Angirasasmrti
Based on the ed. by A.N. Krishna Aiyangar: Āṇgirasasmṛti,
Madras : Adyar Library 1953 (Adyar Library Series, 84)



Input by Oliver Hellwig



PADA INDEX





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akalpā pariṣadyatra Ang_2,6.2a
akāryakaraṇeṣveṣu Ang_1.171a
akālabhuktirāśauce Ang_1.47a
akiṃcanairdurbalairvā Ang_1.633a
akṛte tarpaṇe bhūyaḥ Ang_1.881a
akṛte pratyavāyo na Ang_1.843a
akṛtvā tu samīpe tu Ang_1.957a
akṛtvā nityakarmāṇi Ang_1.260a
akṛtvā pretasaṃskāraṃ Ang_1.142a
akṛtvaiva tadā śrāddhaṃ Ang_1.67a
akṛtvaiva nivṛttiṃ yaḥ Ang_2,8.9a
akḷptaścettu yo bhavet Ang_1.636b
akḷptā iti sūribhiḥ Ang_1.656b
akḷptānyeva kevalam Ang_1.657b
akḷpto 'nyena cedbhavet Ang_1.635d
akrodhanaśca sumukho Ang_1.773c
akṣayodakamityapi Ang_1.887d
akṣāralavaṇaṃ rūkṣaṃ Ang_2,11.1c
akṣeṇa śaṣpairmantrairvā Ang_1.630c
aguruḥ kṣatriyāṇāṃ tu Ang_2,5.9a
agnayeti ca tatparam Ang_1.810d
agnidhāmā dharānātho Ang_1.518a
agnihotrasvarūpiṇaḥ Ang_1.301b
agnihotrī sa eva syād Ang_1.625a
agnermanve 'nuvākasya Ang_1.767c
agnaukaraṇahome 'piṃ Ang_1.1075c
agnau kuryānna laukike Ang_1.399b
agnyagāre gavāṃ goṣṭhe Ang_2,8.15c
agnyādibhirbhojanena Ang_1.962c
agrāhyābhedyamūrtīnāṃ Ang_1.228a
agrāhyābhedyamūrtīnāṃ Ang_1.231c
aghamarṣavidhānataḥ Ang_1.176d
aṅgaviddharmapāṭhakaḥ Ang_2,5.1b
aṅgāni tattatkāleṣu Ang_1.103a
aṅgāpakarṣaṇaṃ naiva Ang_1.102a
aṅgirā idamabravīt Ang_2,1.1d
aṅgīkurmaśca sāṃpratam Ang_1.578b
aṅguṣṭhamātraṃ sthūlaḥ syād Ang_2,10.2a
aṅgairunmīlyate śanaiḥ Ang_2,4.10b
acañcalaṃ sthiraṃ tuṣṭaṃ Ang_1.386c
acchidraṃ sadguṇaṃ sāṅgaṃ Ang_1.904a
ajaśrīrajacarmākhyo Ang_1.511c
ajānan yastu vibrūyāj Ang_2,6.13a
ajānānāṃ ca dātḥṇām Ang_2,6.14a
ajīrṇavamane snānam Ang_1.173a
ajīrṇaḥ syāttadā doṣaḥ Ang_1.291a
ajñātagrāmatātādir Ang_1.1050a
ajñātagrāmasaṃbhavaḥ Ang_1.1051d
ajñātvā pūrvavṛttāntaṃ Ang_1.354c
ajñānādupadeṣṭavyaḥ Ang_2,7.3c
ajñānināṃ jñānināṃ ca Ang_1.14c
aṭan dhāvan khalan bhraman Ang_1.463d
ata ūrdhvaṃ tu yatsnātaḥ Ang_2,9.13a
ata ūrdhvaṃ tu ye viprāḥ Ang_2,4.8a
ata ūrdhvaṃ tu snātānāṃ Ang_2,9.4a
ata ūrdhvaṃ pravakṣyāmi Ang_2,2.1a
ata ūrdhvaṃ pravakṣyāmi Ang_2,12.1a
atastaddvividhaṃ smṛtam Ang_1.680d
atasmin tattvamāropya Ang_1.123a
ataḥ ṣaṭtriṃśatkasaṃkhyā Ang_1.505c
atikrauryaṃ kalāvapi Ang_1.98b
atikṣudraikakāleṣu Ang_1.213a
atikṣudhāturo rogī Ang_1.259c
aticāturyato 'tīva Ang_1.582a
atituṣṭā mahātuṣṭāḥ Ang_1.1088c
atitṛptyaikakārakaḥ Ang_1.615d
atithau taddinabhrāntyā Ang_1.948a
atiduḥkhaikajīvitam Ang_1.1056b
atipraśasyaṃ covāca Ang_1.590c
atibālye tato bhūyo Ang_1.1056c
atimāninamagrāhyaṃ Ang_1.746c
atiśuddhamatiśreṣṭhaṃ Ang_1.243c
atiharṣaṃ gatāḥ sadyas Ang_1.564c
atīto yadi pakṣaḥ sa Ang_1.712c
atītyāprāpya tatkālaṃ Ang_1.643c
atṛptā eva no te syur Ang_1.1093a
atyakramaṃ cātyaśāstraṃ Ang_1.98c
atyantacapalaṃ śrāntam Ang_1.756a
atyantatṛptimuktyaika- Ang_1.477c
atyantapitṛtṛptyaika- Ang_1.603a
atyantāvaśyako na syād Ang_1.636a
atyantaikapavitrā hi Ang_1.910a
atyanyāyamatidroham Ang_1.98a
atyutkrāntipravṛttasya Ang_1.295a
atra kecitpunaḥ procuḥ Ang_1.983c
atra pitaro 'mutra ca Ang_1.855a
atra viṣṇurmataṃ svasya Ang_1.997a
atra saṃskāraśabdataḥ Ang_1.141d
atrānuktairmahākāla- Ang_1.844a
atraiva pitṛyajñaśca Ang_1.615a
atroktāḥ kila karmaṇi Ang_1.818b
atha tatkartṛto 'khilam Ang_1.430d
atha trayāṇāṃ vakṣyāmi Ang_2,1.2a
athavā taṃ triyambakam Ang_1.837b
athavā pañcasaṃkhyayā Ang_1.680b
athavaitaddine tu yaiḥ Ang_1.617d
athopapātakāścintyās Ang_2,12.9a
adatḥṇāṃ ca jānatām Ang_2,6.14b
adarśane vṛścikasya Ang_1.714a
adaivaṃ pārvaṇaśrāddhaṃ Ang_1.876c
adaivikāni ca punas Ang_1.681c
adaivikāni proktāni Ang_1.683c
adbhiḥ kurvīta kevalam Ang_2,11.3b
adrirājo dharmadeśī Ang_1.518c
adhikāraprabhedena Ang_1.288a
adhikāritvasidhyarthaṃ Ang_1.116a
adhikāro na cānyasya Ang_1.161a
adhikāro militayor Ang_1.384a
adhikā vandanīyāśca Ang_1.230a
adhikāśamatṛptaṃ ca Ang_1.751a
adhvagaḥ kṣīṇavṛttiśca Ang_2,9.9c
adhvānaṃ vā prayātasya Ang_2,9.10c
anagniko na putrī syād Ang_1.320a
anantaraṃ viprabhukteḥ Ang_1.1096a
anarthitairanāhutair Ang_2,7.5a
anarhaḥ sarvakarmasu Ang_1.54d
anāthapretasaṃskārād Ang_1.141a
anāpatsu caredbhaikṣyaṃ Ang_2,9.6c
aniketo nimigrīvo Ang_1.519a
anirvācyo 'khilaiḥ śāstrair Ang_1.702c
anuktamantrapaṭhanāt Ang_1.806c
anuktamantraiḥ kāścittu Ang_1.803a
anuktābādhakaṃ na tu Ang_1.800d
anugacchantu devatāḥ Ang_1.894d
anugacchettayoḥ śrāddhaṃ Ang_1.993c
anugrahaṃ tu vakṣyāmi Ang_2,8.4c
anujñāpya ca parṣadam Ang_2,7.6b
anupeto 'pyasau yadyapy Ang_1.430c
anumāsikabhoktāraṃ Ang_1.760a
anumāsike 'tra kartavya Ang_1.951c
anuvrajya vidhānena Ang_1.897c
anuṣṭheyā hi santatam Ang_1.1113b
anūdakaṃ tu tatsarvaṃ Ang_2,8.11a
anṛtaṃ maurkhyacoditam Ang_1.374b
anekadharmaśāstrajñaḥ Ang_2,5.5c
anekaviprapakṣe tu Ang_1.697c
anena vidhinā goghno Ang_2,11.9a
anenaiva tu mantreṇa Ang_1.788c
antarā brāhmaṇaṃ kṛtvā Ang_2,5.12c
antarjalā kheyatoyā Ang_1.933a
antardaśāhe bhuktvānnaṃ Ang_2,9.1a
antaḥpracchannapāpānāṃ Ang_2,6.7c
ante naiva vadedapi Ang_1.1076d
annatyāgaṃ tataḥ kṛtvā Ang_1.955c
annatyāgaṃ prakurvīta Ang_1.971a
annamājyenābhighārya Ang_1.815c
annamādāya pakvāttu Ang_1.809a
annaśeṣo 'khilaḥ punaḥ Ang_1.895b
annaṃ ca pāyasaṃ bhakṣyaṃ Ang_1.813c
annaṃ pakvāt samuddhṛtya Ang_1.240c
annaṃ vastūni yānīha Ang_1.819c
annābhimarśane proktam Ang_1.829a
annenaiva prakurvīta Ang_1.277c
anyagotraparigrahāt Ang_1.178d
anyagotrapradattaścet Ang_1.999a
anyatkabalitaṃ tayā Ang_1.37d
anyatra tu na kārayet Ang_1.305b
anyatra patinā saha Ang_1.663b
anyatrāṅkanalakṣmabhyāṃ Ang_2,10.12a
anyathā te vṛthā bhavet Ang_2,3.10d
anyathā na bhavedeva Ang_1.63c
anyathā niṣkṛtirnāsti Ang_1.183c
anyathā patito bhavet Ang_2,9.8b
anyadvakṣyāmi śobhanam Ang_1.992d
anyapātre ca panasaṃ Ang_1.531c
anyasya guṇataḥ sutaḥ Ang_1.127d
anyaṃ homaṃ tu taddine Ang_1.1022b
anyonyaṃ spṛśato yadi Ang_1.960b
anvaye liṅgato 'rthādvā Ang_1.8a
anveva bhojanaṃ taṣāṃ Ang_1.1094c
apa eva samāśritya Ang_1.1111a
aparāhne ca madhyāhne Ang_1.73c
aparāhne na madhyāhne Ang_1.283c
aparijñātavarṇakaḥ Ang_1.465d
apavitrasahasrebhyo Ang_1.911a
apasavyaṃ tathā śūnya- Ang_1.666a
apātrīkaraṇe 'nyatra Ang_1.168c
apārasaṃsārasamudrasetavaḥ Ang_2,12.16c
apāvṛtte tṛtīye ca Ang_1.84a
apāṃ madhyena cācchindya Ang_1.851c
api kartā kṛtārthaḥ syāt Ang_1.492a
api kṛcchragato naraḥ Ang_1.277b
api jīvatpitā piṇḍa- Ang_1.104a
apiṇḍakāni khyātāni Ang_1.690c
api pātakināmapi Ang_1.156d
api prāpte 'pi vamane Ang_1.1079c
api vā mārgamālambya Ang_2,5.12a
api vā śāstradṛṣṭitaḥ Ang_1.298d
api śakto 'pi tannyūne Ang_1.279c
api śāstrakṛtaṃ karma Ang_1.146a
api snānaṃ samācaret Ang_1.138d
aputradattavṛtyā yaḥ Ang_1.329a
aputrāṇāṃ pitṛvyānāṃ Ang_1.725a
aputrāyāḥ kṛtaṃ tu tat Ang_1.444b
aputrā vā saputrā vā Ang_1.398c
aputro 'nagnimān smṛtaḥ Ang_1.320b
apṛṣṭaiśca yathāvidhi Ang_2,7.5b
apekṣitaṃ mṛtasyātra Ang_1.472c
apyanye kulajā eva Ang_1.912c
apyayaṃ mukhyakartā na Ang_1.445c
apyayaṃ vayasādhikaḥ Ang_1.380b
apyāgataṃ tena taddhi Ang_1.28a
apraṇodyāni medhyāni Ang_2,8.18c
apratyakṣā hi pitaro Ang_1.865a
aprameyapramāṇasya Ang_2,1.4c
aprāṇāhutipūrvakam Ang_1.245b
aprāśanotpannamṛti- Ang_1.295c
aprokṣyāpariṣicyaivam Ang_1.245a
abdaṃ dṛṣṭvā tato yatnāt Ang_1.50c
abhakṣyāṇāṃ ca bhakṣaṇe Ang_1.167d
abhāve tasya sūtrasya Ang_1.55a
abhimṛśya tataḥ punaḥ Ang_1.824d
abhiśravaṇamevaṃ syād Ang_1.1074c
abhiṣekaṃ kārayitvā Ang_1.85a
abhiṣekaṃ samantrakaiḥ Ang_1.87d
abhojyabhojaneṣvevaṃ Ang_1.170c
abhojyānnaṃ durāgasam Ang_1.756d
abhyaktaśca tathā snāyāc Ang_1.251a
abhyanujñāpi paramā Ang_1.684c
amadhaḥśāyī bhavetsadā Ang_2,12.4d
amantrakaṃ vidhānena Ang_1.812a
amantrāya prayacchati Ang_1.737b
amādīnyakhilānyapi Ang_1.682d
amāmanuyugakrānti- Ang_1.606a
amāyāṃ tu sahasrakam Ang_1.707d
amāvākyasya sāṃpratam Ang_1.609d
amāvāsyā dvādaśa syur Ang_1.610a
amāvāsyāmāsike ca Ang_1.952c
amāvāsyāstatra kḷptā Ang_1.614c
amāvāsyāṃ vinā sadā Ang_1.877d
amāvyākhyānamucyate Ang_1.609b
amī madamataḥ param Ang_1.855b
amṛtopastarāṇakam Ang_1.829b
ameyaiḥ saṃvṛto vedaḥ Ang_1.159a
ayanagrahaṇe mukhye Ang_1.286a
ayane dve ca viṣuve Ang_1.645a
ayane dve ca viṣuvau Ang_1.639a
ayaṃ vo viṣṭaraśceti Ang_1.787c
ayaṃ hi paramo mantraḥ Ang_1.789a
ayogyatvaṃ tathāvidham Ang_1.584d
ayogyaṃ satataṃ syāddhi Ang_1.232a
arkaśrutivyatīpāta- Ang_1.180c
arghyaṃ kṛtvā kṛtaḥ proktaḥ Ang_1.792c
artimān dharaṇīṃ vrajan Ang_2,2.8b
ardhatṛptā hi pitaro Ang_1.1084c
ardharātrāttadūrdhvaṃ vā Ang_1.648a
ardharātrādadhastūṣṇe Ang_1.177c
ardhaṃ kṣipedviprapātre Ang_1.812c
ardhodaye mahodaye Ang_1.914a
arvāktu dvādaśādabdāt Ang_2,10.20c
arvāktu lājahomasya Ang_1.77a
arvāktu śeṣahomasya Ang_1.83a
arhati svargavāse 'pi Ang_1.977a
alakālarkakārūṣā- Ang_1.504a
alarkaścājarāstrayaḥ Ang_1.504d
alolupamadāmbhikam Ang_1.770b
alpakālamṛtāyāṃ tu Ang_1.1048a
alpaṃ mahadaśakyaṃ vā Ang_1.370c
avatīrṇo na sandeha Ang_1.495c
avalepaṃ tathāvidham Ang_1.582d
avalepaikarahitaś Ang_1.592c
avaśādeti cākhilam Ang_1.310b
avaśāddaivayogataḥ Ang_1.39b
avaśādvahnito vāpi Ang_1.59a
avaśiṣṭaṃ prāśayecca Ang_1.76a
avaśyatvena kartavyaṃ Ang_1.726a
avasthābhedataḥ sarve Ang_1.1055c
avidyamāne sarvasvaṃ Ang_2,11.10c
avīrāpatimeva ca Ang_1.756b
avṛtastena tatpreṣya- Ang_1.134c
avekṣaṇaṃ jāgarūka- Ang_1.1009a
avratī savratī vāpi Ang_2,9.14a
aśaktaścettadācaret Ang_1.250d
aśaktasya kadācana Ang_1.265d
aśītiryasya cāpūrṇā Ang_2,10.21a
aśuciṃ parasūtakam Ang_1.754d
aśuddhāśca kadācitsyuḥ Ang_1.909c
aśṛtaṃ cāranālaṃ ca Ang_2,8.17c
aśaucabhuktāvāśauci- Ang_1.947c
aśrotriyakalatrāṇāṃ Ang_1.710c
aśrotriyasutaṃ kāru- Ang_1.757a
aśvamedhaphalaṃ labhet Ang_1.141b
aṣṭakā dvādaśa smṛtāḥ Ang_1.611d
aṣṭakā dvādaśa smṛtāḥ Ang_1.659b
aṣṭakā navadevatāḥ Ang_1.662b
aṣṭakāsu ca puṇyāsu Ang_1.584a
aṣṭakāsu ca vṛddhau ca Ang_1.662c
aṣṭakāsu yathā darśa- Ang_1.730a
aṣṭakāṃ pitṛyajñataḥ Ang_1.104d
aṣṭāviṃśatprabhṛti vai Ang_1.934a
aṣṭottaraśataśrāddha- Ang_1.497a
aṣṭottaraśatāni syus Ang_1.607c
aṣṭottaraśatāni syuḥ Ang_1.613c
aṣṭottaraśateṣvapi Ang_1.574d
aṣṭottaraśatairuta Ang_1.481b
aṣṭottarasahasraṃ cet Ang_1.89a
aṣṭottarāṇi khyātāni Ang_1.731c
asakṛtpaṭhitāni syur Ang_1.163c
asakṛdgamanāccāpā- Ang_1.68c
asagotramapi pretaṃ Ang_1.149a
asagotrasutaṃ tasmān Ang_1.357c
asagotrastu na grāhyo Ang_1.340a
asatāṃ patitānāṃ ca Ang_1.139a
asannidhau sannidhau vā Ang_1.434c
asamarthasya tu prokto Ang_1.732a
asavarṇeṣu tatkurvan Ang_1.338a
asahanneva kevalam Ang_1.573b
asahyoṣṇaṃ mahoṣṇaṃ vā Ang_1.241c
asaṃkhyākānyanantāni Ang_1.158a
asaṃbhāṣyaḥ prayatnena Ang_1.766a
asaṃśayaṃ prakurvīta Ang_1.883c
asaṃskṛto dattasūnuḥ Ang_1.305c
asāvardhodayo yogaḥ Ang_1.181a
astvityapi ca taddhaste Ang_1.888a
asthibhaṅgaṃ gavāṃ kṛtvā Ang_2,10.8a
asthibhaṅge tathā śṛṅga- Ang_2,10.10a
aspaṣṭaspaṣṭavarṇe vā Ang_1.469c
aspṛśyatvaṃ na sūtyāṃ syād Ang_1.45c
aspṛśyasparśane caivam Ang_1.167c
asmatkāryavirodhi tat Ang_1.374d
asmākamapi santi hi Ang_1.569d
asmākaṃ caiva sarveṣāṃ Ang_2,3.2c
asmin snāto cāpakoṭau Ang_1.181c
ahaḥ kṛtsnaṃ prakīrtitam Ang_1.642b
ahaḥsaṃkramaṇe puṇyam Ang_1.642a
ahorātraṃ bhuktihainyaṃ Ang_1.46c
ahni dvitīyayāme vai Ang_1.84c
ākāśarūpamāpannāḥ Ang_1.865c
āgacchantviti tāṃ cāpi Ang_1.799a
āgāmisūtakaṃ jñātvā Ang_1.101c
ācāreṇa na coktitaḥ Ang_1.842b
ācāreṇa śrutena ca Ang_2,4.9b
ājānu kṣālayetparam Ang_1.781d
ātarpaṇaṃ vidhānena Ang_1.29a
āturāmabhiśastāṃ vā Ang_2,11.6a
ātmatṛptiḥ praśasyate Ang_1.1038d
ātmano 'nugrahasya ca Ang_2,6.16d
ātmano brāhmaṇānāṃ ca Ang_1.849a
ātmano yadi vānyeṣāṃ Ang_2,11.8a
ātmasaṃbhāvinaṃ śapam Ang_1.746b
ātmānaṃ pātayeddhore Ang_1.71a
ātmānyakāyaṃ spṛśyenna Ang_1.227a
ādāvantye ca pādye ca Ang_1.782a
ādityā iti tadgaṇāḥ Ang_1.674d
ādityāścaiva kṛtsnaśaḥ Ang_1.32b
ādimadhyāvasānakam Ang_2,3.4d
ādau saṃkalpya prayataḥ Ang_1.772c
ādyadattaikataddatta- Ang_1.351c
ādyaśrāddhe tu bhuñjāna- Ang_1.949c
ādhatta pitaraśceti Ang_1.869c
ādhikyaṃ tatprakathitaṃ Ang_1.939a
ādhikyaṃ tatsutātparam Ang_1.441d
ānandasāgare magnā Ang_1.558a
āpa eva viśeṣataḥ Ang_1.1110b
āpakṣāntasya kevalam Ang_1.695d
āpatsu ca tryahaṃ caret Ang_2,9.7b
āpanno yena vā dharmo Ang_2,5.14a
āpośanaṃ na kurvīta Ang_1.239c
āptadharmeṣu yatproktaṃ Ang_2,3.7a
ābdike tu pare 'hnyeva Ang_1.969c
ābdike vānumāse vā Ang_1.968a
ābrāhmaṇavisarjanam Ang_1.79d
ābhāntyetatsamācaret Ang_1.74d
āmaśrāddhagṛhītāraṃ Ang_1.764a
āmaṃ māṃsaṃ dadhi ghṛtaṃ Ang_2,8.16c
āmaṃ vā yadi vā pakvaṃ Ang_2,8.5a
āmo 'tvaratarastarām Ang_1.773b
āyanaṃ tadamukhyakam Ang_1.280b
āyantu na itīva vai Ang_1.799d
āyantvityabhimantrya ca Ang_1.852b
āyuṣyasūktaṃ hutvātha Ang_1.89c
ārādhayitumavyayam Ang_2,12.15b
ārānnyak sodarasutas Ang_1.302c
ārtānāṃ mārgamāṇānāṃ Ang_2,7.1a
ārdrakaṃ ṣaṭchatasamaṃ Ang_1.533a
ārdraśuṣkaprabhedena Ang_1.507c
āvaśyakyatra paramā Ang_1.686c
āvāhanaṃ ca tatpūrvaṃ Ang_1.795c
āvāhane viśvedevā Ang_1.797c
ā vo rājānamantraṃ vā Ang_1.837c
āśaratsapavitrakaḥ Ang_1.508d
āśīrbhirenaṃ satataṃ Ang_1.1019a
āśīrbhiśca praśastābhiḥ Ang_1.565a
āśaucaṃ maraṇoddiśya Ang_1.987a
āśaucādaśucitvaṃ hi Ang_1.44c
āśauce tu bhaveddhi tat Ang_1.45d
āśauce vartamānasya Ang_1.48c
āśramādvṛddha ucyate Ang_2,5.6b
āṣāḍhīmavadhiṃ kṛtvā Ang_1.708a
āsanaṃ śalyaviddhaṃ syād Ang_2,12.4c
āsamāptervidhānena Ang_1.806a
āhato bhayataḥ śubham Ang_2,6.8d
āhitāgnirdaśasuto Ang_1.429c
āhitāgnirviśeṣeṇa Ang_2,8.9c
āhitāgnistu yo vipraḥ Ang_2,8.1a
āhitāgnistrirātreṇa Ang_2,9.3a
āhūya śrāvayedeko Ang_2,3.9c
ā homātkaraṇaṃ smṛtam Ang_1.721b
icchaṃstadanyathayituṃ Ang_1.371c
itaraiḥ sarvapitryāṇāṃ Ang_1.618c
iti cintāparā devā Ang_1.185c
iti covāca lokeśaṃ Ang_1.588a
iti procuśca tatkṛtau Ang_1.1038b
iti brahmā śivo hariḥ Ang_1.495d
iti brāhmaṇapādeṣu Ang_1.886a
iti vaktḥn durātmanaḥ Ang_1.375b
iti vai lokasaṃsthitiḥ Ang_1.622b
iti śākalabhāṣitam Ang_1.178b
iti sarve trayo lokās Ang_1.620c
iti stutaḥ pūjitaśca Ang_1.602c
ityuktastu tato bhūyaḥ Ang_1.896a
ityuktvā ' 'bhāṣya te tena Ang_1.566c
ityudvāsya tu tān paścād Ang_1.895a
ityūcuḥ praṇipatya tam Ang_1.1d
ityevamatidainyena Ang_1.571a
ityevamenaṃ jahṛṣuḥ Ang_1.492c
ityevaṃ dakṣiṇe haste Ang_1.776c
idamūcurvaco duḥkhād Ang_1.569c
idaṃ viṣṇurvyāhṛtīrvā Ang_1.836a
indrāya somasūktena Ang_1.962a
indrāya somasūktena Ang_1.963a
iṣṭān kāṃścidviśeṣakān Ang_1.1012d
iṣṭaiḥ putrairbandhubhiśca Ang_1.1085c
iṣṭaiḥ putraiśca bandhubhiḥ Ang_1.1093b
īśānādimukhānyevaṃ Ang_1.538c
īśāno dakṣiṇāspadaḥ Ang_1.520d
uktaprāyaṃ vijānīyād Ang_1.938a
uktvā dadyāttadannakam Ang_1.840d
uccaiḥ saṃbhāṣaṇaṃ hasta- Ang_1.1027a
ucchiṣṭapiṇḍadāne ca Ang_1.782c
ucchiṣṭapiṇḍaṃ ca dadyād Ang_1.841c
ucchiṣṭamapyakṛtvaiva Ang_1.245c
ucchiṣṭamiti nāma tat Ang_1.906d
ucchiṣṭasparśanaṃ jñātvā Ang_1.958a
ucchiṣṭaṃ śivanirmālyaṃ Ang_1.905c
ucchiṣṭena tu saṃspṛṣṭo Ang_1.954a
ucchiṣṭe vamanaṃ yadi Ang_1.951d
ucchiṣṭocchiṣṭasaṃsparśe Ang_1.961a
ucyate brahmavādibhiḥ Ang_1.1059b
uttamaḥ pitṛkṛtyeṣu Ang_1.460a
uttamā iti tāḥ proktā Ang_1.938c
uttarakṣaṇajīvane Ang_1.315d
uttarāpośanaṃ tataḥ Ang_1.841d
uttarāyaṇa eva vai Ang_1.648d
uttarāyaṇameva hi Ang_1.654b
uttārakā vyāhṛtayo Ang_1.15a
uttiṣṭhata pitaro mano Ang_1.858c
uttiṣṭhateti pitaraḥ Ang_1.894c
utpattiprabhṛtisthairya- Ang_1.941c
utpanne maraṇe vāpi Ang_2,10.3c
udagbhāgagataṃ piṇḍaṃ Ang_1.982c
udaṅmukhastu devānāṃ Ang_1.784a
uddeśatyāgakāle ca Ang_1.1076a
uddeśatyāgamātraṃ ca Ang_1.811a
uddhṛtya prokṣya tatpātre Ang_1.794a
unneyā jyeṣṭhataḥ param Ang_1.408d
unmattaṃ durbalaṃ sannaṃ Ang_1.754a
upakrāntasya tasyāsya Ang_1.27c
upanītastu cedupa- Ang_1.131a
upanītaḥ kalatrī vā Ang_1.379a
upanīto bhavedaho Ang_1.330b
upapadyeta tatpibet Ang_2,12.6b
upapātakanāśanam Ang_2,11.11d
upapātakarmasakto Ang_2,11.1a
upapātakāstvasaṃkhyātās Ang_2,7.9e
upapāpeṣu pañcāśat Ang_2,7.7c
upavāsaḥ sa vijñeyaḥ Ang_1.975a
upaviṣṭaḥ śucisthale Ang_1.248d
upaveśyāsane śubhe Ang_2,2.9d
upasthānavranādeśa- Ang_2,1.5c
upasthānaṃ tataḥ śīghram Ang_2,2.8a
upasthānaṃ pitḥṇāṃ tu Ang_1.896c
upasthito hi nyāyena Ang_2,2.1c
upāvṛttistu pākebhyo Ang_1.974a
upoṣya rajanīmekāṃ Ang_1.961c
ubhayatra prakathitaṃ Ang_1.798a
ubhayorbhojanaṃ kuryān Ang_1.46a
ubhayorhi tayordoṣaḥ Ang_2,6.13c
ubhayostu tadā nityaṃ Ang_1.81c
urvārustādṛśaḥ proktaḥ Ang_1.603c
uśantastviti yugmakam Ang_1.797d
uṣṇena bhavane vipra- Ang_1.250a
uṣṇena śakto na snāyād Ang_1.250c
uṣṇe varṣati śīte vā Ang_2,11.7a
ūnamāsikabhoktāraṃ Ang_1.760c
ūrja vahantīmanuṃ tataḥ Ang_1.858b
ūrdhvaṃ dakṣiṇatomukham Ang_2,10.6b
ūrdhvaṃ lokaṃ na yāto vai Ang_1.372a
ūṣmabhāgā hi pitaraś Ang_1.821c
ṛgyajuḥsāmabhistarām Ang_1.832b
ṛcā yuktāstayā punaḥ Ang_1.15b
ṛṇamevaṃ dhanaṃ dhānyaṃ Ang_1.1025c
ṛṇānmuktirna jāyate Ang_1.325b
ṛṇānmukto bhavedayam Ang_1.324b
ṛtutrayamatandritaḥ Ang_1.199d
ṛtusnātadine so 'yaṃ Ang_1.323a
ṛtviktvena vṛte tasmin Ang_1.110c
ṛṣabhaikādaśā gāśca Ang_2,11.10a
eka eva yadā vipro Ang_1.969a
ekacityāṃ samārūḍhau Ang_1.980a
ekajātiśalāṭutaḥ Ang_1.506b
ekatraiva prakurvīta Ang_1.994c
ekatraiva hi tiṣṭhati Ang_1.120b
ekatraiva hi tiṣṭhati Ang_1.423b
ekadā vai bhaviṣyati Ang_1.282b
ekadaiva samākrāntaḥ Ang_1.53c
ekadaiva hi deyā syān Ang_1.697a
ekadvitricaturnārī- Ang_1.48a
ekadvitricatuḥpañca- Ang_1.212c
ekadvitryārṣakaṃ tathā Ang_1.346d
ekadhaiva bhaveddhi vai Ang_1.805d
ekameva vadedgotram Ang_1.346c
ekameveti kecana Ang_1.658d
ekaviprākhyapakṣasya Ang_1.695a
ekaviprānekavipra- Ang_1.694c
ekaviṃśatibhiścānyaiḥ Ang_2,4.4c
ekaśeṣajamalpakam Ang_1.117b
ekaśeṣajamalpakam Ang_1.424b
ekasminneva tatpiṇḍe Ang_1.394a
ekasminneva divase Ang_1.272a
ekasminneva divase Ang_1.948c
ekādaśa kilā 'ṣṭakāḥ Ang_1.729b
ekādaśe dvādaśe vā Ang_1.879c
ekāśaucena vā paścād Ang_1.54a
ekāhaṃ vāgnihotravān Ang_2,9.11d
ekenaiva hi kāritam Ang_1.1074d
ekoddiṣṭaṃ ṣoḍaśaṃ ca Ang_1.980c
ekoddiṣṭaṃ ṣoḍaśaṃ ca Ang_1.991a
ekonaviṃśatidina- Ang_1.930c
eko 'pi pariṣadbhavet Ang_2,4.5f
etattu vihitaṃ puṇyaṃ Ang_2,12.7a
etatteti ca mantreṇa Ang_1.854a
etattrayātpūrvakasya Ang_1.675a
etatpātakayuktānāṃ Ang_2,12.8a
etatsamaṣṭirlokānāṃ Ang_1.495a
etatsarvaṃ caikapātre Ang_1.531a
etadasti hyanuṣṭhānaṃ Ang_1.711c
etaduccāraṇāśaktau Ang_1.827c
etaddhai varaṇaṃ proktaṃ Ang_1.777a
etadyogapradhānāya Ang_2,6.5a
etadviruddhaṃ tatsarvaṃ Ang_1.673a
etanmantratrayaṃ vācā Ang_1.826a
etanmantratrayaṃ śrāddhe Ang_1.826c
etanmātre kṛte tu cet Ang_1.617b
etasminnantare tatra Ang_1.586a
etasmin panase labdhe Ang_1.541c
etasya paramo mukhyas Ang_1.1039c
etādṛśeṣu kṛtyeṣu Ang_1.217a
etāvantyeva bhūtale Ang_1.349d
etāvantyeva sarvatra Ang_1.351a
etāsāṃ tanayāḥ sarve Ang_1.457a
ete kālaviśeṣakāḥ Ang_1.652b
ete doṣā bhavantīha Ang_2,8.4a
eteṣāmamlayogena Ang_1.528a
eteṣāṃ punareva vai Ang_1.528d
eteṣāṃ māsajānāṃ syād Ang_1.506a
eteṣāṃ vihitaṃ puṇyaṃ Ang_2,11.11a
eteṣāṃ svasya kevalam Ang_1.1069b
etairmantrairbhaveddhi tat Ang_1.830d
etaiśca gāvo na hi bandhanīyā Ang_2,10.9c
etaiḥ saṃyujyate yo 'nyaḥ Ang_2,7.8c
evamanyeṣu navasu Ang_1.406a
evamāha pitāmahaḥ Ang_1.377d
evamāha purā bhṛguḥ Ang_1.223d
evamāha prajāpatiḥ Ang_1.300d
evamuddiśya varṇeṣu Ang_2,5.10a
evametatsamāsādya Ang_2,6.4a
evameva kṣurasnānaṃ Ang_1.255c
evameva tathānyo 'pi Ang_1.1051a
evameva punastvatha Ang_1.408b
evameva prakartavyo Ang_1.700c
evameva bhavedanyas Ang_1.331a
evaṃ kṛteṣu teṣveṣu Ang_1.335c
evaṃ jātāni gotrāṇi Ang_1.348c
evaṃjātīyakā ye syus Ang_1.1068a
evaṃ tulāyāṃ tritayaṃ Ang_1.533c
evaṃ taiḥ samanujñātaḥ Ang_2,3.5a
evaṃ dvitrivibhedataḥ Ang_1.404d
evaṃ dhṛtiśca pātaśca Ang_1.656c
evaṃ niṣkṛtirīritā Ang_1.192d
evaṃ pakṣadvayaṃ smṛtam Ang_1.985d
evaṃ pañcatriṃśavarṣa- Ang_1.151a
evaṃ pañcadaśārṣaṃ ca Ang_1.348a
evaṃ pāpātsamuddhṛtya Ang_2,7.4c
evaṃ pitāmahe jīve Ang_1.107a
evaṃ pitṛvyatanaya- Ang_1.409c
evaṃ pūrvaṃ mayāpyuktaṃ Ang_2,4.6a
evaṃ bhavenmahādoṣas Ang_2,6.14c
evaṃ mātuḥ sapiṇḍe tu Ang_1.1006a
evaṃ varṣāṣṭake 'tīte Ang_1.64a
evaṃ satyatra kālataḥ Ang_1.354b
evaṃ satyatra janane Ang_1.343a
evaṃ satyatra yaḥ kaścid Ang_1.555a
evaṃ satyatra yo martyaḥ Ang_1.543a
evaṃ sarvaikaniścayaḥ Ang_1.624b
evaṃ sthitaṃ punarvacmi Ang_1.289c
evaṃ syādgrahaṇaśrāddhaṃ Ang_1.480c
eṣāmanyatamaṃ yaccāpy Ang_2,12.6a
eṣāmeva tu vṛddhānāṃ Ang_2,5.6c
eṣāṃ laghuṣu kāryeṣu Ang_2,4.7a
eṣu caiko 'thavā na cet Ang_1.494d
okāraṃ vedameva ca Ang_2,11.5d
odanaśrāddhamātrasya Ang_1.650c
oṃkāramāditaḥ kṛtvā Ang_2,12.3c
oṃ tatheti ca codite Ang_1.777d
oṃ bhūrbhuvaḥ suvariti Ang_1.787a
oṃ svadhāmiti vai vadet Ang_1.891b
auttare hyayane samyak Ang_1.655c
aupāsanaṃ vinā homam Ang_1.1022a
aupāsane tvanārabdhe Ang_1.85c
aurasaṃ brahmavādinaḥ Ang_1.414d
aurasaḥ kathito budhaiḥ Ang_1.413d
aurasena samā hi te Ang_1.413b
aurasenaiva tulitau Ang_1.421a
auraso dharmapatnījo Ang_1.446c
auraso nātra saṃśayaḥ Ang_1.380d
auraso vayasā nyūno Ang_1.378a
auraso hyatiricyate Ang_1.446b
auṣadhaṃ snehamāhāraṃ Ang_2,10.14a
auṣadhādikriyāvaśāt Ang_1.173b
kakṣyānantaraniṣṭhena Ang_1.470a
kaṭibhaṅge tathaiva ca Ang_2,10.10b
kaṭutiktarasādibhiḥ Ang_1.175b
kaṇaśaḥ kaṇaśaḥ sadbhyaḥ Ang_1.334c
kaṇṭakāni tato bhūyaḥ Ang_1.570a
kaṇṭhato vāpi yatnena Ang_1.247c
kaṇṭhahṛt kanakaprabhaḥ Ang_1.517b
kathayā tṛptireteṣāṃ Ang_1.1020a
kathaṃ tatkarmakaraṇaṃ Ang_1.185a
kathāḥ kāścana santatam Ang_1.1012b
kathitaṃ janmamocakam Ang_1.485d
kathitaḥ paramo mahān Ang_1.702b
kathitāstā rajasvalāḥ Ang_1.927d
kathitāḥ kila sarvāṇyapy Ang_1.657a
kadalyādidrumaiḥ saha Ang_1.545b
kadācittu parasparam Ang_1.382d
kadācittu viśeṣataḥ Ang_1.731d
kadācidadhikastathā Ang_1.598d
kadācidapi no labhet Ang_1.397d
kadāciddaivayogataḥ Ang_1.290d
kadāciddharmakṛtyānāṃ Ang_1.218a
kadācinna pṛthaktvena Ang_1.384c
kadācinna bhavatyeva Ang_1.274c
kaniṣṭho dharmato datto hy Ang_1.380a
kandamūlādikān kāṃścid Ang_1.1013c
kanyādānaṃ pitṛśrāddhaṃ Ang_1.742a
kanyādūṣī gavāṃ ca hā Ang_2,7.9b
kabale tu subhuñjāne Ang_1.952a
karakā kaluṣaghnī yā Ang_1.922c
karaṇājjātakādīnāṃ Ang_1.207a
karaṇīya udīryate Ang_1.776b
karatoyā kālatoyā Ang_1.932c
kariṣya iti vāgukti- Ang_1.268c
