu yā jaḍā // Ang_1.371 //
ūrdhvaṃ lokaṃ na yāto vai bhrūṇahatyāmavāpnutaḥ /
bhartuḥ piturvā vākyātikrame
svaputrahitamicchantyo bhartṛvākyaṃ puroditam // Ang_1.372 //
tiraskurvanti sahasā tā vai nirayabhājinaḥ /
bhartuḥ piturvā yadvākyaṃ tadā pūrvamudīritam // Ang_1.373 //
patnī putro 'thavā maurkhyād anṛtaṃ maurkhyacoditam /
[047]
duḥśrutaṃ paruṣaṃ krūram asmatkāryavirodhi tat // Ang_1.374 //
nāpyakurma svīkaraṇam iti vaktḥn durātmanaḥ /
nyakkṛtya vācā dhikkṛtya tāḍayitvā kapolayoḥ // Ang_1.375 //
śīghraṃ pravāsayeddeśāt sādhūn samyak prapūjayet /
bhrātṛputrasvīkṛtau dattasya samāṃśaḥ
svīkṛtabhrātṛsūnośca paścājjātaurasasya ca // Ang_1.376 //
samabhāgaḥ sadā proktas tadanyasya punaryadi /
sagotrasya turīyabhāgaḥ
turyabhāgaḥ sagotrāder evamāha pitāmahaḥ // Ang_1.377 //
auraso vayasā nyūno jyeṣṭha eva na saṃśayaḥ /
naṣṭe tu pālake tāte svīkṛto vayasādhikaḥ // Ang_1.378 //
upanītaḥ kalatrī vā jātaputro 'thavā yajan /
yatnācca taṃ nopanayed datto jātaṃ tadaurasam // Ang_1.379 //
kaniṣṭho dharmato datto hy apyayaṃ vayasādhikaḥ /
nyūno 'pi vayasā jyeṣṭhaḥ auraso nātra saṃśayaḥ // Ang_1.380 //
dattanaurase upanīte
tasmāddattaḥ svayaṃ paścāj jātaṃ dharmeṇa pūrvajam /
[048]
dharmanyūno nopanayed yadi mohena tādṛśam // Ang_1.381 //
pramādena hyupanayet syātāṃ tau patitau dhruvam /
na tayordvandvabhāvo 'sti kadācittu parasparam // Ang_1.382 //
mṛtabhāryayatyādiputragrahaṇam
mṛtabhāryo yatirvarṇī viśvastā dūrabhartṛkā /
putraṃ na pratigṛhṇīyād dūrabhāryo 'pi sūtakī // Ang_1.383 //
adhikāro militayor dampatyorubhayorapi /
kadācinna pṛthaktvena taddāne tatpratigrahe // Ang_1.384 //
sūtiprajananasthānāpannayugmadvayasya cet /
vastuno melanaṃ putradānaṃ tadgrahaṇaṃ bhavet // Ang_1.385 //
sūtiprajananasthānayugmadvandvamanaḥsukham /
acañcalaṃ sthiraṃ tuṣṭaṃ cenmanastaccarennanu // Ang_1.386 //
dampatī dampatīcittaṃ tuṣṭaṃ kṛtvāmbarādibhiḥ /
kṛtvā ca śapathaṃ gāḍhaṃ bhaviṣyatkāryahetave // Ang_1.387 //
sākṣiṇāṃ purato nūnaṃ devabrāhmaṇasannidhau /
rājñe bandhuni cāvedya gṛhṇīyātāṃ sutaṃ tataḥ // Ang_1.388 //
tatkāle pratijñāya tadakaraṇe
śapathānantaraṃ kālān maryādā yā kṛtā purā /
narāstānullaṅghayata rājā rāṣṭrātpravāsayet // Ang_1.389 //
[049]
patnīṣu sutasvīkārakāle yā sannihitā sā mātā, anyā sapatnīmātā
sutasvīkaraṇe yā ''rāt sthitā sā 'mbāsya vai bhavet /
sāpatnī jananī dūrasthitā bhavati nānyathā // Ang_1.390 //
anye mātṛmātāmahādayaḥ
dve tisro vā sthitāścettu tadārādeva kevalam /
putragrahaṇatuṣṭyaiva bhartrā sākaṃ hṛdā tayā // Ang_1.391 //
nikhilā mātaro jñeyā bahumātṛka eva saḥ /
tadānīṃ svīkṛtasuto nātra kāryā vicāraṇā // Ang_1.392 //
tāsāṃ ca pitaraḥ sarve 'pyasya mātāmahāḥ smṛtāḥ /
sarvaśrāddheṣvanenātha sarvān mātāmahān kramāt // Ang_1.393 //
ekasminneva tatpiṇḍe yojayedvā pṛthaktu vā /
piṇḍānvā nikṣipetteṣāṃ smartḥṇāmatra kevalam // Ang_1.394 //
vacanānāṃ samatvena vikalpastulya eva hi /
yathāruci prakurvīta yathā vā purataḥ kṛtam // Ang_1.395 //
tathaiva paścātkurvīta sarvatraivaṃ hi nirṇayaḥ /
sapatnīpitā na mātāmahaḥ
sapatnījananītāto na tu mātāmaho bhavet // Ang_1.396 //
sapatnīmātṛtarpaṇam
sapatnījananī nityatarpaṇe dvañjalī labhet /
[050]
svamātṛvattyrañjaliṃ sā kadācidapi no labhet // Ang_1.397 //
punarvivāhitenaiva tadbhāryā dvañjaliṃ labhet /
aputrā vā saputrā vā tatsamā sā prakīrtitā // Ang_1.398 //
tasyā aupāsanāgnau śrāddham
tasyā aupāsane śrāddham agnau kuryānna laukike /
yadi kuryātpramādena kulaṃ tasya vinaśyati // Ang_1.399 //
patnyā agniḥ
yataḥ patnīmṛtadinaṃ pitṛnāśadinena vai /
tulyatvenaiva kathitaṃ tasyāḥ ko vā vimūḍhadhīḥ // Ang_1.400 //
laukikāgnau prakurvīta svasamāyā vicakṣaṇaḥ /
sā vidyamānā bhāryaiva mṛtā cenmātṛvargagā // Ang_1.401 //
bhrātṛputragrahaṇavidhiḥ
kṛtatrayavivāhasya patnīṃ dṛṣṭvā ciraṃ pṛthak /
dvādaśābdamalabhyaitaṃ tadrajodarśanātparam // Ang_1.402 //
putragrahaḥ prakathito mukhyo 'yaṃ tadgrahe vidhiḥ /
tatra sākṣātkaniṣṭhasya sutaścejjātamātrakaḥ // Ang_1.403 //
pravaraḥ kathitaḥ sadbhis tasya vyavahitaśca cet /
tasmānnyūno bhavetputra evaṃ dvitrivibhedataḥ // Ang_1.404 //
[051]
bhrātuḥ putro bhavennyūnaḥ sadyaḥ stanyarasagrahāt /
paraṃ tadgrahaṇātputras tasmānnyūnaḥ prajāyate // Ang_1.405 //
evamanyeṣu navasu jātahomātparaṃ pṛthak /
dinabhedena tannyūno datto bhavati putrakaḥ // Ang_1.406 //
tato jyeṣṭhasya cetputras tannyūno nātra saṃśayaḥ /
na cāpyekadvitribhedād bhrātā vyavahito yadi // Ang_1.407 //
tasya sūnustathā nyūna evameva punastvatha /
sāpatnīmātṛtanayā unneyā jyeṣṭhataḥ param // Ang_1.408 //
tanayāḥ śāstramārgeṇa nyūnā eva bhavanti te /
evaṃ pitṛvyatanayatanayāśca pṛthagvidhāḥ // Ang_1.409 //
tannyūnā eva kathitāḥ sagotrā evameva vai /
vijñeyāḥ kila kiṃ bhinnagotrāścettu tataḥ punaḥ // Ang_1.410 //
kiṃ vācyamasti tajjñātvā buddhimān kāladeśakau /
samālocya vidhānena kuryātputrasya saṃgraham // Ang_1.411 //
vibhāge bhrātarastulyāḥ
vibhāge bhrātarastulyās tatputrāstatsamā hi yat /
te gṛhītvā na turyāśaṃ tallabhante sutodbhave // Ang_1.412 //
samameva labhante 'ṃśam aurasena samā hi te /
dharmapatnyāṃ samudbhūta aurasaḥ kathito budhaiḥ // Ang_1.413 //
dvitīyādisamudbhūto na tatsāmyamavāpnuyāt /
[052]
kāmajaputrāḥ
dharmapatnīsutaṃ prāhur aurasaṃ brahmavādinaḥ // Ang_1.414 //
dvitīyādisutān sarvān kāmajāniti cocire /
dharmapatnīsuto jyaiṣṭhyaṃ dattādgauravamāpnuyāt // Ang_1.415 //
paścājjātaḥ kaniṣṭho 'pi dvitīyādisutāstu cet /
pitryādikriyayā kālād dharmapatnīsutaiḥ samāḥ // Ang_1.416 //
bhavantyapi na saṃdehas tathāpi punarekakam /
pravadāmi samudbhūtas tasmāttatkāryakṛdbhavet // Ang_1.417 //
vayo 'dhiko dattasuto na tatkārye prabhurbhavet /
dattasūnurdharmapatnyāḥ sati tāte 'thavā na cet // Ang_1.418 //
dvibhāryake kriyākṛccet tadbhāryāyā (athāpi vā) /
dattasūnustayoranyatarasya yadi karmakṛt // Ang_1.419 //
satyaurase tatsamo 'yaṃ prabhavediti vai manuḥ /
dauhitro yadi dattaḥ syād bhrātṛjo vā tathāvidhaḥ // Ang_1.420 //
aurasenaiva tulitau satataṃ dharmatatparau /
dattasya pitarau proktau grāhakāveva saṃtatam // Ang_1.421 //
pitṛtvamapi dattena tiṣṭhejjanakayorna tu /
dānahomātparaṃ tasmāt pitarāvasya tau matau // Ang_1.422 //
pitṛtvamapi mātṛtvam ekatraiva hi tiṣṭhati /
na tiṣṭhati tadanyatra kriyāśatasahasrakāt // Ang_1.423 //
pitṛtvaṃ mātari gatam ekaśeṣajamalpakam /
yathā na tatkāryakaraṃ mātṛtvamapi tattathā // Ang_1.424 //
[053]
pitṛvyapatnyādīnāṃ syāt tādṛkpatnītvameva hi /
tāsāṃ bhavati tasmāttu na tanmātṛtvamuccaret // Ang_1.425 //
prajāpatibhyo hyabhimānasūnuḥ pitṛvyasūnustvathavā sagotraḥ /
jyeṣṭhaḥ kanīyānna bhavettathaiko na bhinnagotro na sagotravidviṭ // Ang_1.426 //
sagotryasaṃmataḥ sūnur yaḥ kaścana samāgataḥ /
putratvenodaraparo nābhimānasuto bhavet // Ang_1.427 //
dharmapatnīsuto varṇī dvitīyādisuto gṛhī /
jātaputro 'pyāhitāgnir na samastena varṇinā // Ang_1.428 //
dharmapatnīsuto bālo dvitīyādisuto yuvā /
āhitāgnirdaśasuto na samastena coditaḥ // Ang_1.429 //
sa eva pitṛkṛtyeṣu mukhyakartā na saṃśayaḥ /
anupeto 'pyasau yadyapy atha tatkartṛto 'khilam // Ang_1.430 //
kārayejjyeṣṭhamukhatas tathā cetkarma tatparam /
jātamātre dharmapatnīsute gauṇasutāḥ pare // Ang_1.431 //
dvitīyādipurodbhūtā bhaveyustatkṣaṇānnanu /
dharmapatnīsutotpatyā dattatatkāryato 'pi ca // Ang_1.432 //
dvitīyādisutānāṃ syāt sadyo hainyaṃ śrutīritam /
tatpatnīkarmakartā ced dvitīyātanayasya saḥ // Ang_1.433 //
[054]
dattādau viśeṣaḥ
datto 'dhikaścedbhavati pituryadi punastarām /
asannidhau sannidhau vā tāte jīvati dattakaḥ // Ang_1.434 //
tadbhāryākarmakartā cet tatsutāpatiriṣyate /
dvitīyātanayaścettu karmakṛddattakastadā // Ang_1.435 //
sadyo hainyamavāpnoti na jyeṣṭhātanayo yadi /
tātastaddharmapatnī ca samau dattasya saṃtatam // Ang_1.436 //
parāṇi tatkalatrāṇi saṃskāryāṇi suto na cet /
sute sati sa eva syāt tatkarmaṇi na cetaraḥ // Ang_1.437 //
sarvadaivaṃ samākhyāto na tenāyaṃ hi durbalaḥ /
dattena tatkalatrasya prathamasya kṛtā kriyā // Ang_1.438 //
satyanyātanaye tāvanmātreṇāyamathādhikaḥ /
turyāṃśo 'pi samāṃśaḥ syāt tādṛśaṃ karma tatkṛtam // Ang_1.439 //
sati dattasute tasmāt pitṛpatnyā vicakṣaṇaḥ /
jyeṣṭhāyāstatkaniṣṭhājaḥ svayaṃ karma samācaret // Ang_1.440 //
jyeṣṭhena dattaputreṇa tatkṣetrasya pitustu vā /
kṛte karmaṇi tasya syād ādhikyaṃ tatsutātparam // Ang_1.441 //
tāte sati kalatrasya tatpuro jyāyaso 'sya cet /
kṛtaṃ karma hi dattena sadyaḥ putrādhiko bhavet // Ang_1.442 //
putreṣu satsu dattena pituḥ karma kṛtaṃ tu cet /
na tadā tasya vādhikyaṃ svāmyaṃ kimapi labhyate // Ang_1.443 //
[055]
yadi tajjyeṣṭhabhāryāyā aputrāyāḥ kṛtaṃ tu tat /
karma tatpurato nūnaṃ dattaḥ syādadhikaḥ sutāt // Ang_1.444 //
pituḥ karma kṛtaṃ tena dattena yadi tatparam /
apyayaṃ mukhyakartā na mukhyaḥ syātsuta eva vai // Ang_1.445 //
nikhilebhyo sutebhyo 'sāv auraso hyatiricyate /
patnīviśeṣāḥ, tatra dharmapatnī
auraso dharmapatnījo dharmapatnī ca kevalam // Ang_1.446 //
yā 'nena pūrvaṃ bālā vā durguṇā vā vivāhitā /
saivāsya dharmapatnī syād dharmavidbhirudāhṛtā // Ang_1.447 //
dvitīyapatnī
tatpaścādyā kulīnā vā surūpā vā vayo 'dhikā /
na sāsya dharmapatnī syād vitīyā bhoginī smṛtā // Ang_1.448 //
sati cettanaye talpe punaḥ kāmādvivāhitā /
dvitīyā bhoginī nārī dharmapatnī na socyate // Ang_1.449 //
putrāṇāṃ jyaiṣṭhyakāniṣṭhyam
dharmapatnīsamudbhūto jyeṣṭhaputra iti smṛtaḥ /
patnī tanayarāhityakṛtavaivāhikasya sā // Ang_1.450 //
yeyamūḍhā dharmahetor dharmapatnyabhicoditā /
bhoginī
kalatre sati putre vā pautre naptari santatau // Ang_1.451 //
sthitāyāṃ yeyamūḍhā syād bhoginī kāñcanāhvayā /
[056]
bharmaṇāvāvātādipatnayaḥ
bharmaṇo yāni nāmāni tāni sarvāṇi kṛtstraśaḥ // Ang_1.452 //
labhate 'tastu sā proktā dvitīyā kāñcanāhvayā /
na dharmapatnī bhavati bhoginyeva parā smṛtā // Ang_1.453 //
bharmaṇeyaṃ yataḥ sādhyā vanitā tena sā smṛtā /
sarvasvarṇapadairvācyā vāvāteti ca phaṇyate // Ang_1.454 //
parā durvarṇanāmāni yāni khyātāni bhūtale /
tāni sarvāṇyavāpnoti tṛtīyeti ca tāṃ viduḥ // Ang_1.455 //
parivṛttīti tāmeke vijñeyā vimalāmiti /
haridrāṃ hariṇīṃ kalyāṃ jagadurbrahmavādinaḥ // Ang_1.456 //
etāsāṃ tanayāḥ sarve 'pyuttarottaradurbalāḥ /
dharmapatnīsutānnyūnā vayasāpyadhikāstarām // Ang_1.457 //
prathamā dharmapatnī ca subhagā mahiṣīti ca /
satkarṇīti ca kalyāṇī dharmajñaiḥ kathitā hi sā // Ang_1.458 //
dharmapatnīsuto bālo mauñjīvirahito 'pi vā /
tiṣṭhatsu cānyāputreṣu karmabhiḥ satkṛteṣvapi // Ang_1.459 //
uttamaḥ pitṛkṛtyeṣu tasmādagnipradaḥ sa tu /
tena prādhānikaṃ karma yadyattattattu tanmukhāt // Ang_1.460 //
samyakkārayituṃ nyāyyaṃ mantrān sarvānpare sutāḥ /
paṭheyurvai vidhānena caiva dharmo 'khilo mahān // Ang_1.461 //
[057]
vihitastu samāsena tena yāvatkṛtaṃ na tu /
tāvatsa tu mṛto tātaḥ paralokaṃ na vindati // Ang_1.462 //
pretatvācca na nirmuktaḥ kṣuttṛṣṇāpīḍitastarām /
śaraṇaṃ yatra kutrāpi hy aṭan dhāvan khalan bhraman // Ang_1.463 //
nityaṃ ca salilākāṅkṣī pretaloke hyadhomukhaḥ /
rugṇo muṇḍaśca vikalo jaḍo bhrāntaśca durmanāḥ // Ang_1.464 //
nivasedeva satataṃ tasmādaurasa eva saḥ /
dharmapatnījasya sparśamātrakartṛtvam
dharmapatnīsamudbhūto hy aparijñātavarṇakaḥ // Ang_1.465 //
pretakāryasparśamātraṃ snātvā kuryādamantrakam /
tāvanmātreṇa tattātaḥ kṛtakṛtyaḥ sukhītarām // Ang_1.466 //
samyak pitṛtvamāpnoti nityānandaḥ prajāyate /
tattanmātustattanayā mukhyakartāra īritāḥ // Ang_1.467 //
satsvauraseṣu mukhyatvāt ta eva kathitāḥ parāḥ /
tattatkarmasu kartāro nānyamātṛsamudbhavāḥ // Ang_1.468 //
dharmapatnīsute bāle kevalaṃ rahitākṣare /
aspaṣṭaspaṣṭavarṇe vā vidyamāne mṛte tu vā // Ang_1.469 //
kakṣyānantaraniṣṭhena yena kena sutena vā /
tatsamenā 'thavā bhrātrā śiṣyeṇānyena bandhunā // Ang_1.470 //
sarvaṃ kārayitavyaṃ syāt samantreṇātra tatra cet /
yadyatprādhānikaṃ karma tatra tatrāsya vai śiśoḥ // Ang_1.471 //
[058]
sānnidhyaṃ sparśamātrakartṛtvam
sparśamātraḥ prakartavyas tatsānnidhyaṃ ca kevalam /
apekṣitaṃ mṛtasyātra mahātṛptyaikahetave // Ang_1.472 //
tatsānnidhyasparśamātrāt sa mṛtaḥ sukhabhāgalam /
bhavedeva na saṃdehas tathā tasmāttu taccaret // Ang_1.473 //
mṛtasyaitāni proktāni tārakāṇi mahātmabhiḥ /
kārakāṇi mahātṛptes tānīmāni smṛtāni hi // Ang_1.474 //
śrāddhādāvatyantatṛptikarāṇi
jakārapañcakaṃ tvekaṃ dharmapatnījasannidhiḥ /
tatkāryakaraṇaṃ tadvad grahaṇaśrāddhameva ca // Ang_1.475 //
gayāśrāddhaṃ ca phalgunyāḥ śākaśrāddhamathāpi ca /
tathaiva varaṇaṃ gauryā vṛṣotsarjanameva ca // Ang_1.476 //
mahālayaśca panasas ta ete nikhilāḥ parāḥ /
atyantatṛptimuktyaikanidānānīti tān jaguḥ // Ang_1.477 //
janmabhūmyādikaṃ tatra tajjakārasya pañcakam /
mṛtasya tārakaṃ pūrvaṃ tatparaṃ tvaurasasya vai // Ang_1.478 //
sānnidhyaṃ mṛtikāle tu dvitīyādisutasya vā /
paralokānukūlā yā mṛtasya prabhavettathā // Ang_1.479 //
tatkriyā mantrapūrvaivaṃ mṛtasya prabhavettathā /
[059]
evaṃ syādgrahaṇaśrāddhaṃ gayāśrāddhamathāparam // Ang_1.480 //
tṛptidaṃ phālgunīśrāddham aṣṭottaraśatairuta /
śāke śrāddhaṃ yatkriyate tadekamatha tārakam // Ang_1.481 //
gaurīdānaṃ pitṛtṛptikaram
gaurīdānaṃ vṛṣotsargaḥ pākṣiko 'yaṃ mahālayaḥ /
sthāpanaṃ panasākhyasya tānīmāni smṛtāni hi // Ang_1.482 //
pitḥṇāmapi sarveṣāṃ vallabhānīti vai jaguḥ /
jakārapañcakaṃ vatsaḥ paralokagatasya tat // Ang_1.483 //
tṛptyai sataraṇāyāpi provācaivaṃ na cetarat /
jakārapañcakam
