Angirasasmrti Based on the ed. by A.N. Krishna Aiyangar: âõgirasasmçti, Madras : Adyar Library 1953 (Adyar Library Series, 84) Input by Oliver Hellwig PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ अकल्पा परिषद्यत्र Ang_2,6.2a अकार्यकरणेष्वेषु Ang_1.171a अकालभुक्तिराशौचे Ang_1.47a अकिंचनैर्दुर्बलैर्वा Ang_1.633a अकृते तर्पणे भूयः Ang_1.881a अकृते प्रत्यवायो न Ang_1.843a अकृत्वा तु समीपे तु Ang_1.957a अकृत्वा नित्यकर्माणि Ang_1.260a अकृत्वा प्रेतसंस्कारं Ang_1.142a अकृत्वैव तदा श्राद्धं Ang_1.67a अकृत्वैव निवृत्तिं यः Ang_2,8.9a अकॢप्तश्चेत्तु यो भवेत् Ang_1.636b अकॢप्ता इति सूरिभिः Ang_1.656b अकॢप्तान्येव केवलम् Ang_1.657b अकॢप्तो ऽन्येन चेद्भवेत् Ang_1.635d अक्रोधनश्च सुमुखो Ang_1.773c अक्षयोदकमित्यपि Ang_1.887d अक्षारलवणं रूक्षं Ang_2,11.1c अक्षेण शष्पैर्मन्त्रैर्वा Ang_1.630c अगुरुः क्षत्रियाणां तु Ang_2,5.9a अग्नयेति च तत्परम् Ang_1.810d अग्निधामा धरानाथो Ang_1.518a अग्निहोत्रस्वरूपिणः Ang_1.301b अग्निहोत्री स एव स्याद् Ang_1.625a अग्नेर्मन्वे ऽनुवाकस्य Ang_1.767c अग्नौकरणहोमे ऽपिं Ang_1.1075c अग्नौ कुर्यान्न लौकिके Ang_1.399b अग्न्यगारे गवां गोष्ठे Ang_2,8.15c अग्न्यादिभिर्भोजनेन Ang_1.962c अग्राह्याभेद्यमूर्तीनां Ang_1.228a अग्राह्याभेद्यमूर्तीनां Ang_1.231c अघमर्षविधानतः Ang_1.176d अङ्गविद्धर्मपाठकः Ang_2,5.1b अङ्गानि तत्तत्कालेषु Ang_1.103a अङ्गापकर्षणं नैव Ang_1.102a अङ्गिरा इदमब्रवीत् Ang_2,1.1d अङ्गीकुर्मश्च सांप्रतम् Ang_1.578b अङ्गुष्ठमात्रं स्थूलः स्याद् Ang_2,10.2a अङ्गैरुन्मील्यते शनैः Ang_2,4.10b अचञ्चलं स्थिरं तुष्टं Ang_1.386c अच्छिद्रं सद्गुणं साङ्गं Ang_1.904a अजश्रीरजचर्माख्यो Ang_1.511c अजानन् यस्तु विब्रूयाज् Ang_2,6.13a अजानानां च दात्ःणाम् Ang_2,6.14a अजीर्णवमने स्नानम् Ang_1.173a अजीर्णः स्यात्तदा दोषः Ang_1.291a अज्ञातग्रामतातादिर् Ang_1.1050a अज्ञातग्रामसंभवः Ang_1.1051d अज्ञात्वा पूर्ववृत्तान्तं Ang_1.354c अज्ञानादुपदेष्टव्यः Ang_2,7.3c अज्ञानिनां ज्ञानिनां च Ang_1.14c अटन् धावन् खलन् भ्रमन् Ang_1.463d अत ऊर्ध्वं तु यत्स्नातः Ang_2,9.13a अत ऊर्ध्वं तु ये विप्राः Ang_2,4.8a अत ऊर्ध्वं तु स्नातानां Ang_2,9.4a अत ऊर्ध्वं प्रवक्ष्यामि Ang_2,2.1a अत ऊर्ध्वं प्रवक्ष्यामि Ang_2,12.1a अतस्तद्द्विविधं स्मृतम् Ang_1.680d अतस्मिन् तत्त्वमारोप्य Ang_1.123a अतः षट्त्रिंशत्कसंख्या Ang_1.505c अतिक्रौर्यं कलावपि Ang_1.98b अतिक्षुद्रैककालेषु Ang_1.213a अतिक्षुधातुरो रोगी Ang_1.259c अतिचातुर्यतो ऽतीव Ang_1.582a अतितुष्टा महातुष्टाः Ang_1.1088c अतितृप्त्यैककारकः Ang_1.615d अतिथौ तद्दिनभ्रान्त्या Ang_1.948a अतिदुःखैकजीवितम् Ang_1.1056b अतिप्रशस्यं चोवाच Ang_1.590c अतिबाल्ये ततो भूयो Ang_1.1056c अतिमानिनमग्राह्यं Ang_1.746c अतिशुद्धमतिश्रेष्ठं Ang_1.243c अतिहर्षं गताः सद्यस् Ang_1.564c अतीतो यदि पक्षः स Ang_1.712c अतीत्याप्राप्य तत्कालं Ang_1.643c अतृप्ता एव नो ते स्युर् Ang_1.1093a अत्यक्रमं चात्यशास्त्रं Ang_1.98c अत्यन्तचपलं श्रान्तम् Ang_1.756a अत्यन्ततृप्तिमुक्त्यैक- Ang_1.477c अत्यन्तपितृतृप्त्यैक- Ang_1.603a अत्यन्तावश्यको न स्याद् Ang_1.636a अत्यन्तैकपवित्रा हि Ang_1.910a अत्यन्यायमतिद्रोहम् Ang_1.98a अत्युत्क्रान्तिप्रवृत्तस्य Ang_1.295a अत्र केचित्पुनः प्रोचुः Ang_1.983c अत्र पितरो ऽमुत्र च Ang_1.855a अत्र विष्णुर्मतं स्वस्य Ang_1.997a अत्र संस्कारशब्दतः Ang_1.141d अत्रानुक्तैर्महाकाल- Ang_1.844a अत्रैव पितृयज्ञश्च Ang_1.615a अत्रोक्ताः किल कर्मणि Ang_1.818b अथ तत्कर्तृतो ऽखिलम् Ang_1.430d अथ त्रयाणां वक्ष्यामि Ang_2,1.2a अथवा तं त्रियम्बकम् Ang_1.837b अथवा पञ्चसंख्यया Ang_1.680b अथवैतद्दिने तु यैः Ang_1.617d अथोपपातकाश्चिन्त्यास् Ang_2,12.9a अदत्ःणां च जानताम् Ang_2,6.14b अदर्शने वृश्चिकस्य Ang_1.714a अदैवं पार्वणश्राद्धं Ang_1.876c अदैविकानि च पुनस् Ang_1.681c अदैविकानि प्रोक्तानि Ang_1.683c अद्भिः कुर्वीत केवलम् Ang_2,11.3b अद्रिराजो धर्मदेशी Ang_1.518c अधिकारप्रभेदेन Ang_1.288a अधिकारित्वसिध्यर्थं Ang_1.116a अधिकारो न चान्यस्य Ang_1.161a अधिकारो मिलितयोर् Ang_1.384a अधिका वन्दनीयाश्च Ang_1.230a अधिकाशमतृप्तं च Ang_1.751a अध्वगः क्षीणवृत्तिश्च Ang_2,9.9c अध्वानं वा प्रयातस्य Ang_2,9.10c अनग्निको न पुत्री स्याद् Ang_1.320a अनन्तरं विप्रभुक्तेः Ang_1.1096a अनर्थितैरनाहुतैर् Ang_2,7.5a अनर्हः सर्वकर्मसु Ang_1.54d अनाथप्रेतसंस्काराद् Ang_1.141a अनापत्सु चरेद्भैक्ष्यं Ang_2,9.6c अनिकेतो निमिग्रीवो Ang_1.519a अनिर्वाच्यो ऽखिलैः शास्त्रैर् Ang_1.702c अनुक्तमन्त्रपठनात् Ang_1.806c अनुक्तमन्त्रैः काश्चित्तु Ang_1.803a अनुक्ताबाधकं न तु Ang_1.800d अनुगच्छन्तु देवताः Ang_1.894d अनुगच्छेत्तयोः श्राद्धं Ang_1.993c अनुग्रहं तु वक्ष्यामि Ang_2,8.4c अनुज्ञाप्य च पर्षदम् Ang_2,7.6b अनुपेतो ऽप्यसौ यद्यप्य् Ang_1.430c अनुमासिकभोक्तारं Ang_1.760a अनुमासिके ऽत्र कर्तव्य Ang_1.951c अनुव्रज्य विधानेन Ang_1.897c अनुष्ठेया हि सन्ततम् Ang_1.1113b अनूदकं तु तत्सर्वं Ang_2,8.11a अनृतं मौर्ख्यचोदितम् Ang_1.374b अनेकधर्मशास्त्रज्ञः Ang_2,5.5c अनेकविप्रपक्षे तु Ang_1.697c अनेन विधिना गोघ्नो Ang_2,11.9a अनेनैव तु मन्त्रेण Ang_1.788c अन्तरा ब्राह्मणं कृत्वा Ang_2,5.12c अन्तर्जला खेयतोया Ang_1.933a अन्तर्दशाहे भुक्त्वान्नं Ang_2,9.1a अन्तःप्रच्छन्नपापानां Ang_2,6.7c अन्ते नैव वदेदपि Ang_1.1076d अन्नत्यागं ततः कृत्वा Ang_1.955c अन्नत्यागं प्रकुर्वीत Ang_1.971a अन्नमाज्येनाभिघार्य Ang_1.815c अन्नमादाय पक्वात्तु Ang_1.809a अन्नशेषो ऽखिलः पुनः Ang_1.895b अन्नं च पायसं भक्ष्यं Ang_1.813c अन्नं पक्वात् समुद्धृत्य Ang_1.240c अन्नं वस्तूनि यानीह Ang_1.819c अन्नाभिमर्शने प्रोक्तम् Ang_1.829a अन्नेनैव प्रकुर्वीत Ang_1.277c अन्यगोत्रपरिग्रहात् Ang_1.178d अन्यगोत्रप्रदत्तश्चेत् Ang_1.999a अन्यत्कबलितं तया Ang_1.37d अन्यत्र तु न कारयेत् Ang_1.305b अन्यत्र पतिना सह Ang_1.663b अन्यत्राङ्कनलक्ष्मभ्यां Ang_2,10.12a अन्यथा ते वृथा भवेत् Ang_2,3.10d अन्यथा न भवेदेव Ang_1.63c अन्यथा निष्कृतिर्नास्ति Ang_1.183c अन्यथा पतितो भवेत् Ang_2,9.8b अन्यद्वक्ष्यामि शोभनम् Ang_1.992d अन्यपात्रे च पनसं Ang_1.531c अन्यस्य गुणतः सुतः Ang_1.127d अन्यं होमं तु तद्दिने Ang_1.1022b अन्योन्यं स्पृशतो यदि Ang_1.960b अन्वये लिङ्गतो ऽर्थाद्वा Ang_1.8a अन्वेव भोजनं तषां Ang_1.1094c अप एव समाश्रित्य Ang_1.1111a अपराह्ने च मध्याह्ने Ang_1.73c अपराह्ने न मध्याह्ने Ang_1.283c अपरिज्ञातवर्णकः Ang_1.465d अपवित्रसहस्रेभ्यो Ang_1.911a अपसव्यं तथा शून्य- Ang_1.666a अपात्रीकरणे ऽन्यत्र Ang_1.168c अपारसंसारसमुद्रसेतवः Ang_2,12.16c अपावृत्ते तृतीये च Ang_1.84a अपां मध्येन चाच्छिन्द्य Ang_1.851c अपि कर्ता कृतार्थः स्यात् Ang_1.492a अपि कृच्छ्रगतो नरः Ang_1.277b अपि जीवत्पिता पिण्ड- Ang_1.104a अपिण्डकानि ख्यातानि Ang_1.690c अपि पातकिनामपि Ang_1.156d अपि प्राप्ते ऽपि वमने Ang_1.1079c अपि वा मार्गमालम्ब्य Ang_2,5.12a अपि वा शास्त्रदृष्टितः Ang_1.298d अपि शक्तो ऽपि तन्न्यूने Ang_1.279c अपि शास्त्रकृतं कर्म Ang_1.146a अपि स्नानं समाचरेत् Ang_1.138d अपुत्रदत्तवृत्या यः Ang_1.329a अपुत्राणां पितृव्यानां Ang_1.725a अपुत्रायाः कृतं तु तत् Ang_1.444b अपुत्रा वा सपुत्रा वा Ang_1.398c अपुत्रो ऽनग्निमान् स्मृतः Ang_1.320b अपृष्टैश्च यथाविधि Ang_2,7.5b अपेक्षितं मृतस्यात्र Ang_1.472c अप्यन्ये कुलजा एव Ang_1.912c अप्ययं मुख्यकर्ता न Ang_1.445c अप्ययं वयसाधिकः Ang_1.380b अप्यागतं तेन तद्धि Ang_1.28a अप्रणोद्यानि मेध्यानि Ang_2,8.18c अप्रत्यक्षा हि पितरो Ang_1.865a अप्रमेयप्रमाणस्य Ang_2,1.4c अप्राणाहुतिपूर्वकम् Ang_1.245b अप्राशनोत्पन्नमृति- Ang_1.295c अप्रोक्ष्यापरिषिच्यैवम् Ang_1.245a अब्दं दृष्ट्वा ततो यत्नात् Ang_1.50c अभक्ष्याणां च भक्षणे Ang_1.167d अभावे तस्य सूत्रस्य Ang_1.55a अभिमृश्य ततः पुनः Ang_1.824d अभिश्रवणमेवं स्याद् Ang_1.1074c अभिषेकं कारयित्वा Ang_1.85a अभिषेकं समन्त्रकैः Ang_1.87d अभोज्यभोजनेष्वेवं Ang_1.170c अभोज्यान्नं दुरागसम् Ang_1.756d अभ्यक्तश्च तथा स्नायाच् Ang_1.251a अभ्यनुज्ञापि परमा Ang_1.684c अमधःशायी भवेत्सदा Ang_2,12.4d अमन्त्रकं विधानेन Ang_1.812a अमन्त्राय प्रयच्छति Ang_1.737b अमादीन्यखिलान्यपि Ang_1.682d अमामनुयुगक्रान्ति- Ang_1.606a अमायां तु सहस्रकम् Ang_1.707d अमावाक्यस्य सांप्रतम् Ang_1.609d अमावास्या द्वादश स्युर् Ang_1.610a अमावास्यामासिके च Ang_1.952c अमावास्यास्तत्र कॢप्ता Ang_1.614c अमावास्यां विना सदा Ang_1.877d अमाव्याख्यानमुच्यते Ang_1.609b अमी मदमतः परम् Ang_1.855b