kariṣye karma caiveti Ang_1.775a
karoti pitṛtṛptaye Ang_1.486d
karoti vaidikaṃ karma Ang_1.256c
karomyevaṃ na saṃśayaḥ Ang_1.363b
karṇakāro 'kṣirogaghnaḥ Ang_1.516a
kartavya iti cettataḥ Ang_1.792d
kartavyatvena coditaḥ Ang_1.615b
kartavyatvena śāstrataḥ Ang_1.262b
kartavyaḥ putrasaṃgrahaḥ Ang_1.304d
kartavyo vācikaḥ paraḥ Ang_1.269d
kartā kārayitā cāpi Ang_1.99c
kartā 'nācamya yadbhoktā Ang_1.783a
karturdharmeṇa śāstrataḥ Ang_2,6.6b
kartuḥ śrāddhasya kā gatiḥ Ang_1.954d
kartuḥ saṃpadyate kila Ang_1.266b
kartṛbhoktṛmahādoṣa- Ang_1.900a
kardamāḍhyaḥ kardamādhaḥ Ang_1.523c
karmakāle tadāśaucaṃ Ang_1.24c
karma kuryātpramādataḥ Ang_1.129b
karma kuryāt prayatnataḥ Ang_1.137d
karma kuryātprayatnataḥ Ang_1.311d
karmakṛddattakastadā Ang_1.435d
karmaṭhāścāpi vā bhavan Ang_1.1057b
karmaṇastasya kevalam Ang_1.90d
karmaṇāmekato dhanam Ang_1.333d
karmaṇo 'karaṇe jāta- Ang_1.15c
karmaṇo bādhakāyaiva Ang_1.847c
karmaṇo vaidikasyaivaṃ Ang_1.42a
karma tatpurato nūnaṃ Ang_1.444c
karmataḥ punarācaret Ang_1.146d
karma naimittikaṃ tasmād Ang_1.252a
karmandī brahmabhūtasya Ang_1.112c
karmabhiḥ satkṛteṣvapi Ang_1.459d
karmamadhyādhikatvataḥ Ang_1.803d
karmamadhye purāṇokta- Ang_1.6a
karmamadhye paitṛke 'smin Ang_1.899c
karmamātrasya sarvatra Ang_1.268a
karmamātraṃ viśeṣataḥ Ang_1.144b
karmaśeṣaṃ samāpayet Ang_1.90b
karmasādguṇyamapyati Ang_1.902b
karmāṇi kāni khyātāni Ang_1.660c
karmāṇi manubhiścaret Ang_1.5b
karmāyogyaṃ pracakṣate Ang_1.255d
karmā śuddho bhavettataḥ Ang_1.182b
karṣakaṃ vārdhuṣiṃ vṛṣam Ang_1.755b
kalatre sati putre vā Ang_1.451c
kalatraiḥ parivāraiśca Ang_1.863a
kalikā varuṇā vāmā Ang_1.928a
kaliṅgaḥ kalivārukaḥ Ang_1.511b
kalpasya pariṣadbalam Ang_2,6.1b
kalpo vā pariṣadvinā Ang_2,6.2b
kalyāṇavārtākopādi- Ang_1.1026a
kalyāṇādhāra īśāna Ang_1.520c
kalyāṇeṣu naveṣu ca Ang_1.593b
kaviṃ caiva dvitīyake Ang_1.608d
kasmaicidvipraputrāya Ang_1.561c
kasyacidbrāhmaṇasya vai Ang_1.964b
kāke haṃse ca gṛdhre ca Ang_2,10.16a
kācidbhavati kasyacit Ang_2,12.14b
kā tṛptiriti vai tarām Ang_1.1091d
kānicicchuṣkabhedataḥ Ang_1.529d
kāmakṛt kāmavārakaḥ Ang_1.510b
kāmajāniti cocire Ang_1.415b
kāmanīyā kalāvatī Ang_1.922b
kāmapraṃ kāmadaṃ kamraḥ Ang_1.511a
kāmavāhī kāmadūraḥ Ang_1.510c
kāmāttaddviguṇaṃ bhavet Ang_2,10.18b
kāmī cenna tu bhojanam Ang_1.299d
kāmyeṣu sakaleṣvapi Ang_1.593d
kāyakṛtyaviśeṣajāḥ Ang_1.900d
kāyayoreva saṃbandhaḥ Ang_1.226a
kārakaḥ kila kāritaḥ Ang_1.603b
kārakāṇi mahātṛptes Ang_1.474c
kāraṇāntarasaṃgatyā Ang_1.40c
kārayejjyeṣṭhamukhatas Ang_1.431a
kārayedvipramukhataḥ Ang_1.832a
kāra re re kṛtī bhava Ang_1.577b
kāravallī trayī kāruḥ Ang_1.510a
kāravallyādayo yūyaṃ Ang_1.577c
kāraśca kāravallīkaḥ Ang_1.568c
kāriṇaścāpyupasthānaṃ Ang_2,6.1c
kārukaḥ kāliko karut Ang_1.568d
kāruṇyaśrāddhamācaret Ang_1.1036d
kāruṇyaḥ kanakapriyaḥ Ang_1.513b
kāruṇyānāmiti sthitiḥ Ang_1.1042b
kāruṇyānāṃ yadā punaḥ Ang_1.1035d
kāruṇyānāṃ samācaret Ang_1.275b
kārmukaḥ karmakṛtkāryo Ang_1.513c
kāryaṃ nā 'vedināṃ tarām Ang_1.734d
kāryaṃ bhavati tacchrāddhaṃ Ang_1.1032a
kāryaṃ vāpyanyathoktaṃ vā Ang_2,6.2c
kāryaṃ sarvaprayatnena Ang_2,3.11c
kāryaḥ syāttu na cānyataḥ Ang_1.629d
kāryākāryaviniścitāḥ Ang_2,4.3d
kāryāṇāṃ ca balābalam Ang_2,3.7d
kāryāṇi niyamena vai Ang_1.731b
kāryāṇi pariśodhane Ang_2,6.5b
kāryāṇyeva samantrataḥ Ang_1.1104b
kālabhedeṣu santatam Ang_1.865d
kālasūtragato bhavet Ang_1.194d
kālasya tu yathoktasya Ang_2,12.9c
kāle kāle śanaiḥ śanaiḥ Ang_1.863d
kāvyaśrīḥ śrīkaraḥ śrīgaḥ Ang_1.524c
kāśā daśavidhā darbhā Ang_1.536a
kāṣṭhabhūtaphalānyapi Ang_1.247d
kāṣṭhamūlakandabhāṇḍa- Ang_1.1025a
kāṣṭhaiśchāyābhireva ca Ang_1.501b
kimanyeṣāṃ karmaṇāṃ tu Ang_1.19c
kimarthaṃ nākarorvibho Ang_1.570d
kilbiṣaṃ bhuñjate bhoktā Ang_2,8.5c
kiṃ tu tūṣṇīṃ tadambuvat Ang_1.246d
kiṃ tu so 'yamaputravān Ang_1.319d
kiṃ te kāryaṃ kimarthaṃ vā Ang_2,2.10a
kiṃ tvagnaukaraṇādbrahma- Ang_1.631a
kiṃ bhavediti sādhubhiḥ Ang_1.845d
kiṃ vācyamasti tajjñātvā Ang_1.411a
kiṃ vā mṛgayase dvija Ang_2,2.10b
kīrtitāni dvādaśa hi Ang_1.613a
kukṣau tiṣṭhati yasyānnaṃ Ang_1.735a
kuṭumbātpracyutasya ca Ang_2,9.10b
kuṇḍakaṃ golakaṃ vrātyam Ang_1.754c
kuṇḍo 'kuṇḍo guḍapriyaḥ Ang_1.514b
kutapasya tu yatra syāl Ang_1.654c
kutapaṃ nāvalokayet Ang_1.687b
kutape taddine bhūyas Ang_1.785c
kutape taddhi kurvīta Ang_1.649c
kutape 'smin tathā ' 'caret Ang_1.655d
kutapo mukhya ucyate Ang_1.651b
kutapo vedavacasā Ang_1.653a
kutsavatsāgnibharata- Ang_1.490c
kunakhaṃ śyāvadantakam Ang_1.743d
kumbhāḍaḥ kuṇḍalī cakraḥ Ang_1.520a
kumbhodbhavo dadhīcirvā Ang_1.493c
kuryācchrāddhaṃ mahālayam Ang_1.704b
kuryājjapyaṃ tu nityaśaḥ Ang_2,12.2d
kuryāttatra na sūtakī Ang_1.103b
kuryāttadvidhinā no cet Ang_1.1003c
kuryātputrasya saṃgraham Ang_1.411d
kuryātprāñjalinā dvijaḥ Ang_1.896d
kuryādaharahaḥ śrāddham Ang_1.877c
kuryādācamanakriyām Ang_1.783b
kuryādābdikaparyantaṃ Ang_1.877a
kuryādāsanameva vā Ang_2,12.4b
kuryāditi manormatam Ang_1.102b
kuryādekādaśe 'hani Ang_1.111d
kuryādeva pituḥ śrāddha- Ang_1.717a
kuryādeveti sā śrutiḥ Ang_1.706b
kuryādeveti hārīto Ang_1.264a
kuryādvā kārayedvāpi Ang_1.183a
kuryādvā na tu vā dvayam Ang_1.711b
kuryānsnānaśataṃ yadi Ang_1.181d
kuryuste bāndhavāstayā Ang_1.990b
kurvantī bhojanaṃ bhartur Ang_1.871a
kurvan svavṛtyā prayatan Ang_1.547c
kurvīta manasā saṃdhyāṃ Ang_1.95c
kurvītaiva tathā darśaṃ Ang_1.880c
kulakoṭisahasrakaiḥ Ang_1.547d
kulaśīlasamanvitaḥ Ang_2,5.5b
kulaṃ kārī manurmānī Ang_1.512a
kulaṃ tasya vinaśyati Ang_1.399d
kulaṃ tārayate teṣāṃ Ang_1.735c
kulālānāṃ purohitaḥ Ang_1.765b
kuśakāśaistu badhnīyād Ang_2,10.6a
kuśalaḥ karmasukhakṛt Ang_1.517a
kusūleṣu dukūleṣu Ang_1.1016a
kūpasthāne tathāraṇye Ang_2,8.16a
kūṣmāṇḍagaṇapāṭhataḥ Ang_1.190d
kūṣmāṇḍādīn paṭhaṃstathā Ang_1.200d
kṛcchramaṅgirasā svayam Ang_2,11.11b
kṛcchramaṅgirasā svayam Ang_2,12.7b
kṛcchraṃ vidhānataḥ kṛtvā Ang_1.202a
kṛchrebhyo 'pi viśiṣyate Ang_1.43b
kṛtakarmatrayakṛto Ang_1.303a
kṛtakṛtyaḥ sukhītarām Ang_1.466d
kṛtatrayavivāhasya Ang_1.402a
kṛtadāraḥ kṛtakriyaḥ Ang_1.126d
kṛtadāraḥ kṛtakriyaḥ Ang_1.135d
kṛtanityakriyasya vai Ang_1.161d
kṛtaprāyā iti tathā Ang_1.730c
kṛtamanyaiḥ punaḥ kriyāṃ Ang_1.124d
kṛtavaivāhikasya sā Ang_1.450d
kṛtasarvapitṛkriyaḥ Ang_1.307d
kṛtaṃ karma hi dattena Ang_1.442c
kṛtaṃ cāpi punaścaret Ang_1.273d
kṛtaṃ cetkarma tadbhūyaḥ Ang_1.135a
kṛtaṃ cettatpuraṃ samyak Ang_1.880a
kṛtaṃ bhavati tatkarma Ang_1.631c
kṛtā eva bhavennūnaṃ Ang_1.729c
kṛtākṛtaṃ prakathitam Ang_1.800c
kṛtārthatāṃ prāpayati Ang_1.339a
kṛtārdhakṣurakarmāṇaṃ Ang_1.753a
kṛtāvāpo vane goṣṭhe Ang_2,11.2a
kṛtāḥ syustāḥ kriyāstataḥ Ang_1.803b
kṛtinaḥ kāla ekakaḥ Ang_1.652d
kṛte karmaṇi tasya syād Ang_1.441c
kṛte 'kṛte vā sāpiṇḍye Ang_1.875c
kṛtena dhanadānena Ang_1.333a
kṛte pituḥ sapiṇḍatve Ang_1.997c
kṛte 'bhyudayamucyate Ang_1.842d
kṛte sarvaṃ kṛtaṃ bhavet Ang_1.1079b
kṛtyaṃ ghoraṃ hi duṣṭaṃ tat Ang_1.97c
kṛtyaṃ śūdraikajīvinam Ang_1.744d
kṛtyaṃ sarvaṃ pṛthak pṛthak Ang_1.994b
kṛtyaṃ sarvaṃ yathā labhet Ang_1.655b
kṛtvā ca yāvakāhārā Ang_1.204a
kṛtvā ca śapathaṃ gāḍhaṃ Ang_1.387c
kṛtvā ca śapathaṃ bāḍhaṃ Ang_1.362a
kṛtvā cāndrasahasrakam Ang_1.206b
kṛtvā tatprārabhetkarma Ang_1.254c
kṛtvā tāmadharadyataḥ Ang_1.907d
kṛtvā tu maṇḍalaṃ śuddhaṃ Ang_1.778a
kṛtvā tu varaṇaṃ paścād Ang_1.777c
kṛtvānnenāpi taddinam Ang_1.276b
kṛtvā patrapuṭaṃ tvaran Ang_1.561b
kṛtvā pāpaṃ na gūheta Ang_2,2.4a
kṛtvā pāpāni mānavaḥ Ang_2,10.18d
kṛtvā pūrvamudāhārya Ang_2,1.7a
kṛtvābhyañjanataḥ param Ang_1.263d
kṛtvā yatnātsukhoṣṇaṃ ca Ang_1.243a
kṛtvā sukhoṣṇaṃ saṃskṛtya Ang_1.241a
kṛtvaiva paścāttacchrāddhaṃ Ang_1.1042a
kṛtsna evocyate 'dhunā Ang_1.733d
kṛtsnakriyāviśeṣeṣu Ang_1.594a
kṛtsnaṃ yajñopavītakam Ang_1.801d
kṛtsnaṃ vedamanu vinā Ang_1.685d
kṛtsnāyāḥ saṃkaṭe 'pi vā Ang_1.58d
kṛtsnārṣeyaṃ tvekagotre Ang_1.345c
kṛtsneṣvaśuciṣu snānaṃ Ang_1.167a
kṛṣṇebho 'nalo grahāḥ Ang_1.637b
kḷptasyāvṛttirityeva Ang_1.636c
kecanātrāparāmṛcam Ang_1.798b
kecittameva piṇḍaṃ tu Ang_1.982a
kecittu mātṛkaṃ prāhur Ang_1.985c
kecitpatnyāḥ pitṛvyasya Ang_1.1037a
kecidatra pṛthakprocus Ang_1.979c
kecidrātrau tu pūrvedyus Ang_1.785a
kevalaṃ nāmadhārakāḥ Ang_2,4.8b
kevalaṃ rahitākṣare Ang_1.469b
kailāsāddharaṇīdharāt Ang_1.587b
kaiścittatra maharṣibhiḥ Ang_1.987d
koṭyarkagrahasaṃnibhaḥ Ang_1.181b
koṇaikadeśasaṃspṛṣṭe Ang_1.286c
kopinaṃ kunakhaṃ ratam Ang_1.754b
kramaśaḥ sarva eva vā Ang_2,7.3d
krameṇaiva paraṃ yāvat Ang_1.678c
krayeṇa pañcaṣān gṛhya Ang_1.556c
krāntayo dvādaśa smṛtāḥ Ang_1.610d
kriyatāṃ kimiti prokte Ang_1.895c
kriyate kṛtinā tattu Ang_1.623a
kriyate darbhapatrakaiḥ Ang_1.860b
kriyate pitṛtṛptiḥ syād Ang_1.501c
kriyate yena kena vā Ang_1.622d
kriyāśatasahasrakāt Ang_1.120d
kriyāśatasahasrakāt Ang_1.423d
kriyāṃ kuryājjaḍamatiḥ Ang_1.122c
krīḍākarmeva bālānāṃ Ang_2,1.10c
krūragrahātitaptasya Ang_1.293a
krośasthitanadīsnānān Ang_1.266c
klinnavāsāḥ samāhitaḥ Ang_2,2.7b
kṣaṇaśca kriyatāmiti Ang_1.791b
kṣaṇaṃ kṛtvā prasādo 'dya Ang_1.776a
kṣaṇaṃ dadyāttu darbheṇa Ang_1.791c
kṣatradharmeṣu tiṣṭhataḥ Ang_2,5.12b
kṣatriyasyārdhamāptaṃ tu Ang_2,9.2a
kṣatriyāṇāṃ tu pāṭhakaḥ Ang_2,5.8b
kṣatriyādiṣu darśanam Ang_2,5.10b
kṣatriyo vātha vaiśyo vā Ang_2,2.7c
kṣālayenmaṇḍalopari Ang_1.779d
kṣipenmātrādiṣu triṣu Ang_1.978b
kṣipenmātrādiṣu triṣu Ang_1.996d
kṣīraṃ vā yadi vā dadhi Ang_2,8.14d
kṣuttṛṣṇāpīḍitastarām Ang_1.463b
kṣudrajīvaṃ kāryajīvaṃ Ang_1.758c
kṣudrā dīrghā jalairyutāḥ Ang_1.935d
kṣunmūlo kṣunnivāraṇaḥ Ang_1.517d
kṣurasnānātparaṃ yastu Ang_1.256a
kṣurikā kāśikā śyāmā Ang_1.924c
kṣetraṃ cāpi tathā jñeyaṃ Ang_1.939c
kṣetro 'gnestu susaṃbhūto Ang_2,12.12c
khaḍgapātraṃ hi kutapo Ang_1.944a
khaḍgaṃ daśavidhaṃ māṃsaṃ Ang_1.536c
khaḍge śyāmamṛge vṛke Ang_2,10.15b
khananāccādhikajalā Ang_1.940c
khananotpannasalilā Ang_1.940a
khanitvā yāmamātraṃ vā Ang_1.220c
khanitvaiva vinikṣipya Ang_1.875a
khanyante ca tadā tadā Ang_1.934d
kharāṇi sumahāntyapi Ang_1.570b
kharvātmakāstā vijñeyās Ang_1.37a
khale vā kaṇa eva vā Ang_2,8.12b
khyāto mahālayaḥ sadbhiḥ Ang_1.700a
gaṅgā patitapāvanī Ang_1.908d
gacchatastāvubhau mūḍhau Ang_2,6.12c
gajacchāyā tathā caikā Ang_1.612a
gajacchāyā 'tra no bhavet Ang_1.691b
gajacchāyā prakīrtitā Ang_1.660b
gajavāsī manasvinī Ang_1.931d
gaje vājini vā vyāghre Ang_2,10.15a
gatameva bhaviṣyati Ang_1.35b
gatidā gaṇavāritā Ang_1.929d
gatirūrdhvaṃ na vidyate Ang_2,8.7d
gate tasmin punastathā Ang_1.103d
gate 'nnaśrāddhamācaret Ang_1.279b
gadādharamaheśvarau Ang_1.538d
gandhamālyavivarjitam Ang_2,8.11b
gandhākṣatayavādikam Ang_1.801b
gandhākṣatasumādikam Ang_1.794d
gayasya sumahātmanaḥ Ang_1.488d
gayādipuṇyakṣetrāṇi Ang_1.537c
gayāphalgunikāśāka- Ang_1.489a
gayāyāṃ ca mṛte 'hani Ang_1.662d
gayāśrāddhamathāparam Ang_1.480d
gayāśrāddhaśatādhikam Ang_1.904d
gayāśrāddhaśatādhikāt Ang_1.564b
gayāśrāddhasamaḥ ko 'pi Ang_1.702a
gayāśrāddhasahasrakṛt Ang_1.544d
gayāśrāddhaṃ ca phalgunyāḥ Ang_1.476a
gayo rāmo 'thavā śrīmān Ang_1.494c
garadūṣo gaṇatrigaḥ Ang_1.526b
garbhādhānavidhānataḥ Ang_1.91d
gavyameva bhaveddadhi Ang_2,12.5b
gavyasya payaso 'lābhe Ang_2,12.5a
gātraiśca śirasā caiva Ang_2,2.8c
gāyakaṃ vraṇinaṃ kṣudra- Ang_1.757c
gāyatrīdaśasāhasra- Ang_1.150c
gāyatrīṃ vā vidhānataḥ Ang_1.836b
gāyatrīṃ vedamātaram Ang_1.201b
gāyatrīṃ vaiṣṇavīmapi Ang_1.836d
gāyatrīṃ sarvaśūnyadām Ang_1.838d
gāyatro harilocanaḥ Ang_1.512d
gāyatryā prokṣya tatparam Ang_1.815d
gāyatryā prokṣya vai tataḥ Ang_1.822d
gāyatryā vā japo no cen Ang_1.155c
gārutmatā gatimatī Ang_1.929c
gālavastu purā vipro Ang_1.556a
gāścaivānuvrajennityaṃ Ang_2,11.4a
guḍamudgādikān madhu Ang_1.1013b
guḍo rasastathodaśvid- Ang_2,8.17a
guṇāḍhyā guṇadā śeṣā Ang_1.930a
guruṇā brahmaṇāpi vā Ang_1.502b
gurudrohiṇameva ca Ang_1.749b
gurupriyo vinītaśca Ang_1.592a
gururātmavatāṃ śāstā Ang_2,6.7a
guruvahnyatithīnāṃ tu Ang_2,8.6a
gurū rājā yamo vāpi Ang_2,6.8a
gurvī garbhā garā dharā Ang_1.924b
gulmahṛt kaṭumūlakaḥ Ang_1.521d
guhāvāso guhāścayaṃ Ang_1.526c
gūhyamānaṃ tu vardhate Ang_2,2.4b
gṛdhrebhyo vā nivedayet Ang_1.687d
gṛhakṣetrādikaṃ sarvaṃ Ang_1.100c
gṛhasthastu dvirātraṃ vāpy Ang_2,9.11c
gṛhānna iti mantraṃ ca Ang_1.858a
gṛhālaṃkaraṇa na tu Ang_1.667d
gṛhālaṃkaraṇaṃ cāpi Ang_1.669a
gṛhālaṃkaraṇaṃ bhavet Ang_1.1093d
gṛhīta asagotraścet Ang_1.338c
gṛhītuḥ syātsa eva hi Ang_1.340b
gṛhī na rātrau snāyīta Ang_1.249c
gṛhekṣetre 'thavā khale Ang_2,11.8b
gṛhe yatnena taddine Ang_1.873d
gṛhṇīyātāṃ ca dampatī Ang_1.303d
gṛhṇīyātāṃ sutaṃ tataḥ Ang_1.388d
gṛhṇīyāttu tadantarvai Ang_1.237a
gṛhṇīyādanyajātiṣu Ang_1.337b
goghno muñjīta yāvakam Ang_2,11.1b
gotranāmānubandhānāṃ Ang_1.130a
gotramekaṃ bhavedevaṃ Ang_1.347c
gotraṃ tatprabhavedapi Ang_1.348b
gotraṃ varjyaṃ vivāhādāv Ang_1.354a
gotraṃ samyak tataḥ param Ang_1.1002b
gotrāṇi śāstrasiddhāni Ang_1.350a
gotrāścettu tataḥ punaḥ Ang_1.410d
gotriṇastānvicārya ca Ang_1.349b
gotre tajjanakasya ca Ang_1.354d
godāvarī bhīmarathī Ang_1.918a
godhānyaṃ kṣatriyādapi Ang_2,8.10b
gopayitvaiva yatnena Ang_1.1018a
gopayecchrāddhahetave Ang_1.1015b
gobrāhmaṇahite rataḥ Ang_2,5.11b
gomatīṃ ca japedvidvān Ang_2,11.5c
gomayena vidhānataḥ Ang_1.778b
gomūtreṇa tu saṃyuktaṃ Ang_2,12.6c
gomūtreṇa vidhīyate Ang_2,11.2d
gorakṛtvā svaśaktitaḥ Ang_2,11.7d
gosahasrairvidhānena Ang_1.1066c
gauṇamātari mātṛtvaṃ Ang_1.121a
gaurīdānaṃ tathaiveti Ang_1.489c
gaurīdānaṃ vṛṣotsargaḥ Ang_1.482a
gaurīvākyena kevalam Ang_1.588d
grayānaṃ ca samācaret Ang_1.68d
grahaṇaśrāddhameva ca Ang_1.475d
grahaṇaṃ pitṛtṛptidam Ang_1.281d
grahaṇādiṣu śaktaśced Ang_1.278a
grahaṇe śrāddhakāleṣu Ang_1.258a
grahasparśādatha yatan Ang_1.486a
grahasya cākrikasyāsya Ang_1.282c
grahe muhūrtadvitaye Ang_1.279a
grāmacaṇḍālakarmasu Ang_1.763d
grāmayājakameva ca Ang_1.747b
grāhakasya na kurvīta Ang_1.136a
grāhakāveva saṃtatam Ang_1.421d
grāhayecchrāddhakarmaṇi Ang_1.762b
grāhmabhaidyaśarīriṇām Ang_1.228b
grāhyakāyasurāṇāṃ vai Ang_1.229c
grāhyabhedyaniveditam Ang_1.231d
grāhyamauṣadhameva ca Ang_2,8.18b
grīṣmamṛtyuṃjayasya ca Ang_1.596b
ghaṭikādvayameva vā Ang_1.220d
ghātayitvā narān parān Ang_1.260d
ghrātvā pītvā nirīkṣyātha Ang_2,8.3a
-ghrāya vā tatparaṃ punaḥ Ang_1.856b
cakravallī nipānakṛt Ang_1.521b
cakrike grahaṇe tathā Ang_1.914b
caṇḍālatvaṃ bhajeta vai Ang_1.205b
caṇḍāleṣveva niṣkampaṃ Ang_1.357a
catasraḥ ṣaḍaśītayaḥ Ang_1.639b
catasraḥ ṣaḍaśītayaḥ Ang_1.645b
catasro viṣṇupadyaśca Ang_1.639c
catasro viṣṇupadyaśca Ang_1.645c
catugurṇaṃ śūdrayogād Ang_1.192c
caturṇāmapi vedānāṃ Ang_2,5.2a
caturthadivase kuryād Ang_1.87c
caturthasya sakṛtkila Ang_1.675b
caturdaśapadāni ca Ang_1.538b
caturdaśyāṃ viśeṣeṇa Ang_1.709c
caturbhiḥ sādhanaiścaiva Ang_2,1.6c
caturviṃśativārṣikam Ang_1.1060b
caturviṃśaddinādhikāḥ Ang_1.36b
catuṣkulaikaparyantaṃ Ang_1.1007a
catuṣṭayamiti kramāt Ang_1.287d
catuḥṣaṣṭikulānyasya Ang_1.328c
catvāraḥ kathitāḥ sadbhir Ang_1.1056a
catvāraḥ patitā proktā Ang_2,7.9c
catvāriṃśaddevatākam Ang_1.680a
catvāro vā trayo vāpi Ang_2,4.3a
candanaiḥ spandanairnīpais Ang_1.546c
campakaiḥ pāṭalībhiśca Ang_1.546a
caruṇā lājato 'pi vā Ang_1.89d
caretsarvaṃ nipātane Ang_2,10.4d
caredeva na saṃdehas Ang_1.300a
caredyatnena śudhyarthaṃ Ang_1.172a
caredyadi viśeṣeṇa Ang_1.701a
carmaṇā tena saṃvṛtaḥ Ang_2,11.2b
carmanirmocane tathā Ang_2,10.11b
caryāśuddhiprakāśanam Ang_2,1.5d
cā 'kḷptā ityudīritāḥ Ang_1.638d
cākrikaṃ grahaṇaṃ mukhyam Ang_1.280a
cāṭupāruṣyabhāṣaṇam Ang_1.1026b
cāturvedyā iti smṛtāḥ Ang_2,5.2d
cāturvedyo vikalpī ce Ang_2,5.1a
cādyaprabhṛti bhūtale Ang_1.592d
cādhīyānasya nityaśaḥ Ang_2,8.7b
cāpāgrayānataḥ paścāt Ang_1.206c
cāpāgrayānaṃ kṛtvādau Ang_1.189a
cāpāgrasnānaśanakair Ang_1.1066a
cāpāgraṃ tadbhavecchuciḥ Ang_1.222b
cāpāgre snānamācaret Ang_1.143b
cārayitvā pradīyate Ang_2,4.2b
cāśaikaraṇamārabhet Ang_1.808b
cāsanādi samarcayet Ang_1.970d
cāhamasmīti sūktakam Ang_1.816b
cittaṃ niścaya ucyate Ang_2,4.1b
citrakarma yathānekair Ang_2,4.10a
cintayanneva taccaret Ang_1.316b
cintitārthaikadāyinī Ang_1.10d
cirakāle tu tadbhavet Ang_1.175d
ciratyaktāndhasastathā Ang_1.295b
cirādbhrāntyādikṛcchrataḥ Ang_1.205d
cīrṇavedavratairdvijaiḥ Ang_2,4.5b
cullisthāni bhaveyurhi Ang_1.820a
cūrṇakalkaprabhedena Ang_1.530c
cetasā tu vayaṃ tathā Ang_1.1090d
cenmanastaccarennanu Ang_1.386d
celaṃ vājinameva vā Ang_1.55b
celaṃ vā 'nugrahādikam Ang_1.1025d
ceṣṭaiḥ sa upabhujyatām Ang_1.895d
caikārṣeyāṇi kānicit Ang_1.350b
caikoddiṣṭaṃ na pārvaṇam Ang_1.689d
caiva dharmo 'khilo mahān Ang_1.461d
caivamityapi vai punaḥ Ang_1.362d
caivaṃ dharmo na hīyate Ang_2,7.6d
codanā saiva nānyā sā Ang_1.4c
coditaṃ brahmavādibhiḥ Ang_1.69b
coditaḥ smṛtikartṛbhiḥ Ang_1.616b
copastīrya tataḥ punaḥ Ang_1.809b
copasthānasya lakṣaṇam Ang_2,2.1b
coravyāghrādibhirbhayaiḥ Ang_2,11.6b
corvārurmama kā gatiḥ Ang_1.587d
coṣmaśūnyaṃ na paitṛkam Ang_1.821d
caulasyākaraṇe tataḥ Ang_1.16d
cauṣadhātikṣudaśnataḥ Ang_1.292d
cyutacūtānarāmarāḥ Ang_1.504b
charīrārogyahetave Ang_1.251b
chardayitvātitāḍitaḥ Ang_1.260b
chrāddhakartā na tena saḥ Ang_1.109b
chrāddhaśeṣaṃ samāpayet Ang_1.1080b
chrāddhānuṣṭhānamucyate Ang_1.1044b
jakārapañcakaṃ tvekaṃ Ang_1.475a
jakārapañcakaṃ proktaṃ Ang_1.485c
jakārapañcakaṃ vatsaḥ Ang_1.483c
jagadurbrahmavādinaḥ Ang_1.456d
jagmuḥ kila surottamaiḥ Ang_1.567b
jaḍo bhrāntaśca durmanāḥ Ang_1.464d
janakasyaiva gotre tān Ang_1.341c
janakāśaucamocane Ang_1.301d
janakena sahātmajaḥ. Ang_1.976b
jananakramataścedaṃ Ang_1.672c
jananītvādinā bhavet Ang_1.119d
janānāṃ purato dṛḍham Ang_1.371b
janārdanamahāsmṛtiḥ Ang_1.484d
janiturmukhyasūnuḥ syād Ang_1.127c
jantūnāṃ janmamocanī Ang_1.916b
janmabhūmyādikaṃ tatra Ang_1.478a
janmaśārīravidyābhir Ang_2,4.9a
janmasiddhātisuśriyaḥ Ang_1.572d
japatāṃ juhvatāṃ caiva Ang_2,12.12a
japato juhvato vāpi Ang_2,8.7c
japahomavratādikān Ang_1.1023b
japaṃstaptākhyakaṃ śivam Ang_1.201d
japitvā pātamānīyaṃ Ang_2,10.7c
japedaṣṭasahasrakam Ang_2,12.3b
japo godānameva ca Ang_1.150d
japtvaitā vyāhṛtīrdivyāḥ Ang_1.20c
jalabudbudasaṃkāśaṃ Ang_1.315a
jalavatsaṃpraśīryate Ang_2,6.10d
jalaṃ tatraiva vartante Ang_1.1111c
jalaṃ bhūmigataṃ katham Ang_1.562b
jalārdhaṃ jāhnavītīraṃ Ang_1.484c
jalā lavaṇaśambarāḥ Ang_1.936b
jātakarmādinā tasya Ang_1.306c
jātakādi samācaret Ang_1.221b
jātaputro 'thavā yajan Ang_1.379b
jātaputro 'pyāhitāgnir Ang_1.428c
jātamātre dharmapatnī- Ang_1.431c
jātahomātparaṃ pṛthak Ang_1.406b
jātaṃ dharmeṇa pūrvajam Ang_1.381b
jātānāṃ pāṇipīḍane Ang_1.343b
jātānāṃ saṅkaṭaṃ mahat Ang_1.1007b
jātibhraṣṭānakarmiṣṭhān Ang_1.139c
jātibhraṃśakarādiṣu Ang_1.168d
jāte tatpitaraḥ param Ang_1.714b
jāte naṣṭe ca pitari Ang_1.1047c
jāte 'pi caurase bhūyaḥ Ang_1.363a
jāto 'dhikaḥ pradattāttu Ang_1.1011a
jānadbhirapi ca dvijaiḥ Ang_2,7.5d
jānadbhiḥ parṣadaḥ panthā Ang_2,7.2c
jānanto na prayacchanti Ang_2,7.1c
jānanvāpyanyathā vadet Ang_2,6.13b
jāyate śrāddhavārakaḥ Ang_1.51d
jāhnavī saritāṃ mukhyā Ang_1.921c
jihvāyamitarasya ca Ang_1.740b
jīrṇaśaktimato nuścet Ang_1.290a
jīvacchrāddhaṃ tu tatproktaṃ Ang_1.679c
jīvattāto 'pi kartā syād Ang_1.721a
jīvanneva bhavecchūdro Ang_2,8.8c
jīve pitari cecchrāddhe Ang_1.106a
juhuyātsaṃskṛtaṃ ghṛtam Ang_1.79b
jñātajātirjanoktitaḥ Ang_1.1050b
'jñātavāsibhireva vai Ang_1.633d
jñātājñātaikagotrakaḥ Ang_1.1049d
jñātisādhāraṇaṃ bhavet Ang_1.311b
jñātvā taddhṛdayaṃ sarvam Ang_1.582c
jñātvā taṃ sarvasundaram Ang_1.590b
jñātvā tūṣṇīṃ vyavasthitāḥ Ang_1.581d
jñātvā bālyena kevalam Ang_1.1057d
jñānājñānata eva vai Ang_1.899d
jñānāya kila tatparam Ang_1.344b
jñānenā 'jñānato vā 'pi Ang_1.544a
jñeyā viṣṇupadāhvayā Ang_1.640b
jyeṣṭha eva na saṃśayaḥ Ang_1.378b
jyeṣṭhaputra iti smṛtaḥ Ang_1.450b
jyeṣṭhaḥ kanīyānna bhavettathaiko Ang_1.426c
jyeṣṭhāyāstatkaniṣṭhājaḥ Ang_1.440c
jyeṣṭhena dattaputreṇa Ang_1.441a
jyaiṣṭhyakāniṣṭhyavarjitaḥ Ang_1.126b
jyotiṣāmayane caiva Ang_2,5.4c
jvalano jananotpanna- Ang_1.485a
ṭiṭṭibhe khañjarīṭake Ang_2,10.16b
ta ete kila sarvepi Ang_1.1054a
ta ete tanayāḥ sadā Ang_1.1067d
ta ete tanayāḥ sarve Ang_1.332c
ta ete divyaśākāḥ syuḥ Ang_1.527c
ta ete nikhilā dharmā Ang_1.1081c
ta ete nikhilāḥ parāḥ Ang_1.477b
ta eva kathitāḥ parāḥ Ang_1.468b
ta eva nānye kartavyāḥ Ang_1.696c
ta eva piṇḍāḥ pitaras Ang_1.864a
ta eva vratadāḥ smṛtāḥ Ang_2,5.8d
takrābhāve tu yāvakam Ang_2,12.5d
tacca pañcaśatābdānām Ang_1.282a
taccākrikamiti proktaṃ Ang_1.281c
taccāṇḍālaṃ prakīrtitam Ang_1.97b
taccāpi vaiṣṇavaṃ dhāma Ang_1.913a
taccāvaśyakamucyate Ang_1.1075d
taccaitrāmalako grāhya Ang_1.508c
tacchatādhikamucyate Ang_1.1112d
tacchāntistena nānyena Ang_1.190a
tacchāyāpatramūlakaiḥ Ang_1.500d
tacchāyābhiśca tatphalaiḥ Ang_1.546d
tacchāstrādhikakṛtyataḥ Ang_1.850d
tacchudhyarthaṃ rasāyāṃ tu Ang_1.220a
taccheṣatiladarbhaistu Ang_1.719a
taccheṣeṇa yamāyeti Ang_1.810c
taccheṣeṇa samāpanam Ang_1.72d
tacchrāddhaṃ bhavatītyāhur Ang_1.41a
tacchreṣṭhā vai smṛtākhilaiḥ Ang_1.940d
tajjakārasya pañcakam Ang_1.478b
tajjapastasya niṣkṛtiḥ Ang_1.19b
tajjalaṃ śrāddhakarmaṇi Ang_1.942d
tajjaṃ tatprapitāmaham Ang_1.1002d
tajjātānāṃ vivāhasya Ang_1.344c
tajjānāṃ saṃprakīrtitam Ang_1.676d
tajjñātigatameva vai Ang_1.312b
taṇḍulān dadhitakrājya- Ang_1.1024c
taṇḍulairakṣataiḥ puṣpais Ang_1.860c
tataśca krāntayaḥ smṛtāḥ Ang_1.638b
tataśca śrāddhamekakam Ang_1.716d
tataścetputrakāmukaḥ Ang_1.868d
tatastāṃ bibhṛyādapi Ang_1.207d
tataste praṇipātena Ang_2,2.9a
tataḥ pariṣadaṃ vrajet Ang_2,2.7d
tataḥ śuddhā bhavetsā tu Ang_1.191c
tataḥ śuddho bhavedevaṃ Ang_1.198c
tataḥ śrāddhaikasādguṇya- Ang_1.893a
tataḥ sā niyatā śuciḥ Ang_1.869d
tataḥ svayaṃ ca nityaṃ vai Ang_1.209a
tato 'gnau karaṇaṃ kuryād Ang_1.802c
tato 'gnau juhuyāccarum Ang_1.971b
tato jyeṣṭhasya cetputras Ang_1.407a
tato dadyāttilodakam Ang_1.853b
tato 'dhiko yajñadattas Ang_1.332a
tato 'pi dviguṇaḥ paraḥ Ang_1.331d
tato bhūyaḥ sagotriṇaḥ Ang_1.677b
tato mātāmahānāṃ ca Ang_1.665a
tato vidvān mahātmā yo Ang_1.1050c
tato 'sya vratamādiśet Ang_2,5.12d
tatkareṇa na pīḍayet Ang_1.235d
tatkartṛkāṇi śrāddhāni Ang_1.108c
tatkarmaṇi na cetaraḥ Ang_1.437d