jalārdhaṃ jāhnavītīraṃ janārdanamahāsmṛtiḥ // Ang_1.484 //
jvalano jananotpannasutasānnidhyameva ca /
jakārapañcakaṃ proktaṃ kathitaṃ janmamocakam // Ang_1.485 //
grahaṇaśrāddhalakṣaṇam
grahasparśādatha yatan sadyaḥ patnyādibhirvṛtaḥ /
tadānnenaivaṃ yacchrāddhaṃ karoti pitṛtṛptaye // Ang_1.486 //
snātvā tenaiva vidhinā tadgrahaśrāddhamucyate /
tadetatkila deveśo bhagavān bhūtabhāvanaḥ // Ang_1.487 //
ṣoḍaśaśrāddhatulitaṃ mahādānaśatādhikam /
provāca kila sarveśo gayasya sumahātmanaḥ // Ang_1.488 //
gayāphalgunikāśākaśrāddhānyetatsamāni vai /
[060]
gaurīdānaṃ tathaiveti vṛṣotsarjanameva ca // Ang_1.489 //
mahānti niṣkriyāṇīti manuḥ kātyāyano 'ṅgirāḥ /
kutsavatsāgnibharataviśvāmitraśukādayaḥ // Ang_1.490 //
naiteṣāṃ tulyamaparaṃ paitṛkaṃ karma vidyate /
lokatraye 'pi paramaṃ tasmādeteṣu caikakam // Ang_1.491 //
api kartā kṛtārthaḥ syāt sukṛtī pitṛtārakaḥ /
ityevamenaṃ jahṛṣuḥ panasasthāpakaṃ tu tam // Ang_1.492 //
vayaṃ na vidmaḥ ko vā sa dūrvāsājanako 'thavā /
kumbhodbhavo dadhīcirvā śibirvā nahuṣo nalaḥ // Ang_1.493 //
māndhātā vā 'pyalarko vā hariścandro 'thavā mahān /
gayo rāmo 'thavā śrīmān eṣu caiko 'thavā na cet // Ang_1.494 //
etatsamaṣṭirlokānāṃ hitāyā 'tra bhuvaḥ sthale /
avatīrṇo na sandeha iti brahmā śivo hariḥ // Ang_1.495 //
panase sthāpite mahān viśeṣaḥ
panasasthāpakaṃ procuḥ śalāṭostasya pṛṣṭhataḥ /
sarve kaṇṭakarūpeṇa samāśrityaiva santatam // Ang_1.496 //
aṣṭottaraśataśrāddhadivyaśākaviśeṣakāḥ /
pravartante yatastasmāt tadā śākasahasrakam // Ang_1.497 //
tasyāsya divyarūpasya pitṛprāṇaikarūpiṇaḥ /
sarvadevasvarūpasya sarvamantramayasya ca // Ang_1.498 //
[061]
sarvayajñamahātīrthasaridagnisuvarṣmaṇaḥ /
nikhilāgamaśāstraughavratakṛcchrāmṛtāndhasām // Ang_1.499 //
nidhānasya pavitrasya pitryākarṣaṇavarṣmaṇaḥ /
sthāpanaṃ kriyate yena tacchāyāpatramūlakaiḥ // Ang_1.500 //
phalaiḥ śalāṭubhirvāpi kāṣṭhaiśchāyābhireva ca /
kriyate pitṛtṛptiḥ syād buddhipūrvamabuddhitaḥ // Ang_1.501 //
tasya puṇyaphalaṃ vaktuṃ guruṇā brahmaṇāpi vā /
śakyaṃ varṣasahasreṇa phaṇirājena vā na tu // Ang_1.502 //
purā kila pitṛtṛptihetavo 'khilaśākakāḥ /
tapastaptvā vareṇātha brahmaṇaḥ panasaṃ śritāḥ // Ang_1.503 //
alarkaśrāddham
alakālarkakārūṣācyutacūtānarāmarāḥ /
saptasveteṣvacyutaśced alarkaścājarāstrayaḥ // Ang_1.504 //
pratimāsajabhedena smṛtā dvādaśajātayaḥ /
ataḥ ṣaṭtriṃśatkasaṃkhyā tasmādetattrayasya ca // Ang_1.505 //
eteṣāṃ māsajānāṃ syād ekajātiśalāṭutaḥ /
tadbhinnaikādaśānāṃ ca śalāṭuphalabhedataḥ // Ang_1.506 //
[062]
dvaividhyaṃ kila saṃprāptaṃ śalāṭorapi vai muhuḥ /
ārdraśuṣkaprabhedena dvaividhyaṃ samupāgatam // Ang_1.507 //
tadvatphalānāṃ ca punadvaividhyaṃ samupāgatam /
taccaitrāmalako grāhya āśaratsapavitrakaḥ // Ang_1.508 //
divyaśākāḥ śrāddhārhāḥ
vārukaḥ karmajaḥ śāriḥ śrīparṇaṃ śrīkaraḥ śamī /
yugado yugmado ramyaṃ vajraparṇī karīṣakī // Ang_1.509 //
kāravallī trayī kāruḥ kāmakṛt kāmavārakaḥ /
kāmavāhī kāmadūraḥ śākuṭadvayamagrimā // Ang_1.510 //
kāmapraṃ kāmadaṃ kamraḥ kaliṅgaḥ kalivārukaḥ /
ajaśrīrajacarmākhyo dāruko dharmado damaḥ // Ang_1.511 //
kulaṃ kārī manurmānī rājaśrīḥ śekharī nalaḥ /
nālakaṃ kārakaḥ khādyo gāyatro harilocanaḥ // Ang_1.512 //
haridaśvo hayagrīvaḥ kāruṇyaḥ kanakapriyaḥ /
kārmukaḥ karmakṛtkāryo dhairyado mānakṛt kuṇiḥ // Ang_1.513 //
śaracchrīko maṅgalako kuṇḍo 'kuṇḍo guḍapriyaḥ /
phalaśrīrmadhuragrīvo dānadaḥ kaṭukaḥ kṣamī // Ang_1.514 //
[063]
mānmatho madhurasrāvā vajraghno vajrapañjaraḥ /
valmīkajo bālarājo bālaputro bṛhadrathaḥ // Ang_1.515 //
karṇakāro 'kṣirogaghnaḥ pratīhārī valīmukhaḥ /
śarmakṛnnetrarogaghno dhānyadveṣī daridrahṛt // Ang_1.516 //
kuśalaḥ karmasukhakṛt kaṇṭhahṛt kanakaprabhaḥ /
viśvākaraḥ pippalaghnaḥ kṣunmūlo kṣunnivāraṇaḥ // Ang_1.517 //
agnidhāmā dharānātho dharāvāso dharāśrayaḥ /
adrirājo dharmadeśī dharmāśrayakaraḥ prarāṭ // Ang_1.518 //
aniketo nimigrīvo nīlanetro marutpatiḥ /
maṇimālo bṛhannālo nārado likuco naṭaḥ // Ang_1.519 //
kumbhāḍaḥ kuṇḍalī cakraḥ śaityakarmā śatākaraḥ /
kalyāṇādhāra īśāna īśāno dakṣiṇāspadaḥ // Ang_1.520 //
śatavallī mahāvallī cakravallī nipānakṛt /
droṇapriyo droṇarājo gulmahṛt kaṭumūlakaḥ // Ang_1.521 //
nityaśrīko nityapuṣpo nirmūlo bahupuṣpakaḥ /
plakṣarājanyasaṃbhūto hetimūlo niśāpriyaḥ // Ang_1.522 //
mahādāhakaro 'śvatthaḥ sundaraḥ parvatāśrayaḥ /
kardamāḍhyaḥ kardamādhaḥ sūpasthānaḥ surāspadaḥ // Ang_1.523 //
pūrṇapātraṃ śarmapātraṃ śātakumbhaḥ sthirākaraḥ /
[064]
kāvyaśrīḥ śrīkaraḥ śrīgaḥ parāgaśrutidīpanaḥ // Ang_1.524 //
mahāmālī jīvamālī pāśāḍhyaḥ pāśaduḥsahaḥ /
prathito prāṇataraṇo devarājapriyaḥ paṇaḥ // Ang_1.525 //
sadyomūlaḥ paṇyamatiḥ garadūṣo gaṇatrigaḥ /
guhāvāso guhāścayaṃ bharaṇyaṃ munivanditaḥ // Ang_1.526 //
munipriyo dantaripuḥ śarmakṛccharmamatsarī /
ta ete divyaśākāḥ syuḥ śrāddhakarmaṇi coditāḥ // Ang_1.527 //
eteṣāmamlayogena tadayogena ca dvidhā /
bhaveyuḥ kila te bhūya eteṣāṃ punareva vai // Ang_1.528 //
madhye śākuṭakādīni mūlataḥ stambhatastathā /
patratastrividho jñeyaḥ kānicicchuṣkabhedataḥ // Ang_1.529 //
pakvena jalatailābhyāṃ pṛthaktvena samaṣṭitaḥ /
cūrṇakalkaprabhedena yatnataḥ syātsahasrakam // Ang_1.530 //
panasamahimā
etatsarvaṃ caikapātre nidhāya kila padmajaḥ /
anyapātre ca panasaṃ tulayāmāsa pāṇinā // Ang_1.531 //
tadā tu panasaḥ kiṃcid babhūvādhika eva vai /
[065]
bṛhatī triśatasamā tadā jātā hi paśyatām // Ang_1.532 //
ārdrakaṃ ṣaṭchatasamaṃ tilāḥ śatasamaṃ tarām /
evaṃ tulāyāṃ tritayaṃ saṃbabhūva tadādi vai // Ang_1.533 //
bhūtale brāhmaṇāḥ santaḥ pavitre śrāddhakarmaṇi /
tulyaṃ śākasahasrasya tilārdrakabṛhatkakam // Ang_1.534 //
saṃpādayanti yatnena pitḥṇāmatitṛptaye /
tilamāṣavrīhiyavā mudgagodhūmaśākakāḥ // Ang_1.535 //
kāśā daśavidhā darbhā mukhyāmukhyāśca ye matāḥ /
khaḍgaṃ daśavidhaṃ māṃsaṃ pretaparpaṭabhūtapāḥ // Ang_1.536 //
vāmadevādayo viprāḥ pitṛsūktaviśeṣakāḥ /
gayādipuṇyakṣetrāṇi vaṭabhūruha eva ca // Ang_1.537 //
bindumādhavaviśveśacaturdaśapadāni ca /
īśānādimukhānyevaṃ gadādharamaheśvarau // Ang_1.538 //
bhāgīrathī phalgunī ca yamunā ca sarasvatī /
pitṛsūktāni sarvāṇi vaiṣṇavāni viśeṣataḥ // Ang_1.539 //
rakṣoghnāni pavitrāṇi punaranye tathāvidhāḥ /
śrāddhadravyaviśeṣāḥ syuḥ pitḥṇāmativallabhāḥ // Ang_1.540 //
te sarve panasastvekaḥ sumahākṣayakārakaḥ /
etasmin panase labdhe sarvaśrāddhanidānake // Ang_1.541 //
mṛtāhadivase puṇye nityatṛptāḥ sutoṣitāḥ /
pitarastundilāḥ sadyo bhavantyeveti sā śrutiḥ // Ang_1.542 //
[066]
evaṃ satyatra yo martyaḥ panasasthāpako hṛdā /
matyā 'matyāthavā 'tīvaṃ bhaktyā 'bhaktyāthavā punaḥ // Ang_1.543 //
jñānenā 'jñānato vā 'pi bhūtale yatra kutracit /
sa eva kathitaḥ sadbhir gayāśrāddhasahasrakṛt // Ang_1.544 //
panasaṃ sahakāraiśca kadalyādidrumaiḥ saha /
sthāpayitvā vidhānena yatnātsaṃvardhitaiḥ śivaiḥ // Ang_1.545 //
campakaiḥ pāṭalībhiśca madhūkaiḥ sumanoramaiḥ /
candanaiḥ spandanairnīpais tacchāyābhiśca tatphalaiḥ // Ang_1.546 //
patraiḥ puṣpaiśca tatkāṣṭhair nānāśākaviśeṣakaiḥ /
kurvan svavṛtyā prayatan kulakoṭisahasrakaiḥ // Ang_1.547 //
brahmalokamavāpyeha tatsāyujyamavāpnuyāt /
panasaṃ yatra kutrāpi dṛṣṭvā sadyo mahāmanāḥ // Ang_1.548 //
tatkāṣṭhapatrakusumaśalāṭuphalamukhyakaiḥ /
yena kenāpi vā tṛptiṃ pitḥṇāṃ tāṃ samācaret // Ang_1.549 //
sadya eva brāhmaṇebhyo labdhamātre ca tatphale /
dṛṣṭamātre 'thavā bhaktyā dadyādvai pitṛtṛptaye // Ang_1.550 //
śalāṭuṃ pānasaṃ patraṃ phalaṃ dṛṣṭvā tu yo naraḥ /
pitṛtṛptimakṛtvaiva tūṣṇīṃ tiṣṭhenmahājaḍaḥ // Ang_1.551 //
taṃ tasya pitaraḥ sarve śapanti kila kopataḥ /
dṛṣṭamātre tu tasmāttu pānasadravyamuttamam // Ang_1.552 //
yena kenāpyupāyena patreṇa ca phalena vā /
[067]
śalāṭunā chāyayā vā pitṛtṛptinimattakam // Ang_1.553 //
yatkiṃcidapi vā teṣu brāhmaṇebhyaḥ pradāpayet /
tāvanmātreṇa pitaro nityatṛptā bhavanti vai // Ang_1.554 //
evaṃ satyatra yaḥ kaścid bhāgyavān panasī naraḥ /
taddravyairaniśaṃ bhaktyā tṛptyakṛt pātakī bhavet // Ang_1.555 //
gālavastu purā vipro dṛṣṭvā bījāni bhaktitaḥ /
krayeṇa pañcaṣān gṛhya pitṛprītyai bubhukṣitaḥ // Ang_1.556 //
svayaṃ patnyā bhakṣayitvā pitṛtṛptiṃ cakāra ha /
tāvanmātreṇa te cāpi paraṃ tṛptāḥ śatābdakāt // Ang_1.557 //
ānandasāgare magnā babhūburiti naḥ śrutam /
purā kuśavane puṇye māṇḍavyo vedavittamaḥ // Ang_1.558 //
mahāvindhyāṭavīmārge panasaṃ kārtike 'vaśāt /
dṛṣṭvārkaṃ ca natastūṣṇīṃ samālocya kṣaṇātparam // Ang_1.559 //
tatpatrāṇi pavitrāṇi patitāni bhuvaḥ sthale /
dṛṣṭvā samādāyaitāni nipuṇaḥ sarvakarmasu // Ang_1.560 //
tāni svakarataḥ śīghraṃ kṛtvā patrapuṭaṃ tvaran /
kasmaicidvipraputrāya pātrāya jalakāṃkṣiṇe // Ang_1.561 //
samudyuktāya pātuṃ taj jalaṃ bhūmigataṃ katham /
pāsyāmi salilaṃ veti samālokayatetarām // Ang_1.562 //
pibatyanekatarasā pitṛprītyai pitḥn mahān /
smṛtvā dadau tadā te 'pi samāgatyātisatvaram // Ang_1.563 //
[068]
tāvanmātreṇa saṃtuṣṭā gayāśrāddhaśatādhikāt /
atiharṣaṃ gatāḥ sadyas tamenaṃ bhūritejasam // Ang_1.564 //
āśīrbhiśca praśastābhiḥ pratyakṣeṇainamīkṣya te /
paraṃ tṛptāḥ smeti coktvā tvaṃ kṛtārtho mahānasi // Ang_1.565 //
śāstrārthadharmatattvajñas tvamasmatparitṛptikṛt /
ityuktvā '; 'bhāṣya te tena tatpadaṃ cakrapāṇinaḥ // Ang_1.566 //
paśyatastasya purato jagmuḥ kila surottamaiḥ /
prārthanīyaṃ viśeṣeṇa so 'yametādṛśo mahān // Ang_1.567 //
pitḥṇāṃ panasaḥ śrīmān vallabhaḥ paramo mahān /
kāraśca kāravallīkaḥ kārukaḥ kāliko karut // Ang_1.568 //
pañcaite brahmapurato devānāṃ śṛṇvatāṃ tadā /
idamūcurvaco duḥkhād asmākamapi santi hi // Ang_1.569 //
kaṇṭakāni tato bhūyaḥ kharāṇi sumahāntyapi /
tvamasmākaṃ tu tatsāmyaṃ kimarthaṃ nākarorvibho // Ang_1.570 //
ityevamatidainyena paunaḥpunyena kevalam /
ruruduḥ kila duḥkhārtās tānetāṃstādṛśānvibhuḥ // Ang_1.571 //
nākināṃ purato bhūyaḥ prahasan vākyamabravīt /
rodanam
yanmāhātmyasumahato janmasiddhātisuśriyaḥ // Ang_1.572 //
dṛṣṭvā vibhūtiṃ paramām asahanneva kevalam /
[069]
tatsāmyamicchurārānme rodanaṃ kṛtavānasi // Ang_1.573 //
tasmādetatprabhṛti te bhuvane ye daridrataḥ /
śrāddhaikakaraṇāśaktā aṣṭottaraśateṣvapi // Ang_1.574 //
śrāddheṣu keṣucitkālaviśeṣeṣu kathaṃcana /
rodanācchrāddhakaraṇaphalaṃ te prāpnuyuḥ param // Ang_1.575 //
kārasya ślādhyatvam
yasmādatyamlavacanaṃ matpuraḥ proktavānasi /
devānāṃ śṛṇvatāṃ cāpi tasmāttvaṃ śrāddhakarmasu // Ang_1.576 //
nityāmlayukto vartasva kāra re re kṛtī bhava /
kāravallyādayo yūyaṃ sveṣāṃ kaṇṭakasāmyataḥ // Ang_1.577 //
tatsāmyacetaso yasmād aṅgīkurmaśca sāṃpratam /
yuṣmān śrāddheṣu sarveṣu tadyogyā bhavataiva vai // Ang_1.578 //
tatsāmyaṃ tattrayasyaiva militvaiva pṛthaṅ na tu /
nityaṃ śākasahasrasya bṛhatyādestu vo na tu // Ang_1.579 //
yuṣmākaṃ śrāddhayogyatvamātraṃ madvacasā matam /
sakaṇḍakabṛhatyastā manasā pūrvameva vai // Ang_1.580 //
sāmyaṃ kaṇṭakatastasya panasasya tvakāmayan /
yuṣmadīyamimaṃ vṛttaṃ jñātvā tūṣṇīṃ vyavasthitāḥ // Ang_1.581 //
[070]
aticāturyato 'tīva nipuṇāśca vicakṣaṇāḥ /
jñātvā taddhṛdayaṃ sarvam avalepaṃ tathāvidham // Ang_1.582 //
sarvaṃ jñātvā vidhāsyāmi lokeṣvadya ca śrūyatām /
manvādiṣu madīyeṣu yugādiṣu caturṣvapi // Ang_1.583 //
aṣṭakāsu ca puṇyāsu saṃkrāntiṣu ca vṛddhike /
naimittike ca tāsāṃ syād ayogyatvaṃ tathāvidham // Ang_1.584 //
tatra caitāsu yāḥ krūrāḥ pretakarmaṇi tāḥ parāḥ /
saṃbhavantu na cānyeṣu maryādaiva mayā kṛtā // Ang_1.585 //
urvārumahimā
etasminnantare tatra devasṛṣṭo 'tisundaraḥ /
patrapuṣpamahāvallīśalāṭuphalasaṃvṛtaḥ // Ang_1.586 //
samāgatyāticapalāt kailāsāddharaṇīdharāt /
natvā baddhāñjalipuṭaś corvārurmama kā gatiḥ // Ang_1.587 //
iti covāca lokeśaṃ bhagavantaṃ pitāmaham /
tādṛśaṃ taṃ samudvīkṣya gaurīvākyena kevalam // Ang_1.588 //
śambhunā lokanāthena sṛṣṭaṃ śuddhaikavigraham /
samāgataṃ mahāprahvaṃ mahāguruṣu vatsalam // Ang_1.589 //
śuddhasatvaṃ dūragarvaṃ jñātvā taṃ sarvasundaram /
atipraśasyaṃ covāca devānāṃ purato vibhuḥ // Ang_1.590 //
tvamurvāro sthāṇusṛṣṭo bhavānīvacasā yataḥ /
svayaṃ prakṛtyā ca mahān śānto dānto mahāmanāḥ // Ang_1.591 //
gurupriyo vinītaśca satataṃ guruvatsalaḥ /
[071]
avalepaikarahitaś cādyaprabhṛti bhūtale // Ang_1.592 //
daivikeṣu ca pitryeṣu kalyāṇeṣu naveṣu ca /
naimittikeṣu nityeṣu kāmyeṣu sakaleṣvapi // Ang_1.593 //
kṛtsnakriyāviśeṣeṣu bālavṛddhāturādiṣu /
nityayuktaḥ sadā yogyaḥ śalāṭūnāṃ daśāsu ca // Ang_1.594 //
daśāsveva phalānāṃ ca śāśvato bhava śāśvataḥ /
pitḥṇāṃ sarvadātyantaṃ vallabhaḥ paramo bhava // Ang_1.595 //
vasantamādhavasya tvaṃ grīṣmamṛtyuṃjayasya ca /
mahāvarṣā saptatantuḥ śaratkālyastathā punaḥ // Ang_1.596 //
hemantavanarājanyaḥ śiśiraḥ śītalaḥ śivaḥ /
sukhākaraḥ śubhakaro nityakalyāṇakārakaḥ // Ang_1.597 //
prathito bhava sarveṣāṃ pānasairāmrakaiḥ śivaiḥ /
rambhābhistulito bhūyaḥ kadācidadhikastathā // Ang_1.598 //
vidvatstutyo rājamānyo tvajjātīyakaṣoḍaśaiḥ /
saṃgrāhyo bhava sarvatra sarvanetrapriyo 'niśam // Ang_1.599 //
sarvadā sarvasaṃvṛddho bhavorvāro 'tivardhitaḥ /
marutkṛtau tu tvadbījavikṣepaṇamukhāditaḥ // Ang_1.600 //
phalabījasamutpattiparyantaṃ kila sarvadā /
tadiṣṭitrayataḥ śuddho mahānmantrapariṣkṛtaḥ // Ang_1.601 //
trayastriṃśatkoṭisaṃkhyadevānāṃ vallabho bhava /
iti stutaḥ pūjitaśca śāsito vihito 'naghaḥ // Ang_1.602 //
[072]
atyantapitṛtṛptyaikakārakaḥ kila kāritaḥ /
urvārustādṛśaḥ proktaḥ saṃgrāhyaḥ śrāddhakarmasu // Ang_1.603 //
urvārutyāge doṣaḥ