अमृतोपस्तराणकम् Ang_1.829b अमेयैः संवृतो वेदः Ang_1.159a अयनग्रहणे मुख्ये Ang_1.286a अयने द्वे च विषुवे Ang_1.645a अयने द्वे च विषुवौ Ang_1.639a अयं वो विष्टरश्चेति Ang_1.787c अयं हि परमो मन्त्रः Ang_1.789a अयोग्यत्वं तथाविधम् Ang_1.584d अयोग्यं सततं स्याद्धि Ang_1.232a अर्कश्रुतिव्यतीपात- Ang_1.180c अर्घ्यं कृत्वा कृतः प्रोक्तः Ang_1.792c अर्तिमान् धरणीं व्रजन् Ang_2,2.8b अर्धतृप्ता हि पितरो Ang_1.1084c अर्धरात्रात्तदूर्ध्वं वा Ang_1.648a अर्धरात्रादधस्तूष्णे Ang_1.177c अर्धं क्षिपेद्विप्रपात्रे Ang_1.812c अर्धोदये महोदये Ang_1.914a अर्वाक्तु द्वादशादब्दात् Ang_2,10.20c अर्वाक्तु लाजहोमस्य Ang_1.77a अर्वाक्तु शेषहोमस्य Ang_1.83a अर्हति स्वर्गवासे ऽपि Ang_1.977a अलकालर्ककारूषा- Ang_1.504a अलर्कश्चाजरास्त्रयः Ang_1.504d अलोलुपमदाम्भिकम् Ang_1.770b अल्पकालमृतायां तु Ang_1.1048a अल्पं महदशक्यं वा Ang_1.370c अवतीर्णो न सन्देह Ang_1.495c अवलेपं तथाविधम् Ang_1.582d अवलेपैकरहितश् Ang_1.592c अवशादेति चाखिलम् Ang_1.310b अवशाद्दैवयोगतः Ang_1.39b अवशाद्वह्नितो वापि Ang_1.59a अवशिष्टं प्राशयेच्च Ang_1.76a अवश्यत्वेन कर्तव्यं Ang_1.726a अवस्थाभेदतः सर्वे Ang_1.1055c अविद्यमाने सर्वस्वं Ang_2,11.10c अवीरापतिमेव च Ang_1.756b अवृतस्तेन तत्प्रेष्य- Ang_1.134c अवेक्षणं जागरूक- Ang_1.1009a अव्रती सव्रती वापि Ang_2,9.14a अशक्तश्चेत्तदाचरेत् Ang_1.250d अशक्तस्य कदाचन Ang_1.265d अशीतिर्यस्य चापूर्णा Ang_2,10.21a अशुचिं परसूतकम् Ang_1.754d अशुद्धाश्च कदाचित्स्युः Ang_1.909c अशृतं चारनालं च Ang_2,8.17c अशौचभुक्तावाशौचि- Ang_1.947c अश्रोत्रियकलत्राणां Ang_1.710c अश्रोत्रियसुतं कारु- Ang_1.757a अश्वमेधफलं लभेत् Ang_1.141b अष्टका द्वादश स्मृताः Ang_1.611d अष्टका द्वादश स्मृताः Ang_1.659b अष्टका नवदेवताः Ang_1.662b अष्टकासु च पुण्यासु Ang_1.584a अष्टकासु च वृद्धौ च Ang_1.662c अष्टकासु यथा दर्श- Ang_1.730a अष्टकां पितृयज्ञतः Ang_1.104d अष्टाविंशत्प्रभृति वै Ang_1.934a अष्टोत्तरशतश्राद्ध- Ang_1.497a अष्टोत्तरशतानि स्युस् Ang_1.607c अष्टोत्तरशतानि स्युः Ang_1.613c अष्टोत्तरशतेष्वपि Ang_1.574d अष्टोत्तरशतैरुत Ang_1.481b अष्टोत्तरसहस्रं चेत् Ang_1.89a अष्टोत्तराणि ख्यातानि Ang_1.731c असकृत्पठितानि स्युर् Ang_1.163c असकृद्गमनाच्चापा- Ang_1.68c असगोत्रमपि प्रेतं Ang_1.149a असगोत्रसुतं तस्मान् Ang_1.357c असगोत्रस्तु न ग्राह्यो Ang_1.340a असतां पतितानां च Ang_1.139a असन्निधौ सन्निधौ वा Ang_1.434c असमर्थस्य तु प्रोक्तो Ang_1.732a असवर्णेषु तत्कुर्वन् Ang_1.338a असहन्नेव केवलम् Ang_1.573b असह्योष्णं महोष्णं वा Ang_1.241c असंख्याकान्यनन्तानि Ang_1.158a असंभाष्यः प्रयत्नेन Ang_1.766a असंशयं प्रकुर्वीत Ang_1.883c असंस्कृतो दत्तसूनुः Ang_1.305c असावर्धोदयो योगः Ang_1.181a अस्त्वित्यपि च तद्धस्ते Ang_1.888a अस्थिभङ्गं गवां कृत्वा Ang_2,10.8a अस्थिभङ्गे तथा शृङ्ग- Ang_2,10.10a अस्पष्टस्पष्टवर्णे वा Ang_1.469c अस्पृश्यत्वं न सूत्यां स्याद् Ang_1.45c अस्पृश्यस्पर्शने चैवम् Ang_1.167c अस्मत्कार्यविरोधि तत् Ang_1.374d अस्माकमपि सन्ति हि Ang_1.569d अस्माकं चैव सर्वेषां Ang_2,3.2c अस्मिन् स्नातो चापकोटौ Ang_1.181c अहः कृत्स्नं प्रकीर्तितम् Ang_1.642b अहःसंक्रमणे पुण्यम् Ang_1.642a अहोरात्रं भुक्तिहैन्यं Ang_1.46c अह्नि द्वितीययामे वै Ang_1.84c आकाशरूपमापन्नाः Ang_1.865c आगच्छन्त्विति तां चापि Ang_1.799a आगामिसूतकं ज्ञात्वा Ang_1.101c आचारेण न चोक्तितः Ang_1.842b आचारेण श्रुतेन च Ang_2,4.9b आजानु क्षालयेत्परम् Ang_1.781d आतर्पणं विधानेन Ang_1.29a आतुरामभिशस्तां वा Ang_2,11.6a आत्मतृप्तिः प्रशस्यते Ang_1.1038d आत्मनो ऽनुग्रहस्य च Ang_2,6.16d आत्मनो ब्राह्मणानां च Ang_1.849a आत्मनो यदि वान्येषां Ang_2,11.8a आत्मसंभाविनं शपम् Ang_1.746b आत्मानं पातयेद्धोरे Ang_1.71a आत्मान्यकायं स्पृश्येन्न Ang_1.227a आदावन्त्ये च पाद्ये च Ang_1.782a आदित्या इति तद्गणाः Ang_1.674d आदित्याश्चैव कृत्स्नशः Ang_1.32b आदिमध्यावसानकम् Ang_2,3.4d आदौ संकल्प्य प्रयतः Ang_1.772c आद्यदत्तैकतद्दत्त- Ang_1.351c आद्यश्राद्धे तु भुञ्जान- Ang_1.949c आधत्त पितरश्चेति Ang_1.869c आधिक्यं तत्प्रकथितं Ang_1.939a आधिक्यं तत्सुतात्परम् Ang_1.441d आनन्दसागरे मग्ना Ang_1.558a आप एव विशेषतः Ang_1.1110b आपक्षान्तस्य केवलम् Ang_1.695d आपत्सु च त्र्यहं चरेत् Ang_2,9.7b आपन्नो येन वा धर्मो Ang_2,5.14a आपोशनं न कुर्वीत Ang_1.239c आप्तधर्मेषु यत्प्रोक्तं Ang_2,3.7a आब्दिके तु परे ऽह्न्येव Ang_1.969c आब्दिके वानुमासे वा Ang_1.968a आब्राह्मणविसर्जनम् Ang_1.79d आभान्त्येतत्समाचरेत् Ang_1.74d आमश्राद्धगृहीतारं Ang_1.764a आमं मांसं दधि घृतं Ang_2,8.16c आमं वा यदि वा पक्वं Ang_2,8.5a आमो ऽत्वरतरस्तराम् Ang_1.773b आयनं तदमुख्यकम् Ang_1.280b आयन्तु न इतीव वै Ang_1.799d आयन्त्वित्यभिमन्त्र्य च Ang_1.852b आयुष्यसूक्तं हुत्वाथ Ang_1.89c आराधयितुमव्ययम् Ang_2,12.15b आरान्न्यक् सोदरसुतस् Ang_1.302c आर्तानां मार्गमाणानां Ang_2,7.1a आर्द्रकं षट्छतसमं Ang_1.533a आर्द्रशुष्कप्रभेदेन Ang_1.507c आवश्यक्यत्र परमा Ang_1.686c आवाहनं च तत्पूर्वं Ang_1.795c आवाहने विश्वेदेवा Ang_1.797c आ वो राजानमन्त्रं वा Ang_1.837c आशरत्सपवित्रकः Ang_1.508d आशीर्भिरेनं सततं Ang_1.1019a आशीर्भिश्च प्रशस्ताभिः Ang_1.565a आशौचं मरणोद्दिश्य Ang_1.987a आशौचादशुचित्वं हि Ang_1.44c आशौचे तु भवेद्धि तत् Ang_1.45d आशौचे वर्तमानस्य Ang_1.48c आश्रमाद्वृद्ध उच्यते Ang_2,5.6b आषाढीमवधिं कृत्वा Ang_1.708a आसनं शल्यविद्धं स्याद् Ang_2,12.4c आसमाप्तेर्विधानेन Ang_1.806a आहतो भयतः शुभम् Ang_2,6.8d आहिताग्निर्दशसुतो Ang_1.429c आहिताग्निर्विशेषेण Ang_2,8.9c आहिताग्निस्तु यो विप्रः Ang_2,8.1a आहिताग्निस्त्रिरात्रेण Ang_2,9.3a आहूय श्रावयेदेको Ang_2,3.9c आ होमात्करणं स्मृतम् Ang_1.721b इच्छंस्तदन्यथयितुं Ang_1.371c इतरैः सर्वपित्र्याणां Ang_1.618c इति चिन्तापरा देवा Ang_1.185c इति चोवाच लोकेशं Ang_1.588a इति प्रोचुश्च तत्कृतौ Ang_1.1038b इति ब्रह्मा शिवो हरिः Ang_1.495d इति ब्राह्मणपादेषु Ang_1.886a इति वक्त्ःन् दुरात्मनः Ang_1.375b इति वै लोकसंस्थितिः Ang_1.622b इति शाकलभाषितम् Ang_1.178b इति सर्वे त्रयो लोकास् Ang_1.620c इति स्तुतः पूजितश्च Ang_1.602c इत्युक्तस्तु ततो भूयः Ang_1.896a इत्युक्त्वा ' 'भाष्य ते तेन Ang_1.566c इत्युद्वास्य तु तान् पश्चाद् Ang_1.895a इत्यूचुः प्रणिपत्य तम् Ang_1.1d इत्येवमतिदैन्येन Ang_1.571a इत्येवमेनं जहृषुः Ang_1.492c इत्येवं दक्षिणे हस्ते Ang_1.776c इदमूचुर्वचो दुःखाद् Ang_1.569c इदं विष्णुर्व्याहृतीर्वा Ang_1.836a इन्द्राय सोमसूक्तेन Ang_1.962a इन्द्राय सोमसूक्तेन Ang_1.963a इष्टान् कांश्चिद्विशेषकान् Ang_1.1012d इष्टैः पुत्रैर्बन्धुभिश्च Ang_1.1085c इष्टैः पुत्रैश्च बन्धुभिः Ang_1.1093b ईशानादिमुखान्येवं Ang_1.538c ईशानो दक्षिणास्पदः Ang_1.520d उक्तप्रायं विजानीयाद् Ang_1.938a उक्त्वा दद्यात्तदन्नकम् Ang_1.840d उच्चैः संभाषणं हस्त- Ang_1.1027a उच्छिष्टपिण्डदाने च Ang_1.782c उच्छिष्टपिण्डं च दद्याद् Ang_1.841c उच्छिष्टमप्यकृत्वैव Ang_1.245c उच्छिष्टमिति नाम तत् Ang_1.906d उच्छिष्टस्पर्शनं ज्ञात्वा Ang_1.958a उच्छिष्टं शिवनिर्माल्यं Ang_1.905c उच्छिष्टेन तु संस्पृष्टो Ang_1.954a उच्छिष्टे वमनं यदि Ang_1.951d उच्छिष्टोच्छिष्टसंस्पर्शे Ang_1.961a उच्यते ब्रह्मवादिभिः Ang_1.1059b उत्तमः पितृकृत्येषु Ang_1.460a उत्तमा इति ताः प्रोक्ता Ang_1.938c उत्तरक्षणजीवने Ang_1.315d उत्तरापोशनं ततः Ang_1.841d उत्तरायण एव वै Ang_1.648d उत्तरायणमेव हि Ang_1.654b उत्तारका व्याहृतयो Ang_1.15a उत्तिष्ठत पितरो मनो Ang_1.858c उत्तिष्ठतेति पितरः Ang_1.894c उत्पत्तिप्रभृतिस्थैर्य- Ang_1.941c उत्पन्ने मरणे वापि Ang_2,10.3c उदग्भागगतं पिण्डं Ang_1.982c उदङ्मुखस्तु देवानां Ang_1.784a उद्देशत्यागकाले च Ang_1.1076a उद्देशत्यागमात्रं च Ang_1.811a उद्धृत्य प्रोक्ष्य तत्पात्रे Ang_1.794a उन्नेया ज्येष्ठतः परम् Ang_1.408d उन्मत्तं दुर्बलं सन्नं Ang_1.754a उपक्रान्तस्य तस्यास्य Ang_1.27c उपनीतस्तु चेदुप- Ang_1.131a उपनीतः कलत्री वा Ang_1.379a उपनीतो भवेदहो Ang_1.330b उपपद्येत तत्पिबेत् Ang_2,12.6b उपपातकनाशनम् Ang_2,11.11d उपपातकर्मसक्तो Ang_2,11.1a उपपातकास्त्वसंख्यातास् Ang_2,7.9e उपपापेषु पञ्चाशत् Ang_2,7.7c उपवासः स विज्ञेयः Ang_1.975a उपविष्टः शुचिस्थले Ang_1.248d उपवेश्यासने शुभे Ang_2,2.9d उपस्थानव्रनादेश- Ang_2,1.5c उपस्थानं ततः शीघ्रम् Ang_2,2.8a उपस्थानं पित्ःणां तु Ang_1.896c उपस्थितो हि न्यायेन Ang_2,2.1c उपावृत्तिस्तु पाकेभ्यो Ang_1.974a उपोष्य रजनीमेकां Ang_1.961c उभयत्र प्रकथितं