tatkarmaṇi punaḥ prāpte Ang_1.119c
tatkarmamadhye na punaḥ Ang_1.807c
tatkalāvṛddhijanakaṃ Ang_1.1102a
tatkāryakaraṇaṃ tadvad Ang_1.475c
tatkālabhakṣaṇamapi Ang_1.294c
tatkālabhakṣaṇāvṛttir Ang_1.296a
tatkālaḥ puṇyadaḥ smṛtaḥ Ang_1.644b
tatkālājīrṇarāhitye Ang_1.289a
tatkālājīrṇaśūnyatā Ang_1.297b
tatkāle kevale 'pi vā Ang_1.284d
tatkāle kṣudbhavedyadi Ang_1.290b
tatkāṣṭhapatrakusuma- Ang_1.549a
tatkāṃkṣitāni vastūni Ang_1.1087c
tatkiṃcidviguṇībhūyāt Ang_1.804a
tatkulaṃ tadanantaram Ang_1.339b
tatkulaṃ svakulaṃ ca te Ang_1.70d
tatkrameṇaiva kartavyaṃ Ang_1.272c
tatkrāntiyugmaśrāddhādi- Ang_1.655a
tatkriyākaraṇe tattu Ang_1.23a
tatkriyāmatha kurvīta Ang_1.24a
tatkriyā mantrapūrvaivaṃ Ang_1.480a
tatkriyārthaṃ prathamataḥ Ang_1.23c
tatkṣaṇātprāpitaṃ bhavet Ang_1.913b
tatkṣaṇāllabhate 'khilam Ang_1.142d
tatkṣetrasya pitustu vā Ang_1.441b
tattatkarma samācaret Ang_1.132d
tattatkarma samārabhet Ang_1.21b
tattatkarmasu kartāro Ang_1.468c
tattatkarmaikapūrtaye Ang_1.332d
tattatkāleṣu vidhivac Ang_1.109a
tattatkriyāviśeṣeṣu Ang_1.843c
tattatsarvaṃ prayatnataḥ Ang_1.1095d
tattatsaṃkalpakarmasu Ang_1.805b
tattaduccāraṇaṃ kṛtvā Ang_1.132c
tattadgrāmasthitairapi Ang_1.1048b
tattadyatnena kartavyam Ang_2,3.10c
tattadvāṅmūlamapyalam Ang_1.215d
tattannāmāṅkitāḥ smṛtāḥ Ang_1.1055d
tattanmantrā saṃbhavanti Ang_1.8c
tattanmātustattanayā Ang_1.467c
tattaiva vihito 'yaṃ hi Ang_1.628a
tattyāgī cetpatatyadhaḥ Ang_1.629b
tattyāgī brahmaghātakaḥ Ang_1.625d
tattyāge buddhipūrvake Ang_1.14b
tattvaṃ tasyāstu vijñāya Ang_1.214a
tatpañcame 'tha divase Ang_1.91a
tatpatiḥ pitṛbhiḥ sārdhaṃ Ang_1.194c
tatpatnīkarmakartā ced Ang_1.433c
tatpatnīnāṃ ca sarvāsāṃ Ang_1.725c
tatpatnī vāpi patnyapi Ang_1.1039d
tatpatnyāśca tataḥ param Ang_1.1034b
tatpatnyāśca samāgamam Ang_1.1037b
tatpatnyāstasya ca śrāddha- Ang_1.136c
tatpatrāṇi pavitrāṇi Ang_1.560a
tatpadaṃ cakrapāṇinaḥ Ang_1.566d
tatparaṃ tvaurasasya vai Ang_1.478d
tatparaṃ prātareva syād Ang_1.178a
tatpare 'hani tān yajet Ang_1.718d
tatpaścāttu trirātrakam Ang_1.870d
tatpaścādyā kulīnā vā Ang_1.448a
tatpātraṃ ca vihāya ca Ang_1.958b
tatpātraṃ parihatyātha Ang_1.958c
tatpāpaṃ kva nu tiṣṭhati Ang_2,6.9d
tatpāpaṃ śatadhā bhūtvā Ang_2,6.15c
tatpitāmahamadhyakam Ang_1.670b
tatpitrādisapiṇḍanam Ang_1.999d
tatpitrorgrāhakeṇa yā Ang_1.368b
tatpitrormānasaṃ tadā Ang_1.361b
tatputraścettato vṛddha- Ang_1.1005c
tatputrasya ca maryādā Ang_1.362c
tatputraḥ prapitāmaham Ang_1.1005b
tatputrāstatsamā hi yat Ang_1.412b
tatpuraskṛtya cetkarma Ang_1.124c
tatpuro jyāyaso 'sya cet Ang_1.442b
tatpurohita eva ca Ang_1.768d
tatpūjā vihitā parā Ang_1.788d
tatpūjāṃ vidhinā kuryāt Ang_1.868c
tatpūrvakakriyāṃ caret Ang_1.804d
tatpūrvakṛtasaṃkalpa- Ang_1.803c
tatpūrvaṃ cettu daivake Ang_1.965b
tatpūrvaṃ tatsamācaret Ang_1.302b
tatpūrvaṃ lavamātraṃ vā Ang_1.1096c
tatpūrvaṃ sā na sidhyati Ang_1.309b
tatpaitṛkamahāsaṅga- Ang_1.664a
tatpramāṇaṃ tu sarveṣāṃ Ang_2,1.8c
tatpraviśyaiva putrāṇāṃ Ang_1.867c
tatpretakṛtapāpaughaṃ Ang_1.142c
tatpretaparpaṭaṃ sākṣāt Ang_1.943c
tatpreṣyatvena kurvīta Ang_1.134a
tatra caitāsu yāḥ krūrāḥ Ang_1.585a
tatra jātāstu cettataḥ Ang_1.356d
tatra tatra pracoditāḥ Ang_1.297d
tatra tatrā 'pradakṣiṇam Ang_1.666d
tatra tatrāsya vai śiśoḥ Ang_1.471d
tatra dharmā yathoktitaḥ Ang_1.1082b
tatra nikṣipya taccāmbhas Ang_1.795a
tatra pakṣe yatīnāṃ tu Ang_1.709a
tatra pātramadhobilam Ang_1.793b
tatra pūjā prakartavyā Ang_1.686a
tatra sākṣātkaniṣṭhasya Ang_1.403c
tatra snānaśataṃ caret Ang_1.189b
tatra syāttu pradakṣiṇam Ang_1.668b
tatra syādapradakṣiṇam Ang_1.665d
tatrādau tu tridaivatyaṃ Ang_1.661c
tatrādau yāḥ saridvarāḥ Ang_1.917d
tatrāpi pariśuddhasya Ang_1.161c
tatrāpi pariśuddhasya Ang_1.162a
tatraiva vikiretpātra- Ang_1.841a
tatraiva visṛjetpādyaṃ Ang_1.779c
tatraiva sakalā dharmā Ang_1.1113a
tatsamāpanaparyantaṃ Ang_1.93c
tatsamāpanaparyantaṃ Ang_1.94a
tatsamā sā prakīrtitā Ang_1.398d
tatsamenā 'thavā bhrātrā Ang_1.470c
tatsarvaṃ prītaye teṣāṃ Ang_1.1095a
tatsarvaṃ syānnirarthakam Ang_2,1.10d
tatsallāpādi varjayet Ang_1.1026d
tatsahāyaśca sarve te Ang_1.100a
tatsaṃbhūtamahādoṣa- Ang_1.1070a
tatsānnidhyasparśamātrāt Ang_1.473a
tatsānnidhyaṃ ca kevalam Ang_1.472b
tatsāmyacetaso yasmād Ang_1.578a
tatsāmyamicchurārānme Ang_1.573c
tatsāmyaṃ tattrayasyaiva Ang_1.579a
tatsāyujyamavāpnuyāt Ang_1.548b
tatsutāpatiriṣyate Ang_1.435b
tatsūktajapahomābhyāṃ Ang_1.966c
tatsthānanāmagotreṇa Ang_1.955a
tatsthānanāmagotreṇa Ang_1.970c
tatsthāne varaṇaṃ kṛtvā Ang_1.786c
tatsthāne sarvaśūnye tu Ang_1.62c
tatsnānaṃ kathitaṃ sadbhir Ang_1.251c
tathā kālaṃ samādiśet Ang_2,12.9b
tathā ghoṣaḥ prakartavyaḥ Ang_1.834a
tathā ca prakṛte tataḥ Ang_1.774b
tathā cānyeṣvabhojyeṣu Ang_2,9.6a
tathā cetkarma tatparam Ang_1.431b
tathā tasmāttu taccaret Ang_1.473d
tathā tasmātsamācaret Ang_1.63d
tathā tasmānna cācaret Ang_1.815b
tathāto nācaredbudhaḥ Ang_1.257b
tathā dharmapathe sthitaḥ Ang_2,5.13b
tathā nāmākhyakarmaṇaḥ Ang_1.16b
tathā niveditaṃ bhūyo Ang_1.234a
tathānnaprāśanasyāpi Ang_1.16c
tathā pallavikaṃ krūram Ang_1.746a
tathā piṇḍapradānasya Ang_1.827a
tathā pitrādikān sarvān Ang_1.1053c
tathāpi punarekakam Ang_1.417b
tathā prāha śrutiḥ śivā Ang_1.270b
tathā mahālayaśrāddhe Ang_1.953a
tathā mātari tatparam Ang_1.1047d
tathāvasthāprabhedataḥ Ang_1.1051b
tathā śūnyatithau yatnāt Ang_1.273c
tathā śūnyalalāṭaṃ ca Ang_1.667a
tathā syātpripitāmahe Ang_1.107d
tathaiva garbhiṇīnātham Ang_1.756c
tathaiva paścātkurvīta Ang_1.396a
tathaiva mātṛvarge 'pi Ang_1.672a
tathaiva varaṇaṃ gauryā Ang_1.476c
tathaivāgniṃ samādhāya Ang_1.970a
tadaṅgatarpaṇaṃ kāryaṃ Ang_1.1106a
tadaṅgasnānataḥ sadyaḥ Ang_1.267c
tadanta eva kurvīta Ang_1.39c
tadante karaṇaṃ nanu Ang_1.35d
tadante cetkṛtākṛtam Ang_1.40d
tadannamapi yatnena Ang_1.244c
tadannaṃ taddhṛdi sthitam Ang_1.738d
tadannaṃ tasya kukṣisthaṃ Ang_1.737c
tadannaṃ śiṣṭamuddhṛtam Ang_1.812b
tadanyathākṛtaṃ taccet Ang_1.133a
tadanyathākṛtaṃ taccet Ang_1.275c
tadanyastūpacārataḥ Ang_1.3b
tadanyasmin tathāvidhe Ang_1.713b
tadanyasmin tādṛśe vai Ang_1.713a
tadanyasya punaryadi Ang_1.377b
tadabhyanujñayā tattu Ang_1.146c
tadabhyanujñārahitaṃ Ang_1.147c
tadayogena ca dvidhā Ang_1.528b
tadavaśyakakṛtyeṣu Ang_1.262a
tadā cettanmṛtāhaṃ tu Ang_1.1040c
tadā jātā hi paśyatām Ang_1.532d
tadā tatsnānataḥ param Ang_1.82d
tadā tadā tu vihitā Ang_1.652a
tadā tadā pālito yo Ang_1.1048c
tadā tasminniyojayet Ang_1.112d
tadā tu taddhanaṃ sarvaṃ Ang_1.311a
tadā tu panasaḥ kiṃcid Ang_1.532a
tadā darśādikaṃ purā Ang_1.1041d
tadādāya ghṛtena vā Ang_1.234d
tadānīṃ samupasthite Ang_1.1007d
tadānīṃ svīkṛtasuto Ang_1.392c
tadānnenaivaṃ yacchrāddhaṃ Ang_1.486c
tadā punastatsaṃpādya Ang_1.72a
tadā pūrvamudīritam Ang_1.373d
tadā pravrajitaḥ svayam Ang_2,9.13d
tadā yadyāhito garbho Ang_1.67c
tadārādeva kevalam Ang_1.391b
tadārṣadvayamācaret Ang_1.344d
tadā vyāhṛtibhiścaret Ang_1.796b
tadā śākasahasrakam Ang_1.497d
tadā śuddhiprakāśanam Ang_2,3.11b
tadā sakṛtsannipāte Ang_1.68a
tadā saṃvatsaraṃ dṛṣṭvā Ang_1.52a
tadā sūktajapāddhi sā Ang_1.964d
tadā snānaṃ vidhānataḥ Ang_1.176b
tadiṣṭitrayataḥ śuddho Ang_1.601c
tadīyakṛtyasaṃbhāṣā- Ang_1.1020c
tadīyodakasaṃbandhād Ang_1.910c
taduktitatkathātṛptāḥ Ang_1.1018c
taduccāraṇataḥ kṣaṇāt Ang_1.162d
taduccāraṇalakṣaṇam Ang_1.670d
taducchiṣṭaṃ na kurvīta Ang_1.235c
taduttarakṣaṇādgaṅgā Ang_1.916c
tadudeti svayaṃ punaḥ Ang_1.25b
taduddiśyaiva tatkriyā Ang_1.128d
tadūrdhvamiti vijñeyaṃ Ang_1.677c
tadūrdhvaṃ patito bhavet Ang_1.151d
tadekamatha tārakam Ang_1.481d
tadetat kathitaṃ param Ang_1.800b
tadetatkila deveśo Ang_1.487c
tadetatparamaṃ śuddhaṃ Ang_1.237c
tadeva tattilaiḥ sadā Ang_1.1102d
tadeva dviguṇaṃ bhavet Ang_2,9.12b
tadeva dviguṇaṃ vaktre Ang_2,9.12c
tadeva paramaṃ sthalam Ang_1.1111d
tadeva parikīrtitam Ang_1.170b
tadeva prakṛtiḥ proktā Ang_1.619c
tadevaṃ saptapūrṣākhyaṃ Ang_1.676a
tadevāhuḥ pradhānakam Ang_1.985b
tadevocuśca nikhilā Ang_1.1107c
tadopadaṃśaṃ svīkuryān Ang_1.238c
tadaupāsanahomaḥ syāt Ang_1.82a
tadgaṅgātyavalepahā Ang_1.907b
tadgṛhakṣetramanasāṃ Ang_1.92a
tadgotradvayajāstu te Ang_1.342d
tadgotradvayayuktyartha- Ang_1.344a
tadgotre yojayecca tam Ang_1.1000d
tadgrahaśrāddhamucyate Ang_1.487b
taddattaṃ kavyamuttamam Ang_1.1101b
taddāne tatpratigrahe Ang_1.304b
taddāne tatpratigrahe Ang_1.384d
taddine kriyate tu yat Ang_1.1094d
taddine copavāsaḥ syāt Ang_1.949a
taddine nāvalokayet Ang_1.764b
taddine prātareva ca Ang_1.785b
taddine vā paredyurvā Ang_1.984a
taddineṣu viśeṣataḥ Ang_1.1089d
taddine samupasthite Ang_1.1097d
taddinopoṣaṇaṃ bhavet Ang_1.968b
taddoṣaparihārāya Ang_1.356c
taddoṣaparihārāya Ang_1.781c
taddoṣaśamanāyātha Ang_1.143a
taddoṣaśamanāyātha Ang_1.195c
taddoṣaśamanāyaiva Ang_1.188c
taddoṣaśamanāyaiva Ang_1.199a
taddoṣaśamanāyaiva Ang_1.211c
taddravyaharaṇecchayā Ang_1.93b
taddravyaṃ karṇasaṃyogād Ang_2,6.5c
taddravyairaniśaṃ bhaktyā Ang_1.555c
taddhanaṃ tu na cetsadyas Ang_1.312a
taddharmairakhilairvṛtaḥ Ang_1.278d
taddhaste 'rghyaṃ pradāpayet Ang_1.795b
taddhaste salilaṃ kṣipet Ang_1.892d
taddhi snānaṃ prakīrtitam Ang_1.255b
tadbandhubhistena rājñā Ang_1.369a
tadbhārgatanusaṃbhavā Ang_1.916d
tadbhāryākarmakartā cet Ang_1.435a
tadbhāryā dvañjaliṃ labhet Ang_1.398b
tadbhāryābhistattanayair Ang_1.369c
tadbhāryāyā (athāpi vā) Ang_1.419b
tadbhinnasnānadānādi- Ang_1.651c
tadbhinnasya tu cedayam Ang_1.649d
tadbhinnānāṃ tu sarveṣāṃ Ang_1.724c
tadbhinnā sapta yāśca tāḥ Ang_1.909b
tadbhinne 'parapakṣake Ang_1.712d
tadbhinnaikādaśānāṃ ca Ang_1.506c
tadyogaṃ ca praṇaśyati Ang_2,6.4b
tadyogyā bhavataiva vai Ang_1.578d
tadrajodarśanātparam Ang_1.402d
tadrākṣasaṃ bhavecchrāddhaṃ Ang_1.815a
tadrūpāḥ pitaraḥ sarve Ang_1.32c
tadrūpeṇa sthitāḥ param Ang_1.864b
tadvatphalānāṃ ca puna- Ang_1.508a
tadvadvacchati kārtsnyena Ang_2,6.6c
tadvarge janmināṃ mahat Ang_1.1008d
tadvaṃśyānāmarbhakāṇāṃ Ang_1.1087a
tadviruddhamidaṃ param Ang_1.673b
tadvīthyāṃ tena tacchrāddhaṃ Ang_1.26a
tadvṛttiṃ labhate parām Ang_1.308b
tadvṛttau kā kathā punaḥ Ang_1.306b
tadvaiguṇyata eva vai Ang_1.804b
tanayastu tato 'dhikaḥ Ang_1.330d
tanayaḥ paralokadaḥ Ang_1.331b
tanayaḥ pitṛvallabhaḥ Ang_1.332b
tanayaḥ puṇyalokakṛt Ang_1.329d
tanayaḥ puruṣatrayam Ang_1.338d
tanayaḥ svapitustataḥ Ang_1.999b
tanayānudbhavān tataḥ Ang_1.341b
tanayāśca pṛthagvidhāḥ Ang_1.409d
tanayāḥ śāstramārgeṇa Ang_1.409a
tannāryaḥ kāmataḥ prāptāḥ Ang_2,10.20a
tannimittamidaṃ rūpaṃ Ang_1.101a
tannirmālyaṃ tato gaṅgā Ang_1.908a
tanniveditamatyarthaṃ Ang_1.230c
tannyūnasamayasthite Ang_1.286d
tannyūnā eva kathitāḥ Ang_1.410a
tannyūnā kathitā tathā Ang_1.940b
tannyūno nātra saṃśayaḥ Ang_1.407b
tanmadhyagatapaitṛkam Ang_1.37b
tanmātrasya samīcīna- Ang_1.845a
tanmukhaṃ nāvalokayet Ang_1.313d
tapastaptvā vareṇātha Ang_1.503c
taponiścayasaṃyogāt Ang_2,4.1c
taptakṛcchraśataṃ caret Ang_1.198b
taptakṛcchrasahasrāṇi Ang_1.221c
taptakṛcchraṃ samācaret Ang_2,5.9d
taptā tāpā tāpasā ca Ang_1.926c
tamuttarāyaṇe kuryād Ang_1.654a
tamenaṃ brahmaghātakam Ang_1.626b
tamenaṃ bhūritejasam Ang_1.564d
tayā cetteṣu kṛtyeṣu Ang_1.219a
tayāthaṃ saṃgamo māsād Ang_1.91c
tayā śrāddhaṃ prakurvate Ang_1.786b
tayā ṣaḍvidhayā bhavet Ang_1.692b
tayorevādhikāro 'yaṃ Ang_1.304a
tayorno cedyaterapi Ang_1.144d
tayormānasamantrataḥ Ang_1.47d
tarasya yadi karmakṛt Ang_1.419d
tarṇakaḥ karmavarjitaḥ Ang_1.302d
tarpaṇasyādhikāryayam Ang_1.719d
tarpaṇādiṣu te smṛtāḥ Ang_1.651d
tarpaṇe dvañjalī labhet Ang_1.397b
tarpaṇe 'dhikṛto bhavet Ang_1.720b
tallabhante sutodbhave Ang_1.412d
tallepakṣālanaṃ param Ang_1.174b
tallokākāminaḥ param Ang_1.300b
tasmācchūdraṃ samāsādya Ang_2,5.13a
tasmācchrāddhamupakrāntaṃ Ang_1.28c
tasmājjanaiḥ pradātavyam Ang_2,7.6a
tasmājjñātvā vadetsadā Ang_2,6.14d
tasmātkurvīta mānavaḥ Ang_1.325d
tasmāttatkāryakṛdbhavet Ang_1.417d
tasmāttatkṛtyarodhanam Ang_1.96d
tasmāttattu punaścaret Ang_1.271d
tasmāttatparivarjayet Ang_1.783d
tasmāttatraiva taccaret Ang_1.274d
tasmāttanmantramuccaret Ang_1.905b
tasmāttādṛktu kilbiṣī Ang_1.184b
tasmāttu kḷptā ityuktās Ang_1.638a
tasmāttu na tathā ' 'caret Ang_1.6d
tasmāttu manumuttamam Ang_1.902d
tasmāttenaiva taṃ yajet Ang_1.116b
tasmātteṣu tathācaret Ang_1.336b
tasmāttvaṃ śrāddhakarmasu Ang_1.576d
tasmātputrasya jātasya Ang_1.324c
tasmātpratyupakāraika- Ang_1.771c
tasmātprabrūhi yatsatyam Ang_2,3.4c
tasmātsagotre tanayaṃ Ang_1.1009c
tasmātsantastilodakam Ang_1.1106d
tasmātsantaḥ kilaiteṣāṃ Ang_1.333c
tasmātsarvatra tā dṛṣṭāḥ Ang_1.13a
tasmātsaṃkalpayitvā 'tha Ang_1.808a
tasmātsomahutaṃ haviḥ Ang_1.1101d
tasmātsnānāni sarvatra Ang_1.154c
tasmādagnipradaḥ sa tu Ang_1.460b
tasmādaṅgirasā puṇyaṃ Ang_2,1.5a
tasmādannaṃ samuddhṛtya Ang_1.242c
tasmādātmahitaṃ nityaṃ Ang_1.316a
tasmādārtaṃ samāsādya Ang_2,7.2a
tasmāduddhṛtya paścāttu Ang_1.221a
tasmādṛtumatīṃ bhāryāṃ Ang_1.322a
tasmādetattrayasya ca Ang_1.505d
tasmādetatprabhṛti te Ang_1.574a
tasmādeteṣu caikakam Ang_1.491d
tasmādeva tathācaret Ang_1.833b
tasmādaurasa eva saḥ Ang_1.465b
tasmāddattajaputrāstān Ang_1.352c
tasmāddattasutaḥ svasva- Ang_1.341a
tasmāddattaḥ svayaṃ paścāj Ang_1.381a
tasmādbālamanoratham Ang_1.1089b
tasmādbrāhmaṇapuṃgavāḥ Ang_1.1110d
tasmādyatnena mahatā Ang_1.828a
tasmādyathāruciparam Ang_1.1038c
tasmādyāmadvayaṃ sarvair Ang_1.291c
tasmādvidvān sūtraveda- Ang_1.848a
tasmādvaidikakṛtyānāṃ Ang_1.13c
tasmānnyūnaḥ prajāyate Ang_1.405d
tasmānnyūno bhavetputra Ang_1.404c
tasmin janapade na cet Ang_1.367b
tasminnivedite kārye Ang_2,3.5c
tasminnutsārite pāpe Ang_2,3.6a
tasminno cetpare 'hani Ang_1.113d
tasmin yoge 'vatīryate Ang_2,6.3d
tasmin śrāddhadine bhaktyā Ang_1.115a
tasmin sapiṇḍīkaraṇe Ang_1.1007c
tasya kārye vratādeśaḥ Ang_2,7.3a
tasya puṇyaphalaṃ vaktuṃ Ang_1.502a
tasya vyavahitaśca cet Ang_1.404b
tasya śīghraṃ vidhāyaiva Ang_1.959a
tasya śrāddhaṃ tataḥ kāryaṃ Ang_1.1061a
tasya sūnustathā nyūna Ang_1.408a
tasyā api kṛtaṃ bhavet Ang_1.998b
tasyā api punaḥ kadā Ang_1.39d
tasyā aupāsane śrāddham Ang_1.399a
tasyāgūśca samāpanam Ang_1.73b
tasyāpi vārako yāgaḥ Ang_1.30a
tasyāpyannaṃ sodakumbhaṃ Ang_1.876a
tasyāsya divyarūpasya Ang_1.498a
tasyāṃ bhaktyā japanvaset Ang_1.208b
tasyāḥ ko vā vimūḍhadhīḥ Ang_1.400d
tasyāḥ ṣaḍabdaṃ saṃproktaṃ Ang_1.187c
tasyaitatkathitaṃ divyaṃ Ang_1.9c
tasyaitāḥ kathitāḥ sadbhiḥ Ang_1.20a
tasyopanayanaṃ bhūyaś Ang_1.69a
taṃ kālaṃ ninayedapi Ang_1.872b
taṃ tasya pitaraḥ sarve Ang_1.552a
taṃ taṃ jñātvā ca saṃbhāṣya Ang_1.215c
taṃ deśāddhārmiko rājā Ang_1.366c
taṃ pakṣaṃ pravadāmyaham Ang_1.979d
taṃ piturviniyojayet Ang_1.981d
taṃ piturviniyojayet Ang_1.992b
taṃ prāśya vidhinācamya Ang_1.870c
taṃ yogaṃ susamīkṣyeta Ang_1.184a
tā ca nitye smṛte tarām Ang_1.1009b
tāḍanaṃ hasanaṃ vṛthā Ang_1.1027b
tāḍayitvā kapolayoḥ Ang_1.375d
tāḍayitvā pravāsayet Ang_1.366d
tātastaddharmapatnī ca Ang_1.436c
tāte jīvati dattakaḥ Ang_1.434d
tāte bhraṣṭe ca saṃnyaste Ang_1.722c
tāte sati kalatrasya Ang_1.442a
tādṛkkarmaikakaraṇa- Ang_1.1062c
tādṛkcchrāddhakarastu yaḥ Ang_1.1067b
tādṛk chrāddhaṃ na cācaret Ang_1.279d
tādṛk tadyajanaṃ cāsya Ang_1.115c
tādṛkpatnītvameva hi Ang_1.118b
tādṛkpatnītvameva hi Ang_1.425b
tādṛkpitṛkriyākartā Ang_1.1061c
tādṛgdattasutaḥ pituḥ Ang_1.1000b
tādṛśaśrāddhakartā 'pi Ang_1.703a
tādṛśasya durātmanaḥ Ang_1.1061b
tādṛśasyāsya pāpinaḥ Ang_1.183d
tādṛśasyāsya vedasya Ang_1.159c
tādṛśasyāsya vedasya Ang_1.160c
tādṛśaṃ karma kuryāccet Ang_1.70c
tādṛśaṃ karma tatkṛtam Ang_1.439d
tādṛśaṃ tamimaṃ yo vai Ang_1.604a
tādṛśaṃ taṃ samudvīkṣya Ang_1.588c
tādṛśaṃ na tadācaret Ang_1.97d
tādṛśaṃ pitaraṃ mṛtam Ang_1.1064b
tādṛśaṃ prayataṃ dvāntam Ang_1.770a
tādṛśairdivyavarṇakaiḥ Ang_1.158d
tāni kuryāttu mohena Ang_1.96a
tāni lomāni dhārayet Ang_1.63b
tāni śiṣṭāni sarvāṇi hy Ang_1.729a
tāni sarvāṇi kṛtstraśaḥ Ang_1.452d
tāni sarvāṇi sarvatra Ang_1.1077c
tāni sarvāṇyavāpnoti Ang_1.455c
tāni svakarataḥ śīghraṃ Ang_1.561a
tānīmāni ca bhaṇyate Ang_1.681d
tānīmāni tataḥ punaḥ Ang_1.607d
tānīmāni tataḥ sadā Ang_1.171d
tānīmāni pravacmyataḥ Ang_1.605d
tānīmāni smṛtāni hi Ang_1.474d
tānīmāni smṛtāni hi Ang_1.482d
tānetāṃstādṛśānvibhuḥ Ang_1.571d
tānyakṛtvaiva maurkhyataḥ Ang_1.262d
tānyekavedavarṇaḥ syāt Ang_1.158c
tāpī payoṣṇī divyā syur Ang_1.918c
tābhyāmācchādya tatparam Ang_1.83d
tābhyāmācchādya tatpaścāt Ang_1.87a
tāmudantādibhirhyadan Ang_1.249b
tāmbūlaṃ saktavastilāḥ Ang_2,8.17d
tārakaṃ parikīrtitam Ang_1.167b
tārakāṇi mahātmabhiḥ Ang_1.474b
tāratamyaṃ ca tatparam Ang_1.228d
tārapūrveṇa vai vadet Ang_1.792b
tārtīyīkāśramaṃ vrajet Ang_1.64b
tārtīyīke ca vargake Ang_1.672b
tāvataḥ śūlān grasati Ang_1.739c
tāvattattu samācaret Ang_1.713d
tāvattu sūtakaṃ sarvaṃ Ang_1.676c
tāvatteṣāṃ na sūtakam Ang_1.24b
tāvatparyantameva vai Ang_1.678d
tāvatsa tu mṛto tātaḥ Ang_1.462c
tāvadeva tato bhaktyā Ang_1.715c
tāvadeva prakurvīta Ang_1.848c
tāvadgopucchalomāni Ang_1.60a
tāvanmātreṇa kevalam Ang_1.728d
tāvanmātreṇa ca tataḥ Ang_1.872c
tāvanmātreṇa tatkarma Ang_1.903c
tāvanmātreṇa tattātaḥ Ang_1.466c
tāvanmātreṇa te cāpi Ang_1.557c
tāvanmātreṇa te param Ang_1.1088b
tāvanmātreṇa pitaro Ang_1.554c
tāvanmātreṇa saṃtuṣṭā Ang_1.564a
tāvānevātra kevalam Ang_1.846d
tā vai nirayabhājinaḥ Ang_1.373b
tāsāṃ ca pitaraḥ sarve Ang_1.393a
tāsāṃ bhavati tasmāttu Ang_1.118c
tāsāṃ bhavati tasmāttu Ang_1.425c
tāstāḥ puṇyatamāḥ smṛtāḥ Ang_1.644d
tāṃ tyaktvā mātṛvattu tām Ang_1.355d
tāṃ diśaṃ tu vilokayet Ang_2,9.16b
tāṃścaṇḍāleṣu vinyaset Ang_1.208d
tithiḥ kāla iti prokto Ang_1.271a
tithī manvādayaḥ smṛtāḥ Ang_1.637d
tithyagnī na tithistithyāśe Ang_1.637a
tithyarkau na śivo 'śvo 'mā- Ang_1.637c
tiraskartuṃ na śakyate Ang_1.368d
tiraskurvanti sahasā Ang_1.373a
tirodhānaṃ jaṭāraṇye Ang_1.907c
tiryagyoniṃ ca gacchati Ang_2,8.1d
tilakalkaṃ viśeṣataḥ Ang_1.1098b
tilacūrṇaṃ tailapiṣṭaṃ Ang_1.1098c
tilatarpaṇamityapi Ang_1.878d
tiladroṇavrayaṃ kuryāt Ang_1.1097c
tilabharjanamapyuta Ang_1.1098d
tilamāṣavrīhiyavā Ang_1.535c
tilamāṣavrīhiyavān Ang_1.1013a
tilārcanaṃ tilamukhaṃ Ang_1.1099a
tilārdrakabṛhatkakam Ang_1.534d
tilā syustādṛśāḥ kila Ang_1.1108d
tilāḥ śatasamaṃ tarām Ang_1.533b
tilāḥ sarvatra tūṣṇīkā Ang_1.685c
tilāḥ syuḥ somadevatāḥ Ang_1.1100b
tilairapi yavaistathā Ang_1.860d
tilairjalavimiśritaiḥ Ang_1.1103d
tilairvikiraṇaṃ kuryād Ang_1.1099c
tilairhastodakaṃ kāryaṃ Ang_1.884c
tiṣṭhatsu cānyāputreṣu Ang_1.459c
tiṣṭhanti kila tatpūjā- Ang_1.868a
tiṣṭhanti kila tena vai Ang_1.1092b
tiṣṭhantīṣvanutiṣṭhecca Ang_2,11.4c
tiṣṭhejjanakayorna tu Ang_1.422b
tisrastābhyastu yā nyūnās Ang_1.36c
tisro rātrī rajasvalāḥ Ang_1.923b
tisro rātrīrāpagāstā Ang_1.929a
tisro rātrīrmanīṣibhiḥ Ang_1.926b
tisro 'ṣṭakā gajacchāyā Ang_1.606c
tīrthajīvī tadāvāsī Ang_1.768c
tīrthapratigrahī dṛṣṭo Ang_1.768a
tīrthādiṣu viśiṣyate Ang_1.154d
tuṅgabhadrā ca veṇikā Ang_1.918b
tucchaṃ vikasitamehanam Ang_1.753b
turyabhāgaḥ sagotrāder Ang_1.377c
turyāṃśo 'pi samāṃśaḥ syāt Ang_1.439c
tulayāmāsa pāṇinā Ang_1.531d
tulāmeṣobhayaṃ jñeyaṃ Ang_1.641c
tulitastena sa smṛtaḥ Ang_1.712b
tulitaṃ yaṃ ca kaṃcana Ang_1.705d
tulyatvenaiva kathitaṃ Ang_1.400c
tulyaṃ pratyabdameva vai Ang_1.717b
tulyaṃ śākasahasrasya Ang_1.534c
tuṣṭaṃ kṛtvāmbarādibhiḥ Ang_1.387b
tūṣṇīkaṃ mantravarjanāt Ang_1.86d
tūṣṇīkaṃ mantravarjitam Ang_1.83b
tūṣṇīkaṃ vedamantrakaiḥ Ang_1.843d
tūṣṇīmāsye vinikṣipet Ang_1.236d
tūṣṇīṃ tiṣṭhanti kevalam Ang_1.620d
tūṣṇīṃ tiṣṭhenmahājaḍaḥ Ang_1.551d
tūṣṇīṃ vā tadyathāruci Ang_1.802b
tṛtīyeti ca tāṃ viduḥ Ang_1.455d
tṛptā jātāstathā tvaṃ ca Ang_1.1091a
tṛptā bhūma na cenno 'dya Ang_1.1091c
tṛptāḥ stheti tathā prokte Ang_1.1090a
tṛptāḥ stheti dvivāraṃ tad Ang_1.840c
tṛptidaṃ phālgunīśrāddham Ang_1.481a
tṛptisteṣāṃ bhaviṣyati Ang_1.33d
tṛptiṃ caiva vinirdiśet Ang_1.952b
tṛpto yadi tadā vayam Ang_1.1091b
tṛptyakṛt pātakī bhavet Ang_1.555d
tṛptyai sataraṇāyāpi Ang_1.484a
te gṛhītvā na turyāśaṃ Ang_1.412c
te ca goghnādayastathā Ang_2,7.9f
te ca yānti samaṃ tu taiḥ Ang_2,7.1d
te cātrāpi vadāmyuta Ang_1.945d
te tathā tatra kalpeyur Ang_2,3.6c
tena tulyaphalo bhavet Ang_2,7.4d
tena doṣaśca sumahān Ang_1.1004a
te na nīcāstu tena vai Ang_1.230b
tena pātityamāpnuyāt Ang_1.227b
tena prādhānikaṃ karma Ang_1.460c
tena bhūrbhāravatyalam Ang_1.366b
tena yāvatkṛtaṃ na tu Ang_1.462b
tena rūpeṇa taṃ tathā Ang_1.114d
tena vaikalyadoṣā ye Ang_1.832c
tenāgrāhyāḥ surāstu ye Ang_1.229b
tenāparādhaḥ sumahān Ang_1.231a
tenāpyudakamātreṇa Ang_1.623c
tenāyaṃ śrāddhakartā syānna Ang_1.105c
tenaitatkarma nācaret Ang_1.254d
te 'pi satye pratiṣṭhitāḥ Ang_2,3.2b
tebhyaḥ pātrebhya eva vai Ang_1.820b
tebhyaḥ sa tu tataḥ prītyā Ang_1.2a
tebhyo dadyāttu tatpautras Ang_1.107c
tebhyo dadyāttu tatsutaḥ Ang_1.106d
tebhyo dadyāttu tatsutaḥ Ang_1.722b
teṣāmakaraṇātso 'yaṃ Ang_1.109c
teṣāmuccāraṇaṃ bhavet Ang_1.672d
teṣāṃ ca viśvedevāste Ang_1.671a
teṣāṃ tatsūtakaṃ tataḥ Ang_1.677d
teṣāṃ tatsūtakaṃ bhavet Ang_1.93d
teṣāṃ tāmāśiṣaṃ gṛhya Ang_1.897a
teṣāṃ teṣāṃ kriyābhedāc Ang_1.1044a
teṣāṃ tretāgninā dagdhaṃ Ang_2,6.11a
teṣāṃ ye ye pare pare Ang_2,4.6b
teṣāṃ śaṅkānirāsāya Ang_1.882a
teṣāṃ śrāddhe tyāgamātrāt Ang_1.1079a
teṣāṃ śrāddhaikakaraṇam Ang_1.1069a
teṣu teṣu tu karmasu Ang_1.8d
teṣu sarveṣu saṃcintya Ang_2,10.21e
te sarve devatāḥ kila Ang_1.673d
te sarve dharmatatparāḥ Ang_1.1068b
te sarve panasastvekaḥ Ang_1.541a
te sarve smaraṇāttasya Ang_1.901c
te hi pāpakṛtāṃ vaidyā Ang_2,2.5a
tairetaiḥ karmabhiḥ śubhaiḥ Ang_1.191d
tairjanairdātṛdāpakaiḥ Ang_1.369b
tailadroṇyāṃ vinikṣipya Ang_1.989c
tailena lavaṇenāpi Ang_1.235a
taistaiste nikhilā jñeyā Ang_1.298a
toṣayitvā pradānādyair Ang_1.361c
toṣayedbrāhmaṇān sadā Ang_2,12.15d
toṣayedyaḥ suniścitam Ang_2,10.19d
tyaktabhāryaṃ dattaputraṃ Ang_1.748c
tyaktasnānaṃ tyaktasaṃdhyaṃ Ang_1.752c
tyaktvā taṃ grāmamādarāt Ang_1.50d
tyaktvā pitāmahaṃ tvanya- Ang_1.1002a
tyaktvā samyagvicāyaiva Ang_1.1003a
tyajetpitāmahaṃ yatnāt Ang_1.1005a
tyajedghaṭaprahāreṇa Ang_1.140c
tyajedvarṣatrayaṃ tathā Ang_1.762d
tyayalakṣaṇalakṣitā Ang_1.4b