tādṛśaṃ tamimaṃ yo vai mauḍhyācchrāddheṣu saṃtyajet /
sadya eva piturdrohī bhavedeva na saṃśayaḥ // Ang_1.604 //
devadrohī śrutidrohī sarvadrohī sa eva hi /
vidhighnaḥ śrāddhahantā syāt tānīmāni pravacmyataḥ // Ang_1.605 //
ṣaṇṇavatiśrāddhāni
amāmanuyugakrāntidhṛtipātamahālayāḥ /
tisro 'ṣṭakā gajacchāyā ṣaṇṇavatyaḥ prakīrtitāḥ // Ang_1.606 //
māsiśrāddhāni tānyevaṃ māsi māsi kṛtāni vai /
aṣṭottaraśatāni syus tānīmāni tataḥ punaḥ // Ang_1.607 //
pitrormṛtāhaḥ kathito 'laṅghanīyaḥ kathaṃcana /
raviṃ ca prathame pāde kaviṃ caiva dvitīyake // Ang_1.608 //
trayodaśa tṛtīye syād amāvyākhyānamucyate /
punarnirūpyate spaṣṭamamāvākyasya sāṃpratam // Ang_1.609 //
amāvāsyā dvādaśa syur manavastu caturdaśa /
yugādayaśca catvāraḥ krāntayo dvādaśa smṛtāḥ // Ang_1.610 //
dhṛtayaścāpi pātāśca trayodaśa trayodaśa /
mahālayāḥ pañcadaśa aṣṭakā dvādaśa smṛtāḥ // Ang_1.611 //
gajacchāyā tathā caikā ṣaṇṇavatya itīritāḥ /
pratimāsaṃ prakartavyatvena tāni ca sāṃpratam // Ang_1.612 //
[073]
kīrtitāni dvādaśa hi militvaite 'khilānyapi /
aṣṭottaraśatāni syuḥ śrāddhāni vihitāni vai // Ang_1.613 //
prativarṣaṃ prayatnena brāhmaṇasya mahātmanaḥ /
amāvāsyāstatra kḷptā māsāntā nityameva vai // Ang_1.614 //
atraiva pitṛyajñaśca kartavyatvena coditaḥ /
śrutyukto 'yaṃ pitḥṇāṃ syād atitṛptyaikakārakaḥ // Ang_1.615 //
śrāddhānāṃ prakṛtitvena coditaḥ smṛtikartṛbhiḥ /
naitasmāttu paraṃ śrāddhaṃ vidyate yatra kutracit // Ang_1.616 //
śrutyuktametadeva syād etanmātre kṛte tu cet /
sarvāṇyapi kṛtāni syur athavaitaddine tu yaiḥ // Ang_1.617 //
śrāddhaṃ vai kriyate tadvā prakṛtiśceti vai jaguḥ /
itaraiḥ sarvapitryāṇāṃ śrutito brahmavādinaḥ // Ang_1.618 //
yadanuṣṭhānataḥ sarvānuṣṭhānaṃ jāyatetarām /
tadeva prakṛtiḥ proktā hi kaiścidbrahmavādibhiḥ // Ang_1.619 //
darśaśrāddham
darśānuṣṭhānataḥ sarvaśrāddhāni syuḥ kṛtāni vai /
iti sarve trayo lokās tūṣṇīṃ tiṣṭhanti kevalam // Ang_1.620 //
na kenāpi ca tasmāttu darśaḥ saṃtyajyate paraḥ /
darśamātre 'nuṣṭhite 'smin yena kena prakārataḥ // Ang_1.621 //
sarvāṇyanuṣṭhitāni syur iti vai lokasaṃsthitiḥ /
na tatra sākṣācchrāddhaṃ ca kriyate yena kena vā // Ang_1.622 //
[074]
kriyate kṛtinā tattu bhūtale yena kenacit /
tenāpyudakamātreṇa śrāddhenāpi kṛtena vai // Ang_1.623 //
sarvāṇyapi kṛtānyevety evaṃ sarvaikaniścayaḥ /
sa darśastādṛśasyānuṣṭhātā yo brāhmaṇottamaḥ // Ang_1.624 //
agnihotrī sa eva syād darśayājyakṣayānyapi /
somayājī sarvayājī tattyāgī brahmaghātakaḥ // Ang_1.625 //
sa eva karmacaṇḍālas tamenaṃ brahmaghātakam /
dṛṣṭvā samāgataṃ pāpaṃ vāṅmātreṇāpi nārcayet // Ang_1.626 //
prakṛtiśrāddhamātraśca darśa eva na cāparaḥ /
pitṛyajñamukhādeva prakṛtitvaṃ tadīritam // Ang_1.627 //
tattaiva vihito 'yaṃ hi pitṛyajñaḥ śrutīritaḥ /
darśābdikau tulyau
darśo mṛtāhaśca samau na kadācittu śakyate // Ang_1.628 //
yena kenāpi vā tyaktuṃ tattyāgī cetpatatyadhaḥ /
pitrormṛtāhastvannena kāryaḥ syāttu na cānyataḥ // Ang_1.629 //
na hemnānnena homena piṇḍadānena mantrataḥ /
akṣeṇa śaṣpairmantrairvā na duḥkhena tadācaret // Ang_1.630 //
kiṃ tvagnaukaraṇādbrahmabhojanātpiṇḍadānataḥ /
kṛtaṃ bhavati tatkarma na ceccaṇḍālatāṃ vrajet // Ang_1.631 //
darśābdikau na tyājyau
mṛtāho 'laṅghanīyaḥ syād darśaścāpi tathāvidhaḥ /
[075]
yena kena prakāreṇa śakyate kila durbalaiḥ // Ang_1.632 //
akiṃcanairdurbalairvā vyādhitairvā viśeṣataḥ /
bādhitairdhāvamānairvā 'jñātavāsibhireva vai // Ang_1.633 //
naṣṭakriyairnaṣṭadhanair mṛtaprāyairathāpi vā /
tyuktuṃ na śakyate śrāddhaṃ mṛtāhākhyaṃ kathaṃcana // Ang_1.634 //
mṛtāhastādṛśaḥ kḷptaḥ prativarṣaṃ ca cāndrataḥ /
mānenaiva bhavennūnam akḷpto 'nyena cedbhavet // Ang_1.635 //
atyantāvaśyako na syād akḷptaścettu yo bhavet /
kḷptasyāvṛttirityeva maryādā śāstrasaṃmatā // Ang_1.636 //
tithyagnī na tithistithyāśe kṛṣṇebho 'nalo grahāḥ /
tithyarkau na śivo 'śvo 'mātithī manvādayaḥ smṛtāḥ // Ang_1.637 //
tasmāttu kḷptā ityuktās tataśca krāntayaḥ smṛtāḥ /
sūryarāśikramaṇataś cā 'kḷptā ityudīritāḥ // Ang_1.638 //
saṃkrāntisvarūpam
ayane dve ca viṣuvau catasraḥ ṣaḍaśītayaḥ /
catasro viṣṇupadyaśca saṃkramā dvādaśa smṛtāḥ // Ang_1.639 //
sthirabheṣvarkasaṃkrāntir jñeyā viṣṇupadāhvayā /
ṣaḍaśītimukhaṃ jñeyaṃ dvisvabhāveṣu rāśiṣu // Ang_1.640 //
saumyayāmyāyane nūnaṃ bhavato mṛgakarkaṭau /
tulāmeṣobhayaṃ jñeyaṃ viṣuvaṃ sūryasaṃkrame // Ang_1.641 //
saṃkrāntipuṇyakālaḥ
ahaḥsaṃkramaṇe puṇyam ahaḥ kṛtsnaṃ prakīrtitam /
[076]
rātrau saṃkramaṇe bhānor vyavasthā sarvakarmasu // Ang_1.642 //
saumyayāmyāyanadvandve viśeṣa iti vai jaguḥ /
atītyāprāpya tatkālaṃ puṇyakāla udāhṛtaḥ // Ang_1.643 //
saṃkrāntiṣvakhilāsvevaṃ tatkālaḥ puṇyadaḥ smṛtaḥ /
yā yāḥ sannihitāḥ nāḍyas tāstāḥ puṇyatamāḥ smṛtāḥ // Ang_1.644 //
ayane dve ca viṣuve catasraḥ ṣaḍaśītayaḥ /
catasro viṣṇupadyaśca saṃkramā dvādaśa smṛtāḥ // Ang_1.645 //
triṃśatkarkaṭake nāḍyo makare viṃśatiḥ smṛtāḥ /
vartamāne tulāmeṣe nāḍyastūbhayato daśa // Ang_1.646 //
ṣaḍaśītyāṃ vyatītāyāṃ ṣaṣṭiruktāḥ praṇāḍikāḥ /
puṇyāyāṃ viṣṇupadyāṃ ca prāk paścādapi ṣoḍaśa // Ang_1.647 //
ardharātrāttadūrdhvaṃ vā saṃkrāntau dakṣiṇāyane /
pūrvameva dine kuryād uttarāyaṇa eva vai // Ang_1.648 //
annaśrāddhe kutapaḥ
yadyattu paitṛkaṃ karma śrāddhamannena cetpunaḥ /
kutape taddhi kurvīta tadbhinnasya tu cedayam // Ang_1.649 //
vidhiḥ khyāto na sandeho dharmavidbhiḥ sanātanaiḥ /
odanaśrāddhamātrasya saṃkrāntīnāṃ ca kṛtsnaśaḥ // Ang_1.650 //
dvādaśānāṃ tathānyeṣāṃ kutapo mukhya ucyate /
tadbhinnasnānadānāditarpaṇādiṣu te smṛtāḥ // Ang_1.651 //
tadā tadā tu vihitā ete kālaviśeṣakāḥ /
[077]
śrāddhakartustu sarvatra kṛtinaḥ kāla ekakaḥ // Ang_1.652 //
kutapo vedavacasā mukhyaḥ prokto na cetaraḥ /
so 'pi yasmin dine samyag dakṣiṇāyanakālakaḥ // Ang_1.653 //
tamuttarāyaṇe kuryād uttarāyaṇameva hi /
kutapasya tu yatra syāl lobhapūrvaṃ tathācaret // Ang_1.654 //
darśasaṃkrāntyādiśrāddhāni
tatkrāntiyugmaśrāddhādikṛtyaṃ sarvaṃ yathā labhet /
auttare hyayane samyak kutape 'smin tathā '; 'caret // Ang_1.655 //
saṃkrattimātrāḥ kathitā akḷptā iti sūribhiḥ /
evaṃ dhṛtiśca pātaśca ṣaḍviṃśatikasaṃkhyayā // Ang_1.656 //
kathitāḥ kila sarvāṇyapy akḷptānyeva kevalam /
mahālayaḥ
mahālayā bahuvidhāḥ pūrvaṃ pañcadaśeti vai // Ang_1.657 //
ṣoḍaśaiveti kecittu daśeti ca tathāpare /
pañcaiveti trayaṃ ceti ekameveti kecana // Ang_1.658 //
ṣoḍhā tāḥ kathitāḥ sadbhir aṣṭakā dvādaśa smṛtāḥ /
yadenduḥ pitṛdaivatye haṃsaścaiva kare sthitaḥ // Ang_1.659 //
yāmyā tithirbhavetsā tu gajacchāyā prakīrtitā /
śrāddhadevatāḥ
karmāṇi kāni khyātāni tridaivatyāni kevalam // Ang_1.660 //
ṣaḍdaivatyāni kāni syur navadaivatyakāni ca /
[078]
tatrādau tu tridaivatyaṃ mṛtāhastveka ucyate // Ang_1.661 //
ṣaḍdaivatyastu darśaḥ syād aṣṭakā navadevatāḥ /
aṣṭakāsu ca vṛddhau ca gayāyāṃ ca mṛte 'hani // Ang_1.662 //
mātuḥ śrāddhaṃ pṛthak kuryād anyatra patinā saha /
patinā saha kartavyaṃ pṛthaktvena kṛte yadi // Ang_1.663 //
tatpaitṛkamahāsaṅgasaukhyavighnakaraṃ bhavet /
pitṛvargastu pūrvaṃ syān mātṛvargastataḥ param // Ang_1.664 //
tato mātāmahānāṃ ca vargo 'yaṃ tatkalatrataḥ /
pitrye 'pradakṣiṇam, śūnyalalāṭatā ca
pitṛvargo yatra pūrvaṃ tatra syādapradakṣiṇam // Ang_1.665 //
apasavyaṃ tathā śūnyalalāṭaṃ prabhavedapi /
yatra yatrā 'pasavyaṃ syāt tatra tatrā 'pradakṣiṇam // Ang_1.666 //
tathā śūnyalalāṭaṃ ca pradhānāṅge ca tatsmṛtam /
tatra gṛhālaṃkāro na kartavyaḥ
yatraitattritayaṃ tatra gṛhālaṃkaraṇa na tu // Ang_1.667 //
mātṛvarge pradakṣiṇādi
mātṛvargo yatra pūrvaṃ tatra syāttu pradakṣiṇam /
savyaṃ puṇḍralalāṭaṃ ca maṅgalasnānameva ca // Ang_1.668 //
gṛhālaṃkaraṇaṃ cāpi maṅgalāni tathā punaḥ /
pitḥṇāṃ ca kramo mukhyo bhavatyapi ca santatam // Ang_1.669 //
prapitāmahapūrvaṃ syāt tatpitāmahamadhyakam /
pitranta eva kathitaṃ taduccāraṇalakṣaṇam // Ang_1.670 //
[079]
śrāddhabhedena viśvedevāḥ
teṣāṃ ca viśvedevāste satyasaṃjñikanāmakāḥ /
sarvatra vṛddhaśabdaśca prayoktavyaścaturṣvapi // Ang_1.671 //
tathaiva mātṛvarge 'pi tārtīyīke ca vargake /
jananakramataścedaṃ teṣāmuccāraṇaṃ bhavet // Ang_1.672 //
etadviruddhaṃ tatsarvaṃ tadviruddhamidaṃ param /
niḥśeṣamiti boddhavyaṃ te sarve devatāḥ kila // Ang_1.673 //
vasavaḥ pitaro 'tra syū rudrāścāpi pitāmahāḥ /
prapitāmahāśca kathitā ādityā iti tadgaṇāḥ // Ang_1.674 //
sāpiṇḍyanirūpaṇam
etattrayātpūrvakasya caturthasya sakṛtkila /
śrāddhasya karaṇaṃ proktaṃ pātheyākhyasya sūribhiḥ // Ang_1.675 //
tadevaṃ saptapūrṣākhyaṃ sāpiṇḍyasya nirūpaṇam /
āśaucaṃ ca daśatridinamekadinam
tāvattu sūtakaṃ sarvaṃ tajjānāṃ saṃprakīrtitam // Ang_1.676 //
samānodakasaṃjñāśca tato bhūyaḥ sagotriṇaḥ /
tadūrdhvamiti vijñeyaṃ teṣāṃ tatsūtakaṃ tataḥ // Ang_1.677 //
tridinaṃ caikadivasaṃ paścātsnānaṃ ca bodhitam /
krameṇaiva paraṃ yāvat tāvatparyantameva vai // Ang_1.678 //
snānamātraṃ ca kathitaṃ prasaṃgādidamīritam /
[080]
jīvacchrāddhaṃ tu tatproktaṃ sarvaśrāddhavilakṣaṇam // Ang_1.679 //
catvāriṃśaddevatākam athavā pañcasaṃkhyayā /
punaḥ sametaṃ tatprocur atastaddvividhaṃ smṛtam // Ang_1.680 //
śrāddhāni kānicidbhūyo devatāsahitānyapi /
adaivikāni ca punas tānīmāni ca bhaṇyate // Ang_1.681 //
vṛddhiśrāddhaṃ gayāśrāddhaṃ hataśrāddhaṃ tathaiva ca /
dadhiśrāddhaṃ tṛṇaśrāddham amādīnyakhilānyapi // Ang_1.682 //
sadaivikāni khyātāni pretaśrāddhāni kṛtsnaśaḥ /
adaivikāni proktāni sodakumbhāni kṛtsnaśaḥ // Ang_1.683 //
amādiśrāddhe kartavyāni
pretaśrāddheṣu sarvatra saṃkalpo mukhyataḥ smṛtaḥ /
abhyanujñāpi paramā sā cātrā '; 'vāhanaṃ matam // Ang_1.684 //
sapādyārghyagandhadhūpadīpapuṣpāṇi kevalāḥ /
tilāḥ sarvatra tūṣṇīkā kṛtsnaṃ vedamanu vinā // Ang_1.685 //
tatra pūjā prakartavyā piṇḍadānaṃ ca dakṣiṇā /
āvaśyakyatra paramā dadhyājye vastrameva ca // Ang_1.686 //
pūrvāhṇa eva kurvīta kutapaṃ nāvalokayet /
piṇḍāni vāyasebhyo vā gṛdhrebhyo vā nivedayet // Ang_1.687 //
[081]
na cejjalacarebhyo vā nānyatra tu vinikṣipet /
ekoddiṣṭādhikāriṇaḥ
bhrātre bhaginyai putrāya svāmine mātulāya ca // Ang_1.688 //
mitrāya gurave śrāddhaṃ piturmātuḥ svasustathā /
śvaśurāya śyālakāya caikoddiṣṭaṃ na pārvaṇam // Ang_1.689 //
apiṇḍakāni sapiṇḍakāni ca śrāddhāni
yugakrāntimanuśrāddhaṃ pretaśrāddhādikaṃ tathā /
apiṇḍakāni khyātāni sapiṇḍānītarāṇi ca // Ang_1.690 //
mahālayaṣoḍaśatve gajacchāyā 'tra no bhavet /
ṣaṇṇavatyatvasaṃkhyāyai sā hi pañcadaśatvataḥ // Ang_1.691 //
yayā kayā saṃkhyayā vā tayā ṣaḍvidhayā bhavet /
mahālayatvasya siddhir viśeṣe tu phalaṃ tathā // Ang_1.692 //
sarvatraivaṃ samākhyātā prayāsādhikyataḥ phalam /
prabhavatyeva sumahan nātra kāryā vicāraṇā // Ang_1.693 //
mahālayaḥ
mahālayaḥ pākṣiko 'yaṃ dvividhaḥ parikīrtitaḥ /
ekaviprānekaviprabhedena kila tatra vai // Ang_1.694 //
ekaviprākhyapakṣasya svarūpaṃ vacmi pūrvataḥ /
mahālayānāṃ sarveṣām āpakṣāntasya kevalam // Ang_1.695 //
ye vṛtāḥ prathamadivase vānyeṣāṃ ca kevalam /
[082]
ta eva nānye kartavyāḥ pakṣānte śrāddhadakṣiṇā // Ang_1.696 //
ekadaiva hi deyā syān na deyā syāttadā tadā /
anekaviprapakṣe tu pratinityaṃ ca bāḍavāḥ // Ang_1.697 //
bhinnabhinnāḥ prakartavyāḥ pratinityaṃ pṛthak pṛthak /
dakṣiṇā ca pradātavyā pratipūrṣaṃ pṛthak pṛthak // Ang_1.698 //
prativargaṃ na cedviprā varaṇīyā vidhānataḥ /
ṣaḍdaivatyaṃ tu sarvatra navadaivatyameva vā // Ang_1.699 //
khyāto mahālayaḥ sadbhiḥ ṣaḍvidho 'pi mahālayaḥ /
evameva prakartavyo nānyathā taṃ samācaret // Ang_1.700 //
sakṛnmahālayaḥ
caredyadi viśeṣeṇa nānādaivatakena vai /
sakṛnmahālayaḥ so 'yaṃ sa bhavetkiṃ tu sa smṛtaḥ // Ang_1.701 //
gayāśrāddhasamaḥ ko 'pi kathitaḥ paramo mahān /
anirvācyo 'khilaiḥ śāstrair mahāśrāddhaviśeṣakaḥ // Ang_1.702 //
tādṛśaśrāddhakartā 'pi ṣaḍdaivatyena saṃyutam /
navadaivatakenāpi viṣṇunā vā samanvitam // Ang_1.703 //
dhurilocanasaṃyuktaṃ kuryācchrāddhaṃ mahālayam /
sakṛtpakṣeṇa vā pūrvaproktapakṣeṣu yena vā // Ang_1.704 //
pakṣeṇa kenacitkuryāt sa mahālayakṛdbhavet /
na cedayaṃ gayāśrāddhatulitaṃ yaṃ ca kaṃcana // Ang_1.705 //
puṇyaṃ śrāddhaviśeṣaṃ vai kuryādeveti sā śrutiḥ /
[083]
mahālayasya bharaṇyādīnāṃ ślāghyatvam
dine dine gayātulya bharaṇyāṃ gayapañcakam // Ang_1.706 //
daśatulyaṃ vyatīpāte pakṣamadhye tu viṃśatiḥ /
dvādaśyāṃ śatamityāhur amāyāṃ tu sahasrakam // Ang_1.707 //
mahālayakālaḥ
āṣāḍhīmavadhiṃ kṛtvā yasyāḥ pakṣastu pañcamaḥ /
mahālaya iti proktaḥ pitḥṇāṃ śrāddhasaṃpade // Ang_1.708 //
yatināṃ mahālayaḥ
tatra pakṣe yatīnāṃ tu dvādaśyāṃ śrāddhamācaret /
durmṛtānām
caturdaśyāṃ viśeṣeṇa durmṛtānāṃ caretkriyām // Ang_1.709 //
sumaṅgalyāḥ
sumaṅgalīnāṃ kathitaṃ navamyāṃ śrāddhamekakam /
aśrotriyakalatrāṇāṃ yāvattadbhartṛvartanam // Ang_1.710 //
prāṇiloke tatastattu kuryādvā na tu vā dvayam /
etadasti hyanuṣṭhānaṃ sakṛnmahālaye tu cet // Ang_1.711 //
yāvatpaitṛkadharmāḥ syus tulitastena sa smṛtaḥ /
atīto yadi pakṣaḥ sa tadbhinne 'parapakṣake // Ang_1.712 //
tadanyasmin tādṛśe vai tadanyasmin tathāvidhe /
yāvattu vṛścikastiṣṭhet tāvattattu samācaret // Ang_1.713 //
[084]
adarśane vṛścikasya jāte tatpitaraḥ param /
dhanurmāse tu saṃprāpte śrāddhākaraṇamīkṣya vai // Ang_1.714 //
sadyaḥ śāpapradānāyodyuktā eva bhavanti vai /
tāvadeva tato bhaktyā śrāddhaṃ mahālayākhyakam // Ang_1.715 //
vidhinaiva prakurvīta na ceddoṣo mahān bhavet /
yena kena prakāreṇa tataśca śrāddhamekakam // Ang_1.716 //
kuryādeva pituḥ śrāddhatulyaṃ pratyabdameva vai /
mahālaye pare 'hani tarpaṇam