Ang_1.798a उभयोर्भोजनं कुर्यान् Ang_1.46a उभयोर्हि तयोर्दोषः Ang_2,6.13c उभयोस्तु तदा नित्यं Ang_1.81c उर्वारुस्तादृशः प्रोक्तः Ang_1.603c उशन्तस्त्विति युग्मकम् Ang_1.797d उष्णेन भवने विप्र- Ang_1.250a उष्णेन शक्तो न स्नायाद् Ang_1.250c उष्णे वर्षति शीते वा Ang_2,11.7a ऊनमासिकभोक्तारं Ang_1.760c ऊर्ज वहन्तीमनुं ततः Ang_1.858b ऊर्ध्वं दक्षिणतोमुखम् Ang_2,10.6b ऊर्ध्वं लोकं न यातो वै Ang_1.372a ऊष्मभागा हि पितरश् Ang_1.821c ऋग्यजुःसामभिस्तराम् Ang_1.832b ऋचा युक्तास्तया पुनः Ang_1.15b ऋणमेवं धनं धान्यं Ang_1.1025c ऋणान्मुक्तिर्न जायते Ang_1.325b ऋणान्मुक्तो भवेदयम् Ang_1.324b ऋतुत्रयमतन्द्रितः Ang_1.199d ऋतुस्नातदिने सो ऽयं Ang_1.323a ऋत्विक्त्वेन वृते तस्मिन् Ang_1.110c ऋषभैकादशा गाश्च Ang_2,11.10a एक एव यदा विप्रो Ang_1.969a एकचित्यां समारूढौ Ang_1.980a एकजातिशलाटुतः Ang_1.506b एकत्रैव प्रकुर्वीत Ang_1.994c एकत्रैव हि तिष्ठति Ang_1.120b एकत्रैव हि तिष्ठति Ang_1.423b एकदा वै भविष्यति Ang_1.282b एकदैव समाक्रान्तः Ang_1.53c एकदैव हि देया स्यान् Ang_1.697a एकद्वित्रिचतुर्नारी- Ang_1.48a एकद्वित्रिचतुःपञ्च- Ang_1.212c एकद्वित्र्यार्षकं तथा Ang_1.346d एकधैव भवेद्धि वै Ang_1.805d एकमेव वदेद्गोत्रम् Ang_1.346c एकमेवेति केचन Ang_1.658d एकविप्राख्यपक्षस्य Ang_1.695a एकविप्रानेकविप्र- Ang_1.694c एकविंशतिभिश्चान्यैः Ang_2,4.4c एकशेषजमल्पकम् Ang_1.117b एकशेषजमल्पकम् Ang_1.424b एकस्मिन्नेव तत्पिण्डे Ang_1.394a एकस्मिन्नेव दिवसे Ang_1.272a एकस्मिन्नेव दिवसे Ang_1.948c एकादश किला 'ष्टकाः Ang_1.729b एकादशे द्वादशे वा Ang_1.879c एकाशौचेन वा पश्चाद् Ang_1.54a एकाहं वाग्निहोत्रवान् Ang_2,9.11d एकेनैव हि कारितम् Ang_1.1074d एकोद्दिष्टं षोडशं च Ang_1.980c एकोद्दिष्टं षोडशं च Ang_1.991a एकोनविंशतिदिन- Ang_1.930c एको ऽपि परिषद्भवेत् Ang_2,4.5f एतत्तु विहितं पुण्यं Ang_2,12.7a एतत्तेति च मन्त्रेण Ang_1.854a एतत्त्रयात्पूर्वकस्य Ang_1.675a एतत्पातकयुक्तानां Ang_2,12.8a एतत्समष्टिर्लोकानां Ang_1.495a एतत्सर्वं चैकपात्रे Ang_1.531a एतदस्ति ह्यनुष्ठानं Ang_1.711c एतदुच्चारणाशक्तौ Ang_1.827c एतद्धै वरणं प्रोक्तं Ang_1.777a एतद्योगप्रधानाय Ang_2,6.5a एतद्विरुद्धं तत्सर्वं Ang_1.673a एतन्मन्त्रत्रयं वाचा Ang_1.826a एतन्मन्त्रत्रयं श्राद्धे Ang_1.826c एतन्मात्रे कृते तु चेत् Ang_1.617b एतस्मिन्नन्तरे तत्र Ang_1.586a एतस्मिन् पनसे लब्धे Ang_1.541c एतस्य परमो मुख्यस् Ang_1.1039c एतादृशेषु कृत्येषु Ang_1.217a एतावन्त्येव भूतले Ang_1.349d एतावन्त्येव सर्वत्र Ang_1.351a एतासां तनयाः सर्वे Ang_1.457a एते कालविशेषकाः Ang_1.652b एते दोषा भवन्तीह Ang_2,8.4a एतेषामम्लयोगेन Ang_1.528a एतेषां पुनरेव वै Ang_1.528d एतेषां मासजानां स्याद् Ang_1.506a एतेषां विहितं पुण्यं Ang_2,11.11a एतेषां स्वस्य केवलम् Ang_1.1069b एतैर्मन्त्रैर्भवेद्धि तत् Ang_1.830d एतैश्च गावो न हि बन्धनीया Ang_2,10.9c एतैः संयुज्यते यो ऽन्यः Ang_2,7.8c एवमन्येषु नवसु Ang_1.406a एवमाह पितामहः Ang_1.377d एवमाह पुरा भृगुः Ang_1.223d एवमाह प्रजापतिः Ang_1.300d एवमुद्दिश्य वर्णेषु Ang_2,5.10a एवमेतत्समासाद्य Ang_2,6.4a एवमेव क्षुरस्नानं Ang_1.255c एवमेव तथान्यो ऽपि Ang_1.1051a एवमेव पुनस्त्वथ Ang_1.408b एवमेव प्रकर्तव्यो Ang_1.700c एवमेव भवेदन्यस् Ang_1.331a एवं कृतेषु तेष्वेषु Ang_1.335c एवं जातानि गोत्राणि Ang_1.348c एवंजातीयका ये स्युस् Ang_1.1068a एवं तुलायां त्रितयं Ang_1.533c एवं तैः समनुज्ञातः Ang_2,3.5a एवं द्वित्रिविभेदतः Ang_1.404d एवं धृतिश्च पातश्च Ang_1.656c एवं निष्कृतिरीरिता Ang_1.192d एवं पक्षद्वयं स्मृतम् Ang_1.985d एवं पञ्चत्रिंशवर्ष- Ang_1.151a एवं पञ्चदशार्षं च Ang_1.348a एवं पापात्समुद्धृत्य Ang_2,7.4c एवं पितामहे जीवे Ang_1.107a एवं पितृव्यतनय- Ang_1.409c एवं पूर्वं मयाप्युक्तं Ang_2,4.6a एवं भवेन्महादोषस् Ang_2,6.14c एवं मातुः सपिण्डे तु Ang_1.1006a एवं वर्षाष्टके ऽतीते Ang_1.64a एवं सत्यत्र कालतः Ang_1.354b एवं सत्यत्र जनने Ang_1.343a एवं सत्यत्र यः कश्चिद् Ang_1.555a एवं सत्यत्र यो मर्त्यः Ang_1.543a एवं सर्वैकनिश्चयः Ang_1.624b एवं स्थितं पुनर्वच्मि Ang_1.289c एवं स्याद्ग्रहणश्राद्धं Ang_1.480c एषामन्यतमं यच्चाप्य् Ang_2,12.6a एषामेव तु वृद्धानां Ang_2,5.6c एषां लघुषु कार्येषु Ang_2,4.7a एषु चैको ऽथवा न चेत् Ang_1.494d ओकारं वेदमेव च Ang_2,11.5d ओदनश्राद्धमात्रस्य Ang_1.650c ओंकारमादितः कृत्वा Ang_2,12.3c ओं तथेति च चोदिते Ang_1.777d ओं भूर्भुवः सुवरिति Ang_1.787a ओं स्वधामिति वै वदेत् Ang_1.891b औत्तरे ह्ययने सम्यक् Ang_1.655c औपासनं विना होमम् Ang_1.1022a औपासने त्वनारब्धे Ang_1.85c औरसं ब्रह्मवादिनः Ang_1.414d औरसः कथितो बुधैः Ang_1.413d औरसेन समा हि ते Ang_1.413b औरसेनैव तुलितौ Ang_1.421a औरसो धर्मपत्नीजो Ang_1.446c औरसो नात्र संशयः Ang_1.380d औरसो वयसा न्यूनो Ang_1.378a औरसो ह्यतिरिच्यते Ang_1.446b औषधं स्नेहमाहारं Ang_2,10.14a औषधादिक्रियावशात् Ang_1.173b कक्ष्यानन्तरनिष्ठेन Ang_1.470a कटिभङ्गे तथैव च Ang_2,10.10b कटुतिक्तरसादिभिः Ang_1.175b कणशः कणशः सद्भ्यः Ang_1.334c कण्टकानि ततो भूयः Ang_1.570a कण्ठतो वापि यत्नेन Ang_1.247c कण्ठहृत् कनकप्रभः Ang_1.517b कथया तृप्तिरेतेषां Ang_1.1020a कथं तत्कर्मकरणं Ang_1.185a कथाः काश्चन सन्ततम् Ang_1.1012b कथितं जन्ममोचकम् Ang_1.485d कथितः परमो महान् Ang_1.702b कथितास्ता रजस्वलाः Ang_1.927d कथिताः किल सर्वाण्यप्य् Ang_1.657a कदल्यादिद्रुमैः सह Ang_1.545b कदाचित्तु परस्परम् Ang_1.382d कदाचित्तु विशेषतः Ang_1.731d कदाचिदधिकस्तथा Ang_1.598d कदाचिदपि नो लभेत् Ang_1.397d कदाचिद्दैवयोगतः Ang_1.290d कदाचिद्धर्मकृत्यानां Ang_1.218a कदाचिन्न पृथक्त्वेन Ang_1.384c कदाचिन्न भवत्येव Ang_1.274c कनिष्ठो धर्मतो दत्तो ह्य् Ang_1.380a कन्दमूलादिकान् कांश्चिद् Ang_1.1013c कन्यादानं पितृश्राद्धं Ang_1.742a कन्यादूषी गवां च हा Ang_2,7.9b कबले तु सुभुञ्जाने Ang_1.952a करका कलुषघ्नी या Ang_1.922c करणाज्जातकादीनां Ang_1.207a करणीय उदीर्यते Ang_1.776b करतोया कालतोया Ang_1.932c करिष्य इति वागुक्ति- Ang_1.268c करिष्ये कर्म चैवेति Ang_1.775a करोति पितृतृप्तये Ang_1.486d करोति वैदिकं कर्म Ang_1.256c करोम्येवं न संशयः Ang_1.363b कर्णकारो ऽक्षिरोगघ्नः Ang_1.516a कर्तव्य इति चेत्ततः Ang_1.792d कर्तव्यत्वेन चोदितः Ang_1.615b कर्तव्यत्वेन शास्त्रतः Ang_1.262b कर्तव्यः पुत्रसंग्रहः Ang_1.304d कर्तव्यो वाचिकः परः Ang_1.269d कर्ता कारयिता चापि Ang_1.99c कर्ता 'नाचम्य यद्भोक्ता Ang_1.783a कर्तुर्धर्मेण शास्त्रतः Ang_2,6.6b कर्तुः श्राद्धस्य का गतिः Ang_1.954d कर्तुः संपद्यते किल Ang_1.266b कर्तृभोक्तृमहादोष- Ang_1.900a कर्दमाढ्यः कर्दमाधः Ang_1.523c कर्मकाले तदाशौचं Ang_1.24c कर्म कुर्यात्प्रमादतः Ang_1.129b कर्म कुर्यात् प्रयत्नतः Ang_1.137d कर्म कुर्यात्प्रयत्नतः Ang_1.311d कर्मकृद्दत्तकस्तदा Ang_1.435d कर्मठाश्चापि वा भवन् Ang_1.1057b कर्मणस्तस्य केवलम् Ang_1.90d कर्मणामेकतो धनम् Ang_1.333d कर्मणो ऽकरणे जात- Ang_1.15c कर्मणो बाधकायैव Ang_1.847c कर्मणो वैदिकस्यैवं Ang_1.42a कर्म तत्पुरतो नूनं Ang_1.444c कर्मतः पुनराचरेत् Ang_1.146d कर्म नैमित्तिकं तस्माद् Ang_1.252a कर्मन्दी ब्रह्मभूतस्य Ang_1.112c कर्मभिः सत्कृतेष्वपि Ang_1.459d कर्ममध्याधिकत्वतः Ang_1.803d कर्ममध्ये पुराणोक्त- Ang_1.6a कर्ममध्ये पैतृके ऽस्मिन् Ang_1.899c कर्ममात्रस्य सर्वत्र Ang_1.268a कर्ममात्रं विशेषतः Ang_1.144b कर्मशेषं समापयेत् Ang_1.90b कर्मसाद्गुण्यमप्यति Ang_1.902b कर्माणि कानि ख्यातानि Ang_1.660c कर्माणि मनुभिश्चरेत् Ang_1.5b कर्मायोग्यं प्रचक्षते Ang_1.255d कर्मा शुद्धो भवेत्ततः Ang_1.182b कर्षकं वार्धुषिं वृषम् Ang_1.755b कलत्रे सति पुत्रे वा Ang_1.451c कलत्रैः परिवारैश्च Ang_1.863a कलिका वरुणा वामा Ang_1.928a कलिङ्गः कलिवारुकः Ang_1.511b कल्पस्य परिषद्बलम् Ang_2,6.1b कल्पो वा परिषद्विना Ang_2,6.2b कल्याणवार्ताकोपादि- Ang_1.1026a कल्याणाधार ईशान Ang_1.520c कल्याणेषु नवेषु च Ang_1.593b कविं चैव द्वितीयके Ang_1.608d कस्मैचिद्विप्रपुत्राय Ang_1.561c कस्यचिद्ब्राह्मणस्य वै Ang_1.964b काके हंसे च गृध्रे च Ang_2,10.16a काचिद्भवति कस्यचित् Ang_2,12.14b का तृप्तिरिति वै तराम् Ang_1.1091d कानिचिच्छुष्कभेदतः Ang_1.529d कामकृत् कामवारकः Ang_1.510b कामजानिति चोचिरे Ang_1.415b कामनीया कलावती Ang_1.922b कामप्रं कामदं कम्रः Ang_1.511a कामवाही कामदूरः Ang_1.510c कामात्तद्द्विगुणं भवेत् Ang_2,10.18b कामी चेन्न तु भोजनम् Ang_1.299d काम्येषु सकलेष्वपि Ang_1.593d कायकृत्यविशेषजाः Ang_1.900d काययोरेव संबन्धः Ang_1.226a