tyuktuṃ na śakyate śrāddhaṃ Ang_1.634c
trayaścāśramiṇo mukhyā Ang_2,5.1c
trayastriṃśatkoṭisaṃkhya- Ang_1.602a
trayāṇāṃ yaḥ pramāṇajñaḥ Ang_2,5.3c
trayodaśakamārṣakam Ang_1.347d
trayodaśa tṛtīye syād Ang_1.609a
trayodaśa trayodaśa Ang_1.611b
trayodaśīprabhṛtyetā Ang_1.927c
triguṇaṃ vaiśyayogataḥ Ang_1.192b
tridinaṃ caikadivasaṃ Ang_1.678a
tridaivatyāni kevalam Ang_1.660d
tripūrṣacaryāvṛttāntaḥ Ang_1.769c
triprāyakavidhau tathā Ang_1.76b
tribhirmāsairvyapohati Ang_2,9.2d
trimāsayāvakāhārā Ang_1.224c
trirātraphaladā nadyaḥ Ang_1.913c
trirātropoṣaṇaṃ bhuṅkte Ang_2,8.20c
trivāraṃ pitṛsūnunā Ang_1.1090b
trivāraṃ śrāddhamūcire Ang_1.785d
trividhā vā samāsataḥ Ang_2,1.3d
triṣaḍādidinātmakāḥ Ang_1.36d
triṣu sthāneṣu tatparam Ang_1.853d
triṃśatkarkaṭake nāḍyo Ang_1.646a
triṃśadvarṣaṃ tyaktapitṛ- Ang_1.182a
tredhā vibhajya tatpiṇḍaṃ Ang_1.978a
tredhā vibhajya taṃ piṇḍaṃ Ang_1.996c
tryahamevaṃ samācaret Ang_2,9.11b
tvajjātīyakaṣoḍaśaiḥ Ang_1.599b
tvamasmatparitṛptikṛt Ang_1.566b
tvamasmākaṃ tu tatsāmyaṃ Ang_1.570c
tvamurvāro sthāṇusṛṣṭo Ang_1.591a
tvaritā lulitā tārā Ang_1.928c
tvaṃ kṛtārtho mahānasi Ang_1.565d
tvena taddūrage sati Ang_1.134d
tvena tāni ca sāṃpratam Ang_1.612d
tvaupāsanaparigrahaḥ Ang_1.91b
dakṣiṇāgniṃ vidhānataḥ Ang_1.823b
dakṣiṇā ca pradātavyā Ang_1.698c
dakṣiṇābhiśca tāmbūlair Ang_1.862a
dakṣiṇāyanakālakaḥ Ang_1.653d
dakṣiṇāyanakāle tu Ang_1.920a
dakṣiṇe tu saridvarāḥ Ang_1.918d
daṇḍa ityabhidhīyate Ang_2,10.2d
daṇḍādūrdhvaṃ tu yatnena Ang_2,10.1a
dattajo vātha tajjo vā Ang_1.342c
dattatatkāryato 'pi ca Ang_1.432d
dattaputrodbhavaścaret Ang_1.1006b
dattaputrodbhavo yatnāt Ang_1.1004c
dattapautrasya pitaraṃ Ang_1.1001c
dattasūnurdharmapatnyāḥ Ang_1.418c
dattasūnustayoranya- Ang_1.419c
dattasūnuḥ pitrānyena Ang_1.310c
dattasya tadbhūlābhaḥ syāt Ang_1.309a
dattasya pitarau proktau Ang_1.421c
dattaḥ syādadhikaḥ sutāt Ang_1.444d
dattādgauravamāpnuyāt Ang_1.415d
dattāvṛttyudbhavāni vai Ang_1.348d
dattāṃ vivāhya tajjñātvā Ang_1.211a
dattena tatkalatrasya Ang_1.438c
dattena yadi tatparam Ang_1.445b
datto jātaṃ tadaurasam Ang_1.379d
datto 'dhikaścedbhavati Ang_1.434a
datto bhavati putrakaḥ Ang_1.406d
datto 'yamasagotraścet Ang_1.312c
datto rikthamavāpnoti Ang_1.340c
datvāñjanābhyañjane ca Ang_1.857a
datvā hastodakaṃ tataḥ Ang_1.812d
dadyātāṃ dampatī putraṃ Ang_1.303c
dadyāttamarghyaṃ devebhyaḥ Ang_1.797a
dadyātpiṇḍatrayaṃ punaḥ Ang_1.854b
dadyātsaṃvatsaraṃ dvijaḥ Ang_1.876b
dadyātsucaritavrataḥ Ang_2,11.10b
dadyādgobrāhmaṇe hitam Ang_2,10.14b
dadyāddarbhān dvijasya vai Ang_1.776d
dadyādvai pitṛtṛptaye Ang_1.550d
dadhinānnaṃ ca pracchādya Ang_1.816a
dadhiśrāddhaṃ tṛṇaśrāddham Ang_1.682c
dadhnā vā payasāpi vā Ang_2,8.13d
dadhyabhāve bhavettakraṃ Ang_2,12.5c
dadhyājye vastrameva ca Ang_1.686d
dampatī dampatīcittaṃ Ang_1.387a
dampatī nidhanaṃ gatau Ang_1.980b
dampatyorubhayorapi Ang_1.384b
darbhapāṇiḥ kṛtaprāṇāy- Ang_1.773a
darbhānāstīrya bhūpṛṣṭhe Ang_1.793a
darbhān mūlaiḥ sakṛddhataiḥ Ang_1.851d
darbhairācchidya vai tataḥ Ang_1.793d
darbhaistairdakṣiṇāgrakaiḥ Ang_1.808d
darvimyaśca samuddhṛtya Ang_1.820c
darśa eva na cāparaḥ Ang_1.627b
darśanasparśanadhyānair Ang_1.916a
darśamātre 'nuṣṭhite 'smin Ang_1.621c
darśayājyakṣayānyapi Ang_1.625b
darśaścāpi tathāvidhaḥ Ang_1.632b
darśasiddhistāvatā syād Ang_1.1031a
darśaḥ saṃtyajyate paraḥ Ang_1.621b
darśādikamanuṣṭheyam Ang_1.1038a
darśādikaṃ prakurvīta Ang_1.1041a
darśādikaṃ samāpyaiva Ang_1.1036c
darśādikāni śrāddhāni Ang_1.1104a
darśādi na kadācana Ang_1.136b
darśādiśrāddhaparato Ang_1.1046c
darśādiśrāddhaparato Ang_1.1068c
darśādiṣu mṛtāhaścen Ang_1.1028c
darśādiṣu mṛtāhaṃ vai Ang_1.1037c
darśādiṣvāgatānāṃ cen Ang_1.1036a
darśādiṣveva kathitaṃ Ang_1.973a
darśānuṣṭhānataḥ sarva- Ang_1.620a
darśe vā yadi māsike Ang_1.969d
darśe samāgataṃ manvā- Ang_1.1030c
darśo mṛtāhaśca samau Ang_1.628c
daśatulyaṃ vyatīpāte Ang_1.707a
daśa pūrvān daśā 'parān Ang_1.735d
daśa proktā rajasvalāḥ Ang_1.924d
daśamīprabhṛti proktās Ang_1.926a
daśarātraṃ caredvajram Ang_2,9.7a
daśarātraṃ pibedvajraṃ Ang_2,10.11c
daśarātraṃ pivedvajraṃ Ang_2,9.1c
daśa śāntiṣu kāmapi Ang_1.838b
daśārṣeyāvadhītare Ang_1.352b
daśāsveva phalānāṃ ca Ang_1.595a
daśāhato bharturaghasya śuddhiḥ Ang_1.988c
daśāhaṃ sūtakī bhavet Ang_1.149d
daśeti ca tathāpare Ang_1.658b
dahanādi tayorna tu Ang_1.987b
dahyamānaṃ tu bhartāraṃ Ang_1.993a
dātā cāṅgāraśayana- Ang_1.195a
dātā setugataḥ sadyo Ang_1.196a
dātṛhastaṃ ca chindanti Ang_1.740a
dātḥnevopatiṣṭhati Ang_2,6.15d
dānatīrthavratādibhyaḥ Ang_1.43a
dānato nāśameṣyataḥ Ang_1.119b
dānadaḥ kaṭukaḥ kṣamī Ang_1.514d
dānadharmādikaṃ caret Ang_1.1071d
dānamātreṇa jāyate Ang_1.110b
dānahomātparaṃ tasmāt Ang_1.422c
dānaṃ tadgrahaṇaṃ bhavet Ang_1.385d
dānādhyayanadevārcā- Ang_1.1023a
dānairvāpyupavāsairvā Ang_2,5.11c
dāridryanāśinī deyā Ang_1.925a
dāruko dharmado damaḥ Ang_1.511d
dāsyāmīti vadenna vā Ang_1.1097b
dāhayedyaḥ kathaṃcana Ang_1.149b
-dikaṃ śrāddhaṃ samācaret Ang_1.1030d
dinatrayacatuṣpañca- Ang_1.18c
dinatrayamasaṃspṛśyās Ang_1.917c
dinatrayaṃ varjayityā Ang_1.759c
dinabhedena tannyūno Ang_1.406c
dine dine gayātulya Ang_1.706c
dine śrāddhaṃ samācaret Ang_1.113b
dinaikasādhyāḥ kathitās Ang_1.16a
divasadvayasādhyā yāḥ Ang_1.17a
divasāt prabhṛti proktās Ang_1.923a
divase 'tha caturthake Ang_1.84b
divākīrtyapurohitaḥ Ang_1.764d
divārātramasaṃbhāṣyo Ang_1.764c
divyacandanakhaṇḍakam Ang_1.1014b
divyaśākaviśeṣakāḥ Ang_1.497b
divyā spaṣṭapadākṣarā Ang_1.186b
divyośīraṃ gugguluṃ ca Ang_1.1014c
dīkṣāprāptyā tu bhūyiṣṭhā Ang_1.33c
dīkṣāmadhyamṛtānapi Ang_1.41b
dīkṣāmahatyastā jñeyāś Ang_1.36a
dīkṣā yā na bhaviṣyati Ang_1.34b
dīkṣāvṛddhau kathaṃcana Ang_1.38d
dīkṣitānāṃ ca sarveṣāṃ Ang_2,9.4c
dīpanāśe tathaiva ca Ang_1.946d
dīpapuṣpāṇi kevalāḥ Ang_1.685b
dugdhaṃ yacchucinā bhavet Ang_2,8.13b
durātmanāṃ viśeṣeṇa Ang_1.1072c
durālāpaṃ duṣṭaloka- Ang_1.1027c
durguṇā vā vivāhitā Ang_1.447b
durbalaścedviśeṣataḥ Ang_1.326b
durbalānāṃ hitecchavaḥ Ang_1.1107d
durmṛtānāṃ caretkriyām Ang_1.709d
durlabhaṃ putriṇī caret Ang_1.321b
durlabhāyāṃ svaśākhāyāṃ Ang_1.741a
durlabhe tu sagotreṣu Ang_1.336c
durvarṇaṃ ca kurūpiṇam Ang_1.744b
durvādaṃ dāmbhikaṃ jaḍam Ang_1.751b
duṣṭacāritratatparam Ang_1.743b
duḥkhasyaiva yathā vaidyāḥ Ang_2,2.5c
duḥkhitā malinā tathā Ang_1.871d
duḥkhenādhigamo bhavet Ang_2,1.4d
duḥśrutaṃ paruṣaṃ krūram Ang_1.374c
dūyamānana manasā Ang_1.1092a
dūratastu vinikṣipet Ang_1.80b
dūrabhāryo 'pi sūtakī Ang_1.383d
dūraṃ gatvā pipāsitaḥ Ang_1.259b
dūrvāsājanako 'thavā Ang_1.493b
dūṣitaṃ na bhavedapi Ang_1.26b
dṛḍhayitvā svayaṃ paścāt Ang_1.363c
dṛśyante brāhmaṇāḥ sapta- Ang_1.352a
dṛṣṭamātrāṇi cettadā Ang_1.1017b
dṛṣṭamātre tu tasmāttu Ang_1.552c
dṛṣṭamātre 'thavā bhaktyā Ang_1.550c
dṛṣṭamātrairbālya eva Ang_1.1049a
dṛṣṭāgniṃ hūyamānaṃ tu Ang_2,9.14c
dṛṣṭvā taṃ samupasthitam Ang_2,2.9b
dṛṣṭvā nārī pativratā Ang_1.993b
dṛṣṭvā bījāni bhaktitaḥ Ang_1.556b
dṛṣṭvārkaṃ ca natastūṣṇīṃ Ang_1.559c
dṛṣṭvā vibhūtiṃ paramām Ang_1.573a
dṛṣṭvā sadyo mahāmanāḥ Ang_1.548d
dṛṣṭvā samāgataṃ pāpaṃ Ang_1.626c
dṛṣṭvā samādāyaitāni Ang_1.560c
devatāsahitānyapi Ang_1.681b
devadrohī śrutidrohī Ang_1.605a
devanāpitṛbhūtānāṃ Ang_2,12.14a
devanāmānyanantāni Ang_1.163a
devapūjāvidhānataḥ Ang_1.784d
devabrāhmaṇasannidhau Ang_1.388b
devarājapriyaḥ paṇaḥ Ang_1.525d
devasṛṣṭo 'tisundaraḥ Ang_1.586b
devaṃ tribhuvaneśvaram Ang_2,1.1b
devānāmapi tadbhojyaṃ Ang_1.238a
devānāmapi nārcanam Ang_1.252b
devānāṃ purato vibhuḥ Ang_1.590d
devānāṃ vallabho bhava Ang_1.602b
devānāṃ śṛṇvatāṃ cāpi Ang_1.576c
devānāṃ śṛṇvatāṃ tadā Ang_1.569b
devānāṃ sumahābhedas Ang_1.228c
devāya narakī bhavet Ang_1.242b
devāya vinivedayet Ang_1.244b
devārthe prajapanti vai Ang_1.799b
devā vo 'rdhyamiti bruvan Ang_1.796d
devāśca pitarastataḥ Ang_1.887b
devāścāpi tathā punaḥ Ang_1.891d
deśaṃ kālaṃ ca saṃkīrtya Ang_1.774a
deśaḥ kālaśca saṃkalpe Ang_1.270c
daivataikyena kevalam Ang_1.1031b
daivataikye pṛthaṅ na tu Ang_1.1031d
daivapātre 'bhighāryātha Ang_1.813a
daivayogena cidvṛddher Ang_1.40a
daivayogena vidvāṃsaḥ Ang_1.1057a
daivaṃ paitṛkameva ca Ang_1.778d
daivājjīvanpravardhitaḥ Ang_1.1048d
daivātsaṃprāptajīvanāḥ Ang_1.1054d
daivikeṣu ca pitryeṣu Ang_1.593a
doṣāya bhojanatyāga Ang_1.300c
doṣo 'yaṃ śrāddhakarmaṇaḥ Ang_1.274b
daurbalye svasya saṃjāte Ang_1.314c
dauhitraḥ kutapastilāḥ Ang_1.906b
dauhitro yadi dattaḥ syād Ang_1.420c
dauhitro vā punaḥ smṛtaḥ Ang_1.944b
dravyakālādisaṃbhavāḥ Ang_1.900b
dravyalopeṣu kṛtsnaśaḥ Ang_1.1099d
dravyairvā vipulairviprān Ang_2,10.19c
drupadāṃ nāma gāyatrīṃ Ang_1.201a
droṇapriyo droṇarājo Ang_1.521c
dvayametatprakathitaṃ Ang_1.180a
dvayaṃ yāmatrayaṃ tathā Ang_1.287b
dvayaṃ vātha punaścaikaṃ Ang_1.828c
dvayorapi hi nirṇayaḥ Ang_1.990d
dvayoryadi tadā punaḥ Ang_1.966b
dvātriśadāhuteḥ paścāt Ang_1.72c
dvādaśānāṃ tathānyeṣāṃ Ang_1.651a
dvādaśābdamalabhyaitaṃ Ang_1.402c
dvādaśe 'hani saṃprāpte Ang_1.981a
dvādaśe 'hani saṃprāpte Ang_1.991c
dvādaśyāṃ śatamityāhur Ang_1.707c
dvādaśyāṃ śrāddhamācaret Ang_1.709b
dvāviṃśatidināditaḥ Ang_1.932b
dviguṇaṃ govrataṃ tasya Ang_2,10.1c
dviguṇaṃ nikhilaṃ kṛtyaṃ Ang_1.212a
dviguṇaṃ rājayogena Ang_1.192a
dvijaveśyāpurohitaḥ Ang_1.766d
dvijaśuśrūṣaṇe rataḥ Ang_2,5.11d
dvijānāṃ karaśuddhaye Ang_1.884b
dvitīyadivase yadi Ang_1.85d
dvitīyā kāñcanāhvayā Ang_1.453b
dvitīyātanayaścettu Ang_1.435c
dvitīyātanayasya saḥ Ang_1.433d
dvitīyādipurodbhūtā Ang_1.432a
dvitīyādisamudbhūto Ang_1.414a
dvitīyādisutasya vā Ang_1.479b
dvitīyādisutānāṃ syāt Ang_1.433a
dvitīyādisutān sarvān Ang_1.415a
dvitīyādisutāstu cet Ang_1.416b
dvitīyādisuto gṛhī Ang_1.428b
dvitīyādisuto yuvā Ang_1.429b
dvitīyā bhoginī nārī Ang_1.449c
dvitīye tatra naiva sā Ang_1.74b
dvibhāryake kriyākṛccet Ang_1.419a
dvividhaḥ parikīrtitaḥ Ang_1.694b
dvisvabhāveṣu rāśiṣu Ang_1.640d
dve tisro vā sthitāścettu Ang_1.391a
dvedhā kṛtvā tataḥ param Ang_1.982b
dvaividhyaṃ kila saṃprāptaṃ Ang_1.507a
dvaividhyaṃ samupāgatam Ang_1.507d
dvaividhyaṃ samupāgatam Ang_1.508b
dvau pādau bandhane caret Ang_2,10.4b
dvau māsau snānamabhyaṅgaṃ Ang_2,11.2c
dvau viprau visṛjedannaṃ Ang_1.960c
dvyārṣeyāṇi tryārṣeyāṇi Ang_1.350c
dhanato yasya yo loke hy Ang_1.330a
dhanatyāgaṃ gṛhe kṛtvā Ang_2,10.19a
dhanavṛttigṛhakṣetra- Ang_1.148c
dhanasaṃgrahaṇodyukta- Ang_1.749c
dhanurmāse tu saṃprāpte Ang_1.714c
dhanuṣkoṭyāṃ samāhitaḥ Ang_1.196b
dharāvāso dharāśrayaḥ Ang_1.518b
dharmajñena mahātmanā Ang_1.314d
dharmajñaistattvadarśibhiḥ Ang_1.42d
dharmajñaiḥ kathitā hi sā Ang_1.458d
dharmataśca samācaret Ang_1.221d
dharmataḥ sarvakarmasu Ang_1.1011b
dharmanyūno nopanayed Ang_1.381c
dharmapatnī ca kevalam Ang_1.446d
dharmapatnījasannidhiḥ Ang_1.475b
dharmapatnī na socyate Ang_1.449d
dharmapatnīsamudbhūto Ang_1.450a
dharmapatnīsamudbhūto hy Ang_1.465c
dharmapatnīsutaṃ prāhur Ang_1.414c
dharmapatnīsutānnyūnā Ang_1.457c
dharmapatnīsute bāle Ang_1.469a
dharmapatnīsutaiḥ samāḥ Ang_1.416d
dharmapatnīsuto jyaiṣṭhyaṃ Ang_1.415c
dharmapatnīsutotpatyā Ang_1.432c
dharmapatnīsuto bālo Ang_1.429a
dharmapatnīsuto bālo Ang_1.459a
dharmapatnīsuto varṇī Ang_1.428a
dharmapatnyabhicoditā Ang_1.451b
dharmapatnyāṃ samudbhūta Ang_1.413c
dharmapatnyai samantrakam Ang_1.869b
dharmamya parṣadaścaiva Ang_2,5.3a
dharmavidbhiranūcānair Ang_2,11.11c
dharmavidbhirudāhṛtā Ang_1.447d
dharmavidbhiḥ sanātanaiḥ Ang_1.650b
dharmavidbhyo nivedayet Ang_2,2.4d
dharmavedavivarjitam Ang_2,5.13d
dharmavedāṅgapāragāḥ Ang_2,6.16b
dharmaśāstramanuttamam Ang_2,1.8b
dharmaśāstramidaṃ kṛtam Ang_2,1.5b
dharmasya darśanārthāya Ang_2,1.1c
dharmasya parṣadaścaiva Ang_2,1.2c
dharmaṃ pṛcchāmi tattvena Ang_2,6.9c
dharmaḥ proktaḥ sanātanaḥ Ang_2,1.6d
dharmaḥ syāccodanā proktas Ang_1.3a
dharmāśrayakaraḥ prarāṭ Ang_1.518d
dharmeṇa ca yathoktena Ang_2,4.9c
dhānyadveṣī daridrahṛt Ang_1.516d
dhānyaṃ kṣīramayauṣadham Ang_2,8.16d
dhāraṇaṃ śuddhavāsasām Ang_1.174d
dhārayati vidhānena Ang_1.55c
dhārāṃ tāṃ pravadetparām Ang_1.889d
dhāryāṇyeva vidhānataḥ Ang_1.60b
dhāvanāvasare sute Ang_1.1047b
-dhikaṃ śāstravirodhi yat Ang_1.849d
dhurilocanasaṃyuktaṃ Ang_1.704a
dhūpadīpadukūlādi Ang_1.801c
dhūpadīpādibhistathā Ang_1.862b
dhṛtayajñopavītavān Ang_1.53b
dhṛtayaścāpi pātāśca Ang_1.611a
dhṛtavastraṃ ca duḥśaṭham Ang_1.757b
dhṛtipātamahālayāḥ Ang_1.606b
dhṛtvā puṇḍraṃ vidhānataḥ Ang_1.1077d
dhenā senā sanā somā Ang_1.927a
dhairyado mānakṛt kuṇiḥ Ang_1.513d
dhyāyināmātmavedinām Ang_2,4.5d
na kadācittu śakyate Ang_1.628d
na kavyāya bhavedeva Ang_1.323c
na kāryamiti vācyaṃ kiṃ Ang_1.38c
na kuryācchrāddhadivase Ang_1.1023c
na kuryāttattu sarvadā Ang_1.261b
na kuryāt svānubandhataḥ Ang_1.133d
na kuryādanumāsike Ang_1.878b
na kuryādeva vidhinā Ang_1.1022c
na kuryādeva sahasā Ang_1.263a
na kuryādbhūribhojanam Ang_1.1073b
na kuryānna ca kārayet Ang_1.98d
na kuryānmohatastūṣṇīṃ Ang_1.1084a
na kuryuḥ śubhakarma ca Ang_1.94b
na kurvīta kathaṃcana Ang_1.259d
na kurvīta kriyāṃ yatnād Ang_1.138c
na kurvītātmanastrāṇaṃ Ang_2,11.7c
na kenāpi ca tasmāttu Ang_1.621a
nakṣatrajīvanaṃ dāsa- Ang_1.744c
na khaṇḍayecchabdayecca Ang_1.246c
na khaṇḍayenmitho 'jñānān Ang_1.236a
na gṛhṇanti mahātmāno Ang_1.334a
nagnaśrāddhe varṣamātraṃ Ang_1.761a
na ca kiṃcidudāharet Ang_2,2.8d
na ca śudhyeta karhicit Ang_2,3.3d
na cānyeṣu prajalpatsu Ang_2,7.6c
na cāpyekadvitribhedād Ang_1.407c
na ceccaṇḍālatāṃ vrajet Ang_1.631d
na cecchrāddhaṃ bhavennaitad Ang_1.830c
na cejjalacarebhyo vā Ang_1.688a
na cetkāle tu madhyame Ang_1.253b
na cetkiṃ vātra śudhyati Ang_1.172b
na cet kṛtyaṃ tu tanna tu Ang_1.145d
na cettatkaraśuddhiśca Ang_1.885a
na cettaptaśataṃ kuryāt Ang_1.203a
na cettasya kulaṃ tarām Ang_1.863b
na cettu pauruṣaṃ sūktam Ang_1.837a
na cettu vāmadevāya Ang_1.898c
na cette kevalā yadi Ang_1.1041b
na cetsarvatra tāḥ proktāḥ Ang_1.898a
na cedayaṃ gayāśrāddha- Ang_1.705c
na cedasya tu kevalam Ang_1.1070d
na cedāmādinā śuddhas Ang_1.278c
na cedukthyaṃ samācaret Ang_1.143d
na cedekasya saṃkalpa Ang_1.805c
na ceddoṣaśca kīrtitaḥ Ang_1.733b
na ceddoṣo mahāneva Ang_1.364a
na ceddoṣo mahān bhavet Ang_1.716b
na ceddoṣo mahān bhavet Ang_1.834d
na ceddoṣo mahān bhavet Ang_1.883d
na ceddoṣo mahān bhavet Ang_1.1069d
na cennaivopapadyate Ang_1.62b
na jyeṣṭhātanayo yadi Ang_1.436b
na tacchūnyā kadācana Ang_1.1113d
na tatkārye prabhurbhavet Ang_1.418b
na tatpūrvaṃ samācaret Ang_1.59d
na tatprokṣaṇamācaret Ang_1.236b
na tatphalamavāpnuyāt Ang_1.256d
na tatra sākṣācchrāddhaṃ ca Ang_1.622c
na tatsāmyamavāpnuyāt Ang_1.414b
na tathā jāhnavī śivā Ang_1.915d
na tadā tasya vādhikyaṃ Ang_1.443c
na tadūrdhvaṃ tu taccaret Ang_1.285d
na taddhanamavāpnoti Ang_1.306a
na tanmātṛtvamuccaret Ang_1.425d
na tanmātṛtvamucyate Ang_1.118d
na tayordvandvabhāvo 'sti Ang_1.382c
na tasyāpi parasya vā Ang_1.218b
na tiṣṭhati tadanyatra Ang_1.120c
na tiṣṭhati tadanyatra Ang_1.423c
na tu kartā bhavedayam Ang_1.110d
na tu mātāmaho bhavet Ang_1.396d
na tu sā śambhusaṃbandhān Ang_1.921a
na tenāyaṃ hi durbalaḥ Ang_1.438b
na teṣāṃ parikalpayet Ang_1.230d
na teṣāṃ vārakaṃ bhavet Ang_1.23b
na tyājyaṃ dharmato 'khilaiḥ Ang_1.726b
natvā dvivāraṃ yatnena Ang_1.78c
natvā baddhāñjalipuṭaś Ang_1.587c
na dadyācchrāddhakṛdvācā Ang_1.1097a
na dadyāttu khaleṣvapi Ang_1.874b
na dadyādyācamānebhyaḥ Ang_1.1024a
na dantairapi pīḍayet Ang_1.237b
na dantaiḥ parighaṭṭayet Ang_1.246b
na darśādikamācaret Ang_1.137b
na darśādiṣu vijñeyās Ang_1.1082a
nadīgāḥ sindhugā vāpi Ang_1.935a
nadī ca sajalā jñeyā Ang_1.1113c
nadīti nityaṃ kathyante Ang_1.934c
nadītīraṃ viśeṣeṇa Ang_1.1112c
nadīnāṃ pravarā gaṅgā Ang_1.942c
nadīnāṃ sindhusaṃgataḥ Ang_1.938d
nadīyugmaikamelanāt Ang_1.939d
nadīvipragṛheṣu ca Ang_2,8.15d
nadīsnānāni sarvatra Ang_1.153a
na duṣyati kadācana Ang_1.294d
na duṣyedrodhabandhayoḥ Ang_2,10.12d
na duḥkhena tadācaret Ang_1.630d
na deyā syāttadā tadā Ang_1.697b
na devāya nivedayet Ang_1.233b
na daivaṃ brāhmaṇātparam Ang_2,12.11d
na doṣastatra vidyate Ang_2,10.13d
na doṣaḥ kathitaḥ sadbhiḥ Ang_1.290c
na doṣāya bhavedayam Ang_1.296b
na dharmapatnī bhavati Ang_1.453c
na naktaṃ kṣetratīrthayoḥ Ang_1.258d
na nārikelena na phālakena Ang_2,10.9a
na nityaṃ tena nācaret Ang_1.251d
na nityaṃ śubhakāriṇaḥ Ang_1.100d
na pareṣāmayaṃ yogya Ang_1.223c
na paśyatastallapanam Ang_1.325a
na pitṛvyādikaṃ matam Ang_1.34d
na pitroḥ śrāddhamācaret Ang_1.266d
na putravānapatnīkaḥ Ang_1.319c
na punaḥ karaṇaṃ kuryāc Ang_1.1080a
na pratyabde kathaṃcana Ang_1.973b
na brāhmaṇasamaṃ kṣetraṃ Ang_2,12.11a
na brāhmaṇasamo 'nalaḥ Ang_2,12.11b
na bhavedeva kevalam Ang_1.885b
na bhinnagotro na sagotravidviṭ Ang_1.426d
na bhuṅkte pitṛsevitam Ang_1.1085b
na bhuñjīta svayaṃ tataḥ Ang_2,8.6d
na bhuñjītānupasthitaḥ Ang_2,2.2b
na bheda iti gobhilaḥ Ang_1.979b
na bhojayetprayatnena Ang_1.759a
na mantrastatra vidyate Ang_1.55d
namaskārān samācaret Ang_1.857d
na mātaraṃ pitṛtvena Ang_1.116c
namodvādaśasaṃyuktaṃ Ang_1.903a
namo brahmaṇyamantraṃ vā Ang_1.838a
namo va iti mantreṇa Ang_1.857c
namo vaḥ pitaro mantra- Ang_1.835c
na mauñjinā nāpi ca valkalena Ang_2,10.9b
narakaṃ tena karmaṇā Ang_2,6.12d
narake rauravābhidhe Ang_1.71b
narāstānullaṅghayata Ang_1.389c
nalinī nirmalā nārā Ang_1.924a
navadaivatakenāpi Ang_1.703c
navadaivatyakāni ca Ang_1.661b
navadaivatyameva vā Ang_1.699d
nava nadyo rajasvalāḥ Ang_1.925d
nava nadyo rajasvalāḥ Ang_1.927b
navamyāṃ tu tato bhaktyā Ang_1.728a
navamyāṃ śrāddhamekakam Ang_1.710b
na vardhate kṣīyate ca Ang_1.863c
na varṣetkila parjanyaḥ Ang_1.367c
navaśrāddhe tadardhakam Ang_1.761b
na vinaśyati karhicit Ang_2,12.13b
na vetti naṣṭajanako Ang_1.1052c
navaikādaśakārṣakam Ang_1.347b
na vaidikaḥ purāṇoktaiḥ Ang_1.5a
na vyāhatisamaṃ tapaḥ Ang_1.12b
na vyāhatisamo yajño Ang_1.12c
na vyāhṛtisamastīrtho Ang_1.12a
na vyāhṛtisamāḥ kriyāḥ Ang_1.12d
na vyāhṛtisamo japaḥ Ang_1.11d
na vyāhṛtisamo mantro Ang_1.11c
na śaktyā viprapūjitam Ang_2,3.11d
na śūdraṃ bhojayecchrāddhe Ang_1.873c
naśyate nātra saṃdehaḥ Ang_2,6.11c
naśyettu vaidikaṃ karma Ang_1.6c
na śrāddhāni kadācana Ang_1.264d
naṣṭakriyairnaṣṭadhanair Ang_1.634a
naṣṭakṣutkāḥ pitāmahāḥ Ang_1.911d
naṣṭapitrādikajanā Ang_1.1054c
naṣṭameva bhavetsadyas Ang_1.271c
naṣṭāśaucasya cetpunaḥ Ang_1.48b
naṣṭe tu pālake tāte Ang_1.378c
naṣṭe triprāyake śrāddhe Ang_1.71c
na sabhāyāḥ praveśanam Ang_1.95b
na samastena coditaḥ Ang_1.429d
na samastena varṇinā Ang_1.428d
na saṃkalpaṃ vinā karma Ang_1.269a
na saṃskuryānnāpi paśyet Ang_1.41c
na sā tadgā bhaveddhruvam Ang_1.121d
na sāsya dharmapatnī syād Ang_1.448c
na skandate na vyathate Ang_2,12.13a
na svādūni ca bhakṣayet Ang_1.95d
na svādhyāyaṃ na vā homaṃ Ang_1.95a
na svīkāraśca satkriyā Ang_1.359b
na svīkuryātkathaṃcana Ang_1.357d
na svīkuryātsvayaṃ yadi Ang_1.248b
na svīkuryāddūragaṃ vā Ang_1.360c
na hātavyaḥ parāṅmukhaiḥ Ang_2,7.2d
na hi teṣāmatikramya Ang_2,1.9a
na hi pramāṇaṃ jantūnām Ang_1.315c
na hi snānena sadṛśī Ang_1.154a
na hemnānnena homena Ang_1.630a
na homādiśca kāryo vai Ang_1.359c
nākināṃ purato bhūyaḥ Ang_1.572a
nāgāścaitāsturīyakāt Ang_1.922d
nāḍyastūbhayato daśa Ang_1.646d
nātmanorasti saṃbandho Ang_1.226c
nātra kāryā vicāraṇā Ang_1.163d
nātra kāryā vicāraṇā Ang_1.319b
nātra kāryā vicāraṇā Ang_1.392d
nātra kāryā vicāraṇā Ang_1.693d
nātra kāryā vicāraṇā Ang_1.864d
nānādaivatakena vai Ang_1.701b
nānāśākaviśeṣakaiḥ Ang_1.547b
nāndiṃ tābhyāṃ prakurvītā- Ang_1.265a
nāndīśrāddhaṃ tu sarvadā Ang_1.721d
nāndīśrāddhe ca santatam Ang_1.720d
nānnasūktaṃ tyāgakāle Ang_1.1075a
nānyato yatra kutracit Ang_1.1083b
nānyatra tu vinikṣipet Ang_1.688b
nānyathā taṃ samācaret Ang_1.700d
nānyamātṛsamudbhavāḥ Ang_1.468d
nānyaṃ jñātijanaṃ tathā Ang_1.360b
nānyānevaṃ samācaret Ang_1.140d
nānyā vai tatsamā sarit Ang_1.910b
nāputrasya tu loko 'sti Ang_1.316c
nāpyakurma svīkaraṇam Ang_1.375a
nābhimānasuto bhavet Ang_1.427d
nābherūrdhvaṃ tu daṣṭasya Ang_2,9.12a
nābhyañjanaṃ prakurvīta Ang_1.257c
nāmakaṃ pratipadyate Ang_1.195b
nāmagotraikasaṃyuktān Ang_1.1105c
nāmamātreṇa kathitās Ang_1.1041c
nāmādyena kadācana Ang_1.277d
nāmnā vajramiti smṛtam Ang_2,12.7d
nāmnorvyāhatayaḥ smṛtāḥ Ang_1.15d
nāyaṃ bhraṣṭapitā bhavet Ang_1.1062b
nārado likuco naṭaḥ Ang_1.519d
nārīpuruṣahantā ca Ang_2,7.9a
nālakaṃ kārakaḥ khādyo Ang_1.512c
nāvagāhaḥ prakartavyas Ang_1.174a
nāvekṣyā eva caite vai Ang_1.767a
nāsatkacchebhya eva vai Ang_1.742d
nāsavarṇeṣu tadgraham Ang_1.337d
nāstikaṃ kiṃbhaviṣyanta- Ang_1.752a
nāstikaṃ paradūṣakam Ang_1.750b
nikṣipeccāvanītale Ang_1.1014d
nikṣipya taduparyevaṃ Ang_1.793c
nikhanetkāṃścidapyuta Ang_1.1016d
nikhilāgamaśāstraugha- Ang_1.499c
nikhilāni samācaret Ang_1.5d
nikhilānyaghahāni vai Ang_1.163b
nikhilā mātaro jñeyā Ang_1.392a
nikhilāḥ prapitāmahāḥ Ang_1.33b
nikhilebhyo sutebhyo 'sāv Ang_1.446a
nityakarmāṇi yāni vā Ang_1.1077b
nityakalyāṇakārakaḥ Ang_1.597d
nityakāmyādikaṃ caret Ang_1.269b
nityatṛptā bhavanti vai Ang_1.554d
nityatṛptā bhaveyurvai Ang_1.33a
nityatṛptāḥ sutoṣitāḥ Ang_1.542b
nityamākāśarūpāste Ang_1.866a
nityayācakameva ca Ang_1.745d
nityayuktaḥ sadā yogyaḥ Ang_1.594c
nityavetanajīvinam Ang_1.758d
nityaśuddhā prakīrtitā Ang_1.921b
nityaśrīko nityapuṣpo Ang_1.522a
nityaṃ ca salilākāṅkṣī Ang_1.464a
nityaṃ teṣāṃ mṛtāheṣu Ang_1.1071c
nityaṃ trivāraṃ tatraiva Ang_1.191a
nityaṃ triṣavaṇasnāyī Ang_1.196c
nityaṃ naimittikaṃ kāmyaṃ Ang_1.94c
nityaṃ priyapuraḥsaram Ang_1.189d
nityaṃ vai gārhapatyaṃ ca Ang_1.823c
nityaṃ śākasahasrasya Ang_1.579c
nityāgniṃ pūrvavayasaṃ Ang_1.771a
nityānandaḥ prajāyate Ang_1.467b
nityā 'prayatavarṣmāṇaṃ Ang_1.744a
nityābhivandane sandhyā- Ang_1.345a
nityāmlayukto vartasva Ang_1.577a
nidānānīti tān jaguḥ Ang_1.477d
nidhānasya pavitrasya Ang_1.500a
nidhāya kila padmajaḥ Ang_1.531b
nipuṇaḥ sarvakarmasu Ang_1.560d
nipuṇāśca vicakṣaṇāḥ Ang_1.582b
nimantraṇadinātparam Ang_1.759b
nimantraṇaṃ ca pūrvedyuḥ Ang_1.734a
nimittagrahaṇaśrāddhaṃ Ang_1.276a
nimittaṃ tatra vidyate Ang_2,10.3d
niyataṃ prāpyate sukham Ang_2,3.3b