pratyabdadharmā nikhilāḥ sakṛnmahālayasya te // Ang_1.717 //
bhaveyureva tasmāttu pare 'hanyeva tarpaṇam /
śrāddhe yāvanta uddiṣṭās tatpare 'hani tān yajet // Ang_1.718 //
ravyudayātpūrvaṃ tarpaṇam
taccheṣatiladarbhaistu pūrvaṃ sūryodayasya vai /
pranaṣṭapitṛkaścettu tarpaṇasyādhikāryayam // Ang_1.719 //
sa pranaṣṭaprasūrnityaṃ tarpaṇe 'dhikṛto bhavet /
jīvatpitṛkaśrāddham
māsiśrāddhe pitṛyajñe nāndīśrāddhe ca santatam // Ang_1.720 //
jīvattāto 'pi kartā syād ā homātkaraṇaṃ smṛtam /
pūrvadvaye tu satataṃ nāndīśrāddhaṃ tu sarvadā // Ang_1.721 //
yeṣāmeva pitā dadyāt tebhyo dadyāttu tatsutaḥ /
[085]
tāte bhraṣṭe ca saṃnyaste rugṇe rogaikapīḍite // Ang_1.722 //
yatkartavyaṃ tena karma paitṛkaṃ tatsutaścaret /
śrāddhe vaidikāgnyadhikāriṇaḥ
pitroḥ śrāddhaṃ svapatnyāśca sapatnīmātureva ca // Ang_1.723 //
mātāmahasya tatpatnyāḥ śrāddhamaupāsane bhavet /
tadbhinnānāṃ tu sarveṣāṃ śrāddhaṃ syāllaukikānale // Ang_1.724 //
aputrāṇāṃ pitṛvyānāṃ bhrātḥṇāmagrajanmanām /
tatpatnīnāṃ ca sarvāsāṃ laukikāgnau yathāvidhi // Ang_1.725 //
avaśyatvena kartavyaṃ na tyājyaṃ dharmato 'khilaiḥ /
pratyabdaṃ śrāddhamātraṃ syāt pitṛśrāddhasamānataḥ // Ang_1.726 //
aṣṭakāmāsiśrāddham
māghakṛṣṇāṣṭamī yasyāṃ rātrau kuryātsamantrakam /
homaṃ dadhyañjalistasyāpūpasya sthānake tataḥ // Ang_1.727 //
navamyāṃ tu tato bhaktyā śrāddhaṃ kuryādvidhānataḥ /
māsiśrāddhavidhānena tāvanmātreṇa kevalam // Ang_1.728 //
tāni śiṣṭāni sarvāṇi hy ekādaśa kilā 'ṣṭakāḥ /
kṛtā eva bhavennūnaṃ laghūpāyo 'yamucyate // Ang_1.729 //
aṣṭakāsu yathā darśaśrāddhato 'khilapaitṛkāḥ /
kṛtaprāyā iti tathā laghūpāyaḥ prakīrtitaḥ // Ang_1.730 //
sarvāṇi pṛthageva syuḥ kāryāṇi niyamena vai /
aṣṭottarāṇi khyātāni kadācittu viśeṣataḥ // Ang_1.731 //
asamarthasya tu prokto laghūpāyastu kaścana /
[086]
samarthastu yathākalpaṃ pratisaṃvatsaraṃ dvijaḥ // Ang_1.732 //
sarvāṇi kuryācchrāddhāni na ceddoṣaśca kīrtitaḥ /
śrāddhaprayogaḥ
śrāddhaprayogaśca mayā kṛtsna evocyate 'dhunā // Ang_1.733 //
nimantraṇam
nimantraṇaṃ ca pūrvedyuḥ prakartavyaṃ vidhānataḥ /
nimantraṇārhāḥ
viprāṇāṃ vedināṃ nityaṃ kāryaṃ nā 'vedināṃ tarām // Ang_1.734 //
kukṣau tiṣṭhati yasyānnaṃ vedābhyāsena jīryate /
kulaṃ tārayate teṣāṃ daśa pūrvān daśā 'parān // Ang_1.735 //
vedādhyāyī tu yo vipraḥ satataṃ brahmaṇi sthitaḥ /
sācāraḥ sāgnihotrī ca so 'gnirvai kavyavāhanaḥ // Ang_1.736 //
vedahīnanimantraṇe
mantrapūtaṃ tu yacchrāddham amantrāya prayacchati /
tadannaṃ tasya kukṣisthaṃ rudatyeva na saṃśayaḥ // Ang_1.737 //
śapatyenaṃ pradātāraṃ svasya taṃ tādṛśaṃ kila /
yajanaṃ ca pradātāraṃ tadannaṃ taddhṛdi sthitam // Ang_1.738 //
yāvataḥ piṇḍān khalu sa prāśnāti haviṣo 'lpakaḥ /
tāvataḥ śūlān grasati prāpya vaivasvataṃ yamam // Ang_1.739 //
dātṛhastaṃ ca chindanti jihvāyamitarasya ca /
[087]
paśyataścakṣuṣī caiva śṛṇvataḥ śrotrayugmakam // Ang_1.740 //
durlabhāyāṃ svaśākhāyāṃ bhoktḥnanyānnivedayet /
svaśāravīyaḥ ślāghyaḥ
pitroḥ śrāddhe viśeṣeṇa svaśākhīyānnivedayet // Ang_1.741 //
kanyādānaṃ pitṛśrāddhaṃ śuddhakacchebhya eva ca /
pradeyaṃ syātprayatnena nāsatkacchebhya eva vai // Ang_1.742 //
abhojyāḥ
rogayuktaṃ duṣṭabuddhiṃ duṣṭacāritratatparam /
sadoṣakaṃ ca sadveṣaṃ kunakhaṃ śyāvadantakam // Ang_1.743 //
nityā 'prayatavarṣmāṇaṃ durvarṇaṃ ca kurūpiṇam /
nakṣatrajīvanaṃ dāsakṛtyaṃ śūdraikajīvinam // Ang_1.744 //
śūdraikayājakaṃ śūdrapuṣṭaṃ śūdraniketanam /
śūdrapratigrahaparaṃ nityayācakameva ca // Ang_1.745 //
tathā pallavikaṃ krūram ātmasaṃbhāvinaṃ śapam /
atimāninamagrāhyaṃ niṣkriyaṃ vedanindakam // Ang_1.746 //
vedavikrayiṇaṃ nityaṃ grāmayājakameva ca /
brahmavidveṣiṇaṃ caiva brahmasvaharaṇonmukham // Ang_1.747 //
paradāraparaṃ duṣṭaṃ paradāraikacintakam /
tyaktabhāryaṃ dattaputraṃ putravikrayiṇaṃ tathā // Ang_1.748 //
mātāpitrorupoṣṭāraṃ gurudrohiṇameva ca /
dhanasaṃgrahaṇodyuktamānasaṃ dhaninaṃ kaṭum // Ang_1.749 //
[088]
nirdayaṃ dānavimukhaṃ nāstikaṃ paradūṣakam /
maṇikārasvarṇakārarajakādipurohitam // Ang_1.750 //
adhikāśamatṛptaṃ ca durvādaṃ dāmbhikaṃ jaḍam /
vedakarmatyāgapūrvaśāstramātrakṛtaśramam // Ang_1.751 //
nāstikaṃ kiṃbhaviṣyantamṛṇinaṃ tyaktavedakam /
tyaktasnānaṃ tyaktasaṃdhyaṃ nivṛttakṣurakarmakam // Ang_1.752 //
kṛtārdhakṣurakarmāṇaṃ tucchaṃ vikasitamehanam /
phalguṃ kubjaṃ tathā cāndhaṃ badhiraṃ bhrāntamulbaṇam // Ang_1.753 //
unmattaṃ durbalaṃ sannaṃ kopinaṃ kunakhaṃ ratam /
kuṇḍakaṃ golakaṃ vrātyam aśuciṃ parasūtakam // Ang_1.754 //
parānninaṃ parādhīnaṃ karṣakaṃ vārdhuṣiṃ vṛṣam /
nṛpavṛttiṃ vaiśyavṛttiṃ śūdravṛttiṃ durāśayam // Ang_1.755 //
atyantacapalaṃ śrāntam avīrāpatimeva ca /
tathaiva garbhiṇīnātham abhojyānnaṃ durāgasam // Ang_1.756 //
aśrotriyasutaṃ kārudhṛtavastraṃ ca duḥśaṭham /
gāyakaṃ vraṇinaṃ kṣudrabhāṣiṇaṃ tucchabhāṣakam // Ang_1.757 //
hāsyakāraṃ naṭaṃ nāṭyavidyaṃ buruḍakṛtyakam /
kṣudrajīvaṃ kāryajīvaṃ nityavetanajīvinam // Ang_1.758 //
na bhojayetprayatnena nimantraṇadinātparam /
dinatrayaṃ varjayityā vṛṇuyādaticaryayā // Ang_1.759 //
[089]
anumāsikabhoktāraṃ pakṣamātraṃ parityajet /
ūnamāsikabhoktāraṃ māsamātraṃ parityajet // Ang_1.760 //
nagnaśrāddhe varṣamātraṃ navaśrāddhe tadardhakam /
ṣoḍaśe sārdhavarṣaṃ tu sapiṇḍe ca dvivatsaram // Ang_1.761 //
varjayitvā dvijaṃ paścād grāhayecchrāddhakarmaṇi /
śūdrāmaśrāddhagaṃ samyak tyajedvarṣatrayaṃ tathā // Ang_1.762 //
nṛpavaiśyaśrāddhabhissābhakṣakaṃ santataṃ tarām /
varjayedabdamātraṃ tu grāmacaṇḍālakarmasu // Ang_1.763 //
āmaśrāddhagṛhītāraṃ taddine nāvalokayet /
divārātramasaṃbhāṣyo divākīrtyapurohitaḥ // Ang_1.764 //
puṇyakāle tvasaṃbhāṣyaḥ kulālānāṃ purohitaḥ /
bhānuvāre bhaumavāre śukravāre ca santatam // Ang_1.765 //
asaṃbhāṣyaḥ prayatnena parasaunapurohitaḥ /
parvaṇoryogakāleṣu dvijaveśyāpurohitaḥ // Ang_1.766 //
nāvekṣyā eva caite vai yadi dṛṣṭāstadā tadā /
agnermanve 'nuvākasya paṭhanātkṛtakṛtyatā // Ang_1.767 //
tīrthapratigrahī dṛṣṭo yadi śrāddhadine tarām /
tīrthajīvī tadāvāsī tatpurohita eva ca // Ang_1.768 //
yadā dṛṣṭastadā sūryaṃ paśyemeti vilokayet /
[090]
varaṇam
tripūrṣacaryāvṛttāntaḥ spaṣṭo yasya bhavettarām // Ang_1.769 //
tādṛśaṃ prayataṃ dvāntam alolupamadāmbhikam /
yadṛcchālābhasantuṣṭaṃ śrotriyaṃ vedinaṃ śucim // Ang_1.770 //
nityāgniṃ pūrvavayasaṃ sudhiyaṃ satkulodbhavam /
tasmātpratyupakāraikarahitaṃ sumukhaṃ dvijam // Ang_1.771 //
samīkṣya varayetsamyag brāhmaṇaṃ śrāddhakarmaṇi /
ādau saṃkalpya prayataḥ sapavitrakarastathā // Ang_1.772 //
darbhapāṇiḥ kṛtaprāṇāyāmo 'tvaratarastarām /
akrodhanaśca sumukho vācā saṃkalpamācaret // Ang_1.773 //
deśaṃ kālaṃ ca saṃkīrtya tathā ca prakṛte tataḥ /
pitḥn devān prākṛtānvai samuddiśya ca prākṛtam // Ang_1.774 //
kariṣye karma caiveti saṃkalpaṃ prathamaṃ caret /
prasādāya darbhadānam
viśveṣāmatra devānāṃ sthānamāhavanīyake // Ang_1.775 //
kṣaṇaṃ kṛtvā prasādo 'dya karaṇīya udīryate /
ityevaṃ dakṣiṇe haste dadyāddarbhān dvijasya vai // Ang_1.776 //
etaddhai varaṇaṃ proktaṃ pitḥṇāmevameva vai /
maṇḍalapūjā
kṛtvā tu varaṇaṃ paścād oṃ tatheti ca codite // Ang_1.777 //
[091]
kṛtvā tu maṇḍalaṃ śuddhaṃ gomayena vidhānataḥ /
maṇḍalaṃ pūjayitvādau daivaṃ paitṛkameva ca // Ang_1.778 //
maṇḍalātpaścime bhāge brāhmaṇe svāgatīkṛte /
tatraiva visṛjetpādyaṃ kṣālayenmaṇḍalopari // Ang_1.779 //
gulphayoradhaḥ kṣālanam
pādaprakṣālanaṃ śrāddhe varaṃ syādgulphayoradhaḥ /
pitḥṇāṃ narakaṃ ghoraṃ romasaṃsaktavāriṇā // Ang_1.780 //
yadi syādromasaṃsaktaṃ pādaprakṣālane bhavet /
taddoṣaparihārāya ājānu kṣālayetparam // Ang_1.781 //
ācamanaprakaraṇam
ādāvantye ca pādye ca viṣṭare vikire tathā /
ucchiṣṭapiṇḍadāne ca ṣaṭsu cācamanaṃ smṛtam // Ang_1.782 //
kartuḥ pūrvaṃ bhokturācamane
kartā 'nācamya yadbhoktā kuryādācamanakriyām /
śuno mūtrasamaṃ toyaṃ tasmāttatparivarjayet // Ang_1.783 //
devādibhojanadik
udaṅmukhastu devānāṃ pitḥṇāṃ dakṣiṇāmukhaḥ /
pradadyātpārvaṇe sarvaṃ devapūjāvidhānataḥ // Ang_1.784 //
varaṇatrayakālaḥ
kecidrātrau tu pūrvedyus taddine prātareva ca /
[092]
kutape taddine bhūyas trivāraṃ śrāddhamūcire // Ang_1.785 //
sakṛdeveti tajjāmitayā śrāddhaṃ prakurvate /
tatsthāne varaṇaṃ kṛtvā śrāddhaṃ sarvaṃ prakurvate // Ang_1.786 //
oṃ bhūrbhuvaḥ suvariti svāhāntamantro vai tataḥ /
viṣṭaraḥ
ayaṃ vo viṣṭaraśceti pradadyādviṣṭaraṃ tathā // Ang_1.787 //
svadhāśabdaṃ pitṛsthāne sarvatraivaṃ vidhīyate /
anenaiva tu mantreṇa tatpūjā vihitā parā // Ang_1.788 //
ayaṃ hi paramo mantraḥ pitḥṇāmarcane mahān /
prayoktavyaḥ śrāddhadine mantrāḥ prākṛtamātṛkāḥ // Ang_1.789 //
viśvān devān pitḥnvāpi saṃbudhyoccārya tatparam /
pūrvoktenaiva mantreṇa viṣṭaraṃ pratipādayet // Ang_1.790 //
ṣaṣṭhyantenāsanaṃ dadyāt kṣaṇaśca kriyatāmiti /
kṣaṇaṃ dadyāttu darbheṇa hastasaṃsparśanena vā // Ang_1.791 //
prāpnuvantu bhavantaśca tārapūrveṇa vai vadet /
arghyaṃ kṛtvā kṛtaḥ proktaḥ kartavya iti cettataḥ // Ang_1.792 //
darbhānāstīrya bhūpṛṣṭhe tatra pātramadhobilam /
nikṣipya taduparyevaṃ darbhairācchidya vai tataḥ // Ang_1.793 //
uddhṛtya prokṣya tatpātre yavānnikṣipya śambaram /
bhūrbhuvaḥsuvarāpūrvagandhākṣatasumādikam // Ang_1.794 //
[093]
tatra nikṣipya taccāmbhas taddhaste 'rghyaṃ pradāpayet /
āvāhanaṃ ca tatpūrvaṃ paraṃ vā tatkṛtākṛtam // Ang_1.795 //
yadi kartavyadhīḥ syāccet tadā vyāhṛtibhiścaret /
yā divyā iti vā no ced devā vo 'rdhyamiti bruvan // Ang_1.796 //
dadyāttamarghyaṃ devebhyaḥ pitṛbhyaśca krameṇa vai /
āvāhane viśvedevā uśantastviti yugmakam // Ang_1.797 //
ubhayatra prakathitaṃ kecanātrāparāmṛcam /
viśvedevāsa ityekāṃ viśvedeveti vai parām // Ang_1.798 //
āgacchantviti tāṃ cāpi devārthe prajapanti vai /
pitṛsthāna uśantastvā āyantu na itīva vai // Ang_1.799 //
prajapeyuḥ kecanātra tadetat kathitaṃ param /
kṛtākṛtaṃ prakathitam anuktābādhakaṃ na tu // Ang_1.800 //
vedamātrānuktitastu gandhākṣatayavādikam /
dhūpadīpadukūlādi kṛtsnaṃ yajñopavītakam // Ang_1.801 //
sarvaṃ vyāhātebhirdadyāt tūṣṇīṃ vā tadyathāruci /
agnaukaṇāma
tato 'gnau karaṇaṃ kuryād yadi pūrvaṃ svasūtrataḥ // Ang_1.802 //
anuktamantraiḥ kāścittu kṛtāḥ syustāḥ kriyāstataḥ /
tatpūrvakṛtasaṃkalpakarmamadhyādhikatvataḥ // Ang_1.803 //
[094]
punaḥsaṃkalpaprakaraṇam
tatkiṃcidviguṇībhūyāt tadvaiguṇyata eva vai /
punaḥ saṃkalpayitvaiva tatpūrvakakriyāṃ caret // Ang_1.804 //
sarvatraivaṃ vijānīyāt tattatsaṃkalpakarmasu /
na cedekasya saṃkalpa ekadhaiva bhaveddhi vai // Ang_1.805 //
āsamāptervidhānena prakṛte paitṛke kila /
anuktamantrapaṭhanāt punaḥ saṃkalpamācaret // Ang_1.806 //
yadyuktamantramātreṇa yatkarma calati sthale /
tatkarmamadhye na punaḥ saṃkalpaḥ prabhaveddhi vai // Ang_1.807 //
tasmātsaṃkalpayitvā 'tha cāśaikaraṇamārabhet /
pariveṣaṇaprakārapaurvāparyam
saṃparistīrya vidhinā darbhaistairdakṣiṇāgrakaiḥ // Ang_1.808 //
annamādāya pakvāttu copastīrya tataḥ punaḥ /
mekṣaṇenānnamādāya mantrametaṃ śrutīritam // Ang_1.809 //
pratikalpaikapaṭhitaṃ somāyeti huneddhaviḥ /
taccheṣeṇa yamāyeti agnayeti ca tatparam // Ang_1.810 //
uddeśatyāgamātraṃ ca prācīnāvītinaiva vai /
samuccārya punaścaiva pariṣicyāpradakṣiṇam // Ang_1.811 //
amantrakaṃ vidhānena tadannaṃ śiṣṭamuddhṛtam /
ardhaṃ kṣipedviprapātre datvā hastodakaṃ tataḥ // Ang_1.812 //
daivapātre 'bhighāryātha pūrvavacca vidhānataḥ /
[095]
annaṃ ca pāyasaṃ bhakṣyaṃ vyañjanāni phalāni ca // Ang_1.813 //
payo madhu ghṛtaṃ cānte sūpaṃ tu pariveṣayet /
agre sūpadāne
yadi sūpādatha punarvastu syātpariveṣitam // Ang_1.814 //
tadrākṣasaṃ bhavecchrāddhaṃ tathā tasmānna cācaret /
rakṣoghnamantram
annamājyenābhighārya gāyatryā prokṣya tatparam // Ang_1.815 //
dadhinānnaṃ ca pracchādya cāhamasmīti sūktakam /
prapaṭhedatra vidhinā rākṣoghnaśrutimadhyagam // Ang_1.816 //
yena kenāpyuccāraṇamasamarthasya
svayaṃ yadyasamarthaścen mantroccāraṇakarmaṇi /
yena kena ca vipreṇa vācanīyaṃ prayatnataḥ // Ang_1.817 //
naite mantrā yājamānā atroktāḥ kila karmaṇi /
rākṣasānāṃ vināśāya vedaghoṣaḥ praśasyate // Ang_1.818 //
sa ghoṣo brāhmaṇaiḥ kartuṃ śakyate prakṛte kila /
uṣṇaṃ dātavyam
annaṃ vastūni yānīha pātreṇa saha kevalam // Ang_1.819 //
cullisthāni bhaveyurhi tebhyaḥ pātrebhya eva vai /
darvimyaśca samuddhṛtya svalpaṃ svalpaṃ yathoṣmakam // Ang_1.820 //
yadā bhavettadā tatra viprebhyaḥ pariveṣayet /
ūṣmabhāgā hi pitaraś coṣmaśūnyaṃ na paitṛkam // Ang_1.821 //
[096]
bhavedeva na sandehaḥ paścādannaṃ yathā purā /
viprahaste jalaṃ datvā gāyatryā prokṣya vai tataḥ // Ang_1.822 //
yadaivāhavanīyaṃ vai dakṣiṇāgniṃ vidhānataḥ /
nityaṃ vai gārhapatyaṃ ca pariṣiñcati mantrataḥ // Ang_1.823 //
satyaṃ tvartena vidhinā brāhmaṇaṃ pariṣicya vai /
pṛthivī teti tatsarvam abhimṛśya tataḥ punaḥ // Ang_1.824 //
samupasparśayitvātha pitrādibhyo nivedayet /
pradhānametaddhomaśca samupasparśanaṃ punaḥ // Ang_1.825 //
mantrāḥ vācyāḥ
etanmantratrayaṃ vācā yajamānaḥ samuccaret /
etanmantratrayaṃ śrāddhe pradhānakamihocyate // Ang_1.826 //
tathā piṇḍapradānasya mantrāḥ kecana coditāḥ /
etaduccāraṇāśaktau vyarthaṃ śrāddhaṃ bhavetkila // Ang_1.827 //
tasmādyatnena mahatā homāgneya iti trayam /
dvayaṃ vātha punaścaikaṃ pṛthivī teti kiṃcana // Ang_1.828 //
annābhimarśane proktam amṛtopastarāṇakam /
pañca prāṇāhutau mantrāḥ prāṇāyetyādikā parāḥ // Ang_1.829 //
yathāvadeva vācā te pravācyā śrāddhakarmaṇi /
na cecchrāddhaṃ bhavennaitad etairmantrairbhaveddhi tat // Ang_1.830 //