कारकः किल कारितः Ang_1.603b कारकाणि महातृप्तेस् Ang_1.474c कारणान्तरसंगत्या Ang_1.40c कारयेज्ज्येष्ठमुखतस् Ang_1.431a कारयेद्विप्रमुखतः Ang_1.832a कार रे रे कृती भव Ang_1.577b कारवल्ली त्रयी कारुः Ang_1.510a कारवल्ल्यादयो यूयं Ang_1.577c कारश्च कारवल्लीकः Ang_1.568c कारिणश्चाप्युपस्थानं Ang_2,6.1c कारुकः कालिको करुत् Ang_1.568d कारुण्यश्राद्धमाचरेत् Ang_1.1036d कारुण्यः कनकप्रियः Ang_1.513b कारुण्यानामिति स्थितिः Ang_1.1042b कारुण्यानां यदा पुनः Ang_1.1035d कारुण्यानां समाचरेत् Ang_1.275b कार्मुकः कर्मकृत्कार्यो Ang_1.513c कार्यं ना 'वेदिनां तराम् Ang_1.734d कार्यं भवति तच्छ्राद्धं Ang_1.1032a कार्यं वाप्यन्यथोक्तं वा Ang_2,6.2c कार्यं सर्वप्रयत्नेन Ang_2,3.11c कार्यः स्यात्तु न चान्यतः Ang_1.629d कार्याकार्यविनिश्चिताः Ang_2,4.3d कार्याणां च बलाबलम् Ang_2,3.7d कार्याणि नियमेन वै Ang_1.731b कार्याणि परिशोधने Ang_2,6.5b कार्याण्येव समन्त्रतः Ang_1.1104b कालभेदेषु सन्ततम् Ang_1.865d कालसूत्रगतो भवेत् Ang_1.194d कालस्य तु यथोक्तस्य Ang_2,12.9c काले काले शनैः शनैः Ang_1.863d काव्यश्रीः श्रीकरः श्रीगः Ang_1.524c काशा दशविधा दर्भा Ang_1.536a काष्ठभूतफलान्यपि Ang_1.247d काष्ठमूलकन्दभाण्ड- Ang_1.1025a काष्ठैश्छायाभिरेव च Ang_1.501b किमन्येषां कर्मणां तु Ang_1.19c किमर्थं नाकरोर्विभो Ang_1.570d किल्बिषं भुञ्जते भोक्ता Ang_2,8.5c किं तु तूष्णीं तदम्बुवत् Ang_1.246d किं तु सो ऽयमपुत्रवान् Ang_1.319d किं ते कार्यं किमर्थं वा Ang_2,2.10a किं त्वग्नौकरणाद्ब्रह्म- Ang_1.631a किं भवेदिति साधुभिः Ang_1.845d किं वाच्यमस्ति तज्ज्ञात्वा Ang_1.411a किं वा मृगयसे द्विज Ang_2,2.10b कीर्तितानि द्वादश हि Ang_1.613a कुक्षौ तिष्ठति यस्यान्नं Ang_1.735a कुटुम्बात्प्रच्युतस्य च Ang_2,9.10b कुण्डकं गोलकं व्रात्यम् Ang_1.754c कुण्डो ऽकुण्डो गुडप्रियः Ang_1.514b कुतपस्य तु यत्र स्याल् Ang_1.654c कुतपं नावलोकयेत् Ang_1.687b कुतपे तद्दिने भूयस् Ang_1.785c कुतपे तद्धि कुर्वीत Ang_1.649c कुतपे ऽस्मिन् तथा ' 'चरेत् Ang_1.655d कुतपो मुख्य उच्यते Ang_1.651b कुतपो वेदवचसा Ang_1.653a कुत्सवत्साग्निभरत- Ang_1.490c कुनखं श्यावदन्तकम् Ang_1.743d कुम्भाडः कुण्डली चक्रः Ang_1.520a कुम्भोद्भवो दधीचिर्वा Ang_1.493c कुर्याच्छ्राद्धं महालयम् Ang_1.704b कुर्याज्जप्यं तु नित्यशः Ang_2,12.2d कुर्यात्तत्र न सूतकी Ang_1.103b कुर्यात्तद्विधिना नो चेत् Ang_1.1003c कुर्यात्पुत्रस्य संग्रहम् Ang_1.411d कुर्यात्प्राञ्जलिना द्विजः Ang_1.896d कुर्यादहरहः श्राद्धम् Ang_1.877c कुर्यादाचमनक्रियाम् Ang_1.783b कुर्यादाब्दिकपर्यन्तं Ang_1.877a कुर्यादासनमेव वा Ang_2,12.4b कुर्यादिति मनोर्मतम् Ang_1.102b कुर्यादेकादशे ऽहनि Ang_1.111d कुर्यादेव पितुः श्राद्ध- Ang_1.717a कुर्यादेवेति सा श्रुतिः Ang_1.706b कुर्यादेवेति हारीतो Ang_1.264a कुर्याद्वा कारयेद्वापि Ang_1.183a कुर्याद्वा न तु वा द्वयम् Ang_1.711b कुर्यान्स्नानशतं यदि Ang_1.181d कुर्युस्ते बान्धवास्तया Ang_1.990b कुर्वन्ती भोजनं भर्तुर् Ang_1.871a कुर्वन् स्ववृत्या प्रयतन् Ang_1.547c कुर्वीत मनसा संध्यां Ang_1.95c कुर्वीतैव तथा दर्शं Ang_1.880c कुलकोटिसहस्रकैः Ang_1.547d कुलशीलसमन्वितः Ang_2,5.5b कुलं कारी मनुर्मानी Ang_1.512a कुलं तस्य विनश्यति Ang_1.399d कुलं तारयते तेषां Ang_1.735c कुलालानां पुरोहितः Ang_1.765b कुशकाशैस्तु बध्नीयाद् Ang_2,10.6a कुशलः कर्मसुखकृत् Ang_1.517a कुसूलेषु दुकूलेषु Ang_1.1016a कूपस्थाने तथारण्ये Ang_2,8.16a कूष्माण्डगणपाठतः Ang_1.190d कूष्माण्डादीन् पठंस्तथा Ang_1.200d कृच्छ्रमङ्गिरसा स्वयम् Ang_2,11.11b कृच्छ्रमङ्गिरसा स्वयम् Ang_2,12.7b कृच्छ्रं विधानतः कृत्वा Ang_1.202a कृछ्रेभ्यो ऽपि विशिष्यते Ang_1.43b कृतकर्मत्रयकृतो Ang_1.303a कृतकृत्यः सुखीतराम् Ang_1.466d कृतत्रयविवाहस्य Ang_1.402a कृतदारः कृतक्रियः Ang_1.126d कृतदारः कृतक्रियः Ang_1.135d कृतनित्यक्रियस्य वै Ang_1.161d कृतप्राया इति तथा Ang_1.730c कृतमन्यैः पुनः क्रियां Ang_1.124d कृतवैवाहिकस्य सा Ang_1.450d कृतसर्वपितृक्रियः Ang_1.307d कृतं कर्म हि दत्तेन Ang_1.442c कृतं चापि पुनश्चरेत् Ang_1.273d कृतं चेत्कर्म तद्भूयः Ang_1.135a कृतं चेत्तत्पुरं सम्यक् Ang_1.880a कृतं भवति तत्कर्म Ang_1.631c कृता एव भवेन्नूनं Ang_1.729c कृताकृतं प्रकथितम् Ang_1.800c कृतार्थतां प्रापयति Ang_1.339a कृतार्धक्षुरकर्माणं Ang_1.753a कृतावापो वने गोष्ठे Ang_2,11.2a कृताः स्युस्ताः क्रियास्ततः Ang_1.803b कृतिनः काल एककः Ang_1.652d कृते कर्मणि तस्य स्याद् Ang_1.441c कृते ऽकृते वा सापिण्ड्ये Ang_1.875c कृतेन धनदानेन Ang_1.333a कृते पितुः सपिण्डत्वे Ang_1.997c कृते ऽभ्युदयमुच्यते Ang_1.842d कृते सर्वं कृतं भवेत् Ang_1.1079b कृत्यं घोरं हि दुष्टं तत् Ang_1.97c कृत्यं शूद्रैकजीविनम् Ang_1.744d कृत्यं सर्वं पृथक् पृथक् Ang_1.994b कृत्यं सर्वं यथा लभेत् Ang_1.655b कृत्वा च यावकाहारा Ang_1.204a कृत्वा च शपथं गाढं Ang_1.387c कृत्वा च शपथं बाढं Ang_1.362a कृत्वा चान्द्रसहस्रकम् Ang_1.206b कृत्वा तत्प्रारभेत्कर्म Ang_1.254c कृत्वा तामधरद्यतः Ang_1.907d कृत्वा तु मण्डलं शुद्धं Ang_1.778a कृत्वा तु वरणं पश्चाद् Ang_1.777c कृत्वान्नेनापि तद्दिनम् Ang_1.276b कृत्वा पत्रपुटं त्वरन् Ang_1.561b कृत्वा पापं न गूहेत Ang_2,2.4a कृत्वा पापानि मानवः Ang_2,10.18d कृत्वा पूर्वमुदाहार्य Ang_2,1.7a कृत्वाभ्यञ्जनतः परम् Ang_1.263d कृत्वा यत्नात्सुखोष्णं च Ang_1.243a कृत्वा सुखोष्णं संस्कृत्य Ang_1.241a कृत्वैव पश्चात्तच्छ्राद्धं Ang_1.1042a कृत्स्न एवोच्यते ऽधुना Ang_1.733d कृत्स्नक्रियाविशेषेषु Ang_1.594a कृत्स्नं यज्ञोपवीतकम् Ang_1.801d कृत्स्नं वेदमनु विना Ang_1.685d कृत्स्नायाः संकटे ऽपि वा Ang_1.58d कृत्स्नार्षेयं त्वेकगोत्रे Ang_1.345c कृत्स्नेष्वशुचिषु स्नानं Ang_1.167a कृष्णेभो ऽनलो ग्रहाः Ang_1.637b कॢप्तस्यावृत्तिरित्येव Ang_1.636c केचनात्रापरामृचम् Ang_1.798b केचित्तमेव पिण्डं तु Ang_1.982a केचित्तु मातृकं प्राहुर् Ang_1.985c केचित्पत्न्याः पितृव्यस्य Ang_1.1037a केचिदत्र पृथक्प्रोचुस् Ang_1.979c केचिद्रात्रौ तु पूर्वेद्युस् Ang_1.785a केवलं नामधारकाः Ang_2,4.8b केवलं रहिताक्षरे Ang_1.469b कैलासाद्धरणीधरात् Ang_1.587b कैश्चित्तत्र महर्षिभिः Ang_1.987d कोट्यर्कग्रहसंनिभः Ang_1.181b कोणैकदेशसंस्पृष्टे Ang_1.286c कोपिनं कुनखं रतम् Ang_1.754b क्रमशः सर्व एव वा Ang_2,7.3d क्रमेणैव परं यावत् Ang_1.678c क्रयेण पञ्चषान् गृह्य Ang_1.556c क्रान्तयो द्वादश स्मृताः Ang_1.610d क्रियतां किमिति प्रोक्ते Ang_1.895c क्रियते कृतिना तत्तु Ang_1.623a क्रियते दर्भपत्रकैः Ang_1.860b क्रियते पितृतृप्तिः स्याद् Ang_1.501c क्रियते येन केन वा Ang_1.622d क्रियाशतसहस्रकात् Ang_1.120d क्रियाशतसहस्रकात् Ang_1.423d क्रियां कुर्याज्जडमतिः Ang_1.122c क्रीडाकर्मेव बालानां Ang_2,1.10c क्रूरग्रहातितप्तस्य Ang_1.293a क्रोशस्थितनदीस्नानान् Ang_1.266c क्लिन्नवासाः समाहितः Ang_2,2.7b क्षणश्च क्रियतामिति Ang_1.791b क्षणं कृत्वा प्रसादो ऽद्य Ang_1.776a क्षणं दद्यात्तु दर्भेण Ang_1.791c क्षत्रधर्मेषु तिष्ठतः Ang_2,5.12b क्षत्रियस्यार्धमाप्तं तु Ang_2,9.2a क्षत्रियाणां तु पाठकः Ang_2,5.8b क्षत्रियादिषु दर्शनम् Ang_2,5.10b क्षत्रियो वाथ वैश्यो वा Ang_2,2.7c क्षालयेन्मण्डलोपरि Ang_1.779d क्षिपेन्मात्रादिषु त्रिषु Ang_1.978b क्षिपेन्मात्रादिषु त्रिषु Ang_1.996d क्षीरं वा यदि वा दधि Ang_2,8.14d क्षुत्तृष्णापीडितस्तराम् Ang_1.463b क्षुद्रजीवं कार्यजीवं Ang_1.758c क्षुद्रा दीर्घा जलैर्युताः Ang_1.935d क्षुन्मूलो क्षुन्निवारणः Ang_1.517d क्षुरस्नानात्परं यस्तु Ang_1.256a क्षुरिका काशिका श्यामा Ang_1.924c क्षेत्रं चापि तथा ज्ञेयं Ang_1.939c क्षेत्रो ऽग्नेस्तु सुसंभूतो Ang_2,12.12c खड्गपात्रं हि कुतपो Ang_1.944a खड्गं दशविधं मांसं Ang_1.536c खड्गे श्याममृगे वृके Ang_2,10.15b खननाच्चाधिकजला Ang_1.940c खननोत्पन्नसलिला Ang_1.940a खनित्वा याममात्रं वा Ang_1.220c खनित्वैव विनिक्षिप्य Ang_1.875a खन्यन्ते च तदा तदा Ang_1.934d खराणि सुमहान्त्यपि Ang_1.570b खर्वात्मकास्ता विज्ञेयास् Ang_1.37a खले वा कण एव वा Ang_2,8.12b ख्यातो महालयः सद्भिः Ang_1.700a गङ्गा पतितपावनी Ang_1.908d गच्छतस्तावुभौ मूढौ Ang_2,6.12c गजच्छाया तथा चैका Ang_1.612a गजच्छाया 'त्र नो भवेत् Ang_1.691b गजच्छाया प्रकीर्तिता Ang_1.660b गजवासी मनस्विनी Ang_1.931d गजे वाजिनि वा व्याघ्रे Ang_2,10.15a गतमेव भविष्यति Ang_1.35b गतिदा गणवारिता Ang_1.929d गतिरूर्ध्वं न विद्यते Ang_2,8.7d गते तस्मिन् पुनस्तथा Ang_1.103d गते ऽन्नश्राद्धमाचरेत् Ang_1.279b गदाधरमहेश्वरौ Ang_1.538d गन्धमाल्यविवर्जितम् Ang_2,8.11b