niyatātmā yāvakāśī Ang_1.222a
niyamo 'yamudāhṛtaḥ Ang_1.1072b
niyamo 'yaṃ prakathito Ang_1.285c
niruddhapretakṛtyānāṃ Ang_1.92c
niruddhapretakṛtyā ye Ang_1.93a
niruptamanyoddeśena Ang_1.233a
nirṇītā viṣṇunā purā Ang_1.11b
nirdayaṃ dānavimukhaṃ Ang_1.750a
nirdoṣā saiva kathitā Ang_1.909a
nirmālyamatidurlabham Ang_1.237d
nirmūlo bahupuṣpakaḥ Ang_1.522b
nirlajjayā lokapuraḥ Ang_1.200c
nirvatyaiva vidhānataḥ Ang_1.252d
nivasedeva satataṃ Ang_1.465a
nivṛttakṣurakarmakam Ang_1.752d
nivṛttena na pātavyaṃ Ang_2,8.15a
nivedanādatha punas Ang_1.234c
niveditamahākṣaṇe Ang_1.238d
niveditasya haviṣo Ang_1.239a
niveditāni vastūni Ang_1.246a
niveditānnataḥ pañca- Ang_1.1078a
niveditena rucyarthaṃ Ang_1.233c
niṣkāmo bhojanaṃ caret Ang_1.299b
niṣkṛtitvena viprāṇāṃ Ang_1.153c
niṣkṛtirvihitā sadbhir Ang_1.156c
niṣkṛtirvihitāsti hi Ang_1.154b
niṣkṛtiḥ kathitā sadbhiḥ Ang_1.152c
niṣkriyaṃ vedanindakam Ang_1.746d
niṣphalaṃ yāti tatkarma Ang_1.123c
niḥśeṣamiti boddhavyaṃ Ang_1.673c
nīlanetro marutpatiḥ Ang_1.519b
-nukalpenaiva tatsmṛtam Ang_1.265b
-nuṣṭhānaṃ jāyatetarām Ang_1.619b
nṛpavṛttiṃ vaiśyavṛttiṃ Ang_1.755c
nṛpavaiśyaśrāddhabhissā- Ang_1.763a
nṛbhedena vivakṣitāḥ Ang_1.298b
netṛtvenaiva tatkriyā Ang_1.131b
naikasya tanayāste syus Ang_1.336a
naitasmāttu paraṃ śrāddhaṃ Ang_1.616c
naitāni kuryādyatnena Ang_1.1028a
naite mantrā yājamānā Ang_1.818a
naiteṣāṃ tulyamaparaṃ Ang_1.491a
naimittike ca tāsāṃ syād Ang_1.584c
naimittikeṣu nityeṣu Ang_1.593c
naiva gacchati kartāraṃ Ang_2,6.10a
naiva gacchati pārṣadam Ang_2,6.10b
naivāneneti vai manuḥ Ang_1.264b
nopeyācca striyaṃ tarām Ang_1.67b
nopeyāttatpraviṣṭaḥ san Ang_1.70a
nopeyāttasya tāmapi Ang_1.70b
nobhayostu tathā vidhiḥ Ang_1.127b
nyakkṛtya gurubāndhavān Ang_1.261d
nyakkṛtya vācā dhikkṛtya Ang_1.375c
nyūnā eva bhavanti te Ang_1.409b
nyūno 'pi vayasā jyeṣṭhaḥ Ang_1.380c
nvāhuveti mantrakam Ang_1.858d
pakvapātragamaiva vā Ang_1.241d
pakvamannaṃ tu garhitam Ang_2,9.9b
pakvānnavarja viprebhyo Ang_2,8.10a
pakvena jalatailābhyāṃ Ang_1.530a
pakṣamadhye tu viṃśatiḥ Ang_1.707b
pakṣamātraṃ parityajet Ang_1.760b
pakṣamātraṃ prayatnena Ang_1.189c
pakṣayorubhayorapi Ang_2,6.13d
pakṣānte śrāddhadakṣiṇā Ang_1.696d
pakṣeṇa kenacitkuryāt Ang_1.705a
pañcagavyastilaiḥ śvetaiḥ Ang_1.88a
pañcagavyasya prāśanam Ang_2,8.20b
pañcagavyena śudhyati Ang_1.961d
pañcagavyena śudhyati Ang_2,9.16d
pañca prāṇāhutau mantrāḥ Ang_1.829c
pañcamādi yathākramam Ang_1.1008b
pañcayojanaparyanta- Ang_1.941a
pañcarātraṃ caredbhuktvā Ang_2,9.3c
pañcarātraṃ caredvajraṃ Ang_2,9.9c
pañcaviṃśativarṣebhyaḥ Ang_1.1064c
pañcaviṃśatyādito vai Ang_1.933c
pañcasaptārṣakaṃ vaitan Ang_1.347a
pañca snānasahasrāṇi Ang_1.222c
pañcārṣeyāṇi santi hi Ang_1.350d
pañcaite brahmapurato Ang_1.569a
pañcaiveti trayaṃ ceti Ang_1.658c
paṭhanātkṛtakṛtyatā Ang_1.767d
paṭhanāttattrayaṃ punaḥ Ang_1.309d
paṭhanāt sarvakilbiṣaiḥ Ang_1.159d
paṭhanīyaṃ sakṛtkila Ang_1.903b
paṭhane brāhmaṇasya vai Ang_1.160d
paṭhitāni dvijātibhiḥ Ang_1.157d
paṭheyurvai vidhānena Ang_1.461c
paṭhyate dharmapāṭhakaḥ Ang_2,5.5d
paṇe tu parṣapakalpasya Ang_2,6.1a
patitānāṃ ca sarveṣāṃ Ang_2,9.7c
patitānāṃ vikarmiṇām Ang_1.138b
patitāni bhuvaḥ sthale Ang_1.560b
patitān mātaraṃ sutam Ang_1.139d
patitāṃ paṅkalagnāṃ vā Ang_2,11.6c
patitaiḥ saha pañcamaḥ Ang_2,7.8d
patinā saha kartavyaṃ Ang_1.663c
patimeva mitho 'sataḥ Ang_1.140b
pativratā tvanyadine 'nugacched Ang_1.988a
patedevāśu taiḥ saha Ang_1.204d
patnī cedārtavā yadi Ang_1.989b
patnī tanayarāhitya- Ang_1.450c
patnī putro 'thavā maurkhyād Ang_1.374a
patnīṃ dṛṣṭvā ciraṃ pṛthak Ang_1.402b
patnyādīnāmalaṃkāraḥ Ang_1.1094a
patnyāḥ kuryādaputrāyāḥ Ang_1.975c
patyanyanarayogasya Ang_1.186c
patyanyena citi vrajet Ang_1.184d
patyurmātrādibhiḥ saha Ang_1.975d
patratastrividho jñeyaḥ Ang_1.529c
patrapuṣpamahāvallī- Ang_1.586c
patreṇa ca phalena vā Ang_1.553b
patraiḥ puṣpaiśca tatkāṣṭhair Ang_1.547a
padmakāpilaṣaṣṭhyāṃ vā Ang_1.914c
panasasthāpakaṃ tu tam Ang_1.492d
panasasthāpakaṃ procuḥ Ang_1.496a
panasasthāpako hṛdā Ang_1.543b
panasasya tvakāmayan Ang_1.581b
panasaṃ kārtike 'vaśāt Ang_1.559b
panasaṃ yatra kutrāpi Ang_1.548c
panasaṃ sahakāraiśca Ang_1.545a
pannayugmadvayasya cet Ang_1.385b
payaso vatsapītatvād Ang_1.906c
payo madhu ghṛtaṃ cānte Ang_1.814a
paradāraparaṃ duṣṭaṃ Ang_1.748a
paradāraikacintakam Ang_1.748b
paramaṃ tṛptikārakam Ang_1.903d
paramā cottamā ceti Ang_1.942a
paramāḥ kāraṇānīha Ang_1.1110c
paralokagatasya tat Ang_1.483d
paralokadidṛkṣavaḥ Ang_1.334b
paralokaṃ na vindati Ang_1.462d
paralokānukūlā yā Ang_1.479c
parasaunapurohitaḥ Ang_1.766b
parasparavirodhataḥ Ang_1.92b
parasminnapi gotrake Ang_1.345d
paraṃ tadgrahaṇātputras Ang_1.405c
paraṃ tṛptāḥ śatābdakāt Ang_1.557d
paraṃ tṛptāḥ smeti coktvā Ang_1.565c
paraṃ tridinaparyantaṃ Ang_1.920c
paraṃ trirātrāddahanaṃ Ang_1.990a
paraṃ tveṣā parā na tu Ang_1.217d
paraṃ putraḥ sa śāstrataḥ Ang_1.1064d
paraṃ prāptaikagotriṇaḥ Ang_1.353b
paraṃ vastradvayaṃ datvā Ang_1.86c
paraṃ vā tatkṛtākṛtam Ang_1.795d
parākātiśatairapi Ang_1.1065d
parāgaśrutidīpanaḥ Ang_1.524d
parāṇi tatkalatrāṇi Ang_1.437a
parā durvarṇanāmāni Ang_1.455a
parānninaṃ parādhīnaṃ Ang_1.755a
parā vyāhṛtayaḥ śivāḥ Ang_1.898b
parā vyāhṛtayaḥ smṛtāḥ Ang_1.17b
parituṣṭāḥ praharṣitāḥ Ang_1.1088d
parito vāpi kiṃ punaḥ Ang_1.62d
(paripūtāḥ) tataḥ sadyas Ang_1.21a
parivṛttīti tāmeke Ang_1.456a
pariṣaccintya tatsarvaṃ Ang_2,3.8c
pariṣatkalpato kāryā Ang_2,6.3a
pariṣattvamudāhṛtam Ang_2,4.6d
pariṣattvaṃ na teṣvasti Ang_2,4.8c
pariṣat saṃpadaścaiva Ang_2,3.7c
pariṣaddaśadhā proktā Ang_2,1.3c
pariṣadbrāhmaṇānāṃ ca Ang_2,5.7a
pariṣadyatra vartate Ang_2,2.2d
pariṣicya tataḥ paścād Ang_1.959c
pariṣicyāpradakṣiṇam Ang_1.811d
pariṣiñcati mantrataḥ Ang_1.823d
pariṣiñcennaivameva Ang_1.236c
parihārāya vā na cet Ang_1.1070b
parīhāraikavarjitāḥ Ang_1.901b
paredyurvā prayatnena Ang_1.1073c
paredyustatpunaścaret Ang_1.275d
pareṣāṃ śūdratulyo 'yaṃ Ang_1.207c
pare 'hani punaḥśrāddhaṃ Ang_1.968c
pare 'hanyeva tarpaṇam Ang_1.718b
paryantaṃ kila sarvadā Ang_1.601b
paryantaṃ cittamucyate Ang_1.151b
paryantaṃ daśamāditaḥ Ang_1.18b
parvaṇoryogakāleṣu Ang_1.766c
parvatādisamudbhavāḥ Ang_1.935b
parṣadā kriyate yattat Ang_2,4.2c
parṣadi brūhi tatsarvaṃ Ang_2,2.10c
parṣadeṣā daśāvarā Ang_2,5.1d
parṣadvacca vrataṃ smṛtam Ang_2,5.7d
pavitre śrāddhakarmaṇi Ang_1.534b
paśubandhaṃ ca taddine Ang_1.30d
paścāccaturthadivase Ang_1.80c
paścācchākhādibhiryajet Ang_1.241b
paścācchuddhimavāpnoti Ang_1.90c
paścācchrāddhaṃ samācaret Ang_1.31b
paścājjātaḥ kaniṣṭho 'pi Ang_1.416a
paścājjātaurasasya ca Ang_1.376d
paścātkāryānusāreṇa Ang_2,1.7c
paścātkṛcchratrayaṃ caret Ang_1.356b
paścāttajjātajanmanām Ang_1.185b
paścāttantraṃ prayoktavyam Ang_1.79c
paścāttu dahyāttāpena Ang_2,10.18c
paścāttu prākṛtaṃ caret Ang_1.191b
paścātpatnyā prakīrtitam Ang_1.1034d
paścātpiṇḍapradāne 'pi Ang_1.831a
paścātsapatnīmātuḥ syāt Ang_1.1034c
paścātsnānaṃ ca bodhitam Ang_1.678b
paścātsyādbhūribhojanam Ang_1.76d
paścādannaṃ yathā purā Ang_1.822b
paścādabhyañjanasnānaṃ Ang_1.253a
paścādārādhanaṃ kuryāt Ang_1.113c
paścādudabhavadvāṇī Ang_1.186a
paścāddadyātsamāhitaḥ Ang_1.244d
paścāddarśaṃ prakurvīta Ang_1.1029a
paścānmātāmahasyāpi Ang_1.1034a
paścānmauñjī prakartavyā Ang_1.17c
paśyataścakṣuṣī caiva Ang_1.740c
paśyatastasya purato Ang_1.567a
paśyetsadyo mukhaṃ pumān Ang_1.324d
paśyemeti vilokayet Ang_1.769b
'pasāryo yastu kāryavān Ang_2,3.5d
pākasyārambhato 'khilam Ang_1.29b
pākārambhasamārambhaḥ Ang_1.21c
pākārambhasya pūrvaṃ tat Ang_1.26c
pākārambhātparaṃ tu na Ang_1.27b
pākṣiko 'yaṃ mahālayaḥ Ang_1.482b
pātakī nātra saṃśayaḥ Ang_1.160b
pātakeṣu śataṃ parṣat Ang_2,7.7a
pātanaṃ caiva śṛṅgasya Ang_2,10.8c
pātrāya jalakāṃkṣiṇe Ang_1.561d
pātreṇa saha kevalam Ang_1.819d
pātrebhyo 'pi tathā grāhyaṃ Ang_2,8.14a
pāthasi snānamucyate Ang_1.177d
pātheyākhyasya sūribhiḥ Ang_1.675d
pādaprakṣālanaṃ śrāddhe Ang_1.780a
pādaprakṣālanārthāya Ang_1.1081a
pādaprakṣālane teṣāṃ Ang_1.1080c
pādaprakṣālane bhavet Ang_1.781b
pādamekaṃ caredrodhe Ang_2,10.4a
pādamekaṃ samācaret Ang_2,10.21f
pādaśaucakriyā kāryā Ang_2,11.3a
pānasadravyamuttamam Ang_1.552d
pānasairāmrakaiḥ śivaiḥ Ang_1.598b
pānīyapāne kurvīta Ang_2,8.20a
pānīyasyāśaratsamam Ang_1.285b
pāpaprakhyāpanaṃ kurvan Ang_1.209c
pāpamardhaṃ samādiśet Ang_2,10.20b
pāpaṃ martyo na cā ' 'caret Ang_1.101b
pāpaikabahuleṣu ca Ang_1.213b
pāragā ye dvijottamāḥ Ang_2,5.2b
pārameśvarasāyujyaṃ Ang_1.912a
pāramparyeṇa kevalam Ang_1.351d
pārvaṇaṃ tadvidhānena Ang_1.112a
pārśvataḥ parito vāpi Ang_1.61c
pārṣadatvaṃ samāgataiḥ Ang_2,4.4d
pālakasya prakurvīta Ang_1.999c
pālayedeva dharmeṇa Ang_1.356a
pāvakapratimaṃ sākṣān Ang_1.1a
pāvakasya tu dhīmataḥ Ang_2,6.11b
pāvakāstārakāḥ parāḥ Ang_1.14d
pāvake juhuyāccarum Ang_1.955d
pāvanaṃ paramaṃ proktaṃ Ang_1.943a
pāvanī narmadā caiva Ang_1.919a
pāśalagne tathā dāhe Ang_2,10.6c
pāśāḍhyaḥ pāśaduḥsahaḥ Ang_1.525b
pāsyāmi salilaṃ veti Ang_1.562c
piṇḍakāle tu te punaḥ Ang_1.867b
piṇḍagolakasaṃyoge Ang_1.946c
piṇḍadānaṃ ca dakṣiṇā Ang_1.686b
piṇḍadānaṃ yathāvidhi Ang_1.957d
piṇḍadānaṃ samācaret Ang_1.105b
piṇḍadānātparaṃ yasya Ang_1.964a
piṇḍadānena mantrataḥ Ang_1.630b
piṇḍamekaṃ dvayoḥ kṣipet Ang_1.981b
piṇḍamekaṃ dvayoḥ kṣipet Ang_1.991d
piṇḍāni vāyasebhyo vā Ang_1.687c
piṇḍānvā nikṣipetteṣāṃ Ang_1.394c
piṇḍāstrīnava nirvapet Ang_1.75d
piṇḍāṃstānpūjayettataḥ Ang_1.859d
piṇḍe ca vidalīkṛte Ang_1.946b
pitarastasya kevalam Ang_1.881b
pitarastundilāḥ sadyo Ang_1.542c
pitaraṃ ca pitāmaham Ang_1.1104d
pitaraṃ bhrātaraṃ patnīṃ Ang_1.140a
pitarāvasya tau matau Ang_1.422d
pitaro nityatṛptāste Ang_1.911c
pitaro nityameva vai Ang_1.1018d
pitaro naiva tṛptāḥ syur Ang_1.1086a
pitā cāpi prakathyate Ang_1.1063b
pitāmahādipiṇḍeṣu Ang_1.981c
pitāmahādipiṇḍeṣu Ang_1.992a
pitāmahādibhiḥ samyak Ang_1.1001a
pitāmahādivatkṛtvā Ang_1.953c
pitāmahāstataḥ kila Ang_1.892b
pitāmahe tatparasmin Ang_1.965c
pitāmahebhya eva ca Ang_1.890b
pitā yasya babhūva vai Ang_1.1059d
piturucchiṣṭapātrāṇi Ang_1.874c
pitureva sapiṇḍatve Ang_1.998a
piturmātuḥ samantrakam Ang_1.994d
piturmātuḥ svasustathā Ang_1.689b
piturmṛtatithiṃ yo vā Ang_1.1057c
pituryadi punastarām Ang_1.434b
piturviyogātparataḥ Ang_1.105a
pituścāpyakṛtakriyaḥ Ang_1.305d
pitustu bhraṃśamātreṇa Ang_1.1062a
pituḥ karma kṛtaṃ tu cet Ang_1.443b
pituḥ karma kṛtaṃ tena Ang_1.445a
pituḥ piṇḍapradānena Ang_1.111a
pituḥ śrāddhasamatvena Ang_1.1030a
pituḥ śrāddhaṃ prathamato Ang_1.1033c
pituḥ śrāddhātparaṃ śrāddhaṃ Ang_1.275a
pituḥ siddheranantaram Ang_1.112b
pitṛkṛtyaṃ pretakṛtyaṃ Ang_1.144c
pitṛkriyādinaprāpta- Ang_1.31c
pitṛtṛptinimattakam Ang_1.553d
pitṛtṛptimakṛtvaiva Ang_1.551c
pitṛtṛptiṃ cakāra ha Ang_1.557b
pitṛtvamapi dattena Ang_1.422a
pitṛtvamapi mātṛtvam Ang_1.120a
pitṛtvamapi mātṛtvam Ang_1.423a
pitṛtvamapi mātṛtvaṃ Ang_1.119a
pitṛtvaṃ janitaryeva Ang_1.124a
pitṛtvaṃ mātari gatam Ang_1.117a
pitṛtvaṃ mātari gatam Ang_1.424a
pitṛnāśadinena vai Ang_1.400b
pitṛpatnyā vicakṣaṇaḥ Ang_1.440b
pitṛpiṇḍārcanaṃ yaistu Ang_1.860a
pitṛprāṇaikarūpiṇaḥ Ang_1.498b
pitṛprītyai pitḥn mahān Ang_1.563b
pitṛprītyai bubhukṣitaḥ Ang_1.556d
pitṛbhya iti vai punaḥ Ang_1.854d
pitṛbhyaśca krameṇa vai Ang_1.797b
pitṛbhyaśca prathamataḥ Ang_1.890a
pitṛbhyo pravadettarām Ang_1.839d
pitṛbhrātṛmukhaiḥ khalaiḥ Ang_1.193b
pitṛyajñamukhādeva Ang_1.627c
pitṛyajñaṃ samācaret Ang_1.104b
pitṛyajñaḥ śrutīritaḥ Ang_1.628b
pitṛloke ca te 'niśam Ang_1.1019d
pitṛvargastu pūrvaṃ syān Ang_1.664c
pitṛvarge niyojayet Ang_1.982d
pitṛvargo yatra pūrvaṃ Ang_1.665c
pitṛvyatvena tādṛśe Ang_1.132b
pitṛvyapatnyādīnāṃ syāt Ang_1.118a
pitṛvyapatnyādīnāṃ syāt Ang_1.425a
pitṛvyasūnustvathavā sagotraḥ Ang_1.426b
pitṛvyādikamuccārya Ang_1.129c
pitṛvyo yadi kevalam Ang_1.1039b
pitṛśrāddhasamānataḥ Ang_1.726d
pitṛsūktaviśeṣakāḥ Ang_1.537b
pitṛsūktāni sarvāṇi Ang_1.539c
pitṛsthāna uśantastvā Ang_1.799c
pitṛsthānasya vā kimu Ang_1.1079d
pitṛsthānasya viprasya Ang_1.967a
pitṛhetuprapāṭhanāt Ang_1.308d
pitranta eva kathitaṃ Ang_1.670c
pitrātyantaikakalahe Ang_1.1047a
pitrādibhinnaśrāddhānāṃ Ang_1.1035c
pitrādibhyo nivedayet Ang_1.825b
pitrādervamanaṃ yadi Ang_1.953b
pitrudvāmanataḥ param Ang_1.1096b
pitrorevāyamucyate Ang_1.1029b
pitrormṛtāhastvannena Ang_1.629c
pitrormṛtāhaṃ satatam Ang_1.277a
pitrormṛtāhaḥ kathito Ang_1.608a
pitrorvyatyāsataḥ kṛtaḥ Ang_1.948d
pitrostyakte tu paitṛke Ang_1.152b
pitroḥ śrāddhamupasthitam Ang_1.272b
pitroḥ śrāddhasya ṣaṇmāsāt Ang_1.1011c
pitroḥ śrāddhaṃ svapatnyāśca Ang_1.723c
pitroḥ śrāddhe viśeṣeṇa Ang_1.741c
pitryākarṣaṇavarṣmaṇaḥ Ang_1.500b
pitryādikriyayā kālād Ang_1.416c
pitḥṇāmatitṛptaye Ang_1.535b
pitḥṇāmativallabhāḥ Ang_1.540d
pitḥṇāmapi sarveṣāṃ Ang_1.483a
pitḥṇāmarcane mahān Ang_1.789b
pitḥṇāmevameva vai Ang_1.777b
pitḥṇāṃ ca kramo mukhyo Ang_1.669c
pitḥṇāṃ ca prasādakam Ang_1.886d
pitḥṇāṃ ca prasādataḥ Ang_1.885d
pitḥṇāṃ tāṃ samācaret Ang_1.549d
pitḥṇāṃ dakṣiṇāmukhaḥ Ang_1.784b
pitḥṇāṃ duḥkhavārakam Ang_1.943d
pitḥṇāṃ narakaṃ ghoraṃ Ang_1.780c
pitḥṇāṃ panasaḥ śrīmān Ang_1.568a
pitḥṇāṃ rajataṃ param Ang_1.893d
pitḥṇāṃ śrāddhasaṃpade Ang_1.708d
pitḥṇāṃ sarvadātyantaṃ Ang_1.595c
pitḥṇāṃ saṃkaro bhavet Ang_1.1003d
pitḥn devān prākṛtānvai Ang_1.774c
pibatyanekatarasā Ang_1.563a
pibantaṃ caiva vatsakam Ang_2,11.8d
pibaṃstadvidhinā rudan Ang_1.200b
pibetpānīyamajñānād Ang_2,8.19c
piśācāveśinastathā Ang_1.293b
pīḍitasya viśeṣeṇa Ang_1.294a
pītamātṛstanaraso Ang_1.301c
puṭagarbhavidhānataḥ Ang_1.206d
puṭagarbhavidhānena Ang_1.202c
puṇyakāla udāhṛtaḥ Ang_1.643d
puṇyakāle tvasaṃbhāṣyaḥ Ang_1.765a
puṇyakṣetrādinā tathā Ang_1.939b
puṇyakṣetreṣu niyataṃ Ang_1.210a
puṇyavaidikadīkṣāsu Ang_1.258c
puṇyaṃ cāndrāyaṇatrayam Ang_1.199b
puṇyaṃ śrāddhaviśeṣaṃ vai Ang_1.706a
puṇyāyāṃ viṣṇupadyāṃ ca Ang_1.647c
puṇyā vyāhṛtayaśceti Ang_1.10a
puṇye tadayanadvaye Ang_1.913d
putragrahaṇakāle tu Ang_1.361a
putragrahaṇatuṣṭyaiva Ang_1.391c
putragrahaḥ prakathito Ang_1.403a
putratvaṃ nānyathā matam Ang_1.306d
putratvaṃ samavāpnoti Ang_1.126c
putratvenodaraparo Ang_1.427c
putrapautrādibhiḥ saha Ang_1.862d
putrapradānasamaye Ang_1.368a
putrapradānasamaye Ang_1.370a
putrayatraṃ sadā kuryād Ang_1.321c
putravānagnimānnityaṃ Ang_1.317c
putravāneva bhāgyavān Ang_1.318b
putravān yadi tadbhavet Ang_1.323d
putravān śrotriyaḥ smṛtaḥ Ang_1.317d
putravikrayiṇaṃ tathā Ang_1.748d
putrasaṃpādanaṃ dhīmān Ang_1.326a
putrasvīkaraṇādatha Ang_1.1010d
putraṃ na pratigṛhṇīyād Ang_1.383c
putriṇastu triviṣṭapam Ang_1.316d
putrī sākṣādbrahmavicca Ang_1.318a
putre jāte tato bhūyaḥ Ang_1.1010c
putreṇa jātamātreṇa Ang_1.324a
putreṇa vidinātmanā Ang_1.1060d
putreṇa sthāvaraṃ dānaṃ Ang_1.320c
putreṇaitena tatkṣaṇāt Ang_1.318d
putreṣu satsu dattena Ang_1.443a
putro jñātimato dattaḥ Ang_1.307c
punantu māṃ brāhmaṇapādapāṃsavaḥ Ang_2,12.16d
punaranyāni kevalam Ang_1.843b
punaranye tathāvidhāḥ Ang_1.540b
punaranyeṣu tāḥ punaḥ Ang_1.914d
punarapyupakāriṇaḥ Ang_1.1043d
punarupanayātparam Ang_1.203b
punarna iti bhūyaśca Ang_1.859a
punarnirūpyate spaṣṭam- Ang_1.609c
punarvivāhitā mūḍhaiḥ Ang_1.193a
punarvivāhitā sā tu Ang_1.194a
punarvivāhitenaiva Ang_1.398a
punarviśeṣaḥ ko 'pyasti Ang_1.1045a
punaḥkaraṇasaṃprāptau Ang_1.945a
punaḥ kāmādvivāhitā Ang_1.449b
punaḥ kumbhaghaṭeṣu ca Ang_1.1016b
punaḥ kuryāttu tāṃ kriyām Ang_1.129d
punaḥ kuryādyathāvidhi Ang_1.130d
punaḥ pakṣāntaraṃ proktaṃ Ang_1.987c
punaḥ pākaṃ prakurvīta Ang_1.957c
punaḥ pākena tacchrāddha- Ang_1.967c
punaḥ pākena sadyo vai Ang_1.972c
punaḥ pretatvaśaṅkayā Ang_1.881d
punaḥ śrāddhaṃ pare 'hani Ang_1.949b
punaḥ sametaṃ tatprocur Ang_1.680c
punaḥ saṃkalpamācaret Ang_1.806d
punaḥ saṃkalpayitvaiva Ang_1.804c
punaḥsaṃdhānavidhinā Ang_1.1021c
punaḥsaṃskāra eva hi Ang_1.59b
punaḥsaṃskāratastathā Ang_1.152d
punaḥsaṃskārataḥ punaḥ Ang_1.202b
punaḥsaṃskārataḥ śuddhaḥ Ang_1.57c
punaḥsaṃskārato 'pi tat Ang_1.66b
punaḥsnānaṃ yathāvidhi Ang_1.254b
punaḥ snānāntaraṃ vinā Ang_1.256b
puraskṛtyārthalobhataḥ Ang_1.121b
purā kila pitṛtṛpti- Ang_1.503a
purā kuśavane puṇye Ang_1.558c
purāṇasmṛticoditā Ang_1.4d
purāṇokteṣveṣu satsu Ang_1.7a
purā saṃskṛtayoḥ purā Ang_1.226b
puruṣasūktajapo vāpi Ang_1.156a
puruṣasūktena juhuyād Ang_1.956a
puruṣo hyardhabhāgbhavet Ang_2,10.20d
puroktānyanyathākṛtvā Ang_1.365a
purohitācāryayośca Ang_1.1043a
puṣṭaṃ śūdraniketanam Ang_1.745b
puṣpavanmaṇḍalasama- Ang_1.280c
pūjanīyā viśeṣataḥ Ang_1.1103b
pūjitāśca bhaviṣyanti Ang_1.1089a
pūpasya sthānake tataḥ Ang_1.727d
pūrayetpitṛtṛptyarthaṃ Ang_1.1089c
pūrṇapātraṃ śarmapātraṃ Ang_1.524a
pūrvagotre praveśayet Ang_1.352d
pūrvataḥ pṛṣṭhato 'pi vā Ang_1.61b
pūrvadvaye tu satataṃ Ang_1.721c
pūrvadharmaṃ vinikṣipya Ang_1.208a
pūrvameva tadā tadā Ang_1.1011d
pūrvameva dine kuryād Ang_1.648c
pūrvavacca tilodakam Ang_1.856d
pūrvavacca vidhānataḥ Ang_1.813b
pūrvavattu samācaret Ang_1.211d
pūrvavaddoṣaśāntaye Ang_1.1072d
pūrvavṛtte 'tha vijñāte Ang_1.355c
pūrvasmin haviṣi kvacit Ang_1.71d
pūrvaṃ kṛtvā tataḥ param Ang_1.1037d
pūrvaṃ kṛtvā tataḥ punaḥ Ang_1.1040d
pūrvaṃ tajjanakasya ca Ang_1.353d
pūrvaṃ teṣāṃ prakartavyaṃ Ang_1.1078c
pūrvaṃ naimittikaṃ kāryaṃ Ang_1.1032c
pūrvaṃ pañcadaśeti vai Ang_1.657d
pūrvaṃ paścāttu vā tathā Ang_1.1074b
pūrvaṃ yāmatrayaṃ naraiḥ Ang_1.282d
pūrvaṃ sūryodayasya vai Ang_1.719b
pūrvāhṇa eva kurvīta Ang_1.687a
pūrvoktenaiva mantreṇa Ang_1.790c
pṛthaktvena kṛte yadi Ang_1.663d
pṛthaktvena mahābhāgais Ang_1.151c
pṛthaktvena samaṣṭitaḥ Ang_1.530b
pṛthak pākāttasyaṃ bhuktir Ang_1.74a
pṛthakpātre nidhāya ca Ang_1.242d
pṛthakpātre niyujya ca Ang_1.240d
pṛthagagnau sthāpite 'tha Ang_1.79a
pṛthagekādaśe 'hani Ang_1.980d
pṛthagekādaśe 'hani Ang_1.993d
pṛthivī teti kiṃcana Ang_1.828d
pṛthivī teti tatsarvam Ang_1.824c
pṛthukānāṃ tu kevalam Ang_1.284b
pṛṣṭvā gatvā vicārya ca Ang_1.213d
pṛṣṭvā tatsaṃśayastyājya Ang_1.349c
peyaṃ caiva payo dadhi Ang_2,8.16b
paitṛkaṃ karma vidyate Ang_1.491b
paitṛkaṃ tatsutaścaret Ang_1.723b
paitṛkaṃ nikhilaṃ bhavet Ang_1.1109d
paitṛkaṃ maraṇaṃ yatra Ang_1.985a
paitṛkoddeśato 'pi vā Ang_1.232d
pautre naptari santatau Ang_1.451d
paunaḥpunyagate sakṛt Ang_1.286b
paunaḥpunyena kevalam Ang_1.571b
paurṇamāsaśca dārśikaḥ Ang_1.30b
paurṇamāsaṃ ca darśaṃ ca Ang_1.30c
paurvāparyaviśeṣavit Ang_1.358b
'pyasya mātāmahāḥ smṛtāḥ Ang_1.393b
'pyuttarottaradurbalāḥ Ang_1.457b
prakartavyaṃ prayatnena Ang_1.174c
prakartavyaṃ vidhānataḥ Ang_1.734b
prakartavyā viśeṣeṇa Ang_1.1082c
prakārāntarataḥ kila Ang_1.983d
prakurvan svajanaistiṣṭhed Ang_1.1012c
prakṛtitvaṃ tadīritam Ang_1.627d
prakṛtiśceti vai jaguḥ Ang_1.618b
prakṛtiśrāddhamātraśca Ang_1.627a
prakṛte paitṛke kila Ang_1.806b
pragṛhyāñjalinā bhaktyā Ang_1.870a
pracetā atra covāca Ang_1.986a
prajapeyuḥ kecanātra Ang_1.800a
prajāpatibhyo hyabhimānasūnuḥ Ang_1.426a
prajñānairapi vidvadbhiḥ Ang_2,1.9c
praṇavātta samārambho Ang_2,12.7c
praṇipatya vidhānataḥ Ang_1.897b
pratadviṣṇumantramirā- Ang_1.839a
pratikalpaikapaṭhitaṃ Ang_1.810a
pratigṛhṇāti śūdrataḥ Ang_2,8.1b
pratigṛhṇīta vai dvijaḥ Ang_2,8.11d
pratigṛhya tatastataḥ Ang_1.334d
pratigṛhya pradātavyaṃ Ang_2,8.6c
pratigrāhyāṇi nityaśaḥ Ang_2,8.18d
pratinityaṃ ca bāḍavāḥ Ang_1.697d
pratinityaṃ pañcagavyaṃ Ang_1.200a
pratinityaṃ pṛthak pṛthak Ang_1.698b
pratipūrṣaṃ pṛthak pṛthak Ang_1.698d
pratimāsajabhedena Ang_1.505a
pratimāsadinaṃ hṛṣṭam Ang_2,9.8a
pratimāsaṃ tadā darśaṃ Ang_1.883a
pratimāsaṃ pṛthak pṛthak Ang_1.880d
pratimāsaṃ prakartavya- Ang_1.612c
prativargaṃ na cedviprā Ang_1.699a
prativarṣaṃ ca cāndrataḥ Ang_1.635b
prativarṣaṃ prayatnena Ang_1.137a
prativarṣaṃ prayatnena Ang_1.614a
pratisaṃvatsaraṃ dvijaḥ Ang_1.732d
pratisaṃvatsaraṃ paścāt Ang_1.1067a
pratisaṃvatsaraṃ vāpi Ang_2,9.8c
pratisaṃvatsaraṃ siddhi- Ang_1.113a
pratīhārī valīmukhaḥ Ang_1.516b
pratyakṣeṇainamīkṣya te Ang_1.565b
pratyabdadharmā nikhilāḥ Ang_1.717c
pratyabdamapi pitrostan Ang_1.34c
pratyabdamāgataṃ pratyā- Ang_1.1033a
pratyabdamāsastanmāsa- Ang_1.34a
pratyabdasya pare 'hnyeva Ang_1.973c
pratyabdaṃ śrāddhamātraṃ syāt Ang_1.726c
pratyabdādikakarma vai Ang_1.1078d
pratyabde tu viśeṣataḥ Ang_1.1028b
pratyabde yadi tattadā Ang_1.1032d
pratyavāyaikarahitaṃ Ang_1.904c
pratyavāyaikaśūnyāya Ang_1.1069c
pratyāvṛttau tu yo dvijaḥ Ang_2,10.17b
pratyāsattiprabhedataḥ Ang_1.1043b
prathamasya kṛtā kriyā Ang_1.438d
prathamā dharmapatnī ca Ang_1.458a
prathamābde na kartavyaṃ Ang_1.878c
prathamodvāhakasyaiva Ang_1.217c
prathito prāṇataraṇo Ang_1.525c
prathito bhava sarveṣāṃ Ang_1.598a
pradakṣiṇanamaskāraiḥ Ang_1.862c
pradadetpurataḥ sthitaḥ Ang_1.840b
pradadyātpārvaṇe sarvaṃ Ang_1.784c
pradadyādarbhakebhyo vai Ang_1.248a
pradadyādviṣṭaraṃ tathā Ang_1.787d
pradūrīkṛtya tajjñātīn Ang_1.310a
pradeyamudakaṃ param Ang_1.1081b
pradeyaṃ syātprayatnena Ang_1.742c
pradveṣāgaḥpradūṣitam Ang_1.147b
pradhānakamihocyate Ang_1.826d
pradhānametaddhomaśca Ang_1.825c
pradhānāṅge ca tatsmṛtam Ang_1.667b
pranaṣṭapitṛkaścettu Ang_1.719c
pranaṣṭaḥ prabhaveddoṣas Ang_1.945c
prapaṭhedatra vidhinā Ang_1.816c
prapālayedviśeṣeṇa Ang_1.225c
prapitāmahapūrvaṃ syāt Ang_1.670a
prapitāmahamukhyakaiḥ Ang_1.1001d
prapitāmahameva vai Ang_1.1005d
prapitāmahamevaṃ ca Ang_1.1105a
prapitāmahāśca kathitā Ang_1.674c
prapitāmahāśca pitaras Ang_1.892c
prapitāmahebhyaśca tadvat Ang_1.890c
prapūjyāḥ paramāḥ param Ang_1.229d
prabrūyātpakṣato yacca Ang_2,6.12a
prabhavatyeva sumahan Ang_1.693c
prabhavecchrāddhavārakam Ang_1.26d
prabhavetkila kevalam Ang_1.355b
prabhavetpatitaḥ sadyaḥ Ang_1.179a
prabhavetsadya evaivaṃ Ang_1.902c
prabhavediti vai manuḥ Ang_1.420b
prabhavedeva durghaṭaḥ Ang_1.1004b
prabhaveddhi viśeṣeṇa Ang_1.22a
prabhavenna tathācaret Ang_1.231b
prabhavennātra saṃśayaḥ Ang_1.57d
prabhūtaidhodakagrāmaḥ Ang_1.1112a
prabhṛtyetā rajasvalāḥ Ang_1.930d
pramāṇaṃ vidhimāditaḥ Ang_2,1.2b
pramāṇābhihitaṃ yattu Ang_2,1.4a
pramāṇārthaṃ hi dātṛbhiḥ Ang_2,7.3b
pramāṇenaiva kartavyaṃ Ang_2,2.3c
pramādākaraṇe kṛtsne Ang_1.14a
pramādena hyupanayet Ang_1.382a