paścātpiṇḍapradāne 'pi mantrā vācyāśca bhaktitaḥ /
[097]
mantravaikalpanāśāya vedaghoṣaḥ
bhojane samupakrānte vedaghoṣaṃ prayatnataḥ // Ang_1.831 //
kārayedvipramukhataḥ ṛgyajuḥsāmabhistarām /
tena vaikalyadoṣā ye rakṣobhiḥ parikalpitāḥ // Ang_1.832 //
sadyo naṣṭā bhaveyurhi tasmādeva tathācaret /
yathānyaghoṣo viprāṇāṃ śṛṇuyānnātra kevalam // Ang_1.833 //
tathā ghoṣaḥ prakartavyaḥ svayaṃ paramukhāttathā /
yatnātkārayitavyaśca na ceddoṣo mahān bhavet // Ang_1.834 //
vedoccāraṇasāmarthyavikalo yadi tatkaraḥ /
namo vaḥ pitaro mantramātraṃ bhaktyā japettu vai // Ang_1.835 //
idaṃ viṣṇurvyāhṛtīrvā gāyatrīṃ vā vidhānataḥ /
viṣṇorarāṭamantre vā gāyatrīṃ vaiṣṇavīmapi // Ang_1.836 //
na cettu pauruṣaṃ sūktam athavā taṃ triyambakam /
ā vo rājānamantraṃ vā madhutrayamathāpi vā // Ang_1.837 //
namo brahmaṇyamantraṃ vā daśa śāntiṣu kāmapi /
svādhīnā tāmṛcaṃ no ced gāyatrīṃ sarvaśūnyadām // Ang_1.838 //
pratadviṣṇumantramirāvatī dhenumatīti ca /
yajamānaḥ svayaṃ prītyai pitṛbhyo pravadettarām // Ang_1.839 //
bhojanānte ca saṃpannaṃ pradadetpurataḥ sthitaḥ /
tṛptāḥ stheti dvivāraṃ tad uktvā dadyāttadannakam // Ang_1.840 //
[098]
tatraiva vikiretpātrasamīpe tatpuraḥ sthitaḥ /
ucchiṣṭapiṇḍaṃ ca dadyād uttarāpośanaṃ tataḥ // Ang_1.841 //
sarvāṇyetāni śiṣṭānām ācāreṇa na coktitaḥ /
sūtrakārasya vedasya kṛte 'bhyudayamucyate // Ang_1.842 //
akṛte pratyavāyo na punaranyāni kevalam /
tattatkriyāviśeṣeṣu tūṣṇīkaṃ vedamantrakaiḥ // Ang_1.843 //
atrānuktairmahākālavilambo bādhakāya vai /
bhavedeva na sandehaḥ śrāddhamantro ya īritaḥ // Ang_1.844 //
tanmātrasya samīcīnaproktyai tatkarma sādhu vai /
bhavetkilānyathā taddhi kiṃ bhavediti sādhubhiḥ // Ang_1.845 //
samyagālocanīyo 'to śrāddhamantroktimātrataḥ /
yāvān kālavilambaḥ syāt tāvānevātra kevalam // Ang_1.846 //
prāmāṇiko hi tadbhinno 'vihitaśca vidhānataḥ /
karmaṇo bādhakāyaiva sādhakāya bhavenna tu // Ang_1.847 //
tasmādvidvān sūtravedavihitaṃ yāvadeva vai /
tāvadeva prakurvīta sarvasaukhyāya kevalam // Ang_1.848 //
ātmano brāhmaṇānāṃ ca bhoktḥṇāṃ śāstravartmanaḥ /
śāstravirodhi tyājyameva
yathāvadeva kurvītā -dhikaṃ śāstravirodhi yat // Ang_1.849 //
sarvaṃ samyakparityājyaṃ vihitaṃ yattadācaret /
viprāṇāṃ bhojanātpaścāt tacchāstrādhikakṛtyataḥ // Ang_1.850 //
[099]
samāgatātpunaḥ proktaḥ saṃkalpo nānyathācaret /
apāṃ madhyena cācchindya darbhān mūlaiḥ sakṛddhataiḥ // Ang_1.851 //
śundhantāṃ pitaraḥ prokṣya āyantvityabhimantrya ca /
sakṛdācchinnamantreṇa saṃstīryaiva tataḥ punaḥ // Ang_1.852 //
mārjayanteti mantreṇa tato dadyāttilodakam /
sakṛdācchinnadarbheṣu triṣu sthāneṣu tatparam // Ang_1.853 //
etatteti ca mantreṇa dadyātpiṇḍatrayaṃ punaḥ /
yanme māteti mantraṃ tat pitṛbhya iti vai punaḥ // Ang_1.854 //
atra pitaro 'mutra ca amī madamataḥ param /
ye samānāstato bhūyo yena jātāstataḥ param // Ang_1.855 //
vīraṃ dhatteti tatprāśyāghrāya vā tatparaṃ punaḥ /
mārjayanteti mantreṇa pūrvavacca tilodakam // Ang_1.856 //
datvāñjanābhyañjane ca vāsaśchitvā vidhānataḥ /
namo va iti mantreṇa namaskārān samācaret // Ang_1.857 //
gṛhānna iti mantraṃ ca ūrja vahantīmanuṃ tataḥ /
uttiṣṭhata pitaro mano nvāhuveti mantrakam // Ang_1.858 //
punarna iti bhūyaśca yadantarikṣamiti vai /
mantrān japtvā krameṇaivaṃ piṇḍāṃstānpūjayettataḥ // Ang_1.859 //
pitṛpiṇḍārcanaṃ yaistu kriyate darbhapatrakaiḥ /
taṇḍulairakṣataiḥ puṣpais tilairapi yavaistathā // Ang_1.860 //
prīṇitāḥ pitarastena yāvaccandrārkamedinī /
[100]
putrakalatrādibhiḥ pitṛpradakṣiṇanamaskārāḥ
vāsobhiḥ pūjayetpiṇḍān yathāśaktyā vicakṣaṇaḥ // Ang_1.861 //
dakṣiṇābhiśca tāmbūlair dhūpadīpādibhistathā /
pradakṣiṇanamaskāraiḥ putrapautrādibhiḥ saha // Ang_1.862 //
kalatraiḥ parivāraiśca na cettasya kulaṃ tarām /
na vardhate kṣīyate ca kāle kāle śanaiḥ śanaiḥ // Ang_1.863 //
ta eva piṇḍāḥ pitaras tadrūpeṇa sthitāḥ param /
bhaveyuḥ pūjanārthāya nātra kāryā vicāraṇā // Ang_1.864 //
apratyakṣā hi pitaro vāyurūpaṃ samāśritāḥ /
ākāśarūpamāpannāḥ kālabhedeṣu santatam // Ang_1.865 //
nityamākāśarūpāste śrāddhakāleṣu bhaktitaḥ /
samāhūtāstadā sadyo vāyurūpaṃ samāśritāḥ // Ang_1.866 //
samāyānti manovegāt piṇḍakāle tu te punaḥ /
tatpraviśyaiva putrāṇāṃ hitāya kṣaṇamañjasā // Ang_1.867 //
tiṣṭhanti kila tatpūjāsvīkārāya tato yatan /
tatpūjāṃ vidhinā kuryāt tataścetputrakāmukaḥ // Ang_1.868 //
madhyamapiṇḍaṃ parimṛjya
prayacchenmadhyamaṃ piṇḍaṃ dharmapatnyai samantrakam /
ādhatta pitaraśceti tataḥ sā niyatā śuciḥ // Ang_1.869 //
pragṛhyāñjalinā bhaktyā prāṅmukhī maunamāśritā /
[101]
taṃ prāśya vidhinācamya tatpaścāttu trirātrakam // Ang_1.870 //
kurvantī bhojanaṃ bhartur mukteḥ paścātsakṛcchuciḥ /
muditā harṣitātīva duḥkhitā malinā tathā // Ang_1.871 //
bhāvayantī mahārudraṃ taṃ kālaṃ ninayedapi /
tāvanmātreṇa ca tataḥ sā putraṃ puṣkarasrajam // Ang_1.872 //
labhate nātra sandeho yadi sā syādrajasvalā /
śrāddhadine śūdrabhojane
na śūdraṃ bhojayecchrāddhe gṛhe yatnena taddine // Ang_1.873 //
śrāddhaśeṣaṃ na śūdrebhyo na dadyāttu khaleṣvapi /
pitṛbhojanapātrasya khananam
piturucchiṣṭapātrāṇi śrāddhe gopyāni kārayet // Ang_1.874 //
khanitvaiva vinikṣipya yathā śrāddhe na gocaram /
sodakumbham
kṛte 'kṛte vā sāpiṇḍye mātāpitroḥ parasya vā // Ang_1.875 //
tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ /
adaivaṃ pārvaṇaśrāddhaṃ sodakumbhamadharmakam // Ang_1.876 //
kuryādābdikaparyantaṃ saṃkalpavidhinānvaham /
kuryādaharahaḥ śrāddham amāvāsyāṃ vinā sadā // Ang_1.877 //
yatsodakalaśaśrāddhaṃ na kuryādanumāsike /
prathamābde na tilatarpaṇam
prathamābde na kartavyaṃ tilatarpaṇamityapi // Ang_1.878 //
[102]
sapiṇḍīkaraṇātparaṃ śrāddhāṅgatarpaṇam
yadetattattu kathitaṃ vatsarābde sapiṇḍane /
ekādaśe dvādaśe vā sapiṇḍīkaraṇaṃ yadi // Ang_1.879 //
kṛtaṃ cettatpuraṃ samyak sadyaḥ śrāddhāṅgatarpaṇam /
kurvītaiva tathā darśaṃ pratimāsaṃ pṛthak pṛthak // Ang_1.880 //
akṛte tarpaṇe bhūyaḥ pitarastasya kevalam /
bhaveyurduḥkhitā ghoraṃ punaḥ pretatvaśaṅkayā // Ang_1.881 //
teṣāṃ śaṅkānirāsāya māsikeṣvaṅgatarpaṇam /
śrāddhānte vidhinā kāryaṃ sadya eva na saṃśayaḥ // Ang_1.882 //
pratimāsaṃ tadā darśaṃ yacchrāddhaṃ tarpaṇādikam /
asaṃśayaṃ prakurvīta na ceddoṣo mahān bhavet // Ang_1.883 //
śrāddhamukteḥ paraṃ teṣāṃ dvijānāṃ karaśuddhaye /
tilairhastodakaṃ kāryaṃ ṣaḍvāraṃ darbhapuñjataḥ // Ang_1.884 //
na cettatkaraśuddhiśca na bhavedeva kevalam /
madgotraṃ vardhatāṃ deva pitḥṇāṃ ca prasādataḥ // Ang_1.885 //
iti brāhmaṇapādeṣu saparyāṃ tāṃ tadācaret /
viśvedevaprasādaṃ ca pitḥṇāṃ ca prasādakam // Ang_1.886 //
svīkṛtya śirasā gṛhya devāśca pitarastataḥ /
svasti brūteti vācoktvā hy akṣayodakamityapi // Ang_1.887 //
astvityapi ca taddhaste śambaraṃ satilākṣatam /
yathākrameṇa dadyācca vācayiṣye svadhāṃ tathā // Ang_1.888 //
[103]
svāhāmapi ca saṃprārthya vācyatāmiti taistataḥ /
saṃproktastu ṛce tveti dhārāṃ tāṃ pravadetparām // Ang_1.889 //
pitṛbhyaśca prathamataḥ pitāmahebhya eva ca /
prapitāmahebhyaśca tadvat svadhāstā vācyatāmiti // Ang_1.890 //
bruvantu ca bhavanto vai oṃ svadhāmiti vai vadet /
saṃpadyantāṃ svadhāśceti devāścāpi tathā punaḥ // Ang_1.891 //
prīyantāṃ pitaraḥ paścāt pitāmahāstataḥ kila /
prapitāmahāśca pitaras taddhaste salilaṃ kṣipet // Ang_1.892 //
pitḥṇāṃ rajataṃ, devānāṃ svarṇam
tataḥ śrāddhaikasādguṇyahetave dakṣiṇāṃ mudā /
yathāśaktyā pradadyācca pitḥṇāṃ rajataṃ param // Ang_1.893 //
hiraṇyaṃ cāpi devānāṃ vājevājeti vai vadet /
uttiṣṭhateti pitaraḥ anugacchantu devatāḥ // Ang_1.894 //
ityudvāsya tu tān paścād annaśeṣo 'khilaḥ punaḥ /
kriyatāṃ kimiti prokte ceṣṭaiḥ sa upabhujyatām // Ang_1.895 //
ityuktastu tato bhūyaḥ svāduṣaṁ sada ityataḥ /
upasthānaṃ pitḥṇāṃ tu kuryātprāñjalinā dvijaḥ // Ang_1.896 //
teṣāṃ tāmāśiṣaṃ gṛhya praṇipatya vidhānataḥ /
anuvrajya vidhānena svagṛhasyāntime tyajet // Ang_1.897 //
na cetsarvatra tāḥ proktāḥ parā vyāhṛtayaḥ śivāḥ /
na cettu vāmadevāya mantraṃ paramamuttamam // Ang_1.898 //
[104]
pravadettena manunā yadyadvaiguṇyamāgatam /
karmamadhye paitṛke 'smin jñānājñānata eva vai // Ang_1.899 //
kartṛbhoktṛmahādoṣadravyakālādisaṃbhavāḥ /
lobhamohājñānacittakāyakṛtyaviśeṣajāḥ // Ang_1.900 //
mahāparādhāḥ sukrūrāḥ parīhāraikavarjitāḥ /
te sarve smaraṇāttasya mahāmantrasya vaibhavāt // Ang_1.901 //
sadyo vilayamāyānti karmasādguṇyamapyati /
prabhavetsadya evaivaṃ tasmāttu manumuttamam // Ang_1.902 //
namodvādaśasaṃyuktaṃ paṭhanīyaṃ sakṛtkila /
tāvanmātreṇa tatkarma paramaṃ tṛptikārakam // Ang_1.903 //
acchidraṃ sadguṇaṃ sāṅgaṃ vikalaikavivarjitam /
pratyavāyaikarahitaṃ gayāśrāddhaśatādhikam // Ang_1.904 //
bhavatyeva na sandehas tasmāttanmantramuccaret /
ucchiṣṭādi śrāddhe sapta pavitrāṇi
ucchiṣṭaṃ śivanirmālyaṃ vamanaṃ pretaparpaṭam // Ang_1.905 //
śrāddhe sapta pavitrāṇi dauhitraḥ kutapastilāḥ /
payaso vatsapītatvād ucchiṣṭamiti nāma tat // Ang_1.906 //
bhagīrathaprārthanayā tadgaṅgātyavalepahā /
tirodhānaṃ jaṭāraṇye kṛtvā tāmadharadyataḥ // Ang_1.907 //
tannirmālyaṃ tato gaṅgā sā prītyai paramā smṛtā /
sā nityaśuddhā tadyogād gaṅgā patitapāvanī // Ang_1.908 //
[105]
nirdoṣā saiva kathitā tadbhinnā sapta yāśca tāḥ /
aśuddhāśca kadācitsyuḥ śivāṅgapatitā tu sā // Ang_1.909 //
atyantaikapavitrā hi nānyā vai tatsamā sarit /
tadīyodakasaṃbandhād yatpitryaṃ karma tattu vai // Ang_1.910 //
apavitrasahasrebhyo muktaṃ sadyo bhaviṣyati /
pitaro nityatṛptāste naṣṭakṣutkāḥ pitāmahāḥ // Ang_1.911 //
pārameśvarasāyujyaṃ labhante prapitāmahāḥ /
apyanye kulajā eva syuste kulasahasrakam // Ang_1.912 //
taccāpi vaiṣṇavaṃ dhāma tatkṣaṇātprāpitaṃ bhavet /
trirātraphaladā nadyaḥ puṇye tadayanadvaye // Ang_1.913 //
ardhodaye mahodaye cakrike grahaṇe tathā /
padmakāpilaṣaṣṭhyāṃ vā punaranyeṣu tāḥ punaḥ // Ang_1.914 //
vidhiprayatnaracitā 'vagāhanajapādikaiḥ /
phalapradā hi sarito na tathā jāhnavī śivā // Ang_1.915 //
darśanasparśanadhyānair jantūnāṃ janmamocanī /
taduttarakṣaṇādgaṅgā tadbhārgatanusaṃbhavā // Ang_1.916 //
siṃhakarkaṭayormadhye sarvā nadyo rajasvalāḥ /
dinatrayamasaṃspṛśyās tatrādau yāḥ saridvarāḥ // Ang_1.917 //
mahānadyaḥ
godāvarī bhīmarathī tuṅgabhadrā ca veṇikā /
tāpī payoṣṇī divyā syur dakṣiṇe tu saridvarāḥ // Ang_1.918 //
pāvanī narmadā caiva yamunā ca mahānadī /
[106]
sarasvatī viśokā ca vitastā ca tathā punaḥ // Ang_1.919 //
dakṣiṇāyanakāle tu saṃprāpte cāvagāhanāt /
paraṃ tridinaparyantaṃ bhaveyustā rajasvalāḥ // Ang_1.920 //
na tu sā śambhusaṃbandhān nityaśuddhā prakīrtitā /
jāhnavī saritāṃ mukhyā sarvalokaikapāvanī // Ang_1.921 //
hlādanī pāvanī kāmā kāmanīyā kalāvatī /
karakā kaluṣaghnī yā nāgāścaitāsturīyakāt // Ang_1.922 //
divasāt prabhṛti proktās tisro rātrī rajasvalāḥ /
saptamīprabhṛti hyevaṃ saritaḥ kāścanāparāḥ // Ang_1.923 //
nalinī nirmalā nārā gurvī garbhā garā dharā /
kṣurikā kāśikā śyāmā daśa proktā rajasvalāḥ // Ang_1.924 //
dāridryanāśinī deyā bāhudā bahulā balā /
śarmiṣṭhā śayanā svāpā nava nadyo rajasvalāḥ // Ang_1.925 //
daśamīprabhṛti proktās tisro rātrīrmanīṣibhiḥ /
taptā tāpā tāpasā ca viśvāmitrā bṛhadvarā // Ang_1.926 //
dhenā senā sanā somā nava nadyo rajasvalāḥ /
trayodaśīprabhṛtyetā kathitāstā rajasvalāḥ // Ang_1.927 //
kalikā varuṇā vāmā somadā mahilā kalā /
[107]
tvaritā lulitā tārā ṣoḍaśaprabhṛti smṛtāḥ // Ang_1.928 //
tisro rātrīrāpagāstā mahāśuddhā rajasvalāḥ /
gārutmatā gatimatī gatidā gaṇavāritā // Ang_1.929 //
guṇāḍhyā guṇadā śeṣā sapta nadyaḥ prakīrtitāḥ /
ekonaviṃśatidinaprabhṛtyetā rajasvalāḥ // Ang_1.930 //
śātadruśca śatadruśca varaṇī vāruṇī rasā /
hiraṇyadā haimavatī gajavāsī manasvinī // Ang_1.931 //
rajasvalā navaitāḥ syur dvāviṃśatidināditaḥ /
karatoyā kālatoyā varṣatoyā saradrasā // Ang_1.932 //
antarjalā kheyatoyā bṛhattoyā sravajjalā /
pañcaviṃśatyādito vai vijñeyāstā rajasvalāḥ // Ang_1.933 //
aṣṭāviṃśatprabhṛti vai yāḥ kāścana janaiḥ kila /
nadīti nityaṃ kathyante khanyante ca tadā tadā // Ang_1.934 //
nadīgāḥ sindhugā vāpi parvatādisamudbhavāḥ /
yatra kutrāpi vā jātāḥ kṣudrā dīrghā jalairyutāḥ // Ang_1.935 //
varṣājalāśca khananajalā lavaṇaśambarāḥ /
sarvāstāḥ kathitāḥ sadbhir māsānte syū rajasvalāḥ // Ang_1.936 //
viśeṣeṇādhunā proktāḥ sarvāsāṃ saritāmapi /
prasaṃgāttatsvarūpasya māhātmyaṃ ca tathāvidham // Ang_1.937 //
uktaprāyaṃ vijānīyād yā vā nityajalāḥ punaḥ /
uttamā iti tāḥ proktā nadīnāṃ sindhusaṃgataḥ // Ang_1.938 //
ādhikyaṃ tatprakathitaṃ puṇyakṣetrādinā tathā /
[108]
kṣetraṃ cāpi tathā jñeyaṃ nadīyugmaikamelanāt // Ang_1.939 //
khananotpannasalilā tannyūnā kathitā tathā /
khananāccādhikajalā tacchreṣṭhā vai smṛtākhilaiḥ // Ang_1.940 //
pañcayojanaparyantapravahatsalilottamā /
utpattiprabhṛtisthairyavahatsalilasaṃyutā // Ang_1.941 //
paramā cottamā ceti sā gaṅgeti ca phaṇyate /
nadīnāṃ pravarā gaṅgā tajjalaṃ śrāddhakarmaṇi // Ang_1.942 //
pāvanaṃ paramaṃ proktaṃ vamanaṃ madhu cocyate /
tatpretaparpaṭaṃ sākṣāt pitḥṇāṃ duḥkhavārakam // Ang_1.943 //
khaḍgapātraṃ hi kutapo dauhitro vā punaḥ smṛtaḥ /
śivanirmālyataḥ śrāddhavaiguṇyaṃ tatpraśāmyati // Ang_1.944 //
punaḥkaraṇasaṃprāptau śivanirmālyayogataḥ /
pranaṣṭaḥ prabhaveddoṣas te cātrāpi vadāmyuta // Ang_1.945 //
punaḥśrāddhaprakaraṇam
vipravāntāvagnināśe piṇḍe ca vidalīkṛte /
piṇḍagolakasaṃyoge dīpanāśe tathaiva ca // Ang_1.946 //
rajasvalānāthabhuktau buddhipūrvaṃ tathaiva ca /