गन्धाक्षतयवादिकम् Ang_1.801b गन्धाक्षतसुमादिकम् Ang_1.794d गयस्य सुमहात्मनः Ang_1.488d गयादिपुण्यक्षेत्राणि Ang_1.537c गयाफल्गुनिकाशाक- Ang_1.489a गयायां च मृते ऽहनि Ang_1.662d गयाश्राद्धमथापरम् Ang_1.480d गयाश्राद्धशताधिकम् Ang_1.904d गयाश्राद्धशताधिकात् Ang_1.564b गयाश्राद्धसमः को ऽपि Ang_1.702a गयाश्राद्धसहस्रकृत् Ang_1.544d गयाश्राद्धं च फल्गुन्याः Ang_1.476a गयो रामो ऽथवा श्रीमान् Ang_1.494c गरदूषो गणत्रिगः Ang_1.526b गर्भाधानविधानतः Ang_1.91d गव्यमेव भवेद्दधि Ang_2,12.5b गव्यस्य पयसो ऽलाभे Ang_2,12.5a गात्रैश्च शिरसा चैव Ang_2,2.8c गायकं व्रणिनं क्षुद्र- Ang_1.757c गायत्रीदशसाहस्र- Ang_1.150c गायत्रीं वा विधानतः Ang_1.836b गायत्रीं वेदमातरम् Ang_1.201b गायत्रीं वैष्णवीमपि Ang_1.836d गायत्रीं सर्वशून्यदाम् Ang_1.838d गायत्रो हरिलोचनः Ang_1.512d गायत्र्या प्रोक्ष्य तत्परम् Ang_1.815d गायत्र्या प्रोक्ष्य वै ततः Ang_1.822d गायत्र्या वा जपो नो चेन् Ang_1.155c गारुत्मता गतिमती Ang_1.929c गालवस्तु पुरा विप्रो Ang_1.556a गाश्चैवानुव्रजेन्नित्यं Ang_2,11.4a गुडमुद्गादिकान् मधु Ang_1.1013b गुडो रसस्तथोदश्विद्- Ang_2,8.17a गुणाढ्या गुणदा शेषा Ang_1.930a गुरुणा ब्रह्मणापि वा Ang_1.502b गुरुद्रोहिणमेव च Ang_1.749b गुरुप्रियो विनीतश्च Ang_1.592a गुरुरात्मवतां शास्ता Ang_2,6.7a गुरुवह्न्यतिथीनां तु Ang_2,8.6a गुरू राजा यमो वापि Ang_2,6.8a गुर्वी गर्भा गरा धरा Ang_1.924b गुल्महृत् कटुमूलकः Ang_1.521d गुहावासो गुहाश्चयं Ang_1.526c गूह्यमानं तु वर्धते Ang_2,2.4b गृध्रेभ्यो वा निवेदयेत् Ang_1.687d गृहक्षेत्रादिकं सर्वं Ang_1.100c गृहस्थस्तु द्विरात्रं वाप्य् Ang_2,9.11c गृहान्न इति मन्त्रं च Ang_1.858a गृहालंकरण न तु Ang_1.667d गृहालंकरणं चापि Ang_1.669a गृहालंकरणं भवेत् Ang_1.1093d गृहीत असगोत्रश्चेत् Ang_1.338c गृहीतुः स्यात्स एव हि Ang_1.340b गृही न रात्रौ स्नायीत Ang_1.249c गृहेक्षेत्रे ऽथवा खले Ang_2,11.8b गृहे यत्नेन तद्दिने Ang_1.873d गृह्णीयातां च दम्पती Ang_1.303d गृह्णीयातां सुतं ततः Ang_1.388d गृह्णीयात्तु तदन्तर्वै Ang_1.237a गृह्णीयादन्यजातिषु Ang_1.337b गोघ्नो मुञ्जीत यावकम् Ang_2,11.1b गोत्रनामानुबन्धानां Ang_1.130a गोत्रमेकं भवेदेवं Ang_1.347c गोत्रं तत्प्रभवेदपि Ang_1.348b गोत्रं वर्ज्यं विवाहादाव् Ang_1.354a गोत्रं सम्यक् ततः परम् Ang_1.1002b गोत्राणि शास्त्रसिद्धानि Ang_1.350a गोत्राश्चेत्तु ततः पुनः Ang_1.410d गोत्रिणस्तान्विचार्य च Ang_1.349b गोत्रे तज्जनकस्य च Ang_1.354d गोदावरी भीमरथी Ang_1.918a गोधान्यं क्षत्रियादपि Ang_2,8.10b गोपयित्वैव यत्नेन Ang_1.1018a गोपयेच्छ्राद्धहेतवे Ang_1.1015b गोब्राह्मणहिते रतः Ang_2,5.11b गोमतीं च जपेद्विद्वान् Ang_2,11.5c गोमयेन विधानतः Ang_1.778b गोमूत्रेण तु संयुक्तं Ang_2,12.6c गोमूत्रेण विधीयते Ang_2,11.2d गोरकृत्वा स्वशक्तितः Ang_2,11.7d गोसहस्रैर्विधानेन Ang_1.1066c गौणमातरि मातृत्वं Ang_1.121a गौरीदानं तथैवेति Ang_1.489c गौरीदानं वृषोत्सर्गः Ang_1.482a गौरीवाक्येन केवलम् Ang_1.588d ग्रयानं च समाचरेत् Ang_1.68d ग्रहणश्राद्धमेव च Ang_1.475d ग्रहणं पितृतृप्तिदम् Ang_1.281d ग्रहणादिषु शक्तश्चेद् Ang_1.278a ग्रहणे श्राद्धकालेषु Ang_1.258a ग्रहस्पर्शादथ यतन् Ang_1.486a ग्रहस्य चाक्रिकस्यास्य Ang_1.282c ग्रहे मुहूर्तद्वितये Ang_1.279a ग्रामचण्डालकर्मसु Ang_1.763d ग्रामयाजकमेव च Ang_1.747b ग्राहकस्य न कुर्वीत Ang_1.136a ग्राहकावेव संततम् Ang_1.421d ग्राहयेच्छ्राद्धकर्मणि Ang_1.762b ग्राह्मभैद्यशरीरिणाम् Ang_1.228b ग्राह्यकायसुराणां वै Ang_1.229c ग्राह्यभेद्यनिवेदितम् Ang_1.231d ग्राह्यमौषधमेव च Ang_2,8.18b ग्रीष्ममृत्युंजयस्य च Ang_1.596b घटिकाद्वयमेव वा Ang_1.220d घातयित्वा नरान् परान् Ang_1.260d घ्रात्वा पीत्वा निरीक्ष्याथ Ang_2,8.3a -घ्राय वा तत्परं पुनः Ang_1.856b चक्रवल्ली निपानकृत् Ang_1.521b चक्रिके ग्रहणे तथा Ang_1.914b चण्डालत्वं भजेत वै Ang_1.205b चण्डालेष्वेव निष्कम्पं Ang_1.357a चतस्रः षडशीतयः Ang_1.639b चतस्रः षडशीतयः Ang_1.645b चतस्रो विष्णुपद्यश्च Ang_1.639c चतस्रो विष्णुपद्यश्च Ang_1.645c चतुगुर्णं शूद्रयोगाद् Ang_1.192c चतुर्णामपि वेदानां Ang_2,5.2a चतुर्थदिवसे कुर्याद् Ang_1.87c चतुर्थस्य सकृत्किल Ang_1.675b चतुर्दशपदानि च Ang_1.538b चतुर्दश्यां विशेषेण Ang_1.709c चतुर्भिः साधनैश्चैव Ang_2,1.6c चतुर्विंशतिवार्षिकम् Ang_1.1060b चतुर्विंशद्दिनाधिकाः Ang_1.36b चतुष्कुलैकपर्यन्तं Ang_1.1007a चतुष्टयमिति क्रमात् Ang_1.287d चतुःषष्टिकुलान्यस्य Ang_1.328c चत्वारः कथिताः सद्भिर् Ang_1.1056a चत्वारः पतिता प्रोक्ता Ang_2,7.9c चत्वारिंशद्देवताकम् Ang_1.680a चत्वारो वा त्रयो वापि Ang_2,4.3a चन्दनैः स्पन्दनैर्नीपैस् Ang_1.546c चम्पकैः पाटलीभिश्च Ang_1.546a चरुणा लाजतो ऽपि वा Ang_1.89d चरेत्सर्वं निपातने Ang_2,10.4d चरेदेव न संदेहस् Ang_1.300a चरेद्यत्नेन शुध्यर्थं Ang_1.172a चरेद्यदि विशेषेण Ang_1.701a चर्मणा तेन संवृतः Ang_2,11.2b चर्मनिर्मोचने तथा Ang_2,10.11b चर्याशुद्धिप्रकाशनम् Ang_2,1.5d चा 'कॢप्ता इत्युदीरिताः Ang_1.638d चाक्रिकं ग्रहणं मुख्यम् Ang_1.280a चाटुपारुष्यभाषणम् Ang_1.1026b चातुर्वेद्या इति स्मृताः Ang_2,5.2d चातुर्वेद्यो विकल्पी चे Ang_2,5.1a चाद्यप्रभृति भूतले Ang_1.592d चाधीयानस्य नित्यशः Ang_2,8.7b चापाग्रयानतः पश्चात् Ang_1.206c चापाग्रयानं कृत्वादौ Ang_1.189a चापाग्रस्नानशनकैर् Ang_1.1066a चापाग्रं तद्भवेच्छुचिः Ang_1.222b चापाग्रे स्नानमाचरेत् Ang_1.143b चारयित्वा प्रदीयते Ang_2,4.2b चाशैकरणमारभेत् Ang_1.808b चासनादि समर्चयेत् Ang_1.970d चाहमस्मीति सूक्तकम् Ang_1.816b चित्तं निश्चय उच्यते Ang_2,4.1b चित्रकर्म यथानेकैर् Ang_2,4.10a चिन्तयन्नेव तच्चरेत् Ang_1.316b चिन्तितार्थैकदायिनी Ang_1.10d चिरकाले तु तद्भवेत् Ang_1.175d चिरत्यक्तान्धसस्तथा Ang_1.295b चिराद्भ्रान्त्यादिकृच्छ्रतः Ang_1.205d चीर्णवेदव्रतैर्द्विजैः Ang_2,4.5b चुल्लिस्थानि भवेयुर्हि Ang_1.820a चूर्णकल्कप्रभेदेन Ang_1.530c चेतसा तु वयं तथा Ang_1.1090d चेन्मनस्तच्चरेन्ननु Ang_1.386d चेलं वाजिनमेव वा Ang_1.55b चेलं वा 'नुग्रहादिकम् Ang_1.1025d चेष्टैः स उपभुज्यताम् Ang_1.895d चैकार्षेयाणि कानिचित् Ang_1.350b चैकोद्दिष्टं न पार्वणम् Ang_1.689d चैव धर्मो ऽखिलो महान् Ang_1.461d चैवमित्यपि वै पुनः Ang_1.362d चैवं धर्मो न हीयते Ang_2,7.6d चोदना सैव नान्या सा Ang_1.4c चोदितं ब्रह्मवादिभिः Ang_1.69b चोदितः स्मृतिकर्तृभिः Ang_1.616b चोपस्तीर्य ततः पुनः Ang_1.809b चोपस्थानस्य लक्षणम् Ang_2,2.1b चोरव्याघ्रादिभिर्भयैः Ang_2,11.6b चोर्वारुर्मम का गतिः Ang_1.587d चोष्मशून्यं न पैतृकम् Ang_1.821d चौलस्याकरणे ततः Ang_1.16d चौषधातिक्षुदश्नतः Ang_1.292d च्युतचूतानरामराः Ang_1.504b छरीरारोग्यहेतवे Ang_1.251b छर्दयित्वातिताडितः Ang_1.260b छ्राद्धकर्ता न तेन सः Ang_1.109b छ्राद्धशेषं समापयेत् Ang_1.1080b छ्राद्धानुष्ठानमुच्यते Ang_1.1044b जकारपञ्चकं त्वेकं Ang_1.475a जकारपञ्चकं प्रोक्तं Ang_1.485c जकारपञ्चकं वत्सः Ang_1.483c जगदुर्ब्रह्मवादिनः Ang_1.456d जग्मुः किल सुरोत्तमैः Ang_1.567b जडो भ्रान्तश्च दुर्मनाः Ang_1.464d जनकस्यैव गोत्रे तान् Ang_1.341c जनकाशौचमोचने Ang_1.301d जनकेन सहात्मजः. Ang_1.976b जननक्रमतश्चेदं Ang_1.672c जननीत्वादिना भवेत् Ang_1.119d जनानां पुरतो दृढम् Ang_1.371b जनार्दनमहास्मृतिः Ang_1.484d जनितुर्मुख्यसूनुः स्याद् Ang_1.127c जन्तूनां जन्ममोचनी Ang_1.916b जन्मभूम्यादिकं तत्र Ang_1.478a जन्मशारीरविद्याभिर् Ang_2,4.9a जन्मसिद्धातिसुश्रियः Ang_1.572d जपतां जुह्वतां चैव Ang_2,12.12a जपतो जुह्वतो वापि Ang_2,8.7c जपहोमव्रतादिकान् Ang_1.1023b जपंस्तप्ताख्यकं शिवम् Ang_1.201d जपित्वा पातमानीयं Ang_2,10.7c जपेदष्टसहस्रकम् Ang_2,12.3b जपो गोदानमेव च Ang_1.150d जप्त्वैता व्याहृतीर्दिव्याः Ang_1.20c जलबुद्बुदसंकाशं Ang_1.315a जलवत्संप्रशीर्यते Ang_2,6.10d जलं तत्रैव वर्तन्ते Ang_1.1111c जलं भूमिगतं कथम् Ang_1.562b जलार्धं जाह्नवीतीरं Ang_1.484c जला लवणशम्बराः Ang_1.936b जातकर्मादिना तस्य Ang_1.306c जातकादि समाचरेत् Ang_1.221b जातपुत्रो ऽथवा यजन् Ang_1.379b जातपुत्रो ऽप्याहिताग्निर् Ang_1.428c जातमात्रे धर्मपत्नी- Ang_1.431c जातहोमात्परं पृथक् Ang_1.406b जातं धर्मेण पूर्वजम् Ang_1.381b जातानां पाणिपीडने Ang_1.343b जातानां सङ्कटं महत् Ang_1.1007b जातिभ्रष्टानकर्मिष्ठान् Ang_1.139c जातिभ्रंशकरादिषु Ang_1.168d जाते तत्पितरः परम् Ang_1.714b जाते नष्टे च पितरि Ang_1.1047c जाते ऽपि चौरसे भूयः Ang_1.363a जातो ऽधिकः प्रदत्तात्तु Ang_1.1011a जानद्भिरपि च द्विजैः Ang_2,7.5d जानद्भिः पर्षदः पन्था Ang_2,7.2c