prayacchenmadhyamaṃ piṇḍaṃ Ang_1.869a
prayatnenātibhaktitaḥ Ang_1.238b
prayamaśrāddhamevocuḥ Ang_1.1107a
prayāsādhikyataḥ phalam Ang_1.693b
prayoktavyaścaturṣvapi Ang_1.671d
prayoktavyaḥ śrāddhadine Ang_1.789c
pralapaṃstadduruktāni Ang_1.365c
pravakṣyāmyatra taṃ punaḥ Ang_1.1045b
pravadāmi vinirṇayam Ang_1.288d
pravadāmi samudbhūtas Ang_1.417c
pravadettena manunā Ang_1.899a
pravaraḥ kathitaḥ sadbhis Ang_1.404a
pravartante yatastasmāt Ang_1.497c
pravahatsalilottamā Ang_1.941b
pravācyā śrāddhakarmaṇi Ang_1.830b
pravāhanādikarmāṇi Ang_1.81a
praviṣṭaparakāyena Ang_1.224a
praviṣṭaparakāyo yaḥ Ang_1.69c
praviṣṭaparavarṣmāṇaṃ Ang_1.225a
pravṛttānāṃ tu vakṣyāmi Ang_2,5.10c
praśasya svasti cetyuktvā Ang_2,8.3c
prasaṃgāttatsvarūpasya Ang_1.937c
prasaṃgādidamīritam Ang_1.679b
praharettu nipātayet Ang_2,10.1b
prahasan vākyamabravīt Ang_1.572b
prāk paścādapi ṣoḍaśa Ang_1.647d
prāgviprāṇāṃ visarjanāt Ang_1.1023d
prāṅmukhī maunamāśritā Ang_1.870b
prācīnāvītikaṃ na tu Ang_1.1075b
prācīnāvītinaiva vai Ang_1.811b
prājāpatyatrayaṃ caret Ang_1.68b
prājāpatyaprapūrvakam Ang_1.57b
prājāpatyena śudhyati Ang_1.58b
prāṇatyāgākhyakarmaṇaḥ Ang_1.188d
prāṇavṛttiṃ caratyalam Ang_1.329b
prāṇādipañcabhirmantrair Ang_1.971c
prāṇānāyamya mantrataḥ Ang_1.268b
prāṇāyetyādikā parāḥ Ang_1.829d
prāṇināṃ prāṇavṛttyarthaṃ Ang_2,10.14c
prāṇiloke tatastattu Ang_1.711a
prātaḥsāyaṃ na parvasu Ang_1.257d
prātaḥ snātvā samārambhaṃ Ang_2,12.2c
prāptaye karmaṭhatvasya Ang_1.1070c
prāpte naimittike yadi Ang_1.106b
prāpto yo svajanairapi Ang_1.1063d
prāpnuvantu bhavantaśca Ang_1.792a
prāpya deśaṃ ca kālaṃ ca Ang_2,3.8a
prāpya vaivasvataṃ yamam Ang_1.739d
prābalyaṃ pratipāditam Ang_1.42b
prāmāṇiko hi tadbhinno Ang_1.847a
prāyaścitāni ye dvijāḥ Ang_2,7.1b
prāyaścittakramasya ca Ang_2,1.2d
prāyaścittakramasya ca Ang_2,5.3b
prāyaścittakriyāhetor Ang_1.11a
prāyaścittapraṇetāraḥ Ang_2,4.4a
prāyaścittamanuttamam Ang_2,5.10d
prāyaścittamiti smṛtam Ang_2,4.1d
prāyaścittamiti smṛtam Ang_2,4.2d
prāyaścittamidaṃ param Ang_1.195d
prāyaścittavidhiṃ śubham Ang_2,12.1b
prāyaścittasamaṃ cittaṃ Ang_2,4.2a
prāyaścittasya ye klība- Ang_2,10.21c
prāyaścittaṃ kathaṃ bhavet Ang_2,9.15d
prāyaścittaṃ kathaṃ bhavet Ang_2,10.7b
prāyaścittaṃ catuṣpādaṃ Ang_2,1.3a
prāyaścittaṃ tataścaret Ang_1.214b
prāyaścittaṃ tataścaret Ang_1.216d
prāyaścittaṃ dṛśyate naṃ Ang_1.9a
prāyaścittaṃ na dātavyaṃ Ang_2,7.5c
prāyaścittaṃ na mṛgyeta Ang_2,10.17c
prāyaścittaṃ na vidyate Ang_2,10.6d
prāyaścittaṃ na vidyate Ang_2,10.10d
prāyaścittaṃ na vidyate Ang_2,10.14d
prāyaścittaṃ pradātavyaṃ Ang_2,5.13c
prāyaścittaṃ mahattaram Ang_1.9d
prāyaścittaṃ vidhīyate Ang_2,10.1d
prāyaścittaṃ vidhīyate Ang_2,12.8b
prāyaścittaṃ vinirdiśet Ang_2,3.8d
prāyaścittaṃ samāgataiḥ Ang_2,6.15b
prāyaścittaṃ samādiśya Ang_2,5.9c
prāyaścittāya kevalam Ang_1.13b
prāyaścittāya kevalam Ang_1.20d
prāyaścitte yadā cīrṇe Ang_2,6.9a
prāyaścitte samutpanne Ang_2,2.6a
prāyo nāma tapaḥ proktaṃ Ang_2,4.1a
prārabhet pātakī bhavet Ang_1.164d
prārthanīyaṃ viśeṣeṇa Ang_1.567c
prāśayecca na śabdayet Ang_1.247b
prāśnāti haviṣo 'lpakaḥ Ang_1.739b
priyavastupracāraṇaiḥ Ang_1.1020d
prīṇitāḥ pitarastena Ang_1.861a
prīyantāṃ pitaraḥ paścāt Ang_1.892a
pretakarmaṇi tāḥ parāḥ Ang_1.585b
pretakāryasparśamātraṃ Ang_1.466a
pretakṛtyaṃ prakurvīta Ang_1.145c
pretatvācca na nirmuktaḥ Ang_1.463a
pretatvāttu vimuktena Ang_1.995c
pretanirvāpaṇaṃ proktam Ang_1.141c
pretaparpaṭabhūtapāḥ Ang_1.536d
pretaloke hyadhomukhaḥ Ang_1.464b
pretaśrāddhādikaṃ tathā Ang_1.690b
pretaśrāddhāni kṛtsnaśaḥ Ang_1.683b
pretaśrāddheṣu sarvatra Ang_1.684a
pretāhutistu kartavyā Ang_1.951a
prerakaśca nirodhakaḥ Ang_1.99d
preṣitastena vai vṛtaḥ Ang_1.134b
proktapakṣeṣu yena vā Ang_1.704d
proktavākyaṃ tu tatparam Ang_1.370b
proktyai tatkarma sādhu vai Ang_1.845b
proktvā svīyaiśca kevalam Ang_1.1017d
prokṣaṇaṃ pariṣecanam Ang_1.239d
procuḥ kila maharṣayaḥ Ang_1.1030b
procyate sumahān paraḥ Ang_1.292b
procyate 'sau yataḥ prasūḥ Ang_1.1053d
provāca kila sarveśo Ang_1.488c
provācaivaṃ na cetarat Ang_1.484b
plakṣarājanyasaṃbhūto Ang_1.522c
phaṇirājena vā na tu Ang_1.502d
phalapuṣpajalākṣatān Ang_1.1024b
phalapradā hi sarito Ang_1.915c
phalabījasamutpatti- Ang_1.601a
phalavaddānameva ca Ang_1.320d
phalaśrīrmadhuragrīvo Ang_1.514c
phalaṃ te prāpnuyuḥ param Ang_1.575d
phalaṃ dṛṣṭvā tu yo naraḥ Ang_1.551b
phalāni piṇyākamatho Ang_2,8.18a
phalaiḥ śalāṭubhirvāpi Ang_1.501a
phalguṃ kubjaṃ tathā cāndhaṃ Ang_1.753c
badhiraṃ bhrāntamulbaṇam Ang_1.753d
badhvā tu tiṣṭhetparaśuṃ pragṛhya Ang_2,10.9d
bandhurājādibhirjanaiḥ Ang_1.362b
babhūburiti naḥ śrutam Ang_1.558b
babhūyuḥ kila vai ciram Ang_1.185d
babhūvādhika eva vai Ang_1.532b
balaṃ samyaṅniveditam Ang_2,6.1d
bahiṣkṛtaśca saṃtyaktas Ang_1.1064a
bahumātṛka eva saḥ Ang_1.392b
bahuvipratiraskāra- Ang_1.147a
bahuviprāmataṃ tu yat Ang_1.146b
bādhitairdhāvamānairvā Ang_1.633c
bālanigrahatadgrāha- Ang_1.1026c
bālaputro bṛhadrathaḥ Ang_1.515d
bālavṛddhāṅganādayaḥ Ang_2,10.21d
bālavṛddhāturādiṣu Ang_1.594b
bālye dvādaśavārṣikāt Ang_1.1052b
bāhudā bahulā balā Ang_1.925b
bāhumātrapramāṇataḥ Ang_2,10.2b
bāhyaṃ yaccāpi parṣadaḥ Ang_2,6.12b
bindumādhavaviśveśa- Ang_1.538a
bibhran karṇe śuciryatan Ang_1.56d
buddhipūrvamabuddhitaḥ Ang_1.501d
buddhipūrvaṃ tathaiva ca Ang_1.947b
buddhimān kāladeśakau Ang_1.411b
buddhimān dharmavitkiṃ tu Ang_1.358a
bṛddhabālāturānvinā Ang_1.283b
bṛhatī triśatasamā Ang_1.532c
bṛhattoyā sravajjalā Ang_1.933b
bṛhatyādestu vo na tu Ang_1.579d
boddhāraścaiva pāpmanām Ang_2,2.5b
brahmakṣatraviśāmapi Ang_2,9.3b
brahmacaryāśramādūrdhvam Ang_2,5.6a
brahmacārī viśeṣataḥ Ang_2,8.19b
brahmacārī śunā daṣṭas Ang_2,9.11a
brahmaṇaḥ panasaṃ śritāḥ Ang_1.503d
brahmabhūtasya tasyāsya Ang_1.114a
brahmayajñādikaṃ tathā Ang_1.94d
brahmalokamavāpyeha Ang_1.548a
brahmalokādayo lokāḥ Ang_1.317a
brahmavādimataṃ bhūyas tv Ang_1.992c
brahmavidbhirmahābhāgair Ang_1.42c
brahmavidveṣiṇaṃ caiva Ang_1.747c
brahmasvaharaṇonmukham Ang_1.747d
brahmahatyāvrataṃ caret Ang_1.67d
brahmahā svarṇahārī ca Ang_2,7.8a
brahmecārī yatiścāpi Ang_2,9.9a
brāhmaṇatvasya mūlake Ang_1.64d
brāhmaṇatvaṃ vidhīyate Ang_2,4.9d
brāhmaṇastatra kāraṇam Ang_2,12.9d
brāhmaṇastu vamedyadi Ang_1.950d
brāhmaṇasya mahātmanaḥ Ang_1.614b
brāhmaṇasya mukhe hutam Ang_2,12.13d
brāhmaṇaṃ tu viśeṣataḥ Ang_2,7.2b
brāhmaṇaṃ pariṣicya vai Ang_1.824b
brāhmaṇaṃ śrāddhakarmaṇi Ang_1.772b
brāhmaṇā eva ca kṣetraṃ Ang_2,12.10a
brāhmaṇā eva daivatam Ang_2,12.10b
brāhmaṇānāṃ prasādena Ang_1.190c
brāhmaṇānāṃ prasādena Ang_2,5.14c
brāhmaṇānāṃ prasādena Ang_2,12.10c
brāhmaṇānāṃ bhaviṣyati Ang_1.44d
brāhmaṇānāṃ sapiṇḍeṣu Ang_1.304c
brāhmaṇī tu śunā daṣṭā Ang_2,9.15a
brāhmaṇe dagdhakilbiṣe Ang_2,6.9b
brāhmaṇe devatāḥ sarvāḥ Ang_2,12.14c
brāhmaṇebhyaḥ pradāpayet Ang_1.554b
brāhmaṇe vamanaṃ yadi Ang_1.957b
brāhmaṇe svāgatīkṛte Ang_1.779b
brāhmaṇairbahmavādibhiḥ Ang_1.1085d
brāhmaṇo 'dya viśiṣyate Ang_2,12.12d
brāhmaṇo brāhmaṇasya tu Ang_2,9.1d
brāhmaṇo brāhmaṇānāṃ tu Ang_2,5.8a
brāhmaṇo mukhaniḥsrutam Ang_1.952d
brāhmaṇyamapi tadvatsyāt Ang_2,4.10c
brāhmaṇyasūcanāyaivaṃ Ang_1.63a
brāhmaṇyaṃ tasya naṣṭaṃ syāt Ang_1.66a
bruvantu ca bhavanto vai Ang_1.891a
brūhi dharmānaśeṣānnaṃ Ang_1.1c
bhaktadatvena tatprade Ang_1.131d
bhaktyā 'bhaktyāthavā punaḥ Ang_1.543d
bhakṣakaṃ santataṃ tarām Ang_1.763b
bhakṣaṇe samupasthite Ang_1.239b
bhakṣayantīṃ na kathayet Ang_2,11.8c
bhakṣyādīni phalānyapi Ang_1.1087d
bhakṣyāstilamayāḥ kāryās Ang_1.1098a
bhagavantaṃ pitāmaham Ang_1.588b
bhagavān bhūtabhāvanaḥ Ang_1.487d
bhagavānmanurabravīt Ang_2,10.16d
bhagīrathaprārthanayā Ang_1.907a
bhayapatvena bhayape Ang_1.132a
bhayādabhyuttaretkaścid Ang_2,7.4a
bhayārtaṃ brāhmaṇaṃ kvacit Ang_2,7.4b
bharaṇyaṃ munivanditaḥ Ang_1.526d
bharaṇyāṃ gayapañcakam Ang_1.706d
bhartāramanugacchati Ang_1.984b
bhartāramanugacchantī Ang_1.989a
bharturekādaśe 'hani Ang_1.991b
bhartuḥ piturvā yadvākyaṃ Ang_1.373c
bhartuḥ pitrādibhiḥ kuryād Ang_1.978c
bhartṛvākyaṃ puroditam Ang_1.372d
bhartrā patnyāstathaiva ca Ang_1.978d
bhartrā saha pramītāyāḥ Ang_1.986c
bhartrā sahaiva śuddhiḥ syāt Ang_1.984c
bhartrā sākaṃ hṛdā tayā Ang_1.391d
bharmaṇeyaṃ yataḥ sādhyā Ang_1.454a
bharmaṇo yāni nāmāni Ang_1.452c
bhavato mṛgakarkaṭau Ang_1.641b
bhavatyapi ca santatam Ang_1.669d
bhavatyapi tathā tyakta- Ang_1.1063a
bhavatyeva na sandehas Ang_1.905a
bhavatyeva hi tatpaścāt Ang_1.1008a
bhavanti kathayā svarge Ang_1.1019c
bhavanti kila nānyathā Ang_1.333b
bhavanti na tathā pāpaṃ Ang_2,6.3c
bhavantyapi na saṃdehas Ang_1.417a
bhavantyeveti sā śrutiḥ Ang_1.542d
bhavānīvacasā yataḥ Ang_1.591b
bhaviṣyati na saṃśayaḥ Ang_1.364b
bhaviṣyatkāryahetave Ang_1.387d
bhaviṣyatkālakṛtyakam Ang_1.361d
bhavetkilānyathā taddhi Ang_1.845c
bhavettasmāttathā ' 'caret Ang_1.1071b
bhavetsūtakamṛtvijām Ang_1.22d
bhavedapi pratyavāyī Ang_1.257a
bhavedeva tadā sadyo Ang_1.103c
bhavedeva na sandehaḥ Ang_1.822a
bhavedeva na sandehaḥ Ang_1.844c
bhavedeva na saṃdehas Ang_1.473c
bhavedeva na saṃdehaḥ Ang_1.313a
bhavedeva na saṃśayaḥ Ang_1.604d
bhavedevaṃ na cānyathā Ang_1.1095b
bhaveyureva tasmāttu Ang_1.718a
bhaveyurduḥkhitā ghoraṃ Ang_1.881c
bhaveyurnātra saṃśayaḥ Ang_1.1084d
bhaveyurhi pavitrāṇi Ang_1.171c
bhaveyustatkṣaṇānnanu Ang_1.432b
bhaveyustā rajasvalāḥ Ang_1.920d
bhaveyuḥ kila te bhūya Ang_1.528c
bhaveyuḥ pūjanārthāya Ang_1.864c
bhavorvāro 'tivardhitaḥ Ang_1.600b
bhasmāntaṃ sūtakaṃ smṛtam Ang_1.139b
bhāgaśaḥ prabravīmi te Ang_2,6.6d
bhāgīrathī phalgunī ca Ang_1.539a
bhāgyavān panasī naraḥ Ang_1.555b
bhānuvāre bhaumavāre Ang_1.765c
bhāvayanti tadā taṃ vai Ang_1.1090c
bhāvayantī mahārudraṃ Ang_1.872a
bhāṣaṇaṃ duṣṭaśikṣaṇam Ang_1.1027d
bhāṣiṇaṃ tucchabhāṣakam Ang_1.757d
bhinnakāye na cettataḥ Ang_1.226d
bhinnagotraparigrahaḥ Ang_1.179d
bhinnadaivatake punaḥ Ang_1.1032b
bhinnabhinnāḥ prakartavyāḥ Ang_1.698a
bhissayā tāni cācaret Ang_1.278b
bhissayaiva na cānyathā Ang_1.276d
bhuktistyājyā vicakṣaṇaiḥ Ang_1.291d
bhuktvā cāndrāyaṇaṃ caret Ang_1.960d
bhuktvā cāndrāyaṇaṃ caret Ang_2,9.7d
bhuṅakte vā saṃspṛśeta vā Ang_2,8.19d
bhuṅkte śūdrānnameva ca Ang_2,8.2b
bhuñjānaḥ śrāddhakarmaṇi Ang_1.954b
bhuñjāno vardhayet pāpaṃ Ang_2,2.2c
bhuñjīyāttena tṛptitaḥ Ang_1.1086b
bhuvane ye daridrataḥ Ang_1.574b
bhūtale brāhmaṇāḥ santaḥ Ang_1.534a
bhūtale yatra kutracit Ang_1.544b
bhūtale yena kenacit Ang_1.623b
bhūmiṃ samanulipya ca Ang_1.958d
bhūmyantarbhūtale tathā Ang_1.1015d
bhūyaḥ samyak prakurvīta Ang_1.276c
bhūrbhuvaḥsuvarāpūrva- Ang_1.794c
bhūrbhuvaḥsvastrayolokās Ang_2,3.2a
bhṛtyānāṃ tu viśeṣataḥ Ang_2,8.6b
bhedena kila tatra vai Ang_1.694d
bhaikṣyacaryā vidhīyate Ang_2,9.10d
bhoktā eva na saṃśayaḥ Ang_2,8.3d
bhoktḥṇāṃ śāstravartmanaḥ Ang_1.849b
bhoktḥṇāṃ samatāṃ yāti Ang_2,8.1c
bhoktḥnanyānnivedayet Ang_1.741b
bhoginī kāñcanāhvayā Ang_1.452b
bhoginyeva parā smṛtā Ang_1.453d
bhojanasya nirūpaṇam Ang_1.288b
bhojanaṃ naiva kartavyaṃ Ang_1.283a
bhojanaṃ vihitaṃ tadā Ang_1.967d
bhojanātpiṇḍadānataḥ Ang_1.631b
bhojanānte ca saṃpannaṃ Ang_1.840a
bhojaneneti ca trayam Ang_1.963b
bhojanenaiva nānyathā Ang_1.968d
bhojane samupakrānte Ang_1.831c
bhojayecca na doṣakṛt Ang_1.959d
bhojyānyetāni nityaśaḥ Ang_2,8.17b
bhonane chardito yadi Ang_1.969b
bhraṣṭakriyā prakartavyā Ang_1.1060c
bhraṣṭatyaktapitāpi vā Ang_1.1046b
bhraṣṭānāmapi tucchānāṃ Ang_1.138a
bhrātā vyavahito yadi Ang_1.407d
bhrātuḥ putro bhavennyūnaḥ Ang_1.405a
bhrātṛjeṣu vivāho na Ang_1.359a
bhrātṛjo vākyataḥ pitror Ang_1.126a
bhrātṛjo vā tathāvidhaḥ Ang_1.420d
bhrātṛputreṣu tiṣṭhatsu Ang_1.360a
bhrātre bhaginyai putrāya Ang_1.688c
bhrātḥṇāmagrajanmanām Ang_1.725b
bhrāntacitte calātmani Ang_1.108b
bhrūṇahatyāmavāpnutaḥ Ang_1.372b
bhrūṇahatyāmavāpnuyāt Ang_1.322d
makare viṃśatiḥ smṛtāḥ Ang_1.646b
makṣikāmūlato yadi Ang_1.173d
maṅgalasnānameva ca Ang_1.668d
maṅgalāni tathā punaḥ Ang_1.669b
maṇikārasvarṇakāra- Ang_1.750c
maṇimālo bṛhannālo Ang_1.519c
maṇḍalaṃ pūjayitvādau Ang_1.778c
maṇḍalātpaścime bhāge Ang_1.779a
maṇḍalānarcanaṃ bhavet Ang_1.1080d
matpuraḥ proktavānasi Ang_1.576b
matyā 'matyāthavā 'tīvaṃ Ang_1.543c
madgotraṃ vardhatāṃ deva Ang_1.885c
madyapānādinā bhraṣṭaḥ Ang_1.1059c
madhutrayamathāpi vā Ang_1.837d
madhuvātādikaṃ mukter Ang_1.1076c
madhūkaiḥ sumanoramaiḥ Ang_1.546b
madhyacchinnā yadā cūḍā Ang_1.58a
madhyabhāgaprapīḍitam Ang_1.280d
madhyameṣu ca madhyamā Ang_2,4.7b
madhyāhne na tu saṃgave Ang_1.283d
madhyāhne saṃgave vāpi Ang_1.253c
madhye śākuṭakādīni Ang_1.529a
manavastu caturdaśa Ang_1.610b
manasāpi na kurvīta Ang_1.97a
manasā pūrvameva vai Ang_1.580d
manunā coditaṃ purā Ang_2,8.4d
manuṣyāṇāṃ tu kiṃ punaḥ Ang_1.227d
manuḥ kātyāyano 'ṅgirāḥ Ang_1.490b
mantrakumbhasahasrakaiḥ Ang_1.1066b
mantrapūtaṃ tu yacchrāddham Ang_1.737a
mantrametaṃ śrutīritam Ang_1.809d
mantraṃ paramamuttamam Ang_1.898d
mantrān japtvā krameṇaivaṃ Ang_1.859c
mantrān sarvānpare sutāḥ Ang_1.461b
mantrābhāve tu sarvatra Ang_1.7c
mantrā vācyāśca bhaktitaḥ Ang_1.831b
mantrāḥ kecana coditāḥ Ang_1.827b
mantrāḥ prākṛtamātṛkāḥ Ang_1.789d
mantroccāraṇakarmaṇi Ang_1.817b
mantroccāraṇamātrataḥ Ang_1.6b
manvādayo mahātmānas Ang_1.1108c
manvādiṣu madīyeṣu Ang_1.583c
mama māstvayamadya vai Ang_1.365d
mayā samyaṅ nirūpitam Ang_1.1010b
mayūre pakṣiṇāmapi Ang_2,10.15d
marutkṛtau tu tvadbīja- Ang_1.600c
maryādā yā kṛtā purā Ang_1.389b
maryādā śāstrasaṃmatā Ang_1.636d
maryādaiva mayā kṛtā Ang_1.585d
malāpakarṣaṇārthāya Ang_1.255a
malinīkaraṇe tathā Ang_1.168b
mahatā tāni cācaret Ang_1.335b
mahatī sumahatyapi Ang_1.1040b
mahattvaṃ cetsamāgatam Ang_1.40b
mahatyā dīkṣayā karma Ang_1.38a
mahatyāṃ cāmbhasi kṣiptaṃ Ang_2,6.4c
mahatsu kila karmasu Ang_1.335d
mahatsūpasthiteṣveva Ang_1.262c
mahākṛcchraistaptakṛcchraiḥ Ang_1.1065c
mahāgurunipātane Ang_1.46b
mahāguruṣu vatsalam Ang_1.589d
mahātṛptyaikahetave Ang_1.472d
mahādavabhṛthāccāpi Ang_1.267a
mahādānaśatādhikam Ang_1.488b
mahādāhakaro 'śvatthaḥ Ang_1.523a
mahādīkṣāgatasyāsya Ang_1.35c
mahādīkṣāmadhyagataṃ Ang_1.35a
mahānadīsnānaśataṃ Ang_1.152a
mahānti niṣkriyāṇīti Ang_1.490a
mahānmantrapariṣkṛtaḥ Ang_1.601d
mahāparādhāḥ sukrūrāḥ Ang_1.901a
mahāpātakacintāsu Ang_2,4.7c
mahāpātakasaṃyuktā Ang_2,12.8c
mahāpāpasya karmaṇaḥ Ang_1.187b
mahāmantrasya vaibhavāt Ang_1.901d
mahāmālī jīvamālī Ang_1.525a
mahāmohena vañcakaiḥ Ang_1.210d
mahārudrajapo 'thavā Ang_1.155d
mahārauravabhāginī Ang_1.194b
mahālaya iti proktaḥ Ang_1.708c
mahālayatvasya siddhir Ang_1.692c
mahālayaśca panasas Ang_1.477a
mahālayaṣoḍaśatve Ang_1.691a
mahālayaḥ pākṣiko 'yaṃ Ang_1.694a
mahālayānāṃ sarveṣām Ang_1.695c
mahālayā bahuvidhāḥ Ang_1.657c
mahālayāḥ pañcadaśa Ang_1.611c
mahāvarṣā saptatantuḥ Ang_1.596c
mahāvindhyāṭavīmārge Ang_1.559a
mahāśuddhā rajasvalāḥ Ang_1.929b
mahāśrāddhaviśeṣakaḥ Ang_1.702d
mahodaye tu tatsnāna- Ang_1.182c
māghakṛṣṇāṣṭamī yasyāṃ Ang_1.727a
māṇḍavyo vedavittamaḥ Ang_1.558d
mātaraṃ yo na jānāti Ang_1.1053a
mātāpitrorupoṣṭāraṃ Ang_1.749a
mātāpitroḥ parasya vā Ang_1.875d
mātāmahasya tatpatnyā Ang_1.1029c
mātāmahasya tatpatnyāḥ Ang_1.724a
mātulatvapitṛvyatva- Ang_1.128a
mātulādikramātsmṛtam Ang_1.1035b
mātustu na sapiṇḍanam Ang_1.997d
mātuḥ piṇḍadānataḥ Ang_1.105d
mātuḥ śrāddhaṃ tataḥ param Ang_1.1033d
mātuḥ śrāddhaṃ pṛthak kuryād Ang_1.663a
mātṛtvakāryakāraṇe Ang_1.1040a
mātṛtvamapi tattathā Ang_1.117d
mātṛtvamapi tattathā Ang_1.424d
mātṛvargastataḥ param Ang_1.664d
mātṛvarge niyojayet Ang_1.983b
mātṛvargo yatra pūrvaṃ Ang_1.668a
mātraṃ bhaktyā japettu vai Ang_1.835d
mātraṃ madvacasā matam Ang_1.580b
mātraṃ samyak samācaret Ang_1.136d
mātreṇāyamathādhikaḥ Ang_1.439b
mādhyaṃdinasya kṛtyasya Ang_1.254a
mānasaṃ dhaninaṃ kaṭum Ang_1.749d
mānenaiva bhavennūnam Ang_1.635c
māndhātā vā 'pyalarko vā Ang_1.494a
mānmatho madhurasrāvā Ang_1.515a
māyayā mohayāmāsa Ang_1.215a
mārutārkāṃśusaṃyogāj Ang_2,6.10c
mārute vāti vā bhṛśam Ang_2,11.7b
mārgaśīrṣe hyamādikam Ang_1.1058b
mārjayanteti mantreṇa Ang_1.853a
mārjayanteti mantreṇa Ang_1.856c
māsamātraṃ parityajet Ang_1.760d
māsamātraṃ prayatnena Ang_1.143c
māsāntā nityameva vai Ang_1.614d
māsānte syū rajasvalāḥ Ang_1.936d
māsārdhaṃ yāvakaṃ pibet Ang_2,10.8d
māsāśaucaṃ na vidyate Ang_2,9.4b
māsikeṣvaṅgatarpaṇam Ang_1.882b
māsi māsi kṛtāni vai Ang_1.607b
māsiśrāddhavidhānena Ang_1.728c
māsi śrāddhaṃ tathā homād Ang_1.104c
māsiśrāddhāni tānyevaṃ Ang_1.607a
māsiśrāddhe pitṛyajñe Ang_1.720c
māhātmyaṃ ca tathāvidham Ang_1.937d
mitrāya gurave śrāddhaṃ Ang_1.689a
militvaite 'khilānyapi Ang_1.613b
militvaiva pṛthaṅ na tu Ang_1.579b
muktaṃ jñātvā tataḥ snātvā Ang_1.299a
muktaṃ sadyo bhaviṣyati Ang_1.911b
muktidā śruticoditā Ang_1.3d
mukteḥ paścātsakṛcchuciḥ Ang_1.871b
mukhyakartā na saṃśayaḥ Ang_1.430b
mukhyakartāra īritāḥ Ang_1.467d
mukhyakartrasamīpe 'nyo Ang_1.133c
mukhyakāle ṣoḍaśābda- Ang_1.18a
mukhyato 'nyatra gauṇataḥ Ang_1.124b
mukhyato yasya yadvā syāt Ang_1.128c
mukhyadravyaistilairadbhiḥ Ang_1.1109c
mukhyasnānāni mukhyataḥ Ang_1.171b
mukhyaḥ prokto na cetaraḥ Ang_1.653b
mukhyaḥ syātsuta eva vai Ang_1.445d
mukhyānubandhaṃ tyaktvā yaḥ Ang_1.129a
mukhyāmukhyāśca ye matāḥ Ang_1.536b
mukhyo 'yaṃ tadgrahe vidhiḥ Ang_1.403b
mukhyo sādhāraṇo dharmas Ang_1.297a
mucyate nātra saṃśayaḥ Ang_2,11.9d
mucyate sarvakilbiṣāt Ang_2,10.7d
muditā harṣitātīva Ang_1.871c
mudgagodhūmaśākakāḥ Ang_1.535d
munipriyo dantaripuḥ Ang_1.527a
munimāṅgirasaṃ dvijāḥ Ang_1.1b
mūḍhagarbhavimocane Ang_2,10.13b
mūrchitasyātitāḍanaiḥ Ang_1.294b
mūrdhni ceva caturguṇam Ang_2,9.12d
mūlataḥ stambhatastathā Ang_1.529b
mṛṇinaṃ tyaktavedakam Ang_1.752b
mṛtaprāyairathāpi vā Ang_1.634b
mṛtabhāryo yatirvarṇī Ang_1.383a
mṛtasya tārakaṃ pūrvaṃ Ang_1.478c
mṛtasya prabhavettathā Ang_1.479d
mṛtasya prabhavettathā Ang_1.480b
mṛtasyādau tilodakam Ang_1.1106b
mṛtasyaitāni proktāni Ang_1.474a
mṛtaṃ yānugatā nāthaṃ Ang_1.976c
mṛtaḥ śvā cābhijāyate Ang_2,8.8d
mṛtā cenmātṛvargagā Ang_1.401d
mṛtāha eva kathito Ang_1.1083a
mṛtāhadivase puṇye Ang_1.542a
mṛtāhaśrāddhamācaret Ang_1.1046d
mṛtāhaśrādvamācaret Ang_1.1068d
mṛtāhastādṛśaḥ kḷptaḥ Ang_1.635a
mṛtāhastveka ucyate Ang_1.661d
mṛtāhasya parityāge Ang_1.150a
mṛtāhaṃ pūrvamācaret Ang_1.1028d
mṛtāhākhyaṃ kathaṃcana Ang_1.634d
mṛtāhānāṃ tadā param Ang_1.1036b
mṛtāhe kevalaṃ smṛtāḥ Ang_1.1081d
mṛtāho 'laṅghanīyaḥ syād Ang_1.632a
mṛtestasya paraṃ proṣya Ang_1.1060a
mṛte 'hanyapare 'hni vā Ang_1.986d
mṛdurārjavasaṃpannaḥ Ang_2,2.6c
mekṣaṇenānnamādāya Ang_1.809c
mohātkṛchradvayaṃ caret Ang_1.150b
mohāttadahitaṃ caran Ang_1.365b
mohāt prāṇaparityāge Ang_1.187a
mohādataddinakṛta- Ang_1.273a
mohādvirūḍhamācārya- Ang_2,10.17a
mauñjīdattamathāpi vā Ang_1.326d
mauñjīdattastu ṣoḍaśa Ang_1.327d
mauñjīvirahito 'pi vā Ang_1.459b
mauñjyantenātiharṣeṇa Ang_1.307a
mauñjyāstvakaraṇe tathā Ang_1.17d
mauñjyāṃ mantraiḥ praveśayet Ang_1.341d
mauḍhyācchrāddheṣu saṃtyajet Ang_1.604b
ya ete saṃprakīrtitāḥ Ang_2,5.6d
yacca kāryāntaraṃ bhavet Ang_2,3.8b
yacca prāṇānna pātayet Ang_2,3.9b
yacca sānugrahaṃ bhavet Ang_2,3.7b
yacchato ca satāmapi Ang_2,12.12b
yacchrāddhaṃ tarpaṇādikam Ang_1.883b
yajanaṃ ca pradātāraṃ Ang_1.738c
yajamānaḥ samuccaret Ang_1.826b
yajamānaḥ svayaṃ prītyai Ang_1.839c
yajeta tu kathaṃcana Ang_1.116d
yajedeva vidhānataḥ Ang_1.115b
yajñadattastariṣyati Ang_1.328b
yajñadattaṃ na cetparam Ang_1.327b
yajñasūtravihīnaḥ syād Ang_1.54c
yajñasūtraṃ tu bibhṛyāt Ang_1.54b
yajñānte 'tithipūjanāt Ang_1.1078b
yatate yastu yā jaḍā Ang_1.371d
yatastāta iti smṛtaḥ Ang_1.1050d
yatastāto yato vṛttir Ang_1.1045c
yataḥ patnīmṛtadinaṃ Ang_1.400a
yatīnāmātmavidyānāṃ Ang_2,4.5c
yato jīvo yataḥ prasūḥ Ang_1.1045d
yatotpattistu kathitā Ang_1.1051c
yatotpattistu kathyate Ang_1.1052d
yatkartavyaṃ tena karma Ang_1.723a
yatkarma calati sthale Ang_1.807b
yatkāryaṃ hitamātmanaḥ Ang_2,2.10d
yatkiṃcidapi vā teṣu Ang_1.554a
yatta ādiśyate vratam Ang_2,3.10b
yatta kṣetragataṃ dhānyaṃ Ang_2,8.12a
yattatkarma punaścaret Ang_1.147d
yattattriprāyakaṃ śrāddhaṃ Ang_1.73a
yattu dattamajānadbhiḥ Ang_2,6.15a
yatte kṛṣṇeti mantreṇa Ang_1.950a
yatnataścettariṣyati Ang_1.339d
yatnataḥ syātsahasrakam Ang_1.530d
yatnācca taṃ nopanayed Ang_1.379c
yatnātkārayitavyaśca Ang_1.834c
yatnātkurvan vasettatra Ang_1.199c
yatnātsaṃvardhitaiḥ śivaiḥ Ang_1.545d
yatnādgotradvayaṃ tyajet Ang_1.343d
yatnāddadyātsvayaṃ śuciḥ Ang_1.245d
yatnāddinatrayātpūrvaṃ Ang_1.1021a
yatnānmahābhītimati Ang_1.76c
yatne kṛte vipadyeta Ang_2,10.13c
yatnena na niyojayet Ang_1.235b
yatpāpaṃ śāmyamānasya Ang_2,6.6a
yatpitryaṃ karma tattu vai Ang_1.910d
yatpūrvamṛṣibhiḥ proktaṃ Ang_2,1.8a
yatprācīnaikagotrakaiḥ Ang_1.1001b
yatra kutrāpi tatra vai Ang_1.9b
yatra kutrāpi vā jātāḥ Ang_1.935c
yatra yatra ca sā gatvā Ang_1.214c
yatra yatrā 'pasavyaṃ syāt Ang_1.666c
yatraitattritayaṃ tatra Ang_1.667c
yatsodakalaśaśrāddhaṃ Ang_1.878a
yathākathaṃcitputrasya Ang_1.314a
yathā kurvan bhujikriyām Ang_1.1092d
yathākrameṇa dadyācca Ang_1.888c
yathā gavi tathā vindyād Ang_2,10.16c
yathā caupadhikṛtyaṃ syād Ang_2,8.13c
yathā na tatkāryakaraṃ Ang_1.117c
yathā na tatkāryakaraṃ Ang_1.424c
yathānyaghoṣo viprāṇāṃ Ang_1.833c
yathāruci prakurvīta Ang_1.395c
yathālpalavaṇaṃ tathā Ang_2,6.4d
yathāvat sā tu na bhaved Ang_1.60c
yathāvadeva kurvītā Ang_1.849c
yathāvadeva vācā te Ang_1.830a
yathāvaddharmapāṭhakāḥ Ang_2,3.6b
yathā varṇeṣu yaddattaṃ Ang_2,8.11c
yathā vā purataḥ kṛtam Ang_1.395d
yathā vai brahmahādayaḥ Ang_2,7.9d
yathāśaktyā pradadyācca Ang_1.893c
yathāśaktyā vicakṣaṇaḥ Ang_1.861d
yathā śrāddhe na gocaram Ang_1.875b
yathā sarve balīyasaḥ Ang_2,6.3b
yathoktaṃ dharmakartṛbhiḥ Ang_2,1.7b
yadanuṣṭhānataḥ sarvā- Ang_1.619a
yadantarikṣamiti vai Ang_1.859b
yadā ca te bhaveccīrṇaṃ Ang_2,3.11a
yadā cedrogavamanaṃ Ang_1.176a
yadā dṛṣṭastadā sūryaṃ Ang_1.769a
yadā na dṛśyate somaḥ Ang_2,9.15c
yadā paraṃparāgho 'sya Ang_1.51c
yadā bhavettadā tatra Ang_1.821a
yadi kartavyadhīḥ syāccet Ang_1.796a
yadi kuryātkriyāṃ tāṃ vai Ang_1.130c
yadi kuryāttu tatpatet Ang_1.1022d