aśaucabhuktāvāśaucisaṃsparśe homavismṛtau // Ang_1.947 //
atithau taddinabhrāntyā saṃkalpakaraṇe 'pi vā /
ekasminneva divase pitrorvyatyāsataḥ kṛtaḥ // Ang_1.948 //
taddine copavāsaḥ syāt punaḥ śrāddhaṃ pare 'hani /
[109]
ādyaśrāddhe tu bhuñjānaviprasya vamanaṃ yadi // Ang_1.949 //
yatte kṛṣṇeti mantreṇa homaṃ kuryādyathāvidhi /
ṣoḍaśaśrāddhabhuñjānabrāhmaṇastu vamedyadi // Ang_1.950 //
pretāhutistu kartavyā laukikāgnau yathāvidhi /
anumāsikādyucchiṣṭavamane
anumāsike 'tra kartavya ucchiṣṭe vamanaṃ yadi // Ang_1.951 //
kabale tu subhuñjāne tṛptiṃ caiva vinirdiśet /
amāvāsyāmāsike ca brāhmaṇo mukhaniḥsrutam // Ang_1.952 //
tathā mahālayaśrāddhe pitrādervamanaṃ yadi /
pitāmahādivatkṛtvā śrāddhaśeṣaṃ samāpayet // Ang_1.953 //
ucchiṣṭocchiṣṭasaṃsparśe
ucchiṣṭena tu saṃspṛṣṭo bhuñjānaḥ śrāddhakarmaṇi /
śeṣamannaṃ tu nāśnīyāt kartuḥ śrāddhasya kā gatiḥ // Ang_1.954 //
tatsthānanāmagotreṇa hmāsanādi tathārcayet /
annatyāgaṃ tataḥ kṛtvā pāvake juhuyāccarum // Ang_1.955 //
puruṣasūktena juhuyād yāvaddvātriṃśadāhutiḥ /
homaśeṣaṃ samāpyātha śrāddhaśeṣaṃ samāpayet // Ang_1.956 //
akṛtvā tu samīpe tu brāhmaṇe vamanaṃ yadi /
punaḥ pākaṃ prakurvīta piṇḍadānaṃ yathāvidhi // Ang_1.957 //
ucchiṣṭasparśanaṃ jñātvā tatpātraṃ ca vihāya ca /
tatpātraṃ parihatyātha bhūmiṃ samanulipya ca // Ang_1.958 //
[110]
tasya śīghraṃ vidhāyaiva sarvamannaṃ praveṣṭayet /
pariṣicya tataḥ paścād bhojayecca na doṣakṛt // Ang_1.959 //
anyonyasparśe
śrāddhapaṅktau tu bhuñjānāv anyonyaṃ spṛśato yadi /
dvau viprau visṛjedannaṃ bhuktvā cāndrāyaṇaṃ caret // Ang_1.960 //
ucchiṣṭocchiṣṭasaṃsparśe śunā śūdreṇa vā tathā /
upoṣya rajanīmekāṃ pañcagavyena śudhyati // Ang_1.961 //
indrāya somasūktena śrāddhavighno yadā bhavet /
agnyādibhirbhojanena śrāddhaṃ saṃpūrṇameva hi // Ang_1.962 //
indrāya somasūktena bhojaneneti ca trayam /
vidhānaṃ kathitaṃ samyag vyavasthā hyatra cocyate // Ang_1.963 //
piṇḍadānātparaṃ yasya kasyacidbrāhmaṇasya vai /
vamanācchrāddhavighne tu tadā sūktajapāddhi sā // Ang_1.964 //
śrāddhasaṃpūrṇatā jñeyā tatpūrvaṃ cettu daivake /
pitāmahaviṣṇuvamane
pitāmahe tatparasmin viṣṇvā vā vamane yadi // Ang_1.965 //
homenaiva tadā jñeyā dvayoryadi tadā punaḥ /
tatsūktajapahomābhyāṃ śrāddhasaṃpūrṇatā smṛtā // Ang_1.966 //
darśādau chardane
pitṛsthānasya viprasya vamane yadi darśake /
punaḥ pākena tacchrāddhabhojanaṃ vihitaṃ tadā // Ang_1.967 //
[111]
ābdike vānumāse vā taddinopoṣaṇaṃ bhavet /
pare 'hani punaḥśrāddhaṃ bhojanenaiva nānyathā // Ang_1.968 //
eka eva yadā vipro bhonane chardito yadi /
ābdike tu pare 'hnyeva darśe vā yadi māsike // Ang_1.969 //
tathaivāgniṃ samādhāya homaṃ kuryādyathāvidhi /
tatsthānanāmagotreṇa cāsanādi samarcayet // Ang_1.970 //
annatyāgaṃ prakurvīta tato 'gnau juhuyāccarum /
prāṇādipañcabhirmantrair yāvaddvātriṃśadāhutiḥ // Ang_1.971 //
homaśeṣaṃ samāpyātha śrāddhaśeṣaṃ samāpayet /
punaḥ pākena sadyo vai śrāddhasya karaṇaṃ smṛtam // Ang_1.972 //
darśādiṣveva kathitaṃ na pratyabde kathaṃcana /
pratyabdasya pare 'hnyeva sthānaṃ viprasya tatsmṛtam // Ang_1.973 //
upavāsārthaḥ
upāvṛttistu pākebhyo yastu vāso guṇaiḥ saha // Ang_1.974 //
upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ /
aputrāsāpiṇḍyam
patnyāḥ kuryādaputrāyāḥ patyurmātrādibhiḥ saha // Ang_1.975 //
sāpiṇḍyamanuyāne tu janakena sahātmajaḥ. /
anugamane
mṛtaṃ yānugatā nāthaṃ sā tena saha piṇḍanam // Ang_1.976 //
[112]
arhati svargavāse 'pi yāvadābhūtasaṃplavam /
strīpiṇḍaṃ bhartṛpiṇḍena saṃyujya vidhivatpunaḥ // Ang_1.977 //
tredhā vibhajya tatpiṇḍaṃ kṣipenmātrādiṣu triṣu /
bhartuḥ pitrādibhiḥ kuryād bhartrā patnyāstathaiva ca // Ang_1.978 //
sapatnyā vā 'sapatnyā vā na bheda iti gobhilaḥ /
ekādaśe 'hani ṣoḍaśam
kecidatra pṛthakprocus taṃ pakṣaṃ pravadāmyaham // Ang_1.979 //
ekacityāṃ samārūḍhau dampatī nidhanaṃ gatau /
ekoddiṣṭaṃ ṣoḍaśaṃ ca pṛthagekādaśe 'hani // Ang_1.980 //
dvādaśe 'hani saṃprāpte piṇḍamekaṃ dvayoḥ kṣipet /
pitāmahādipiṇḍeṣu taṃ piturviniyojayet // Ang_1.981 //
kecittameva piṇḍaṃ tu dvedhā kṛtvā tataḥ param /
udagbhāgagataṃ piṇḍaṃ pitṛvarge niyojayet // Ang_1.982 //
yaṃ dakṣiṇasthitaṃ piṇḍaṃ mātṛvarge niyojayet /
taddine paredyurvā sahagamane śrāddham
atra kecitpunaḥ procuḥ prakārāntarataḥ kila // Ang_1.983 //
taddine vā paredyurvā bhartāramanugacchati /
bhartrā sahaiva śuddhiḥ syāt śrāddhaṃ caikadine bhavet // Ang_1.984 //
paitṛkaṃ maraṇaṃ yatra tadevāhuḥ pradhānakam /
kecittu mātṛkaṃ prāhur evaṃ pakṣadvayaṃ smṛtam // Ang_1.985 //
[113]
pracetā atra covāca svamataṃ tatpravacmyaham /
bhartrā saha pramītāyāḥ mṛte 'hanyapare 'hni vā // Ang_1.986 //
āśaucaṃ maraṇoddiśya dahanādi tayorna tu /
punaḥ pakṣāntaraṃ proktaṃ kaiścittatra maharṣibhiḥ // Ang_1.987 //
pativratā tvanyadine 'nugacched yā strī paticittyadhirohaṇena /
daśāhato bharturaghasya śuddhiḥ śrāddhadvayaṃ syātpṛthagekakāle // Ang_1.988 //
tayorāśauce maraṇādi
bhartāramanugacchantī patnī cedārtavā yadi /
tailadroṇyāṃ vinikṣipya lavaṇe vā svakaṃ patim // Ang_1.989 //
paraṃ trirātrāddahanaṃ kuryuste bāndhavāstayā /
śrāddhaṃ caikadine kuryur dvayorapi hi nirṇayaḥ // Ang_1.990 //
ekoddiṣṭaṃ ṣoḍaśaṃ ca bharturekādaśe 'hani /
dvādaśe 'hani saṃprāpte piṇḍamekaṃ dvayoḥ kṣipet // Ang_1.991 //
pitāmahādipiṇḍeṣu taṃ piturviniyojayet /
brahmavādimataṃ bhūyas tv anyadvakṣyāmi śobhanam // Ang_1.992 //
dahyamānaṃ tu bhartāraṃ dṛṣṭvā nārī pativratā /
anugacchettayoḥ śrāddhaṃ pṛthagekādaśe 'hani // Ang_1.993 //
śilāpratiṣṭhāpanādikṛtyaṃ sarvaṃ pṛthak pṛthak /
ekatraiva prakurvīta piturmātuḥ samantrakam // Ang_1.994 //
ṣoḍaśāntaṃ pṛthakkṛtvā sāpiṇḍyaṃ dvādaśe 'hani /
pretatvāttu vimuktena saha mātuḥ sapiṇḍakam // Ang_1.995 //
[114]
tatpiṇḍasaṃyojanam
strīpiṇḍaṃ bhartṛpiṇḍena saṃyujya vidhivatpunaḥ /
tredhā vibhajya taṃ piṇḍaṃ kṣipenmātrādiṣu triṣu // Ang_1.996 //
mātuḥ sāpiṇḍyābhāvasthalam
atra viṣṇurmataṃ svasya sulabhāyāvadatkila /
kṛte pituḥ sapiṇḍatve mātustu na sapiṇḍanam // Ang_1.997 //
pitureva sapiṇḍatve tasyā api kṛtaṃ bhavet /
strīṇāṃ pṛthaṅ na kartavyā sapiṇḍīkaraṇakriyā // Ang_1.998 //
dattena pālakapituḥ sāpiṇḍyam
anyagotrapradattaścet tanayaḥ svapitustataḥ /
pālakasya prakurvīta tatpitrādisapiṇḍanam // Ang_1.999 //
dattaputrakṛtyam
vivādo nātra ko 'pyasti tādṛgdattasutaḥ pituḥ /
svayaṃ tadbhinnagotro 'pi tadgotre yojayecca tam // Ang_1.1000 //
pitāmahādibhiḥ samyak yatprācīnaikagotrakaiḥ /
dattapautrasya pitaraṃ prapitāmahamukhyakaiḥ // Ang_1.1001 //
tyaktvā pitāmahaṃ tvanyagotraṃ samyak tataḥ param /
yojayennātra sandehas tajjaṃ tatprapitāmaham // Ang_1.1002 //
tyaktvā samyagvicāyaiva svagotraireva yojanam /
kuryāttadvidhinā no cet pitḥṇāṃ saṃkaro bhavet // Ang_1.1003 //
tena doṣaśca sumahān prabhavedeva durghaṭaḥ /
[115]
dattaputrodbhavo yatnāt sapiṇḍīkaraṇe pituḥ // Ang_1.1004 //
tyajetpitāmahaṃ yatnāt tatputraḥ prapitāmaham /
tatputraścettato vṛddhaprapitāmahameva vai // Ang_1.1005 //
evaṃ mātuḥ sapiṇḍe tu dattaputrodbhavaścaret /
anyagotradattaḥ
yadyanyagotrajo dattaḥ santatau tatparaṃparām // Ang_1.1006 //
catuṣkulaikaparyantaṃ jātānāṃ saṅkaṭaṃ mahat /
tasmin sapiṇḍīkaraṇe tadānīṃ samupasthite // Ang_1.1007 //
bhavatyeva hi tatpaścāt pañcamādi yathākramam /
svayameva bhavettāvat tadvarge janmināṃ mahat // Ang_1.1008 //
avekṣaṇaṃ jāgarūkatā ca nitye smṛte tarām /
tasmātsagotre tanayaṃ saṃgṛhṇīyādaputrakaḥ // Ang_1.1009 //
śiṣṭaṃ sarvaṃ pūrvameva mayā samyaṅ nirūpitam /
putre jāte tato bhūyaḥ putrasvīkaraṇādatha // Ang_1.1010 //
jāto 'dhikaḥ pradattāttu dharmataḥ sarvakarmasu /
pituḥ śrāddhasya ṣaṇmāsāt pūrvaṃ prabhṛti kṛtyam
pitroḥ śrāddhasya ṣaṇmāsāt pūrvameva tadā tadā // Ang_1.1011 //
śrāddhasmṛtiṃ prakurvanvai kathāḥ kāścana santatam /
prakurvan svajanaistiṣṭhed iṣṭān kāṃścidviśeṣakān // Ang_1.1012 //
tilamāṣavrīhiyavān guḍamudgādikān madhu /
[116]
kandamūlādikān kāṃścid vastrakārpāsakādikān // Ang_1.1013 //
saṃgṛhya sthāpayedyatnād divyacandanakhaṇḍakam /
divyośīraṃ gugguluṃ ca nikṣipeccāvanītale // Ang_1.1014 //
śuṣkān śalāṭukān kāṃścid gopayecchrāddhahetave /
vṛkṣeṣu kāṃścidyatnena bhūmyantarbhūtale tathā // Ang_1.1015 //
kusūleṣu dukūleṣu punaḥ kumbhaghaṭeṣu ca /
sthāpayennikṣipedevaṃ nikhanetkāṃścidapyuta // Ang_1.1016 //
samīcīnāni vastūni dṛṣṭamātrāṇi cettadā /
śrāddhārthamiti niścitya proktvā svīyaiśca kevalam // Ang_1.1017 //
gopayitvaiva yatnena sthāpayetpālayedapi /
taduktitatkathātṛptāḥ pitaro nityameva vai // Ang_1.1018 //
āśīrbhirenaṃ satataṃ vardhayantyapi tāritāḥ /
kathātṛptiḥ
bhavanti kathayā svarge pitṛloke ca te 'niśam // Ang_1.1019 //
kathayā tṛptireteṣāṃ smṛtyoktyā vacanādapi /
tadīyakṛtyasaṃbhāṣāpriyavastupracāraṇaiḥ // Ang_1.1020 //
vidyamānāgnirapi tridinātpūrvaṃ punaḥ
yatnāddinatrayātpūrvaṃ vidyamānāgnirapyalam /
punaḥsaṃdhānavidhinā śrāddhāyāgniṃ susaṃskriyāt // Ang_1.1021 //
śrāddhadine varjyam
aupāsanaṃ vinā homam anyaṃ homaṃ tu taddine /
na kuryādeva vidhinā yadi kuryāttu tatpatet // Ang_1.1022 //
[117]
śrāddhadine dānajapādi na kartavyam
dānādhyayanadevārcājapahomavratādikān /
na kuryācchrāddhadivase prāgviprāṇāṃ visarjanāt // Ang_1.1023 //
na dadyādyācamānebhyaḥ phalapuṣpajalākṣatān /
taṇḍulān dadhitakrājyaśākapātratṛṇasthalam // Ang_1.1024 //
kāṣṭhamūlakandabhāṇḍavidyāpustakabhūṣaṇam /
ṛṇamevaṃ dhanaṃ dhānyaṃ celaṃ vā 'nugrahādikam // Ang_1.1025 //
kalyāṇavārtākopādicāṭupāruṣyabhāṣaṇam /
bālanigrahatadgrāhatatsallāpādi varjayet // Ang_1.1026 //
uccaiḥ saṃbhāṣaṇaṃ hastatāḍanaṃ hasanaṃ vṛthā /
durālāpaṃ duṣṭalokabhāṣaṇaṃ duṣṭaśikṣaṇam // Ang_1.1027 //
naitāni kuryādyatnena pratyabde tu viśeṣataḥ /
mṛtāhe darśe
darśādiṣu mṛtāhaścen mṛtāhaṃ pūrvamācaret // Ang_1.1028 //
paścāddarśaṃ prakurvīta pitrorevāyamucyate /
mṛtāhe mātāmahādiśrāddhasaṃbhave
mātāmahasya tatpatnyā sāpatnīmātureva ca // Ang_1.1029 //
pituḥ śrāddhasamatvena procuḥ kila maharṣayaḥ /
darśe samāgataṃ manvādikaṃ śrāddhaṃ samācaret // Ang_1.1030 //
darśasiddhistāvatā syād daivataikyena kevalam /
sapiṇḍakamapiṇḍaṃ vā daivataikye pṛthaṅ na tu // Ang_1.1031 //
kāryaṃ bhavati tacchrāddhaṃ bhinnadaivatake punaḥ /
[118]
nityanaimittike prāpte
pūrvaṃ naimittikaṃ kāryaṃ pratyabde yadi tattadā // Ang_1.1032 //
pratyabdamāgataṃ pratyāsattiyogavaśāccaret /
pituḥ śrāddhaṃ prathamato mātuḥ śrāddhaṃ tataḥ param // Ang_1.1033 //
paścānmātāmahasyāpi tatpatnyāśca tataḥ param /
paścātsapatnīmātuḥ syāt paścātpatnyā prakīrtitam // Ang_1.1034 //
sutabhrātṛpitṛvyāṇāṃ mātulādikramātsmṛtam /
darśe bahuśrāddhasaṃbhave
pitrādibhinnaśrāddhānāṃ kāruṇyānāṃ yadā punaḥ // Ang_1.1035 //
darśādiṣvāgatānāṃ cen mṛtāhānāṃ tadā param /
darśādikaṃ samāpyaiva kāruṇyaśrāddhamācaret // Ang_1.1036 //
kecitpatnyāḥ pitṛvyasya tatpatnyāśca samāgamam /
darśādiṣu mṛtāhaṃ vai pūrvaṃ kṛtvā tataḥ param // Ang_1.1037 //
darśādikamanuṣṭheyam iti procuśca tatkṛtau /
tasmādyathāruciparam ātmatṛptiḥ praśasyate // Ang_1.1038 //
vastuto 'tra punarvacmi pitṛvyo yadi kevalam /
etasya paramo mukhyas tatpatnī vāpi patnyapi // Ang_1.1039 //
mātṛtvakāryakāraṇe mahatī sumahatyapi /
tadā cettanmṛtāhaṃ tu pūrvaṃ kṛtvā tataḥ punaḥ // Ang_1.1040 //
[119]
darśādikaṃ prakurvīta na cette kevalā yadi /
nāmamātreṇa kathitās tadā darśādikaṃ purā // Ang_1.1041 //
kṛtvaiva paścāttacchrāddhaṃ kāruṇyānāmiti sthitiḥ /
sarvatraivaṃ prakathitaṃ svāminaḥ sakhyureva vā // Ang_1.1042 //
purohitācāryayośca pratyāsattiprabhedataḥ /
śrāddhasya karaṇaṃ proktaṃ punarapyupakāriṇaḥ // Ang_1.1043 //
teṣāṃ teṣāṃ kriyābhedāc chrāddhānuṣṭhānamucyate /
sarvatraivātmatuṣṭiḥ syād viduṣaḥ paramottamā // Ang_1.1044 //
keṣāṃcitkalpaprakāraḥ
punarviśeṣaḥ ko 'pyasti pravakṣyāmyatra taṃ punaḥ /
yatastāto yato vṛttir yato jīvo yataḥ prasūḥ // Ang_1.1045 //
sa svīkṛtaḥ śrāddhatithir bhraṣṭatyaktapitāpi vā /
darśādiśrāddhaparato mṛtāhaśrāddhamācaret // Ang_1.1046 //
pitrātyantaikakalahe dhāvanāvasare sute /
jāte naṣṭe ca pitari tathā mātari tatparam // Ang_1.1047 //
alpakālamṛtāyāṃ tu tattadgrāmasthitairapi /
tadā tadā pālito yo daivājjīvanpravardhitaḥ // Ang_1.1048 //
dṛṣṭamātrairbālya eva viprabudhyaiva taistarām /
saṃskṛtaścādhyāpitaśca jñātājñātaikagotrakaḥ // Ang_1.1049 //
ajñātagrāmatātādir jñātajātirjanoktitaḥ /
[120]
tato vidvān mahātmā yo yatastāta iti smṛtaḥ // Ang_1.1050 //
evameva tathānyo 'pi tathāvasthāprabhedataḥ /
yatotpattistu kathitā ajñātagrāmasaṃbhavaḥ // Ang_1.1051 //
svajīvanaprakāraṃ yo bālye dvādaśavārṣikāt /
na vetti naṣṭajanako yatotpattistu kathyate // Ang_1.1052 //
mātaraṃ yo na jānāti svakīyajanaśūnyataḥ /
tathā pitrādikān sarvān procyate 'sau yataḥ prasūḥ // Ang_1.1053 //
ta ete kila sarvepi vipatkālasamudbhavāḥ /
naṣṭapitrādikajanā daivātsaṃprāptajīvanāḥ // Ang_1.1054 //
yaiśca kaiściddṛṣṭamātrair viprabudhyaikapālitaiḥ /
avasthābhedataḥ sarve tattannāmāṅkitāḥ smṛtāḥ // Ang_1.1055 //
catvāraḥ kathitāḥ sadbhir atiduḥkhaikajīvitam /
atibālye tato bhūyo yauvane prāptasaṃpadaḥ // Ang_1.1056 //
daivayogena vidvāṃsaḥ karmaṭhāścāpi vā bhavan /
piturmṛtatithiṃ yo vā jñātvā bālyena kevalam // Ang_1.1057 //
svayameva śrāddhahetor mārgaśīrṣe hyamādikam /
śāstradṛṣṭyā samālocya sadbhirukto 'thavā gṛṇan // Ang_1.1058 //
svasvīkṛtaśrāddhatithir ucyate brahmavādibhiḥ /
bhraṣṭakriyā
madyapānādinā bhraṣṭaḥ pitā yasya babhūva vai // Ang_1.1059 //