जानन्तो न प्रयच्छन्ति Ang_2,7.1c जानन्वाप्यन्यथा वदेत् Ang_2,6.13b जायते श्राद्धवारकः Ang_1.51d जाह्नवी सरितां मुख्या Ang_1.921c जिह्वायमितरस्य च Ang_1.740b जीर्णशक्तिमतो नुश्चेत् Ang_1.290a जीवच्छ्राद्धं तु तत्प्रोक्तं Ang_1.679c जीवत्तातो ऽपि कर्ता स्याद् Ang_1.721a जीवन्नेव भवेच्छूद्रो Ang_2,8.8c जीवे पितरि चेच्छ्राद्धे Ang_1.106a जुहुयात्संस्कृतं घृतम् Ang_1.79b ज्ञातजातिर्जनोक्तितः Ang_1.1050b 'ज्ञातवासिभिरेव वै Ang_1.633d ज्ञाताज्ञातैकगोत्रकः Ang_1.1049d ज्ञातिसाधारणं भवेत् Ang_1.311b ज्ञात्वा तद्धृदयं सर्वम् Ang_1.582c ज्ञात्वा तं सर्वसुन्दरम् Ang_1.590b ज्ञात्वा तूष्णीं व्यवस्थिताः Ang_1.581d ज्ञात्वा बाल्येन केवलम् Ang_1.1057d ज्ञानाज्ञानत एव वै Ang_1.899d ज्ञानाय किल तत्परम् Ang_1.344b ज्ञानेना 'ज्ञानतो वा 'पि Ang_1.544a ज्ञेया विष्णुपदाह्वया Ang_1.640b ज्येष्ठ एव न संशयः Ang_1.378b ज्येष्ठपुत्र इति स्मृतः Ang_1.450b ज्येष्ठः कनीयान्न भवेत्तथैको Ang_1.426c ज्येष्ठायास्तत्कनिष्ठाजः Ang_1.440c ज्येष्ठेन दत्तपुत्रेण Ang_1.441a ज्यैष्ठ्यकानिष्ठ्यवर्जितः Ang_1.126b ज्योतिषामयने चैव Ang_2,5.4c ज्वलनो जननोत्पन्न- Ang_1.485a टिट्टिभे खञ्जरीटके Ang_2,10.16b त एते किल सर्वेपि Ang_1.1054a त एते तनयाः सदा Ang_1.1067d त एते तनयाः सर्वे Ang_1.332c त एते दिव्यशाकाः स्युः Ang_1.527c त एते निखिला धर्मा Ang_1.1081c त एते निखिलाः पराः Ang_1.477b त एव कथिताः पराः Ang_1.468b त एव नान्ये कर्तव्याः Ang_1.696c त एव पिण्डाः पितरस् Ang_1.864a त एव व्रतदाः स्मृताः Ang_2,5.8d तक्राभावे तु यावकम् Ang_2,12.5d तच्च पञ्चशताब्दानाम् Ang_1.282a तच्चाक्रिकमिति प्रोक्तं Ang_1.281c तच्चाण्डालं प्रकीर्तितम् Ang_1.97b तच्चापि वैष्णवं धाम Ang_1.913a तच्चावश्यकमुच्यते Ang_1.1075d तच्चैत्रामलको ग्राह्य Ang_1.508c तच्छताधिकमुच्यते Ang_1.1112d तच्छान्तिस्तेन नान्येन Ang_1.190a तच्छायापत्रमूलकैः Ang_1.500d तच्छायाभिश्च तत्फलैः Ang_1.546d तच्छास्त्राधिककृत्यतः Ang_1.850d तच्छुध्यर्थं रसायां तु Ang_1.220a तच्छेषतिलदर्भैस्तु Ang_1.719a तच्छेषेण यमायेति Ang_1.810c तच्छेषेण समापनम् Ang_1.72d तच्छ्राद्धं भवतीत्याहुर् Ang_1.41a तच्छ्रेष्ठा वै स्मृताखिलैः Ang_1.940d तज्जकारस्य पञ्चकम् Ang_1.478b तज्जपस्तस्य निष्कृतिः Ang_1.19b तज्जलं श्राद्धकर्मणि Ang_1.942d तज्जं तत्प्रपितामहम् Ang_1.1002d तज्जातानां विवाहस्य Ang_1.344c तज्जानां संप्रकीर्तितम् Ang_1.676d तज्ज्ञातिगतमेव वै Ang_1.312b तण्डुलान् दधितक्राज्य- Ang_1.1024c तण्डुलैरक्षतैः पुष्पैस् Ang_1.860c ततश्च क्रान्तयः स्मृताः Ang_1.638b ततश्च श्राद्धमेककम् Ang_1.716d ततश्चेत्पुत्रकामुकः Ang_1.868d ततस्तां बिभृयादपि Ang_1.207d ततस्ते प्रणिपातेन Ang_2,2.9a ततः परिषदं व्रजेत् Ang_2,2.7d ततः शुद्धा भवेत्सा तु Ang_1.191c ततः शुद्धो भवेदेवं Ang_1.198c ततः श्राद्धैकसाद्गुण्य- Ang_1.893a ततः सा नियता शुचिः Ang_1.869d ततः स्वयं च नित्यं वै Ang_1.209a ततो ऽग्नौ करणं कुर्याद् Ang_1.802c ततो ऽग्नौ जुहुयाच्चरुम् Ang_1.971b ततो ज्येष्ठस्य चेत्पुत्रस् Ang_1.407a ततो दद्यात्तिलोदकम् Ang_1.853b ततो ऽधिको यज्ञदत्तस् Ang_1.332a ततो ऽपि द्विगुणः परः Ang_1.331d ततो भूयः सगोत्रिणः Ang_1.677b ततो मातामहानां च Ang_1.665a ततो विद्वान् महात्मा यो Ang_1.1050c ततो ऽस्य व्रतमादिशेत् Ang_2,5.12d तत्करेण न पीडयेत् Ang_1.235d तत्कर्तृकाणि श्राद्धानि Ang_1.108c तत्कर्मणि न चेतरः Ang_1.437d तत्कर्मणि पुनः प्राप्ते Ang_1.119c तत्कर्ममध्ये न पुनः Ang_1.807c तत्कलावृद्धिजनकं Ang_1.1102a तत्कार्यकरणं तद्वद् Ang_1.475c तत्कालभक्षणमपि Ang_1.294c तत्कालभक्षणावृत्तिर् Ang_1.296a तत्कालः पुण्यदः स्मृतः Ang_1.644b तत्कालाजीर्णराहित्ये Ang_1.289a तत्कालाजीर्णशून्यता Ang_1.297b तत्काले केवले ऽपि वा Ang_1.284d तत्काले क्षुद्भवेद्यदि Ang_1.290b तत्काष्ठपत्रकुसुम- Ang_1.549a तत्कांक्षितानि वस्तूनि Ang_1.1087c तत्किंचिद्विगुणीभूयात् Ang_1.804a तत्कुलं तदनन्तरम् Ang_1.339b तत्कुलं स्वकुलं च ते Ang_1.70d तत्क्रमेणैव कर्तव्यं Ang_1.272c तत्क्रान्तियुग्मश्राद्धादि- Ang_1.655a तत्क्रियाकरणे तत्तु Ang_1.23a तत्क्रियामथ कुर्वीत Ang_1.24a तत्क्रिया मन्त्रपूर्वैवं Ang_1.480a तत्क्रियार्थं प्रथमतः Ang_1.23c तत्क्षणात्प्रापितं भवेत् Ang_1.913b तत्क्षणाल्लभते ऽखिलम् Ang_1.142d तत्क्षेत्रस्य पितुस्तु वा Ang_1.441b तत्तत्कर्म समाचरेत् Ang_1.132d तत्तत्कर्म समारभेत् Ang_1.21b तत्तत्कर्मसु कर्तारो Ang_1.468c तत्तत्कर्मैकपूर्तये Ang_1.332d तत्तत्कालेषु विधिवच् Ang_1.109a तत्तत्क्रियाविशेषेषु Ang_1.843c तत्तत्सर्वं प्रयत्नतः Ang_1.1095d तत्तत्संकल्पकर्मसु Ang_1.805b तत्तदुच्चारणं कृत्वा Ang_1.132c तत्तद्ग्रामस्थितैरपि Ang_1.1048b तत्तद्यत्नेन कर्तव्यम् Ang_2,3.10c तत्तद्वाङ्मूलमप्यलम् Ang_1.215d तत्तन्नामाङ्किताः स्मृताः Ang_1.1055d तत्तन्मन्त्रा संभवन्ति Ang_1.8c तत्तन्मातुस्तत्तनया Ang_1.467c तत्तैव विहितो ऽयं हि Ang_1.628a तत्त्यागी चेत्पतत्यधः Ang_1.629b तत्त्यागी ब्रह्मघातकः Ang_1.625d तत्त्यागे बुद्धिपूर्वके Ang_1.14b तत्त्वं तस्यास्तु विज्ञाय Ang_1.214a तत्पञ्चमे ऽथ दिवसे Ang_1.91a तत्पतिः पितृभिः सार्धं Ang_1.194c तत्पत्नीकर्मकर्ता चेद् Ang_1.433c तत्पत्नीनां च सर्वासां Ang_1.725c तत्पत्नी वापि पत्न्यपि Ang_1.1039d तत्पत्न्याश्च ततः परम् Ang_1.1034b तत्पत्न्याश्च समागमम् Ang_1.1037b तत्पत्न्यास्तस्य च श्राद्ध- Ang_1.136c तत्पत्राणि पवित्राणि Ang_1.560a तत्पदं चक्रपाणिनः Ang_1.566d तत्परं त्वौरसस्य वै Ang_1.478d तत्परं प्रातरेव स्याद् Ang_1.178a तत्परे ऽहनि तान् यजेत् Ang_1.718d तत्पश्चात्तु त्रिरात्रकम् Ang_1.870d तत्पश्चाद्या कुलीना वा Ang_1.448a तत्पात्रं च विहाय च Ang_1.958b तत्पात्रं परिहत्याथ Ang_1.958c तत्पापं क्व नु तिष्ठति Ang_2,6.9d तत्पापं शतधा भूत्वा Ang_2,6.15c तत्पितामहमध्यकम् Ang_1.670b तत्पित्रादिसपिण्डनम् Ang_1.999d तत्पित्रोर्ग्राहकेण या Ang_1.368b तत्पित्रोर्मानसं तदा Ang_1.361b तत्पुत्रश्चेत्ततो वृद्ध- Ang_1.1005c तत्पुत्रस्य च मर्यादा Ang_1.362c तत्पुत्रः प्रपितामहम् Ang_1.1005b तत्पुत्रास्तत्समा हि यत् Ang_1.412b तत्पुरस्कृत्य चेत्कर्म Ang_1.124c तत्पुरो ज्यायसो ऽस्य चेत् Ang_1.442b तत्पुरोहित एव च Ang_1.768d तत्पूजा विहिता परा Ang_1.788d तत्पूजां विधिना कुर्यात् Ang_1.868c तत्पूर्वकक्रियां चरेत् Ang_1.804d तत्पूर्वकृतसंकल्प- Ang_1.803c तत्पूर्वं चेत्तु दैवके Ang_1.965b तत्पूर्वं तत्समाचरेत् Ang_1.302b तत्पूर्वं लवमात्रं वा Ang_1.1096c तत्पूर्वं सा न सिध्यति Ang_1.309b तत्पैतृकमहासङ्ग- Ang_1.664a तत्प्रमाणं तु सर्वेषां Ang_2,1.8c तत्प्रविश्यैव पुत्राणां Ang_1.867c तत्प्रेतकृतपापौघं Ang_1.142c तत्प्रेतपर्पटं साक्षात् Ang_1.943c तत्प्रेष्यत्वेन कुर्वीत Ang_1.134a तत्र चैतासु याः क्रूराः Ang_1.585a तत्र जातास्तु चेत्ततः Ang_1.356d तत्र तत्र प्रचोदिताः Ang_1.297d तत्र तत्रा 'प्रदक्षिणम् Ang_1.666d तत्र तत्रास्य वै शिशोः Ang_1.471d तत्र धर्मा यथोक्तितः Ang_1.1082b तत्र निक्षिप्य तच्चाम्भस् Ang_1.795a तत्र पक्षे यतीनां तु Ang_1.709a तत्र पात्रमधोबिलम् Ang_1.793b तत्र पूजा प्रकर्तव्या Ang_1.686a तत्र साक्षात्कनिष्ठस्य Ang_1.403c तत्र स्नानशतं चरेत् Ang_1.189b तत्र स्यात्तु प्रदक्षिणम् Ang_1.668b तत्र स्यादप्रदक्षिणम् Ang_1.665d तत्रादौ तु त्रिदैवत्यं Ang_1.661c तत्रादौ याः सरिद्वराः Ang_1.917d तत्रापि परिशुद्धस्य Ang_1.161c तत्रापि परिशुद्धस्य Ang_1.162a तत्रैव विकिरेत्पात्र- Ang_1.841a तत्रैव विसृजेत्पाद्यं Ang_1.779c तत्रैव सकला धर्मा Ang_1.1113a तत्समापनपर्यन्तं Ang_1.93c तत्समापनपर्यन्तं Ang_1.94a तत्समा सा प्रकीर्तिता Ang_1.398d तत्समेना 'थवा भ्रात्रा Ang_1.470c तत्सर्वं प्रीतये तेषां Ang_1.1095a तत्सर्वं स्यान्निरर्थकम् Ang_2,1.10d तत्सल्लापादि वर्जयेत् Ang_1.1026d तत्सहायश्च सर्वे ते Ang_1.100a तत्संभूतमहादोष- Ang_1.1070a तत्सान्निध्यस्पर्शमात्रात् Ang_1.473a तत्सान्निध्यं च केवलम् Ang_1.472b तत्साम्यचेतसो यस्माद् Ang_1.578a तत्साम्यमिच्छुरारान्मे Ang_1.573c तत्साम्यं तत्त्रयस्यैव Ang_1.579a तत्सायुज्यमवाप्नुयात् Ang_1.548b तत्सुतापतिरिष्यते Ang_1.435b तत्सूक्तजपहोमाभ्यां Ang_1.966c तत्स्थाननामगोत्रेण Ang_1.955a तत्स्थाननामगोत्रेण Ang_1.970c तत्स्थाने वरणं कृत्वा Ang_1.786c तत्स्थाने सर्वशून्ये तु Ang_1.62c तत्स्नानं कथितं सद्भिर् Ang_1.251c तथा कालं समादिशेत् Ang_2,12.9b तथा घोषः प्रकर्तव्यः Ang_1.834a तथा च प्रकृते ततः Ang_1.774b तथा चान्येष्वभोज्येषु Ang_2,9.6a तथा चेत्कर्म तत्परम् Ang_1.431b तथा तस्मात्तु तच्चरेत् Ang_1.473d तथा तस्मात्समाचरेत् Ang_1.63d तथा तस्मान्न