yadi kuryātpramādena Ang_1.399c
yadi kurvīta mohena Ang_1.99a
yadi kurvīta mohena Ang_1.240a
yadi cedvakṣyate satyaṃ Ang_2,3.3a
yadi jāmī tatra bhavet Ang_1.313c
yadi jāyeta śatrubhiḥ Ang_1.65d
yadi tajjyeṣṭhabhāryāyā Ang_1.444a
yadi tatra bhavecchokaḥ Ang_2,10.7a
yadi tasyāṃ prajāyeraṃs Ang_1.208c
yadi dattasvatanayān Ang_1.342a
yadi dṛṣṭāstadā tadā Ang_1.767b
yadi daivādyatnamadhye Ang_1.22c
yadi nikṣipya mohataḥ Ang_1.122b
yadi pātityakārakam Ang_1.219d
yadi pūrvaṃ svasūtrataḥ Ang_1.802d
yadi mohena tādṛśam Ang_1.381d
yadi vighno na jāyeta Ang_1.52c
yadi śrāddhadine tarām Ang_1.768b
yadi saṃyogamāpnuyāt Ang_1.224b
yadi sā te 'khilāḥ sarve Ang_1.193c
yadi sādhvī pramādena Ang_1.184c
yadi sā syādrajasvalā Ang_1.873b
yadi sūpādatha punar- Ang_1.814c
yadi snāyīta vāriṇā Ang_1.249d
yadi syādromasaṃsaktaṃ Ang_1.781a
yadi syurmohataḥ paścāt Ang_1.353c
yadi svayaṃ tadā sarvāṃ Ang_1.308a
yadi svasāraṃ tanayāṃ Ang_1.205c
yadṛcchālābhasantuṣṭaṃ Ang_1.770c
yadetattattu kathitaṃ Ang_1.879a
yadetattasya sarvasya Ang_1.288c
yadenduḥ pitṛdaivatye Ang_1.659c
yadaivāhavanīyaṃ vai Ang_1.823a
yadgṛhīto hyasatyena Ang_2,3.3c
yadyakartṛkṛtaṃ karma Ang_1.148a
yadyattattattu tanmukhāt Ang_1.460d
yadyattu paitṛkaṃ karma Ang_1.649a
yadyatprādhānikaṃ karma Ang_1.471c
yadyadvaiguṇyamāgatam Ang_1.899b
yadyanyagotrajo dattaḥ Ang_1.1006c
yadyaputrā putriṇī cet Ang_1.204c
yadyalloke mahatsarvair Ang_1.321a
yadyasnātvaiva mohena Ang_1.164c
yadyuktamantramātreṇa Ang_1.807a
yadvā tadante tatkāryam Ang_1.37c
yadvā tadvā prakartavyaṃ Ang_1.1095c
yantreṇa gocikitsārthaṃ Ang_2,10.13a
yannīlalakṣmapṛthulaṃ Ang_1.281a
yanmāhātmyasumahato Ang_1.572c
yanme māteti mantraṃ tat Ang_1.854c
yamadhītya vimuñcanti Ang_2,12.1c
yamunā ca mahānadī Ang_1.919b
yamunā ca sarasvatī Ang_1.539b
yayā kayā ca vidhayā Ang_1.65a
yayā kayā saṃkhyayā vā Ang_1.692a
yavasaścopahartavyo Ang_2,10.9c
yavāgvāḥ payaso vāpi Ang_1.285a
yavānnikṣipya śambaram Ang_1.794b
yaśca vipraḥ purohitaḥ Ang_2,8.5d
yastu gā anugacchati Ang_2,11.9b
yastu vāso guṇaiḥ saha Ang_1.974b
yastu vedamadhīyāno Ang_2,8.2a
yasmādatyamlavacanaṃ Ang_1.576a
yasya ityetadvākyena Ang_1.270a
yasya nāsti hi niṣkṛtiḥ Ang_1.19d
yasyāḥ pakṣastu pañcamaḥ Ang_1.708b
yaṃ dakṣiṇasthitaṃ piṇḍaṃ Ang_1.983a
yaṃ yaṃ vā svajanaiḥ saha Ang_1.214d
yaḥ kaścana samāgataḥ Ang_1.427b
yaḥ pariṣanniyojitaḥ Ang_2,3.9d
yāgānuṣṭhānato 'khilāḥ Ang_1.31d
yā divyā iti vā no ced Ang_1.796c
yāni khyātāni bhūtale Ang_1.455b
yā 'nena pūrvaṃ bālā vā Ang_1.447a
yāmataḥ sārdhayāmataḥ Ang_1.289d
yāmatrayādikāḥ kālās Ang_1.297c
yāmadvayaṃ sārdhayāma- Ang_1.287a
yāmyā tithirbhavetsā tu Ang_1.660a
yā yāḥ sannihitāḥ nāḍyas Ang_1.644c
yāvakaṃ tatpibeddvijaḥ Ang_2,12.6d
yāvakāśī caredbhuvam Ang_1.209b
yāvakāhāra eva vai Ang_1.196d
yāvaccandrārkamedinī Ang_1.861b
yāvajjīvati ṣaṇmāsān Ang_2,10.10c
yāvajjīvaṃ hariṃ bhajan Ang_1.209d
yāvataḥ piṇḍān khalu sa Ang_1.739a
yāvatkāryaviniścayaḥ Ang_2,2.3b
yāvattadbhartṛvartanam Ang_1.710d
yāvattu vṛścikastiṣṭhet Ang_1.713c
yāvatpaitṛkadharmāḥ syus Ang_1.712a
yāvatsvasti bhavettadā Ang_2,10.11d
yāvadābhūtasaṃplavam Ang_1.977b
yāvadāśāsanaṃ tathā Ang_2,2.3d
yāvaddvātriṃśadāhutiḥ Ang_1.956b
yāvaddvātriṃśadāhutiḥ Ang_1.971d
yāvadrūḍhavraṇo bhavet Ang_2,10.9d
yāvannityādikarmaughaṃ Ang_1.252c
yā vā nityajalāḥ punaḥ Ang_1.938b
yāvān kālavilambaḥ syāt Ang_1.846c
yā strī paticittyadhirohaṇena Ang_1.988b
yāṃ diśaṃ tu gataḥ somas Ang_2,9.16a
yāḥ kāścana janaiḥ kila Ang_1.934b
yuktā eva bhavanti vai Ang_1.715b
yuktā 'mā puṣyamāvayoḥ Ang_1.180d
yugakrāntimanuśrāddhaṃ Ang_1.690a
yugado yugmado ramyaṃ Ang_1.509c
yugādayaśca catvāraḥ Ang_1.610c
yugādiṣu caturṣvapi Ang_1.583d
yugmadvandvamanaḥsukham Ang_1.386b
yuñjānāhutiyugmakam Ang_1.78d
yuvā śrotriya eva vā Ang_1.323b
yuṣmadīyamimaṃ vṛttaṃ Ang_1.581c
yuṣmākaṃ śrāddhayogyatva- Ang_1.580a
yuṣmān śrāddheṣu sarveṣu Ang_1.578c
ye tu samyaksthitā viprā Ang_2,6.16a
ye tu samyaksthitā viprāḥ Ang_2,4.3c
yena kena ca vipreṇa Ang_1.817c
yena kena prakārataḥ Ang_1.621d
yena kena prakāreṇa Ang_1.325c
yena kena prakāreṇa Ang_1.632c
yena kena prakāreṇa Ang_1.716c
yena kena sutena vā Ang_1.470b
yena kenāpi vā tṛptiṃ Ang_1.549c
yena kenāpi vā tyaktuṃ Ang_1.629a
yena kenāpi vā punaḥ Ang_1.369d
yena kenāpyupāyena Ang_1.553a
yena jātāstataḥ param Ang_1.855d
yebhya eva pitā dadyāt Ang_1.106c
yebhyo dadyāt sa hi svayam Ang_1.107b
yeyamūḍhā dharmahetor Ang_1.451a
ye ye dharmāḥ svena te te Ang_1.318c
ye vṛtāḥ prathamadivase Ang_1.696a
yeṣāmeva pitā dadyāt Ang_1.722a
ye samānāstato bhūyo Ang_1.855c
yaiśca kaiściddṛṣṭamātrair Ang_1.1055a
yoktraṃ vimucya tāṃ patnīṃ Ang_1.80a
yojanaṃ pādahīnaṃ syāc Ang_2,10.4c
yojane vā gavāṃ rujā Ang_2,10.3b
yojayitvā tataḥ param Ang_1.346b
yojayediti nirṇayaḥ Ang_1.357b
yojayedvā pṛthaktu vā Ang_1.394b
yojayennātra sandehas Ang_1.1002c
yojayennāniveditam Ang_1.233d
yo dattaḥ pravaraḥ smṛtaḥ Ang_1.303b
yo nivedayate mohād Ang_1.242a
yo bhuṅkte kāmakārataḥ Ang_1.142b
yo hi yāṃ devatāmicched Ang_2,12.15a
yauvane prāptasaṃpadaḥ Ang_1.1056d
rakṣoghnāni pavitrāṇi Ang_1.540a
rakṣobhiḥ parikalpitāḥ Ang_1.832d
rakṣohananamācaret Ang_1.1099b
rajakādipurohitam Ang_1.750d
rajastāsāṃ sadā pibet Ang_2,11.4b
rajasvalā tadā tasyai Ang_1.86a
rajasvalā navaitāḥ syur Ang_1.932a
rajasvalānāthabhuktau Ang_1.947a
ratimātraṃ na cācaret Ang_1.225d
rambhābhistulito bhūyaḥ Ang_1.598c
raviṃ ca prathame pāde Ang_1.608c
rasavatphalavadyatnāt Ang_1.247a
rahitaṃ sumukhaṃ dvijam Ang_1.771d
rākṣasānāṃ vināśāya Ang_1.818c
rākṣoghnaśrutimadhyagam Ang_1.816d
rājayogyaṃ suśobhanam Ang_1.243d
rājavidvadanujñayā Ang_1.125d
rājaśrīḥ śekharī nalaḥ Ang_1.512b
rājā rāṣṭrātpravāsayet Ang_1.389d
rājñāṃ sarvanidhestathā Ang_2,9.4d
rājñāṃ sā dviguṇā smṛtā Ang_2,5.7b
rājñe bandhuni cāvedya Ang_1.388c
rājñe bandhuni vāvedya Ang_1.216c
rātrayaḥ kathitāstasya Ang_1.19a
rātrau kuryātsamantrakam Ang_1.727b
rātrau tu vamane jāte Ang_1.177a
rātrau vīrāsanaṃ vaset Ang_2,11.5b
rātrau saṃkramaṇe bhānor Ang_1.642c
rāśi kṛtvābhighārya ca Ang_1.243b
rāṣṭrakṣobho 'pi jāyate Ang_1.367d
rugṇe rogaikapīḍite Ang_1.722d
rugṇo muṇḍaśca vikalo Ang_1.464c
rudatyeva na saṃśayaḥ Ang_1.737d
rudrāścāpi pitāmahāḥ Ang_1.674b
ruruduḥ kila duḥkhārtās Ang_1.571c
rūpaṃ saṃkalpamācaret Ang_1.268d
rūpe rūpe tathāntaram Ang_2,12.3d
rogayuktaṃ duṣṭabuddhiṃ Ang_1.743a
rogādyairapyajīrṇataḥ Ang_1.177b
rogiṇo 'pyatimātrasya Ang_1.292c
rodanaṃ kṛtavānasi Ang_1.573d
rodanācchrāddhakaraṇa- Ang_1.575c
rodhane bandhane vāpi Ang_2,10.3a
romasaṃsaktavāriṇā Ang_1.780d
rauravaṃ narakaṃ vrajet Ang_1.240b
laghūpāyastu kaścana Ang_1.732b
laghūpāyaḥ prakīrtitaḥ Ang_1.730d
laghūpāyo 'yamucyate Ang_1.729d
'laṅghanīyaḥ kathaṃcana Ang_1.608b
laṅghayedyadi tāṃ mūḍho Ang_1.322c
labdhamātre ca tatphale Ang_1.550b
labdhvā snātvārdravastrataḥ Ang_1.145b
labhate 'tastu sā proktā Ang_1.453a
labhate nātra sandeho Ang_1.873a
labhante prapitāmahāḥ Ang_1.912b
layameṣyanti satvaram Ang_1.100b
lalāṭaṃ prabhavedapi Ang_1.666b
lavaṇaṃ ca niyojayet Ang_1.234b
lavaṇe vā svakaṃ patim Ang_1.989d
lāṅgūlacchedanaṃ tathā Ang_2,10.8b
lājahomātparaṃ sā cet Ang_1.82c
liṅādirūpā sā jñeyā Ang_1.3c
līlayā sadya eva vai Ang_1.328d
lokatraye 'pi paramaṃ Ang_1.491c
lokadharmānuvarṇanam Ang_2,1.8d
lokeṣvadya ca śrūyatām Ang_1.583b
lobhapūrvaṃ tathācaret Ang_1.654d
lobhamohājñānacitta- Ang_1.900c
lobhaśāṭhyavivarjitam Ang_1.188b
lobhānmātṛtvamanyāsu Ang_1.122a
laukikāgnau prakurvīta Ang_1.401a
laukikāgnau yathāvidhi Ang_1.725d
laukikāgnau yathāvidhi Ang_1.951b
laukikānāmaśeṣataḥ Ang_1.13d
laukikeṣu tathā ' 'caret Ang_1.7b
vaktavyau tatra cetpunaḥ Ang_1.270d
vaktrāṇāmiva śodhane Ang_2,6.5d
'vagāhanajapādikaiḥ Ang_1.915b
vacanānāṃ samatvena Ang_1.395a
vacanāni mahātmanām Ang_2,1.9b
vacmi tānakhilān dharmān Ang_1.2c
vajraghno vajrapañjaraḥ Ang_1.515b
vajraparṇī karīṣakī Ang_1.509d
vañcayitvāticaryayā Ang_1.215b
vaṭabhūruha eva ca Ang_1.537d
vatī dhenumatīti ca Ang_1.839b
vatsarābde sapiṇḍane Ang_1.879b
vadannityanvahan yatan Ang_1.197d
vadetpāpī mahākrūras Ang_1.366a
vadhūryadi rajasvalā Ang_1.77b
vanitā tena sā smṛtā Ang_1.454b
vandane kāmyavandane Ang_1.345b
vamanaṃ pretaparpaṭam Ang_1.905d
vamanaṃ madhu cocyate Ang_1.943b
vamanācchrāddhavighne tu Ang_1.964c
vamane 'pyavagāhaḥ syān Ang_1.173c
vamane yadi darśake Ang_1.967b
vayasāpyadhikāstarām Ang_1.457d
vayaṃ na vidmaḥ ko vā sa Ang_1.493a
vayo 'dhiko dattasuto Ang_1.418a
varaṇīyā vidhānataḥ Ang_1.699b
varaṇī vāruṇī rasā Ang_1.931b
varaṃ syādgulphayoradhaḥ Ang_1.780b
variṣṭhamagnihotrebhtho Ang_2,12.13c
vargo 'yaṃ tatkalatrataḥ Ang_1.665b
varjayitvā dvijaṃ paścād Ang_1.762a
varjayedabdamātraṃ tu Ang_1.763c
vartante bhūtale tasmād Ang_1.349a
vartamāne tulāmeṣe Ang_1.646c
vartulaṃ tattriyāmagam Ang_1.281b
vardhayantyapi tāritāḥ Ang_1.1019b
varṣatoyā saradrasā Ang_1.932d
varṣante toyadā mahat Ang_1.1111b
varṣamātreṇa śudhyati Ang_1.204b
varṣayitvātikṛcchrakaiḥ Ang_1.1065b
varṣājalāśca khanana- Ang_1.936a
varṣārdhaṃ sakalo vidhiḥ Ang_2,10.21b
varṣaiḥ śudhyanti te tribhiḥ Ang_2,12.8d
varṣmaitatkathitaṃ budhaiḥ Ang_1.315b
valmīkajo bālarājo Ang_1.515c
vallabhaḥ paramo bhava Ang_1.595d
vallabhaḥ paramo mahān Ang_1.568b
vallabhānīti vai jaguḥ Ang_1.483b
vaśyākarṣaṇavidveṣa- Ang_1.293c
vasantamādhavasya tvaṃ Ang_1.596a
vasan bhaktyā rasāmaṭet Ang_1.210b
vasavaścāpi rudrāścāpy Ang_1.32a
vasavaḥ pitaro 'tra syū Ang_1.674a
vasedevānvahaṃ tarām Ang_1.197b
vastu kiñcidapi svayam Ang_1.1096d
vastuto 'tra punarvacmi Ang_1.1039a
vastuno melanaṃ putra- Ang_1.385c
vastu syātpariveṣitam Ang_1.814d
vastrakārpāsakādikān Ang_1.1013d
vastradvayaṃ pradāyāsyai Ang_1.83c
vastrābhyāṃ saṃparītyataḥ Ang_1.78b
vasvādikamayāṃstathā Ang_1.1105b
vasvādibhiḥ pitṛbhistu Ang_1.1102c
vahatsalilasaṃyutā Ang_1.941d
vāguktā tāṃ tataḥ kāle Ang_1.368c
vāṅmātradattaputrastu Ang_1.135c
vāṅmātreṇāpi nārcayet Ang_1.626d
vāṅmātreṇaiva putratā Ang_1.359d
vācanīyaṃ prayatnataḥ Ang_1.817d
vācayiṣye svadhāṃ tathā Ang_1.888d
vācā saṃkalpamācaret Ang_1.773d
vācyatāmiti taistataḥ Ang_1.889b
vājevājeti vai vadet Ang_1.894b
vānyeṣāṃ ca kevalam Ang_1.696b
vāmadevādayo viprāḥ Ang_1.537a
vāyurūpaṃ samāśritāḥ Ang_1.865b
vāyurūpaṃ samāśritāḥ Ang_1.866d
vārakaṃ śrāddhamekakam Ang_1.29d
vāraṃ vai yā vivāhitā Ang_1.212d
vāritaṃ na bhaviṣyati Ang_1.28b
vārukaḥ karmajaḥ śāriḥ Ang_1.509a
vārdhakeṇa ca rogataḥ Ang_1.60d
vāvāteti ca phaṇyate Ang_1.454d
vāsaśchitvā vidhānataḥ Ang_1.857b
vāsinaḥ saṃtatāghinaḥ Ang_1.49d
vāsobhiḥ pūjayetpiṇḍān Ang_1.861c
vāhanirmocane tathā Ang_2,10.12b
vikalaikavivarjitam Ang_1.904b
vikalo yadi tatkaraḥ Ang_1.835b
vikalpastulya eva hi Ang_1.395b
vikāro 'tyantakutsitaḥ Ang_1.1082d
vikiraṃ naiva kurvīta Ang_1.1077a
vikṣepaṇamukhāditaḥ Ang_1.600d
vigrahodvartanaṃ dvijaḥ Ang_1.263b
vijñātaṃ svapatiṃ satī Ang_1.225b
vijñātā cettu tāṃ samyak Ang_1.213c
vijñeyā vimalāmiti Ang_1.456b
vijñeyāstā rajasvalāḥ Ang_1.933d
vijñeyāḥ kila kiṃ bhinna- Ang_1.410c
vitastā ca tathā punaḥ Ang_1.919d
vitīyā bhoginī smṛtā Ang_1.448d
viduṣaḥ paramottamā Ang_1.1044d
vidyate yatra kutracit Ang_1.616d
vidyamānāgnirapyalam Ang_1.1021b
vidyamāne mṛte tu vā Ang_1.469d
vidyaṃ buruḍakṛtyakam Ang_1.758b
vidyādatvena taddātur Ang_1.131c
vidyāpustakabhūṣaṇam Ang_1.1025b
vidyārthī gurupoṣakaḥ Ang_2,9.9b
vidvatstutyo rājamānyo Ang_1.599a
vidhānaṃ kathitaṃ samyag Ang_1.963c
vidhighnaḥ śrāddhahantā syāt Ang_1.605c
vidhinā syātpayovratam Ang_1.81d
vidhinaiva prakurvīta Ang_1.716a
vidhinaiva samācaret Ang_1.81b
vidhiprayatnaracitā Ang_1.915a
vidhirna brāhmaṇādūrdhvaṃ Ang_2,12.11c
vidhivijñānavarjitam Ang_2,1.10b
vidhiḥ khyāto na sandeho Ang_1.650a
vinā praveśaṃ yadi te Ang_1.353a
vinā sarvatra kevalam Ang_1.1109b
vipatkālasamudbhavāḥ Ang_1.1054b
viprabudhyaikapālitaiḥ Ang_1.1055b
viprabudhyaiva taistarām Ang_1.1049b
viprabhukteranantaram Ang_1.1087b
vipravāntāvagnināśe Ang_1.946a
viprasya vamanaṃ yadi Ang_1.949d
viprahaste jalaṃ datvā Ang_1.822c
viprāṇāṃ bhuktimātraṃ syād Ang_1.74c
viprāṇāṃ bhūribhojanam Ang_1.1084b
viprāṇāṃ bhojanātpaścāt Ang_1.850c
viprāṇāṃ bhojanātpūrvaṃ Ang_1.1072a
viprāṇāṃ vedināṃ nityaṃ Ang_1.734c
viprānujñāṃ yatirapi Ang_1.145a
viprābhyanujñayā kuryāt Ang_1.144a
viprālaṃkaraṇe jāte Ang_1.1093c
viprāḥ pṛcchanti yatkāryam Ang_2,2.9c
viprebhyaḥ pariveṣayet Ang_1.821b
vibhāge bhrātarastulyās Ang_1.412a
vimṛśantaḥ parasparam Ang_2,3.6d
virodhābhāvataḥ pare Ang_1.8b
vilambo bādhakāya vai Ang_1.844b
vivahenmohato jñāte Ang_1.206a
vivaheran mahānarthaḥ Ang_1.355a
vivādo nātra ko 'pyasti Ang_1.1000a
vivāhadattamathavā Ang_1.327a
vivāhadattasaṃjñaḥ syāt Ang_1.331c
vivāhadatto dvātriṃśad- Ang_1.328a
vivāhitāṃ ca vidhavāṃ Ang_1.210c
viśaḥ pañcādhikaṃ tathā Ang_2,9.2b
viśeṣa iti vai jaguḥ Ang_1.643b
viśeṣaḥ ko 'pi bhūyaśca Ang_1.292a
viśeṣeṇādhunā proktāḥ Ang_1.937a
viśeṣe tu phalaṃ tathā Ang_1.692d
viśeṣeṣu kathaṃcana Ang_1.575b
viśeṣeṣu dineṣvapi Ang_1.162b
viśvarūpaṃ namaskṛtya Ang_2,1.1a
viśvastā dūrabhartṛkā Ang_1.383b
viśvākaraḥ pippalaghnaḥ Ang_1.517c
viśvān devān pitḥnvāpi Ang_1.790a
viśvāmitraśukādayaḥ Ang_1.490d
viśvāmitrā bṛhadvarā Ang_1.926d
viśvedevaprasādaṃ ca Ang_1.886c
viśvedevāsa ityekāṃ Ang_1.798c
viśvedeveti vai parām Ang_1.798d
viśveṣāmatra devānāṃ Ang_1.775c
viṣuvaṃ sūryasaṃkrame Ang_1.641d
viṣṭaraṃ pratipādayet Ang_1.790d
viṣṭare vikire tathā Ang_1.782b
viṣṇunā vā samanvitam Ang_1.703d
viṣṇorarāṭamantre vā Ang_1.836c
viṣṇvā vā vamane yadi Ang_1.965d
'vihitaśca vidhānataḥ Ang_1.847b
vihitastu samāsena Ang_1.462a
vihitasya parityāgād Ang_1.301a
vihitaṃ dharmakartṛbhiḥ Ang_2,1.3b
vihitaṃ yattadācaret Ang_1.850b
vihitaṃ yāvadeva vai Ang_1.848b
vihitenaiva putratvaṃ Ang_1.125a
vihihataṃ yadakāmānāṃ Ang_2,10.18a
vīraṃ dhatteti tatprāśyā- Ang_1.856a
vṛkṣeṣu kāṃścidyatnena Ang_1.1015c
vṛṇuyādaticaryayā Ang_1.759d
vṛttidatta iti khyātas Ang_1.329c
vṛttidattaṃ kalpayedvā Ang_1.326c
vṛttidattaḥ kulānyaṣṭau Ang_1.327c
vṛtte karmaṇi bhūyaśca Ang_1.25a
vṛtte 'tha nipatecchavam Ang_1.25d
vṛddhiśrāddhaṃ gayāśrāddhaṃ Ang_1.682a
vṛṣotsarjanameva ca Ang_1.476d
vṛṣotsarjanameva ca Ang_1.489d
vedakarmatyāgapūrva- Ang_1.751c
vedaghoṣaṃ prayatnataḥ Ang_1.831d
vedaghoṣaḥ praśasyate Ang_1.818d
vedamātrānuktitastu Ang_1.801a
vedavikrayiṇaṃ nityaṃ Ang_1.747a
vedavidbhyo nivedayet Ang_2,11.10d
vedavidyāvratasnātaḥ Ang_2,5.5a
vedavedāgnihotriṇaḥ Ang_2,4.3b
vedaṃ taṃ tādṛśaṃ śivam Ang_1.164b
vedākṣaroccāraṇataḥ Ang_1.157a
vedādhyāyī tu yo vipraḥ Ang_1.736a
vedābhyāsena jīryate Ang_1.735b
vedināmabhyanujñayā Ang_1.153d
vedoktaireva tairmantrair Ang_1.5c
vedoccāraṇasāmarthya- Ang_1.835a
veśyā tasyā viśiṣyate Ang_1.218d
vaiguṇyaṃ tatpraśāmyati Ang_1.944d
vaidikaṃ karma nācaret Ang_1.45b
vaidikaṃ karma nāśuciḥ Ang_1.44b
vaidikaṃ tu mahatkarma Ang_1.43c
vaidikaṃ prabhavettataḥ Ang_1.43d
vaidikaṃ laukikaṃ śubham Ang_1.321d
vaidikān muktaye parān Ang_1.2d
vaiśyāttu sarvadhānyāni Ang_2,8.10c
vaiśyānāṃ cāpyayājakaḥ Ang_2,5.9b
vaiśyānāṃ caiva yo praṣṭā Ang_2,5.8c
vaiśyānāṃ triguṇā caiva Ang_2,5.7c
vaiṣṇavāni viśeṣataḥ Ang_1.539d
voḍhā cāpi tadā punaḥ Ang_1.198d
vyañjanāni phalāni ca Ang_1.813d
vyatyāse tasya karma tat Ang_1.271b
vyatyāse tu punaścaret Ang_1.272d
vyatyāsenāpyanehasaḥ Ang_1.130b
vyarthaṃ śrāddhaṃ bhavetkila Ang_1.827d
vyavasthā sarvakarmasu Ang_1.642d
vyavasthā hyatra cocyate Ang_1.963d
vyahamevaṃ samācaret Ang_2,9.6b
vyādhitasya daridrasya Ang_2,9.10a
vyādhitairvā viśeṣataḥ Ang_1.633b
vyāhṛtīnāṃ japo 'thavā Ang_1.155b
vyāhṛtyā caiva gāyatryā Ang_1.88c
vrajantīṣvapyanuvrajet Ang_2,11.4d
vraṇabhaṅge ca kartavyaḥ Ang_2,10.9a
vratakṛcchrāmṛtāndhasām Ang_1.499d
vrataṃ vā yena tuṣyati Ang_2,5.14b
vratādeśanamarhati Ang_2,2.1d
vrativaddhārayedaṇḍaṃ Ang_2,11.3c
vrateṣu nikhileṣvapi Ang_1.258b
śaktāste tāraṇe teṣām Ang_2,6.16c
śakto yaḥ pitṛkarmaṇi Ang_1.1083d
śaktyā kuryuranugraham Ang_2,1.7d
śakyate kila durbalaiḥ Ang_1.632d
śakyate prakṛte kila Ang_1.819b
śakyamanyatprabhāṣitum Ang_2,1.9d
śakyaṃ varṣasahasreṇa Ang_1.502c
śakyaṃ vā tanna laṅghayet Ang_1.370d
śatakumbhairamantritaiḥ Ang_1.84d
śatakumbhairvidhānataḥ Ang_1.77d
śatajñātigatagrāma- Ang_1.49c
śatavallī mahāvallī Ang_1.521a
śataśo bhūya eva vā Ang_2,4.7d
śatrucchinnaśikhaḥ sadyo Ang_1.56c
śadrāddhānyaṃ na kiṃcana Ang_2,8.10d
śanaiḥ śanaiśca kālena Ang_1.335a
śapatyenaṃ pradātāraṃ Ang_1.738a
śapathānantaraṃ kālān Ang_1.389a
śapanti kila kopataḥ Ang_1.552b
śaptaḥ śapitvā vyājena Ang_1.260c
śabdānajanayanneva Ang_1.249a
śabde chandasi kalpe ca Ang_2,5.4a
śambaraṃ satilākṣatam Ang_1.888b
śambhunā lokanāthena Ang_1.589a
śaracchrīko maṅgalako Ang_1.514a
śaraṇaṃ yatra kutrāpi hy Ang_1.463c
śaratkālyastathā punaḥ Ang_1.596d
śarmakṛccharmamatsarī Ang_1.527b
śarmakṛnnetrarogaghno Ang_1.516c
śarmiṣṭhā śayanā svāpā Ang_1.925c
śalāṭunā chāyayā vā Ang_1.553c
śalāṭuphalabhedataḥ Ang_1.506d
śalāṭuphalamukhyakaiḥ Ang_1.549b
śalāṭuphalasaṃvṛtaḥ Ang_1.586d
śalāṭuṃ pānasaṃ patraṃ Ang_1.551a
śalāṭūnāṃ daśāsu ca Ang_1.594d
śalāṭorapi vai muhuḥ Ang_1.507b
śalāṭostasya pṛṣṭhataḥ Ang_1.496b
śavaṃ vīthyāṃ nipatitaṃ Ang_1.27a
śākapātratṛṇasthalam Ang_1.1024d
śākabhakṣyaphalopetaṃ Ang_1.244a
śākaśrāddhamathāpi ca Ang_1.476b
śākuṭadvayamagrimā Ang_1.510d
śāke śrāddhaṃ yatkriyate Ang_1.481c
śākairmūlaiḥ phalaiḥ patraiḥ Ang_1.175a
śātakumbhaḥ sthirākaraḥ Ang_1.524b
śātadruśca śatadruśca Ang_1.931a
śānto dānto mahāmanāḥ Ang_1.591d
śāpaṃ ghoraṃ dadātyeva Ang_1.96c
śāvādvārṣāvagāhataḥ Ang_1.267b
śāśvato bhava śāśvataḥ Ang_1.595b
śāsito vihito 'naghaḥ Ang_1.602d
śāstā dharmeṇa yujyate Ang_2,6.8b
śāstā rājā durātmanām Ang_2,6.7b
śāstā vaivasvato yamaḥ Ang_2,6.7d
śāstā samucyate pāpād Ang_2,6.8c
śāstrataḥ putrasaṃgraham Ang_1.358d
śāstradṛṣṭyā samālocya Ang_1.1058c
śāstramātrakṛtaśramam Ang_1.751d
śāstrasiddhāni netarat Ang_1.351b
śāstrārthadharmatattvajñas Ang_1.566a
śāstre 'mutra paratra ca Ang_1.313b
śikṣāyāṃ caiva niścayaḥ Ang_2,5.4b
śikhā kāryā prayatnena Ang_1.62a
śikhācchedo pañcavāraṃ Ang_1.65c
śikhāyā rogato nāśe Ang_1.58c
śikhārohaṇataḥ paścān Ang_1.59c
śikhā sūtra ca tadyugmaṃ Ang_1.64c
śikhāhīnaśca tādṛśaḥ Ang_1.56b
śikhāṃ sūtraṃ ca bibhṛyāt Ang_1.65b
śibirvā nahuṣo nalaḥ Ang_1.493d
śirovrataiśca snātānām Ang_2,4.5e
śilāpratiṣṭhāpanādi- Ang_1.994a
śivanirmālyataḥ śrāddha- Ang_1.944c
śivanirmālyayogataḥ Ang_1.945b
śivāṅgapatitā tu sā Ang_1.909d
śiśiraḥ śītalaḥ śivaḥ Ang_1.597b
śiṣṭabrāhmaṇabhojanam Ang_1.1094b
śiṣṭaṃ sarvaṃ pūrvameva Ang_1.1010a
śiṣyeṇānyena bandhunā Ang_1.470d
śīghraṃ pravāsayeddeśāt Ang_1.376a
śukravāre ca santatam Ang_1.765d
śuddhakacchebhya eva ca Ang_1.742b
śuddhasatvaṃ dūragarvaṃ Ang_1.590a
śuddhaḥ pūrvāghato bhavet Ang_1.183b
śuddhaḥ sanneva kurvīta Ang_1.44a
śuddhaḥ saṃskārataḥ punaḥ Ang_1.179b
śuddhācchuddhaḥ svato vedas Ang_1.162c
śuddhikāmāśca mānavāḥ Ang_2,3.4b
śuddhistatrāsya durlabhā Ang_2,6.2d
śuddhiṃ yāyāddvijaḥ sadā Ang_2,2.6d
śuddho bhavati kevalam Ang_1.223b
śuddho bhavati tatra cet Ang_1.202d
śunā daṣṭastathā dvijaḥ Ang_2,9.14b
śunā śūdreṇa vā tathā Ang_1.961b
śuno mūtrasamaṃ toyaṃ Ang_1.783c
śundhantāṃ pitaraḥ prokṣya Ang_1.852a
śubhrāṃśucaṇḍāṃśuloka- Ang_1.299c
śuśrūṣitvā namaskṛtvā Ang_2,11.5a
śuṣkān śalāṭukān kāṃścid Ang_1.1015a
śūdratvaṃ ca sa gacchati Ang_2,8.2d
śūdrapratigrahaparaṃ Ang_1.745c
śūdravṛttiṃ durāśayam Ang_1.755d
śūdraveśmani viprāṇāṃ Ang_2,8.14c
śūdrasyānnaṃ nirantaram Ang_2,8.8b
śūdrasyeva śrutiryathā Ang_1.232b
śūdrasyaiva tu bhuktvānnaṃ Ang_2,9.2c
śūdraḥ kālena śudhyeta Ang_2,5.11a
śūdrādapyaṅgiro 'bravīt Ang_2,8.12d
śūdrānnamupasevate Ang_2,8.5b
śūdrānnarasapuṣṭasya Ang_2,8.7a
śūdrānnasadṛśaṃ hi tat Ang_2,8.15b
śūdrānnasya parigrahe Ang_2,8.4b
śūdrānnānmriyate dvijaḥ Ang_2,8.9b
śūdrāmaśrāddhagaṃ samyak Ang_1.762c
śūdrebhyaḥ prākṛtādapi Ang_2,8.14b
śūdre vedaphalaṃ yāti Ang_2,8.2c
śūdraikayājakaṃ śūdra- Ang_1.745a
śṛṇu tasyāpi yo vidhiḥ Ang_2,10.17d
śṛṇudhvamiti cāphaṇat Ang_1.2b
śṛṇuyānnātra kevalam Ang_1.833d
śṛṇuṣva bho idaṃ vipra Ang_2,3.10a
śṛṇvataḥ śrotrayugmakam Ang_1.740d
śeṣamannaṃ tu nāśnīyāt Ang_1.954c
śeṣaṃ karma samācaret Ang_1.85b
śaityakarmā śatākaraḥ Ang_1.520b
śrāddhakartā bhavedayam Ang_1.111b
śrāddhakartustu sarvatra Ang_1.652c
śrāddhakarmaṇi coditāḥ Ang_1.527d
śrāddhakāleṣu bhaktitaḥ Ang_1.866b
śrāddhato 'khilapaitṛkāḥ Ang_1.730b
śrāddhatyāgāt pratyavāyo Ang_1.1071a
śrāddhadravyaviśeṣāḥ syuḥ Ang_1.540c
śrāddhadvayaṃ syātpṛthagekakāle Ang_1.988d
śrāddhanāmakakarmaṇaḥ Ang_1.115d
śrāddhapaṅktau tu bhuñjānāv Ang_1.960a
śrāddhapratividhitvataḥ Ang_1.1107b
śrāddhaprayogaśca mayā Ang_1.733c
śrāddhamantroktimātrataḥ Ang_1.846b
śrāddhamantro ya īritaḥ Ang_1.844d
śrāddhamannena cetpunaḥ Ang_1.649b
śrāddhamātrasya saṃtatam Ang_1.21d
śrāddhamukteḥ paraṃ teṣāṃ Ang_1.884a
śrāddhamukteḥ paraṃ teṣāṃ Ang_1.1073a
śrāddhamaupāsane bhavet Ang_1.724b
śrāddhavighne samutpanne Ang_1.66c
śrāddhavighno yadā bhavet Ang_1.962b
śrāddhaśeṣaṃ na śūdrebhyo Ang_1.874a
śrāddhaśeṣaṃ samāpayet Ang_1.953d
śrāddhaśeṣaṃ samāpayet Ang_1.956d
śrāddhaśeṣaṃ samāpayet Ang_1.972b
śrāddhasaṃpūrṇatā jñeyā Ang_1.965a
śrāddhasaṃpūrṇatā smṛtā Ang_1.966d
śrāddhasmṛtiṃ prakurvanvai Ang_1.1012a
śrāddhasya karaṇaṃ proktaṃ Ang_1.675c
śrāddhasya karaṇaṃ proktaṃ Ang_1.1043c
śrāddhasya karaṇaṃ smṛtam Ang_1.972d
śrāddhasyātha tathā tadā Ang_1.52d
śrāddhaṃ kāryamiti sthitiḥ Ang_1.51b
śrāddhaṃ kuryādvidhānataḥ Ang_1.728b
śrāddhaṃ kṛtvā tu yo mūḍho Ang_1.1085a
śrāddhaṃ kṛtvāpi tatparam Ang_1.1105d
śrāddhaṃ cāpi punaścaret Ang_1.273b
śrāddhaṃ caikadine kuryur Ang_1.990c
śrāddhaṃ caikadine bhavet Ang_1.984d
śrāddhaṃ tatraiva kurvīta Ang_1.53a
śrāddhaṃ mahālayākhyakam Ang_1.715d
śrāddhaṃ vai kriyate tadvā Ang_1.618a
śrāddhaṃ sarvaṃ prakurvate Ang_1.786d
śrāddhaṃ saṃpūrṇameva hi Ang_1.962d
śrāddhaṃ syāllaukikānale Ang_1.724d
śrāddhākaraṇamīkṣya vai Ang_1.714d
śrāddhākhyaṃ karma taccaret Ang_1.267d
śrāddhāṅgatilatarpaṇam Ang_1.1073d
śrāddhādhikārasidhyarthaṃ Ang_1.111c