mṛtestasya paraṃ proṣya caturviṃśativārṣikam /
[121]
bhraṣṭakriyā prakartavyā putreṇa vidinātmanā // Ang_1.1060 //
tasya śrāddhaṃ tataḥ kāryaṃ tādṛśasya durātmanaḥ /
tādṛkpitṛkriyākartā sa u bhraṣṭapitā smṛtaḥ // Ang_1.1061 //
pitustu bhraṃśamātreṇa nāyaṃ bhraṣṭapitā bhavet /
tādṛkkarmaikakaraṇasamayādatha tādṛśaḥ // Ang_1.1062 //
sarvathā patitasya pañcaviṃśadvarṣātparaṃ kriyārambhaḥ
bhavatyapi tathā tyaktapitā cāpi prakathyate /
svayaṃ caṇḍālatāṃ budhyā prāpto yo svajanairapi // Ang_1.1063 //
bahiṣkṛtaśca saṃtyaktas tādṛśaṃ pitaraṃ mṛtam /
pañcaviṃśativarṣebhyaḥ paraṃ putraḥ sa śāstrataḥ // Ang_1.1064 //
ṣaḍabdaṃ ṣaḍguṇatvena varṣayitvātikṛcchrakaiḥ /
mahākṛcchraistaptakṛcchraiḥ parākātiśatairapi // Ang_1.1065 //
cāpāgrasnānaśanakair mantrakumbhasahasrakaiḥ /
gosahasrairvidhānena saṃskuryāttasya kevalam // Ang_1.1066 //
pratisaṃvatsaraṃ paścāt tādṛkcchrāddhakarastu yaḥ /
sa u tyaktapitā jñeyas ta ete tanayāḥ sadā // Ang_1.1067 //
evaṃjātīyakā ye syus te sarve dharmatatparāḥ /
darśādiśrāddhaparato mṛtāhaśrādvamācaret // Ang_1.1068 //
teṣāṃ śrāddhaikakaraṇam eteṣāṃ svasya kevalam /
pratyavāyaikaśūnyāya na ceddoṣo mahān bhavet // Ang_1.1069 //
tatsaṃbhūtamahādoṣaparihārāya vā na cet /
[122]
prāptaye karmaṭhatvasya na cedasya tu kevalam // Ang_1.1070 //
śrāddhatyāgāt pratyavāyo bhavettasmāttathā '; 'caret /
nityaṃ teṣāṃ mṛtāheṣu dānadharmādikaṃ caret // Ang_1.1071 //
viprāṇāṃ bhojanātpūrvaṃ niyamo 'yamudāhṛtaḥ /
durātmanāṃ viśeṣeṇa pūrvavaddoṣaśāntaye // Ang_1.1072 //
śrāddhamukteḥ paraṃ teṣāṃ na kuryādbhūribhojanam /
śrāddhāṅgatarpaṇaṃ pare 'hani
paredyurvā prayatnena śrāddhāṅgatilatarpaṇam // Ang_1.1073 //
sadya eva prakartavyaṃ pūrvaṃ paścāttu vā tathā /
abhiśravaṇamevaṃ syād ekenaiva hi kāritam // Ang_1.1074 //
nānnasūktaṃ tyāgakāle prācīnāvītikaṃ na tu /
agnaukaraṇahome 'piṃ taccāvaśyakamucyate // Ang_1.1075 //
uddeśatyāgakāle savyam
uddeśatyāgakāle ca savyameva bhaveddhi vai /
madhuvātādyante na
madhuvātādikaṃ mukter ante naiva vadedapi // Ang_1.1076 //
vikiraṃ na kuryāt
vikiraṃ naiva kurvīta nityakarmāṇi yāni vā /
tāni sarvāṇi sarvatra dhṛtvā puṇḍraṃ vidhānataḥ // Ang_1.1077 //
[123]
niveditānnataḥ pañcayajñānte 'tithipūjanāt /
pūrvaṃ teṣāṃ prakartavyaṃ pratyabdādikakarma vai // Ang_1.1078 //
teṣāṃ śrāddhe tyāgamātrāt kṛte sarvaṃ kṛtaṃ bhavet /
vamane
api prāpte 'pi vamane pitṛsthānasya vā kimu // Ang_1.1079 //
na punaḥ karaṇaṃ kuryāc chrāddhaśeṣaṃ samāpayet /
pādaprakṣālane teṣāṃ maṇḍalānarcanaṃ bhavet // Ang_1.1080 //
pādaprakṣālanārthāya pradeyamudakaṃ param /
ta ete nikhilā dharmā mṛtāhe kevalaṃ smṛtāḥ // Ang_1.1081 //
na darśādiṣu vijñeyās tatra dharmā yathoktitaḥ /
prakartavyā viśeṣeṇa vikāro 'tyantakutsitaḥ // Ang_1.1082 //
mṛtāha eva kathito nānyato yatra kutracit /
śrāddhānte vā paredyurvā śakto yaḥ pitṛkarmaṇi // Ang_1.1083 //
na kuryānmohatastūṣṇīṃ viprāṇāṃ bhūribhojanam /
ardhatṛptā hi pitaro bhaveyurnātra saṃśayaḥ // Ang_1.1084 //
karturbhojanābhāve
śrāddhaṃ kṛtvā tu yo mūḍho na bhuṅkte pitṛsevitam /
iṣṭaiḥ putrairbandhubhiśca brāhmaṇairbahmavādibhiḥ // Ang_1.1085 //
ācāyairgurubhiḥ sadbhirāgatābhyāgatairapi
pitaro naiva tṛptāḥ syur bhuñjīyāttena tṛptitaḥ // Ang_1.1086 //
tadvaṃśyānāmarbhakāṇāṃ viprabhukteranantaram /
tatkāṃkṣitāni vastūni bhakṣyādīni phalānyapi // Ang_1.1087 //
[124]
svacchandanaḥ pradeyāni tāvanmātreṇa te param /
atituṣṭā mahātuṣṭāḥ parituṣṭāḥ praharṣitāḥ // Ang_1.1088 //
pūjitāśca bhaviṣyanti tasmādbālamanoratham /
pūrayetpitṛtṛptyarthaṃ taddineṣu viśeṣataḥ // Ang_1.1089 //
tṛptāḥ stheti tathā prokte trivāraṃ pitṛsūnunā /
bhāvayanti tadā taṃ vai cetasā tu vayaṃ tathā // Ang_1.1090 //
tṛptā jātāstathā tvaṃ ca tṛpto yadi tadā vayam /
tṛptā bhūma na cenno 'dya kā tṛptiriti vai tarām // Ang_1.1091 //
dūyamānana manasā tiṣṭhanti kila tena vai /
samyagbhuñjīta vai pūrvaṃ yathā kurvan bhujikriyām // Ang_1.1092 //
atṛptā eva no te syur iṣṭaiḥ putraiśca bandhubhiḥ /
viprālaṃkaraṇe jāte gṛhālaṃkaraṇaṃ bhavet // Ang_1.1093 //
patnyādīnāmalaṃkāraḥ śiṣṭabrāhmaṇabhojanam /
anveva bhojanaṃ taṣāṃ taddine kriyate tu yat // Ang_1.1094 //
tatsarvaṃ prītaye teṣāṃ bhavedevaṃ na cānyathā /
yadvā tadvā prakartavyaṃ tattatsarvaṃ prayatnataḥ // Ang_1.1095 //
anantaraṃ viprabhukteḥ pitrudvāmanataḥ param /
tatpūrvaṃ lavamātraṃ vā vastu kiñcidapi svayam // Ang_1.1096 //
na dadyācchrāddhakṛdvācā dāsyāmīti vadenna vā /
tiladroṇavrayaḥ
tiladroṇavrayaṃ kuryāt taddine samupasthite // Ang_1.1097 //
[125]
bhakṣyāstilamayāḥ kāryās tilakalkaṃ viśeṣataḥ /
tilacūrṇaṃ tailapiṣṭaṃ tilabharjanamapyuta // Ang_1.1098 //
tilārcanaṃ tilamukhaṃ rakṣohananamācaret /
tilairvikiraṇaṃ kuryād dravyalopeṣu kṛtsnaśaḥ // Ang_1.1099 //
samīcīnaṃ tilaiḥ kuryāt tilāḥ syuḥ somadevatāḥ /
somaḥ pitḥṇāmādhāraḥ somāyaiva tu hūyate // Ang_1.1100 //
so 'yaṃ hi pitṛbhiḥ prītas taddattaṃ kavyamuttamam /
somatṛptyaikajanakaṃ tasmātsomahutaṃ haviḥ // Ang_1.1101 //
tatkalāvṛddhijanakaṃ sā kalā pīyate hi taiḥ /
vasvādibhiḥ pitṛbhistu tadeva tattilaiḥ sadā // Ang_1.1102 //
sarvaśrāddheṣu pitaraḥ pūjanīyā viśeṣataḥ /
darśaśrāddhaṃ tarpaṇasvarūpeṇa
sarvābhāve viśeṣeṇa tilairjalavimiśritaiḥ // Ang_1.1103 //
darśādikāni śrāddhāni kāryāṇyeva samantrataḥ /
svadhā namastarpayāmi pitaraṃ ca pitāmaham // Ang_1.1104 //
prapitāmahamevaṃ ca vasvādikamayāṃstathā /
nāmagotraikasaṃyuktān śrāddhaṃ kṛtvāpi tatparam // Ang_1.1105 //
tadaṅgatarpaṇaṃ kāryaṃ mṛtasyādau tilodakam /
samārabhya kriyāḥ kāryās tasmātsantastilodakam // Ang_1.1106 //
prayamaśrāddhamevocuḥ śrāddhapratividhitvataḥ /
tadevocuśca nikhilā durbalānāṃ hitecchavaḥ // Ang_1.1107 //
[126]
samālokyaiva śāstrāṇi śrutimūlāni te purā /
manvādayo mahātmānas tilā syustādṛśāḥ kila // Ang_1.1108 //
satilairvidyate śrāddhaṃ vinā sarvatra kevalam /
mukhyadravyaistilairadbhiḥ paitṛkaṃ nikhilaṃ bhavet // Ang_1.1109 //
sarveṣāṃ karmaṇāmādyā āpa eva viśeṣataḥ /
paramāḥ kāraṇānīha tasmādbrāhmaṇapuṃgavāḥ // Ang_1.1110 //
apa eva samāśritya varṣante toyadā mahat /
jalaṃ tatraiva vartante tadeva paramaṃ sthalam // Ang_1.1111 //
prabhūtaidhodakagrāmaḥ sarvadeśottamottamaḥ /
nadītīraṃ viśeṣeṇa tacchatādhikamucyate // Ang_1.1112 //
tatraiva sakalā dharmā anuṣṭheyā hi santatam /
nadī ca sajalā jñeyā na tacchūnyā kadācana // Ang_1.1113 //
iti āṅgirasam |
ityāṅgirasasmṛtau pūrvāṅgirasaṃ samāptam |


[127]
uttarāṅgirasam
prathamo 'dhyāyaḥ
viśvarūpaṃ namaskṛtya devaṃ tribhuvaneśvaram /
dharmasya darśanārthāya aṅgirā idamabravīt // Ang_2,1.1 //
atha trayāṇāṃ vakṣyāmi pramāṇaṃ vidhimāditaḥ /
dharmasya parṣadaścaiva prāyaścittakramasya ca // Ang_2,1.2 //
prāyaścittaṃ catuṣpādaṃ vihitaṃ dharmakartṛbhiḥ /
pariṣaddaśadhā proktā trividhā vā samāsataḥ // Ang_2,1.3 //
pramāṇābhihitaṃ yattu sarvamaṅgirasā tadā /
aprameyapramāṇasya duḥkhenādhigamo bhavet // Ang_2,1.4 //
tasmādaṅgirasā puṇyaṃ dharmaśāstramidaṃ kṛtam /
[128]
upasthānavranādeśacaryāśuddhiprakāśanam // Ang_2,1.5 //
sa dharmastu kṛto jñeyaḥ svādhiṣṭhānaka eva vai /
caturbhiḥ sādhanaiścaiva dharmaḥ proktaḥ sanātanaḥ // Ang_2,1.6 //
kṛtvā pūrvamudāhārya yathoktaṃ dharmakartṛbhiḥ /
paścātkāryānusāreṇa śaktyā kuryuranugraham // Ang_2,1.7 //
yatpūrvamṛṣibhiḥ proktaṃ dharmaśāstramanuttamam /
tatpramāṇaṃ tu sarveṣāṃ lokadharmānuvarṇanam // Ang_2,1.8 //
na hi teṣāmatikramya vacanāni mahātmanām /
prajñānairapi vidvadbhiḥ śakyamanyatprabhāṣitum // Ang_2,1.9 //
svābhiprāyakṛtaṃ karma vidhivijñānavarjitam /
krīḍākarmeva bālānāṃ tatsarvaṃ syānnirarthakam // Ang_2,1.10 //
ityaṅgirasadharmaśāstre upoddhāto nāma prathamo 'dhyāyaḥ

[129]

dvitīyo 'dhyāyaḥ
ata ūrdhvaṃ pravakṣyāmi copasthānasya lakṣaṇam /
upasthito hi nyāyena vratādeśanamarhati // Ang_2,2.1 //
sadyo niḥsaṃśayaḥ pāpo na bhuñjītānupasthitaḥ /
bhuñjāno vardhayet pāpaṃ pariṣadyatra vartate // Ang_2,2.2 //
saṃśaye na tu bhoktavyaṃ yāvatkāryaviniścayaḥ /
pramāṇenaiva kartavyaṃ yāvadāśāsanaṃ tathā // Ang_2,2.3 //
kṛtvā pāpaṃ na gūheta gūhyamānaṃ tu vardhate /
svalpaṃ vātha prabhūtaṃ vā dharmavidbhyo nivedayet // Ang_2,2.4 //
te hi pāpakṛtāṃ vaidyā boddhāraścaiva pāpmanām /
duḥkhasyaiva yathā vaidyāḥ siddhimanto rujāyatām // Ang_2,2.5 //
prāyaścitte samutpanne śrīmān satyaparāyaṇaḥ /
mṛdurārjavasaṃpannaḥ śuddhiṃ yāyāddvijaḥ sadā // Ang_2,2.6 //
[130]
sacelaṃ vāgyataḥ snātvā klinnavāsāḥ samāhitaḥ /
kṣatriyo vātha vaiśyo vā tataḥ pariṣadaṃ vrajet // Ang_2,2.7 //
upasthānaṃ tataḥ śīghram artimān dharaṇīṃ vrajan /
gātraiśca śirasā caiva na ca kiṃcidudāharet // Ang_2,2.8 //
tataste praṇipātena dṛṣṭvā taṃ samupasthitam /
viprāḥ pṛcchanti yatkāryam upaveśyāsane śubhe // Ang_2,2.9 //
kiṃ te kāryaṃ kimarthaṃ vā kiṃ vā mṛgayase dvija /
parṣadi brūhi tatsarvaṃ yatkāryaṃ hitamātmanaḥ // Ang_2,2.10 //
ityāṅgirasadharmaśāstre pariṣadupasthānaṃ nāma dvitīyo 'dhyāyaḥ

tṛtīyo 'dhyāyaḥ
satyena dyotate rājā satyena dyotate raviḥ /
satyena dyotate vahniḥ satye sarvaṃ pratiṣṭhitam // Ang_2,3.1 //
bhūrbhuvaḥsvastrayolokās te 'pi satye pratiṣṭhitāḥ /
asmākaṃ caiva sarveṣāṃ satyameva parā gatiḥ // Ang_2,3.2 //
[131]
yadi cedvakṣyate satyaṃ niyataṃ prāpyate sukham /
yadgṛhīto hyasatyena na ca śudhyeta karhicit // Ang_2,3.3 //
satyenaiva viśudhyanti śuddhikāmāśca mānavāḥ /
tasmātprabrūhi yatsatyam ādimadhyāvasānakam // Ang_2,3.4 //
evaṃ taiḥ samanujñātaḥ satyaṃ brūyādaśeṣataḥ /
tasminnivedite kārye 'pasāryo yastu kāryavān // Ang_2,3.5 //
tasminnutsārite pāpe yathāvaddharmapāṭhakāḥ /
te tathā tatra kalpeyur vimṛśantaḥ parasparam // Ang_2,3.6 //
āptadharmeṣu yatproktaṃ yacca sānugrahaṃ bhavet /
pariṣat saṃpadaścaiva kāryāṇāṃ ca balābalam // Ang_2,3.7 //
prāpya deśaṃ ca kālaṃ ca yacca kāryāntaraṃ bhavet /
pariṣaccintya tatsarvaṃ prāyaścittaṃ vinirdiśet // Ang_2,3.8 //
sarveṣāṃ niścitaṃ yatsyād yacca prāṇānna pātayet /
āhūya śrāvayedeko yaḥ pariṣanniyojitaḥ // Ang_2,3.9 //
śṛṇuṣva bho idaṃ vipra yatta ādiśyate vratam /
[132]
tattadyatnena kartavyam anyathā te vṛthā bhavet // Ang_2,3.10 //
yadā ca te bhaveccīrṇaṃ tadā śuddhiprakāśanam /
kāryaṃ sarvaprayatnena na śaktyā viprapūjitam // Ang_2,3.11 //
ityāṅgirasadharmaśāstre prāyaścittavidhānaṃ nāma tṛtīyo 'dhyāyaḥ

caturtho 'dhyāyaḥ
prāyo nāma tapaḥ proktaṃ cittaṃ niścaya ucyate /
taponiścayasaṃyogāt prāyaścittamiti smṛtam // Ang_2,4.1 //
prāyaścittasamaṃ cittaṃ cārayitvā pradīyate /
parṣadā kriyate yattat prāyaścittamiti smṛtam // Ang_2,4.2 //
catvāro vā trayo vāpi vedavedāgnihotriṇaḥ /
ye tu samyaksthitā viprāḥ kāryākāryaviniścitāḥ // Ang_2,4.3 //
prāyaścittapraṇetāraḥ saptaite parikīrtitāḥ /
[133]
ekaviṃśatibhiścānyaiḥ pārṣadatvaṃ samāgataiḥ // Ang_2,4.4 //
sāvitrīmātrasāraistu cīrṇavedavratairdvijaiḥ /
yatīnāmātmavidyānāṃ dhyāyināmātmavedinām /
śirovrataiśca snātānām eko 'pi pariṣadbhavet // Ang_2,4.5 //
evaṃ pūrvaṃ mayāpyuktaṃ teṣāṃ ye ye pare pare /
svavṛtyā parituṣṭānāṃ pariṣattvamudāhṛtam // Ang_2,4.6 //
eṣāṃ laghuṣu kāryeṣu madhyameṣu ca madhyamā /
mahāpātakacintāsu śataśo bhūya eva vā // Ang_2,4.7 //
ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ /
pariṣattvaṃ na teṣvasti sahasraguṇiteṣvapi // Ang_2,4.8 //
janmaśārīravidyābhir ācāreṇa śrutena ca /
dharmeṇa ca yathoktena brāhmaṇatvaṃ vidhīyate // Ang_2,4.9 //
[134]
citrakarma yathānekair aṅgairunmīlyate śanaiḥ /
brāhmaṇyamapi tadvatsyāt saṃskārairmantrapūrvakaiḥ // Ang_2,4.10 //
ityāṅgirasadharmaśāstre pariṣallakṣaṇaṃ nāma caturtho 'dhyāyaḥ

pañcamo 'dhyāyaḥ
cāturvedyo vikalpī ce aṅgaviddharmapāṭhakaḥ /
trayaścāśramiṇo mukhyā parṣadeṣā daśāvarā // Ang_2,5.1 //
caturṇāmapi vedānāṃ pāragā ye dvijottamāḥ /
svaiḥ svairaṅgairvināpyete cāturvedyā iti smṛtāḥ // Ang_2,5.2 //
dharmamya parṣadaścaiva prāyaścittakramasya ca /
trayāṇāṃ yaḥ pramāṇajñaḥ sa vikalpī bhaveddvijaḥ // Ang_2,5.3 //
śabde chandasi kalpe ca śikṣāyāṃ caiva niścayaḥ /
jyotiṣāmayane caiva sanirukte 'ṅgavidbhavet // Ang_2,5.4 //
vedavidyāvratasnātaḥ kulaśīlasamanvitaḥ /
anekadharmaśāstrajñaḥ paṭhyate dharmapāṭhakaḥ // Ang_2,5.5 //
brahmacaryāśramādūrdhvam āśramādvṛddha ucyate /
eṣāmeva tu vṛddhānāṃ ya ete saṃprakīrtitāḥ // Ang_2,5.6 //
[135]
pariṣadbrāhmaṇānāṃ ca rājñāṃ sā dviguṇā smṛtā /
vaiśyānāṃ triguṇā caiva parṣadvacca vrataṃ smṛtam // Ang_2,5.7 //
brāhmaṇo brāhmaṇānāṃ tu kṣatriyāṇāṃ tu pāṭhakaḥ /
vaiśyānāṃ caiva yo praṣṭā ta eva vratadāḥ smṛtāḥ // Ang_2,5.8 //
aguruḥ kṣatriyāṇāṃ tu vaiśyānāṃ cāpyayājakaḥ /
prāyaścittaṃ samādiśya taptakṛcchraṃ samācaret // Ang_2,5.9 //
evamuddiśya varṇeṣu kṣatriyādiṣu darśanam /
pravṛttānāṃ tu vakṣyāmi prāyaścittamanuttamam // Ang_2,5.10 //
śūdraḥ kālena śudhyeta gobrāhmaṇahite rataḥ /
dānairvāpyupavāsairvā dvijaśuśrūṣaṇe rataḥ // Ang_2,5.11 //
api vā mārgamālambya kṣatradharmeṣu tiṣṭhataḥ /
antarā brāhmaṇaṃ kṛtvā tato 'sya vratamādiśet // Ang_2,5.12 //
tasmācchūdraṃ samāsādya tathā dharmapathe sthitaḥ /
prāyaścittaṃ pradātavyaṃ dharmavedavivarjitam // Ang_2,5.13 //
[136]
āpanno yena vā dharmo vrataṃ vā yena tuṣyati /
brāhmaṇānāṃ prasādena saṃtāryaḥ sarva eva hi // Ang_2,5.14 //
ityāṅgirasadharmaśāstre prāyaścittaniyantukathanaṃ nāma pañcamo 'dhyāyaḥ

ṣaṣṭho 'dhyāyaḥ
paṇe tu parṣapakalpasya kalpasya pariṣadbalam /
kāriṇaścāpyupasthānaṃ balaṃ samyaṅniveditam // Ang_2,6.1 //
akalpā pariṣadyatra kalpo vā pariṣadvinā /
kāryaṃ vāpyanyathoktaṃ vā śuddhistatrāsya durlabhā // Ang_2,6.2 //