चाचरेत् Ang_1.815b तथातो नाचरेद्बुधः Ang_1.257b तथा धर्मपथे स्थितः Ang_2,5.13b तथा नामाख्यकर्मणः Ang_1.16b तथा निवेदितं भूयो Ang_1.234a तथान्नप्राशनस्यापि Ang_1.16c तथा पल्लविकं क्रूरम् Ang_1.746a तथा पिण्डप्रदानस्य Ang_1.827a तथा पित्रादिकान् सर्वान् Ang_1.1053c तथापि पुनरेककम् Ang_1.417b तथा प्राह श्रुतिः शिवा Ang_1.270b तथा महालयश्राद्धे Ang_1.953a तथा मातरि तत्परम् Ang_1.1047d तथावस्थाप्रभेदतः Ang_1.1051b तथा शून्यतिथौ यत्नात् Ang_1.273c तथा शून्यललाटं च Ang_1.667a तथा स्यात्प्रिपितामहे Ang_1.107d तथैव गर्भिणीनाथम् Ang_1.756c तथैव पश्चात्कुर्वीत Ang_1.396a तथैव मातृवर्गे ऽपि Ang_1.672a तथैव वरणं गौर्या Ang_1.476c तथैवाग्निं समाधाय Ang_1.970a तदङ्गतर्पणं कार्यं Ang_1.1106a तदङ्गस्नानतः सद्यः Ang_1.267c तदन्त एव कुर्वीत Ang_1.39c तदन्ते करणं ननु Ang_1.35d तदन्ते चेत्कृताकृतम् Ang_1.40d तदन्नमपि यत्नेन Ang_1.244c तदन्नं तद्धृदि स्थितम् Ang_1.738d तदन्नं तस्य कुक्षिस्थं Ang_1.737c तदन्नं शिष्टमुद्धृतम् Ang_1.812b तदन्यथाकृतं तच्चेत् Ang_1.133a तदन्यथाकृतं तच्चेत् Ang_1.275c तदन्यस्तूपचारतः Ang_1.3b तदन्यस्मिन् तथाविधे Ang_1.713b तदन्यस्मिन् तादृशे वै Ang_1.713a तदन्यस्य पुनर्यदि Ang_1.377b तदभ्यनुज्ञया तत्तु Ang_1.146c तदभ्यनुज्ञारहितं Ang_1.147c तदयोगेन च द्विधा Ang_1.528b तदवश्यककृत्येषु Ang_1.262a तदा चेत्तन्मृताहं तु Ang_1.1040c तदा जाता हि पश्यताम् Ang_1.532d तदा तत्स्नानतः परम् Ang_1.82d तदा तदा तु विहिता Ang_1.652a तदा तदा पालितो यो Ang_1.1048c तदा तस्मिन्नियोजयेत् Ang_1.112d तदा तु तद्धनं सर्वं Ang_1.311a तदा तु पनसः किंचिद् Ang_1.532a तदा दर्शादिकं पुरा Ang_1.1041d तदादाय घृतेन वा Ang_1.234d तदानीं समुपस्थिते Ang_1.1007d तदानीं स्वीकृतसुतो Ang_1.392c तदान्नेनैवं यच्छ्राद्धं Ang_1.486c तदा पुनस्तत्संपाद्य Ang_1.72a तदा पूर्वमुदीरितम् Ang_1.373d तदा प्रव्रजितः स्वयम् Ang_2,9.13d तदा यद्याहितो गर्भो Ang_1.67c तदारादेव केवलम् Ang_1.391b तदार्षद्वयमाचरेत् Ang_1.344d तदा व्याहृतिभिश्चरेत् Ang_1.796b तदा शाकसहस्रकम् Ang_1.497d तदा शुद्धिप्रकाशनम् Ang_2,3.11b तदा सकृत्सन्निपाते Ang_1.68a तदा संवत्सरं दृष्ट्वा Ang_1.52a तदा सूक्तजपाद्धि सा Ang_1.964d तदा स्नानं विधानतः Ang_1.176b तदिष्टित्रयतः शुद्धो Ang_1.601c तदीयकृत्यसंभाषा- Ang_1.1020c तदीयोदकसंबन्धाद् Ang_1.910c तदुक्तितत्कथातृप्ताः Ang_1.1018c तदुच्चारणतः क्षणात् Ang_1.162d तदुच्चारणलक्षणम् Ang_1.670d तदुच्छिष्टं न कुर्वीत Ang_1.235c तदुत्तरक्षणाद्गङ्गा Ang_1.916c तदुदेति स्वयं पुनः Ang_1.25b तदुद्दिश्यैव तत्क्रिया Ang_1.128d तदूर्ध्वमिति विज्ञेयं Ang_1.677c तदूर्ध्वं पतितो भवेत् Ang_1.151d तदेकमथ तारकम् Ang_1.481d तदेतत् कथितं परम् Ang_1.800b तदेतत्किल देवेशो Ang_1.487c तदेतत्परमं शुद्धं Ang_1.237c तदेव तत्तिलैः सदा Ang_1.1102d तदेव द्विगुणं भवेत् Ang_2,9.12b तदेव द्विगुणं वक्त्रे Ang_2,9.12c तदेव परमं स्थलम् Ang_1.1111d तदेव परिकीर्तितम् Ang_1.170b तदेव प्रकृतिः प्रोक्ता Ang_1.619c तदेवं सप्तपूर्षाख्यं Ang_1.676a तदेवाहुः प्रधानकम् Ang_1.985b तदेवोचुश्च निखिला Ang_1.1107c तदोपदंशं स्वीकुर्यान् Ang_1.238c तदौपासनहोमः स्यात् Ang_1.82a तद्गङ्गात्यवलेपहा Ang_1.907b तद्गृहक्षेत्रमनसां Ang_1.92a तद्गोत्रद्वयजास्तु ते Ang_1.342d तद्गोत्रद्वययुक्त्यर्थ- Ang_1.344a तद्गोत्रे योजयेच्च तम् Ang_1.1000d तद्ग्रहश्राद्धमुच्यते Ang_1.487b तद्दत्तं कव्यमुत्तमम् Ang_1.1101b तद्दाने तत्प्रतिग्रहे Ang_1.304b तद्दाने तत्प्रतिग्रहे Ang_1.384d तद्दिने क्रियते तु यत् Ang_1.1094d तद्दिने चोपवासः स्यात् Ang_1.949a तद्दिने नावलोकयेत् Ang_1.764b तद्दिने प्रातरेव च Ang_1.785b तद्दिने वा परेद्युर्वा Ang_1.984a तद्दिनेषु विशेषतः Ang_1.1089d तद्दिने समुपस्थिते Ang_1.1097d तद्दिनोपोषणं भवेत् Ang_1.968b तद्दोषपरिहाराय Ang_1.356c तद्दोषपरिहाराय Ang_1.781c तद्दोषशमनायाथ Ang_1.143a तद्दोषशमनायाथ Ang_1.195c तद्दोषशमनायैव Ang_1.188c तद्दोषशमनायैव Ang_1.199a तद्दोषशमनायैव Ang_1.211c तद्द्रव्यहरणेच्छया Ang_1.93b तद्द्रव्यं कर्णसंयोगाद् Ang_2,6.5c तद्द्रव्यैरनिशं भक्त्या Ang_1.555c तद्धनं तु न चेत्सद्यस् Ang_1.312a तद्धर्मैरखिलैर्वृतः Ang_1.278d तद्धस्ते ऽर्घ्यं प्रदापयेत् Ang_1.795b तद्धस्ते सलिलं क्षिपेत् Ang_1.892d तद्धि स्नानं प्रकीर्तितम् Ang_1.255b तद्बन्धुभिस्तेन राज्ञा Ang_1.369a तद्भार्गतनुसंभवा Ang_1.916d तद्भार्याकर्मकर्ता चेत् Ang_1.435a तद्भार्या द्वञ्जलिं लभेत् Ang_1.398b तद्भार्याभिस्तत्तनयैर् Ang_1.369c तद्भार्याया (अथापि वा) Ang_1.419b तद्भिन्नस्नानदानादि- Ang_1.651c तद्भिन्नस्य तु चेदयम् Ang_1.649d तद्भिन्नानां तु सर्वेषां Ang_1.724c तद्भिन्ना सप्त याश्च ताः Ang_1.909b तद्भिन्ने ऽपरपक्षके Ang_1.712d तद्भिन्नैकादशानां च Ang_1.506c तद्योगं च प्रणश्यति Ang_2,6.4b तद्योग्या भवतैव वै Ang_1.578d तद्रजोदर्शनात्परम् Ang_1.402d तद्राक्षसं भवेच्छ्राद्धं Ang_1.815a तद्रूपाः पितरः सर्वे Ang_1.32c तद्रूपेण स्थिताः परम् Ang_1.864b तद्वत्फलानां च पुन- Ang_1.508a तद्वद्वच्छति कार्त्स्न्येन Ang_2,6.6c तद्वर्गे जन्मिनां महत् Ang_1.1008d तद्वंश्यानामर्भकाणां Ang_1.1087a तद्विरुद्धमिदं परम् Ang_1.673b तद्वीथ्यां तेन तच्छ्राद्धं Ang_1.26a तद्वृत्तिं लभते पराम् Ang_1.308b तद्वृत्तौ का कथा पुनः Ang_1.306b तद्वैगुण्यत एव वै Ang_1.804b तनयस्तु ततो ऽधिकः Ang_1.330d तनयः परलोकदः Ang_1.331b तनयः पितृवल्लभः Ang_1.332b तनयः पुण्यलोककृत् Ang_1.329d तनयः पुरुषत्रयम् Ang_1.338d तनयः स्वपितुस्ततः Ang_1.999b तनयानुद्भवान् ततः Ang_1.341b तनयाश्च पृथग्विधाः Ang_1.409d तनयाः शास्त्रमार्गेण Ang_1.409a तन्नार्यः कामतः प्राप्ताः Ang_2,10.20a तन्निमित्तमिदं रूपं Ang_1.101a तन्निर्माल्यं ततो गङ्गा Ang_1.908a तन्निवेदितमत्यर्थं Ang_1.230c तन्न्यूनसमयस्थिते Ang_1.286d तन्न्यूना एव कथिताः Ang_1.410a तन्न्यूना कथिता तथा Ang_1.940b तन्न्यूनो नात्र संशयः Ang_1.407b तन्मध्यगतपैतृकम् Ang_1.37b तन्मात्रस्य समीचीन- Ang_1.845a तन्मुखं नावलोकयेत् Ang_1.313d तपस्तप्त्वा वरेणाथ Ang_1.503c तपोनिश्चयसंयोगात् Ang_2,4.1c तप्तकृच्छ्रशतं चरेत् Ang_1.198b तप्तकृच्छ्रसहस्राणि Ang_1.221c तप्तकृच्छ्रं समाचरेत् Ang_2,5.9d तप्ता तापा तापसा च Ang_1.926c तमुत्तरायणे कुर्याद् Ang_1.654a तमेनं ब्रह्मघातकम् Ang_1.626b तमेनं भूरितेजसम् Ang_1.564d तया चेत्तेषु कृत्येषु Ang_1.219a तयाथं संगमो मासाद् Ang_1.91c तया श्राद्धं प्रकुर्वते Ang_1.786b तया षड्विधया भवेत् Ang_1.692b तयोरेवाधिकारो ऽयं Ang_1.304a तयोर्नो चेद्यतेरपि Ang_1.144d तयोर्मानसमन्त्रतः Ang_1.47d तरस्य यदि कर्मकृत् Ang_1.419d तर्णकः कर्मवर्जितः Ang_1.302d तर्पणस्याधिकार्ययम् Ang_1.719d तर्पणादिषु ते स्मृताः Ang_1.651d तर्पणे द्वञ्जली लभेत् Ang_1.397b तर्पणे ऽधिकृतो भवेत् Ang_1.720b तल्लभन्ते सुतोद्भवे Ang_1.412d तल्लेपक्षालनं परम् Ang_1.174b तल्लोकाकामिनः परम् Ang_1.300b तस्माच्छूद्रं समासाद्य Ang_2,5.13a तस्माच्छ्राद्धमुपक्रान्तं Ang_1.28c तस्माज्जनैः प्रदातव्यम् Ang_2,7.6a तस्माज्ज्ञात्वा वदेत्सदा Ang_2,6.14d तस्मात्कुर्वीत मानवः Ang_1.325d तस्मात्तत्कार्यकृद्भवेत् Ang_1.417d तस्मात्तत्कृत्यरोधनम् Ang_1.96d तस्मात्तत्तु पुनश्चरेत् Ang_1.271d तस्मात्तत्परिवर्जयेत् Ang_1.783d तस्मात्तत्रैव तच्चरेत् Ang_1.274d तस्मात्तन्मन्त्रमुच्चरेत् Ang_1.905b तस्मात्तादृक्तु किल्बिषी Ang_1.184b तस्मात्तु कॢप्ता इत्युक्तास् Ang_1.638a तस्मात्तु न तथा ' 'चरेत् Ang_1.6d तस्मात्तु मनुमुत्तमम् Ang_1.902d तस्मात्तेनैव तं यजेत् Ang_1.116b तस्मात्तेषु तथाचरेत् Ang_1.336b तस्मात्त्वं श्राद्धकर्मसु Ang_1.576d तस्मात्पुत्रस्य जातस्य Ang_1.324c तस्मात्प्रत्युपकारैक- Ang_1.771c तस्मात्प्रब्रूहि यत्सत्यम् Ang_2,3.4c तस्मात्सगोत्रे तनयं Ang_1.1009c तस्मात्सन्तस्तिलोदकम् Ang_1.1106d तस्मात्सन्तः किलैतेषां Ang_1.333c तस्मात्सर्वत्र ता दृष्टाः Ang_1.13a तस्मात्संकल्पयित्वा 'थ Ang_1.808a तस्मात्सोमहुतं हविः Ang_1.1101d तस्मात्स्नानानि सर्वत्र Ang_1.154c तस्मादग्निप्रदः स तु Ang_1.460b तस्मादङ्गिरसा पुण्यं Ang_2,1.5a तस्मादन्नं समुद्धृत्य Ang_1.242c तस्मादात्महितं नित्यं Ang_1.316a तस्मादार्तं समासाद्य Ang_2,7.2a तस्मादुद्धृत्य पश्चात्तु Ang_1.221a तस्मादृतुमतीं भार्यां Ang_1.322a तस्मादेतत्त्रयस्य च Ang_1.505d तस्मादेतत्प्रभृति ते Ang_1.574a तस्मादेतेषु चैककम् Ang_1.491d तस्मादेव तथाचरेत् Ang_1.833b तस्मादौरस एव सः Ang_1.465b तस्माद्दत्तजपुत्रास्तान् Ang_1.352c तस्माद्दत्तसुतः स्वस्व- Ang_1.341a तस्माद्दत्तः स्वयं पश्चाज् Ang_1.381a