Angirasasmrti Based on the ed. by A.N. Krishna Aiyangar: ùÇgirasasm­ti, Madras : Adyar Library 1953 (Adyar Library Series, 84) Input by Oliver Hellwig PLAIN TEXT VERSION #<...># = BOLD for references to pages of the printed edition ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ #<[001]># आङ्गिरसस्मृतिः पूर्वाङ्गिरसम् पावकप्रतिमं साक्षान् मुनिमाङ्गिरसं द्विजाः । ब्रूहि धर्मानशेषान्नं इत्यूचुः प्रणिपत्य तम् ॥ Ang_1.1 ॥ तेभ्यः स तु ततः प्रीत्या ӭणुध्वमिति चाफणत् । वच्मि तानखिलान् धर्मान् वैदिकान् मुक्तये परान् ॥ Ang_1.2 ॥ धर्मः स्याच्चोदना प्रोक्तस् तदन्यस्तूपचारतः । लिङादिरूपा सा ज्ञेया मुक्तिदा श्रुतिचोदिता ॥ Ang_1.3 ॥ श्रुत्युक्तलिङ्लोट्तव्यप्रत्ययलक्षणलक्षिता । चोदना सैव नान्या सा पुराणस्मृतिचोदिता ॥ Ang_1.4 ॥ पुराणोक्तं न कुर्यात् न वैदिकः पुराणोक्तैः कर्माणि मनुभिश्चरेत् । #<[002]># वेदोक्तैरेव तैर्मन्त्रैर् निखिलानि समाचरेत् ॥ Ang_1.5 ॥ कर्ममध्ये पुराणोक्तमन्त्रोच्चारणमात्रतः । नश्येत्तु वैदिकं कर्म तस्मात्तु न तथा ' 'चरेत् ॥ Ang_1.6 ॥ पुराणोक्तेष्वेषु सत्सु लौकिकेषु तथा ' 'चरेत् । मन्त्राभावे व्याहृतयः मन्त्राभावे तु सर्वत्र स्मृता व्याहृतयः किल ॥ Ang_1.7 ॥ अन्वये लिङ्गतो ऽर्थाद्वा विरोधाभावतः परे । तत्तन्मन्त्रा संभवन्ति तेषु तेषु तु कर्मसु ॥ Ang_1.8 ॥ प्रायश्चित्तं दृश्यते नं यत्र कुत्रापि तत्र वै । तस्यैतत्कथितं दिव्यं प्रायश्चित्तं महत्तरम् ॥ Ang_1.9 ॥ पुण्या व्याहृतयश्चेति सा ऋग्वा वैष्णवी शिवा । सर्वपापप्रशमनी चिन्तितार्थैकदायिनी ॥ Ang_1.10 ॥ प्रायश्चित्तक्रियाहेतोर् निर्णीता विष्णुना पुरा । न व्याहृतिसमो मन्त्रो न व्याहृतिसमो जपः ॥ Ang_1.11 ॥ न व्याहृतिसमस्तीर्थो न व्याहतिसमं तपः । न व्याहतिसमो यज्ञो न व्याहृतिसमाः क्रियाः ॥ Ang_1.12 ॥ #<[003]># तस्मात्सर्वत्र ता दृष्टाः प्रायश्चित्ताय केवलम् । तस्माद्वैदिककृत्यानां लौकिकानामशेषतः ॥ Ang_1.13 ॥ प्रमादाकरणे कृत्स्ने तत्त्यागे बुद्धिपूर्वके । अज्ञानिनां ज्ञानिनां च पावकास्तारकाः पराः ॥ Ang_1.14 ॥ उत्तारका व्याहृतयो ऋचा युक्तास्तया पुनः । जातकर्माद्यतिक्रमे कर्मणो ऽकरणे जातनाम्नोर्व्याहतयः स्मृताः ॥ Ang_1.15 ॥ दिनैकसाध्याः कथितास् तथा नामाख्यकर्मणः । तथान्नप्राशनस्यापि चौलस्याकरणे ततः ॥ Ang_1.16 ॥ दिवसद्वयसाध्या याः परा व्याहृतयः स्मृताः । पश्चान्मौञ्जी प्रकर्तव्या मौञ्ज्यास्त्वकरणे तथा ॥ Ang_1.17 ॥ मुख्यकाले षोडशाब्दपर्यन्तं दशमादितः । dinatrayacatu«pa¤ca«aÂsaptëÂanavÃdikÃ÷ // Ang_1.18 // रात्रयः कथितास्तस्य तज्जपस्तस्य निष्कृतिः । किमन्येषां कर्मणां तु यस्य नास्ति हि निष्कृतिः ॥ Ang_1.19 ॥ तस्यैताः कथिताः सद्भिः सततं वेदवादिभिः । जप्त्वैता व्याहृतीर्दिव्याः प्रायश्चित्ताय केवलम् ॥ Ang_1.20 ॥ (परिपूताः) ततः सद्यस् तत्तत्कर्म समारभेत् । #<[004]># पाकारम्भसमारम्भः श्राद्धमात्रस्य संततम् ॥ Ang_1.21 ॥ प्रभवेद्धि विशेषेण संकल्पस्तु न तस्य वै । श्राद्धपाकानन्तरमाशौचं यदि यदि दैवाद्यत्नमध्ये भवेत्सूतकमृत्विजाम् ॥ Ang_1.22 ॥ तत्क्रियाकरणे तत्तु न तेषां वारकं भवेत् । तत्क्रियार्थं प्रथमतः स्नात्वा सम्यक् समन्त्रकम् ॥ Ang_1.23 ॥ तत्क्रियामथ कुर्वीत तावत्तेषां न सूतकम् । कर्मकाले तदाशौचं सद्यो विलयमेति वै ॥ Ang_1.24 ॥ वृत्ते कर्मणि भूयश्च तदुदेति स्वयं पुनः । पाकारम्भानन्तरं तद्वीथ्यां मृतिसंभवे श्राद्धे पाकसमारम्भे वृत्ते ऽथ निपतेच्छवम् ॥ Ang_1.25 ॥ तद्वीथ्यां तेन तच्छ्राद्धं दूषितं न भवेदपि । पाकारम्भात्पूर्वं तद्वीथ्यां मृतिसंभवे पाकारम्भस्य पूर्वं तत् प्रभवेच्छ्राद्धवारकम् ॥ Ang_1.26 ॥ शवं वीथ्यां निपतितं पाकारम्भात्परं तु न । उपक्रान्तस्य तस्यास्य सूतकं यदि मध्यतः ॥ Ang_1.27 ॥ अप्यागतं तेन तद्धि वारितं न भविष्यति । #<[005]># तस्माच्छ्राद्धमुपक्रान्तं सूतके ऽपि तथा ' 'चरेत् ॥ Ang_1.28 ॥ आतर्पणं विधानेन पाकस्यारम्भतो ऽखिलम् । दर्शपूर्णमासेष्टिपशुबन्धानन्तरं श्राद्धम् सर्वेषां व्रतकृछ्राणां वारकं श्राद्धमेककम् ॥ Ang_1.29 ॥ तस्यापि वारको यागः पौर्णमासश्च दार्शिकः । पौर्णमासं च दर्शं च पशुबन्धं च तद्दिने ॥ Ang_1.30 ॥ समागतं समाप्या ' 'दौ पश्चाच्छ्राद्धं समाचरेत् । पितृक्रियादिनप्राप्तयागानुष्ठानतो ऽखिलाः ॥ Ang_1.31 ॥ वसवश्चापि रुद्राश्चाप्य् आदित्याश्चैव कृत्स्नशः । तद्रूपाः पितरः सर्वे सर्वे चापि पितामहाः ॥ Ang_1.32 ॥ नित्यतृप्ता भवेयुर्वै निखिलाः प्रपितामहाः । दीक्षाप्राप्त्या तु भूयिष्ठा तृप्तिस्तेषां भविष्यति ॥ Ang_1.33 ॥ महादीक्षामध्यगतश्राद्धम् प्रत्यब्दमासस्तन्मासदीक्षा या न भविष्यति । प्रत्यब्दमपि पित्रोस्तन् न पितृव्यादिकं मतम् ॥ Ang_1.34 ॥ महादीक्षामध्यगतं गतमेव भविष्यति । महादीक्षागतस्यास्य तदन्ते करणं ननु ॥ Ang_1.35 ॥ #<[006]># दीक्षामहत्यस्ता ज्ञेयाश् चतुर्विंशद्दिनाधिकाः । खर्वदीक्षामध्ये तिस्रस्ताभ्यस्तु या न्यूनास् त्रिषडादिदिनात्मकाः ॥ Ang_1.36 ॥ खर्वात्मकास्ता विज्ञेयास् तन्मध्यगतपैतृकम् । यद्वा तदन्ते तत्कार्यम् अन्यत्कबलितं तया ॥ Ang_1.37 ॥ दीक्षावृद्धौ महत्या दीक्षया कर्म सत्रेष्वेवं गतं गतम् । न कार्यमिति वाच्यं किं दीक्षावृद्धौ कथंचन ॥ Ang_1.38 ॥ संप्राप्तमपि तच्छ्राद्धम् अवशाद्दैवयोगतः । तदन्त एव कुर्वीत तस्या अपि पुनः कदा ॥ Ang_1.39 ॥ दैवयोगेन चिद्वृद्धेर् महत्त्वं चेत्समागतम् । कारणान्तरसंगत्या तदन्ते चेत्कृताकृतम् ॥ Ang_1.40 ॥ दीक्षामध्यमृते न संस्कारः कर्तव्यः तच्छ्राद्धं भवतीत्याहुर् दीक्षामध्यमृतानपि । न संस्कुर्यान्नापि पश्येत् संस्कुर्यात्तद्व्यतिक्रमे ॥ Ang_1.41 ॥ #<[007]># कर्मणो वैदिकस्यैवं प्राबल्यं प्रतिपादितम् । ब्रह्मविद्भिर्महाभागैर् धर्मज्ञैस्तत्त्वदर्शिभिः ॥ Ang_1.42 ॥ दानतीर्थव्रतादिभ्यः कृछ्रेभ्यो ऽपि विशिष्यते । वैदिकं तु महत्कर्म वैदिकं प्रभवेत्ततः ॥ Ang_1.43 ॥ शुद्धः सन्नेव कुर्वीत वैदिकं कर्म नाशुचिः । आशौचादशुचित्वं हि ब्राह्मणानां भविष्यति ॥ Ang_1.44 ॥ सूत्याशौचस्यास्पृश्यत्वम् सूत्याशौचे मृताशौचे वैदिकं कर्म नाचरेत् । अस्पृश्यत्वं न सूत्यां स्याद् आशौचे तु भवेद्धि तत् ॥ Ang_1.45 ॥ उभयोर्भोजनं कुर्यान् महागुरुनिपातने । अहोरात्रं भुक्तिहैन्यं सर्वेषामपि तन्मतम् ॥ Ang_1.46 ॥ अकालभुक्तिराशौचे सूत्याशौचे न तन्मतम् । संध्यामात्रं प्रकुर्वीत तयोर्मानसमन्त्रतः ॥ Ang_1.47 ॥ एकद्वित्रिचतुर्नारीनष्टाशौचस्य चेत्पुनः । आशौचे वर्तमानस्य संघाताशौचिनस्ततः ॥ Ang_1.48 ॥ साक्षादन्नस्य मुक्तिर्न संध्या सा स्याज्जले क्रिया । सतताशौचसंभवे शतज्ञातिगतग्रामवासिनः संतताघिनः ॥ Ang_1.49 ॥ सूतकान्ते पुनःप्राप्तसूतकस्य निरन्तरम् । #<[008]># अब्दं दृष्ट्वा ततो यत्नात् त्यक्त्वा तं ग्राममादरात् ॥ Ang_1.50 ॥ सद्यो देशान्तरे पित्रोः श्राद्धं कार्यमिति स्थितिः । यदा परंपराघो ऽस्य जायते श्राद्धवारकः ॥ Ang_1.51 ॥ तदा संवत्सरं दृष्ट्वा सद्यो देशान्तरं व्रजेत् । यदि विघ्नो न जायेत श्राद्धस्याथ तथा तदा ॥ Ang_1.52 ॥ श्राद्धं तत्रैव कुर्वीत धृतयज्ञोपवीतवान् । एकदैव समाक्रान्तः सूतकत्रयतो यदि ॥ Ang_1.53 ॥ एकाशौचेन वा पश्चाद् यज्ञसूत्रं तु बिभृयात् । यज्ञसूत्रविहीनः स्याद् अनर्हः सर्वकर्मसु ॥ Ang_1.54 ॥ अभावे तस्य सूत्रस्य चेलं वाजिनमेव वा । धारयति विधानेन न मन्त्रस्तत्र विद्यते ॥ Ang_1.55 ॥ सूत्रस्यैव भवेन्मन्त्रः शिखाहीनश्च तादृशः । शत्रुच्छिन्नशिखश्चेत् शत्रुच्छिन्नशिखः सद्यो बिभ्रन् कर्णे शुचिर्यतन् ॥ Ang_1.56 ॥ समगोपुच्छलोमानि प्राजापत्यप्रपूर्वकम् । पुनःसंस्कारतः शुद्धः प्रभवेन्नात्र संशयः ॥ Ang_1.57 ॥ #<[009]># मध्यच्छेदे मध्यच्छिन्ना यदा cƬà प्राजापत्येन शुध्यति । रोगादिना नाशे शिखाया रोगतो नाशे कृत्स्नायाः संकटे ऽपि वा ॥ Ang_1.58 ॥ अवशाद्वह्नितो वापि पुनःसंस्कार एव हि । शिखारोहणतः पश्चान् न तत्पूर्वं समाचरेत् ॥ Ang_1.59 ॥ तावद्गोपुच्छलोमानि धार्याण्येव विधानतः । यथावत् सा तु न भवेद् वार्धकेण च रोगतः ॥ Ang_1.60 ॥ सप्तत्यूर्ध्वं रोमभिः सप्तत्यूर्ध्वं तु चेत्तस्याः पूर्वतः पृष्ठतो ऽपि वा । पार्श्वतः परितो वापि समुद्भूतैश्च रोमभिः ॥ Ang_1.61 ॥ शिखा कार्या प्रयत्नेन न चेन्नैवोपपद्यते । तत्स्थाने सर्वशून्ये तु परितो वापि किं पुनः ॥ Ang_1.62 ॥ ब्राह्मण्यसूचनायैवं तानि लोमानि धारयेत् । अन्यथा न भवेदेव तथा तस्मात्समाचरेत् ॥ Ang_1.63 ॥ एवं वर्षाष्टके ऽतीते तार्तीयीकाश्रमं व्रजेत् । शिखा सूत्र च तद्युग्मं ब्राह्मणत्वस्य मूलके ॥ Ang_1.64 ॥ यया कया च विधया शिखां सूत्रं च बिभृयात् । #<[010]># शिखाच्छेदो पञ्चवारं यदि जायेत शत्रुभिः ॥ Ang_1.65 ॥ ब्राह्मण्यं तस्य नष्टं स्यात् पुनःसंस्कारतो ऽपि तत् । श्राद्धविघ्ने स्त्रीसंगे श्राद्धविघ्ने समुत्पन्ने सन्ततं सूतकादिना ॥ Ang_1.66 ॥ अकृत्वैव तदा श्राद्धं नोपेयाच्च स्त्रियं तराम् । तदा यद्याहितो गर्भो ब्रह्महत्याव्रतं चरेत् ॥ Ang_1.67 ॥ तदा सकृत्सन्निपाते प्राजापत्यत्रयं चरेत् । असकृद्गमनाच्चापाग्रयानं च समाचरेत् ॥ Ang_1.68 ॥ तस्योपनयनं भूयश् चोदितं ब्रह्मवादिभिः । प्रविष्टपरकायो यः स्वभार्या तेन वर्ष्मणा ॥ Ang_1.69 ॥ नोपेयात्तत्प्रविष्टः सन् नोपेयात्तस्य तामपि । तादृशं कर्म कुर्याच्चेत् तत्कुलं स्वकुलं च ते ॥ Ang_1.70 ॥ आत्मानं पातयेद्धोरे नरके रौरवाभिधे । नष्टे त्रिप्रायके श्राद्धे पूर्वस्मिन् हविषि क्वचित् ॥ Ang_1.71 ॥ तदा पुनस्तत्संपाद्य हुत्वा प्राणादिभिश्चरुम् । द्वात्रिशदाहुतेः पश्चात् तच्छेषेण समापनम् ॥ Ang_1.72 ॥ यत्तत्त्रिप्रायकं श्राद्धं तस्यागूश्च समापनम् । अपराह्ने च मध्याह्ने सद्यः पक्वं भवेद्धि वै ॥ Ang_1.73 ॥ पृथक् पाकात्तस्यं भुक्तिर् द्वितीये तत्र नैव सा । #<[011]># विप्राणां भुक्तिमात्रं स्याद् आभान्त्येतत्समाचरेत् ॥ Ang_1.74 ॥ संभान्त्यथ मृताहस्य समारम्भो विधीयते । सर्वशेषं समादाय पिण्डास्त्रीनव निर्वपेत् ॥ Ang_1.75 ॥ अवशिष्टं प्राशयेच्च त्रिप्रायकविधौ तथा । यत्नान्महाभीतिमति पश्चात्स्याद्भूरिभोजनम् ॥ Ang_1.76 ॥ लाजहोमात्पूर्वं यदि रजस्वला अर्वाक्तु लाजहोमस्य वधूर्यदि रजस्वला । हविष्मतीति मन्त्रेण शतकुम्भैर्विधानतः ॥ Ang_1.77 ॥ स्नापयित्वा विधानेन वस्त्राभ्यां संपरीत्यतः । नत्वा द्विवारं यत्नेन युञ्जानाहुतियुग्मकम् ॥ Ang_1.78 ॥ पृथगग्नौ स्थापिते ऽथ जुहुयात्संस्कृतं घृतम् । पश्चात्तन्त्रं प्रयोक्तव्यम् आब्राह्मणविसर्जनम् ॥ Ang_1.79 ॥ योक्त्रं विमुच्य तां पत्नीं दूरतस्तु विनिक्षिपेत् । पश्चाच्चतुर्थदिवसे स्नातायां समनन्तरम् ॥ Ang_1.80 ॥ प्रवाहनादिकर्माणि विधिनैव समाचरेत् । उभयोस्तु तदा नित्यं विधिना स्यात्पयोव्रतम् ॥ Ang_1.81 ॥ तदौपासनहोमः स्यात् समारम्भात्तु तन्मतम् । लाजहोमात्परं चेत् लाजहोमात्परं सा चेत् तदा तत्स्नानतः परम् ॥ Ang_1.82 ॥ #<[012]># अर्वाक्तु शेषहोमस्य तूष्णीकं मन्त्रवर्जितम् । वस्त्रद्वयं प्रदायास्यै ताभ्यामाच्छाद्य तत्परम् ॥ Ang_1.83 ॥ अपावृत्ते तृतीये च दिवसे ऽथ चतुर्थके । अह्नि द्वितीययामे वै शतकुम्भैरमन्त्रितैः ॥ Ang_1.84 ॥ अभिषेकं कारयित्वा शेषं कर्म समाचरेत् । औपासने त्वनारब्धे द्वितीये ऽह्नि चेत् औपासने त्वनारब्धे द्वितीयदिवसे यदि ॥ Ang_1.85 ॥ रजस्वला तदा तस्यै हविष्मन्मन्त्रसेचनात् । परं वस्त्रद्वयं दत्वा तूष्णीकं मन्त्रवर्जनात् ॥ Ang_1.86 ॥ ताभ्यामाच्छाद्य तत्पश्चात् सहस्रैरुदकुम्भकैः । चतुर्थदिवसे कुर्याद् अभिषेकं समन्त्रकैः ॥ Ang_1.87 ॥ पञ्चगव्यस्तिलैः श्वेतैः सर्षपैः सर्वधान्यकैः । व्याहृत्या चैव गायत्र्या हुनेदष्टोत्तरं शतम् ॥ Ang_1.88 ॥ अष्टोत्तरसहस्रं चेत् सर्वदोषहरं परम् । आयुष्यसूक्तं हुत्वाथ चरुणा लाजतो ऽपि वा ॥ Ang_1.89 ॥ होमशेषं समाप्याथ कर्मशेषं समापयेत् । पश्चाच्छुद्धिमवाप्नोति कर्मणस्तस्य केवलम् ॥ Ang_1.90 ॥ तत्पञ्चमे ऽथ दिवसे त्वौपासनपरिग्रहः । तयाथं संगमो मासाद् गर्भाधानविधानतः ॥ Ang_1.91 ॥ तद्गृहक्षेत्रमनसां परस्परविरोधतः । #<[013]># निरुद्धप्रेतकृत्यानां सूतकं तत्समापनात् ॥ Ang_1.92 ॥ निरुद्धप्रेतकृत्या ये तद्द्रव्यहरणेच्छया । तत्समापनपर्यन्तं तेषां तत्सूतकं भवेत् ॥ Ang_1.93 ॥ आशौचे नित्यनैमित्तिकादि तत्समापनपर्यन्तं न कुर्युः शुभकर्म च । नित्यं नैमित्तिकं काम्यं ब्रह्मयज्ञादिकं तथा ॥ Ang_1.94 ॥ न स्वाध्यायं न वा होमं न सभायाः प्रवेशनम् । प्रेतकृत्यरोधे कुर्वीत मनसा संध्यां न स्वादूनि च भक्षयेत् ॥ Ang_1.95 ॥ तानि कुर्यात्तु मोहेन स प्रेतो न सहिष्यति । शापं घोरं ददात्येव तस्मात्तत्कृत्यरोधनम् ॥ Ang_1.96 ॥ मनसापि न कुर्वीत तच्चाण्डालं प्रकीर्तितम् । कृत्यं घोरं हि दुष्टं तत् तादृशं न तदाचरेत् ॥ Ang_1.97 ॥ अत्यन्यायादि कलौ न कारयेत् अत्यन्यायमतिद्रोहम् अतिक्रौर्यं कलावपि । अत्यक्रमं चात्यशास्त्रं न कुर्यान्न च कारयेत् ॥ Ang_1.98 ॥ यदि कुर्वीत मोहेन सद्यो विलयमेष्यति । कर्ता कारयिता चापि प्रेरकश्च निरोधकः ॥ Ang_1.99 ॥ #<[014]># तत्सहायश्च सर्वे ते लयमेष्यन्ति सत्वरम् । गृहक्षेत्रादिकं सर्वं न नित्यं शुभकारिणः ॥ Ang_1.100 ॥ तन्निमित्तमिदं रूपं पापं मर्त्यो न चा ' 'चरेत् । आगामिसूतकं ज्ञात्वा समुपक्रान्तकर्मणः ॥ Ang_1.101 ॥ अङ्गापकर्षणं नैव कुर्यादिति मनोर्मतम् । समागते सूतके ऽपि समुपक्रान्तकर्मणः ॥ Ang_1.102 ॥ अङ्गानि तत्तत्कालेषु कुर्यात्तत्र न सूतकी । भवेदेव तदा सद्यो गते तस्मिन् पुनस्तथा ॥ Ang_1.103 ॥ जीत्पितृकपिण्डपितृयज्ञादिश्राद्धम् अपि जीवत्पिता पिण्डपितृयज्ञं समाचरेत् । मासि श्राद्धं तथा होमाद् अष्टकां पितृयज्ञतः ॥ Ang_1.104 ॥ पितुर्वियोगात्परतः पिण्डदानं समाचरेत् । तेनायं श्राद्धकर्ता स्यान्न मातुः पिण्डदानतः ॥ Ang_1.105 ॥ जीवे पितरि चेच्छ्राद्धे प्राप्ते नैमित्तिके यदि । येभ्य एव पिता दद्यात् तेभ्यो दद्यात्तु तत्सुतः ॥ Ang_1.106 ॥ एवं पितामहे जीवे येभ्यो दद्यात् स हि स्वयम् । तेभ्यो दद्यात्तु तत्पौत्रस् तथा स्यात्प्रिपितामहे ॥ Ang_1.107 ॥ #<[015]># पितरि संन्यस्ते पातित्यादिदूषिते तत्पित्रादिश्राद्धम् संन्यस्ते पतिते ताते भ्रान्तचित्ते चलात्मनि । तत्कर्तृकाणि श्राद्धानि स्वयं पुत्रः समाचरेत् ॥ Ang_1.108 ॥ तत्तत्कालेषु विधिवच् छ्राद्धकर्ता न तेन सः । तेषामकरणात्सो ऽयं सद्यश्चण्डालतां व्रजेत् ॥ Ang_1.109 ॥ श्राद्धाधिकारी पिण्डस्य दानमात्रेण जायते । ऋत्विक्त्वेन वृते तस्मिन् न तु कर्ता भवेदयम् ॥ Ang_1.110 ॥ पितुः पिण्डप्रदानेन श्राद्धकर्ता भवेदयम् । श्राद्धाधिकारसिध्यर्थं कुर्यादेकादशे ऽहनि ॥ Ang_1.111 ॥ पार्वणं तद्विधानेन पितुः सिद्धेरनन्तरम् । कर्मन्दी ब्रह्मभूतस्य तदा तस्मिन्नियोजयेत् ॥ Ang_1.112 ॥ प्रतिसंवत्सरं सिद्धिदिने श्राद्धं समाचरेत् । पश्चादाराधनं कुर्यात् तस्मिन्नो चेत्परे ऽहनि ॥ Ang_1.113 ॥ ब्रह्मभूतस्य तस्यास्य सर्वदेवादिरूपिणः । संगच्छते पितृत्वं च तेन रूपेण तं तथा ॥ Ang_1.114 ॥ तस्मिन् श्राद्धदिने भक्त्या यजेदेव विधानतः । तादृक् तद्यजनं चास्य श्राद्धनामककर्मणः ॥ Ang_1.115 ॥ #<[016]># अधिकारित्वसिध्यर्थं तस्मात्तेनैव तं यजेत् । न मातरं पितृत्वेन यजेत तु कथंचन ॥ Ang_1.116 ॥ पितृत्वं मातरि गतम् एकशेषजमल्पकम् । यथा न तत्कार्यकरं मातृत्वमपि तत्तथा ॥ Ang_1.117 ॥ पितृव्यपत्न्यादीनाम् पितृव्यपत्न्यादीनां स्यात् तादृक्पत्नीत्वमेव हि । तासां भवति तस्मात्तु न तन्मातृत्वमुच्यते ॥ Ang_1.118 ॥ पितृत्वमपि मातृत्वं दानतो नाशमेष्यतः । तत्कर्मणि पुनः प्राप्ते जननीत्वादिना भवेत् ॥ Ang_1.119 ॥ पितृत्वमपि मातृत्वम् एकत्रैव हि तिष्ठति । न तिष्ठति तदन्यत्र क्रियाशतसहस्रकात् ॥ Ang_1.120 ॥ गौणमातरि गौणमातरि मातृत्वं पुरस्कृत्यार्थलोभतः । समुच्चार्य क्रियां कुर्यान् न सा तद्गा भवेद्ध्रुवम् ॥ Ang_1.121 ॥ लोभान्मातृत्वमन्यासु यदि निक्षिप्य मोहतः । क्रियां कुर्याज्जडमतिः सद्यश्चण्डालतां व्रजेत् ॥ Ang_1.122 ॥ अतस्मिन् तत्त्वमारोप्य संस्कुर्याद्यदि कामतः । निष्फलं याति तत्कर्म सो ऽपि पातित्यमाप्नुयात् ॥ Ang_1.123 ॥ पितृत्वं जनितर्येव मुख्यतो ऽन्यत्र गौणतः । तत्पुरस्कृत्य चेत्कर्म कृतमन्यैः पुनः क्रियां ॥ Ang_1.124 ॥ #<[017]># विहितेनैव पुत्रत्वं स्वीकारेण न चान्यतः । समवाप्नोति बन्धूनां राजविद्वदनुज्ञया ॥ Ang_1.125 ॥ भ्रातृजः कृतदारः कृतक्रियो ऽपि भ्रातृजो वाक्यतः पित्रोर् ज्यैष्ठ्यकानिष्ठ्यवर्जितः । पुत्रत्वं समवाप्नोति कृतदारः कृतक्रियः ॥ Ang_1.126 ॥ सो ऽप्येकश्चेदवाप्नोति नोभयोस्तु तथा विधिः । जनितुर्मुख्यसूनुः स्याद् अन्यस्य गुणतः सुतः ॥ Ang_1.127 ॥ मातुलत्वपितृव्यत्वसुतत्वाद्यनुबन्धकम् । मुख्यतो यस्य यद्वा स्यात् तदुद्दिश्यैव तत्क्रिया ॥ Ang_1.128 ॥ मुख्यानुबन्धं त्यक्त्वा यः कर्म कुर्यात्प्रमादतः । पितृव्यादिकमुच्चार्य पुनः कुर्यात्तु तां क्रियाम् ॥ Ang_1.129 ॥ गोत्रनामानुबन्धव्यत्यासे गोत्रनामानुबन्धानां व्यत्यासेनाप्यनेहसः । यदि कुर्यात्क्रियां तां वै पुनः कुर्याद्यथाविधि ॥ Ang_1.130 ॥ उपनीतस्तु चेदुपनेतृत्वेनैव तत्क्रिया । विद्यादत्वेन तद्दातुर् भक्तदत्वेन तत्प्रदे ॥ Ang_1.131 ॥ भयपत्वेन भयपे पितृव्यत्वेन तादृशे । तत्तदुच्चारणं कृत्वा तत्तत्कर्म समाचरेत् ॥ Ang_1.132 ॥ तदन्यथाकृतं तच्चेत् सम्यग्भूयः समाचरेत् । #<[018]># कर्तरि दूरगे प्रेष्यत्वेन कुर्वीत मुख्यकर्त्रसमीपे ऽन्यो न कुर्यात् स्वानुबन्धतः ॥ Ang_1.133 ॥ तत्प्रेष्यत्वेन कुर्वीत प्रेषितस्तेन वै वृतः । अवृतस्तेन तत्प्रेष्यत्वेन तद्दूरगे सति ॥ Ang_1.134 ॥ कृतं चेत्कर्म तद्भूयः संकल्पादि समाचरेत् । अन्येन कृते वाङ्मात्रदाने श्राद्धमात्रम् वाङ्मात्रदत्तपुत्रस्तु कृतदारः कृतक्रियः ॥ Ang_1.135 ॥ ग्राहकस्य न कुर्वीत दर्शादि न कदाचन । तत्पत्न्यास्तस्य च श्राद्धमात्रं सम्यक् समाचरेत् ॥ Ang_1.136 ॥ प्रतिवर्षं प्रयत्नेन न दर्शादिकमाचरेत् । सतामेव हि बन्धूनां कर्म कुर्यात् प्रयत्नतः ॥ Ang_1.137 ॥ भ्रष्टानामपि तुच्छानां पतितानां विकर्मिणाम् । न कुर्वीत क्रियां यत्नाद् अपि स्नानं समाचरेत् ॥ Ang_1.138 ॥ असतां पतितानां च भस्मान्तं सूतकं स्मृतम् । भ्रष्टपतितानां घटस्फोटनाधिकारिणः जातिभ्रष्टानकर्मिष्ठान् पतितान् मातरं सुतम् ॥ Ang_1.139 ॥ पितरं भ्रातरं पत्नीं पतिमेव मिथो ऽसतः । त्यजेद्घटप्रहारेण नान्यानेवं समाचरेत् ॥ Ang_1.140 ॥ #<[019]># अनाथप्रेतसंस्कारे अनाथप्रेतसंस्काराद् अश्वमेधफलं लभेत् । प्रेतनिर्वापणं प्रोक्तम् अत्र संस्कारशब्दतः ॥ Ang_1.141 ॥ प्रेतसंस्काराभावे अकृत्वा प्रेतसंस्कारं यो भुङ्क्ते कामकारतः । तत्प्रेतकृतपापौघं तत्क्षणाल्लभते ऽखिलम् ॥ Ang_1.142 ॥ तद्दोषशमनायाथ चापाग्रे स्नानमाचरेत् । मासमात्रं प्रयत्नेन न चेदुक्थ्यं समाचरेत् ॥ Ang_1.143 ॥ विप्रानुज्ञया यतिकृत्यम् विप्राभ्यनुज्ञया कुर्यात् कर्ममात्रं विशेषतः । पितृकृत्यं प्रेतकृत्यं तयोर्नो चेद्यतेरपि ॥ Ang_1.144 ॥ विप्रानुज्ञां यतिरपि लब्ध्वा स्नात्वार्द्रवस्त्रतः । प्रेतकृत्यं प्रकुर्वीत न चेत् कृत्यं तु तन्न तु ॥ Ang_1.145 ॥ अपि शास्त्रकृतं कर्म बहुविप्रामतं तु यत् । तदभ्यनुज्ञया तत्तु कर्मतः पुनराचरेत् ॥ Ang_1.146 ॥ बहुविप्रतिरस्कारप्रद्वेषागःप्रदूषितम् । तदभ्यनुज्ञारहितं यत्तत्कर्म पुनश्चरेत् ॥ Ang_1.147 ॥ कर्तरि सन्निहिते ऽकर्तृकृतं पुनः यद्यकर्तृकृतं कर्म समीपे कर्तरि स्थिते । #<[020]># धनवृत्तिगृहक्षेत्रहेतवे तत्पुनश्चरेत् ॥ Ang_1.148 ॥ असगोत्रसंस्कृतावाशौचम् असगोत्रमपि प्रेतं दाहयेद्यः कथंचन । स चापि गोत्रिभिस्तुल्यो दशाहं सूतकी भवेत् ॥ Ang_1.149 ॥ मृताहस्य परित्यागे मातापित्रोः मृताहस्य परित्यागे मोहात्कृछ्रद्वयं चरेत् । गायत्रीदशसाहस्रजपो गोदानमेव च ॥ Ang_1.150 ॥ एवं पञ्चत्रिंशवर्षपर्यन्तं चित्तमुच्यते । पृथक्त्वेन महाभागैस् तदूर्ध्वं पतितो भवेत् ॥ Ang_1.151 ॥ नदीस्नानेन निष्कृतिः महानदीस्नानशतं पित्रोस्त्यक्ते तु पैतृके । निष्कृतिः कथिता सद्भिः पुनःसंस्कारतस्तथा ॥ Ang_1.152 ॥ नदीस्नानानि सर्वत्र सर्वकृत्येषु वच्मि वः । निष्कृतित्वेन विप्राणां वेदिनामभ्यनुज्ञया ॥ Ang_1.153 ॥ न हि स्नानेन सदृशी निष्कृतिर्विहितास्ति हि । तस्मात्स्नानानि सर्वत्र तीर्थादिषु विशिष्यते ॥ Ang_1.154 ॥ संहितापठनादिः श्रुतिपारायणं यद्वा व्याहृतीनां जपो ऽथवा । गायत्र्या वा जपो नो चेन् महारुद्रजपो ऽथवा ॥ Ang_1.155 ॥ पुरुषसूक्तजपो वापि संहितापठनं सकृत् । निष्कृतिर्विहिता सद्भिर् अपि पातकिनामपि ॥ Ang_1.156 ॥ #<[021]># वेदमहिमा वेदाक्षरोच्चारणतः सर्वनामफलं लभेत् । हरिनामानि यावन्ति पठितानि द्विजातिभिः ॥ Ang_1.157 ॥ असंख्याकान्यनन्तानि सर्वाविलहराण्यपि । तान्येकवेदवर्णः स्यात् तादृशैर्दिव्यवर्णकैः ॥ Ang_1.158 ॥ अमेयैः संवृतो वेदः साक्षान्नारायणात्मकः । तादृशस्यास्य वेदस्य पठनात् सर्वकिल्बिषैः ॥ Ang_1.159 ॥ सद्य एव विमुक्तः स्यात् पातकी नात्र संशयः । ब्राह्मणस्य वेदाधिकारः तादृशस्यास्य वेदस्य पठने ब्राह्मणस्य वै ॥ Ang_1.160 ॥ अधिकारो न चान्यस्य संस्कृतस्यैव कर्मभिः । तत्रापि परिशुद्धस्य कृतनित्यक्रियस्य वै ॥ Ang_1.161 ॥ तत्रापि परिशुद्धस्य विशेषेषु दिनेष्वपि । शुद्धाच्छुद्धः स्वतो वेदस् तदुच्चारणतः क्षणात् ॥ Ang_1.162 ॥ देवनामान्यनन्तानि निखिलान्यघहानि वै । असकृत्पठितानि स्युर् नात्र कार्या विचारणा ॥ Ang_1.163 ॥ स्नानं कृत्वा प्रारभेच्च वेदं तं तादृशं शिवम् । #<[022]># अस्नात्वारम्भे यद्यस्नात्वैव मोहेन प्रारभेत् पातकी भवेत् ॥ Ang_1.164 ॥ स्नानतः सर्वकर्माणि सिध्यन्त्येव न संशयः । सर्वं स्नानमूलम् स्नानमूलमिदं ब्राह्मं स्नानमूलमिदं तपः ॥ Ang_1.165 ॥ स्नानमूलाखिला यज्ञाः स्नानमूलमिदं जगत् । सर्वकृत्येवु सर्वत्र स्नानमेव परं मतम् ॥ Ang_1.166 ॥ कृत्स्नेष्वशुचिषु स्नानं तारकं परिकीर्तितम् । अस्पृश्यस्पर्शनादिकर्माङ्गस्नानम् अस्पृश्यस्पर्शने चैवम् अभक्ष्याणां च भक्षणे ॥ Ang_1.167 ॥ सकलीकरणे चात्र मलिनीकरणे तथा । अपात्रीकरणे ऽन्यत्र जातिभ्रंशकरादिषु ॥ Ang_1.168 ॥ सूतकादिषु सर्वेषु सर्वेष्वाशौचकर्मसु । स्नानमेव परं प्रोक्तं सर्वकृछ्रव्रतादिषु ॥ Ang_1.169 ॥ सर्वाद्यन्तेषु सत्रेषु तदेव परिकीर्तितम् । अभोज्यभोजनेष्वेवं स्नानं तत्समुदाहृतम् ॥ Ang_1.170 ॥ अकार्यकरणेष्वेषु मुख्यस्नानानि मुख्यतः । भवेयुर्हि पवित्राणि तानीमानि ततः सदा ॥ Ang_1.171 ॥ चरेद्यत्नेन शुध्यर्थं न चेत्किं वात्र शुध्यति । वमने स्नानम् स्वक्रियावमने सद्यः सवासा जलमाविशेत् ॥ Ang_1.172 ॥ #<[023]># अजीर्णवमने स्नानम् औषधादिक्रियावशात् । वमने स्नानाभावस्थलम् वमने ऽप्यवगाहः स्यान् मक्षिकामूलतो यदि ॥ Ang_1.173 ॥ नावगाहः प्रकर्तव्यस् तल्लेपक्षालनं परम् । प्रकर्तव्यं प्रयत्नेन धारणं शुद्धवाससाम् ॥ Ang_1.174 ॥ शाकमूलादिवमने शाकैर्मूलैः फलैः पत्रैः कटुतिक्तरसादिभिः । सद्यश्चेद्वमनं तन्न चिरकाले तु तद्भवेत् ॥ Ang_1.175 ॥ यदा चेद्रोगवमनं तदा स्नानं विधानतः । सद्य एव प्रकर्तव्यम् अघमर्षविधानतः ॥ Ang_1.176 ॥ रात्रौ वमने रात्रौ तु वमने जाते रोगाद्यैरप्यजीर्णतः । अर्धरात्रादधस्तूष्णे पाथसि स्नानमुच्यते ॥ Ang_1.177 ॥ तत्परं प्रातरेव स्याद् इति ÓÃkalabhëitam । स्वगोत्रत्यागे ऽन्यगोत्रपरिग्रहणे स्वीयगोत्रपरित्यागाद् अन्यगोत्रपरिग्रहात् ॥ Ang_1.178 ॥ प्रभवेत्पतितः सद्यः शुद्धः संस्कारतः पुनः । स्वीयगोत्रपरित्यागो भिन्नगोत्रपरिग्रहः ॥ Ang_1.179 ॥ द्वयमेतत्प्रकथितं स्त्रिय एव हि नुर्न तु । #<[024]># अर्धोदयः अर्कश्रुतिव्यतीपातयुक्ता 'मा पुष्यमावयोः ॥ Ang_1.180 ॥ असावर्धोदयो योगः कोट्यर्कग्रहसंनिभः । अस्मिन् स्नातो चापकोटौ कुर्यान्स्नानशतं यदि ॥ Ang_1.181 ॥ त्रिंशद्वर्षं त्यक्तपितृकर्मा शुद्धो भवेत्ततः । महोदये तु तत्स्नानसहस्रं यदि भक्तितः ॥ Ang_1.182 ॥ कुर्याद्वा कारयेद्वापि शुद्धः पूर्वाघतो भवेत् । अन्यथा निष्कृतिर्नास्ति तादृशस्यास्य पापिनः ॥ Ang_1.183 ॥ तं योगं सुसमीक्ष्येत तस्मात्तादृक्तु किल्बिषी । पत्यन्येन चितारोहितायाः पुत्रस्य कृत्यम् यदि साध्वी प्रमादेन पत्यन्येन चिति व्रजेत् ॥ Ang_1.184 ॥ कथं तत्कर्मकरणं पश्चात्तज्जातजन्मनाम् । इति चिन्तापरा देवा बभूयुः किल वै चिरम् ॥ Ang_1.185 ॥ पश्चादुदभवद्वाणी दिव्या स्पष्टपदाक्षरा । पत्यन्यनरयोगस्य षडब्दं कृच्छ्रमुच्यते ॥ Ang_1.186 ॥ मोहात् प्राणपरित्यागे महापापस्य कर्मणः । तस्याः षडब्दं संप्रोक्तं षड्गुणेनैव संयुतम् ॥ Ang_1.187 ॥ सदानेनैव कुर्वीत लोभशाठ्यविवर्जितम् । तद्दोषशमनायैव प्राणत्यागाख्यकर्मणः ॥ Ang_1.188 ॥ #<[025]># चापाग्रयानं कृत्वादौ तत्र स्नानशतं चरेत् । पक्षमात्रं प्रयत्नेन नित्यं प्रियपुरःसरम् ॥ Ang_1.189 ॥ तच्छान्तिस्तेन नान्येन सार्धसाहस्रमज्जनैः । ब्राह्मणानां प्रसादेन कूष्माण्डगणपाठतः ॥ Ang_1.190 ॥ नित्यं त्रिवारं तत्रैव पश्चात्तु प्राकृतं चरेत् । ततः शुद्धा भवेत्सा तु तैरेतैः कर्मभिः शुभैः ॥ Ang_1.191 ॥ जातिभेदेन निष्कृतिः द्विगुणं राजयोगेन त्रिगुणं वैश्ययोगतः । चतुगुर्णं शूद्रयोगाद् एवं निष्कृतिरीरिता ॥ Ang_1.192 ॥ स्त्रियः पुनर्विवाहे पुनर्विवाहिता mƬhai÷ पितृभ्रातृमुखैः खलैः । यदि सा ते ऽखिलाः सर्वे स्युर्वै निरयगामिनः ॥ Ang_1.193 ॥ पुनर्विवाहिता सा तु महारौरवभागिनी । तत्पतिः पितृभिः सार्धं कालसूत्रगतो भवेत् ॥ Ang_1.194 ॥ दाता चाङ्गारशयननामकं प्रतिपद्यते । तस्य निष्कृतिः तद्दोषशमनायाथ प्रायश्चित्तमिदं परम् ॥ Ang_1.195 ॥ दाता सेतुगतः सद्यो धनुष्कोट्यां समाहितः । नित्यं त्रिषवणस्नायी यावकाहार एव वै ॥ Ang_1.196 ॥ संवत्सरं प्रयत्नेन वसेदेवान्वहं तराम् । स्वकृतं यच्च तत्पापं वदन्नित्यन्वहन् यतन् ॥ Ang_1.197 ॥ सर्वेष्वपि च तीर्थेषु तप्तकृच्छ्रशतं चरेत् । ततः शुद्धो भवेदेवं वोढा चापि तदा पुनः ॥ Ang_1.198 ॥ #<[026]># तद्दोषशमनायैव पुण्यं चान्द्रायणत्रयम् । यत्नात्कुर्वन् वसेत्तत्र ऋतुत्रयमतन्द्रितः ॥ Ang_1.199 ॥ प्रतिनित्यं पञ्चगव्यं पिबंस्तद्विधिना रुदन् । निर्लज्जया लोकपुरः कूष्माण्डादीन् पठंस्तथा ॥ Ang_1.200 ॥ द्रुपदां नाम गायत्रीं गायत्रीं वेदमातरम् । संध्यात्रये सहस्राणि जपंस्तप्ताख्यकं शिवम् ॥ Ang_1.201 ॥ कृच्छ्रं विधानतः कृत्वा पुनःसंस्कारतः पुनः । पुटगर्भविधानेन शुद्धो भवति तत्र चेत् ॥ Ang_1.202 ॥ न चेत्तप्तशतं कुर्यात् पुनरुपनयात्परम् । सा चेद्भर्तृद्वयं त्यक्त्वा सेतुस्नानसहस्रकम् ॥ Ang_1.203 ॥ कृत्वा च यावकाहारा वर्षमात्रेण शुध्यति । यद्यपुत्रा पुत्रिणी चेत् पतेदेवाशु तैः सह ॥ Ang_1.204 ॥ सा वै पुत्रैस्तदुद्भूतैश् चण्डालत्वं भजेत वै । भ्रान्त्या पुत्रिकादिविवाहे जाते स्वमात्रशुद्धिः यदि स्वसारं तनयां चिराद्भ्रान्त्यादिकृच्छ्रतः ॥ Ang_1.205 ॥ विवहेन्मोहतो ज्ञाते कृत्वा चान्द्रसहस्रकम् । चापाग्रयानतः पश्चात् पुटगर्भविधानतः ॥ Ang_1.206 ॥ करणाज्जातकादीनां स्वमात्रस्य शुचिर्भवेत् । परेषां शूद्रतुल्यो ऽयं ततस्तां बिभृयादपि ॥ Ang_1.207 ॥ #<[027]># पूर्वधर्मं विनिक्षिप्य तस्यां भक्त्या जपन्वसेत् । पुत्रे जाते यदि तस्यां प्रजायेरंस् तांश्चण्डालेषु विन्यसेत् ॥ Ang_1.208 ॥ ततः स्वयं च नित्यं वै यावकाशी चरेद्भुवम् । पापप्रख्यापनं कुर्वन् यावज्जीवं हरिं भजन् ॥ Ang_1.209 ॥ पुण्यक्षेत्रेषु नियतं वसन् भक्त्या रसामटेत् । विवाहितां च विधवां महामोहेन वञ्चकैः ॥ Ang_1.210 ॥ दत्तां विवाह्य तज्ज्ञात्वा सद्यश्चण्डालतां व्रजेत् । तद्दोषशमनायैव पूर्ववत्तु समाचरेत् ॥ Ang_1.211 ॥ द्विगुणं निखिलं कृत्यं समुन्नेयं विचक्षणैः । एकद्वित्रिचतुःपञ्चवारं विवाहिता एकद्वित्रिचतुःपञ्चवारं वै या विवाहिता ॥ Ang_1.212 ॥ अतिक्षुद्रैककालेषु पापैकबहुलेषु च । विज्ञाता चेत्तु तां सम्यक् पृष्ट्वा गत्वा विचार्य च ॥ Ang_1.213 ॥ तत्त्वं तस्यास्तु विज्ञाय प्रायश्चित्तं ततश्चरेत् । यत्र यत्र च सा गत्वा यं यं वा स्वजनैः सह ॥ Ang_1.214 ॥ मायया मोहयामास वञ्चयित्वातिचर्यया । तं तं ज्ञात्वा च saæbhëya तत्तद्वाङ्मूलमप्यलम् ॥ Ang_1.215 ॥ #<[028]># श्रुत्वा पश्चाच्छ्रोत्रियेभ्यः श्रावयित्वाखिलं ततः । राज्ञे बन्धुनि वावेद्य प्रायश्चित्तं ततश्चरेत् ॥ Ang_1.216 ॥ एतादृशेषु कृत्येषु सा क्षेत्रं प्रभवेद्ध्रुवम् । प्रथमोद्वाहकस्यैव परं त्वेषा परा न तु ॥ Ang_1.217 ॥ कदाचिद्धर्मकृत्यानां न तस्यापि परस्य वा । तदपेक्षया वेश्या विशिष्यते सा भोगमात्रयोग्यापि वेश्या तस्या विशिष्यते ॥ Ang_1.218 ॥ तया चेत्तेषु कृत्येषु सपङ्क्तौ भोजनं तथा । सह वा भोजनं दुष्टं यदि पातित्यकारकम् ॥ Ang_1.219 ॥ तच्छुध्यर्थं रसायां तु श्वभ्रे संछाद्य धर्मतः । खनित्वा याममात्रं वा घटिकाद्वयमेव वा ॥ Ang_1.220 ॥ तस्मादुद्धृत्य पश्चात्तु जातकादि समाचरेत् । तप्तकृच्छ्रसहस्राणि धर्मतश्च समाचरेत् ॥ Ang_1.221 ॥ नियतात्मा यावकाशी चापाग्रं तद्भवेच्छुचिः । पञ्च स्नानसहस्राणि स्वयं विप्रमुखेन वा ॥ Ang_1.222 ॥ समाचरेत्ततः स्वस्य शुद्धो भवति केवलम् । न परेषामयं योग्य एवमाह पुरा भृगुः ॥ Ang_1.223 ॥ प्रविष्टपरकायेन यदि संयोगमाप्नुयात् । त्रिमासयावकाहारा साध्वी शुध्यति नान्यथा ॥ Ang_1.224 ॥ प्रविष्टपरवर्ष्माणं विज्ञातं स्वपतिं सती । प्रपालयेद्विशेषेण रतिमात्रं न चाचरेत् ॥ Ang_1.225 ॥ #<[029]># काययोरेव संबन्धः पुरा संस्कृतयोः पुरा । नात्मनोरस्ति संबन्धो भिन्नकाये न चेत्ततः ॥ Ang_1.226 ॥ आत्मान्यकायं स्पृश्येन्न तेन पातित्यमाप्नुयात् । सुराणामपि चैवं हि मनुष्याणां तु किं पुनः ॥ Ang_1.227 ॥ अग्राह्यमूर्तयो ग्राह्यमूर्तयश्च अग्राह्याभेद्यमूर्तीनां ग्राह्मभैद्यशरीरिणाम् । देवानां सुमहाभेदस् तारतम्यं च तत्परम् ॥ Ang_1.228 ॥ स्पष्टमेव प्रभवति तेनाग्राह्याः सुरास्तु ये । ग्राह्यकायसुराणां वै प्रपूज्याः परमाः परम् ॥ Ang_1.229 ॥ अधिका वन्दनीयाश्च ते न नीचास्तु तेन वै । अग्राह्यमूर्तिनिवेद्यम् तन्निवेदितमत्यर्थं न तेषां परिकल्पयेत् ॥ Ang_1.230 ॥ तेनापराधः सुमहान् प्रभवेन्न तथाचरेत् । अग्राह्याभेद्यमूर्तीनां ग्राह्यभेद्यनिवेदितम् ॥ Ang_1.231 ॥ अयोग्यं सततं स्याद्धि शूद्रस्येव श्रुतिर्यथा । श्रौतस्मार्तक्रियादक्षः पैतृकोद्देशतो ऽपि वा ॥ Ang_1.232 ॥ निरुप्तमन्योद्देशेन न देवाय निवेदयेत् । #<[030]># निवेदितेनानिवेदितयोजने निवेदितेन रुच्यर्थं योजयेन्नानिवेदितम् ॥ Ang_1.233 ॥ तथा निवेदितं भूयो लवणं च नियोजयेत् । निवेदनादथ पुनस् तदादाय घृतेन वा ॥ Ang_1.234 ॥ तैलेन लवणेनापि यत्नेन न नियोजयेत् । तदुच्छिष्टं न कुर्वीत तत्करेण न pŬayet ॥ Ang_1.235 // न खण्डयेन्मिथो ऽज्ञानान् न तत्प्रोक्षणमाचरेत् । परिषिञ्चेन्नैवमेव तूष्णीमास्ये विनिक्षिपेत् ॥ Ang_1.236 ॥ गृह्णीयात्तु तदन्तर्वै न दन्तैरपि pŬayet । तदेतत्परमं शुद्धं निर्माल्यमतिदुर्लभम् ॥ Ang_1.237 ॥ देवानामपि तद्भोज्यं प्रयत्नेनातिभक्तितः । तदोपदंशं स्वीकुर्यान् निवेदितमहाक्षणे ॥ Ang_1.238 ॥ भगवत्प्रसादग्रहणे भक्षणविषये निवेदितस्य हविषो भक्षणे समुपस्थिते । आपोशनं न कुर्वीत प्रोक्षणं परिषेचनम् ॥ Ang_1.239 ॥ यदि कुर्वीत मोहेन रौरवं नरकं व्रजेत् । अन्नं पक्वात् समुद्धृत्य पृथक्पात्रे नियुज्य च ॥ Ang_1.240 ॥ कृत्वा सुखोष्णं संस्कृत्य पश्चाच्छाखादिभिर्यजेत् । अत्युष्णादिनिवेदने असह्योष्णं महोष्णं वा पक्वपात्रगमैव वा ॥ Ang_1.241 ॥ यो निवेदयते मोहाद् देवाय नरकी भवेत् । #<[031]># निवेदनप्रकसः तस्मादन्नं समुद्धृत्य पृथक्पात्रे निधाय च ॥ Ang_1.242 ॥ कृत्वा यत्नात्सुखोष्णं च राशि कृत्वाभिघार्य च । अतिशुद्धमतिश्रेष्ठं राजयोग्यं सुशोभनम् ॥ Ang_1.243 ॥ शाकभक्ष्यफलोपेतं देवाय विनिवेदयेत् । तदन्नमपि यत्नेन पश्चाद्दद्यात्समाहितः ॥ Ang_1.244 ॥ अप्रोक्ष्यापरिषिच्यैवम् अप्राणाहुतिपूर्वकम् । उच्छिष्टमप्यकृत्वैव यत्नाद्दद्यात्स्वयं शुचिः ॥ Ang_1.245 ॥ स्वीकारप्रकारः निवेदितानि वस्तूनि न दन्तैः परिघट्टयेत् । न खण्डयेच्छब्दयेच्च किं तु तूष्णीं तदम्बुवत् ॥ Ang_1.246 ॥ रसवत्फलवद्यत्नात् प्राशयेच्च न शब्दयेत् । कण्ठतो वापि यत्नेन këÂhabhÆtaphalÃnyapi // Ang_1.247 // अर्भकेभ्यो दद्यात् प्रदद्यादर्भकेभ्यो वै न स्वीकुर्यात्स्वयं यदि । स्वीकुर्यात्तु तदा नक्तम् उपविष्टः शुचिस्थले ॥ Ang_1.248 ॥ शब्दानजनयन्नेव तामुदन्तादिभिर्ह्यदन् । गुहस्थस्य रात्रावुष्णोदकस्नानम् गृही न रात्रौ स्नायीत यदि स्नायीत वारिणा ॥ Ang_1.249 ॥ #<[032]># उष्णेन भवने विप्रसाक्षितो वह्निसाक्षितः । उष्णेन शक्तो न स्नायाद् अशक्तश्चेत्तदाचरेत् ॥ Ang_1.250 ॥ अभ्यङ्गम् अभ्यक्तश्च तथा स्नायाच् छरीरारोग्यहेतवे । तत्स्नानं कथितं सद्भिर् न नित्यं तेन नाचरेत् ॥ Ang_1.251 ॥ कर्म नैमित्तिकं तस्माद् देवानामपि नार्चनम् । यावन्नित्यादिकर्मौघं निर्वत्यैव विधानतः ॥ Ang_1.252 ॥ पश्चादभ्यञ्जनस्नानं न चेत्काले तु मध्यमे । मध्याह्ने संगवे वापि स्नानं कृत्वा तु तादृशम् ॥ Ang_1.253 ॥ माध्याह्निकस्नानम् माध्यंदिनस्य कृत्यस्य पुनःस्नानं यथाविधि । कृत्वा तत्प्रारभेत्कर्म तेनैतत्कर्म नाचरेत् ॥ Ang_1.254 ॥ मलापकर्षणार्थाय तद्धि स्नानं प्रकीर्तितम् । क्षुरस्नानम् एवमेव क्षुरस्नानं कर्मायोग्यं प्रचक्षते ॥ Ang_1.255 ॥ क्षुरस्नानात्परं यस्तु पुनः स्नानान्तरं विना । करोति वैदिकं कर्म न तत्फलमवाप्नुयात् ॥ Ang_1.256 ॥ भवेदपि प्रत्यवायी तथातो नाचरेद्बुधः । #<[033]># प्रातःसायंपर्वादिष्वभ्यञ्जनस्नानम् नाभ्यञ्जनं प्रकुर्वीत प्रातःसायं न पर्वसु ॥ Ang_1.257 ॥ ग्रहणे श्राद्धकालेषु व्रतेषु निखिलेष्वपि । पुण्यवैदिकदीक्षासु न नक्तं क्षेत्रतीर्थयोः ॥ Ang_1.258 ॥ सुप्त्वा भुक्त्वा रुदित्वा वा दूरं गत्वा पिपासितः । अतिक्षुधातुरो रोगी न कुर्वीत कथंचन ॥ Ang_1.259 ॥ अकृत्वा नित्यकर्माणि chardayitvÃtitìita÷ / शप्तः शपित्वा व्याजेन घातयित्वा नरान् परान् ॥ Ang_1.260 ॥ हृत्वा धनानि दीनानां न कुर्यात्तत्तु सर्वदा । स्वजनान् प्रेषयित्वा च न्यक्कृत्य गुरुबान्धवान् ॥ Ang_1.261 ॥ तदवश्यककृत्येषु कर्तव्यत्वेन शास्त्रतः । महत्सूपस्थितेष्वेव तान्यकृत्वैव मौर्ख्यतः ॥ Ang_1.262 ॥ न कुर्यादेव सहसा विग्रहोद्वर्तनं द्विजः । अभ्यञ्जनस्नानं सोदकुम्भनान्दीश्राद्धयोः सोदकुम्भश्राद्धमात्रं कृत्वाभ्यञ्जनतः परम् ॥ Ang_1.263 ॥ कुर्यादेवेति हारीतो नैवानेनेति वै मनुः । स्नातस्नानेन कुर्वीत न श्राद्धानि कदाचन ॥ Ang_1.264 ॥ #<[034]># नान्दिं ताभ्यां प्रकुर्वीतानुकल्पेनैव तत्स्मृतम् । स्नानमभ्यञ्जनं स्नानम् अशक्तस्य कदाचन ॥ Ang_1.265 ॥ सोदकुम्भस्य नान्द्याश्च कर्तुः संपद्यते किल । क्रोशस्थितनदीस्नानाच्छ्राद्धम् क्रोशस्थितनदीस्नानान् न पित्रोः श्राद्धमाचरेत् ॥ Ang_1.266 ॥ महादवभृथाच्चापि शावाद्वार्षावगाहतः । तदङ्गस्नानतः सद्यः श्राद्धाख्यं कर्म तच्चरेत् ॥ Ang_1.267 ॥ संकल्पः कर्ममात्रस्य सर्वत्र प्राणानायम्य मन्त्रतः । करिष्य इति वागुक्तिरूपं संकल्पमाचरेत् ॥ Ang_1.268 ॥ न संकल्पं विना कर्म नित्यकाम्यादिकं चरेत् । स मानसः स्यात्संकल्पः कर्तव्यो वाचिकः परः ॥ Ang_1.269 ॥ यस्य इत्येतद्वाक्येन तथा प्राह श्रुतिः शिवा । देशः कालश्च संकल्पे वक्तव्यौ तत्र चेत्पुनः ॥ Ang_1.270 ॥ तिथिः काल इति प्रोक्तो व्यत्यासे तस्य कर्म तत् । नष्टमेव भवेत्सद्यस् तस्मात्तत्तु पुनश्चरेत् ॥ Ang_1.271 ॥ पितृश्राद्धव्यत्यासे पुनश्चरेत् एकस्मिन्नेव दिवसे पित्रोः श्राद्धमुपस्थितम् । तत्क्रमेणैव कर्तव्यं व्यत्यासे तु पुनश्चरेत् ॥ Ang_1.272 ॥ मोहादतद्दिनकृतश्राद्धं चापि पुनश्चरेत् । #<[035]># शून्यतिथिकृतं पुनश्चरेत् तथा शून्यतिथौ यत्नात् कृतं चापि पुनश्चरेत् ॥ Ang_1.273 ॥ सूतकान्ते शून्यतिथिदोषो ऽयं श्राद्धकर्मणः । कदाचिन्न भवत्येव तस्मात्तत्रैव तच्चरेत् ॥ Ang_1.274 ॥ पितृश्राद्धात्परं कारुण्यश्राद्धम् पितुः श्राद्धात्परं श्राद्धं कारुण्यानां समाचरेत् । तदन्यथाकृतं तच्चेत् परेद्युस्तत्पुनश्चरेत् ॥ Ang_1.275 ॥ निमित्तग्रहणश्राद्धं कृत्वान्नेनापि तद्दिनम् । भूयः सम्यक् प्रकुर्वीत भिस्सयैव न चान्यथा ॥ Ang_1.276 ॥ मातृपितृश्राद्धमेकदिने ऽन्नेन पित्रोर्मृताहं सततम् अपि कृच्छ्रगतो नरः । अन्नेनैव प्रकुर्वीत नामाद्येन कदाचन ॥ Ang_1.277 ॥ ग्रहणादिषु शक्तश्चेद् भिस्सया तानि चाचरेत् । न चेदामादिना शुद्धस् तद्धर्मैरखिलैर्वृतः ॥ Ang_1.278 ॥ ग्रहे मुहूर्तद्वितये गते ऽन्नश्राद्धमाचरेत् । अपि शक्तो ऽपि तन्न्यूने तादृक् छ्राद्धं न चाचरेत् ॥ Ang_1.279 ॥ चाक्रिकश्राद्धम् चाक्रिकं ग्रहणं मुख्यम् आयनं तदमुख्यकम् । pu«pavanmaï¬alasamamadhyabhÃgaprapŬitam // Ang_1.280 // #<[036]># यन्नीललक्ष्मपृथुलं वर्तुलं तत्त्रियामगम् । तच्चाक्रिकमिति प्रोक्तं ग्रहणं पितृतृप्तिदम् ॥ Ang_1.281 ॥ तच्च पञ्चशताब्दानाम् एकदा वै भविष्यति । ग्रहणं भोजननिषेधः, बृद्धबालातुराणां न ग्रहस्य चाक्रिकस्यास्य पूर्वं यामत्रयं नरैः ॥ Ang_1.282 ॥ भोजनं नैव कर्तव्यं बृद्धबालातुरान्विना । अपराह्ने न मध्याह्ने मध्याह्ने न तु संगवे ॥ Ang_1.283 ॥ संगवे तु न तु प्रातः पृथुकानां तु केवलम् । स्तन्यपाने न दोषो ऽस्ति तत्काले केवले ऽपि वा ॥ Ang_1.284 ॥ यवाग्वाः पयसो वापि पानीयस्याशरत्समम् । नियमो ऽयं प्रकथितो न तदूर्ध्वं तु तच्चरेत् ॥ Ang_1.285 ॥ अयनग्रहणे मुख्ये पौनःपुन्यगते सकृत् । कोणैकदेशसंस्पृष्टे तन्न्यूनसमयस्थिते ॥ Ang_1.286 ॥ यामद्वयं सार्धयामद्वयं यामत्रयं तथा । सार्धयामत्रयं यामचतुष्टयमिति क्रमात् ॥ Ang_1.287 ॥ अधिकारप्रभेदेन भोजनस्य निरूपणम् । यदेतत्तस्य सर्वस्य प्रवदामि विनिर्णयम् ॥ Ang_1.288 ॥ तत्कालाजीर्णराहित्ये हृदयं तन्निबोधत । #<[037]># एवं स्थितं पुनर्वच्मि यामतः सार्धयामतः ॥ Ang_1.289 ॥ जीर्णशक्तिमतो नुश्चेत् तत्काले क्षुद्भवेद्यदि । न दोषः कथितः सद्भिः कदाचिद्दैवयोगतः ॥ Ang_1.290 ॥ अजीर्णः स्यात्तदा दोषः सुमहान् प्रभवेदपि । तस्माद्यामद्वयं सर्वैर् भुक्तिस्त्याज्या विचक्षणैः ॥ Ang_1.291 ॥ अत्यन्तातुरादीनाम् विशेषः को ऽपि भूयश्च प्रोच्यते सुमहान् परः । रोगिणो ऽप्यतिमात्रस्य चौषधातिक्षुदश्नतः ॥ Ang_1.292 ॥ क्रूरग्रहातितप्तस्य पिशाचावेशिनस्तथा । वश्याकर्षणविद्वेषस्तम्भनोच्चाटनादिभिः ॥ Ang_1.293 ॥ pŬitasya विशेषेण mÆrchitasyÃtitìanai÷ / तत्कालभक्षणमपि न दुष्यति कदाचन ॥ Ang_1.294 ॥ अत्युत्क्रान्तिप्रवृत्तस्य चिरत्यक्तान्धसस्तथा । अप्राशनोत्पन्नमृतिसंशयस्य विशेषतः ॥ Ang_1.295 ॥ तत्कालभक्षणावृत्तिर् न दोषाय भवेदयम् । सर्वेषामपि वर्णानां सर्वाश्रमनिवासिनाम् ॥ Ang_1.296 ॥ मुख्यो साधारणो धर्मस् तत्कालाजीर्णशून्यता । यामत्रयादिकाः कालास् तत्र तत्र प्रचोदिताः ॥ Ang_1.297 ॥ तैस्तैस्ते निखिला ज्ञेया नृभेदेन विवक्षिताः । #<[038]># ग्रस्तास्तके सकामिनिष्कामिनोः सोमं ग्रस्तास्तगं सूर्यम् अपि वा शास्त्रदृष्टितः ॥ Ang_1.298 ॥ मुक्तं ज्ञात्वा ततः स्नात्वा निष्कामो भोजनं चरेत् । शुभ्रांशुचण्डांशुलोककामी चेन्न तु भोजनम् ॥ Ang_1.299 ॥ चरेदेव न संदेहस् तल्लोकाकामिनः परम् । दोषाय भोजनत्याग एवमाह प्रजापतिः ॥ Ang_1.300 ॥ अग्निहोत्रम् विहितस्य परित्यागाद् अग्निहोत्रस्वरूपिणः । पीतमातृस्तनरसो जनकाशौचमोचने ॥ Ang_1.301 ॥ सहिष्णुर्न भवेत्तस्मात् तत्पूर्वं तत्समाचरेत् । दत्तपुत्रः आरान्न्यक् सोदरसुतस् तर्णकः कर्मवर्जितः ॥ Ang_1.302 ॥ कृतकर्मत्रयकृतो यो दत्तः प्रवरः स्मृतः । मातापितृभ्यां दानं ग्रहणं च दद्यातां दम्पती पुत्रं गृह्णीयातां च दम्पती ॥ Ang_1.303 ॥ तयोरेवाधिकारो ऽयं तद्दाने तत्प्रतिग्रहे । ब्राह्मणानां सपिण्डेषु कर्तव्यः पुत्रसंग्रहः ॥ Ang_1.304 ॥ सगोत्रेष्वथवा कार्यो ह्य् अन्यत्र तु न कारयेत् । असंस्कृतो दत्तसूनुः पितुश्चाप्यकृतक्रियः ॥ Ang_1.305 ॥ न तद्धनमवाप्नोति तद्वृत्तौ का कथा पुनः । #<[039]># जातकर्मादिना तस्य पुत्रत्वं नान्यथा मतम् ॥ Ang_1.306 ॥ मौञ्ज्यन्तेनातिहर्षेण सर्वमत्या समन्त्रतः । पुत्रो ज्ञातिमतो दत्तः कृतसर्वपितृक्रियः ॥ Ang_1.307 ॥ यदि स्वयं तदा सर्वां तद्वृत्तिं लभते पराम् । सर्वस्य प्रतिमन्त्रस्य पितृहेतुप्रपाठनात् ॥ Ang_1.308 ॥ दत्तस्य तद्भूलाभः स्यात् तत्पूर्वं सा न सिध्यति । हिरण्यकक्ष्यामन्त्राणां पठनात्तत्त्रयं पुनः ॥ Ang_1.309 ॥ प्रदूरीकृत्य तज्ज्ञातीन् अवशादेति चाखिलम् । दत्तसूनुः पित्रान्येन संस्कृतो यदि तद्वृतः ॥ Ang_1.310 ॥ तदा तु तद्धनं सर्वं ज्ञातिसाधारणं भवेत् । स्वयमेव पितुर्दत्तः कर्म कुर्यात्प्रयत्नतः ॥ Ang_1.311 ॥ तद्धनं तु न चेत्सद्यस् तज्ज्ञातिगतमेव वै । दत्तो ऽयमसगोत्रश्चेत् सदा दुर्बल एव वै ॥ Ang_1.312 ॥ भवेदेव न संदेहः शास्त्रे ऽमुत्र परत्र च । यदि जामी तत्र भवेत् तन्मुखं नावलोकयेत् ॥ Ang_1.313 ॥ अवश्यं पुत्रसंग्रहः कर्तव्यः यथाकथंचित्पुत्रस्य संग्रहः कार्य एव वै । दौर्बल्ये स्वस्य संजाते धर्मज्ञेन महात्मना ॥ Ang_1.314 ॥ जलबुद्बुदसंकाशं वर्ष्मैतत्कथितं बुधैः । #<[040]># न हि प्रमाणं जन्तूनाम् उत्तरक्षणजीवने ॥ Ang_1.315 ॥ तस्मादात्महितं नित्यं चिन्तयन्नेव तच्चरेत् । अपुत्रस्य लोको नास्ति नापुत्रस्य तु लोको ऽस्ति पुत्रिणस्तु त्रिविष्टपम् ॥ Ang_1.316 ॥ ब्रह्मलोकादयो लोकाः स्वाधीना एव सर्वदा । पुत्रवानग्निमान् पुत्रवानग्निमान्नित्यं पुत्रवान् श्रोत्रियः स्मृतः ॥ Ang_1.317 ॥ पुत्री साक्षाद्ब्रह्मविच्च पुत्रवानेव भाग्यवान् । ये ये धर्माः स्वेन ते ते पुत्रेणैतेन तत्क्षणात् ॥ Ang_1.318 ॥ संपादिता भविष्यन्ति नात्र कार्या विचारणा । न पुत्रवानपत्नीकः किं तु सो ऽयमपुत्रवान् ॥ Ang_1.319 ॥ अनग्निको न पुत्री स्याद् अपुत्रो ऽनग्निमान् स्मृतः । पुत्रेण स्थावरं दानं फलवद्दानमेव च ॥ Ang_1.320 ॥ यद्यल्लोके महत्सर्वैर् दुर्लभं पुत्रिणी चरेत् । पुत्रयत्रं सदा कुर्याद् वैदिकं लौकिकं शुभम् ॥ Ang_1.321 ॥ तस्मादृतुमतीं भार्यां सदा स्वस्थो न लङ्घयेत् । लङ्घयेद्यदि तां mƬho भ्रूणहत्यामवाप्नुयात् ॥ Ang_1.322 ॥ #<[041]># ऋतुस्नातदिने सो ऽयं युवा श्रोत्रिय एव वा । न कव्याय भवेदेव पुत्रवान् यदि तद्भवेत् ॥ Ang_1.323 ॥ जातमात्रे पुत्रमुखवीक्षणम् पुत्रेण जातमात्रेण ऋणान्मुक्तो भवेदयम् । तस्मात्पुत्रस्य जातस्य पश्येत्सद्यो मुखं पुमान् ॥ Ang_1.324 ॥ न पश्यतस्तल्लपनम् ऋणान्मुक्तिर्न जायते । येन केन प्रकारेण तस्मात्कुर्वीत मानवः ॥ Ang_1.325 ॥ पुत्रसंपादनं धीमान् दुर्बलश्चेद्विशेषतः । वृत्तिदत्तादयः वृत्तिदत्तं कल्पयेद्वा मौञ्जीदत्तमथापि वा ॥ Ang_1.326 ॥ विवाहदत्तमथवा यज्ञदत्तं न चेत्परम् । वृत्तिदत्तः कुलान्यष्टौ मौञ्जीदत्तस्तु षोडश ॥ Ang_1.327 ॥ विवाहदत्तो द्वात्रिंशद्यज्ञदत्तस्तरिष्यति । चतुःषष्टिकुलान्यस्य लीलया सद्य एव वै ॥ Ang_1.328 ॥ अपुत्रदत्तवृत्या यः प्राणवृत्तिं चरत्यलम् । वृत्तिदत्त इति ख्यातस् तनयः पुण्यलोककृत् ॥ Ang_1.329 ॥ धनतो यस्य यो लोके ह्य् उपनीतो भवेदहो । स मौञ्जिदत्त इत्याख्यस् तनयस्तु ततो ऽधिकः ॥ Ang_1.330 ॥ एवमेव भवेदन्यस् तनयः परलोकदः । विवाहदत्तसंज्ञः स्यात् ततो ऽपि द्विगुणः परः ॥ Ang_1.331 ॥ ततो ऽधिको यज्ञदत्तस् तनयः पितृवल्लभः । त एते तनयाः सर्वे तत्तत्कर्मैकपूर्तये ॥ Ang_1.332 ॥ #<[042]># कृतेन धनदानेन भवन्ति किल नान्यथा । तस्मात्सन्तः किलैतेषां कर्मणामेकतो धनम् ॥ Ang_1.333 ॥ न गृह्णन्ति महात्मानो परलोकदिदृक्षवः । कणशः कणशः सद्भ्यः प्रतिगृह्य ततस्ततः ॥ Ang_1.334 ॥ शनैः शनैश्च कालेन महता तानि चाचरेत् । एवं कृतेषु तेष्वेषु महत्सु किल कर्मसु ॥ Ang_1.335 ॥ नैकस्य तनयास्ते स्युस् तस्मात्तेषु तथाचरेत् । अन्येषु सुतग्रहणम् दुर्लभे तु सगोत्रेषु सपिण्डेषु सुते यदि ॥ Ang_1.336 ॥ सुतं बन्धुषु वान्येषु गृह्णीयादन्यजातिषु । सवर्णेषु ग्रहणम् सवर्णेष्वेव कुर्वीत नासवर्णेषु तद्ग्रहम् ॥ Ang_1.337 ॥ असवर्णेषु तत्कुर्वन् सद्यः पतति वर्णतः । असगोत्रस्वीकृतौ गृहीत असगोत्रश्चेत् तनयः पुरुषत्रयम् ॥ Ang_1.338 ॥ कृतार्थतां प्रापयति तत्कुलं तदनन्तरम् । संकीर्णमवशाद्याति यत्नतश्चेत्तरिष्यति ॥ Ang_1.339 ॥ असगोत्रस्तु न ग्राह्यो गृहीतुः स्यात्स एव हि । दत्तो रिक्थमवाप्नोति सन्ततिर्दातुरेव हि ॥ Ang_1.340 ॥ तस्माद्दत्तसुतः स्वस्वतनयानुद्भवान् ततः । जनकस्यैव गोत्रे तान् मौञ्ज्यां मन्त्रैः प्रवेशयेत् ॥ Ang_1.341 ॥ #<[043]># यदि दत्तस्वतनयान् स्वगोत्रे न प्रवेशयेत् । दत्तजो वाथ तज्जो वा तद्गोत्रद्वयजास्तु ते ॥ Ang_1.342 ॥ विवाहे गोत्रद्वयत्यागः एवं सत्यत्र जनने जातानां pÃïipŬane । समागते तदा सम्यग् यत्नाद्गोत्रद्वयं त्यजेत् ॥ Ang_1.343 ॥ तद्गोत्रद्वययुक्त्यर्थज्ञानाय किल तत्परम् । तज्जातानां विवाहस्य तदार्षद्वयमाचरेत् ॥ Ang_1.344 ॥ अभिवन्दनादौ द्विगोत्रत्वम् नित्याभिवन्दने सन्ध्यावन्दने काम्यवन्दने । कृत्स्नार्षेयं त्वेकगोत्रे परस्मिन्नपि गोत्रके ॥ Ang_1.345 ॥ स्वीकृत्यार्षद्वयं तेन योजयित्वा ततः परम् । एकमेव वदेद्गोत्रम् एकद्वित्र्यार्षकं तथा ॥ Ang_1.346 ॥ पञ्चसप्तार्षकं वैतन् नवैकादशकार्षकम् । गोत्रमेकं भवेदेवं त्रयोदशकमार्षकम् ॥ Ang_1.347 ॥ एवं पञ्चदशार्षं च गोत्रं तत्प्रभवेदपि । एवं जातानि गोत्राणि दत्तावृत्त्युद्भवानि वै ॥ Ang_1.348 ॥ वर्तन्ते भूतले तस्माद् गोत्रिणस्तान्विचार्य च । पृष्ट्वा तत्संशयस्त्याज्य एतावन्त्येव भूतले ॥ Ang_1.349 ॥ गोत्राणि शास्त्रसिद्धानि चैकार्षेयाणि कानिचित् । #<[044]># द्व्यार्षेयाणि त्र्यार्षेयाणि पञ्चार्षेयाणि सन्ति हि ॥ Ang_1.350 ॥ एतावन्त्येव सर्वत्र शास्त्रसिद्धानि नेतरत् । आद्यदत्तैकतद्दत्तपारम्पर्येण केवलम् ॥ Ang_1.351 ॥ दृश्यन्ते ब्राह्मणाः सप्तदशार्षेयावधीतरे । दत्तजादीनां पूर्वगोत्रम् तस्माद्दत्तजपुत्रास्तान् पूर्वगोत्रे प्रवेशयेत् ॥ Ang_1.352 ॥ विना प्रवेशं यदि ते परं प्राप्तैकगोत्रिणः । यदि स्युर्मोहतः पश्चात् पूर्वं तज्जनकस्य च ॥ Ang_1.353 ॥ गोत्रं वर्ज्यं विवाहादाव् एवं सत्यत्र कालतः । अज्ञात्वा पूर्ववृत्तान्तं गोत्रे तज्जनकस्य च ॥ Ang_1.354 ॥ विवहेरन् महानर्थः प्रभवेत्किल केवलम् । पूर्ववृत्ते ऽथ विज्ञाते तां त्यक्त्वा मातृवत्तु ताम् ॥ Ang_1.355 ॥ पालयेदेव धर्मेण पश्चात्कृच्छ्रत्रयं चरेत् । तद्दोषपरिहाराय तत्र जातास्तु चेत्ततः ॥ Ang_1.356 ॥ चण्डालेष्वेव निष्कम्पं योजयेदिति निर्णयः । असगोत्रसुतं तस्मान् न स्वीकुर्यात्कथंचन ॥ Ang_1.357 ॥ बुद्धिमान् धर्मवित्किं तु पौर्वापर्यविशेषवित् । सगोत्रेष्वेव कुर्वीत शास्त्रतः पुत्रसंग्रहम् ॥ Ang_1.358 ॥ #<[045]># भ्रातृजेषु न विवाहहोमादिः भ्रातृजेषु विवाहो न न स्वीकारश्च सत्क्रिया । न होमादिश्च कार्यो वै वाङ्मात्रेणैव पुत्रता ॥ Ang_1.359 ॥ भ्रातृपुत्रादिपरिग्रहः भ्रातृपुत्रेषु तिष्ठत्सु नान्यं ज्ञातिजनं तथा । न स्वीकुर्याद्दूरगं वा स्वीकृतश्चोर एव सः ॥ Ang_1.360 ॥ पुत्रग्रहणकाले तु तत्पित्रोर्मानसं तदा । तोषयित्वा प्रदानाद्यैर् भविष्यत्कालकृत्यकम् ॥ Ang_1.361 ॥ कृत्वा च शपथं bìhaæ बन्धुराजादिभिर्जनैः । तत्पुत्रस्य च मर्यादा चैवमित्यपि वै पुनः ॥ Ang_1.362 ॥ जाते ऽपि चौरसे भूयः करोम्येवं न संशयः । दृढयित्वा स्वयं पश्चात् स्वीकुर्यात्तनयं ततः ॥ Ang_1.363 ॥ न चेद्दोषो महानेव भविष्यति न संशयः । स्वीकृत्यनन्तरमौरसोत्पत्तौ स्वीकृत्य परपुत्रं यः संजाते त्वौरसे पुनः ॥ Ang_1.364 ॥ पुरोक्तान्यन्यथाकृत्वा मोहात्तदहितं चरन् । प्रलपंस्तद्दुरुक्तानि मम मास्त्वयमद्य वै ॥ Ang_1.365 ॥ वदेत्पापी महाक्रूरस् तेन भूर्भारवत्यलम् । तं देशाद्धार्मिको राजा tìayitvà प्रवासयेत् ॥ Ang_1.366 ॥ #<[046]># सर्वस्वं तस्य गृह्णीयात् तस्मिन् जनपदे न चेत् । न वर्षेत्किल पर्जन्यः rëÂrak«obho ऽपि जायते ॥ Ang_1.367 ॥ पुत्रप्रदानसमये यदुक्तं तत्कर्तव्यम् पुत्रप्रदानसमये तत्पित्रोर्ग्राहकेण या । वागुक्ता तां ततः काले तिरस्कर्तुं न शक्यते ॥ Ang_1.368 ॥ तद्बन्धुभिस्तेन राज्ञा तैर्जनैर्दातृदापकैः । तद्भार्याभिस्तत्तनयैर् येन केनापि वा पुनः ॥ Ang_1.369 ॥ पुत्रप्रदानसमये प्रोक्तवाक्यं तु तत्परम् । अल्पं महदशक्यं वा शक्यं वा तन्न लङ्घयेत् ॥ Ang_1.370 ॥ स्वकार्याय पुरा प्रोक्त्वा जनानां पुरतो दृढम् । इच्छंस्तदन्यथयितुं यतते यस्तु या जडा ॥ Ang_1.371 ॥ ऊर्ध्वं लोकं न यातो वै भ्रूणहत्यामवाप्नुतः । भर्तुः पितुर्वा वाक्यातिक्रमे स्वपुत्रहितमिच्छन्त्यो भर्तृवाक्यं पुरोदितम् ॥ Ang_1.372 ॥ तिरस्कुर्वन्ति सहसा ता वै निरयभाजिनः । भर्तुः पितुर्वा यद्वाक्यं तदा पूर्वमुदीरितम् ॥ Ang_1.373 ॥ पत्नी पुत्रो ऽथवा मौर्ख्याद् अनृतं मौर्ख्यचोदितम् । #<[047]># दुःश्रुतं परुषं क्रूरम् अस्मत्कार्यविरोधि तत् ॥ Ang_1.374 ॥ नाप्यकुर्म स्वीकरणम् इति वक्त्ःन् दुरात्मनः । न्यक्कृत्य वाचा धिक्कृत्य tìayitvà कपोलयोः ॥ Ang_1.375 ॥ शीघ्रं प्रवासयेद्देशात् साधून् सम्यक् प्रपूजयेत् । भ्रातृपुत्रस्वीकृतौ दत्तस्य समांशः स्वीकृतभ्रातृसूनोश्च पश्चाज्जातौरसस्य च ॥ Ang_1.376 ॥ समभागः सदा प्रोक्तस् तदन्यस्य पुनर्यदि । सगोत्रस्य तुरीयभागः तुर्यभागः सगोत्रादेर् एवमाह पितामहः ॥ Ang_1.377 ॥ औरसो वयसा न्यूनो ज्येष्ठ एव न संशयः । नष्टे तु पालके ताते स्वीकृतो वयसाधिकः ॥ Ang_1.378 ॥ उपनीतः कलत्री वा जातपुत्रो ऽथवा यजन् । यत्नाच्च तं नोपनयेद् दत्तो जातं तदौरसम् ॥ Ang_1.379 ॥ कनिष्ठो धर्मतो दत्तो ह्य् अप्ययं वयसाधिकः । न्यूनो ऽपि वयसा ज्येष्ठः औरसो नात्र संशयः ॥ Ang_1.380 ॥ दत्तनौरसे उपनीते तस्माद्दत्तः स्वयं पश्चाज् जातं धर्मेण पूर्वजम् । #<[048]># धर्मन्यूनो नोपनयेद् यदि मोहेन तादृशम् ॥ Ang_1.381 ॥ प्रमादेन ह्युपनयेत् स्यातां तौ पतितौ ध्रुवम् । न तयोर्द्वन्द्वभावो ऽस्ति कदाचित्तु परस्परम् ॥ Ang_1.382 ॥ मृतभार्ययत्यादिपुत्रग्रहणम् मृतभार्यो यतिर्वर्णी विश्वस्ता दूरभर्तृका । पुत्रं न प्रतिगृह्णीयाद् दूरभार्यो ऽपि सूतकी ॥ Ang_1.383 ॥ अधिकारो मिलितयोर् दम्पत्योरुभयोरपि । कदाचिन्न पृथक्त्वेन तद्दाने तत्प्रतिग्रहे ॥ Ang_1.384 ॥ सूतिप्रजननस्थानापन्नयुग्मद्वयस्य चेत् । वस्तुनो मेलनं पुत्रदानं तद्ग्रहणं भवेत् ॥ Ang_1.385 ॥ सूतिप्रजननस्थानयुग्मद्वन्द्वमनःसुखम् । अचञ्चलं स्थिरं तुष्टं चेन्मनस्तच्चरेन्ननु ॥ Ang_1.386 ॥ दम्पती दम्पतीचित्तं तुष्टं कृत्वाम्बरादिभिः । कृत्वा च शपथं gìhaæ भविष्यत्कार्यहेतवे ॥ Ang_1.387 ॥ साक्षिणां पुरतो नूनं देवब्राह्मणसन्निधौ । राज्ञे बन्धुनि चावेद्य गृह्णीयातां सुतं ततः ॥ Ang_1.388 ॥ तत्काले प्रतिज्ञाय तदकरणे शपथानन्तरं कालान् मर्यादा या कृता पुरा । नरास्तानुल्लङ्घयत राजा rëÂrÃtpravÃsayet // Ang_1.389 // #<[049]># पत्नीषु सुतस्वीकारकाले या सन्निहिता सा माता, अन्या सपत्नीमाता सुतस्वीकरणे या 'ऽरात् स्थिता सा 'म्बास्य वै भवेत् । सापत्नी जननी दूरस्थिता भवति नान्यथा ॥ Ang_1.390 ॥ अन्ये मातृमातामहादयः द्वे तिस्रो वा स्थिताश्चेत्तु तदारादेव केवलम् । पुत्रग्रहणतुष्ट्यैव भर्त्रा साकं हृदा तया ॥ Ang_1.391 ॥ निखिला मातरो ज्ञेया बहुमातृक एव सः । तदानीं स्वीकृतसुतो नात्र कार्या विचारणा ॥ Ang_1.392 ॥ तासां च पितरः सर्वे ऽप्यस्य मातामहाः स्मृताः । सर्वश्राद्धेष्वनेनाथ सर्वान् मातामहान् क्रमात् ॥ Ang_1.393 ॥ एकस्मिन्नेव तत्पिण्डे योजयेद्वा पृथक्तु वा । पिण्डान्वा निक्षिपेत्तेषां स्मर्त्ःणामत्र केवलम् ॥ Ang_1.394 ॥ वचनानां समत्वेन विकल्पस्तुल्य एव हि । यथारुचि प्रकुर्वीत यथा वा पुरतः कृतम् ॥ Ang_1.395 ॥ तथैव पश्चात्कुर्वीत सर्वत्रैवं हि निर्णयः । सपत्नीपिता न मातामहः सपत्नीजननीतातो न तु मातामहो भवेत् ॥ Ang_1.396 ॥ सपत्नीमातृतर्पणम् सपत्नीजननी नित्यतर्पणे द्वञ्जली लभेत् । #<[050]># स्वमातृवत्त्य्रञ्जलिं सा कदाचिदपि नो लभेत् ॥ Ang_1.397 ॥ पुनर्विवाहितेनैव तद्भार्या द्वञ्जलिं लभेत् । अपुत्रा वा सपुत्रा वा तत्समा सा प्रकीर्तिता ॥ Ang_1.398 ॥ तस्या औपासनाग्नौ श्राद्धम् तस्या औपासने श्राद्धम् अग्नौ कुर्यान्न लौकिके । यदि कुर्यात्प्रमादेन कुलं तस्य विनश्यति ॥ Ang_1.399 ॥ पत्न्या अग्निः यतः पत्नीमृतदिनं पितृनाशदिनेन वै । तुल्यत्वेनैव कथितं तस्याः को वा vimƬhadhÅ÷ ॥ Ang_1.400 // लौकिकाग्नौ प्रकुर्वीत स्वसमाया विचक्षणः । सा विद्यमाना भार्यैव मृता चेन्मातृवर्गगा ॥ Ang_1.401 ॥ भ्रातृपुत्रग्रहणविधिः कृतत्रयविवाहस्य पत्नीं दृष्ट्वा चिरं पृथक् । द्वादशाब्दमलभ्यैतं तद्रजोदर्शनात्परम् ॥ Ang_1.402 ॥ पुत्रग्रहः प्रकथितो मुख्यो ऽयं तद्ग्रहे विधिः । तत्र साक्षात्कनिष्ठस्य सुतश्चेज्जातमात्रकः ॥ Ang_1.403 ॥ प्रवरः कथितः सद्भिस् तस्य व्यवहितश्च चेत् । तस्मान्न्यूनो भवेत्पुत्र एवं द्वित्रिविभेदतः ॥ Ang_1.404 ॥ #<[051]># भ्रातुः पुत्रो भवेन्न्यूनः सद्यः स्तन्यरसग्रहात् । परं तद्ग्रहणात्पुत्रस् तस्मान्न्यूनः प्रजायते ॥ Ang_1.405 ॥ एवमन्येषु नवसु जातहोमात्परं पृथक् । दिनभेदेन तन्न्यूनो दत्तो भवति पुत्रकः ॥ Ang_1.406 ॥ ततो ज्येष्ठस्य चेत्पुत्रस् तन्न्यूनो नात्र संशयः । न चाप्येकद्वित्रिभेदाद् भ्राता व्यवहितो यदि ॥ Ang_1.407 ॥ तस्य सूनुस्तथा न्यून एवमेव पुनस्त्वथ । सापत्नीमातृतनया उन्नेया ज्येष्ठतः परम् ॥ Ang_1.408 ॥ तनयाः शास्त्रमार्गेण न्यूना एव भवन्ति ते । एवं पितृव्यतनयतनयाश्च पृथग्विधाः ॥ Ang_1.409 ॥ तन्न्यूना एव कथिताः सगोत्रा एवमेव वै । विज्ञेयाः किल किं भिन्नगोत्राश्चेत्तु ततः पुनः ॥ Ang_1.410 ॥ किं वाच्यमस्ति तज्ज्ञात्वा बुद्धिमान् कालदेशकौ । समालोच्य विधानेन कुर्यात्पुत्रस्य संग्रहम् ॥ Ang_1.411 ॥ विभागे भ्रातरस्तुल्याः विभागे भ्रातरस्तुल्यास् तत्पुत्रास्तत्समा हि यत् । ते गृहीत्वा न तुर्याशं तल्लभन्ते सुतोद्भवे ॥ Ang_1.412 ॥ सममेव लभन्ते ऽंशम् औरसेन समा हि ते । धर्मपत्न्यां समुद्भूत औरसः कथितो बुधैः ॥ Ang_1.413 ॥ द्वितीयादिसमुद्भूतो न तत्साम्यमवाप्नुयात् । #<[052]># कामजपुत्राः धर्मपत्नीसुतं प्राहुर् औरसं ब्रह्मवादिनः ॥ Ang_1.414 ॥ द्वितीयादिसुतान् सर्वान् कामजानिति चोचिरे । धर्मपत्नीसुतो ज्यैष्ठ्यं दत्ताद्गौरवमाप्नुयात् ॥ Ang_1.415 ॥ पश्चाज्जातः कनिष्ठो ऽपि द्वितीयादिसुतास्तु चेत् । पित्र्यादिक्रियया कालाद् धर्मपत्नीसुतैः समाः ॥ Ang_1.416 ॥ भवन्त्यपि न संदेहस् तथापि पुनरेककम् । प्रवदामि समुद्भूतस् तस्मात्तत्कार्यकृद्भवेत् ॥ Ang_1.417 ॥ वयो ऽधिको दत्तसुतो न तत्कार्ये प्रभुर्भवेत् । दत्तसूनुर्धर्मपत्न्याः सति ताते ऽथवा न चेत् ॥ Ang_1.418 ॥ द्विभार्यके क्रियाकृच्चेत् तद्भार्याया (अथापि वा) / दत्तसूनुस्तयोरन्यतरस्य यदि कर्मकृत् ॥ Ang_1.419 ॥ सत्यौरसे तत्समो ऽयं प्रभवेदिति वै मनुः । दौहित्रो यदि दत्तः स्याद् भ्रातृजो वा तथाविधः ॥ Ang_1.420 ॥ औरसेनैव तुलितौ सततं धर्मतत्परौ । दत्तस्य पितरौ प्रोक्तौ ग्राहकावेव संततम् ॥ Ang_1.421 ॥ पितृत्वमपि दत्तेन तिष्ठेज्जनकयोर्न तु । दानहोमात्परं तस्मात् पितरावस्य तौ मतौ ॥ Ang_1.422 ॥ पितृत्वमपि मातृत्वम् एकत्रैव हि तिष्ठति । न तिष्ठति तदन्यत्र क्रियाशतसहस्रकात् ॥ Ang_1.423 ॥ पितृत्वं मातरि गतम् एकशेषजमल्पकम् । यथा न तत्कार्यकरं मातृत्वमपि तत्तथा ॥ Ang_1.424 ॥ #<[053]># पितृव्यपत्न्यादीनां स्यात् तादृक्पत्नीत्वमेव हि । तासां भवति तस्मात्तु न तन्मातृत्वमुच्चरेत् ॥ Ang_1.425 ॥ प्रजापतिभ्यो ह्यभिमानसूनुः पितृव्यसूनुस्त्वथवा सगोत्रः । ज्येष्ठः कनीयान्न भवेत्तथैको न भिन्नगोत्रो न सगोत्रविद्वि ॥ Ang_1.426 ॥ सगोत्र्यसंमतः सूनुर् यः कश्चन समागतः । पुत्रत्वेनोदरपरो नाभिमानसुतो भवेत् ॥ Ang_1.427 ॥ धर्मपत्नीसुतो वर्णी द्वितीयादिसुतो गृही । जातपुत्रो ऽप्याहिताग्निर् न समस्तेन वर्णिना ॥ Ang_1.428 ॥ धर्मपत्नीसुतो बालो द्वितीयादिसुतो युवा । आहिताग्निर्दशसुतो न समस्तेन चोदितः ॥ Ang_1.429 ॥ स एव पितृकृत्येषु मुख्यकर्ता न संशयः । अनुपेतो ऽप्यसौ यद्यप्य् अथ तत्कर्तृतो ऽखिलम् ॥ Ang_1.430 ॥ कारयेज्ज्येष्ठमुखतस् तथा चेत्कर्म तत्परम् । जातमात्रे धर्मपत्नीसुते गौणसुताः परे ॥ Ang_1.431 ॥ द्वितीयादिपुरोद्भूता भवेयुस्तत्क्षणान्ननु । धर्मपत्नीसुतोत्पत्या दत्ततत्कार्यतो ऽपि च ॥ Ang_1.432 ॥ द्वितीयादिसुतानां स्यात् सद्यो हैन्यं श्रुतीरितम् । तत्पत्नीकर्मकर्ता चेद् द्वितीयातनयस्य सः ॥ Ang_1.433 ॥ #<[054]># दत्तादौ विशेषः दत्तो ऽधिकश्चेद्भवति पितुर्यदि पुनस्तराम् । असन्निधौ सन्निधौ वा ताते जीवति दत्तकः ॥ Ang_1.434 ॥ तद्भार्याकर्मकर्ता चेत् तत्सुतापतिरिष्यते । द्वितीयातनयश्चेत्तु कर्मकृद्दत्तकस्तदा ॥ Ang_1.435 ॥ सद्यो हैन्यमवाप्नोति न ज्येष्ठातनयो यदि । तातस्तद्धर्मपत्नी च समौ दत्तस्य संततम् ॥ Ang_1.436 ॥ पराणि तत्कलत्राणि संस्कार्याणि सुतो न चेत् । सुते सति स एव स्यात् तत्कर्मणि न चेतरः ॥ Ang_1.437 ॥ सर्वदैवं समाख्यातो न तेनायं हि दुर्बलः । दत्तेन तत्कलत्रस्य प्रथमस्य कृता क्रिया ॥ Ang_1.438 ॥ सत्यन्यातनये तावन्मात्रेणायमथाधिकः । तुर्यांशो ऽपि समांशः स्यात् तादृशं कर्म तत्कृतम् ॥ Ang_1.439 ॥ सति दत्तसुते तस्मात् पितृपत्न्या विचक्षणः । ज्येष्ठायास्तत्कनिष्ठाजः स्वयं कर्म समाचरेत् ॥ Ang_1.440 ॥ ज्येष्ठेन दत्तपुत्रेण तत्क्षेत्रस्य पितुस्तु वा । कृते कर्मणि तस्य स्याद् आधिक्यं तत्सुतात्परम् ॥ Ang_1.441 ॥ ताते सति कलत्रस्य तत्पुरो ज्यायसो ऽस्य चेत् । कृतं कर्म हि दत्तेन सद्यः पुत्राधिको भवेत् ॥ Ang_1.442 ॥ पुत्रेषु सत्सु दत्तेन पितुः कर्म कृतं तु चेत् । न तदा तस्य वाधिक्यं स्वाम्यं किमपि लभ्यते ॥ Ang_1.443 ॥ #<[055]># यदि तज्ज्येष्ठभार्याया अपुत्रायाः कृतं तु तत् । कर्म तत्पुरतो नूनं दत्तः स्यादधिकः सुतात् ॥ Ang_1.444 ॥ पितुः कर्म कृतं तेन दत्तेन यदि तत्परम् । अप्ययं मुख्यकर्ता न मुख्यः स्यात्सुत एव वै ॥ Ang_1.445 ॥ निखिलेभ्यो सुतेभ्यो ऽसाव् औरसो ह्यतिरिच्यते । पत्नीविशेषाः, तत्र धर्मपत्नी औरसो धर्मपत्नीजो धर्मपत्नी च केवलम् ॥ Ang_1.446 ॥ या 'नेन पूर्वं बाला वा दुर्गुणा वा विवाहिता । सैवास्य धर्मपत्नी स्याद् धर्मविद्भिरुदाहृता ॥ Ang_1.447 ॥ द्वितीयपत्नी तत्पश्चाद्या कुलीना वा सुरूपा वा वयो ऽधिका । न सास्य धर्मपत्नी स्याद् वितीया भोगिनी स्मृता ॥ Ang_1.448 ॥ सति चेत्तनये तल्पे पुनः कामाद्विवाहिता । द्वितीया भोगिनी नारी धर्मपत्नी न सोच्यते ॥ Ang_1.449 ॥ पुत्राणां ज्यैष्ठ्यकानिष्ठ्यम् धर्मपत्नीसमुद्भूतो ज्येष्ठपुत्र इति स्मृतः । पत्नी तनयराहित्यकृतवैवाहिकस्य सा ॥ Ang_1.450 ॥ yeyamƬhà धर्महेतोर् धर्मपत्न्यभिचोदिता । भोगिनी कलत्रे सति पुत्रे वा पौत्रे नप्तरि सन्ततौ ॥ Ang_1.451 ॥ स्थितायां yeyamƬhà स्याद् भोगिनी käcanÃhvayà । #<[056]># भर्मणावावातादिपत्नयः भर्मणो यानि नामानि तानि सर्वाणि कृत्स्त्रशः ॥ Ang_1.452 ॥ लभते ऽतस्तु सा प्रोक्ता द्वितीया käcanÃhvayà । न धर्मपत्नी भवति भोगिन्येव परा स्मृता ॥ Ang_1.453 ॥ भर्मणेयं यतः साध्या वनिता तेन सा स्मृता । सर्वस्वर्णपदैर्वाच्या वावातेति च फण्यते ॥ Ang_1.454 ॥ परा दुर्वर्णनामानि यानि ख्यातानि भूतले । तानि सर्वाण्यवाप्नोति तृतीयेति च तां विदुः ॥ Ang_1.455 ॥ परिवृत्तीति तामेके विज्ञेया विमलामिति । हरिद्रां हरिणीं कल्यां जगदुर्ब्रह्मवादिनः ॥ Ang_1.456 ॥ एतासां तनयाः सर्वे ऽप्युत्तरोत्तरदुर्बलाः । धर्मपत्नीसुतान्न्यूना वयसाप्यधिकास्तराम् ॥ Ang_1.457 ॥ प्रथमा धर्मपत्नी च सुभगा महिषीति च । सत्कर्णीति च कल्याणी धर्मज्ञैः कथिता हि सा ॥ Ang_1.458 ॥ धर्मपत्नीसुतो बालो मौञ्जीविरहितो ऽपि वा । तिष्ठत्सु चान्यापुत्रेषु कर्मभिः सत्कृतेष्वपि ॥ Ang_1.459 ॥ उत्तमः पितृकृत्येषु तस्मादग्निप्रदः स तु । तेन प्राधानिकं कर्म यद्यत्तत्तत्तु तन्मुखात् ॥ Ang_1.460 ॥ सम्यक्कारयितुं न्याय्यं मन्त्रान् सर्वान्परे सुताः । पठेयुर्वै विधानेन चैव धर्मो ऽखिलो महान् ॥ Ang_1.461 ॥ #<[057]># विहितस्तु समासेन तेन यावत्कृतं न तु । तावत्स तु मृतो तातः परलोकं न विन्दति ॥ Ang_1.462 ॥ प्रेतत्वाच्च न निर्मुक्तः k«utt­«ïÃpŬitastarÃm / शरणं यत्र कुत्रापि ह्य् अटन् धावन् खलन् भ्रमन् ॥ Ang_1.463 ॥ नित्यं च सलिलाकाङ्क्षी प्रेतलोके ह्यधोमुखः । रुग्णो मुण्डश्च विकलो जडो भ्रान्तश्च दुर्मनाः ॥ Ang_1.464 ॥ निवसेदेव सततं तस्मादौरस एव सः । धर्मपत्नीजस्य स्पर्शमात्रकर्तृत्वम् धर्मपत्नीसमुद्भूतो ह्य् अपरिज्ञातवर्णकः ॥ Ang_1.465 ॥ प्रेतकार्यस्पर्शमात्रं स्नात्वा कुर्यादमन्त्रकम् । तावन्मात्रेण तत्तातः कृतकृत्यः सुखीतराम् ॥ Ang_1.466 ॥ सम्यक् पितृत्वमाप्नोति नित्यानन्दः प्रजायते । तत्तन्मातुस्तत्तनया मुख्यकर्तार ईरिताः ॥ Ang_1.467 ॥ सत्स्वौरसेषु मुख्यत्वात् त एव कथिताः पराः । तत्तत्कर्मसु कर्तारो नान्यमातृसमुद्भवाः ॥ Ang_1.468 ॥ धर्मपत्नीसुते बाले केवलं रहिताक्षरे । अस्पष्टस्पष्टवर्णे वा विद्यमाने मृते तु वा ॥ Ang_1.469 ॥ कक्ष्यानन्तरनिष्ठेन येन केन सुतेन वा । तत्समेना 'थवा भ्रात्रा शिष्येणान्येन बन्धुना ॥ Ang_1.470 ॥ सर्वं कारयितव्यं स्यात् समन्त्रेणात्र तत्र चेत् । यद्यत्प्राधानिकं कर्म तत्र तत्रास्य वै शिशोः ॥ Ang_1.471 ॥ #<[058]># सान्निध्यं स्पर्शमात्रकर्तृत्वम् स्पर्शमात्रः प्रकर्तव्यस् तत्सान्निध्यं च केवलम् । अपेक्षितं मृतस्यात्र महातृप्त्यैकहेतवे ॥ Ang_1.472 ॥ तत्सान्निध्यस्पर्शमात्रात् स मृतः सुखभागलम् । भवेदेव न संदेहस् तथा तस्मात्तु तच्चरेत् ॥ Ang_1.473 ॥ मृतस्यैतानि प्रोक्तानि तारकाणि महात्मभिः । कारकाणि महातृप्तेस् तानीमानि स्मृतानि हि ॥ Ang_1.474 ॥ श्राद्धादावत्यन्ततृप्तिकराणि जकारपञ्चकं त्वेकं धर्मपत्नीजसन्निधिः । तत्कार्यकरणं तद्वद् ग्रहणश्राद्धमेव च ॥ Ang_1.475 ॥ गयाश्राद्धं च फल्गुन्याः शाकश्राद्धमथापि च । तथैव वरणं गौर्या वृषोत्सर्जनमेव च ॥ Ang_1.476 ॥ महालयश्च पनसस् त एते निखिलाः पराः । अत्यन्ततृप्तिमुक्त्यैकनिदानानीति तान् जगुः ॥ Ang_1.477 ॥ जन्मभूम्यादिकं तत्र तज्जकारस्य पञ्चकम् । मृतस्य तारकं पूर्वं तत्परं त्वौरसस्य वै ॥ Ang_1.478 ॥ सान्निध्यं मृतिकाले तु द्वितीयादिसुतस्य वा । परलोकानुकूला या मृतस्य प्रभवेत्तथा ॥ Ang_1.479 ॥ तत्क्रिया मन्त्रपूर्वैवं मृतस्य प्रभवेत्तथा । #<[059]># एवं स्याद्ग्रहणश्राद्धं गयाश्राद्धमथापरम् ॥ Ang_1.480 ॥ तृप्तिदं फाल्गुनीश्राद्धम् अष्टोत्तरशतैरुत । शाके श्राद्धं यत्क्रियते तदेकमथ तारकम् ॥ Ang_1.481 ॥ गौरीदानं पितृतृप्तिकरम् गौरीदानं वृषोत्सर्गः पाक्षिको ऽयं महालयः । स्थापनं पनसाख्यस्य तानीमानि स्मृतानि हि ॥ Ang_1.482 ॥ पित्ःणामपि सर्वेषां वल्लभानीति वै जगुः । जकारपञ्चकं वत्सः परलोकगतस्य तत् ॥ Ang_1.483 ॥ तृप्त्यै सतरणायापि प्रोवाचैवं न चेतरत् । जकारपञ्चकम् जलार्धं जाह्नवीतीरं जनार्दनमहास्मृतिः ॥ Ang_1.484 ॥ ज्वलनो जननोत्पन्नसुतसान्निध्यमेव च । जकारपञ्चकं प्रोक्तं कथितं जन्ममोचकम् ॥ Ang_1.485 ॥ ग्रहणश्राद्धलक्षणम् ग्रहस्पर्शादथ यतन् सद्यः पत्न्यादिभिर्वृतः । तदान्नेनैवं यच्छ्राद्धं करोति पितृतृप्तये ॥ Ang_1.486 ॥ स्नात्वा तेनैव विधिना तद्ग्रहश्राद्धमुच्यते । तदेतत्किल देवेशो भगवान् भूतभावनः ॥ Ang_1.487 ॥ षोडशश्राद्धतुलितं महादानशताधिकम् । प्रोवाच किल सर्वेशो गयस्य सुमहात्मनः ॥ Ang_1.488 ॥ गयाफल्गुनिकाशाकश्राद्धान्येतत्समानि वै । #<[060]># गौरीदानं तथैवेति वृषोत्सर्जनमेव च ॥ Ang_1.489 ॥ महान्ति निष्क्रियाणीति मनुः कात्यायनो ऽङ्गिराः । कुत्सवत्साग्निभरतविश्वामित्रशुकादयः ॥ Ang_1.490 ॥ नैतेषां तुल्यमपरं पैतृकं कर्म विद्यते । लोकत्रये ऽपि परमं तस्मादेतेषु चैककम् ॥ Ang_1.491 ॥ अपि कर्ता कृतार्थः स्यात् सुकृती पितृतारकः । इत्येवमेनं जहृषुः पनसस्थापकं तु तम् ॥ Ang_1.492 ॥ वयं न विद्मः को वा स दूर्वासाजनको ऽथवा । कुम्भोद्भवो दधीचिर्वा शिबिर्वा नहुषो नलः ॥ Ang_1.493 ॥ मान्धाता वा 'प्यलर्को वा हरिश्चन्द्रो ऽथवा महान् । गयो रामो ऽथवा श्रीमान् एषु चैको ऽथवा न चेत् ॥ Ang_1.494 ॥ एतत्समष्टिर्लोकानां हिताया 'त्र भुवः स्थले । अवतीर्णो न सन्देह इति ब्रह्मा शिवो हरिः ॥ Ang_1.495 ॥ पनसे स्थापिते महान् विशेषः पनसस्थापकं प्रोचुः शलाटोस्तस्य पृष्ठतः । सर्वे कण्टकरूपेण समाश्रित्यैव सन्ततम् ॥ Ang_1.496 ॥ अष्टोत्तरशतश्राद्धदिव्यशाकविशेषकाः । प्रवर्तन्ते यतस्तस्मात् तदा शाकसहस्रकम् ॥ Ang_1.497 ॥ तस्यास्य दिव्यरूपस्य पितृप्राणैकरूपिणः । सर्वदेवस्वरूपस्य सर्वमन्त्रमयस्य च ॥ Ang_1.498 ॥ #<[061]># सर्वयज्ञमहातीर्थसरिदग्निसुवर्ष्मणः । निखिलागमशास्त्रौघव्रतकृच्छ्रामृतान्धसाम् ॥ Ang_1.499 ॥ निधानस्य पवित्रस्य पित्र्याकर्षणवर्ष्मणः । स्थापनं क्रियते येन तच्छायापत्रमूलकैः ॥ Ang_1.500 ॥ फलैः शलाटुभिर्वापि këÂhaiÓchÃyÃbhireva च । क्रियते पितृतृप्तिः स्याद् बुद्धिपूर्वमबुद्धितः ॥ Ang_1.501 ॥ तस्य पुण्यफलं वक्तुं गुरुणा ब्रह्मणापि वा । शक्यं वर्षसहस्रेण फणिराजेन वा न तु ॥ Ang_1.502 ॥ पुरा किल पितृतृप्तिहेतवो ऽखिलशाककाः । तपस्तप्त्वा वरेणाथ ब्रह्मणः पनसं श्रिताः ॥ Ang_1.503 ॥ अलर्कश्राद्धम् अलकालर्ककारूषाच्युतचूतानरामराः । सप्तस्वेतेष्वच्युतश्चेद् अलर्कश्चाजरास्त्रयः ॥ Ang_1.504 ॥ प्रतिमासजभेदेन स्मृता द्वादशजातयः । अतः षट्त्रिंशत्कसंख्या तस्मादेतत्त्रयस्य च ॥ Ang_1.505 ॥ एतेषां मासजानां स्याद् एकजातिशलाटुतः । तद्भिन्नैकादशानां च शलाटुफलभेदतः ॥ Ang_1.506 ॥ #<[062]># द्वैविध्यं किल संप्राप्तं शलाटोरपि वै मुहुः । आर्द्रशुष्कप्रभेदेन द्वैविध्यं समुपागतम् ॥ Ang_1.507 ॥ तद्वत्फलानां च पुनद्वैविध्यं समुपागतम् । तच्चैत्रामलको ग्राह्य आशरत्सपवित्रकः ॥ Ang_1.508 ॥ दिव्यशाकाः श्राद्धार्हाः वारुकः कर्मजः शारिः श्रीपर्णं श्रीकरः शमी । युगदो युग्मदो रम्यं वज्रपर्णी करीषकी ॥ Ang_1.509 ॥ कारवल्ली त्रयी कारुः कामकृत् कामवारकः । कामवाही कामदूरः शाकुटद्वयमग्रिमा ॥ Ang_1.510 ॥ कामप्रं कामदं कम्रः कलिङ्गः कलिवारुकः । अजश्रीरजचर्माख्यो दारुको धर्मदो दमः ॥ Ang_1.511 ॥ कुलं कारी मनुर्मानी राजश्रीः शेखरी नलः । नालकं कारकः खाद्यो गायत्रो हरिलोचनः ॥ Ang_1.512 ॥ हरिदश्वो हयग्रीवः कारुण्यः कनकप्रियः । कार्मुकः कर्मकृत्कार्यो धैर्यदो मानकृत् कुणिः ॥ Ang_1.513 ॥ शरच्छ्रीको मङ्गलको कुण्डो ऽकुण्डो गुडप्रियः । फलश्रीर्मधुरग्रीवो दानदः कटुकः क्षमी ॥ Ang_1.514 ॥ #<[063]># मान्मथो मधुरस्रावा वज्रघ्नो वज्रपञ्जरः । वल्मीकजो बालराजो बालपुत्रो बृहद्रथः ॥ Ang_1.515 ॥ कर्णकारो ऽक्षिरोगघ्नः प्रतीहारी वलीमुखः । शर्मकृन्नेत्ररोगघ्नो धान्यद्वेषी दरिद्रहृत् ॥ Ang_1.516 ॥ कुशलः कर्मसुखकृत् कण्ठहृत् कनकप्रभः । विश्वाकरः पिप्पलघ्नः क्षुन्मूलो क्षुन्निवारणः ॥ Ang_1.517 ॥ अग्निधामा धरानाथो धरावासो धराश्रयः । अद्रिराजो धर्मदेशी धर्माश्रयकरः प्ररा॥ Ang_1.518 ॥ अनिकेतो निमिग्रीवो नीलनेत्रो मरुत्पतिः । मणिमालो बृहन्नालो नारदो लिकुचो नटः ॥ Ang_1.519 ॥ kumbhìa÷ कुण्डली चक्रः शैत्यकर्मा शताकरः । कल्याणाधार ईशान ईशानो दक्षिणास्पदः ॥ Ang_1.520 ॥ शतवल्ली महावल्ली चक्रवल्ली निपानकृत् । द्रोणप्रियो द्रोणराजो गुल्महृत् कटुमूलकः ॥ Ang_1.521 ॥ नित्यश्रीको नित्यपुष्पो निर्मूलो बहुपुष्पकः । प्लक्षराजन्यसंभूतो हेतिमूलो निशाप्रियः ॥ Ang_1.522 ॥ महादाहकरो ऽश्वत्थः सुन्दरः पर्वताश्रयः । kardamìhya÷ कर्दमाधः सूपस्थानः सुरास्पदः ॥ Ang_1.523 ॥ पूर्णपात्रं शर्मपात्रं शातकुम्भः स्थिराकरः । #<[064]># काव्यश्रीः श्रीकरः श्रीगः परागश्रुतिदीपनः ॥ Ang_1.524 ॥ महामाली जीवमाली pÃÓìhya÷ पाशदुःसहः । प्रथितो प्राणतरणो देवराजप्रियः पणः ॥ Ang_1.525 ॥ सद्योमूलः पण्यमतिः गरदूषो गणत्रिगः । गुहावासो गुहाश्चयं भरण्यं मुनिवन्दितः ॥ Ang_1.526 ॥ मुनिप्रियो दन्तरिपुः शर्मकृच्छर्ममत्सरी । त एते दिव्यशाकाः स्युः श्राद्धकर्मणि चोदिताः ॥ Ang_1.527 ॥ एतेषामम्लयोगेन तदयोगेन च द्विधा । भवेयुः किल ते भूय एतेषां पुनरेव वै ॥ Ang_1.528 ॥ मध्ये शाकुटकादीनि मूलतः स्तम्भतस्तथा । पत्रतस्त्रिविधो ज्ञेयः कानिचिच्छुष्कभेदतः ॥ Ang_1.529 ॥ पक्वेन जलतैलाभ्यां पृथक्त्वेन समष्टितः । चूर्णकल्कप्रभेदेन यत्नतः स्यात्सहस्रकम् ॥ Ang_1.530 ॥ पनसमहिमा एतत्सर्वं चैकपात्रे निधाय किल पद्मजः । अन्यपात्रे च पनसं तुलयामास पाणिना ॥ Ang_1.531 ॥ तदा तु पनसः किंचिद् बभूवाधिक एव वै । #<[065]># बृहती त्रिशतसमा तदा जाता हि पश्यताम् ॥ Ang_1.532 ॥ आर्द्रकं षट्छतसमं तिलाः शतसमं तराम् । एवं तुलायां त्रितयं संबभूव तदादि वै ॥ Ang_1.533 ॥ भूतले ब्राह्मणाः सन्तः पवित्रे श्राद्धकर्मणि । तुल्यं शाकसहस्रस्य तिलार्द्रकबृहत्ककम् ॥ Ang_1.534 ॥ संपादयन्ति यत्नेन पित्ःणामतितृप्तये । tilamëavrÅhiyavà मुद्गगोधूमशाककाः ॥ Ang_1.535 ॥ काशा दशविधा दर्भा मुख्यामुख्याश्च ये मताः । खड्गं दशविधं मांसं प्रेतपर्पटभूतपाः ॥ Ang_1.536 ॥ वामदेवादयो विप्राः पितृसूक्तविशेषकाः । गयादिपुण्यक्षेत्राणि वटभूरुह एव च ॥ Ang_1.537 ॥ बिन्दुमाधवविश्वेशचतुर्दशपदानि च । ईशानादिमुखान्येवं गदाधरमहेश्वरौ ॥ Ang_1.538 ॥ भागीरथी फल्गुनी च यमुना च सरस्वती । पितृसूक्तानि सर्वाणि वैष्णवानि विशेषतः ॥ Ang_1.539 ॥ रक्षोघ्नानि पवित्राणि पुनरन्ये तथाविधाः । श्राद्धद्रव्यविशेषाः स्युः पित्ःणामतिवल्लभाः ॥ Ang_1.540 ॥ ते सर्वे पनसस्त्वेकः सुमहाक्षयकारकः । एतस्मिन् पनसे लब्धे सर्वश्राद्धनिदानके ॥ Ang_1.541 ॥ मृताहदिवसे पुण्ये नित्यतृप्ताः सुतोषिताः । पितरस्तुन्दिलाः सद्यो भवन्त्येवेति सा श्रुतिः ॥ Ang_1.542 ॥ #<[066]># एवं सत्यत्र यो मर्त्यः पनसस्थापको हृदा । मत्या 'मत्याथवा 'तीवं भक्त्या 'भक्त्याथवा पुनः ॥ Ang_1.543 ॥ ज्ञानेना 'ज्ञानतो वा 'पि भूतले यत्र कुत्रचित् । स एव कथितः सद्भिर् गयाश्राद्धसहस्रकृत् ॥ Ang_1.544 ॥ पनसं सहकारैश्च कदल्यादिद्रुमैः सह । स्थापयित्वा विधानेन यत्नात्संवर्धितैः शिवैः ॥ Ang_1.545 ॥ चम्पकैः पाटलीभिश्च मधूकैः सुमनोरमैः । चन्दनैः स्पन्दनैर्नीपैस् तच्छायाभिश्च तत्फलैः ॥ Ang_1.546 ॥ पत्रैः पुष्पैश्च tatkëÂhair नानाशाकविशेषकैः । कुर्वन् स्ववृत्या प्रयतन् कुलकोटिसहस्रकैः ॥ Ang_1.547 ॥ ब्रह्मलोकमवाप्येह तत्सायुज्यमवाप्नुयात् । पनसं यत्र कुत्रापि दृष्ट्वा सद्यो महामनाः ॥ Ang_1.548 ॥ tatkëÂhapatrakusumaÓalÃÂuphalamukhyakai÷ / येन केनापि वा तृप्तिं पित्ःणां तां समाचरेत् ॥ Ang_1.549 ॥ सद्य एव ब्राह्मणेभ्यो लब्धमात्रे च तत्फले । दृष्टमात्रे ऽथवा भक्त्या दद्याद्वै पितृतृप्तये ॥ Ang_1.550 ॥ शलाटुं पानसं पत्रं फलं दृष्ट्वा तु यो नरः । पितृतृप्तिमकृत्वैव तूष्णीं तिष्ठेन्महाजडः ॥ Ang_1.551 ॥ तं तस्य पितरः सर्वे शपन्ति किल कोपतः । दृष्टमात्रे तु तस्मात्तु पानसद्रव्यमुत्तमम् ॥ Ang_1.552 ॥ येन केनाप्युपायेन पत्रेण च फलेन वा । #<[067]># शलाटुना छायया वा पितृतृप्तिनिमत्तकम् ॥ Ang_1.553 ॥ यत्किंचिदपि वा तेषु ब्राह्मणेभ्यः प्रदापयेत् । तावन्मात्रेण पितरो नित्यतृप्ता भवन्ति वै ॥ Ang_1.554 ॥ एवं सत्यत्र यः कश्चिद् भाग्यवान् पनसी नरः । तद्द्रव्यैरनिशं भक्त्या तृप्त्यकृत् पातकी भवेत् ॥ Ang_1.555 ॥ गालवस्तु पुरा विप्रो दृष्ट्वा बीजानि भक्तितः । क्रयेण पञ्चषान् गृह्य पितृप्रीत्यै बुभुक्षितः ॥ Ang_1.556 ॥ स्वयं पत्न्या भक्षयित्वा पितृतृप्तिं चकार ह । तावन्मात्रेण ते चापि परं तृप्ताः शताब्दकात् ॥ Ang_1.557 ॥ आनन्दसागरे मग्ना बभूबुरिति नः श्रुतम् । पुरा कुशवने पुण्ये माण्डव्यो वेदवित्तमः ॥ Ang_1.558 ॥ महाविन्ध्याटवीमार्गे पनसं कार्तिके ऽवशात् । दृष्ट्वार्कं च नतस्तूष्णीं समालोच्य क्षणात्परम् ॥ Ang_1.559 ॥ तत्पत्राणि पवित्राणि पतितानि भुवः स्थले । दृष्ट्वा समादायैतानि निपुणः सर्वकर्मसु ॥ Ang_1.560 ॥ तानि स्वकरतः शीघ्रं कृत्वा पत्रपुटं त्वरन् । कस्मैचिद्विप्रपुत्राय पात्राय जलकांक्षिणे ॥ Ang_1.561 ॥ समुद्युक्ताय पातुं तज् जलं भूमिगतं कथम् । पास्यामि सलिलं वेति समालोकयतेतराम् ॥ Ang_1.562 ॥ पिबत्यनेकतरसा पितृप्रीत्यै पित्ःन् महान् । स्मृत्वा ददौ तदा ते ऽपि समागत्यातिसत्वरम् ॥ Ang_1.563 ॥ #<[068]># तावन्मात्रेण संतुष्टा गयाश्राद्धशताधिकात् । अतिहर्षं गताः सद्यस् तमेनं भूरितेजसम् ॥ Ang_1.564 ॥ आशीर्भिश्च प्रशस्ताभिः प्रत्यक्षेणैनमीक्ष्य ते । परं तृप्ताः स्मेति चोक्त्वा त्वं कृतार्थो महानसि ॥ Ang_1.565 ॥ शास्त्रार्थधर्मतत्त्वज्ञस् त्वमस्मत्परितृप्तिकृत् । इत्युक्त्वा ' 'bhëya ते तेन तत्पदं चक्रपाणिनः ॥ Ang_1.566 ॥ पश्यतस्तस्य पुरतो जग्मुः किल सुरोत्तमैः । प्रार्थनीयं विशेषेण सो ऽयमेतादृशो महान् ॥ Ang_1.567 ॥ पित्ःणां पनसः श्रीमान् वल्लभः परमो महान् । कारश्च कारवल्लीकः कारुकः कालिको करुत् ॥ Ang_1.568 ॥ पञ्चैते ब्रह्मपुरतो देवानां शृण्वतां तदा । इदमूचुर्वचो दुःखाद् अस्माकमपि सन्ति हि ॥ Ang_1.569 ॥ कण्टकानि ततो भूयः खराणि सुमहान्त्यपि । त्वमस्माकं तु तत्साम्यं किमर्थं नाकरोर्विभो ॥ Ang_1.570 ॥ इत्येवमतिदैन्येन पौनःपुन्येन केवलम् । रुरुदुः किल दुःखार्तास् तानेतांस्तादृशान्विभुः ॥ Ang_1.571 ॥ नाकिनां पुरतो भूयः प्रहसन् वाक्यमब्रवीत् । रोदनम् यन्माहात्म्यसुमहतो जन्मसिद्धातिसुश्रियः ॥ Ang_1.572 ॥ दृष्ट्वा विभूतिं परमाम् असहन्नेव केवलम् । #<[069]># तत्साम्यमिच्छुरारान्मे रोदनं कृतवानसि ॥ Ang_1.573 ॥ तस्मादेतत्प्रभृति ते भुवने ये दरिद्रतः । श्राद्धैककरणाशक्ता अष्टोत्तरशतेष्वपि ॥ Ang_1.574 ॥ श्राद्धेषु केषुचित्कालविशेषेषु कथंचन । रोदनाच्छ्राद्धकरणफलं ते प्राप्नुयुः परम् ॥ Ang_1.575 ॥ कारस्य श्लाध्यत्वम् यस्मादत्यम्लवचनं मत्पुरः प्रोक्तवानसि । देवानां शृण्वतां चापि तस्मात्त्वं श्राद्धकर्मसु ॥ Ang_1.576 ॥ नित्याम्लयुक्तो वर्तस्व कार रे रे कृती भव । कारवल्ल्यादयो यूयं स्वेषां कण्टकसाम्यतः ॥ Ang_1.577 ॥ तत्साम्यचेतसो यस्माद् अङ्गीकुर्मश्च सांप्रतम् । युष्मान् श्राद्धेषु सर्वेषु तद्योग्या भवतैव वै ॥ Ang_1.578 ॥ तत्साम्यं तत्त्रयस्यैव मिलित्वैव पृथङ् न तु । नित्यं शाकसहस्रस्य बृहत्यादेस्तु वो न तु ॥ Ang_1.579 ॥ युष्माकं श्राद्धयोग्यत्वमात्रं मद्वचसा मतम् । सकण्डकबृहत्यस्ता मनसा पूर्वमेव वै ॥ Ang_1.580 ॥ साम्यं कण्टकतस्तस्य पनसस्य त्वकामयन् । युष्मदीयमिमं वृत्तं ज्ञात्वा तूष्णीं व्यवस्थिताः ॥ Ang_1.581 ॥ #<[070]># अतिचातुर्यतो ऽतीव निपुणाश्च विचक्षणाः । ज्ञात्वा तद्धृदयं सर्वम् अवलेपं तथाविधम् ॥ Ang_1.582 ॥ सर्वं ज्ञात्वा विधास्यामि लोकेष्वद्य च श्रूयताम् । मन्वादिषु मदीयेषु युगादिषु चतुर्ष्वपि ॥ Ang_1.583 ॥ अष्टकासु च पुण्यासु संक्रान्तिषु च वृद्धिके । नैमित्तिके च तासां स्याद् अयोग्यत्वं तथाविधम् ॥ Ang_1.584 ॥ तत्र चैतासु याः क्रूराः प्रेतकर्मणि ताः पराः । संभवन्तु न चान्येषु मर्यादैव मया कृता ॥ Ang_1.585 ॥ उर्वारुमहिमा एतस्मिन्नन्तरे तत्र देवसृष्टो ऽतिसुन्दरः । पत्रपुष्पमहावल्लीशलाटुफलसंवृतः ॥ Ang_1.586 ॥ समागत्यातिचपलात् कैलासाद्धरणीधरात् । नत्वा baddhäjalipuÂaÓ चोर्वारुर्मम का गतिः ॥ Ang_1.587 ॥ इति चोवाच लोकेशं भगवन्तं पितामहम् । तादृशं तं समुद्वीक्ष्य गौरीवाक्येन केवलम् ॥ Ang_1.588 ॥ शम्भुना लोकनाथेन सृष्टं शुद्धैकविग्रहम् । समागतं महाप्रह्वं महागुरुषु वत्सलम् ॥ Ang_1.589 ॥ शुद्धसत्वं दूरगर्वं ज्ञात्वा तं सर्वसुन्दरम् । अतिप्रशस्यं चोवाच देवानां पुरतो विभुः ॥ Ang_1.590 ॥ त्वमुर्वारो स्थाणुसृष्टो भवानीवचसा यतः । स्वयं प्रकृत्या च महान् शान्तो दान्तो महामनाः ॥ Ang_1.591 ॥ गुरुप्रियो विनीतश्च सततं गुरुवत्सलः । #<[071]># अवलेपैकरहितश् चाद्यप्रभृति भूतले ॥ Ang_1.592 ॥ दैविकेषु च पित्र्येषु कल्याणेषु नवेषु च । नैमित्तिकेषु नित्येषु काम्येषु सकलेष्वपि ॥ Ang_1.593 ॥ कृत्स्नक्रियाविशेषेषु बालवृद्धातुरादिषु । नित्ययुक्तः सदा योग्यः शलाटूनां दशासु च ॥ Ang_1.594 ॥ दशास्वेव फलानां च शाश्वतो भव शाश्वतः । पित्ःणां सर्वदात्यन्तं वल्लभः परमो भव ॥ Ang_1.595 ॥ वसन्तमाधवस्य त्वं ग्रीष्ममृत्युंजयस्य च । महावर्षा सप्ततन्तुः शरत्काल्यस्तथा पुनः ॥ Ang_1.596 ॥ हेमन्तवनराजन्यः शिशिरः शीतलः शिवः । सुखाकरः शुभकरो नित्यकल्याणकारकः ॥ Ang_1.597 ॥ प्रथितो भव सर्वेषां पानसैराम्रकैः शिवैः । रम्भाभिस्तुलितो भूयः कदाचिदधिकस्तथा ॥ Ang_1.598 ॥ विद्वत्स्तुत्यो राजमान्यो त्वज्जातीयकषोडशैः । संग्राह्यो भव सर्वत्र सर्वनेत्रप्रियो ऽनिशम् ॥ Ang_1.599 ॥ सर्वदा सर्वसंवृद्धो भवोर्वारो ऽतिवर्धितः । मरुत्कृतौ तु त्वद्बीजविक्षेपणमुखादितः ॥ Ang_1.600 ॥ फलबीजसमुत्पत्तिपर्यन्तं किल सर्वदा । तदिष्टित्रयतः शुद्धो महान्मन्त्रपरिष्कृतः ॥ Ang_1.601 ॥ त्रयस्त्रिंशत्कोटिसंख्यदेवानां वल्लभो भव । इति स्तुतः पूजितश्च शासितो विहितो ऽनघः ॥ Ang_1.602 ॥ #<[072]># अत्यन्तपितृतृप्त्यैककारकः किल कारितः । उर्वारुस्तादृशः प्रोक्तः संग्राह्यः श्राद्धकर्मसु ॥ Ang_1.603 ॥ उर्वारुत्यागे दोषः तादृशं तमिमं यो वै मौढ्याच्छ्राद्धेषु संत्यजेत् । सद्य एव पितुर्द्रोही भवेदेव न संशयः ॥ Ang_1.604 ॥ देवद्रोही श्रुतिद्रोही सर्वद्रोही स एव हि । विधिघ्नः श्राद्धहन्ता स्यात् तानीमानि प्रवच्म्यतः ॥ Ang_1.605 ॥ षण्णवतिश्राद्धानि अमामनुयुगक्रान्तिधृतिपातमहालयाः । तिस्रो ऽष्टका गजच्छाया षण्णवत्यः प्रकीर्तिताः ॥ Ang_1.606 ॥ मासिश्राद्धानि तान्येवं मासि मासि कृतानि वै । अष्टोत्तरशतानि स्युस् तानीमानि ततः पुनः ॥ Ang_1.607 ॥ पित्रोर्मृताहः कथितो ऽलङ्घनीयः कथंचन । रविं च प्रथमे पादे कविं चैव द्वितीयके ॥ Ang_1.608 ॥ त्रयोदश तृतीये स्याद् अमाव्याख्यानमुच्यते । पुनर्निरूप्यते स्पष्टममावाक्यस्य सांप्रतम् ॥ Ang_1.609 ॥ अमावास्या द्वादश स्युर् मनवस्तु चतुर्दश । युगादयश्च चत्वारः क्रान्तयो द्वादश स्मृताः ॥ Ang_1.610 ॥ धृतयश्चापि पाताश्च त्रयोदश त्रयोदश । महालयाः पञ्चदश अष्टका द्वादश स्मृताः ॥ Ang_1.611 ॥ गजच्छाया तथा चैका षण्णवत्य इतीरिताः । प्रतिमासं प्रकर्तव्यत्वेन तानि च सांप्रतम् ॥ Ang_1.612 ॥ #<[073]># कीर्तितानि द्वादश हि मिलित्वैते ऽखिलान्यपि । अष्टोत्तरशतानि स्युः श्राद्धानि विहितानि वै ॥ Ang_1.613 ॥ प्रतिवर्षं प्रयत्नेन ब्राह्मणस्य महात्मनः । अमावास्यास्तत्र कॢप्ता मासान्ता नित्यमेव वै ॥ Ang_1.614 ॥ अत्रैव पितृयज्ञश्च कर्तव्यत्वेन चोदितः । श्रुत्युक्तो ऽयं पित्ःणां स्याद् अतितृप्त्यैककारकः ॥ Ang_1.615 ॥ श्राद्धानां प्रकृतित्वेन चोदितः स्मृतिकर्तृभिः । नैतस्मात्तु परं श्राद्धं विद्यते यत्र कुत्रचित् ॥ Ang_1.616 ॥ श्रुत्युक्तमेतदेव स्याद् एतन्मात्रे कृते तु चेत् । सर्वाण्यपि कृतानि स्युर् अथवैतद्दिने तु यैः ॥ Ang_1.617 ॥ श्राद्धं वै क्रियते तद्वा प्रकृतिश्चेति वै जगुः । इतरैः सर्वपित्र्याणां श्रुतितो ब्रह्मवादिनः ॥ Ang_1.618 ॥ यदनुष्ठानतः सर्वानुष्ठानं जायतेतराम् । तदेव प्रकृतिः प्रोक्ता हि कैश्चिद्ब्रह्मवादिभिः ॥ Ang_1.619 ॥ दर्शश्राद्धम् दर्शानुष्ठानतः सर्वश्राद्धानि स्युः कृतानि वै । इति सर्वे त्रयो लोकास् तूष्णीं तिष्ठन्ति केवलम् ॥ Ang_1.620 ॥ न केनापि च तस्मात्तु दर्शः संत्यज्यते परः । दर्शमात्रे ऽनुष्ठिते ऽस्मिन् येन केन प्रकारतः ॥ Ang_1.621 ॥ सर्वाण्यनुष्ठितानि स्युर् इति वै लोकसंस्थितिः । न तत्र साक्षाच्छ्राद्धं च क्रियते येन केन वा ॥ Ang_1.622 ॥ #<[074]># क्रियते कृतिना तत्तु भूतले येन केनचित् । तेनाप्युदकमात्रेण श्राद्धेनापि कृतेन वै ॥ Ang_1.623 ॥ सर्वाण्यपि कृतान्येवेत्य् एवं सर्वैकनिश्चयः । स दर्शस्तादृशस्यानुष्ठाता यो ब्राह्मणोत्तमः ॥ Ang_1.624 ॥ अग्निहोत्री स एव स्याद् दर्शयाज्यक्षयान्यपि । सोमयाजी सर्वयाजी तत्त्यागी ब्रह्मघातकः ॥ Ang_1.625 ॥ स एव कर्मचण्डालस् तमेनं ब्रह्मघातकम् । दृष्ट्वा समागतं पापं वाङ्मात्रेणापि नार्चयेत् ॥ Ang_1.626 ॥ प्रकृतिश्राद्धमात्रश्च दर्श एव न चापरः । पितृयज्ञमुखादेव प्रकृतित्वं तदीरितम् ॥ Ang_1.627 ॥ तत्तैव विहितो ऽयं हि पितृयज्ञः श्रुतीरितः । दर्शाब्दिकौ तुल्यौ दर्शो मृताहश्च समौ न कदाचित्तु शक्यते ॥ Ang_1.628 ॥ येन केनापि वा त्यक्तुं तत्त्यागी चेत्पतत्यधः । पित्रोर्मृताहस्त्वन्नेन कार्यः स्यात्तु न चान्यतः ॥ Ang_1.629 ॥ न हेम्नान्नेन होमेन पिण्डदानेन मन्त्रतः । अक्षेण शष्पैर्मन्त्रैर्वा न दुःखेन तदाचरेत् ॥ Ang_1.630 ॥ किं त्वग्नौकरणाद्ब्रह्मभोजनात्पिण्डदानतः । कृतं भवति तत्कर्म न चेच्चण्डालतां व्रजेत् ॥ Ang_1.631 ॥ दर्शाब्दिकौ न त्याज्यौ मृताहो ऽलङ्घनीयः स्याद् दर्शश्चापि तथाविधः । #<[075]># येन केन प्रकारेण शक्यते किल दुर्बलैः ॥ Ang_1.632 ॥ अकिंचनैर्दुर्बलैर्वा व्याधितैर्वा विशेषतः । बाधितैर्धावमानैर्वा 'ज्ञातवासिभिरेव वै ॥ Ang_1.633 ॥ नष्टक्रियैर्नष्टधनैर् मृतप्रायैरथापि वा । त्युक्तुं न शक्यते श्राद्धं मृताहाख्यं कथंचन ॥ Ang_1.634 ॥ मृताहस्तादृशः कॢप्तः प्रतिवर्षं च चान्द्रतः । मानेनैव भवेन्नूनम् अकॢप्तो ऽन्येन चेद्भवेत् ॥ Ang_1.635 ॥ अत्यन्तावश्यको न स्याद् अकॢप्तश्चेत्तु यो भवेत् । कॢप्तस्यावृत्तिरित्येव मर्यादा शास्त्रसंमता ॥ Ang_1.636 ॥ तिथ्यग्नी न तिथिस्तिथ्याशे कृष्णेभो ऽनलो ग्रहाः । तिथ्यर्कौ न शिवो ऽश्वो ऽमातिथी मन्वादयः स्मृताः ॥ Ang_1.637 ॥ तस्मात्तु कॢप्ता इत्युक्तास् ततश्च क्रान्तयः स्मृताः । सूर्यराशिक्रमणतश् चा 'कॢप्ता इत्युदीरिताः ॥ Ang_1.638 ॥ संक्रान्तिस्वरूपम् अयने द्वे च विषुवौ चतस्रः षडशीतयः । चतस्रो विष्णुपद्यश्च संक्रमा द्वादश स्मृताः ॥ Ang_1.639 ॥ स्थिरभेष्वर्कसंक्रान्तिर् ज्ञेया विष्णुपदाह्वया । षडशीतिमुखं ज्ञेयं द्विस्वभावेषु राशिषु ॥ Ang_1.640 ॥ सौम्ययाम्यायने नूनं भवतो मृगकर्कटौ । तुलामेषोभयं ज्ञेयं विषुवं सूर्यसंक्रमे ॥ Ang_1.641 ॥ संक्रान्तिपुण्यकालः अहःसंक्रमणे पुण्यम् अहः कृत्स्नं प्रकीर्तितम् । #<[076]># रात्रौ संक्रमणे भानोर् व्यवस्था सर्वकर्मसु ॥ Ang_1.642 ॥ सौम्ययाम्यायनद्वन्द्वे विशेष इति वै जगुः । अतीत्याप्राप्य तत्कालं पुण्यकाल उदाहृतः ॥ Ang_1.643 ॥ संक्रान्तिष्वखिलास्वेवं तत्कालः पुण्यदः स्मृतः । या याः सन्निहिताः nìyas तास्ताः पुण्यतमाः स्मृताः ॥ Ang_1.644 ॥ अयने द्वे च विषुवे चतस्रः षडशीतयः । चतस्रो विष्णुपद्यश्च संक्रमा द्वादश स्मृताः ॥ Ang_1.645 ॥ त्रिंशत्कर्कटके nìyo मकरे विंशतिः स्मृताः । वर्तमाने तुलामेषे nìyastÆbhayato दश ॥ Ang_1.646 ॥ षडशीत्यां व्यतीतायां षष्टिरुक्ताः praïìikÃ÷ / पुण्यायां विष्णुपद्यां च प्राक् पश्चादपि षोडश ॥ Ang_1.647 ॥ अर्धरात्रात्तदूर्ध्वं वा संक्रान्तौ दक्षिणायने । पूर्वमेव दिने कुर्याद् उत्तरायण एव वै ॥ Ang_1.648 ॥ अन्नश्राद्धे कुतपः यद्यत्तु पैतृकं कर्म श्राद्धमन्नेन चेत्पुनः । कुतपे तद्धि कुर्वीत तद्भिन्नस्य तु चेदयम् ॥ Ang_1.649 ॥ विधिः ख्यातो न सन्देहो धर्मविद्भिः सनातनैः । ओदनश्राद्धमात्रस्य संक्रान्तीनां च कृत्स्नशः ॥ Ang_1.650 ॥ द्वादशानां तथान्येषां कुतपो मुख्य उच्यते । तद्भिन्नस्नानदानादितर्पणादिषु ते स्मृताः ॥ Ang_1.651 ॥ तदा तदा तु विहिता एते कालविशेषकाः । #<[077]># श्राद्धकर्तुस्तु सर्वत्र कृतिनः काल एककः ॥ Ang_1.652 ॥ कुतपो वेदवचसा मुख्यः प्रोक्तो न चेतरः । सो ऽपि यस्मिन् दिने सम्यग् दक्षिणायनकालकः ॥ Ang_1.653 ॥ तमुत्तरायणे कुर्याद् उत्तरायणमेव हि । कुतपस्य तु यत्र स्याल् लोभपूर्वं तथाचरेत् ॥ Ang_1.654 ॥ दर्शसंक्रान्त्यादिश्राद्धानि तत्क्रान्तियुग्मश्राद्धादिकृत्यं सर्वं यथा लभेत् । औत्तरे ह्ययने सम्यक् कुतपे ऽस्मिन् तथा ' 'चरेत् ॥ Ang_1.655 ॥ संक्रत्तिमात्राः कथिता अकॢप्ता इति सूरिभिः । एवं धृतिश्च पातश्च षड्विंशतिकसंख्यया ॥ Ang_1.656 ॥ कथिताः किल सर्वाण्यप्य् अकॢप्तान्येव केवलम् । महालयः महालया बहुविधाः पूर्वं पञ्चदशेति वै ॥ Ang_1.657 ॥ षोडशैवेति केचित्तु दशेति च तथापरे । पञ्चैवेति त्रयं चेति एकमेवेति केचन ॥ Ang_1.658 ॥ षोढा ताः कथिताः सद्भिर् अष्टका द्वादश स्मृताः । यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः ॥ Ang_1.659 ॥ याम्या तिथिर्भवेत्सा तु गजच्छाया प्रकीर्तिता । श्राद्धदेवताः कर्माणि कानि ख्यातानि त्रिदैवत्यानि केवलम् ॥ Ang_1.660 ॥ षड्दैवत्यानि कानि स्युर् नवदैवत्यकानि च । #<[078]># तत्रादौ तु त्रिदैवत्यं मृताहस्त्वेक उच्यते ॥ Ang_1.661 ॥ षड्दैवत्यस्तु दर्शः स्याद् अष्टका नवदेवताः । अष्टकासु च वृद्धौ च गयायां च मृते ऽहनि ॥ Ang_1.662 ॥ मातुः श्राद्धं पृथक् कुर्याद् अन्यत्र पतिना सह । पतिना सह कर्तव्यं पृथक्त्वेन कृते यदि ॥ Ang_1.663 ॥ तत्पैतृकमहासङ्गसौख्यविघ्नकरं भवेत् । पितृवर्गस्तु पूर्वं स्यान् मातृवर्गस्ततः परम् ॥ Ang_1.664 ॥ ततो मातामहानां च वर्गो ऽयं तत्कलत्रतः । पित्र्ये ऽप्रदक्षिणम्, शून्यललाटता च पितृवर्गो यत्र पूर्वं तत्र स्यादप्रदक्षिणम् ॥ Ang_1.665 ॥ अपसव्यं तथा शून्यललाटं प्रभवेदपि । यत्र यत्रा 'पसव्यं स्यात् तत्र तत्रा 'प्रदक्षिणम् ॥ Ang_1.666 ॥ तथा शून्यललाटं च प्रधानाङ्गे च तत्स्मृतम् । तत्र गृहालंकारो न कर्तव्यः यत्रैतत्त्रितयं तत्र गृहालंकरण न तु ॥ Ang_1.667 ॥ मातृवर्गे प्रदक्षिणादि मातृवर्गो यत्र पूर्वं तत्र स्यात्तु प्रदक्षिणम् । सव्यं पुण्ड्रललाटं च मङ्गलस्नानमेव च ॥ Ang_1.668 ॥ गृहालंकरणं चापि मङ्गलानि तथा पुनः । पित्ःणां च क्रमो मुख्यो भवत्यपि च सन्ततम् ॥ Ang_1.669 ॥ प्रपितामहपूर्वं स्यात् तत्पितामहमध्यकम् । पित्रन्त एव कथितं तदुच्चारणलक्षणम् ॥ Ang_1.670 ॥ #<[079]># श्राद्धभेदेन विश्वेदेवाः तेषां च विश्वेदेवास्ते सत्यसंज्ञिकनामकाः । सर्वत्र वृद्धशब्दश्च प्रयोक्तव्यश्चतुर्ष्वपि ॥ Ang_1.671 ॥ तथैव मातृवर्गे ऽपि तार्तीयीके च वर्गके । जननक्रमतश्चेदं तेषामुच्चारणं भवेत् ॥ Ang_1.672 ॥ एतद्विरुद्धं तत्सर्वं तद्विरुद्धमिदं परम् । निःशेषमिति बोद्धव्यं ते सर्वे देवताः किल ॥ Ang_1.673 ॥ वसवः पितरो ऽत्र स्यू रुद्राश्चापि पितामहाः । प्रपितामहाश्च कथिता आदित्या इति तद्गणाः ॥ Ang_1.674 ॥ सापिण्ड्यनिरूपणम् एतत्त्रयात्पूर्वकस्य चतुर्थस्य सकृत्किल । श्राद्धस्य करणं प्रोक्तं पाथेयाख्यस्य सूरिभिः ॥ Ang_1.675 ॥ तदेवं सप्तपूर्षाख्यं सापिण्ड्यस्य निरूपणम् । आशौचं च दशत्रिदिनमेकदिनम् तावत्तु सूतकं सर्वं तज्जानां संप्रकीर्तितम् ॥ Ang_1.676 ॥ समानोदकसंज्ञाश्च ततो भूयः सगोत्रिणः । तदूर्ध्वमिति विज्ञेयं तेषां तत्सूतकं ततः ॥ Ang_1.677 ॥ त्रिदिनं चैकदिवसं पश्चात्स्नानं च बोधितम् । क्रमेणैव परं यावत् तावत्पर्यन्तमेव वै ॥ Ang_1.678 ॥ स्नानमात्रं च कथितं प्रसंगादिदमीरितम् । #<[080]># जीवच्छ्राद्धं तु तत्प्रोक्तं सर्वश्राद्धविलक्षणम् ॥ Ang_1.679 ॥ चत्वारिंशद्देवताकम् अथवा पञ्चसंख्यया । पुनः समेतं तत्प्रोचुर् अतस्तद्द्विविधं स्मृतम् ॥ Ang_1.680 ॥ श्राद्धानि कानिचिद्भूयो देवतासहितान्यपि । अदैविकानि च पुनस् तानीमानि च भण्यते ॥ Ang_1.681 ॥ वृद्धिश्राद्धं गयाश्राद्धं हतश्राद्धं तथैव च । दधिश्राद्धं तृणश्राद्धम् अमादीन्यखिलान्यपि ॥ Ang_1.682 ॥ सदैविकानि ख्यातानि प्रेतश्राद्धानि कृत्स्नशः । अदैविकानि प्रोक्तानि सोदकुम्भानि कृत्स्नशः ॥ Ang_1.683 ॥ अमादिश्राद्धे कर्तव्यानि प्रेतश्राद्धेषु सर्वत्र संकल्पो मुख्यतः स्मृतः । अभ्यनुज्ञापि परमा सा चात्रा ' 'वाहनं मतम् ॥ Ang_1.684 ॥ सपाद्यार्घ्यगन्धधूपदीपपुष्पाणि केवलाः । तिलाः सर्वत्र तूष्णीका कृत्स्नं वेदमनु विना ॥ Ang_1.685 ॥ तत्र पूजा प्रकर्तव्या पिण्डदानं च दक्षिणा । आवश्यक्यत्र परमा दध्याज्ये वस्त्रमेव च ॥ Ang_1.686 ॥ पूर्वाह्ण एव कुर्वीत कुतपं नावलोकयेत् । पिण्डानि वायसेभ्यो वा गृध्रेभ्यो वा निवेदयेत् ॥ Ang_1.687 ॥ #<[081]># न चेज्जलचरेभ्यो वा नान्यत्र तु विनिक्षिपेत् । एकोद्दिष्टाधिकारिणः भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥ Ang_1.688 ॥ मित्राय गुरवे श्राद्धं पितुर्मातुः स्वसुस्तथा । श्वशुराय श्यालकाय चैकोद्दिष्टं न पार्वणम् ॥ Ang_1.689 ॥ अपिण्डकानि सपिण्डकानि च श्राद्धानि युगक्रान्तिमनुश्राद्धं प्रेतश्राद्धादिकं तथा । अपिण्डकानि ख्यातानि सपिण्डानीतराणि च ॥ Ang_1.690 ॥ महालयषोडशत्वे गजच्छाया 'त्र नो भवेत् । षण्णवत्यत्वसंख्यायै सा हि पञ्चदशत्वतः ॥ Ang_1.691 ॥ यया कया संख्यया वा तया षड्विधया भवेत् । महालयत्वस्य सिद्धिर् विशेषे तु फलं तथा ॥ Ang_1.692 ॥ सर्वत्रैवं समाख्याता प्रयासाधिक्यतः फलम् । प्रभवत्येव सुमहन् नात्र कार्या विचारणा ॥ Ang_1.693 ॥ महालयः महालयः पाक्षिको ऽयं द्विविधः परिकीर्तितः । एकविप्रानेकविप्रभेदेन किल तत्र वै ॥ Ang_1.694 ॥ एकविप्राख्यपक्षस्य स्वरूपं वच्मि पूर्वतः । महालयानां सर्वेषाम् आपक्षान्तस्य केवलम् ॥ Ang_1.695 ॥ ये वृताः प्रथमदिवसे वान्येषां च केवलम् । #<[082]># त एव नान्ये कर्तव्याः पक्षान्ते श्राद्धदक्षिणा ॥ Ang_1.696 ॥ एकदैव हि देया स्यान् न देया स्यात्तदा तदा । अनेकविप्रपक्षे तु प्रतिनित्यं च bìavÃ÷ ॥ Ang_1.697 // भिन्नभिन्नाः प्रकर्तव्याः प्रतिनित्यं पृथक् पृथक् । दक्षिणा च प्रदातव्या प्रतिपूर्षं पृथक् पृथक् ॥ Ang_1.698 ॥ प्रतिवर्गं न चेद्विप्रा वरणीया विधानतः । षड्दैवत्यं तु सर्वत्र नवदैवत्यमेव वा ॥ Ang_1.699 ॥ ख्यातो महालयः सद्भिः षड्विधो ऽपि महालयः । एवमेव प्रकर्तव्यो नान्यथा तं समाचरेत् ॥ Ang_1.700 ॥ सकृन्महालयः चरेद्यदि विशेषेण नानादैवतकेन वै । सकृन्महालयः सो ऽयं स भवेत्किं तु स स्मृतः ॥ Ang_1.701 ॥ गयाश्राद्धसमः को ऽपि कथितः परमो महान् । अनिर्वाच्यो ऽखिलैः शास्त्रैर् महाश्राद्धविशेषकः ॥ Ang_1.702 ॥ तादृशश्राद्धकर्ता 'पि षड्दैवत्येन संयुतम् । नवदैवतकेनापि विष्णुना वा समन्वितम् ॥ Ang_1.703 ॥ धुरिलोचनसंयुक्तं कुर्याच्छ्राद्धं महालयम् । सकृत्पक्षेण वा पूर्वप्रोक्तपक्षेषु येन वा ॥ Ang_1.704 ॥ पक्षेण केनचित्कुर्यात् स महालयकृद्भवेत् । न चेदयं गयाश्राद्धतुलितं यं च कंचन ॥ Ang_1.705 ॥ पुण्यं श्राद्धविशेषं वै कुर्यादेवेति सा श्रुतिः । #<[083]># महालयस्य भरण्यादीनां श्लाघ्यत्वम् दिने दिने गयातुल्य भरण्यां गयपञ्चकम् ॥ Ang_1.706 ॥ दशतुल्यं व्यतीपाते पक्षमध्ये तु विंशतिः । द्वादश्यां शतमित्याहुर् अमायां तु सहस्रकम् ॥ Ang_1.707 ॥ महालयकालः ëìhÅmavadhiæ कृत्वा यस्याः पक्षस्तु पञ्चमः । महालय इति प्रोक्तः पित्ःणां श्राद्धसंपदे ॥ Ang_1.708 ॥ यतिनां महालयः तत्र पक्षे यतीनां तु द्वादश्यां श्राद्धमाचरेत् । दुर्मृतानाम् चतुर्दश्यां विशेषेण दुर्मृतानां चरेत्क्रियाम् ॥ Ang_1.709 ॥ सुमङ्गल्याः सुमङ्गलीनां कथितं नवम्यां श्राद्धमेककम् । अश्रोत्रियकलत्राणां यावत्तद्भर्तृवर्तनम् ॥ Ang_1.710 ॥ प्राणिलोके ततस्तत्तु कुर्याद्वा न तु वा द्वयम् । एतदस्ति ह्यनुष्ठानं सकृन्महालये तु चेत् ॥ Ang_1.711 ॥ यावत्पैतृकधर्माः स्युस् तुलितस्तेन स स्मृतः । अतीतो यदि पक्षः स तद्भिन्ने ऽपरपक्षके ॥ Ang_1.712 ॥ तदन्यस्मिन् तादृशे वै तदन्यस्मिन् तथाविधे । यावत्तु वृश्चिकस्तिष्ठेत् तावत्तत्तु समाचरेत् ॥ Ang_1.713 ॥ #<[084]># अदर्शने वृश्चिकस्य जाते तत्पितरः परम् । धनुर्मासे तु संप्राप्ते श्राद्धाकरणमीक्ष्य वै ॥ Ang_1.714 ॥ सद्यः शापप्रदानायोद्युक्ता एव भवन्ति वै । तावदेव ततो भक्त्या श्राद्धं महालयाख्यकम् ॥ Ang_1.715 ॥ विधिनैव प्रकुर्वीत न चेद्दोषो महान् भवेत् । येन केन प्रकारेण ततश्च श्राद्धमेककम् ॥ Ang_1.716 ॥ कुर्यादेव पितुः श्राद्धतुल्यं प्रत्यब्दमेव वै । महालये परे ऽहनि तर्पणम् प्रत्यब्दधर्मा निखिलाः सकृन्महालयस्य ते ॥ Ang_1.717 ॥ भवेयुरेव तस्मात्तु परे ऽहन्येव तर्पणम् । श्राद्धे यावन्त उद्दिष्टास् तत्परे ऽहनि तान् यजेत् ॥ Ang_1.718 ॥ रव्युदयात्पूर्वं तर्पणम् तच्छेषतिलदर्भैस्तु पूर्वं सूर्योदयस्य वै । प्रनष्टपितृकश्चेत्तु तर्पणस्याधिकार्ययम् ॥ Ang_1.719 ॥ स प्रनष्टप्रसूर्नित्यं तर्पणे ऽधिकृतो भवेत् । जीवत्पितृकश्राद्धम् मासिश्राद्धे पितृयज्ञे नान्दीश्राद्धे च सन्ततम् ॥ Ang_1.720 ॥ जीवत्तातो ऽपि कर्ता स्याद् आ होमात्करणं स्मृतम् । पूर्वद्वये तु सततं नान्दीश्राद्धं तु सर्वदा ॥ Ang_1.721 ॥ येषामेव पिता दद्यात् तेभ्यो दद्यात्तु तत्सुतः । #<[085]># ताते भ्रष्टे च संन्यस्ते रुग्णे rogaikapŬite ॥ Ang_1.722 // यत्कर्तव्यं तेन कर्म पैतृकं तत्सुतश्चरेत् । श्राद्धे वैदिकाग्न्यधिकारिणः पित्रोः श्राद्धं स्वपत्न्याश्च सपत्नीमातुरेव च ॥ Ang_1.723 ॥ मातामहस्य तत्पत्न्याः श्राद्धमौपासने भवेत् । तद्भिन्नानां तु सर्वेषां श्राद्धं स्याल्लौकिकानले ॥ Ang_1.724 ॥ अपुत्राणां पितृव्यानां भ्रात्ःणामग्रजन्मनाम् । तत्पत्नीनां च सर्वासां लौकिकाग्नौ यथाविधि ॥ Ang_1.725 ॥ अवश्यत्वेन कर्तव्यं न त्याज्यं धर्मतो ऽखिलैः । प्रत्यब्दं श्राद्धमात्रं स्यात् पितृश्राद्धसमानतः ॥ Ang_1.726 ॥ अष्टकामासिश्राद्धम् mÃghak­«ïëÂamÅ यस्यां रात्रौ कुर्यात्समन्त्रकम् । होमं दध्यञ्जलिस्तस्यापूपस्य स्थानके ततः ॥ Ang_1.727 ॥ नवम्यां तु ततो भक्त्या श्राद्धं कुर्याद्विधानतः । मासिश्राद्धविधानेन तावन्मात्रेण केवलम् ॥ Ang_1.728 ॥ तानि शिष्टानि सर्वाणि ह्य् एकादश किला 'ष्टकाः । कृता एव भवेन्नूनं लघूपायो ऽयमुच्यते ॥ Ang_1.729 ॥ अष्टकासु यथा दर्शश्राद्धतो ऽखिलपैतृकाः । कृतप्राया इति तथा लघूपायः प्रकीर्तितः ॥ Ang_1.730 ॥ सर्वाणि पृथगेव स्युः कार्याणि नियमेन वै । अष्टोत्तराणि ख्यातानि कदाचित्तु विशेषतः ॥ Ang_1.731 ॥ असमर्थस्य तु प्रोक्तो लघूपायस्तु कश्चन । #<[086]># समर्थस्तु यथाकल्पं प्रतिसंवत्सरं द्विजः ॥ Ang_1.732 ॥ सर्वाणि कुर्याच्छ्राद्धानि न चेद्दोषश्च कीर्तितः । श्राद्धप्रयोगः श्राद्धप्रयोगश्च मया कृत्स्न एवोच्यते ऽधुना ॥ Ang_1.733 ॥ निमन्त्रणम् निमन्त्रणं च पूर्वेद्युः प्रकर्तव्यं विधानतः । निमन्त्रणार्हाः विप्राणां वेदिनां नित्यं कार्यं ना 'वेदिनां तराम् ॥ Ang_1.734 ॥ कुक्षौ तिष्ठति यस्यान्नं वेदाभ्यासेन जीर्यते । कुलं तारयते तेषां दश पूर्वान् दशा 'परान् ॥ Ang_1.735 ॥ वेदाध्यायी तु यो विप्रः सततं ब्रह्मणि स्थितः । साचारः साग्निहोत्री च सो ऽग्निर्वै कव्यवाहनः ॥ Ang_1.736 ॥ वेदहीननिमन्त्रणे मन्त्रपूतं तु यच्छ्राद्धम् अमन्त्राय प्रयच्छति । तदन्नं तस्य कुक्षिस्थं रुदत्येव न संशयः ॥ Ang_1.737 ॥ शपत्येनं प्रदातारं स्वस्य तं तादृशं किल । यजनं च प्रदातारं तदन्नं तद्धृदि स्थितम् ॥ Ang_1.738 ॥ यावतः पिण्डान् खलु स प्राश्नाति हविषो ऽल्पकः । तावतः शूलान् ग्रसति प्राप्य वैवस्वतं यमम् ॥ Ang_1.739 ॥ दातृहस्तं च छिन्दन्ति जिह्वायमितरस्य च । #<[087]># पश्यतश्चक्षुषी चैव शृण्वतः श्रोत्रयुग्मकम् ॥ Ang_1.740 ॥ दुर्लभायां स्वशाखायां भोक्त्ःनन्यान्निवेदयेत् । स्वशारवीयः श्लाघ्यः पित्रोः श्राद्धे विशेषेण स्वशाखीयान्निवेदयेत् ॥ Ang_1.741 ॥ कन्यादानं पितृश्राद्धं शुद्धकच्छेभ्य एव च । प्रदेयं स्यात्प्रयत्नेन नासत्कच्छेभ्य एव वै ॥ Ang_1.742 ॥ अभोज्याः रोगयुक्तं दुष्टबुद्धिं दुष्टचारित्रतत्परम् । सदोषकं च सद्वेषं कुनखं श्यावदन्तकम् ॥ Ang_1.743 ॥ नित्या 'प्रयतवर्ष्माणं दुर्वर्णं च कुरूपिणम् । नक्षत्रजीवनं दासकृत्यं शूद्रैकजीविनम् ॥ Ang_1.744 ॥ शूद्रैकयाजकं शूद्रपुष्टं शूद्रनिकेतनम् । शूद्रप्रतिग्रहपरं नित्ययाचकमेव च ॥ Ang_1.745 ॥ तथा पल्लविकं क्रूरम् आत्मसंभाविनं शपम् । अतिमानिनमग्राह्यं निष्क्रियं वेदनिन्दकम् ॥ Ang_1.746 ॥ वेदविक्रयिणं नित्यं ग्रामयाजकमेव च । ब्रह्मविद्वेषिणं चैव ब्रह्मस्वहरणोन्मुखम् ॥ Ang_1.747 ॥ परदारपरं दुष्टं परदारैकचिन्तकम् । त्यक्तभार्यं दत्तपुत्रं पुत्रविक्रयिणं तथा ॥ Ang_1.748 ॥ मातापित्रोरुपोष्टारं गुरुद्रोहिणमेव च । धनसंग्रहणोद्युक्तमानसं धनिनं कटुम् ॥ Ang_1.749 ॥ #<[088]># निर्दयं दानविमुखं नास्तिकं परदूषकम् । मणिकारस्वर्णकाररजकादिपुरोहितम् ॥ Ang_1.750 ॥ अधिकाशमतृप्तं च दुर्वादं दाम्भिकं जडम् । वेदकर्मत्यागपूर्वशास्त्रमात्रकृतश्रमम् ॥ Ang_1.751 ॥ नास्तिकं किंभविष्यन्तमृणिनं त्यक्तवेदकम् । त्यक्तस्नानं त्यक्तसंध्यं निवृत्तक्षुरकर्मकम् ॥ Ang_1.752 ॥ कृतार्धक्षुरकर्माणं तुच्छं विकसितमेहनम् । फल्गुं कुब्जं तथा चान्धं बधिरं भ्रान्तमुल्बणम् ॥ Ang_1.753 ॥ उन्मत्तं दुर्बलं सन्नं कोपिनं कुनखं रतम् । कुण्डकं गोलकं व्रात्यम् अशुचिं परसूतकम् ॥ Ang_1.754 ॥ परान्निनं पराधीनं कर्षकं वार्धुषिं वृषम् । नृपवृत्तिं वैश्यवृत्तिं शूद्रवृत्तिं दुराशयम् ॥ Ang_1.755 ॥ अत्यन्तचपलं श्रान्तम् अवीरापतिमेव च । तथैव गर्भिणीनाथम् अभोज्यान्नं दुरागसम् ॥ Ang_1.756 ॥ अश्रोत्रियसुतं कारुधृतवस्त्रं च दुःशठम् । गायकं व्रणिनं k«udrabhëiïaæ tucchabhëakam // Ang_1.757 // हास्यकारं नटं नाट्यविद्यं बुरुडकृत्यकम् । क्षुद्रजीवं कार्यजीवं नित्यवेतनजीविनम् ॥ Ang_1.758 ॥ न भोजयेत्प्रयत्नेन निमन्त्रणदिनात्परम् । दिनत्रयं वर्जयित्या वृणुयादतिचर्यया ॥ Ang_1.759 ॥ #<[089]># अनुमासिकभोक्तारं पक्षमात्रं परित्यजेत् । ऊनमासिकभोक्तारं मासमात्रं परित्यजेत् ॥ Ang_1.760 ॥ नग्नश्राद्धे वर्षमात्रं नवश्राद्धे तदर्धकम् । षोडशे सार्धवर्षं तु सपिण्डे च द्विवत्सरम् ॥ Ang_1.761 ॥ वर्जयित्वा द्विजं पश्चाद् ग्राहयेच्छ्राद्धकर्मणि । शूद्रामश्राद्धगं सम्यक् त्यजेद्वर्षत्रयं तथा ॥ Ang_1.762 ॥ नृपवैश्यश्राद्धभिस्साभक्षकं सन्ततं तराम् । वर्जयेदब्दमात्रं तु ग्रामचण्डालकर्मसु ॥ Ang_1.763 ॥ आमश्राद्धगृहीतारं तद्दिने नावलोकयेत् । divÃrÃtramasaæbhëyo दिवाकीर्त्यपुरोहितः ॥ Ang_1.764 ॥ पुण्यकाले tvasaæbhëya÷ कुलालानां पुरोहितः । भानुवारे भौमवारे शुक्रवारे च सन्ततम् ॥ Ang_1.765 ॥ asaæbhëya÷ प्रयत्नेन परसौनपुरोहितः । पर्वणोर्योगकालेषु द्विजवेश्यापुरोहितः ॥ Ang_1.766 ॥ नावेक्ष्या एव चैते वै यदि दृष्टास्तदा तदा । अग्नेर्मन्वे ऽनुवाकस्य पठनात्कृतकृत्यता ॥ Ang_1.767 ॥ तीर्थप्रतिग्रही दृष्टो यदि श्राद्धदिने तराम् । तीर्थजीवी तदावासी तत्पुरोहित एव च ॥ Ang_1.768 ॥ यदा दृष्टस्तदा सूर्यं पश्येमेति विलोकयेत् । #<[090]># वरणम् त्रिपूर्षचर्यावृत्तान्तः स्पष्टो यस्य भवेत्तराम् ॥ Ang_1.769 ॥ तादृशं प्रयतं द्वान्तम् अलोलुपमदाम्भिकम् । यदृच्छालाभसन्तुष्टं श्रोत्रियं वेदिनं शुचिम् ॥ Ang_1.770 ॥ नित्याग्निं पूर्ववयसं सुधियं सत्कुलोद्भवम् । तस्मात्प्रत्युपकारैकरहितं सुमुखं द्विजम् ॥ Ang_1.771 ॥ समीक्ष्य वरयेत्सम्यग् ब्राह्मणं श्राद्धकर्मणि । आदौ संकल्प्य प्रयतः सपवित्रकरस्तथा ॥ Ang_1.772 ॥ दर्भपाणिः कृतप्राणायामो ऽत्वरतरस्तराम् । अक्रोधनश्च सुमुखो वाचा संकल्पमाचरेत् ॥ Ang_1.773 ॥ देशं कालं च संकीर्त्य तथा च प्रकृते ततः । पित्ःन् देवान् प्राकृतान्वै समुद्दिश्य च प्राकृतम् ॥ Ang_1.774 ॥ करिष्ये कर्म चैवेति संकल्पं प्रथमं चरेत् । प्रसादाय दर्भदानम् विश्वेषामत्र देवानां स्थानमाहवनीयके ॥ Ang_1.775 ॥ क्षणं कृत्वा प्रसादो ऽद्य करणीय उदीर्यते । इत्येवं दक्षिणे हस्ते दद्याद्दर्भान् द्विजस्य वै ॥ Ang_1.776 ॥ एतद्धै वरणं प्रोक्तं पित्ःणामेवमेव वै । मण्डलपूजा कृत्वा तु वरणं पश्चाद् ओं तथेति च चोदिते ॥ Ang_1.777 ॥ #<[091]># कृत्वा तु मण्डलं शुद्धं गोमयेन विधानतः । मण्डलं पूजयित्वादौ दैवं पैतृकमेव च ॥ Ang_1.778 ॥ मण्डलात्पश्चिमे भागे ब्राह्मणे स्वागतीकृते । तत्रैव विसृजेत्पाद्यं क्षालयेन्मण्डलोपरि ॥ Ang_1.779 ॥ गुल्फयोरधः क्षालनम् पादप्रक्षालनं श्राद्धे वरं स्याद्गुल्फयोरधः । पित्ःणां नरकं घोरं रोमसंसक्तवारिणा ॥ Ang_1.780 ॥ यदि स्याद्रोमसंसक्तं पादप्रक्षालने भवेत् । तद्दोषपरिहाराय आजानु क्षालयेत्परम् ॥ Ang_1.781 ॥ आचमनप्रकरणम् आदावन्त्ये च पाद्ये च विष्टरे विकिरे तथा । उच्छिष्टपिण्डदाने च षट्सु चाचमनं स्मृतम् ॥ Ang_1.782 ॥ कर्तुः पूर्वं भोक्तुराचमने कर्ता 'नाचम्य यद्भोक्ता कुर्यादाचमनक्रियाम् । शुनो मूत्रसमं तोयं तस्मात्तत्परिवर्जयेत् ॥ Ang_1.783 ॥ देवादिभोजनदिक् उदङ्मुखस्तु देवानां पित्ःणां दक्षिणामुखः । प्रदद्यात्पार्वणे सर्वं देवपूजाविधानतः ॥ Ang_1.784 ॥ वरणत्रयकालः केचिद्रात्रौ तु पूर्वेद्युस् तद्दिने प्रातरेव च । #<[092]># कुतपे तद्दिने भूयस् त्रिवारं श्राद्धमूचिरे ॥ Ang_1.785 ॥ सकृदेवेति तज्जामितया श्राद्धं प्रकुर्वते । तत्स्थाने वरणं कृत्वा श्राद्धं सर्वं प्रकुर्वते ॥ Ang_1.786 ॥ ओं भूर्भुवः सुवरिति स्वाहान्तमन्त्रो वै ततः । विष्टरः अयं वो विष्टरश्चेति प्रदद्याद्विष्टरं तथा ॥ Ang_1.787 ॥ स्वधाशब्दं पितृस्थाने सर्वत्रैवं विधीयते । अनेनैव तु मन्त्रेण तत्पूजा विहिता परा ॥ Ang_1.788 ॥ अयं हि परमो मन्त्रः पित्ःणामर्चने महान् । प्रयोक्तव्यः श्राद्धदिने मन्त्राः प्राकृतमातृकाः ॥ Ang_1.789 ॥ विश्वान् देवान् पित्ःन्वापि संबुध्योच्चार्य तत्परम् । पूर्वोक्तेनैव मन्त्रेण विष्टरं प्रतिपादयेत् ॥ Ang_1.790 ॥ षष्ठ्यन्तेनासनं दद्यात् क्षणश्च क्रियतामिति । क्षणं दद्यात्तु दर्भेण हस्तसंस्पर्शनेन वा ॥ Ang_1.791 ॥ प्राप्नुवन्तु भवन्तश्च तारपूर्वेण वै वदेत् । अर्घ्यं कृत्वा कृतः प्रोक्तः कर्तव्य इति चेत्ततः ॥ Ang_1.792 ॥ दर्भानास्तीर्य भूपृष्ठे तत्र पात्रमधोबिलम् । निक्षिप्य तदुपर्येवं दर्भैराच्छिद्य वै ततः ॥ Ang_1.793 ॥ उद्धृत्य प्रोक्ष्य तत्पात्रे यवान्निक्षिप्य शम्बरम् । भूर्भुवःसुवरापूर्वगन्धाक्षतसुमादिकम् ॥ Ang_1.794 ॥ #<[093]># तत्र निक्षिप्य तच्चाम्भस् तद्धस्ते ऽर्घ्यं प्रदापयेत् । आवाहनं च तत्पूर्वं परं वा तत्कृताकृतम् ॥ Ang_1.795 ॥ यदि कर्तव्यधीः स्याच्चेत् तदा व्याहृतिभिश्चरेत् । या दिव्या इति वा नो चेद् देवा वो ऽर्ध्यमिति ब्रुवन् ॥ Ang_1.796 ॥ दद्यात्तमर्घ्यं देवेभ्यः पितृभ्यश्च क्रमेण वै । आवाहने विश्वेदेवा उशन्तस्त्विति युग्मकम् ॥ Ang_1.797 ॥ उभयत्र प्रकथितं केचनात्रापरामृचम् । विश्वेदेवास इत्येकां विश्वेदेवेति वै पराम् ॥ Ang_1.798 ॥ आगच्छन्त्विति तां चापि देवार्थे प्रजपन्ति वै । पितृस्थान उशन्तस्त्वा आयन्तु न इतीव वै ॥ Ang_1.799 ॥ प्रजपेयुः केचनात्र तदेतत् कथितं परम् । कृताकृतं प्रकथितम् अनुक्ताबाधकं न तु ॥ Ang_1.800 ॥ वेदमात्रानुक्तितस्तु गन्धाक्षतयवादिकम् । धूपदीपदुकूलादि कृत्स्नं यज्ञोपवीतकम् ॥ Ang_1.801 ॥ सर्वं व्याहातेभिर्दद्यात् तूष्णीं वा तद्यथारुचि । अग्नौकणाम ततो ऽग्नौ करणं कुर्याद् यदि पूर्वं स्वसूत्रतः ॥ Ang_1.802 ॥ अनुक्तमन्त्रैः काश्चित्तु कृताः स्युस्ताः क्रियास्ततः । तत्पूर्वकृतसंकल्पकर्ममध्याधिकत्वतः ॥ Ang_1.803 ॥ #<[094]># पुनःसंकल्पप्रकरणम् तत्किंचिद्विगुणीभूयात् तद्वैगुण्यत एव वै । पुनः संकल्पयित्वैव तत्पूर्वकक्रियां चरेत् ॥ Ang_1.804 ॥ सर्वत्रैवं विजानीयात् तत्तत्संकल्पकर्मसु । न चेदेकस्य संकल्प एकधैव भवेद्धि वै ॥ Ang_1.805 ॥ आसमाप्तेर्विधानेन प्रकृते पैतृके किल । अनुक्तमन्त्रपठनात् पुनः संकल्पमाचरेत् ॥ Ang_1.806 ॥ यद्युक्तमन्त्रमात्रेण यत्कर्म चलति स्थले । तत्कर्ममध्ये न पुनः संकल्पः प्रभवेद्धि वै ॥ Ang_1.807 ॥ तस्मात्संकल्पयित्वा 'थ चाशैकरणमारभेत् । परिवेषणप्रकारपौर्वापर्यम् संपरिस्तीर्य विधिना दर्भैस्तैर्दक्षिणाग्रकैः ॥ Ang_1.808 ॥ अन्नमादाय पक्वात्तु चोपस्तीर्य ततः पुनः । मेक्षणेनान्नमादाय मन्त्रमेतं श्रुतीरितम् ॥ Ang_1.809 ॥ प्रतिकल्पैकपठितं सोमायेति हुनेद्धविः । तच्छेषेण यमायेति अग्नयेति च तत्परम् ॥ Ang_1.810 ॥ उद्देशत्यागमात्रं च प्राचीनावीतिनैव वै । समुच्चार्य पुनश्चैव परिषिच्याप्रदक्षिणम् ॥ Ang_1.811 ॥ अमन्त्रकं विधानेन तदन्नं शिष्टमुद्धृतम् । अर्धं क्षिपेद्विप्रपात्रे दत्वा हस्तोदकं ततः ॥ Ang_1.812 ॥ दैवपात्रे ऽभिघार्याथ पूर्ववच्च विधानतः । #<[095]># अन्नं च पायसं भक्ष्यं व्यञ्जनानि फलानि च ॥ Ang_1.813 ॥ पयो मधु घृतं चान्ते सूपं तु परिवेषयेत् । अग्रे सूपदाने यदि सूपादथ पुनर्वस्तु स्यात्परिवेषितम् ॥ Ang_1.814 ॥ तद्राक्षसं भवेच्छ्राद्धं तथा तस्मान्न चाचरेत् । रक्षोघ्नमन्त्रम् अन्नमाज्येनाभिघार्य गायत्र्या प्रोक्ष्य तत्परम् ॥ Ang_1.815 ॥ दधिनान्नं च प्रच्छाद्य चाहमस्मीति सूक्तकम् । प्रपठेदत्र विधिना राक्षोघ्नश्रुतिमध्यगम् ॥ Ang_1.816 ॥ येन केनाप्युच्चारणमसमर्थस्य स्वयं यद्यसमर्थश्चेन् मन्त्रोच्चारणकर्मणि । येन केन च विप्रेण वाचनीयं प्रयत्नतः ॥ Ang_1.817 ॥ नैते मन्त्रा याजमाना अत्रोक्ताः किल कर्मणि । राक्षसानां विनाशाय वेदघोषः प्रशस्यते ॥ Ang_1.818 ॥ स घोषो ब्राह्मणैः कर्तुं शक्यते प्रकृते किल । उष्णं दातव्यम् अन्नं वस्तूनि यानीह पात्रेण सह केवलम् ॥ Ang_1.819 ॥ चुल्लिस्थानि भवेयुर्हि तेभ्यः पात्रेभ्य एव वै । दर्विम्यश्च समुद्धृत्य स्वल्पं स्वल्पं यथोष्मकम् ॥ Ang_1.820 ॥ यदा भवेत्तदा तत्र विप्रेभ्यः परिवेषयेत् । ऊष्मभागा हि पितरश् चोष्मशून्यं न पैतृकम् ॥ Ang_1.821 ॥ #<[096]># भवेदेव न सन्देहः पश्चादन्नं यथा पुरा । विप्रहस्ते जलं दत्वा गायत्र्या प्रोक्ष्य वै ततः ॥ Ang_1.822 ॥ यदैवाहवनीयं वै दक्षिणाग्निं विधानतः । नित्यं वै गार्हपत्यं च परिषिञ्चति मन्त्रतः ॥ Ang_1.823 ॥ सत्यं त्वर्तेन विधिना ब्राह्मणं परिषिच्य वै । पृथिवी तेति तत्सर्वम् अभिमृश्य ततः पुनः ॥ Ang_1.824 ॥ समुपस्पर्शयित्वाथ पित्रादिभ्यो निवेदयेत् । प्रधानमेतद्धोमश्च समुपस्पर्शनं पुनः ॥ Ang_1.825 ॥ मन्त्राः वाच्याः एतन्मन्त्रत्रयं वाचा यजमानः समुच्चरेत् । एतन्मन्त्रत्रयं श्राद्धे प्रधानकमिहोच्यते ॥ Ang_1.826 ॥ तथा पिण्डप्रदानस्य मन्त्राः केचन चोदिताः । एतदुच्चारणाशक्तौ व्यर्थं श्राद्धं भवेत्किल ॥ Ang_1.827 ॥ तस्माद्यत्नेन महता होमाग्नेय इति त्रयम् । द्वयं वाथ पुनश्चैकं पृथिवी तेति किंचन ॥ Ang_1.828 ॥ अन्नाभिमर्शने प्रोक्तम् अमृतोपस्तराणकम् । पञ्च प्राणाहुतौ मन्त्राः प्राणायेत्यादिका पराः ॥ Ang_1.829 ॥ यथावदेव वाचा ते प्रवाच्या श्राद्धकर्मणि । न चेच्छ्राद्धं भवेन्नैतद् एतैर्मन्त्रैर्भवेद्धि तत् ॥ Ang_1.830 ॥ पश्चात्पिण्डप्रदाने ऽपि मन्त्रा वाच्याश्च भक्तितः । #<[097]># मन्त्रवैकल्पनाशाय वेदघोषः भोजने समुपक्रान्ते वेदघोषं प्रयत्नतः ॥ Ang_1.831 ॥ कारयेद्विप्रमुखतः ऋग्यजुःसामभिस्तराम् । तेन वैकल्यदोषा ये रक्षोभिः परिकल्पिताः ॥ Ang_1.832 ॥ सद्यो नष्टा भवेयुर्हि तस्मादेव तथाचरेत् । यथान्यघोषो विप्राणां शृणुयान्नात्र केवलम् ॥ Ang_1.833 ॥ तथा घोषः प्रकर्तव्यः स्वयं परमुखात्तथा । यत्नात्कारयितव्यश्च न चेद्दोषो महान् भवेत् ॥ Ang_1.834 ॥ वेदोच्चारणसामर्थ्यविकलो यदि तत्करः । नमो वः पितरो मन्त्रमात्रं भक्त्या जपेत्तु वै ॥ Ang_1.835 ॥ इदं विष्णुर्व्याहृतीर्वा गायत्रीं वा विधानतः । विष्णोरराटमन्त्रे वा गायत्रीं वैष्णवीमपि ॥ Ang_1.836 ॥ न चेत्तु पौरुषं सूक्तम् अथवा तं त्रियम्बकम् । आ वो राजानमन्त्रं वा मधुत्रयमथापि वा ॥ Ang_1.837 ॥ नमो ब्रह्मण्यमन्त्रं वा दश शान्तिषु कामपि । स्वाधीना तामृचं नो चेद् गायत्रीं सर्वशून्यदाम् ॥ Ang_1.838 ॥ प्रतद्विष्णुमन्त्रमिरावती धेनुमतीति च । यजमानः स्वयं प्रीत्यै पितृभ्यो प्रवदेत्तराम् ॥ Ang_1.839 ॥ भोजनान्ते च संपन्नं प्रददेत्पुरतः स्थितः । तृप्ताः स्थेति द्विवारं तद् उक्त्वा दद्यात्तदन्नकम् ॥ Ang_1.840 ॥ #<[098]># तत्रैव विकिरेत्पात्रसमीपे तत्पुरः स्थितः । उच्छिष्टपिण्डं च दद्याद् उत्तरापोशनं ततः ॥ Ang_1.841 ॥ सर्वाण्येतानि शिष्टानाम् आचारेण न चोक्तितः । सूत्रकारस्य वेदस्य कृते ऽभ्युदयमुच्यते ॥ Ang_1.842 ॥ अकृते प्रत्यवायो न पुनरन्यानि केवलम् । तत्तत्क्रियाविशेषेषु तूष्णीकं वेदमन्त्रकैः ॥ Ang_1.843 ॥ अत्रानुक्तैर्महाकालविलम्बो बाधकाय वै । भवेदेव न सन्देहः श्राद्धमन्त्रो य ईरितः ॥ Ang_1.844 ॥ तन्मात्रस्य समीचीनप्रोक्त्यै तत्कर्म साधु वै । भवेत्किलान्यथा तद्धि किं भवेदिति साधुभिः ॥ Ang_1.845 ॥ सम्यगालोचनीयो ऽतो श्राद्धमन्त्रोक्तिमात्रतः । यावान् कालविलम्बः स्यात् तावानेवात्र केवलम् ॥ Ang_1.846 ॥ प्रामाणिको हि तद्भिन्नो ऽविहितश्च विधानतः । कर्मणो बाधकायैव साधकाय भवेन्न तु ॥ Ang_1.847 ॥ तस्माद्विद्वान् सूत्रवेदविहितं यावदेव वै । तावदेव प्रकुर्वीत सर्वसौख्याय केवलम् ॥ Ang_1.848 ॥ आत्मनो ब्राह्मणानां च भोक्त्ःणां शास्त्रवर्त्मनः । शास्त्रविरोधि त्याज्यमेव यथावदेव कुर्वीता -धिकं शास्त्रविरोधि यत् ॥ Ang_1.849 ॥ सर्वं सम्यक्परित्याज्यं विहितं यत्तदाचरेत् । विप्राणां भोजनात्पश्चात् तच्छास्त्राधिककृत्यतः ॥ Ang_1.850 ॥ #<[099]># समागतात्पुनः प्रोक्तः संकल्पो नान्यथाचरेत् । अपां मध्येन चाच्छिन्द्य दर्भान् मूलैः सकृद्धतैः ॥ Ang_1.851 ॥ शुन्धन्तां पितरः प्रोक्ष्य आयन्त्वित्यभिमन्त्र्य च । सकृदाच्छिन्नमन्त्रेण संस्तीर्यैव ततः पुनः ॥ Ang_1.852 ॥ मार्जयन्तेति मन्त्रेण ततो दद्यात्तिलोदकम् । सकृदाच्छिन्नदर्भेषु त्रिषु स्थानेषु तत्परम् ॥ Ang_1.853 ॥ एतत्तेति च मन्त्रेण दद्यात्पिण्डत्रयं पुनः । यन्मे मातेति मन्त्रं तत् पितृभ्य इति वै पुनः ॥ Ang_1.854 ॥ अत्र पितरो ऽमुत्र च अमी मदमतः परम् । ये समानास्ततो भूयो येन जातास्ततः परम् ॥ Ang_1.855 ॥ वीरं धत्तेति तत्प्राश्याघ्राय वा तत्परं पुनः । मार्जयन्तेति मन्त्रेण पूर्ववच्च तिलोदकम् ॥ Ang_1.856 ॥ datväjanÃbhya¤jane च वासश्छित्वा विधानतः । नमो व इति मन्त्रेण नमस्कारान् समाचरेत् ॥ Ang_1.857 ॥ गृहान्न इति मन्त्रं च ऊर्ज वहन्तीमनुं ततः । उत्तिष्ठत पितरो मनो न्वाहुवेति मन्त्रकम् ॥ Ang_1.858 ॥ पुनर्न इति भूयश्च यदन्तरिक्षमिति वै । मन्त्रान् जप्त्वा क्रमेणैवं पिण्डांस्तान्पूजयेत्ततः ॥ Ang_1.859 ॥ पितृपिण्डार्चनं यैस्तु क्रियते दर्भपत्रकैः । तण्डुलैरक्षतैः पुष्पैस् तिलैरपि यवैस्तथा ॥ Ang_1.860 ॥ प्रीणिताः पितरस्तेन यावच्चन्द्रार्कमेदिनी । #<[100]># पुत्रकलत्रादिभिः पितृप्रदक्षिणनमस्काराः वासोभिः पूजयेत्पिण्डान् यथाशक्त्या विचक्षणः ॥ Ang_1.861 ॥ दक्षिणाभिश्च ताम्बूलैर् धूपदीपादिभिस्तथा । प्रदक्षिणनमस्कारैः पुत्रपौत्रादिभिः सह ॥ Ang_1.862 ॥ कलत्रैः परिवारैश्च न चेत्तस्य कुलं तराम् । न वर्धते क्षीयते च काले काले शनैः शनैः ॥ Ang_1.863 ॥ त एव पिण्डाः पितरस् तद्रूपेण स्थिताः परम् । भवेयुः पूजनार्थाय नात्र कार्या विचारणा ॥ Ang_1.864 ॥ अप्रत्यक्षा हि पितरो वायुरूपं समाश्रिताः । आकाशरूपमापन्नाः कालभेदेषु सन्ततम् ॥ Ang_1.865 ॥ नित्यमाकाशरूपास्ते श्राद्धकालेषु भक्तितः । समाहूतास्तदा सद्यो वायुरूपं समाश्रिताः ॥ Ang_1.866 ॥ समायान्ति मनोवेगात् पिण्डकाले तु ते पुनः । तत्प्रविश्यैव पुत्राणां हिताय क्षणमञ्जसा ॥ Ang_1.867 ॥ तिष्ठन्ति किल तत्पूजास्वीकाराय ततो यतन् । तत्पूजां विधिना कुर्यात् ततश्चेत्पुत्रकामुकः ॥ Ang_1.868 ॥ मध्यमपिण्डं परिमृज्य प्रयच्छेन्मध्यमं पिण्डं धर्मपत्न्यै समन्त्रकम् । आधत्त पितरश्चेति ततः सा नियता शुचिः ॥ Ang_1.869 ॥ prag­hyäjalinà भक्त्या प्राङ्मुखी मौनमाश्रिता । #<[101]># तं प्राश्य विधिनाचम्य तत्पश्चात्तु त्रिरात्रकम् ॥ Ang_1.870 ॥ कुर्वन्ती भोजनं भर्तुर् मुक्तेः पश्चात्सकृच्छुचिः । मुदिता हर्षितातीव दुःखिता मलिना तथा ॥ Ang_1.871 ॥ भावयन्ती महारुद्रं तं कालं निनयेदपि । तावन्मात्रेण च ततः सा पुत्रं पुष्करस्रजम् ॥ Ang_1.872 ॥ लभते नात्र सन्देहो यदि सा स्याद्रजस्वला । श्राद्धदिने शूद्रभोजने न शूद्रं भोजयेच्छ्राद्धे गृहे यत्नेन तद्दिने ॥ Ang_1.873 ॥ श्राद्धशेषं न शूद्रेभ्यो न दद्यात्तु खलेष्वपि । पितृभोजनपात्रस्य खननम् पितुरुच्छिष्टपात्राणि श्राद्धे गोप्यानि कारयेत् ॥ Ang_1.874 ॥ खनित्वैव विनिक्षिप्य यथा श्राद्धे न गोचरम् । सोदकुम्भम् कृते ऽकृते वा सापिण्ड्ये मातापित्रोः परस्य वा ॥ Ang_1.875 ॥ तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः । अदैवं पार्वणश्राद्धं सोदकुम्भमधर्मकम् ॥ Ang_1.876 ॥ कुर्यादाब्दिकपर्यन्तं संकल्पविधिनान्वहम् । कुर्यादहरहः श्राद्धम् अमावास्यां विना सदा ॥ Ang_1.877 ॥ यत्सोदकलशश्राद्धं न कुर्यादनुमासिके । प्रथमाब्दे न तिलतर्पणम् प्रथमाब्दे न कर्तव्यं तिलतर्पणमित्यपि ॥ Ang_1.878 ॥ #<[102]># सपिण्डीकरणात्परं श्राद्धाङ्गतर्पणम् यदेतत्तत्तु कथितं वत्सराब्दे सपिण्डने । एकादशे द्वादशे वा सपिण्डीकरणं यदि ॥ Ang_1.879 ॥ कृतं चेत्तत्पुरं सम्यक् सद्यः श्राद्धाङ्गतर्पणम् । कुर्वीतैव तथा दर्शं प्रतिमासं पृथक् पृथक् ॥ Ang_1.880 ॥ अकृते तर्पणे भूयः पितरस्तस्य केवलम् । भवेयुर्दुःखिता घोरं पुनः प्रेतत्वशङ्कया ॥ Ang_1.881 ॥ तेषां शङ्कानिरासाय मासिकेष्वङ्गतर्पणम् । श्राद्धान्ते विधिना कार्यं सद्य एव न संशयः ॥ Ang_1.882 ॥ प्रतिमासं तदा दर्शं यच्छ्राद्धं तर्पणादिकम् । असंशयं प्रकुर्वीत न चेद्दोषो महान् भवेत् ॥ Ang_1.883 ॥ श्राद्धमुक्तेः परं तेषां द्विजानां करशुद्धये । तिलैर्हस्तोदकं कार्यं षड्वारं दर्भपुञ्जतः ॥ Ang_1.884 ॥ न चेत्तत्करशुद्धिश्च न भवेदेव केवलम् । मद्गोत्रं वर्धतां देव पित्ःणां च प्रसादतः ॥ Ang_1.885 ॥ इति ब्राह्मणपादेषु सपर्यां तां तदाचरेत् । विश्वेदेवप्रसादं च पित्ःणां च प्रसादकम् ॥ Ang_1.886 ॥ स्वीकृत्य शिरसा गृह्य देवाश्च पितरस्ततः । स्वस्ति ब्रूतेति वाचोक्त्वा ह्य् अक्षयोदकमित्यपि ॥ Ang_1.887 ॥ अस्त्वित्यपि च तद्धस्ते शम्बरं सतिलाक्षतम् । यथाक्रमेण दद्याच्च वाचयिष्ये स्वधां तथा ॥ Ang_1.888 ॥ #<[103]># स्वाहामपि च संप्रार्थ्य वाच्यतामिति तैस्ततः । संप्रोक्तस्तु ऋचे त्वेति धारां तां प्रवदेत्पराम् ॥ Ang_1.889 ॥ पितृभ्यश्च प्रथमतः पितामहेभ्य एव च । प्रपितामहेभ्यश्च तद्वत् स्वधास्ता वाच्यतामिति ॥ Ang_1.890 ॥ ब्रुवन्तु च भवन्तो वै ओं स्वधामिति वै वदेत् । संपद्यन्तां स्वधाश्चेति देवाश्चापि तथा पुनः ॥ Ang_1.891 ॥ प्रीयन्तां पितरः पश्चात् पितामहास्ततः किल । प्रपितामहाश्च पितरस् तद्धस्ते सलिलं क्षिपेत् ॥ Ang_1.892 ॥ पित्ःणां रजतं, देवानां स्वर्णम् ततः श्राद्धैकसाद्गुण्यहेतवे दक्षिणां मुदा । यथाशक्त्या प्रदद्याच्च पित्ःणां रजतं परम् ॥ Ang_1.893 ॥ हिरण्यं चापि देवानां वाजेवाजेति वै वदेत् । उत्तिष्ठतेति पितरः अनुगच्छन्तु देवताः ॥ Ang_1.894 ॥ इत्युद्वास्य तु तान् पश्चाद् अन्नशेषो ऽखिलः पुनः । क्रियतां किमिति प्रोक्ते चेष्टैः स उपभुज्यताम् ॥ Ang_1.895 ॥ इत्युक्तस्तु ततो भूयः स्वादुषं सद इत्यतः । उपस्थानं पित्ःणां तु kuryÃtpräjalinà द्विजः ॥ Ang_1.896 ॥ तेषां तामाशिषं गृह्य प्रणिपत्य विधानतः । अनुव्रज्य विधानेन स्वगृहस्यान्तिमे त्यजेत् ॥ Ang_1.897 ॥ न चेत्सर्वत्र ताः प्रोक्ताः परा व्याहृतयः शिवाः । न चेत्तु वामदेवाय मन्त्रं परममुत्तमम् ॥ Ang_1.898 ॥ #<[104]># प्रवदेत्तेन मनुना यद्यद्वैगुण्यमागतम् । कर्ममध्ये पैतृके ऽस्मिन् ज्ञानाज्ञानत एव वै ॥ Ang_1.899 ॥ कर्तृभोक्तृमहादोषद्रव्यकालादिसंभवाः । लोभमोहाज्ञानचित्तकायकृत्यविशेषजाः ॥ Ang_1.900 ॥ महापराधाः सुक्रूराः परीहारैकवर्जिताः । ते सर्वे स्मरणात्तस्य महामन्त्रस्य वैभवात् ॥ Ang_1.901 ॥ सद्यो विलयमायान्ति कर्मसाद्गुण्यमप्यति । प्रभवेत्सद्य एवैवं तस्मात्तु मनुमुत्तमम् ॥ Ang_1.902 ॥ नमोद्वादशसंयुक्तं पठनीयं सकृत्किल । तावन्मात्रेण तत्कर्म परमं तृप्तिकारकम् ॥ Ang_1.903 ॥ अच्छिद्रं सद्गुणं साङ्गं विकलैकविवर्जितम् । प्रत्यवायैकरहितं गयाश्राद्धशताधिकम् ॥ Ang_1.904 ॥ भवत्येव न सन्देहस् तस्मात्तन्मन्त्रमुच्चरेत् । उच्छिष्टादि श्राद्धे सप्त पवित्राणि उच्छिष्टं शिवनिर्माल्यं वमनं प्रेतपर्पटम् ॥ Ang_1.905 ॥ श्राद्धे सप्त पवित्राणि दौहित्रः कुतपस्तिलाः । पयसो वत्सपीतत्वाद् उच्छिष्टमिति नाम तत् ॥ Ang_1.906 ॥ भगीरथप्रार्थनया तद्गङ्गात्यवलेपहा । तिरोधानं जटारण्ये कृत्वा तामधरद्यतः ॥ Ang_1.907 ॥ तन्निर्माल्यं ततो गङ्गा सा प्रीत्यै परमा स्मृता । सा नित्यशुद्धा तद्योगाद् गङ्गा पतितपावनी ॥ Ang_1.908 ॥ #<[105]># निर्दोषा सैव कथिता तद्भिन्ना सप्त याश्च ताः । अशुद्धाश्च कदाचित्स्युः शिवाङ्गपतिता तु सा ॥ Ang_1.909 ॥ अत्यन्तैकपवित्रा हि नान्या वै तत्समा सरित् । तदीयोदकसंबन्धाद् यत्पित्र्यं कर्म तत्तु वै ॥ Ang_1.910 ॥ अपवित्रसहस्रेभ्यो मुक्तं सद्यो भविष्यति । पितरो नित्यतृप्तास्ते नष्टक्षुत्काः पितामहाः ॥ Ang_1.911 ॥ पारमेश्वरसायुज्यं लभन्ते प्रपितामहाः । अप्यन्ये कुलजा एव स्युस्ते कुलसहस्रकम् ॥ Ang_1.912 ॥ तच्चापि वैष्णवं धाम तत्क्षणात्प्रापितं भवेत् । त्रिरात्रफलदा नद्यः पुण्ये तदयनद्वये ॥ Ang_1.913 ॥ अर्धोदये महोदये चक्रिके ग्रहणे तथा । पद्मकापिलषष्ठ्यां वा पुनरन्येषु ताः पुनः ॥ Ang_1.914 ॥ विधिप्रयत्नरचिता 'वगाहनजपादिकैः । फलप्रदा हि सरितो न तथा जाह्नवी शिवा ॥ Ang_1.915 ॥ दर्शनस्पर्शनध्यानैर् जन्तूनां जन्ममोचनी । तदुत्तरक्षणाद्गङ्गा तद्भार्गतनुसंभवा ॥ Ang_1.916 ॥ सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः । दिनत्रयमसंस्पृश्यास् तत्रादौ याः सरिद्वराः ॥ Ang_1.917 ॥ महानद्यः गोदावरी भीमरथी तुङ्गभद्रा च वेणिका । तापी पयोष्णी दिव्या स्युर् दक्षिणे तु सरिद्वराः ॥ Ang_1.918 ॥ पावनी नर्मदा चैव यमुना च महानदी । #<[106]># सरस्वती विशोका च वितस्ता च तथा पुनः ॥ Ang_1.919 ॥ दक्षिणायनकाले तु संप्राप्ते चावगाहनात् । परं त्रिदिनपर्यन्तं भवेयुस्ता रजस्वलाः ॥ Ang_1.920 ॥ न तु सा शम्भुसंबन्धान् नित्यशुद्धा प्रकीर्तिता । जाह्नवी सरितां मुख्या सर्वलोकैकपावनी ॥ Ang_1.921 ॥ ह्लादनी पावनी कामा कामनीया कलावती । करका कलुषघ्नी या नागाश्चैतास्तुरीयकात् ॥ Ang_1.922 ॥ दिवसात् प्रभृति प्रोक्तास् तिस्रो रात्री रजस्वलाः । सप्तमीप्रभृति ह्येवं सरितः काश्चनापराः ॥ Ang_1.923 ॥ नलिनी निर्मला नारा गुर्वी गर्भा गरा धरा । क्षुरिका काशिका श्यामा दश प्रोक्ता रजस्वलाः ॥ Ang_1.924 ॥ दारिद्र्यनाशिनी देया बाहुदा बहुला बला । शर्मिष्ठा शयना स्वापा नव नद्यो रजस्वलाः ॥ Ang_1.925 ॥ दशमीप्रभृति प्रोक्तास् तिस्रो रात्रीर्मनीषिभिः । तप्ता तापा तापसा च विश्वामित्रा बृहद्वरा ॥ Ang_1.926 ॥ धेना सेना सना सोमा नव नद्यो रजस्वलाः । त्रयोदशीप्रभृत्येता कथितास्ता रजस्वलाः ॥ Ang_1.927 ॥ कलिका वरुणा वामा सोमदा महिला कला । #<[107]># त्वरिता लुलिता तारा षोडशप्रभृति स्मृताः ॥ Ang_1.928 ॥ तिस्रो रात्रीरापगास्ता महाशुद्धा रजस्वलाः । गारुत्मता गतिमती गतिदा गणवारिता ॥ Ang_1.929 ॥ guïìhyà गुणदा शेषा सप्त नद्यः प्रकीर्तिताः । एकोनविंशतिदिनप्रभृत्येता रजस्वलाः ॥ Ang_1.930 ॥ शातद्रुश्च शतद्रुश्च वरणी वारुणी रसा । हिरण्यदा हैमवती गजवासी मनस्विनी ॥ Ang_1.931 ॥ रजस्वला नवैताः स्युर् द्वाविंशतिदिनादितः । करतोया कालतोया वर्षतोया सरद्रसा ॥ Ang_1.932 ॥ अन्तर्जला खेयतोया बृहत्तोया स्रवज्जला । पञ्चविंशत्यादितो वै विज्ञेयास्ता रजस्वलाः ॥ Ang_1.933 ॥ अष्टाविंशत्प्रभृति वै याः काश्चन जनैः किल । नदीति नित्यं कथ्यन्ते खन्यन्ते च तदा तदा ॥ Ang_1.934 ॥ नदीगाः सिन्धुगा वापि पर्वतादिसमुद्भवाः । यत्र कुत्रापि वा जाताः क्षुद्रा दीर्घा जलैर्युताः ॥ Ang_1.935 ॥ वर्षाजलाश्च खननजला लवणशम्बराः । सर्वास्ताः कथिताः सद्भिर् मासान्ते स्यू रजस्वलाः ॥ Ang_1.936 ॥ विशेषेणाधुना प्रोक्ताः सर्वासां सरितामपि । प्रसंगात्तत्स्वरूपस्य माहात्म्यं च तथाविधम् ॥ Ang_1.937 ॥ उक्तप्रायं विजानीयाद् या वा नित्यजलाः पुनः । उत्तमा इति ताः प्रोक्ता नदीनां सिन्धुसंगतः ॥ Ang_1.938 ॥ आधिक्यं तत्प्रकथितं पुण्यक्षेत्रादिना तथा । #<[108]># क्षेत्रं चापि तथा ज्ञेयं नदीयुग्मैकमेलनात् ॥ Ang_1.939 ॥ खननोत्पन्नसलिला तन्न्यूना कथिता तथा । खननाच्चाधिकजला तच्छ्रेष्ठा वै स्मृताखिलैः ॥ Ang_1.940 ॥ पञ्चयोजनपर्यन्तप्रवहत्सलिलोत्तमा । उत्पत्तिप्रभृतिस्थैर्यवहत्सलिलसंयुता ॥ Ang_1.941 ॥ परमा चोत्तमा चेति सा गङ्गेति च फण्यते । नदीनां प्रवरा गङ्गा तज्जलं श्राद्धकर्मणि ॥ Ang_1.942 ॥ पावनं परमं प्रोक्तं वमनं मधु चोच्यते । तत्प्रेतपर्पटं साक्षात् पित्ःणां दुःखवारकम् ॥ Ang_1.943 ॥ खड्गपात्रं हि कुतपो दौहित्रो वा पुनः स्मृतः । शिवनिर्माल्यतः श्राद्धवैगुण्यं तत्प्रशाम्यति ॥ Ang_1.944 ॥ पुनःकरणसंप्राप्तौ शिवनिर्माल्ययोगतः । प्रनष्टः प्रभवेद्दोषस् ते चात्रापि वदाम्युत ॥ Ang_1.945 ॥ पुनःश्राद्धप्रकरणम् विप्रवान्तावग्निनाशे पिण्डे च विदलीकृते । पिण्डगोलकसंयोगे दीपनाशे तथैव च ॥ Ang_1.946 ॥ रजस्वलानाथभुक्तौ बुद्धिपूर्वं तथैव च । अशौचभुक्तावाशौचिसंस्पर्शे होमविस्मृतौ ॥ Ang_1.947 ॥ अतिथौ तद्दिनभ्रान्त्या संकल्पकरणे ऽपि वा । एकस्मिन्नेव दिवसे पित्रोर्व्यत्यासतः कृतः ॥ Ang_1.948 ॥ तद्दिने चोपवासः स्यात् पुनः श्राद्धं परे ऽहनि । #<[109]># आद्यश्राद्धे तु भुञ्जानविप्रस्य वमनं यदि ॥ Ang_1.949 ॥ यत्ते कृष्णेति मन्त्रेण होमं कुर्याद्यथाविधि । षोडशश्राद्धभुञ्जानब्राह्मणस्तु वमेद्यदि ॥ Ang_1.950 ॥ प्रेताहुतिस्तु कर्तव्या लौकिकाग्नौ यथाविधि । अनुमासिकाद्युच्छिष्टवमने अनुमासिके ऽत्र कर्तव्य उच्छिष्टे वमनं यदि ॥ Ang_1.951 ॥ कबले तु सुभुञ्जाने तृप्तिं चैव विनिर्दिशेत् । अमावास्यामासिके च ब्राह्मणो मुखनिःस्रुतम् ॥ Ang_1.952 ॥ तथा महालयश्राद्धे पित्रादेर्वमनं यदि । पितामहादिवत्कृत्वा श्राद्धशेषं समापयेत् ॥ Ang_1.953 ॥ उच्छिष्टोच्छिष्टसंस्पर्शे उच्छिष्टेन तु संस्पृष्टो भुञ्जानः श्राद्धकर्मणि । शेषमन्नं तु नाश्नीयात् कर्तुः श्राद्धस्य का गतिः ॥ Ang_1.954 ॥ तत्स्थाननामगोत्रेण ह्मासनादि तथार्चयेत् । अन्नत्यागं ततः कृत्वा पावके जुहुयाच्चरुम् ॥ Ang_1.955 ॥ पुरुषसूक्तेन जुहुयाद् यावद्द्वात्रिंशदाहुतिः । होमशेषं समाप्याथ श्राद्धशेषं समापयेत् ॥ Ang_1.956 ॥ अकृत्वा तु समीपे तु ब्राह्मणे वमनं यदि । पुनः पाकं प्रकुर्वीत पिण्डदानं यथाविधि ॥ Ang_1.957 ॥ उच्छिष्टस्पर्शनं ज्ञात्वा तत्पात्रं च विहाय च । तत्पात्रं परिहत्याथ भूमिं समनुलिप्य च ॥ Ang_1.958 ॥ #<[110]># तस्य शीघ्रं विधायैव सर्वमन्नं प्रवेष्टयेत् । परिषिच्य ततः पश्चाद् भोजयेच्च न दोषकृत् ॥ Ang_1.959 ॥ अन्योन्यस्पर्शे श्राद्धपङ्क्तौ तु भुञ्जानाव् अन्योन्यं स्पृशतो यदि । द्वौ विप्रौ विसृजेदन्नं भुक्त्वा चान्द्रायणं चरेत् ॥ Ang_1.960 ॥ उच्छिष्टोच्छिष्टसंस्पर्शे शुना शूद्रेण वा तथा । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ Ang_1.961 ॥ इन्द्राय सोमसूक्तेन श्राद्धविघ्नो यदा भवेत् । अग्न्यादिभिर्भोजनेन श्राद्धं संपूर्णमेव हि ॥ Ang_1.962 ॥ इन्द्राय सोमसूक्तेन भोजनेनेति च त्रयम् । विधानं कथितं सम्यग् व्यवस्था ह्यत्र चोच्यते ॥ Ang_1.963 ॥ पिण्डदानात्परं यस्य कस्यचिद्ब्राह्मणस्य वै । वमनाच्छ्राद्धविघ्ने तु तदा सूक्तजपाद्धि सा ॥ Ang_1.964 ॥ श्राद्धसंपूर्णता ज्ञेया तत्पूर्वं चेत्तु दैवके । पितामहविष्णुवमने पितामहे तत्परस्मिन् विष्ण्वा वा वमने यदि ॥ Ang_1.965 ॥ होमेनैव तदा ज्ञेया द्वयोर्यदि तदा पुनः । तत्सूक्तजपहोमाभ्यां श्राद्धसंपूर्णता स्मृता ॥ Ang_1.966 ॥ दर्शादौ छर्दने पितृस्थानस्य विप्रस्य वमने यदि दर्शके । पुनः पाकेन तच्छ्राद्धभोजनं विहितं तदा ॥ Ang_1.967 ॥ #<[111]># आब्दिके वानुमासे वा तद्दिनोपोषणं भवेत् । परे ऽहनि पुनःश्राद्धं भोजनेनैव नान्यथा ॥ Ang_1.968 ॥ एक एव यदा विप्रो भोनने छर्दितो यदि । आब्दिके तु परे ऽह्न्येव दर्शे वा यदि मासिके ॥ Ang_1.969 ॥ तथैवाग्निं समाधाय होमं कुर्याद्यथाविधि । तत्स्थाननामगोत्रेण चासनादि समर्चयेत् ॥ Ang_1.970 ॥ अन्नत्यागं प्रकुर्वीत ततो ऽग्नौ जुहुयाच्चरुम् । प्राणादिपञ्चभिर्मन्त्रैर् यावद्द्वात्रिंशदाहुतिः ॥ Ang_1.971 ॥ होमशेषं समाप्याथ श्राद्धशेषं समापयेत् । पुनः पाकेन सद्यो वै श्राद्धस्य करणं स्मृतम् ॥ Ang_1.972 ॥ दर्शादिष्वेव कथितं न प्रत्यब्दे कथंचन । प्रत्यब्दस्य परे ऽह्न्येव स्थानं विप्रस्य तत्स्मृतम् ॥ Ang_1.973 ॥ उपवासार्थः उपावृत्तिस्तु पाकेभ्यो यस्तु वासो गुणैः सह ॥ Ang_1.974 ॥ उपवासः स विज्ञेयः सर्वभोगविवर्जितः । अपुत्रासापिण्ड्यम् पत्न्याः कुर्यादपुत्रायाः पत्युर्मात्रादिभिः सह ॥ Ang_1.975 ॥ सापिण्ड्यमनुयाने तु जनकेन सहात्मजः. / अनुगमने मृतं यानुगता नाथं सा तेन सह पिण्डनम् ॥ Ang_1.976 ॥ #<[112]># अर्हति स्वर्गवासे ऽपि यावदाभूतसंप्लवम् । स्त्रीपिण्डं भर्तृपिण्डेन संयुज्य विधिवत्पुनः ॥ Ang_1.977 ॥ त्रेधा विभज्य तत्पिण्डं क्षिपेन्मात्रादिषु त्रिषु । भर्तुः पित्रादिभिः कुर्याद् भर्त्रा पत्न्यास्तथैव च ॥ Ang_1.978 ॥ सपत्न्या वा 'सपत्न्या वा न भेद इति गोभिलः । एकादशे ऽहनि षोडशम् केचिदत्र पृथक्प्रोचुस् तं पक्षं प्रवदाम्यहम् ॥ Ang_1.979 ॥ एकचित्यां samÃrƬhau दम्पती निधनं गतौ । एकोद्दिष्टं षोडशं च पृथगेकादशे ऽहनि ॥ Ang_1.980 ॥ द्वादशे ऽहनि संप्राप्ते पिण्डमेकं द्वयोः क्षिपेत् । पितामहादिपिण्डेषु तं पितुर्विनियोजयेत् ॥ Ang_1.981 ॥ केचित्तमेव पिण्डं तु द्वेधा कृत्वा ततः परम् । उदग्भागगतं पिण्डं पितृवर्गे नियोजयेत् ॥ Ang_1.982 ॥ यं दक्षिणस्थितं पिण्डं मातृवर्गे नियोजयेत् । तद्दिने परेद्युर्वा सहगमने श्राद्धम् अत्र केचित्पुनः प्रोचुः प्रकारान्तरतः किल ॥ Ang_1.983 ॥ तद्दिने वा परेद्युर्वा भर्तारमनुगच्छति । भर्त्रा सहैव शुद्धिः स्यात् श्राद्धं चैकदिने भवेत् ॥ Ang_1.984 ॥ पैतृकं मरणं यत्र तदेवाहुः प्रधानकम् । केचित्तु मातृकं प्राहुर् एवं पक्षद्वयं स्मृतम् ॥ Ang_1.985 ॥ #<[113]># प्रचेता अत्र चोवाच स्वमतं तत्प्रवच्म्यहम् । भर्त्रा सह प्रमीतायाः मृते ऽहन्यपरे ऽह्नि वा ॥ Ang_1.986 ॥ आशौचं मरणोद्दिश्य दहनादि तयोर्न तु । पुनः पक्षान्तरं प्रोक्तं कैश्चित्तत्र महर्षिभिः ॥ Ang_1.987 ॥ पतिव्रता त्वन्यदिने ऽनुगच्छेद् या स्त्री पतिचित्त्यधिरोहणेन । दशाहतो भर्तुरघस्य शुद्धिः श्राद्धद्वयं स्यात्पृथगेककाले ॥ Ang_1.988 ॥ तयोराशौचे मरणादि भर्तारमनुगच्छन्ती पत्नी चेदार्तवा यदि । तैलद्रोण्यां विनिक्षिप्य लवणे वा स्वकं पतिम् ॥ Ang_1.989 ॥ परं त्रिरात्राद्दहनं कुर्युस्ते बान्धवास्तया । श्राद्धं चैकदिने कुर्युर् द्वयोरपि हि निर्णयः ॥ Ang_1.990 ॥ एकोद्दिष्टं षोडशं च भर्तुरेकादशे ऽहनि । द्वादशे ऽहनि संप्राप्ते पिण्डमेकं द्वयोः क्षिपेत् ॥ Ang_1.991 ॥ पितामहादिपिण्डेषु तं पितुर्विनियोजयेत् । ब्रह्मवादिमतं भूयस् त्व् अन्यद्वक्ष्यामि शोभनम् ॥ Ang_1.992 ॥ दह्यमानं तु भर्तारं दृष्ट्वा नारी पतिव्रता । अनुगच्छेत्तयोः श्राद्धं पृथगेकादशे ऽहनि ॥ Ang_1.993 ॥ शिलाप्रतिष्ठापनादिकृत्यं सर्वं पृथक् पृथक् । एकत्रैव प्रकुर्वीत पितुर्मातुः समन्त्रकम् ॥ Ang_1.994 ॥ षोडशान्तं पृथक्कृत्वा सापिण्ड्यं द्वादशे ऽहनि । प्रेतत्वात्तु विमुक्तेन सह मातुः सपिण्डकम् ॥ Ang_1.995 ॥ #<[114]># तत्पिण्डसंयोजनम् स्त्रीपिण्डं भर्तृपिण्डेन संयुज्य विधिवत्पुनः । त्रेधा विभज्य तं पिण्डं क्षिपेन्मात्रादिषु त्रिषु ॥ Ang_1.996 ॥ मातुः सापिण्ड्याभावस्थलम् अत्र विष्णुर्मतं स्वस्य सुलभायावदत्किल । कृते पितुः सपिण्डत्वे मातुस्तु न सपिण्डनम् ॥ Ang_1.997 ॥ पितुरेव सपिण्डत्वे तस्या अपि कृतं भवेत् । स्त्रीणां पृथङ् न कर्तव्या सपिण्डीकरणक्रिया ॥ Ang_1.998 ॥ दत्तेन पालकपितुः सापिण्ड्यम् अन्यगोत्रप्रदत्तश्चेत् तनयः स्वपितुस्ततः । पालकस्य प्रकुर्वीत तत्पित्रादिसपिण्डनम् ॥ Ang_1.999 ॥ दत्तपुत्रकृत्यम् विवादो नात्र को ऽप्यस्ति तादृग्दत्तसुतः पितुः । स्वयं तद्भिन्नगोत्रो ऽपि तद्गोत्रे योजयेच्च तम् ॥ Ang_1.1000 ॥ पितामहादिभिः सम्यक् यत्प्राचीनैकगोत्रकैः । दत्तपौत्रस्य पितरं प्रपितामहमुख्यकैः ॥ Ang_1.1001 ॥ त्यक्त्वा पितामहं त्वन्यगोत्रं सम्यक् ततः परम् । योजयेन्नात्र सन्देहस् तज्जं तत्प्रपितामहम् ॥ Ang_1.1002 ॥ त्यक्त्वा सम्यग्विचायैव स्वगोत्रैरेव योजनम् । कुर्यात्तद्विधिना नो चेत् पित्ःणां संकरो भवेत् ॥ Ang_1.1003 ॥ तेन दोषश्च सुमहान् प्रभवेदेव दुर्घटः । #<[115]># दत्तपुत्रोद्भवो यत्नात् सपिण्डीकरणे पितुः ॥ Ang_1.1004 ॥ त्यजेत्पितामहं यत्नात् तत्पुत्रः प्रपितामहम् । तत्पुत्रश्चेत्ततो वृद्धप्रपितामहमेव वै ॥ Ang_1.1005 ॥ एवं मातुः सपिण्डे तु दत्तपुत्रोद्भवश्चरेत् । अन्यगोत्रदत्तः यद्यन्यगोत्रजो दत्तः सन्ततौ तत्परंपराम् ॥ Ang_1.1006 ॥ चतुष्कुलैकपर्यन्तं जातानां सङ्कटं महत् । तस्मिन् सपिण्डीकरणे तदानीं समुपस्थिते ॥ Ang_1.1007 ॥ भवत्येव हि तत्पश्चात् पञ्चमादि यथाक्रमम् । स्वयमेव भवेत्तावत् तद्वर्गे जन्मिनां महत् ॥ Ang_1.1008 ॥ अवेक्षणं जागरूकता च नित्ये स्मृते तराम् । तस्मात्सगोत्रे तनयं संगृह्णीयादपुत्रकः ॥ Ang_1.1009 ॥ शिष्टं सर्वं पूर्वमेव मया सम्यङ् निरूपितम् । पुत्रे जाते ततो भूयः पुत्रस्वीकरणादथ ॥ Ang_1.1010 ॥ जातो ऽधिकः प्रदत्तात्तु धर्मतः सर्वकर्मसु । पितुः श्राद्धस्य षण्मासात् पूर्वं प्रभृति कृत्यम् पित्रोः श्राद्धस्य षण्मासात् पूर्वमेव तदा तदा ॥ Ang_1.1011 ॥ श्राद्धस्मृतिं प्रकुर्वन्वै कथाः काश्चन सन्ततम् । प्रकुर्वन् स्वजनैस्तिष्ठेद् इष्टान् कांश्चिद्विशेषकान् ॥ Ang_1.1012 ॥ tilamëavrÅhiyavÃn गुडमुद्गादिकान् मधु । #<[116]># कन्दमूलादिकान् कांश्चिद् वस्त्रकार्पासकादिकान् ॥ Ang_1.1013 ॥ संगृह्य स्थापयेद्यत्नाद् दिव्यचन्दनखण्डकम् । दिव्योशीरं गुग्गुलुं च निक्षिपेच्चावनीतले ॥ Ang_1.1014 ॥ शुष्कान् शलाटुकान् कांश्चिद् गोपयेच्छ्राद्धहेतवे । वृक्षेषु कांश्चिद्यत्नेन भूम्यन्तर्भूतले तथा ॥ Ang_1.1015 ॥ कुसूलेषु दुकूलेषु पुनः कुम्भघटेषु च । स्थापयेन्निक्षिपेदेवं निखनेत्कांश्चिदप्युत ॥ Ang_1.1016 ॥ समीचीनानि वस्तूनि दृष्टमात्राणि चेत्तदा । श्राद्धार्थमिति निश्चित्य प्रोक्त्वा स्वीयैश्च केवलम् ॥ Ang_1.1017 ॥ गोपयित्वैव यत्नेन स्थापयेत्पालयेदपि । तदुक्तितत्कथातृप्ताः पितरो नित्यमेव वै ॥ Ang_1.1018 ॥ आशीर्भिरेनं सततं वर्धयन्त्यपि तारिताः । कथातृप्तिः भवन्ति कथया स्वर्गे पितृलोके च ते ऽनिशम् ॥ Ang_1.1019 ॥ कथया तृप्तिरेतेषां स्मृत्योक्त्या वचनादपि । tadÅyak­tyasaæbhëÃpriyavastupracÃraïai÷ // Ang_1.1020 // विद्यमानाग्निरपि त्रिदिनात्पूर्वं पुनः यत्नाद्दिनत्रयात्पूर्वं विद्यमानाग्निरप्यलम् । पुनःसंधानविधिना श्राद्धायाग्निं सुसंस्क्रियात् ॥ Ang_1.1021 ॥ श्राद्धदिने वर्ज्यम् औपासनं विना होमम् अन्यं होमं तु तद्दिने । न कुर्यादेव विधिना यदि कुर्यात्तु तत्पतेत् ॥ Ang_1.1022 ॥ #<[117]># श्राद्धदिने दानजपादि न कर्तव्यम् दानाध्ययनदेवार्चाजपहोमव्रतादिकान् । न कुर्याच्छ्राद्धदिवसे प्राग्विप्राणां विसर्जनात् ॥ Ang_1.1023 ॥ न दद्याद्याचमानेभ्यः फलपुष्पजलाक्षतान् । तण्डुलान् दधितक्राज्यशाकपात्रतृणस्थलम् ॥ Ang_1.1024 ॥ këÂhamÆlakandabhÃï¬avidyÃpustakabhÆ«aïam / ऋणमेवं धनं धान्यं चेलं वा 'नुग्रहादिकम् ॥ Ang_1.1025 ॥ kalyÃïavÃrtÃkopÃdicÃÂupÃru«yabhëaïam / बालनिग्रहतद्ग्राहतत्सल्लापादि वर्जयेत् ॥ Ang_1.1026 ॥ उच्चैः saæbhëaïaæ hastatìanaæ हसनं वृथा । दुरालापं du«Âalokabhëaïaæ दुष्टशिक्षणम् ॥ Ang_1.1027 ॥ नैतानि कुर्याद्यत्नेन प्रत्यब्दे तु विशेषतः । मृताहे दर्शे दर्शादिषु मृताहश्चेन् मृताहं पूर्वमाचरेत् ॥ Ang_1.1028 ॥ पश्चाद्दर्शं प्रकुर्वीत पित्रोरेवायमुच्यते । मृताहे मातामहादिश्राद्धसंभवे मातामहस्य तत्पत्न्या सापत्नीमातुरेव च ॥ Ang_1.1029 ॥ पितुः श्राद्धसमत्वेन प्रोचुः किल महर्षयः । दर्शे समागतं मन्वादिकं श्राद्धं समाचरेत् ॥ Ang_1.1030 ॥ दर्शसिद्धिस्तावता स्याद् दैवतैक्येन केवलम् । सपिण्डकमपिण्डं वा दैवतैक्ये पृथङ् न तु ॥ Ang_1.1031 ॥ कार्यं भवति तच्छ्राद्धं भिन्नदैवतके पुनः । #<[118]># नित्यनैमित्तिके प्राप्ते पूर्वं नैमित्तिकं कार्यं प्रत्यब्दे यदि तत्तदा ॥ Ang_1.1032 ॥ प्रत्यब्दमागतं प्रत्यासत्तियोगवशाच्चरेत् । पितुः श्राद्धं प्रथमतो मातुः श्राद्धं ततः परम् ॥ Ang_1.1033 ॥ पश्चान्मातामहस्यापि तत्पत्न्याश्च ततः परम् । पश्चात्सपत्नीमातुः स्यात् पश्चात्पत्न्या प्रकीर्तितम् ॥ Ang_1.1034 ॥ सुतभ्रातृपितृव्याणां मातुलादिक्रमात्स्मृतम् । दर्शे बहुश्राद्धसंभवे पित्रादिभिन्नश्राद्धानां कारुण्यानां यदा पुनः ॥ Ang_1.1035 ॥ दर्शादिष्वागतानां चेन् मृताहानां तदा परम् । दर्शादिकं समाप्यैव कारुण्यश्राद्धमाचरेत् ॥ Ang_1.1036 ॥ केचित्पत्न्याः पितृव्यस्य तत्पत्न्याश्च समागमम् । दर्शादिषु मृताहं वै पूर्वं कृत्वा ततः परम् ॥ Ang_1.1037 ॥ दर्शादिकमनुष्ठेयम् इति प्रोचुश्च तत्कृतौ । तस्माद्यथारुचिपरम् आत्मतृप्तिः प्रशस्यते ॥ Ang_1.1038 ॥ वस्तुतो ऽत्र पुनर्वच्मि पितृव्यो यदि केवलम् । एतस्य परमो मुख्यस् तत्पत्नी वापि पत्न्यपि ॥ Ang_1.1039 ॥ मातृत्वकार्यकारणे महती सुमहत्यपि । तदा चेत्तन्मृताहं तु पूर्वं कृत्वा ततः पुनः ॥ Ang_1.1040 ॥ #<[119]># दर्शादिकं प्रकुर्वीत न चेत्ते केवला यदि । नाममात्रेण कथितास् तदा दर्शादिकं पुरा ॥ Ang_1.1041 ॥ कृत्वैव पश्चात्तच्छ्राद्धं कारुण्यानामिति स्थितिः । सर्वत्रैवं प्रकथितं स्वामिनः सख्युरेव वा ॥ Ang_1.1042 ॥ पुरोहिताचार्ययोश्च प्रत्यासत्तिप्रभेदतः । श्राद्धस्य करणं प्रोक्तं पुनरप्युपकारिणः ॥ Ang_1.1043 ॥ तेषां तेषां क्रियाभेदाच् छ्राद्धानुष्ठानमुच्यते । सर्वत्रैवात्मतुष्टिः स्याद् विदुषः परमोत्तमा ॥ Ang_1.1044 ॥ केषांचित्कल्पप्रकारः पुनर्विशेषः को ऽप्यस्ति प्रवक्ष्याम्यत्र तं पुनः । यतस्तातो यतो वृत्तिर् यतो जीवो यतः प्रसूः ॥ Ang_1.1045 ॥ स स्वीकृतः श्राद्धतिथिर् भ्रष्टत्यक्तपितापि वा । दर्शादिश्राद्धपरतो मृताहश्राद्धमाचरेत् ॥ Ang_1.1046 ॥ पित्रात्यन्तैककलहे धावनावसरे सुते । जाते नष्टे च पितरि तथा मातरि तत्परम् ॥ Ang_1.1047 ॥ अल्पकालमृतायां तु तत्तद्ग्रामस्थितैरपि । तदा तदा पालितो यो दैवाज्जीवन्प्रवर्धितः ॥ Ang_1.1048 ॥ दृष्टमात्रैर्बाल्य एव विप्रबुध्यैव तैस्तराम् । संस्कृतश्चाध्यापितश्च ज्ञाताज्ञातैकगोत्रकः ॥ Ang_1.1049 ॥ अज्ञातग्रामतातादिर् ज्ञातजातिर्जनोक्तितः । #<[120]># ततो विद्वान् महात्मा यो यतस्तात इति स्मृतः ॥ Ang_1.1050 ॥ एवमेव तथान्यो ऽपि तथावस्थाप्रभेदतः । यतोत्पत्तिस्तु कथिता अज्ञातग्रामसंभवः ॥ Ang_1.1051 ॥ स्वजीवनप्रकारं यो बाल्ये द्वादशवार्षिकात् । न वेत्ति नष्टजनको यतोत्पत्तिस्तु कथ्यते ॥ Ang_1.1052 ॥ मातरं यो न जानाति स्वकीयजनशून्यतः । तथा पित्रादिकान् सर्वान् प्रोच्यते ऽसौ यतः प्रसूः ॥ Ang_1.1053 ॥ त एते किल सर्वेपि विपत्कालसमुद्भवाः । नष्टपित्रादिकजना दैवात्संप्राप्तजीवनाः ॥ Ang_1.1054 ॥ यैश्च कैश्चिद्दृष्टमात्रैर् विप्रबुध्यैकपालितैः । अवस्थाभेदतः सर्वे तत्तन्नामाङ्किताः स्मृताः ॥ Ang_1.1055 ॥ चत्वारः कथिताः सद्भिर् अतिदुःखैकजीवितम् । अतिबाल्ये ततो भूयो यौवने प्राप्तसंपदः ॥ Ang_1.1056 ॥ दैवयोगेन विद्वांसः कर्मठाश्चापि वा भवन् । पितुर्मृततिथिं यो वा ज्ञात्वा बाल्येन केवलम् ॥ Ang_1.1057 ॥ स्वयमेव श्राद्धहेतोर् मार्गशीर्षे ह्यमादिकम् । शास्त्रदृष्ट्या समालोच्य सद्भिरुक्तो ऽथवा गृणन् ॥ Ang_1.1058 ॥ स्वस्वीकृतश्राद्धतिथिर् उच्यते ब्रह्मवादिभिः । भ्रष्टक्रिया मद्यपानादिना भ्रष्टः पिता यस्य बभूव वै ॥ Ang_1.1059 ॥ मृतेस्तस्य परं प्रोष्य चतुर्विंशतिवार्षिकम् । #<[121]># भ्रष्टक्रिया प्रकर्तव्या पुत्रेण विदिनात्मना ॥ Ang_1.1060 ॥ तस्य श्राद्धं ततः कार्यं तादृशस्य दुरात्मनः । तादृक्पितृक्रियाकर्ता स उ भ्रष्टपिता स्मृतः ॥ Ang_1.1061 ॥ पितुस्तु भ्रंशमात्रेण नायं भ्रष्टपिता भवेत् । तादृक्कर्मैककरणसमयादथ तादृशः ॥ Ang_1.1062 ॥ सर्वथा पतितस्य पञ्चविंशद्वर्षात्परं क्रियारम्भः भवत्यपि तथा त्यक्तपिता चापि प्रकथ्यते । स्वयं चण्डालतां बुध्या प्राप्तो यो स्वजनैरपि ॥ Ang_1.1063 ॥ बहिष्कृतश्च संत्यक्तस् तादृशं पितरं मृतम् । पञ्चविंशतिवर्षेभ्यः परं पुत्रः स शास्त्रतः ॥ Ang_1.1064 ॥ षडब्दं षड्गुणत्वेन वर्षयित्वातिकृच्छ्रकैः । महाकृच्छ्रैस्तप्तकृच्छ्रैः पराकातिशतैरपि ॥ Ang_1.1065 ॥ चापाग्रस्नानशनकैर् मन्त्रकुम्भसहस्रकैः । गोसहस्रैर्विधानेन संस्कुर्यात्तस्य केवलम् ॥ Ang_1.1066 ॥ प्रतिसंवत्सरं पश्चात् तादृक्च्छ्राद्धकरस्तु यः । स उ त्यक्तपिता ज्ञेयस् त एते तनयाः सदा ॥ Ang_1.1067 ॥ एवंजातीयका ये स्युस् ते सर्वे धर्मतत्पराः । दर्शादिश्राद्धपरतो मृताहश्राद्वमाचरेत् ॥ Ang_1.1068 ॥ तेषां श्राद्धैककरणम् एतेषां स्वस्य केवलम् । प्रत्यवायैकशून्याय न चेद्दोषो महान् भवेत् ॥ Ang_1.1069 ॥ तत्संभूतमहादोषपरिहाराय वा न चेत् । #<[122]># प्राप्तये कर्मठत्वस्य न चेदस्य तु केवलम् ॥ Ang_1.1070 ॥ श्राद्धत्यागात् प्रत्यवायो भवेत्तस्मात्तथा ' 'चरेत् । नित्यं तेषां मृताहेषु दानधर्मादिकं चरेत् ॥ Ang_1.1071 ॥ विप्राणां भोजनात्पूर्वं नियमो ऽयमुदाहृतः । दुरात्मनां विशेषेण पूर्ववद्दोषशान्तये ॥ Ang_1.1072 ॥ श्राद्धमुक्तेः परं तेषां न कुर्याद्भूरिभोजनम् । श्राद्धाङ्गतर्पणं परे ऽहनि परेद्युर्वा प्रयत्नेन श्राद्धाङ्गतिलतर्पणम् ॥ Ang_1.1073 ॥ सद्य एव प्रकर्तव्यं पूर्वं पश्चात्तु वा तथा । अभिश्रवणमेवं स्याद् एकेनैव हि कारितम् ॥ Ang_1.1074 ॥ नान्नसूक्तं त्यागकाले प्राचीनावीतिकं न तु । अग्नौकरणहोमे ऽपिं तच्चावश्यकमुच्यते ॥ Ang_1.1075 ॥ उद्देशत्यागकाले सव्यम् उद्देशत्यागकाले च सव्यमेव भवेद्धि वै । मधुवाताद्यन्ते न मधुवातादिकं मुक्तेर् अन्ते नैव वदेदपि ॥ Ang_1.1076 ॥ विकिरं न कुर्यात् विकिरं नैव कुर्वीत नित्यकर्माणि यानि वा । तानि सर्वाणि सर्वत्र धृत्वा पुण्ड्रं विधानतः ॥ Ang_1.1077 ॥ #<[123]># निवेदितान्नतः पञ्चयज्ञान्ते ऽतिथिपूजनात् । पूर्वं तेषां प्रकर्तव्यं प्रत्यब्दादिककर्म वै ॥ Ang_1.1078 ॥ तेषां श्राद्धे त्यागमात्रात् कृते सर्वं कृतं भवेत् । वमने अपि प्राप्ते ऽपि वमने पितृस्थानस्य वा किमु ॥ Ang_1.1079 ॥ न पुनः करणं कुर्याच् छ्राद्धशेषं समापयेत् । पादप्रक्षालने तेषां मण्डलानर्चनं भवेत् ॥ Ang_1.1080 ॥ पादप्रक्षालनार्थाय प्रदेयमुदकं परम् । त एते निखिला धर्मा मृताहे केवलं स्मृताः ॥ Ang_1.1081 ॥ न दर्शादिषु विज्ञेयास् तत्र धर्मा यथोक्तितः । प्रकर्तव्या विशेषेण विकारो ऽत्यन्तकुत्सितः ॥ Ang_1.1082 ॥ मृताह एव कथितो नान्यतो यत्र कुत्रचित् । श्राद्धान्ते वा परेद्युर्वा शक्तो यः पितृकर्मणि ॥ Ang_1.1083 ॥ न कुर्यान्मोहतस्तूष्णीं विप्राणां भूरिभोजनम् । अर्धतृप्ता हि पितरो भवेयुर्नात्र संशयः ॥ Ang_1.1084 ॥ कर्तुर्भोजनाभावे श्राद्धं कृत्वा तु यो mƬho न भुङ्क्ते पितृसेवितम् । इष्टैः पुत्रैर्बन्धुभिश्च ब्राह्मणैर्बह्मवादिभिः ॥ Ang_1.1085 ॥ आचायैर्गुरुभिः सद्भिरागताभ्यागतैरपि पितरो नैव तृप्ताः स्युर् भुञ्जीयात्तेन तृप्तितः ॥ Ang_1.1086 ॥ तद्वंश्यानामर्भकाणां विप्रभुक्तेरनन्तरम् । तत्कांक्षितानि वस्तूनि भक्ष्यादीनि फलान्यपि ॥ Ang_1.1087 ॥ #<[124]># स्वच्छन्दनः प्रदेयानि तावन्मात्रेण ते परम् । अतितुष्टा महातुष्टाः परितुष्टाः प्रहर्षिताः ॥ Ang_1.1088 ॥ पूजिताश्च भविष्यन्ति तस्माद्बालमनोरथम् । पूरयेत्पितृतृप्त्यर्थं तद्दिनेषु विशेषतः ॥ Ang_1.1089 ॥ तृप्ताः स्थेति तथा प्रोक्ते त्रिवारं पितृसूनुना । भावयन्ति तदा तं वै चेतसा तु वयं तथा ॥ Ang_1.1090 ॥ तृप्ता जातास्तथा त्वं च तृप्तो यदि तदा वयम् । तृप्ता भूम न चेन्नो ऽद्य का तृप्तिरिति वै तराम् ॥ Ang_1.1091 ॥ दूयमानन मनसा तिष्ठन्ति किल तेन वै । सम्यग्भुञ्जीत वै पूर्वं यथा कुर्वन् भुजिक्रियाम् ॥ Ang_1.1092 ॥ अतृप्ता एव नो ते स्युर् इष्टैः पुत्रैश्च बन्धुभिः । विप्रालंकरणे जाते गृहालंकरणं भवेत् ॥ Ang_1.1093 ॥ पत्न्यादीनामलंकारः शिष्टब्राह्मणभोजनम् । अन्वेव भोजनं तषां तद्दिने क्रियते तु यत् ॥ Ang_1.1094 ॥ तत्सर्वं प्रीतये तेषां भवेदेवं न चान्यथा । यद्वा तद्वा प्रकर्तव्यं तत्तत्सर्वं प्रयत्नतः ॥ Ang_1.1095 ॥ अनन्तरं विप्रभुक्तेः पित्रुद्वामनतः परम् । तत्पूर्वं लवमात्रं वा वस्तु किञ्चिदपि स्वयम् ॥ Ang_1.1096 ॥ न दद्याच्छ्राद्धकृद्वाचा दास्यामीति वदेन्न वा । तिलद्रोणव्रयः तिलद्रोणव्रयं कुर्यात् तद्दिने समुपस्थिते ॥ Ang_1.1097 ॥ #<[125]># भक्ष्यास्तिलमयाः कार्यास् तिलकल्कं विशेषतः । तिलचूर्णं तैलपिष्टं तिलभर्जनमप्युत ॥ Ang_1.1098 ॥ तिलार्चनं तिलमुखं रक्षोहननमाचरेत् । तिलैर्विकिरणं कुर्याद् द्रव्यलोपेषु कृत्स्नशः ॥ Ang_1.1099 ॥ समीचीनं तिलैः कुर्यात् तिलाः स्युः सोमदेवताः । सोमः पित्ःणामाधारः सोमायैव तु हूयते ॥ Ang_1.1100 ॥ सो ऽयं हि पितृभिः प्रीतस् तद्दत्तं कव्यमुत्तमम् । सोमतृप्त्यैकजनकं तस्मात्सोमहुतं हविः ॥ Ang_1.1101 ॥ तत्कलावृद्धिजनकं सा कला पीयते हि तैः । वस्वादिभिः पितृभिस्तु तदेव तत्तिलैः सदा ॥ Ang_1.1102 ॥ सर्वश्राद्धेषु पितरः पूजनीया विशेषतः । दर्शश्राद्धं तर्पणस्वरूपेण सर्वाभावे विशेषेण तिलैर्जलविमिश्रितैः ॥ Ang_1.1103 ॥ दर्शादिकानि श्राद्धानि कार्याण्येव समन्त्रतः । स्वधा नमस्तर्पयामि पितरं च पितामहम् ॥ Ang_1.1104 ॥ प्रपितामहमेवं च वस्वादिकमयांस्तथा । नामगोत्रैकसंयुक्तान् श्राद्धं कृत्वापि तत्परम् ॥ Ang_1.1105 ॥ तदङ्गतर्पणं कार्यं मृतस्यादौ तिलोदकम् । समारभ्य क्रियाः कार्यास् तस्मात्सन्तस्तिलोदकम् ॥ Ang_1.1106 ॥ प्रयमश्राद्धमेवोचुः श्राद्धप्रतिविधित्वतः । तदेवोचुश्च निखिला दुर्बलानां हितेच्छवः ॥ Ang_1.1107 ॥ #<[126]># समालोक्यैव शास्त्राणि श्रुतिमूलानि ते पुरा । मन्वादयो महात्मानस् तिला स्युस्तादृशाः किल ॥ Ang_1.1108 ॥ सतिलैर्विद्यते श्राद्धं विना सर्वत्र केवलम् । मुख्यद्रव्यैस्तिलैरद्भिः पैतृकं निखिलं भवेत् ॥ Ang_1.1109 ॥ सर्वेषां कर्मणामाद्या आप एव विशेषतः । परमाः कारणानीह तस्माद्ब्राह्मणपुंगवाः ॥ Ang_1.1110 ॥ अप एव समाश्रित्य वर्षन्ते तोयदा महत् । जलं तत्रैव वर्तन्ते तदेव परमं स्थलम् ॥ Ang_1.1111 ॥ प्रभूतैधोदकग्रामः सर्वदेशोत्तमोत्तमः । नदीतीरं विशेषेण तच्छताधिकमुच्यते ॥ Ang_1.1112 ॥ तत्रैव सकला धर्मा अनुष्ठेया हि सन्ततम् । नदी च सजला ज्ञेया न तच्छून्या कदाचन ॥ Ang_1.1113 ॥ इति आङ्गिरसम् । इत्याङ्गिरसस्मृतौ पूर्वाङ्गिरसं समाप्तम् । #<[127]># उत्तराङ्गिरसम् प्रथमो ऽध्यायः विश्वरूपं नमस्कृत्य देवं त्रिभुवनेश्वरम् । धर्मस्य दर्शनार्थाय अङ्गिरा इदमब्रवीत् ॥ Ang_2,1.1 ॥ अथ त्रयाणां वक्ष्यामि प्रमाणं विधिमादितः । धर्मस्य पर्षदश्चैव प्रायश्चित्तक्रमस्य च ॥ Ang_2,1.2 ॥ प्रायश्चित्तं चतुष्पादं विहितं धर्मकर्तृभिः । परिषद्दशधा प्रोक्ता त्रिविधा वा समासतः ॥ Ang_2,1.3 ॥ प्रमाणाभिहितं यत्तु सर्वमङ्गिरसा तदा । अप्रमेयप्रमाणस्य दुःखेनाधिगमो भवेत् ॥ Ang_2,1.4 ॥ तस्मादङ्गिरसा पुण्यं धर्मशास्त्रमिदं कृतम् । #<[128]># उपस्थानव्रनादेशचर्याशुद्धिप्रकाशनम् ॥ Ang_2,1.5 ॥ स धर्मस्तु कृतो ज्ञेयः स्वाधिष्ठानक एव वै । चतुर्भिः साधनैश्चैव धर्मः प्रोक्तः सनातनः ॥ Ang_2,1.6 ॥ कृत्वा पूर्वमुदाहार्य यथोक्तं धर्मकर्तृभिः । पश्चात्कार्यानुसारेण शक्त्या कुर्युरनुग्रहम् ॥ Ang_2,1.7 ॥ यत्पूर्वमृषिभिः प्रोक्तं धर्मशास्त्रमनुत्तमम् । तत्प्रमाणं तु सर्वेषां लोकधर्मानुवर्णनम् ॥ Ang_2,1.8 ॥ न हि तेषामतिक्रम्य वचनानि महात्मनाम् । प्रज्ञानैरपि विद्वद्भिः Óakyamanyatprabhëitum // Ang_2,1.9 // स्वाभिप्रायकृतं कर्म विधिविज्ञानवर्जितम् । krŬÃkarmeva बालानां तत्सर्वं स्यान्निरर्थकम् ॥ Ang_2,1.10 ॥ इत्यङ्गिरसधर्मशास्त्रे उपोद्धातो नाम प्रथमो ऽध्यायः #<[129]># द्वितीयो ऽध्यायः अत ऊर्ध्वं प्रवक्ष्यामि चोपस्थानस्य लक्षणम् । उपस्थितो हि न्यायेन व्रतादेशनमर्हति ॥ Ang_2,2.1 ॥ सद्यो निःसंशयः पापो न भुञ्जीतानुपस्थितः । भुञ्जानो वर्धयेत् पापं परिषद्यत्र वर्तते ॥ Ang_2,2.2 ॥ संशये न तु भोक्तव्यं यावत्कार्यविनिश्चयः । प्रमाणेनैव कर्तव्यं यावदाशासनं तथा ॥ Ang_2,2.3 ॥ कृत्वा पापं न गूहेत गूह्यमानं तु वर्धते । स्वल्पं वाथ प्रभूतं वा धर्मविद्भ्यो निवेदयेत् ॥ Ang_2,2.4 ॥ ते हि पापकृतां वैद्या बोद्धारश्चैव पाप्मनाम् । दुःखस्यैव यथा वैद्याः सिद्धिमन्तो रुजायताम् ॥ Ang_2,2.5 ॥ प्रायश्चित्ते समुत्पन्ने श्रीमान् सत्यपरायणः । मृदुरार्जवसंपन्नः शुद्धिं यायाद्द्विजः सदा ॥ Ang_2,2.6 ॥ #<[130]># सचेलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः । क्षत्रियो वाथ वैश्यो वा ततः परिषदं व्रजेत् ॥ Ang_2,2.7 ॥ उपस्थानं ततः शीघ्रम् अर्तिमान् धरणीं व्रजन् । गात्रैश्च शिरसा चैव न च किंचिदुदाहरेत् ॥ Ang_2,2.8 ॥ ततस्ते प्रणिपातेन दृष्ट्वा तं समुपस्थितम् । विप्राः पृच्छन्ति यत्कार्यम् उपवेश्यासने शुभे ॥ Ang_2,2.9 ॥ किं ते कार्यं किमर्थं वा किं वा मृगयसे द्विज । पर्षदि ब्रूहि तत्सर्वं यत्कार्यं हितमात्मनः ॥ Ang_2,2.10 ॥ इत्याङ्गिरसधर्मशास्त्रे परिषदुपस्थानं नाम द्वितीयो ऽध्यायः तृतीयो ऽध्यायः सत्येन द्योतते राजा सत्येन द्योतते रविः । सत्येन द्योतते वह्निः सत्ये सर्वं प्रतिष्ठितम् ॥ Ang_2,3.1 ॥ भूर्भुवःस्वस्त्रयोलोकास् ते ऽपि सत्ये प्रतिष्ठिताः । अस्माकं चैव सर्वेषां सत्यमेव परा गतिः ॥ Ang_2,3.2 ॥ #<[131]># यदि चेद्वक्ष्यते सत्यं नियतं प्राप्यते सुखम् । यद्गृहीतो ह्यसत्येन न च शुध्येत कर्हिचित् ॥ Ang_2,3.3 ॥ सत्येनैव विशुध्यन्ति शुद्धिकामाश्च मानवाः । तस्मात्प्रब्रूहि यत्सत्यम् आदिमध्यावसानकम् ॥ Ang_2,3.4 ॥ एवं तैः समनुज्ञातः सत्यं ब्रूयादशेषतः । तस्मिन्निवेदिते कार्ये ऽपसार्यो यस्तु कार्यवान् ॥ Ang_2,3.5 ॥ तस्मिन्नुत्सारिते पापे यथावद्धर्मपाठकाः । ते तथा तत्र कल्पेयुर् विमृशन्तः परस्परम् ॥ Ang_2,3.6 ॥ आप्तधर्मेषु यत्प्रोक्तं यच्च सानुग्रहं भवेत् । परिषत् संपदश्चैव कार्याणां च बलाबलम् ॥ Ang_2,3.7 ॥ प्राप्य देशं च कालं च यच्च कार्यान्तरं भवेत् । परिषच्चिन्त्य तत्सर्वं प्रायश्चित्तं विनिर्दिशेत् ॥ Ang_2,3.8 ॥ सर्वेषां निश्चितं यत्स्याद् यच्च प्राणान्न पातयेत् । आहूय श्रावयेदेको यः परिषन्नियोजितः ॥ Ang_2,3.9 ॥ शृणुष्व भो इदं विप्र यत्त आदिश्यते व्रतम् । #<[132]># तत्तद्यत्नेन कर्तव्यम् अन्यथा ते वृथा भवेत् ॥ Ang_2,3.10 ॥ यदा च ते भवेच्चीर्णं तदा शुद्धिप्रकाशनम् । कार्यं सर्वप्रयत्नेन न शक्त्या विप्रपूजितम् ॥ Ang_2,3.11 ॥ इत्याङ्गिरसधर्मशास्त्रे प्रायश्चित्तविधानं नाम तृतीयो ऽध्यायः चतुर्थो ऽध्यायः प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयोगात् प्रायश्चित्तमिति स्मृतम् ॥ Ang_2,4.1 ॥ प्रायश्चित्तसमं चित्तं चारयित्वा प्रदीयते । पर्षदा क्रियते यत्तत् प्रायश्चित्तमिति स्मृतम् ॥ Ang_2,4.2 ॥ चत्वारो वा त्रयो वापि वेदवेदाग्निहोत्रिणः । ये तु सम्यक्स्थिता विप्राः कार्याकार्यविनिश्चिताः ॥ Ang_2,4.3 ॥ प्रायश्चित्तप्रणेतारः सप्तैते परिकीर्तिताः । #<[133]># एकविंशतिभिश्चान्यैः पार्षदत्वं समागतैः ॥ Ang_2,4.4 ॥ सावित्रीमात्रसारैस्तु चीर्णवेदव्रतैर्द्विजैः । यतीनामात्मविद्यानां ध्यायिनामात्मवेदिनाम् । शिरोव्रतैश्च स्नातानाम् एको ऽपि परिषद्भवेत् ॥ Ang_2,4.5 ॥ एवं पूर्वं मयाप्युक्तं तेषां ये ये परे परे । स्ववृत्या परितुष्टानां परिषत्त्वमुदाहृतम् ॥ Ang_2,4.6 ॥ एषां लघुषु कार्येषु मध्यमेषु च मध्यमा । महापातकचिन्तासु शतशो भूय एव वा ॥ Ang_2,4.7 ॥ अत ऊर्ध्वं तु ये विप्राः केवलं नामधारकाः । परिषत्त्वं न तेष्वस्ति सहस्रगुणितेष्वपि ॥ Ang_2,4.8 ॥ जन्मशारीरविद्याभिर् आचारेण श्रुतेन च । धर्मेण च यथोक्तेन ब्राह्मणत्वं विधीयते ॥ Ang_2,4.9 ॥ #<[134]># चित्रकर्म यथानेकैर् अङ्गैरुन्मील्यते शनैः । ब्राह्मण्यमपि तद्वत्स्यात् संस्कारैर्मन्त्रपूर्वकैः ॥ Ang_2,4.10 ॥ इत्याङ्गिरसधर्मशास्त्रे परिषल्लक्षणं नाम चतुर्थो ऽध्यायः पञ्चमो ऽध्यायः चातुर्वेद्यो विकल्पी चे अङ्गविद्धर्मपाठकः । त्रयश्चाश्रमिणो मुख्या पर्षदेषा दशावरा ॥ Ang_2,5.1 ॥ चतुर्णामपि वेदानां पारगा ये द्विजोत्तमाः । स्वैः स्वैरङ्गैर्विनाप्येते चातुर्वेद्या इति स्मृताः ॥ Ang_2,5.2 ॥ धर्मम्य पर्षदश्चैव प्रायश्चित्तक्रमस्य च । त्रयाणां यः प्रमाणज्ञः स विकल्पी भवेद्द्विजः ॥ Ang_2,5.3 ॥ शब्दे छन्दसि कल्पे च शिक्षायां चैव निश्चयः । ज्योतिषामयने चैव सनिरुक्ते ऽङ्गविद्भवेत् ॥ Ang_2,5.4 ॥ वेदविद्याव्रतस्नातः कुलशीलसमन्वितः । अनेकधर्मशास्त्रज्ञः पठ्यते धर्मपाठकः ॥ Ang_2,5.5 ॥ ब्रह्मचर्याश्रमादूर्ध्वम् आश्रमाद्वृद्ध उच्यते । एषामेव तु वृद्धानां य एते संप्रकीर्तिताः ॥ Ang_2,5.6 ॥ #<[135]># परिषद्ब्राह्मणानां च राज्ञां सा द्विगुणा स्मृता । वैश्यानां त्रिगुणा चैव पर्षद्वच्च व्रतं स्मृतम् ॥ Ang_2,5.7 ॥ ब्राह्मणो ब्राह्मणानां तु क्षत्रियाणां तु पाठकः । वैश्यानां चैव यो प्रष्टा त एव व्रतदाः स्मृताः ॥ Ang_2,5.8 ॥ अगुरुः क्षत्रियाणां तु वैश्यानां चाप्ययाजकः । प्रायश्चित्तं समादिश्य तप्तकृच्छ्रं समाचरेत् ॥ Ang_2,5.9 ॥ एवमुद्दिश्य वर्णेषु क्षत्रियादिषु दर्शनम् । प्रवृत्तानां तु वक्ष्यामि प्रायश्चित्तमनुत्तमम् ॥ Ang_2,5.10 ॥ शूद्रः कालेन शुध्येत गोब्राह्मणहिते रतः । दानैर्वाप्युपवासैर्वा द्विजशुश्रूषणे रतः ॥ Ang_2,5.11 ॥ अपि वा मार्गमालम्ब्य क्षत्रधर्मेषु तिष्ठतः । अन्तरा ब्राह्मणं कृत्वा ततो ऽस्य व्रतमादिशेत् ॥ Ang_2,5.12 ॥ तस्माच्छूद्रं समासाद्य तथा धर्मपथे स्थितः । प्रायश्चित्तं प्रदातव्यं धर्मवेदविवर्जितम् ॥ Ang_2,5.13 ॥ #<[136]># आपन्नो येन वा धर्मो व्रतं वा येन तुष्यति । ब्राह्मणानां प्रसादेन संतार्यः सर्व एव हि ॥ Ang_2,5.14 ॥ इत्याङ्गिरसधर्मशास्त्रे प्रायश्चित्तनियन्तुकथनं नाम पञ्चमो ऽध्यायः षष्ठो ऽध्यायः पणे तु पर्षपकल्पस्य कल्पस्य परिषद्बलम् । कारिणश्चाप्युपस्थानं बलं सम्यङ्निवेदितम् ॥ Ang_2,6.1 ॥ अकल्पा परिषद्यत्र कल्पो वा परिषद्विना । कार्यं वाप्यन्यथोक्तं वा शुद्धिस्तत्रास्य दुर्लभा ॥ Ang_2,6.2 ॥ परिषत्कल्पतो कार्या यथा सर्वे बलीयसः । भवन्ति न तथा पापं तस्मिन् योगे ऽवतीर्यते ॥ Ang_2,6.3 ॥ एवमेतत्समासाद्य तद्योगं च प्रणश्यति । महत्यां चाम्भसि क्षिप्तं यथाल्पलवणं तथा ॥ Ang_2,6.4 ॥ एतद्योगप्रधानाय कार्याणि परिशोधने । तद्द्रव्यं कर्णसंयोगाद् वक्त्राणामिव शोधने ॥ Ang_2,6.5 ॥ यत्पापं शाम्यमानस्य कर्तुर्धर्मेण शास्त्रतः । तद्वद्वच्छति कार्त्स्न्येन भागशः प्रब्रवीमि ते ॥ Ang_2,6.6 ॥ गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् । #<[137]># अन्तःप्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ Ang_2,6.7 ॥ गुरू राजा यमो वापि शास्ता धर्मेण युज्यते । शास्ता समुच्यते पापाद् आहतो भयतः शुभम् ॥ Ang_2,6.8 ॥ प्रायश्चित्ते यदा चीर्णे ब्राह्मणे दग्धकिल्बिषे । धर्मं पृच्छामि तत्त्वेन तत्पापं क्व नु तिष्ठति ॥ Ang_2,6.9 ॥ नैव गच्छति कर्तारं नैव गच्छति पार्षदम् । मारुतार्कांशुसंयोगाज् जलवत्संप्रशीर्यते ॥ Ang_2,6.10 ॥ तेषां त्रेताग्निना दग्धं पावकस्य तु धीमतः । नश्यते नात्र संदेहः सूर्यदृष्टिर्हिमं यथा ॥ Ang_2,6.11 ॥ प्रब्रूयात्पक्षतो यच्च बाह्यं यच्चापि पर्षदः । गच्छतस्तावुभौ mƬhau नरकं तेन कर्मणा ॥ Ang_2,6.12 ॥ अजानन् यस्तु विब्रूयाज् जानन्वाप्यन्यथा वदेत् । उभयोर्हि तयोर्दोषः पक्षयोरुभयोरपि ॥ Ang_2,6.13 ॥ अजानानां च दात्ःणाम् अदत्ःणां च जानताम् । एवं भवेन्महादोषस् तस्माज्ज्ञात्वा वदेत्सदा ॥ Ang_2,6.14 ॥ यत्तु दत्तमजानद्भिः प्रायश्चित्तं समागतैः । #<[138]># तत्पापं शतधा भूत्वा दात्ःनेवोपतिष्ठति ॥ Ang_2,6.15 ॥ ये तु सम्यक्स्थिता विप्रा धर्मवेदाङ्गपारगाः । शक्तास्ते तारणे तेषाम् आत्मनो ऽनुग्रहस्य च ॥ Ang_2,6.16 ॥ इत्याङ्गिरसधर्मशास्त्रे प्रायश्चित्ताचारकथनं नाम षष्ठो ऽध्यायः सप्तमो ऽध्यायः आर्तानां मार्गमाणानां प्रायश्चितानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते च यान्ति समं तु तैः ॥ Ang_2,7.1 ॥ तस्मादार्तं समासाद्य ब्राह्मणं तु विशेषतः । जानद्भिः पर्षदः पन्था न हातव्यः पराङ्मुखैः ॥ Ang_2,7.2 ॥ प्रायश्चित्तं वक्तव्यम् तस्य कार्ये व्रतादेशः प्रमाणार्थं हि दातृभिः । अज्ञानादुपदेष्टव्यः क्रमशः सर्व एव वा ॥ Ang_2,7.3 ॥ भयादभ्युत्तरेत्कश्चिद् भयार्तं ब्राह्मणं क्वचित् । एवं पापात्समुद्धृत्य तेन तुल्यफलो भवेत् ॥ Ang_2,7.4 ॥ अनर्थितैरनाहुतैर् अपृष्टैश्च यथाविधि । #<[139]># प्रायश्चित्तं न दातव्यं जानद्भिरपि च द्विजैः ॥ Ang_2,7.5 ॥ तस्माज्जनैः प्रदातव्यम् अनुज्ञाप्य च पर्षदम् । न चान्येषु प्रजल्पत्सु चैवं धर्मो न हीयते ॥ Ang_2,7.6 ॥ पातकेषु शतं पर्षत् सहस्रं महदादिषु । उपपापेषु पञ्चाशत् स्वल्पं स्वल्पेषु निश्चयः ॥ Ang_2,7.7 ॥ पञ्चमहापातकिनः ब्रह्महा स्वर्णहारी च सुरापो गुरुतल्पगः । एतैः संयुज्यते यो ऽन्यः पतितैः सह पञ्चमः ॥ Ang_2,7.8 ॥ पतिताः नारीपुरुषहन्ता च कन्यादूषी गवां च हा । चत्वारः पतिता प्रोक्ता यथा वै ब्रह्महादयः । उपपातकास्त्वसंख्यातास् ते च गोघ्नादयस्तथा ॥ Ang_2,7.9 ॥ इत्याङ्गिरसधर्मशास्त्रे पापपरिगणनं नाम सप्तमो ऽध्यायः अष्टमो ऽध्यायः प्रतिग्रहे आहिताग्निस्तु यो विप्रः प्रतिगृह्णाति शूद्रतः । #<[140]># भोक्त्ःणां समतां याति तिर्यग्योनिं च गच्छति ॥ Ang_2,8.1 ॥ शूद्रान्नभोजने यस्तु वेदमधीयानो भुङ्क्ते शूद्रान्नमेव च । शूद्रे वेदफलं याति शूद्रत्वं च स गच्छति ॥ Ang_2,8.2 ॥ शूद्रं प्रशस्य स्वस्तिवचने घ्रात्वा पीत्वा निरीक्ष्याथ स्पृष्ट्वा च प्रतिगृह्य च । प्रशस्य स्वस्ति चेत्युक्त्वा भोक्ता एव न संशयः ॥ Ang_2,8.3 ॥ एते दोषा भवन्तीह शूद्रान्नस्य परिग्रहे । अनुग्रहं तु वक्ष्यामि मनुना चोदितं पुरा ॥ Ang_2,8.4 ॥ आमं वा यदि वा पक्वं शूद्रान्नमुपसेवते । किल्बिषं भुञ्जते भोक्ता यश्च विप्रः पुरोहितः ॥ Ang_2,8.5 ॥ प्रतिगृह्यान्येभ्यो दातव्यम् गुरुवह्न्यतिथीनां तु भृत्यानां तु विशेषतः । प्रतिगृह्य प्रदातव्यं न भुञ्जीत स्वयं ततः ॥ Ang_2,8.6 ॥ शूद्रान्नरसपुष्टाधीयानस्य शूद्रान्नरसपुष्टस्य चाधीयानस्य नित्यशः । #<[141]># जपतो जुह्वतो वापि गतिरूर्ध्वं न विद्यते ॥ Ang_2,8.7 ॥ षण्मासं भुक्तौ षण्मासानथ यो भुङ्क्ते शूद्रस्यान्नं निरन्तरम् । जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥ Ang_2,8.8 ॥ अकृत्वैव निवृत्तिं यः शूद्रान्नान्म्रियते द्विजः । आहिताग्निर्विशेषेण स शूद्रगतिभाग्भवेत् ॥ Ang_2,8.9 ॥ पक्वान्नवर्ज विप्रेभ्यो गोधान्यं क्षत्रियादपि । वैश्यात्तु सर्वधान्यानि शद्राद्धान्यं न किंचन ॥ Ang_2,8.10 ॥ अनूदकं तु तत्सर्वं गन्धमाल्यविवर्जितम् । यथा वर्णेषु यद्दत्तं प्रतिगृह्णीत वै द्विजः ॥ Ang_2,8.11 ॥ यत्त क्षेत्रगतं धान्यं खले वा कण एव वा । सार्वकालं गृहीतव्यं शूद्रादप्यङ्गिरो ऽब्रवीत् ॥ Ang_2,8.12 ॥ सत्पात्रे समनुज्ञातं दुग्धं यच्छुचिना भवेत् । यथा चौपधिकृत्यं स्याद् दध्ना वा पयसापि वा ॥ Ang_2,8.13 ॥ पात्रेभ्यो ऽपि तथा ग्राह्यं शूद्रेभ्यः प्राकृतादपि । शूद्रवेश्मनि विप्राणां क्षीरं वा यदि वा दधि ॥ Ang_2,8.14 ॥ निवृत्तेन न पातव्यं शूद्रान्नसदृशं हि तत् । #<[142]># अग्न्यगारे गवां गोष्ठे नदीविप्रगृहेषु च ॥ Ang_2,8.15 ॥ कूपस्थाने तथारण्ये पेयं चैव पयो दधि । आमं मांसं दधि घृतं धान्यं क्षीरमयौषधम् ॥ Ang_2,8.16 ॥ गुडो रसस्तथोदश्विद्भोज्यान्येतानि नित्यशः । अशृतं चारनालं च ताम्बूलं सक्तवस्तिलाः ॥ Ang_2,8.17 ॥ फलानि पिण्याकमथो ग्राह्यमौषधमेव च । अप्रणोद्यानि मेध्यानि प्रतिग्राह्याणि नित्यशः ॥ Ang_2,8.18 ॥ सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः । पिबेत्पानीयमज्ञानाद् भुङक्ते वा संस्पृशेत वा ॥ Ang_2,8.19 ॥ पानीयपाने कुर्वीत पञ्चगव्यस्य प्राशनम् । त्रिरात्रोपोषणं भुङ्क्ते स्पर्शे स्नानं विधीयते ॥ Ang_2,8.20 ॥ इत्याङ्गिरसधर्मशास्त्रे शूद्रान्नादिनिषेधकथनं nÃmëÂamo ऽध्यायः नवमो ऽध्यायः अन्तर्दशाहे भुक्त्वान्नं सूतके मृतके ऽपि वा । #<[143]># दशरात्रं पिवेद्वज्रं ब्राह्मणो ब्राह्मणस्य तु ॥ Ang_2,9.1 ॥ क्षत्रियस्यार्धमाप्तं तु विशः पञ्चाधिकं तथा । शूद्रस्यैव तु भुक्त्वान्नं त्रिभिर्मासैर्व्यपोहति ॥ Ang_2,9.2 ॥ आहिताग्निस्त्रिरात्रेण ब्रह्मक्षत्रविशामपि । पञ्चरात्रं चरेद्भुक्त्वा श्रोत्रियस्याग्निहोत्रिणः ॥ Ang_2,9.3 ॥ अत ऊर्ध्वं तु स्नातानां मासाशौचं न विद्यते । दीक्षितानां च सर्वेषां राज्ञां सर्वनिधेस्तथा ॥ Ang_2,9.4 ॥ ससत्रे दानधर्मे च पक्वमन्नं तु गर्हितम् । पञ्चरात्रं चरेद्वज्रं षडहं मध्यमाचरेत् ॥ Ang_2,9.9 ॥ तथा चान्येष्वभोज्येषु व्यहमेवं समाचरेत् । अनापत्सु चरेद्भैक्ष्यं सिद्धं वस्तु गृहे वसन् ॥ Ang_2,9.6 ॥ दशरात्रं चरेद्वज्रम् आपत्सु च त्र्यहं चरेत् । पतितानां च सर्वेषां भुक्त्वा चान्द्रायणं चरेत् ॥ Ang_2,9.7 ॥ प्रतिमासदिनं हृष्टम् अन्यथा पतितो भवेत् । प्रतिसंवत्सरं वापि श्रोत्रियस्य भवेदिदम् ॥ Ang_2,9.8 ॥ ब्रह्मेचारी यतिश्चापि विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः ॥ Ang_2,9.9 ॥ व्याधितस्य दरिद्रस्य कुटुम्बात्प्रच्युतस्य च । अध्वानं वा प्रयातस्य भैक्ष्यचर्या विधीयते ॥ Ang_2,9.10 ॥ ब्रह्मचारी शुना दष्टस् त्र्यहमेवं समाचरेत् । #<[144]># गृहस्थस्तु द्विरात्रं वाप्य् एकाहं वाग्निहोत्रवान् ॥ Ang_2,9.11 ॥ नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् । तदेव द्विगुणं वक्त्रे मूर्ध्नि चेव चतुर्गुणम् ॥ Ang_2,9.12 ॥ अत ऊर्ध्वं तु यत्स्नातः स्नानेनैव विशुध्यति । सर्वेष्वेवावकाशेषु तदा प्रव्रजितः स्वयम् ॥ Ang_2,9.13 ॥ अव्रती सव्रती वापि शुना दष्टस्तथा द्विजः । दृष्टाग्निं हूयमानं तु सद्य एव शुचिर्भवेत् ॥ Ang_2,9.14 ॥ ब्राह्मणी तु शुना दष्टा सोमे दृष्टिं निपातयेत् । यदा न दृश्यते सोमः प्रायश्चित्तं कथं भवेत् ॥ Ang_2,9.15 ॥ यां दिशं तु गतः सोमस् तां दिशं तु विलोकयेत् । सोममार्गेण सा पूता पञ्चगव्येन शुध्यति ॥ Ang_2,9.16 ॥ इत्याङ्गिरसधर्मशास्त्रे अभक्ष्यभक्षणप्रायश्चित्तविधिर्नाम नवमो ऽध्यायः दशमो ऽध्यायः दण्डादूर्ध्वं तु यत्नेन प्रहरेत्तु निपातयेत् । द्विगुणं गोव्रतं तस्य प्रायश्चित्तं विधीयते ॥ Ang_2,10.1 ॥ दण्डलक्षणम् अङ्गुष्ठमात्रं स्थूलः स्याद् बाहुमात्रप्रमाणतः । #<[145]># सार्द्रश्च सपलाशश्च दण्ड इत्यभिधीयते ॥ Ang_2,10.2 ॥ गवां रोधनादिना मरणे रोधने बन्धने वापि योजने वा गवां रुजा । उत्पन्ने मरणे वापि निमित्तं तत्र विद्यते ॥ Ang_2,10.3 ॥ पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजनं पादहीनं स्याच् चरेत्सर्वं निपातने ॥ Ang_2,10.4 ॥ न नारिकेलेन न फालकेन न मौञ्जिना नापि च वल्कलेन । एतैश्च गावो न हि बन्धनीया बध्वा तु तिष्ठेत्परशुं प्रगृह्य ॥ Ang_2,10.9 ॥ कुशकाशैस्तु बध्नीयाद् ऊर्ध्वं दक्षिणतोमुखम् । पाशलग्ने तथा दाहे प्रायश्चित्तं न विद्यते ॥ Ang_2,10.6 ॥ #<[146]># यदि तत्र भवेच्छोकः प्रायश्चित्तं कथं भवेत् । जपित्वा पातमानीयं मुच्यते सर्वकिल्बिषात् ॥ Ang_2,10.7 ॥ अस्थिभङ्गं गवां कृत्वा लाङ्गूलच्छेदनं तथा । पातनं चैव शृङ्गस्य मासार्धं यावकं पिबेत् ॥ Ang_2,10.8 ॥ व्रणभङ्गे च कर्तव्यः स्नेहाभ्यङ्गश्च पाणिना । यवसश्चोपहर्तव्यो yÃvadrƬhavraïo भवेत् ॥ Ang_2,10.9 ॥ अस्थिभङ्गे तथा ӭङ्गकटिभङ्गे तथैव च । यावज्जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥ Ang_2,10.10 // श्रुङ्गभङ्गे ऽस्थिभङ्गे च चर्मनिर्मोचने तथा । दशरात्रं पिबेद्वज्रं यावत्स्वस्ति भवेत्तदा ॥ Ang_2,10.11 // अन्यत्राङ्कनलक्ष्मभ्यां वाहनिर्मोचने तथा । सायं संगोपनार्थं तु न दुष्येद्रोधबन्धयोः ॥ Ang_2,10.12 // #<[147]># यन्त्रेण गोचिकित्सार्थं mƬhagarbhavimocane / यत्ने कृते विपद्येत न दोषस्तत्र विद्यते ॥ Ang_2,10.13 // औषधं स्नेहमाहारं दद्याद्गोब्राह्मणे हितम् । प्राणिनां प्राणवृत्त्यर्थं प्रायश्चित्तं न विद्यते ॥ Ang_2,10.14 // गजे वाजिनि वा व्याघ्रे खड्गे श्याममृगे वृके । सिंहे शुनि वराहे च मयूरे पक्षिणामपि ॥ Ang_2,10.15 // काके हंसे च गृध्रे च टिट्टिभे खञ्जरीटके । यथा गवि तथा विन्द्याद् भगवान्मनुरब्रवीत् ॥ Ang_2,10.16 // mohÃdvirƬhamÃcÃryapratyÃv­ttau तु यो द्विजः । प्रायश्चित्तं न मृग्येत शृणु तस्यापि यो विधिः ॥ Ang_2,10.17 // विहिहतं यदकामानां कामात्तद्द्विगुणं भवेत् । पश्चात्तु दह्यात्तापेन कृत्वा पापानि मानवः ॥ Ang_2,10.18 // धनत्यागं गृहे कृत्वा सर्वत्यागेन शुध्यति । द्रव्यैर्वा विपुलैर्विप्रान् तोषयेद्यः सुनिश्चितम् ॥ Ang_2,10.19 // बालवृद्धाङ्गनानां प्रायश्चित्तम् तन्नार्यः कामतः प्राप्ताः पापमर्धं समादिशेत् । अर्वाक्तु द्वादशादब्दात् पुरुषो ह्यर्धभाग्भवेत् ॥ Ang_2,10.20 // #<[148]># अशीतिर्यस्य चापूर्णा वर्षार्धं सकलो विधिः । प्रायश्चित्तस्य ये क्लीबबालवृद्धाङ्गनादयः । तेषु सर्वेषु संचिन्त्य पादमेकं समाचरेत् ॥ Ang_2,10.21 // इत्याङ्गिरसधर्मशास्त्रे हिंसायायश्चित्तकथनं नाम दशमो ऽध्यायः एकादशो ऽध्यायः उपपातकर्मसक्तो गोघ्नो मुञ्जीत यावकम् । अक्षारलवणं रूक्षं षष्ठे काले ऽस्य भोजनम् ॥ Ang_2,11.1 ॥ कृतावापो वने गोष्ठे चर्मणा तेन संवृतः । द्वौ मासौ स्नानमभ्यङ्गं गोमूत्रेण विधीयते ॥ Ang_2,11.2 ॥ पादशौचक्रिया कार्या अद्भिः कुर्वीत केवलम् । व्रतिवद्धारयेदण्डं समन्त्रां मेखलां तथा ॥ Ang_2,11.3 ॥ गाश्चैवानुव्रजेन्नित्यं रजस्तासां सदा पिबेत् । तिष्ठन्तीष्वनुतिष्ठेच्च व्रजन्तीष्वप्यनुव्रजेत् ॥ Ang_2,11.4 ॥ शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत् । #<[149]># गोमतीं च जपेद्विद्वान् ओकारं वेदमेव च ॥ Ang_2,11.5 ॥ आतुरामभिशस्तां वा चोरव्याघ्रादिभिर्भयैः । पतितां पङ्कलग्नां वा सर्वप्राणैर्विमोक्षयेत् ॥ Ang_2,11.6 ॥ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा स्वशक्तितः ॥ Ang_2,11.7 ॥ आत्मनो यदि वान्येषां गृहेक्षेत्रे ऽथवा खले । भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥ Ang_2,11.8 ॥ अनेन विधिना गोघ्नो यस्तु गा अनुगच्छति । स गोहत्यात्मकात् पापान् मुच्यते नात्र संशयः ॥ Ang_2,11.9 ॥ ऋषभैकादशा गाश्च दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ Ang_2,11.10 // एतेषां विहितं पुण्यं कृच्छ्रमङ्गिरसा स्वयम् । धर्मविद्भिरनूचानैर् उपपातकनाशनम् ॥ Ang_2,11.11 // इत्याङ्गिरसधर्मशास्त्रे गोवधप्रायश्चित्तं नामैकादशो ऽध्यायः द्वादशो ऽध्यायः अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् । यमधीत्य विमुञ्चन्ति श्रुत्वा स्मृत्वा च वै द्विजाः ॥ Ang_2,12.1 ॥ सदा त्रिषवणं स्नायात् सकृत्स्नात्वा पयः पिबेत् । #<[150]># प्रातः स्नात्वा समारम्भं कुर्याज्जप्यं तु नित्यशः ॥ Ang_2,12.2 ॥ सावित्रीं व्याहृतीं वापि जपेदष्टसहस्रकम् । ओंकारमादितः कृत्वा रूपे रूपे तथान्तरम् ॥ Ang_2,12.3 ॥ स्थानं वीरासनं शक्तः कुर्यादासनमेव वा । आसनं शल्यविद्धं स्याद् अमधःशायी भवेत्सदा ॥ Ang_2,12.4 ॥ गव्यस्य पयसो ऽलाभे गव्यमेव भवेद्दधि । दध्यभावे भवेत्तक्रं तक्राभावे तु यावकम् ॥ Ang_2,12.5 ॥ एषामन्यतमं यच्चाप्य् उपपद्येत तत्पिबेत् । गोमूत्रेण तु संयुक्तं यावकं तत्पिबेद्द्विजः ॥ Ang_2,12.6 ॥ एतत्तु विहितं पुण्यं कृच्छ्रमङ्गिरसा स्वयम् । प्रणवात्त समारम्भो नाम्ना वज्रमिति स्मृतम् ॥ Ang_2,12.7 ॥ एतत्पातकयुक्तानां प्रायश्चित्तं विधीयते । महापातकसंयुक्ता वर्षैः शुध्यन्ति ते त्रिभिः ॥ Ang_2,12.8 ॥ अथोपपातकाश्चिन्त्यास् तथा कालं समादिशेत् । कालस्य तु यथोक्तस्य ब्राह्मणस्तत्र कारणम् ॥ Ang_2,12.9 ॥ ब्राह्मणा एव च क्षेत्रं ब्राह्मणा एव दैवतम् । ब्राह्मणानां प्रसादेन सूर्यो दिवि विराजते ॥ Ang_2,12.10 // न ब्राह्मणसमं क्षेत्रं न ब्राह्मणसमो ऽनलः । विधिर्न ब्राह्मणादूर्ध्वं न दैवं ब्राह्मणात्परम् ॥ Ang_2,12.11 // #<[151]># जपतां जुह्वतां चैव यच्छतो च सतामपि । क्षेत्रो ऽग्नेस्तु सुसंभूतो ब्राह्मणो ऽद्य विशिष्यते ॥ Ang_2,12.12 // न स्कन्दते न व्यथते न विनश्यति कर्हिचित् । वरिष्ठमग्निहोत्रेभ्थो ब्राह्मणस्य मुखे हुतम् ॥ Ang_2,12.13 // देवनापितृभूतानां काचिद्भवति कस्यचित् । ब्राह्मणे देवताः सर्वाः स च सर्वस्य देवता ॥ Ang_2,12.14 // यो हि यां देवतामिच्छेद् आराधयितुमव्ययम् । सर्वोपायप्रयत्नेन तोषयेद्ब्राह्मणान् सदा ॥ Ang_2,12.15 // समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलक्ष्मकेतवः । अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥ Ang_2,12.16 // इत्याङ्गिरसधर्मशास्त्रे कृच्छ्रादिस्वरूपकथनं नाम द्वादशो ऽध्यायः इत्युत्तराङ्गिरसम् इत्याङ्गिरसस्मृतिः