pariṣatkalpato kāryā yathā sarve balīyasaḥ /
bhavanti na tathā pāpaṃ tasmin yoge 'vatīryate // Ang_2,6.3 //
evametatsamāsādya tadyogaṃ ca praṇaśyati /
mahatyāṃ cāmbhasi kṣiptaṃ yathālpalavaṇaṃ tathā // Ang_2,6.4 //
etadyogapradhānāya kāryāṇi pariśodhane /
taddravyaṃ karṇasaṃyogād vaktrāṇāmiva śodhane // Ang_2,6.5 //
yatpāpaṃ śāmyamānasya karturdharmeṇa śāstrataḥ /
tadvadvacchati kārtsnyena bhāgaśaḥ prabravīmi te // Ang_2,6.6 //
gururātmavatāṃ śāstā śāstā rājā durātmanām /
[137]
antaḥpracchannapāpānāṃ śāstā vaivasvato yamaḥ // Ang_2,6.7 //
gurū rājā yamo vāpi śāstā dharmeṇa yujyate /
śāstā samucyate pāpād āhato bhayataḥ śubham // Ang_2,6.8 //
prāyaścitte yadā cīrṇe brāhmaṇe dagdhakilbiṣe /
dharmaṃ pṛcchāmi tattvena tatpāpaṃ kva nu tiṣṭhati // Ang_2,6.9 //
naiva gacchati kartāraṃ naiva gacchati pārṣadam /
mārutārkāṃśusaṃyogāj jalavatsaṃpraśīryate // Ang_2,6.10 //
teṣāṃ tretāgninā dagdhaṃ pāvakasya tu dhīmataḥ /
naśyate nātra saṃdehaḥ sūryadṛṣṭirhimaṃ yathā // Ang_2,6.11 //
prabrūyātpakṣato yacca bāhyaṃ yaccāpi parṣadaḥ /
gacchatastāvubhau mūḍhau narakaṃ tena karmaṇā // Ang_2,6.12 //
ajānan yastu vibrūyāj jānanvāpyanyathā vadet /
ubhayorhi tayordoṣaḥ pakṣayorubhayorapi // Ang_2,6.13 //
ajānānāṃ ca dātḥṇām adatḥṇāṃ ca jānatām /
evaṃ bhavenmahādoṣas tasmājjñātvā vadetsadā // Ang_2,6.14 //
yattu dattamajānadbhiḥ prāyaścittaṃ samāgataiḥ /
[138]
tatpāpaṃ śatadhā bhūtvā dātḥnevopatiṣṭhati // Ang_2,6.15 //
ye tu samyaksthitā viprā dharmavedāṅgapāragāḥ /
śaktāste tāraṇe teṣām ātmano 'nugrahasya ca // Ang_2,6.16 //
ityāṅgirasadharmaśāstre prāyaścittācārakathanaṃ nāma ṣaṣṭho 'dhyāyaḥ

saptamo 'dhyāyaḥ
ārtānāṃ mārgamāṇānāṃ prāyaścitāni ye dvijāḥ /
jānanto na prayacchanti te ca yānti samaṃ tu taiḥ // Ang_2,7.1 //
tasmādārtaṃ samāsādya brāhmaṇaṃ tu viśeṣataḥ /
jānadbhiḥ parṣadaḥ panthā na hātavyaḥ parāṅmukhaiḥ // Ang_2,7.2 //
prāyaścittaṃ vaktavyam
tasya kārye vratādeśaḥ pramāṇārthaṃ hi dātṛbhiḥ /
ajñānādupadeṣṭavyaḥ kramaśaḥ sarva eva vā // Ang_2,7.3 //
bhayādabhyuttaretkaścid bhayārtaṃ brāhmaṇaṃ kvacit /
evaṃ pāpātsamuddhṛtya tena tulyaphalo bhavet // Ang_2,7.4 //
anarthitairanāhutair apṛṣṭaiśca yathāvidhi /
[139]
prāyaścittaṃ na dātavyaṃ jānadbhirapi ca dvijaiḥ // Ang_2,7.5 //
tasmājjanaiḥ pradātavyam anujñāpya ca parṣadam /
na cānyeṣu prajalpatsu caivaṃ dharmo na hīyate // Ang_2,7.6 //
pātakeṣu śataṃ parṣat sahasraṃ mahadādiṣu /
upapāpeṣu pañcāśat svalpaṃ svalpeṣu niścayaḥ // Ang_2,7.7 //
pañcamahāpātakinaḥ
brahmahā svarṇahārī ca surāpo gurutalpagaḥ /
etaiḥ saṃyujyate yo 'nyaḥ patitaiḥ saha pañcamaḥ // Ang_2,7.8 //
patitāḥ
nārīpuruṣahantā ca kanyādūṣī gavāṃ ca hā /
catvāraḥ patitā proktā yathā vai brahmahādayaḥ /
upapātakāstvasaṃkhyātās te ca goghnādayastathā // Ang_2,7.9 //
ityāṅgirasadharmaśāstre pāpaparigaṇanaṃ nāma saptamo 'dhyāyaḥ

aṣṭamo 'dhyāyaḥ
pratigrahe
āhitāgnistu yo vipraḥ pratigṛhṇāti śūdrataḥ /
[140]
bhoktḥṇāṃ samatāṃ yāti tiryagyoniṃ ca gacchati // Ang_2,8.1 //
śūdrānnabhojane
yastu vedamadhīyāno bhuṅkte śūdrānnameva ca /
śūdre vedaphalaṃ yāti śūdratvaṃ ca sa gacchati // Ang_2,8.2 //
śūdraṃ praśasya svastivacane
ghrātvā pītvā nirīkṣyātha spṛṣṭvā ca pratigṛhya ca /
praśasya svasti cetyuktvā bhoktā eva na saṃśayaḥ // Ang_2,8.3 //
ete doṣā bhavantīha śūdrānnasya parigrahe /
anugrahaṃ tu vakṣyāmi manunā coditaṃ purā // Ang_2,8.4 //
āmaṃ vā yadi vā pakvaṃ śūdrānnamupasevate /
kilbiṣaṃ bhuñjate bhoktā yaśca vipraḥ purohitaḥ // Ang_2,8.5 //
pratigṛhyānyebhyo dātavyam
guruvahnyatithīnāṃ tu bhṛtyānāṃ tu viśeṣataḥ /
pratigṛhya pradātavyaṃ na bhuñjīta svayaṃ tataḥ // Ang_2,8.6 //
śūdrānnarasapuṣṭādhīyānasya
śūdrānnarasapuṣṭasya cādhīyānasya nityaśaḥ /
[141]
japato juhvato vāpi gatirūrdhvaṃ na vidyate // Ang_2,8.7 //
ṣaṇmāsaṃ bhuktau
ṣaṇmāsānatha yo bhuṅkte śūdrasyānnaṃ nirantaram /
jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // Ang_2,8.8 //
akṛtvaiva nivṛttiṃ yaḥ śūdrānnānmriyate dvijaḥ /
āhitāgnirviśeṣeṇa sa śūdragatibhāgbhavet // Ang_2,8.9 //
pakvānnavarja viprebhyo godhānyaṃ kṣatriyādapi /
vaiśyāttu sarvadhānyāni śadrāddhānyaṃ na kiṃcana // Ang_2,8.10 //
anūdakaṃ tu tatsarvaṃ gandhamālyavivarjitam /
yathā varṇeṣu yaddattaṃ pratigṛhṇīta vai dvijaḥ // Ang_2,8.11 //
yatta kṣetragataṃ dhānyaṃ khale vā kaṇa eva vā /
sārvakālaṃ gṛhītavyaṃ śūdrādapyaṅgiro 'bravīt // Ang_2,8.12 //
satpātre samanujñātaṃ dugdhaṃ yacchucinā bhavet /
yathā caupadhikṛtyaṃ syād dadhnā vā payasāpi vā // Ang_2,8.13 //
pātrebhyo 'pi tathā grāhyaṃ śūdrebhyaḥ prākṛtādapi /
śūdraveśmani viprāṇāṃ kṣīraṃ vā yadi vā dadhi // Ang_2,8.14 //
nivṛttena na pātavyaṃ śūdrānnasadṛśaṃ hi tat /
[142]
agnyagāre gavāṃ goṣṭhe nadīvipragṛheṣu ca // Ang_2,8.15 //
kūpasthāne tathāraṇye peyaṃ caiva payo dadhi /
āmaṃ māṃsaṃ dadhi ghṛtaṃ dhānyaṃ kṣīramayauṣadham // Ang_2,8.16 //
guḍo rasastathodaśvidbhojyānyetāni nityaśaḥ /
aśṛtaṃ cāranālaṃ ca tāmbūlaṃ saktavastilāḥ // Ang_2,8.17 //
phalāni piṇyākamatho grāhyamauṣadhameva ca /
apraṇodyāni medhyāni pratigrāhyāṇi nityaśaḥ // Ang_2,8.18 //
sūtake tu yadā vipro brahmacārī viśeṣataḥ /
pibetpānīyamajñānād bhuṅakte vā saṃspṛśeta vā // Ang_2,8.19 //
pānīyapāne kurvīta pañcagavyasya prāśanam /
trirātropoṣaṇaṃ bhuṅkte sparśe snānaṃ vidhīyate // Ang_2,8.20 //
ityāṅgirasadharmaśāstre śūdrānnādiniṣedhakathanaṃ nāmāṣṭamo 'dhyāyaḥ


navamo 'dhyāyaḥ
antardaśāhe bhuktvānnaṃ sūtake mṛtake 'pi vā /
[143]
daśarātraṃ pivedvajraṃ brāhmaṇo brāhmaṇasya tu // Ang_2,9.1 //
kṣatriyasyārdhamāptaṃ tu viśaḥ pañcādhikaṃ tathā /
śūdrasyaiva tu bhuktvānnaṃ tribhirmāsairvyapohati // Ang_2,9.2 //
āhitāgnistrirātreṇa brahmakṣatraviśāmapi /
pañcarātraṃ caredbhuktvā śrotriyasyāgnihotriṇaḥ // Ang_2,9.3 //
ata ūrdhvaṃ tu snātānāṃ māsāśaucaṃ na vidyate /
dīkṣitānāṃ ca sarveṣāṃ rājñāṃ sarvanidhestathā // Ang_2,9.4 //
sasatre dānadharme ca pakvamannaṃ tu garhitam /
pañcarātraṃ caredvajraṃ ṣaḍahaṃ madhyamācaret // Ang_2,9.9 //
tathā cānyeṣvabhojyeṣu vyahamevaṃ samācaret /
anāpatsu caredbhaikṣyaṃ siddhaṃ vastu gṛhe vasan // Ang_2,9.6 //
daśarātraṃ caredvajram āpatsu ca tryahaṃ caret /
patitānāṃ ca sarveṣāṃ bhuktvā cāndrāyaṇaṃ caret // Ang_2,9.7 //
pratimāsadinaṃ hṛṣṭam anyathā patito bhavet /
pratisaṃvatsaraṃ vāpi śrotriyasya bhavedidam // Ang_2,9.8 //
brahmecārī yatiścāpi vidyārthī gurupoṣakaḥ /
adhvagaḥ kṣīṇavṛttiśca ṣaḍete bhikṣukāḥ smṛtāḥ // Ang_2,9.9 //
vyādhitasya daridrasya kuṭumbātpracyutasya ca /
adhvānaṃ vā prayātasya bhaikṣyacaryā vidhīyate // Ang_2,9.10 //
brahmacārī śunā daṣṭas tryahamevaṃ samācaret /
[144]
gṛhasthastu dvirātraṃ vāpy ekāhaṃ vāgnihotravān // Ang_2,9.11 //
nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet /
tadeva dviguṇaṃ vaktre mūrdhni ceva caturguṇam // Ang_2,9.12 //
ata ūrdhvaṃ tu yatsnātaḥ snānenaiva viśudhyati /
sarveṣvevāvakāśeṣu tadā pravrajitaḥ svayam // Ang_2,9.13 //
avratī savratī vāpi śunā daṣṭastathā dvijaḥ /
dṛṣṭāgniṃ hūyamānaṃ tu sadya eva śucirbhavet // Ang_2,9.14 //
brāhmaṇī tu śunā daṣṭā some dṛṣṭiṃ nipātayet /
yadā na dṛśyate somaḥ prāyaścittaṃ kathaṃ bhavet // Ang_2,9.15 //
yāṃ diśaṃ tu gataḥ somas tāṃ diśaṃ tu vilokayet /
somamārgeṇa sā pūtā pañcagavyena śudhyati // Ang_2,9.16 //
ityāṅgirasadharmaśāstre abhakṣyabhakṣaṇaprāyaścittavidhirnāma navamo 'dhyāyaḥ

daśamo 'dhyāyaḥ
daṇḍādūrdhvaṃ tu yatnena praharettu nipātayet /
dviguṇaṃ govrataṃ tasya prāyaścittaṃ vidhīyate // Ang_2,10.1 //
daṇḍalakṣaṇam
aṅguṣṭhamātraṃ sthūlaḥ syād bāhumātrapramāṇataḥ /
[145]
sārdraśca sapalāśaśca daṇḍa ityabhidhīyate // Ang_2,10.2 //
gavāṃ rodhanādinā maraṇe
rodhane bandhane vāpi yojane vā gavāṃ rujā /
utpanne maraṇe vāpi nimittaṃ tatra vidyate // Ang_2,10.3 //
pādamekaṃ caredrodhe dvau pādau bandhane caret /
yojanaṃ pādahīnaṃ syāc caretsarvaṃ nipātane // Ang_2,10.4 //
na nārikelena na phālakena na mauñjinā nāpi ca valkalena /
etaiśca gāvo na hi bandhanīyā badhvā tu tiṣṭhetparaśuṃ pragṛhya // Ang_2,10.9 //
kuśakāśaistu badhnīyād ūrdhvaṃ dakṣiṇatomukham /
pāśalagne tathā dāhe prāyaścittaṃ na vidyate // Ang_2,10.6 //
[146]
yadi tatra bhavecchokaḥ prāyaścittaṃ kathaṃ bhavet /
japitvā pātamānīyaṃ mucyate sarvakilbiṣāt // Ang_2,10.7 //
asthibhaṅgaṃ gavāṃ kṛtvā lāṅgūlacchedanaṃ tathā /
pātanaṃ caiva śṛṅgasya māsārdhaṃ yāvakaṃ pibet // Ang_2,10.8 //
vraṇabhaṅge ca kartavyaḥ snehābhyaṅgaśca pāṇinā /
yavasaścopahartavyo yāvadrūḍhavraṇo bhavet // Ang_2,10.9 //
asthibhaṅge tathā śṛṅgakaṭibhaṅge tathaiva ca /
yāvajjīvati ṣaṇmāsān prāyaścittaṃ na vidyate // Ang_2,10.10 //
śruṅgabhaṅge 'sthibhaṅge ca carmanirmocane tathā /
daśarātraṃ pibedvajraṃ yāvatsvasti bhavettadā // Ang_2,10.11 //
anyatrāṅkanalakṣmabhyāṃ vāhanirmocane tathā /
sāyaṃ saṃgopanārthaṃ tu na duṣyedrodhabandhayoḥ // Ang_2,10.12 //
[147]
yantreṇa gocikitsārthaṃ mūḍhagarbhavimocane /
yatne kṛte vipadyeta na doṣastatra vidyate // Ang_2,10.13 //
auṣadhaṃ snehamāhāraṃ dadyādgobrāhmaṇe hitam /
prāṇināṃ prāṇavṛttyarthaṃ prāyaścittaṃ na vidyate // Ang_2,10.14 //
gaje vājini vā vyāghre khaḍge śyāmamṛge vṛke /
siṃhe śuni varāhe ca mayūre pakṣiṇāmapi // Ang_2,10.15 //
kāke haṃse ca gṛdhre ca ṭiṭṭibhe khañjarīṭake /
yathā gavi tathā vindyād bhagavānmanurabravīt // Ang_2,10.16 //
mohādvirūḍhamācāryapratyāvṛttau tu yo dvijaḥ /
prāyaścittaṃ na mṛgyeta śṛṇu tasyāpi yo vidhiḥ // Ang_2,10.17 //
vihihataṃ yadakāmānāṃ kāmāttaddviguṇaṃ bhavet /
paścāttu dahyāttāpena kṛtvā pāpāni mānavaḥ // Ang_2,10.18 //
dhanatyāgaṃ gṛhe kṛtvā sarvatyāgena śudhyati /
dravyairvā vipulairviprān toṣayedyaḥ suniścitam // Ang_2,10.19 //
bālavṛddhāṅganānāṃ prāyaścittam
tannāryaḥ kāmataḥ prāptāḥ pāpamardhaṃ samādiśet /
arvāktu dvādaśādabdāt puruṣo hyardhabhāgbhavet // Ang_2,10.20 //
[148]
aśītiryasya cāpūrṇā varṣārdhaṃ sakalo vidhiḥ /
prāyaścittasya ye klībabālavṛddhāṅganādayaḥ /
teṣu sarveṣu saṃcintya pādamekaṃ samācaret // Ang_2,10.21 //
ityāṅgirasadharmaśāstre hiṃsāyāyaścittakathanaṃ nāma daśamo 'dhyāyaḥ
ekādaśo 'dhyāyaḥ
upapātakarmasakto goghno muñjīta yāvakam /
akṣāralavaṇaṃ rūkṣaṃ ṣaṣṭhe kāle 'sya bhojanam // Ang_2,11.1 //
kṛtāvāpo vane goṣṭhe carmaṇā tena saṃvṛtaḥ /
dvau māsau snānamabhyaṅgaṃ gomūtreṇa vidhīyate // Ang_2,11.2 //
pādaśaucakriyā kāryā adbhiḥ kurvīta kevalam /
vrativaddhārayedaṇḍaṃ samantrāṃ mekhalāṃ tathā // Ang_2,11.3 //
gāścaivānuvrajennityaṃ rajastāsāṃ sadā pibet /
tiṣṭhantīṣvanutiṣṭhecca vrajantīṣvapyanuvrajet // Ang_2,11.4 //
śuśrūṣitvā namaskṛtvā rātrau vīrāsanaṃ vaset /
[149]
gomatīṃ ca japedvidvān okāraṃ vedameva ca // Ang_2,11.5 //
āturāmabhiśastāṃ vā coravyāghrādibhirbhayaiḥ /
patitāṃ paṅkalagnāṃ vā sarvaprāṇairvimokṣayet // Ang_2,11.6 //
uṣṇe varṣati śīte vā mārute vāti vā bhṛśam /
na kurvītātmanastrāṇaṃ gorakṛtvā svaśaktitaḥ // Ang_2,11.7 //
ātmano yadi vānyeṣāṃ gṛhekṣetre 'thavā khale /
bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam // Ang_2,11.8 //
anena vidhinā goghno yastu gā anugacchati /
sa gohatyātmakāt pāpān mucyate nātra saṃśayaḥ // Ang_2,11.9 //
ṛṣabhaikādaśā gāśca dadyātsucaritavrataḥ /
avidyamāne sarvasvaṃ vedavidbhyo nivedayet // Ang_2,11.10 //
eteṣāṃ vihitaṃ puṇyaṃ kṛcchramaṅgirasā svayam /
dharmavidbhiranūcānair upapātakanāśanam // Ang_2,11.11 //
ityāṅgirasadharmaśāstre govadhaprāyaścittaṃ nāmaikādaśo 'dhyāyaḥ

dvādaśo 'dhyāyaḥ
ata ūrdhvaṃ pravakṣyāmi prāyaścittavidhiṃ śubham /
yamadhītya vimuñcanti śrutvā smṛtvā ca vai dvijāḥ // Ang_2,12.1 //
sadā triṣavaṇaṃ snāyāt sakṛtsnātvā payaḥ pibet /
[150]
prātaḥ snātvā samārambhaṃ kuryājjapyaṃ tu nityaśaḥ // Ang_2,12.2 //
sāvitrīṃ vyāhṛtīṃ vāpi japedaṣṭasahasrakam /
oṃkāramāditaḥ kṛtvā rūpe rūpe tathāntaram // Ang_2,12.3 //
sthānaṃ vīrāsanaṃ śaktaḥ kuryādāsanameva vā /
āsanaṃ śalyaviddhaṃ syād amadhaḥśāyī bhavetsadā // Ang_2,12.4 //
gavyasya payaso 'lābhe gavyameva bhaveddadhi /
dadhyabhāve bhavettakraṃ takrābhāve tu yāvakam // Ang_2,12.5 //
eṣāmanyatamaṃ yaccāpy upapadyeta tatpibet /
gomūtreṇa tu saṃyuktaṃ yāvakaṃ tatpibeddvijaḥ // Ang_2,12.6 //
etattu vihitaṃ puṇyaṃ kṛcchramaṅgirasā svayam /
praṇavātta samārambho nāmnā vajramiti smṛtam // Ang_2,12.7 //
etatpātakayuktānāṃ prāyaścittaṃ vidhīyate /
mahāpātakasaṃyuktā varṣaiḥ śudhyanti te tribhiḥ // Ang_2,12.8 //
athopapātakāścintyās tathā kālaṃ samādiśet /
kālasya tu yathoktasya brāhmaṇastatra kāraṇam // Ang_2,12.9 //
brāhmaṇā eva ca kṣetraṃ brāhmaṇā eva daivatam /
brāhmaṇānāṃ prasādena sūryo divi virājate // Ang_2,12.10 //
na brāhmaṇasamaṃ kṣetraṃ na brāhmaṇasamo 'nalaḥ /
vidhirna brāhmaṇādūrdhvaṃ na daivaṃ brāhmaṇātparam // Ang_2,12.11 //
[151]
japatāṃ juhvatāṃ caiva yacchato ca satāmapi /
kṣetro 'gnestu susaṃbhūto brāhmaṇo 'dya viśiṣyate // Ang_2,12.12 //
na skandate na vyathate na vinaśyati karhicit /
variṣṭhamagnihotrebhtho brāhmaṇasya mukhe hutam // Ang_2,12.13 //
devanāpitṛbhūtānāṃ kācidbhavati kasyacit /
brāhmaṇe devatāḥ sarvāḥ sa ca sarvasya devatā // Ang_2,12.14 //
yo hi yāṃ devatāmicched ārādhayitumavyayam /
sarvopāyaprayatnena toṣayedbrāhmaṇān sadā // Ang_2,12.15 //
samastasaṃpatsamavāptihetavaḥ samutthitāpatkulakṣmaketavaḥ /
apārasaṃsārasamudrasetavaḥ punantu māṃ brāhmaṇapādapāṃsavaḥ // Ang_2,12.16 //
ityāṅgirasadharmaśāstre kṛcchrādisvarūpakathanaṃ nāma dvādaśo 'dhyāyaḥ
ityuttarāṅgirasam
ityāṅgirasasmṛtiḥ