śrāddhādhikārī piṇḍasya Ang_1.110a
śrāddhānāṃ prakṛtitvena Ang_1.616a
śrāddhāni kānicidbhūyo Ang_1.681a
śrāddhāni vihitāni vai Ang_1.613d
śrāddhāni syuḥ kṛtāni vai Ang_1.620b
śrāddhānte vā paredyurvā Ang_1.1083c
śrāddhānte vidhinā kāryaṃ Ang_1.882c
śrāddhānyetatsamāni vai Ang_1.489b
śrāddhāyāgniṃ susaṃskriyāt Ang_1.1021d
śrāddhārthamiti niścitya Ang_1.1017c
śrāddhe gopyāni kārayet Ang_1.874d
śrāddhenāpi kṛtena vai Ang_1.623d
śrāddhe pākasamārambhe Ang_1.25c
śrāddhe yāvanta uddiṣṭās Ang_1.718c
śrāddheṣu keṣucitkāla- Ang_1.575a
śrāddhe sapta pavitrāṇi Ang_1.906a
śrāddhaikakaraṇāśaktā Ang_1.574c
śrāvayitvākhilaṃ tataḥ Ang_1.216b
śrīparṇaṃ śrīkaraḥ śamī Ang_1.509b
śrīmān satyaparāyaṇaḥ Ang_2,2.6b
śruṅgabhaṅge 'sthibhaṅge ca Ang_2,10.11a
śrutito brahmavādinaḥ Ang_1.618d
śrutipārāyaṇaṃ yadvā Ang_1.155a
śrutimūlāni te purā Ang_1.1108b
śrutyuktametadeva syād Ang_1.617a
śrutyuktaliṅloṭtavyapra- Ang_1.4a
śrutyukto 'yaṃ pitḥṇāṃ syād Ang_1.615c
śrutvā paścācchrotriyebhyaḥ Ang_1.216a
śrutvā smṛtvā ca vai dvijāḥ Ang_2,12.1d
śrotriyasya bhavedidam Ang_2,9.8d
śrotriyasyāgnihotriṇaḥ Ang_2,9.3d
śrotriyaṃ vedinaṃ śucim Ang_1.770d
śrautasmārtakriyādakṣaḥ Ang_1.232c
śvabhre saṃchādya dharmataḥ Ang_1.220b
śvaśurāya śyālakāya Ang_1.689c
ṣaṭsaptāṣṭanavādikāḥ Ang_1.18d
ṣaṭsu cācamanaṃ smṛtam Ang_1.782d
ṣaḍabdaṃ kṛcchramucyate Ang_1.186d
ṣaḍabdaṃ ṣaḍguṇatvena Ang_1.1065a
ṣaḍaśītimukhaṃ jñeyaṃ Ang_1.640c
ṣaḍaśītyāṃ vyatītāyāṃ Ang_1.647a
ṣaḍahaṃ madhyamācaret Ang_2,9.9d
ṣaḍete bhikṣukāḥ smṛtāḥ Ang_2,9.9d
ṣaḍguṇenaiva saṃyutam Ang_1.187d
ṣaḍdaivatyastu darśaḥ syād Ang_1.662a
ṣaḍdaivatyaṃ tu sarvatra Ang_1.699c
ṣaḍdaivatyāni kāni syur Ang_1.661a
ṣaḍdaivatyena saṃyutam Ang_1.703b
ṣaḍvāraṃ darbhapuñjataḥ Ang_1.884d
ṣaḍvidho 'pi mahālayaḥ Ang_1.700b
ṣaḍviṃśatikasaṃkhyayā Ang_1.656d
ṣaṇṇavatya itīritāḥ Ang_1.612b
ṣaṇṇavatyatvasaṃkhyāyai Ang_1.691c
ṣaṇṇavatyaḥ prakīrtitāḥ Ang_1.606d
ṣaṇmāsānatha yo bhuṅkte Ang_2,8.8a
ṣaṣṭiruktāḥ praṇāḍikāḥ Ang_1.647b
ṣaṣṭhe kāle 'sya bhojanam Ang_2,11.1d
ṣaṣṭhyantenāsanaṃ dadyāt Ang_1.791a
ṣoḍaśaprabhṛti smṛtāḥ Ang_1.928d
ṣoḍaśaśrāddhatulitaṃ Ang_1.488a
ṣoḍaśaśrāddhabhuñjāna- Ang_1.950c
ṣoḍaśāntaṃ pṛthakkṛtvā Ang_1.995a
ṣoḍaśe sārdhavarṣaṃ tu Ang_1.761c
ṣoḍaśaiveti kecittu Ang_1.658a
ṣoḍhā tāḥ kathitāḥ sadbhir Ang_1.659a
-ṣṭhātā yo brāhmaṇottamaḥ Ang_1.624d
sa u tyaktapitā jñeyas Ang_1.1067c
sa u bhraṣṭapitā smṛtaḥ Ang_1.1061d
sa eva kathitaḥ sadbhir Ang_1.544c
sa eva karmacaṇḍālas Ang_1.626a
sa eva pitṛkṛtyeṣu Ang_1.430a
sakaṇḍakabṛhatyastā Ang_1.580c
sakalīkaraṇe cātra Ang_1.168a
sakṛtpakṣeṇa vā pūrva- Ang_1.704c
sakṛtsnātvā payaḥ pibet Ang_2,12.2b
sakṛdācchinnadarbheṣu Ang_1.853c
sakṛdācchinnamantreṇa Ang_1.852c
sakṛdeveti tajjāmi- Ang_1.786a
sakṛnmahālayasya te Ang_1.717d
sakṛnmahālayaḥ so 'yaṃ Ang_1.701c
sakṛnmahālaye tu cet Ang_1.711d
sagotrā evameva vai Ang_1.410b
sagotreṣvathavā kāryo hy Ang_1.305a
sagotreṣveva kurvīta Ang_1.358c
sagotryasaṃmataḥ sūnur Ang_1.427a
sa gohatyātmakāt pāpān Ang_2,11.9c
sa ghoṣo brāhmaṇaiḥ kartuṃ Ang_1.819a
sa ca sarvasya devatā Ang_2,12.14d
sa cāpi gotribhistulyo Ang_1.149c
sacelaṃ vāgyataḥ snātvā Ang_2,2.7a
satataṃ guruvatsalaḥ Ang_1.592b
satataṃ dharmatatparau Ang_1.421b
satataṃ brahmaṇi sthitaḥ Ang_1.736b
satataṃ vedavādibhiḥ Ang_1.20b
satāmeva hi bandhūnāṃ Ang_1.137c
sati cettanaye talpe Ang_1.449a
sati tāte 'thavā na cet Ang_1.418d
sati dattasute tasmāt Ang_1.440a
satilairvidyate śrāddhaṃ Ang_1.1109a
satkarṇīti ca kalyāṇī Ang_1.458c
sattiyogavaśāccaret Ang_1.1033b
satpātre samanujñātaṃ Ang_2,8.13a
satyanyātanaye tāvan- Ang_1.439a
satyameva parā gatiḥ Ang_2,3.2d
satyasaṃjñikanāmakāḥ Ang_1.671b
satyaṃ tvartena vidhinā Ang_1.824a
satyaṃ brūyādaśeṣataḥ Ang_2,3.5b
satyena dyotate raviḥ Ang_2,3.1b
satyena dyotate rājā Ang_2,3.1a
satyena dyotate vahniḥ Ang_2,3.1c
satyenaiva viśudhyanti Ang_2,3.4a
satye sarvaṃ pratiṣṭhitam Ang_2,3.1d
satyaurase tatsamo 'yaṃ Ang_1.420a
satreṣvevaṃ gataṃ gatam Ang_1.38b
satsvauraseṣu mukhyatvāt Ang_1.468a
sa darśastādṛśasyānu- Ang_1.624c
sadā triṣavaṇaṃ snāyāt Ang_2,12.2a
sadā durbala eva vai Ang_1.312d
sadānenaiva kurvīta Ang_1.188a
sadā svastho na laṅghayet Ang_1.322b
sadaivikāni khyātāni Ang_1.683a
sadoṣakaṃ ca sadveṣaṃ Ang_1.743c
sadbhirukto 'thavā gṛṇan Ang_1.1058d
sadya eva na saṃśayaḥ Ang_1.882d
sadya eva piturdrohī Ang_1.604c
sadya eva prakartavyam Ang_1.176c
sadya eva prakartavyaṃ Ang_1.1074a
sadya eva brāhmaṇebhyo Ang_1.550a
sadya eva vimuktaḥ syāt Ang_1.160a
sadya eva śucirbhavet Ang_2,9.14d
sadyaścaṇḍālatāṃ vrajet Ang_1.109d
sadyaścaṇḍālatāṃ vrajet Ang_1.122d
sadyaścaṇḍālatāṃ vrajet Ang_1.211b
sadyaścedvamanaṃ tanna Ang_1.175c
sadyaḥ pakvaṃ bhaveddhi vai Ang_1.73d
sadyaḥ patati varṇataḥ Ang_1.338b
sadyaḥ patnyādibhirvṛtaḥ Ang_1.486b
sadyaḥ putrādhiko bhavet Ang_1.442d
sadyaḥ śāpapradānāyod- Ang_1.715a
sadyaḥ śrāddhāṅgatarpaṇam Ang_1.880b
sadyaḥ stanyarasagrahāt Ang_1.405b
sadyo deśāntaraṃ vrajet Ang_1.52b
sadyo deśāntare pitroḥ Ang_1.51a
sadyo naṣṭā bhaveyurhi Ang_1.833a
sadyo niḥsaṃśayaḥ pāpo Ang_2,2.2a
sadyomūlaḥ paṇyamatiḥ Ang_1.526a
sadyo vilayamāyānti Ang_1.902a
sadyo vilayameti vai Ang_1.24d
sadyo vilayameṣyati Ang_1.99b
sadyo hainyamavāpnoti Ang_1.436a
sadyo hainyaṃ śrutīritam Ang_1.433b
sa dharmastu kṛto jñeyaḥ Ang_2,1.6a
sanirukte 'ṅgavidbhavet Ang_2,5.4d
santataṃ sūtakādinā Ang_1.66d
santatirdātureva hi Ang_1.340d
santatau tatparaṃparām Ang_1.1006d
sapaṅktau bhojanaṃ tathā Ang_1.219b
sapatnījananītāto Ang_1.396c
sapatnījananī nitya- Ang_1.397a
sapatnīmātureva ca Ang_1.723d
sapatnyā vā 'sapatnyā vā Ang_1.979a
saparyāṃ tāṃ tadācaret Ang_1.886b
sapavitrakarastathā Ang_1.772d
sapādyārghyagandhadhūpa- Ang_1.685a
sapiṇḍakamapiṇḍaṃ vā Ang_1.1031c
sapiṇḍānītarāṇi ca Ang_1.690d
sapiṇḍīkaraṇakriyā Ang_1.998d
sapiṇḍīkaraṇaṃ yadi Ang_1.879d
sapiṇḍīkaraṇe pituḥ Ang_1.1004d
sapiṇḍe ca dvivatsaram Ang_1.761d
sapiṇḍeṣu sute yadi Ang_1.336d
saptatyūrdhvaṃ tu cettasyāḥ Ang_1.61a
sapta nadyaḥ prakīrtitāḥ Ang_1.930b
saptamīprabhṛti hyevaṃ Ang_1.923c
saptasveteṣvacyutaśced Ang_1.504c
saptaite parikīrtitāḥ Ang_2,4.4b
sa pranaṣṭaprasūrnityaṃ Ang_1.720a
sa preto na sahiṣyati Ang_1.96b
sa bhavetkiṃ tu sa smṛtaḥ Ang_1.701d
samagopucchalomāni Ang_1.57a
samantrāṃ mekhalāṃ tathā Ang_2,11.3d
samantreṇātra tatra cet Ang_1.471b
samabhāgaḥ sadā proktas Ang_1.377a
samameva labhante 'ṃśam Ang_1.413a
samayādatha tādṛśaḥ Ang_1.1062d
samarthastu yathākalpaṃ Ang_1.732c
samavāpnoti bandhūnāṃ Ang_1.125c
samastasaṃpatsamavāptihetavaḥ Ang_2,12.16a
sa mahālayakṛdbhavet Ang_1.705b
samāgataṃ mahāprahvaṃ Ang_1.589c
samāgataṃ samāpyā ' 'dau Ang_1.31a
samāgatātpunaḥ proktaḥ Ang_1.851a
samāgate tadā samyag Ang_1.343c
samāgate sūtake 'pi Ang_1.102c
samāgatyāticapalāt Ang_1.587a
samāgatyātisatvaram Ang_1.563d
samācarettataḥ svasya Ang_1.223a
sa mānasaḥ syātsaṃkalpaḥ Ang_1.269c
samānodakasaṃjñāśca Ang_1.677a
samāyānti manovegāt Ang_1.867a
samārabhya kriyāḥ kāryās Ang_1.1106c
samārambhāttu tanmatam Ang_1.82b
samārambho vidhīyate Ang_1.75b
samālokayatetarām Ang_1.562d
samālokyaiva śāstrāṇi Ang_1.1108a
samālocya kṣaṇātparam Ang_1.559d
samālocya vidhānena Ang_1.411c
samāśrityaiva santatam Ang_1.496d
samāhūtāstadā sadyo Ang_1.866c
samīkṣya varayetsamyag Ang_1.772a
samīcīnaṃ tilaiḥ kuryāt Ang_1.1100a
samīcīnāni vastūni Ang_1.1017a
samīpe kartari sthite Ang_1.148b
samīpe tatpuraḥ sthitaḥ Ang_1.841b
samuccārya kriyāṃ kuryān Ang_1.121c
samuccārya punaścaiva Ang_1.811c
samutthitāpatkulakṣmaketavaḥ Ang_2,12.16b
samuddiśya ca prākṛtam Ang_1.774d
samudbhūtaiśca romabhiḥ Ang_1.61d
samudyuktāya pātuṃ taj Ang_1.562a
samunneyaṃ vicakṣaṇaiḥ Ang_1.212b
samupakrāntakarmaṇaḥ Ang_1.101d
samupakrāntakarmaṇaḥ Ang_1.102d
samupasparśanaṃ punaḥ Ang_1.825d
samupasparśayitvātha Ang_1.825a
sa mṛtaḥ sukhabhāgalam Ang_1.473b
sa mauñjidatta ityākhyas Ang_1.330c
samau dattasya saṃtatam Ang_1.436d
samyakkārayituṃ nyāyyaṃ Ang_1.461a
samyak pitṛtvamāpnoti Ang_1.467a
samyagālocanīyo 'to Ang_1.846a
samyagbhuñjīta vai pūrvaṃ Ang_1.1092c
samyagbhūyaḥ samācaret Ang_1.133b
sarasvatī viśokā ca Ang_1.919c
saritaḥ kāścanāparāḥ Ang_1.923d
saridagnisuvarṣmaṇaḥ Ang_1.499b
sarvakṛchravratādiṣu Ang_1.169d
sarvakṛtyevu sarvatra Ang_1.166c
sarvakṛtyeṣu vacmi vaḥ Ang_1.153b
sarvatyāgena śudhyati Ang_2,10.19b
sarvatra vṛddhaśabdaśca Ang_1.671c
sarvatraivaṃ prakathitaṃ Ang_1.1042c
sarvatraivaṃ vijānīyāt Ang_1.805a
sarvatraivaṃ vidhīyate Ang_1.788b
sarvatraivaṃ samākhyātā Ang_1.693a
sarvatraivaṃ hi nirṇayaḥ Ang_1.396b
sarvatraivātmatuṣṭiḥ syād Ang_1.1044c
sarvadā sarvasaṃvṛddho Ang_1.600a
sarvadevasvarūpasya Ang_1.498c
sarvadevādirūpiṇaḥ Ang_1.114b
sarvadeśottamottamaḥ Ang_1.1112b
sarvadaivaṃ samākhyāto Ang_1.438a
sarvadoṣaharaṃ param Ang_1.89b
sarvadrohī sa eva hi Ang_1.605b
sarvanāmaphalaṃ labhet Ang_1.157b
sarvanetrapriyo 'niśam Ang_1.599d
sarvapāpapraśamanī Ang_1.10c
sarvaprāṇairvimokṣayet Ang_2,11.6d
sarvabhogavivarjitaḥ Ang_1.975b
sarvamaṅgirasā tadā Ang_2,1.4b
sarvamatyā samantrataḥ Ang_1.307b
sarvamantramayasya ca Ang_1.498d
sarvamannaṃ praveṣṭayet Ang_1.959b
sarvayajñamahātīrtha- Ang_1.499a
sarvalokaikapāvanī Ang_1.921d
sarvaśeṣaṃ samādāya Ang_1.75c
sarvaśrāddhanidānake Ang_1.541d
sarvaśrāddhavilakṣaṇam Ang_1.679d
sarvaśrāddheṣu pitaraḥ Ang_1.1103a
sarvaśrāddheṣvanenātha Ang_1.393c
sarvasaukhyāya kevalam Ang_1.848d
sarvasya pratimantrasya Ang_1.308c
sarvasvarṇapadairvācyā Ang_1.454c
sarvasvaṃ tasya gṛhṇīyāt Ang_1.367a
sarvaṃ kārayitavyaṃ syāt Ang_1.471a
sarvaṃ jñātvā vidhāsyāmi Ang_1.583a
sarvaṃ vyāhātebhirdadyāt Ang_1.802a
sarvaṃ samyakparityājyaṃ Ang_1.850a
sarvāṇi kuryācchrāddhāni Ang_1.733a
sarvāṇi pṛthageva syuḥ Ang_1.731a
sarvāṇyanuṣṭhitāni syur Ang_1.622a
sarvāṇyapi kṛtāni syur Ang_1.617c
sarvāṇyapi kṛtānyevety Ang_1.624a
sarvāṇyetāni śiṣṭānām Ang_1.842a
sarvādyanteṣu satreṣu Ang_1.170a
sarvā nadyo rajasvalāḥ Ang_1.917b
sarvān mātāmahān kramāt Ang_1.393d
sarvābhāve viśeṣeṇa Ang_1.1103c
sarvāvilaharāṇyapi Ang_1.158b
sarvāśramanivāsinām Ang_1.296d
sarvāsāṃ saritāmapi Ang_1.937b
sarvāstāḥ kathitāḥ sadbhir Ang_1.936c
sarve kaṇṭakarūpeṇa Ang_1.496c
sarve cāpi pitāmahāḥ Ang_1.32d
sarveṣāmapi tanmatam Ang_1.46d
sarveṣāmapi varṇānāṃ Ang_1.296c
sarveṣāṃ karmaṇāmādyā Ang_1.1110a
sarveṣāṃ niścitaṃ yatsyād Ang_2,3.9a
sarveṣāṃ vratakṛchrāṇāṃ Ang_1.29c
sarveṣvapi ca tīrtheṣu Ang_1.198a
sarveṣvāśaucakarmasu Ang_1.169b
sarveṣvevāvakāśeṣu Ang_2,9.13c
sarvopāyaprayatnena Ang_2,12.15c
sarṣapaiḥ sarvadhānyakaiḥ Ang_1.88b
savarṇeṣveva kurvīta Ang_1.337c
savāsā jalamāviśet Ang_1.172d
sa vikalpī bhaveddvijaḥ Ang_2,5.3d
savyameva bhaveddhi vai Ang_1.1076b
savyaṃ puṇḍralalāṭaṃ ca Ang_1.668c
sa śūdragatibhāgbhavet Ang_2,8.9d
sasatre dānadharme ca Ang_2,9.9a
sa svīkṛtaḥ śrāddhatithir Ang_1.1046a
saha mātuḥ sapiṇḍakam Ang_1.995d
saha vā bhojanaṃ duṣṭaṃ Ang_1.219c
sahasraguṇiteṣvapi Ang_2,4.8d
sahasraṃ mahadādiṣu Ang_2,7.7b
sahasraṃ yadi bhaktitaḥ Ang_1.182d
sahasrairudakumbhakaiḥ Ang_1.87b
sahiṣṇurna bhavettasmāt Ang_1.302a
saṃkalpakaraṇe 'pi vā Ang_1.948b
saṃkalpavidhinānvaham Ang_1.877b
saṃkalpastu na tasya vai Ang_1.22b
saṃkalpaṃ prathamaṃ caret Ang_1.775b
saṃkalpaḥ prabhaveddhi vai Ang_1.807d
saṃkalpādi samācaret Ang_1.135b
saṃkalpo nānyathācaret Ang_1.851b
saṃkalpo mukhyataḥ smṛtaḥ Ang_1.684b
saṃkīrṇamavaśādyāti Ang_1.339c
saṃkrattimātrāḥ kathitā Ang_1.656a
saṃkramā dvādaśa smṛtāḥ Ang_1.639d
saṃkramā dvādaśa smṛtāḥ Ang_1.645d
saṃkrāntiṣu ca vṛddhike Ang_1.584b
saṃkrāntiṣvakhilāsvevaṃ Ang_1.644a
saṃkrāntīnāṃ ca kṛtsnaśaḥ Ang_1.650d
saṃkrāntau dakṣiṇāyane Ang_1.648b
saṃgacchate pitṛtvaṃ ca Ang_1.114c
saṃgave tu na tu prātaḥ Ang_1.284a
saṃgṛhṇīyādaputrakaḥ Ang_1.1009d
saṃgṛhya sthāpayedyatnād Ang_1.1014a
saṃgrahaḥ kārya eva vai Ang_1.314b
saṃgrāhyaḥ śrāddhakarmasu Ang_1.603d
saṃgrāhyo bhava sarvatra Ang_1.599c
saṃghātāśaucinastataḥ Ang_1.48d
saṃjāte tvaurase punaḥ Ang_1.364d
saṃtāryaḥ sarva eva hi Ang_2,5.14d
saṃdhyātraye sahasrāṇi Ang_1.201c
saṃdhyāmātraṃ prakurvīta Ang_1.47c
saṃdhyā sā syājjale kriyā Ang_1.49b
saṃnyaste patite tāte Ang_1.108a
saṃpadyantāṃ svadhāśceti Ang_1.891c
saṃparistīrya vidhinā Ang_1.808c
saṃpādayanti yatnena Ang_1.535a
saṃpāditā bhaviṣyanti Ang_1.319a
saṃprāptamapi tacchrāddham Ang_1.39a
saṃprāpte cāvagāhanāt Ang_1.920b
saṃproktastu ṛce tveti Ang_1.889c
saṃbabhūva tadādi vai Ang_1.533d
saṃbudhyoccārya tatparam Ang_1.790b
saṃbhavantu na cānyeṣu Ang_1.585c
saṃbhāntyatha mṛtāhasya Ang_1.75a
saṃyujya vidhivatpunaḥ Ang_1.977d
saṃyujya vidhivatpunaḥ Ang_1.996b
saṃvatsaraṃ prayatnena Ang_1.197a
saṃśayasya viśeṣataḥ Ang_1.295d
saṃśaye na tu bhoktavyaṃ Ang_2,2.3a
saṃskārairmantrapūrvakaiḥ Ang_2,4.10d
saṃskāryāṇi suto na cet Ang_1.437b
saṃskuryāttadvyatikrame Ang_1.41d
saṃskuryāttasya kevalam Ang_1.1066d
saṃskuryādyadi kāmataḥ Ang_1.123b
saṃskṛtaścādhyāpitaśca Ang_1.1049c
saṃskṛtasyaiva karmabhiḥ Ang_1.161b
saṃskṛto yadi tadvṛtaḥ Ang_1.310d
saṃstīryaiva tataḥ punaḥ Ang_1.852d
saṃsparśe homavismṛtau Ang_1.947d
saṃhitāpaṭhanaṃ sakṛt Ang_1.156b
sā ṛgvā vaiṣṇavī śivā Ang_1.10b
sā kalā pīyate hi taiḥ Ang_1.1102b
sākṣādannasya muktirna Ang_1.49a
sākṣānnārāyaṇātmakaḥ Ang_1.159b
sākṣiṇāṃ purato nūnaṃ Ang_1.388a
sākṣito vahnisākṣitaḥ Ang_1.250b
sā kṣetraṃ prabhaveddhruvam Ang_1.217b
sā gaṅgeti ca phaṇyate Ang_1.942b
sā cātrā ' 'vāhanaṃ matam Ang_1.684d
sācāraḥ sāgnihotrī ca Ang_1.736c
sā cedbhartṛdvayaṃ tyaktvā Ang_1.203c
sā tena saha piṇḍanam Ang_1.976d
sādhakāya bhavenna tu Ang_1.847d
sādhūn samyak prapūjayet Ang_1.376b
sādhvī śudhyati nānyathā Ang_1.224d
sā nityaśuddhā tadyogād Ang_1.908c
sānnidhyaṃ mṛtikāle tu Ang_1.479a
sāpatnī jananī dūra- Ang_1.390c
sāpatnīmātureva ca Ang_1.1029d
sāpatnīmātṛtanayā Ang_1.408c
sāpiṇḍyamanuyāne tu Ang_1.976a
sāpiṇḍyasya nirūpaṇam Ang_1.676b
sāpiṇḍyaṃ dvādaśe 'hani Ang_1.995b
sā putraṃ puṣkarasrajam Ang_1.872d
sā prītyai paramā smṛtā Ang_1.908b
sā bhogamātrayogyāpi Ang_1.218c
sāmyaṃ kaṇṭakatastasya Ang_1.581a
sāyaṃ saṃgopanārthaṃ tu Ang_2,10.12c
sārdraśca sapalāśaśca Ang_2,10.2c
sārdhayāmatrayaṃ yāma- Ang_1.287c
sārdhasāhasramajjanaiḥ Ang_1.190b
sārvakālaṃ gṛhītavyaṃ Ang_2,8.12c
sāvitrīmātrasāraistu Ang_2,4.5a
sāvitrīṃ vyāhṛtīṃ vāpi Ang_2,12.3a
sā vidyamānā bhāryaiva Ang_1.401c
sā vai putraistadudbhūtaiś Ang_1.205a
sā hi pañcadaśatvataḥ Ang_1.691d
siddhaṃ vastu gṛhe vasan Ang_2,9.6d
siddhimanto rujāyatām Ang_2,2.5d
sidhyantyeva na saṃśayaḥ Ang_1.165b
siṃhakarkaṭayormadhye Ang_1.917a
siṃhe śuni varāhe ca Ang_2,10.15c
sukṛtī pitṛtārakaḥ Ang_1.492b
sukhākaraḥ śubhakaro Ang_1.597c
sutatvādyanubandhakam Ang_1.128b
sutabhrātṛpitṛvyāṇāṃ Ang_1.1035a
sutaścejjātamātrakaḥ Ang_1.403d
sutasānnidhyameva ca Ang_1.485b
sutasvīkaraṇe yā ''rāt Ang_1.390a
sutaṃ bandhuṣu vānyeṣu Ang_1.337a
sute gauṇasutāḥ pare Ang_1.431d
sute sati sa eva syāt Ang_1.437c
sudhiyaṃ satkulodbhavam Ang_1.771b
sundaraḥ parvatāśrayaḥ Ang_1.523b
suptvā bhuktvā ruditvā vā Ang_1.259a
subhagā mahiṣīti ca Ang_1.458b
sumaṅgalīnāṃ kathitaṃ Ang_1.710a
sumahākṣayakārakaḥ Ang_1.541b
sumahān prabhavedapi Ang_1.291b
surāṇāmapi caivaṃ hi Ang_1.227c
surāpo gurutalpagaḥ Ang_2,7.8b
surūpā vā vayo 'dhikā Ang_1.448b
sulabhāyāvadatkila Ang_1.997b
sūtakatrayato yadi Ang_1.53d
sūtakasya nirantaram Ang_1.50b
sūtakaṃ tatsamāpanāt Ang_1.92d
sūtakaṃ yadi madhyataḥ Ang_1.27d
sūtakādiṣu sarveṣu Ang_1.169a
sūtakānte punaḥprāpta- Ang_1.50a
sūtakānte śūnyatithi- Ang_1.274a
sūtake tu yadā vipro Ang_2,8.19a
sūtake 'pi tathā ' 'caret Ang_1.28d
sūtake mṛtake 'pi vā Ang_2,9.1b
sūtiprajananasthāna- Ang_1.386a
sūtiprajananasthānā- Ang_1.385a
sūtyāśauce na tanmatam Ang_1.47b
sūtyāśauce mṛtāśauce Ang_1.45a
sūtrakārasya vedasya Ang_1.842c
sūtrasyaiva bhavenmantraḥ Ang_1.56a
sūpasthānaḥ surāspadaḥ Ang_1.523d
sūpaṃ tu pariveṣayet Ang_1.814b
sūryadṛṣṭirhimaṃ yathā Ang_2,6.11d
sūryarāśikramaṇataś Ang_1.638c
sūryo divi virājate Ang_2,12.10d
sṛṣṭaṃ śuddhaikavigraham Ang_1.589b
setusnānasahasrakam Ang_1.203d
saivāsya dharmapatnī syād Ang_1.447c
so 'gnirvai kavyavāhanaḥ Ang_1.736d
sodakumbhamadharmakam Ang_1.876d
sodakumbhaśrāddhamātraṃ Ang_1.263c
sodakumbhasya nāndyāśca Ang_1.266a
sodakumbhāni kṛtsnaśaḥ Ang_1.683d
so 'pi pātityamāpnuyāt Ang_1.123d
so 'pi yasmin dine samyag Ang_1.653c
so 'pyekaścedavāpnoti Ang_1.127a
somatṛptyaikajanakaṃ Ang_1.1101c
somadā mahilā kalā Ang_1.928b
somamārgeṇa sā pūtā Ang_2,9.16c
somayājī sarvayājī Ang_1.625c
somaṃ grastāstagaṃ sūryam Ang_1.298c
somaḥ pitḥṇāmādhāraḥ Ang_1.1100c
somāyeti huneddhaviḥ Ang_1.810b
somāyaiva tu hūyate Ang_1.1100d
some dṛṣṭiṃ nipātayet Ang_2,9.15b
so 'yametādṛśo mahān Ang_1.567d
so 'yaṃ hi pitṛbhiḥ prītas Ang_1.1101a
saukhyavighnakaraṃ bhavet Ang_1.664b
saumyayāmyāyanadvandve Ang_1.643a
saumyayāmyāyane nūnaṃ Ang_1.641a
stanyapāne na doṣo 'sti Ang_1.284c
stambhanoccāṭanādibhiḥ Ang_1.293d
striya eva hi nurna tu Ang_1.180b
strīṇāṃ pṛthaṅ na kartavyā Ang_1.998c
strīpiṇḍaṃ bhartṛpiṇḍena Ang_1.977c
strīpiṇḍaṃ bhartṛpiṇḍena Ang_1.996a
sthānamāhavanīyake Ang_1.775d
sthānaṃ viprasya tatsmṛtam Ang_1.973d
sthānaṃ vīrāsanaṃ śaktaḥ Ang_2,12.4a
sthāpanaṃ kriyate yena Ang_1.500c
sthāpanaṃ panasākhyasya Ang_1.482c
sthāpayitvā vidhānena Ang_1.545c
sthāpayetpālayedapi Ang_1.1018b
sthāpayennikṣipedevaṃ Ang_1.1016c
sthitā bhavati nānyathā Ang_1.390d
sthitāyāṃ yeyamūḍhā syād Ang_1.452a
sthitā sā 'mbāsya vai bhavet Ang_1.390b
sthirabheṣvarkasaṃkrāntir Ang_1.640a
snātasnānena kurvīta Ang_1.264c
snātāyāṃ samanantaram Ang_1.80d
snātvā kuryādamantrakam Ang_1.466b
snātvā tenaiva vidhinā Ang_1.487a
snātvā samyak samantrakam Ang_1.23d
snānataḥ sarvakarmāṇi Ang_1.165a
snānamabhyañjanaṃ snānam Ang_1.265c
snānamātraṃ ca kathitaṃ Ang_1.679a
snānamūlamidaṃ jagat Ang_1.166b
snānamūlamidaṃ tapaḥ Ang_1.165d
snānamūlamidaṃ brāhmaṃ Ang_1.165c
snānamūlākhilā yajñāḥ Ang_1.166a
snānameva paraṃ proktaṃ Ang_1.169c
snānameva paraṃ matam Ang_1.166d
snānaṃ kṛtvā tu tādṛśam Ang_1.253d
snānaṃ kṛtvā prārabhecca Ang_1.164a
snānaṃ tatsamudāhṛtam Ang_1.170d
snānenaiva viśudhyati Ang_2,9.13b
snāpayitvā vidhānena Ang_1.78a
snehābhyaṅgaśca pāṇinā Ang_2,10.9b
sparśamātraḥ prakartavyas Ang_1.472a
sparśe snānaṃ vidhīyate Ang_2,8.20d
spaṣṭameva prabhavati Ang_1.229a
spaṣṭo yasya bhavettarām Ang_1.769d
spṛṣṭvā ca pratigṛhya ca Ang_2,8.3b
smartḥṇāmatra kevalam Ang_1.394d
smṛtā dvādaśajātayaḥ Ang_1.505b
smṛtā vyāhṛtayaḥ kila Ang_1.7d
smṛtyoktyā vacanādapi Ang_1.1020b
smṛtvā dadau tadā te 'pi Ang_1.563c
syātāṃ tau patitau dhruvam Ang_1.382b
syurvai nirayagāminaḥ Ang_1.193d
syuste kulasahasrakam Ang_1.912d
svakāryāya purā proktvā Ang_1.371a
svakīyajanaśūnyataḥ Ang_1.1053b
svakṛtaṃ yacca tatpāpaṃ Ang_1.197c
svakriyāvamane sadyaḥ Ang_1.172c
svagṛhasyāntime tyajet Ang_1.897d
svagotre na praveśayet Ang_1.342b
svagotraireva yojanam Ang_1.1003b
svacchandanaḥ pradeyāni Ang_1.1088a
svajanān preṣayitvā ca Ang_1.261c
svajīvanaprakāraṃ yo Ang_1.1052a
svadhā namastarpayāmi Ang_1.1104c
svadhāśabdaṃ pitṛsthāne Ang_1.788a
svadhāstā vācyatāmiti Ang_1.890d
svaputrahitamicchantyo Ang_1.372c
svabhāryā tena varṣmaṇā Ang_1.69d
svamataṃ tatpravacmyaham Ang_1.986b
svamātṛvattyrañjaliṃ sā Ang_1.397c
svamātrasya śucirbhavet Ang_1.207b
svayameva piturdattaḥ Ang_1.311c
svayameva bhavettāvat Ang_1.1008c
svayameva śrāddhahetor Ang_1.1058a
svayaṃ karma samācaret Ang_1.440d
svayaṃ caṇḍālatāṃ budhyā Ang_1.1063c
svayaṃ tadbhinnagotro 'pi Ang_1.1000c
svayaṃ patnyā bhakṣayitvā Ang_1.557a
svayaṃ paramukhāttathā Ang_1.834b
svayaṃ putraḥ samācaret Ang_1.108d
svayaṃ prakṛtyā ca mahān Ang_1.591c
svayaṃ yadyasamarthaścen Ang_1.817a
svayaṃ vipramukhena vā Ang_1.222d
svarūpaṃ vacmi pūrvataḥ Ang_1.695b
svalpaṃ vātha prabhūtaṃ vā Ang_2,2.4c
svalpaṃ svalpaṃ yathoṣmakam Ang_1.820d
svalpaṃ svalpeṣu niścayaḥ Ang_2,7.7d
svavṛtyā parituṣṭānāṃ Ang_2,4.6c
svaśākhīyānnivedayet Ang_1.741d
svasamāyā vicakṣaṇaḥ Ang_1.401b
svasti brūteti vācoktvā hy Ang_1.887c
svasya taṃ tādṛśaṃ kila Ang_1.738b
svasvīkṛtaśrāddhatithir Ang_1.1059a
svāduṣaṃ sada ityataḥ Ang_1.896b
svādhiṣṭhānaka eva vai Ang_2,1.6b
svādhīnā eva sarvadā Ang_1.317b
svādhīnā tāmṛcaṃ no ced Ang_1.838c
svābhiprāyakṛtaṃ karma Ang_2,1.10a
svāminaḥ sakhyureva vā Ang_1.1042d
svāmine mātulāya ca Ang_1.688d
svāmyaṃ kimapi labhyate Ang_1.443d
svāhāntamantro vai tataḥ Ang_1.787b
svāhāmapi ca saṃprārthya Ang_1.889a
svīkārāya tato yatan Ang_1.868b
svīkāreṇa na cānyataḥ Ang_1.125b
svīkuryāttanayaṃ tataḥ Ang_1.363d
svīkuryāttu tadā naktam Ang_1.248c
svīkṛtabhrātṛsūnośca Ang_1.376c
svīkṛtaścora eva saḥ Ang_1.360d
svīkṛto vayasādhikaḥ Ang_1.378d
svīkṛtya paraputraṃ yaḥ Ang_1.364c
svīkṛtya śirasā gṛhya Ang_1.887a
svīkṛtyārṣadvayaṃ tena Ang_1.346a
svīyagotraparityāgād Ang_1.178c
svīyagotraparityāgo Ang_1.179c
sveṣāṃ kaṇṭakasāmyataḥ Ang_1.577d
svaiḥ svairaṅgairvināpyete Ang_2,5.2c
hataśrāddhaṃ tathaiva ca Ang_1.682b
haridaśvo hayagrīvaḥ Ang_1.513a
haridrāṃ hariṇīṃ kalyāṃ Ang_1.456c
harināmāni yāvanti Ang_1.157c
hariścandro 'thavā mahān Ang_1.494b
haviṣmatīti mantreṇa Ang_1.77c
haviṣmanmantrasecanāt Ang_1.86b
hastasaṃsparśanena vā Ang_1.791d
haṃsaścaiva kare sthitaḥ Ang_1.659d
hāsyakāraṃ naṭaṃ nāṭya- Ang_1.758a
hi kaiścidbrahmavādibhiḥ Ang_1.619d
hitāya kṣaṇamañjasā Ang_1.867d
hitāyā 'tra bhuvaḥ sthale Ang_1.495b
hiraṇyakakṣyāmantrāṇāṃ Ang_1.309c
hiraṇyadā haimavatī Ang_1.931c
hiraṇyaṃ cāpi devānāṃ Ang_1.894a
hutvā prāṇādibhiścarum Ang_1.72b
hunedaṣṭottaraṃ śatam Ang_1.88d
hṛtvā dhanāni dīnānāṃ Ang_1.261a
hṛdayaṃ tannibodhata Ang_1.289b
hetave tatpunaścaret Ang_1.148d
hetave dakṣiṇāṃ mudā Ang_1.893b
hetavo 'khilaśākakāḥ Ang_1.503b
hetimūlo niśāpriyaḥ Ang_1.522d
hemantavanarājanyaḥ Ang_1.597a
homaśeṣaṃ samāpyātha Ang_1.90a
homaśeṣaṃ samāpyātha Ang_1.956c
homaśeṣaṃ samāpyātha Ang_1.972a
homaṃ kuryādyathāvidhi Ang_1.950b
homaṃ kuryādyathāvidhi Ang_1.970b
homaṃ dadhyañjalistasyā- Ang_1.727c
homāgneya iti trayam Ang_1.828b
homenaiva tadā jñeyā Ang_1.966a
hmāsanādi tathārcayet Ang_1.955b
hlādanī pāvanī kāmā Ang_1.922a