तस्माद्बालमनोरथम् Ang_1.1089b तस्माद्ब्राह्मणपुंगवाः Ang_1.1110d तस्माद्यत्नेन महता Ang_1.828a तस्माद्यथारुचिपरम् Ang_1.1038c तस्माद्यामद्वयं सर्वैर् Ang_1.291c तस्माद्विद्वान् सूत्रवेद- Ang_1.848a तस्माद्वैदिककृत्यानां Ang_1.13c तस्मान्न्यूनः प्रजायते Ang_1.405d तस्मान्न्यूनो भवेत्पुत्र Ang_1.404c तस्मिन् जनपदे न चेत् Ang_1.367b तस्मिन्निवेदिते कार्ये Ang_2,3.5c तस्मिन्नुत्सारिते पापे Ang_2,3.6a तस्मिन्नो चेत्परे ऽहनि Ang_1.113d तस्मिन् योगे ऽवतीर्यते Ang_2,6.3d तस्मिन् श्राद्धदिने भक्त्या Ang_1.115a तस्मिन् सपिण्डीकरणे Ang_1.1007c तस्य कार्ये व्रतादेशः Ang_2,7.3a तस्य पुण्यफलं वक्तुं Ang_1.502a तस्य व्यवहितश्च चेत् Ang_1.404b तस्य शीघ्रं विधायैव Ang_1.959a तस्य श्राद्धं ततः कार्यं Ang_1.1061a तस्य सूनुस्तथा न्यून Ang_1.408a तस्या अपि कृतं भवेत् Ang_1.998b तस्या अपि पुनः कदा Ang_1.39d तस्या औपासने श्राद्धम् Ang_1.399a तस्यागूश्च समापनम् Ang_1.73b तस्यापि वारको यागः Ang_1.30a तस्याप्यन्नं सोदकुम्भं Ang_1.876a तस्यास्य दिव्यरूपस्य Ang_1.498a तस्यां भक्त्या जपन्वसेत् Ang_1.208b तस्याः को वा विमूढधीः Ang_1.400d तस्याः षडब्दं संप्रोक्तं Ang_1.187c तस्यैतत्कथितं दिव्यं Ang_1.9c तस्यैताः कथिताः सद्भिः Ang_1.20a तस्योपनयनं भूयश् Ang_1.69a तं कालं निनयेदपि Ang_1.872b तं तस्य पितरः सर्वे Ang_1.552a तं तं ज्ञात्वा च संभाष्य Ang_1.215c तं देशाद्धार्मिको राजा Ang_1.366c तं पक्षं प्रवदाम्यहम् Ang_1.979d तं पितुर्विनियोजयेत् Ang_1.981d तं पितुर्विनियोजयेत् Ang_1.992b तं प्राश्य विधिनाचम्य Ang_1.870c तं योगं सुसमीक्ष्येत Ang_1.184a ता च नित्ये स्मृते तराम् Ang_1.1009b ताडनं हसनं वृथा Ang_1.1027b ताडयित्वा कपोलयोः Ang_1.375d ताडयित्वा प्रवासयेत् Ang_1.366d तातस्तद्धर्मपत्नी च Ang_1.436c ताते जीवति दत्तकः Ang_1.434d ताते भ्रष्टे च संन्यस्ते Ang_1.722c ताते सति कलत्रस्य Ang_1.442a तादृक्कर्मैककरण- Ang_1.1062c तादृक्च्छ्राद्धकरस्तु यः Ang_1.1067b तादृक् छ्राद्धं न चाचरेत् Ang_1.279d तादृक् तद्यजनं चास्य Ang_1.115c तादृक्पत्नीत्वमेव हि Ang_1.118b तादृक्पत्नीत्वमेव हि Ang_1.425b तादृक्पितृक्रियाकर्ता Ang_1.1061c तादृग्दत्तसुतः पितुः Ang_1.1000b तादृशश्राद्धकर्ता 'पि Ang_1.703a तादृशस्य दुरात्मनः Ang_1.1061b तादृशस्यास्य पापिनः Ang_1.183d तादृशस्यास्य वेदस्य Ang_1.159c तादृशस्यास्य वेदस्य Ang_1.160c तादृशं कर्म कुर्याच्चेत् Ang_1.70c तादृशं कर्म तत्कृतम् Ang_1.439d तादृशं तमिमं यो वै Ang_1.604a तादृशं तं समुद्वीक्ष्य Ang_1.588c तादृशं न तदाचरेत् Ang_1.97d तादृशं पितरं मृतम् Ang_1.1064b तादृशं प्रयतं द्वान्तम् Ang_1.770a तादृशैर्दिव्यवर्णकैः Ang_1.158d तानि कुर्यात्तु मोहेन Ang_1.96a तानि लोमानि धारयेत् Ang_1.63b तानि शिष्टानि सर्वाणि ह्य् Ang_1.729a तानि सर्वाणि कृत्स्त्रशः Ang_1.452d तानि सर्वाणि सर्वत्र Ang_1.1077c तानि सर्वाण्यवाप्नोति Ang_1.455c तानि स्वकरतः शीघ्रं Ang_1.561a तानीमानि च भण्यते Ang_1.681d तानीमानि ततः पुनः Ang_1.607d तानीमानि ततः सदा Ang_1.171d तानीमानि प्रवच्म्यतः Ang_1.605d तानीमानि स्मृतानि हि Ang_1.474d तानीमानि स्मृतानि हि Ang_1.482d तानेतांस्तादृशान्विभुः Ang_1.571d तान्यकृत्वैव मौर्ख्यतः Ang_1.262d तान्येकवेदवर्णः स्यात् Ang_1.158c तापी पयोष्णी दिव्या स्युर् Ang_1.918c ताभ्यामाच्छाद्य तत्परम् Ang_1.83d ताभ्यामाच्छाद्य तत्पश्चात् Ang_1.87a तामुदन्तादिभिर्ह्यदन् Ang_1.249b ताम्बूलं सक्तवस्तिलाः Ang_2,8.17d तारकं परिकीर्तितम् Ang_1.167b तारकाणि महात्मभिः Ang_1.474b तारतम्यं च तत्परम् Ang_1.228d तारपूर्वेण वै वदेत् Ang_1.792b तार्तीयीकाश्रमं व्रजेत् Ang_1.64b तार्तीयीके च वर्गके Ang_1.672b तावतः शूलान् ग्रसति Ang_1.739c तावत्तत्तु समाचरेत् Ang_1.713d तावत्तु सूतकं सर्वं Ang_1.676c तावत्तेषां न सूतकम् Ang_1.24b तावत्पर्यन्तमेव वै Ang_1.678d तावत्स तु मृतो तातः Ang_1.462c तावदेव ततो भक्त्या Ang_1.715c तावदेव प्रकुर्वीत Ang_1.848c तावद्गोपुच्छलोमानि Ang_1.60a तावन्मात्रेण केवलम् Ang_1.728d तावन्मात्रेण च ततः Ang_1.872c तावन्मात्रेण तत्कर्म Ang_1.903c तावन्मात्रेण तत्तातः Ang_1.466c तावन्मात्रेण ते चापि Ang_1.557c तावन्मात्रेण ते परम् Ang_1.1088b तावन्मात्रेण पितरो Ang_1.554c तावन्मात्रेण संतुष्टा Ang_1.564a तावानेवात्र केवलम् Ang_1.846d ता वै निरयभाजिनः Ang_1.373b तासां च पितरः सर्वे Ang_1.393a तासां भवति तस्मात्तु Ang_1.118c तासां भवति तस्मात्तु Ang_1.425c तास्ताः पुण्यतमाः स्मृताः Ang_1.644d तां त्यक्त्वा मातृवत्तु ताम् Ang_1.355d तां दिशं तु विलोकयेत् Ang_2,9.16b तांश्चण्डालेषु विन्यसेत् Ang_1.208d तिथिः काल इति प्रोक्तो Ang_1.271a तिथी मन्वादयः स्मृताः Ang_1.637d तिथ्यग्नी न तिथिस्तिथ्याशे Ang_1.637a तिथ्यर्कौ न शिवो ऽश्वो ऽमा- Ang_1.637c तिरस्कर्तुं न शक्यते Ang_1.368d तिरस्कुर्वन्ति सहसा Ang_1.373a तिरोधानं जटारण्ये Ang_1.907c तिर्यग्योनिं च गच्छति Ang_2,8.1d तिलकल्कं विशेषतः Ang_1.1098b तिलचूर्णं तैलपिष्टं Ang_1.1098c तिलतर्पणमित्यपि Ang_1.878d तिलद्रोणव्रयं कुर्यात् Ang_1.1097c तिलभर्जनमप्युत Ang_1.1098d तिलमाषव्रीहियवा Ang_1.535c तिलमाषव्रीहियवान् Ang_1.1013a तिलार्चनं तिलमुखं Ang_1.1099a तिलार्द्रकबृहत्ककम् Ang_1.534d तिला स्युस्तादृशाः किल Ang_1.1108d तिलाः शतसमं तराम् Ang_1.533b तिलाः सर्वत्र तूष्णीका Ang_1.685c तिलाः स्युः सोमदेवताः Ang_1.1100b तिलैरपि यवैस्तथा Ang_1.860d तिलैर्जलविमिश्रितैः Ang_1.1103d तिलैर्विकिरणं कुर्याद् Ang_1.1099c तिलैर्हस्तोदकं कार्यं Ang_1.884c तिष्ठत्सु चान्यापुत्रेषु Ang_1.459c तिष्ठन्ति किल तत्पूजा- Ang_1.868a तिष्ठन्ति किल तेन वै Ang_1.1092b तिष्ठन्तीष्वनुतिष्ठेच्च Ang_2,11.4c तिष्ठेज्जनकयोर्न तु Ang_1.422b तिस्रस्ताभ्यस्तु या न्यूनास् Ang_1.36c तिस्रो रात्री रजस्वलाः Ang_1.923b तिस्रो रात्रीरापगास्ता Ang_1.929a तिस्रो रात्रीर्मनीषिभिः Ang_1.926b तिस्रो ऽष्टका गजच्छाया Ang_1.606c तीर्थजीवी तदावासी Ang_1.768c तीर्थप्रतिग्रही दृष्टो Ang_1.768a तीर्थादिषु विशिष्यते Ang_1.154d तुङ्गभद्रा च वेणिका Ang_1.918b तुच्छं विकसितमेहनम् Ang_1.753b तुर्यभागः सगोत्रादेर् Ang_1.377c तुर्यांशो ऽपि समांशः स्यात् Ang_1.439c तुलयामास पाणिना Ang_1.531d तुलामेषोभयं ज्ञेयं Ang_1.641c तुलितस्तेन स स्मृतः Ang_1.712b तुलितं यं च कंचन Ang_1.705d तुल्यत्वेनैव कथितं Ang_1.400c तुल्यं प्रत्यब्दमेव वै Ang_1.717b तुल्यं शाकसहस्रस्य Ang_1.534c तुष्टं कृत्वाम्बरादिभिः Ang_1.387b तूष्णीकं मन्त्रवर्जनात् Ang_1.86d तूष्णीकं मन्त्रवर्जितम् Ang_1.83b तूष्णीकं वेदमन्त्रकैः Ang_1.843d तूष्णीमास्ये विनिक्षिपेत् Ang_1.236d तूष्णीं तिष्ठन्ति केवलम् Ang_1.620d तूष्णीं तिष्ठेन्महाजडः Ang_1.551d तूष्णीं वा तद्यथारुचि Ang_1.802b तृतीयेति च तां विदुः Ang_1.455d तृप्ता जातास्तथा त्वं च Ang_1.1091a तृप्ता भूम न चेन्नो ऽद्य Ang_1.1091c तृप्ताः स्थेति तथा प्रोक्ते Ang_1.1090a तृप्ताः स्थेति द्विवारं तद् Ang_1.840c तृप्तिदं फाल्गुनीश्राद्धम् Ang_1.481a तृप्तिस्तेषां भविष्यति Ang_1.33d तृप्तिं चैव विनिर्दिशेत् Ang_1.952b तृप्तो यदि तदा वयम् Ang_1.1091b तृप्त्यकृत् पातकी भवेत् Ang_1.555d तृप्त्यै सतरणायापि Ang_1.484a ते गृहीत्वा न तुर्याशं Ang_1.412c ते च गोघ्नादयस्तथा Ang_2,7.9f ते च यान्ति समं तु तैः Ang_2,7.1d ते चात्रापि वदाम्युत Ang_1.945d ते तथा तत्र कल्पेयुर् Ang_2,3.6c तेन तुल्यफलो भवेत् Ang_2,7.4d तेन दोषश्च सुमहान् Ang_1.1004a ते न नीचास्तु तेन वै Ang_1.230b तेन पातित्यमाप्नुयात् Ang_1.227b तेन प्राधानिकं कर्म Ang_1.460c तेन भूर्भारवत्यलम् Ang_1.366b तेन यावत्कृतं न तु Ang_1.462b तेन रूपेण तं तथा Ang_1.114d तेन वैकल्यदोषा ये Ang_1.832c तेनाग्राह्याः सुरास्तु ये Ang_1.229b तेनापराधः सुमहान् Ang_1.231a तेनाप्युदकमात्रेण Ang_1.623c तेनायं श्राद्धकर्ता स्यान्न Ang_1.105c तेनैतत्कर्म नाचरेत् Ang_1.254d ते ऽपि सत्ये प्रतिष्ठिताः Ang_2,3.2b तेभ्यः पात्रेभ्य एव वै Ang_1.820b तेभ्यः स तु ततः प्रीत्या Ang_1.2a तेभ्यो दद्यात्तु तत्पौत्रस् Ang_1.107c तेभ्यो दद्यात्तु तत्सुतः Ang_1.106d तेभ्यो दद्यात्तु तत्सुतः Ang_1.722b तेषामकरणात्सो ऽयं Ang_1.109c तेषामुच्चारणं भवेत् Ang_1.672d तेषां च विश्वेदेवास्ते Ang_1.671a तेषां तत्सूतकं ततः Ang_1.677d तेषां तत्सूतकं भवेत् Ang_1.93d तेषां तामाशिषं गृह्य Ang_1.897a तेषां तेषां क्रियाभेदाच् Ang_1.1044a तेषां त्रेताग्निना दग्धं Ang_2,6.11a तेषां ये ये परे परे Ang_2,4.6b तेषां शङ्कानिरासाय Ang_1.882a तेषां श्राद्धे त्यागमात्रात् Ang_1.1079a तेषां श्राद्धैककरणम् Ang_1.1069a तेषु तेषु तु कर्मसु Ang_1.8d तेषु सर्वेषु संचिन्त्य Ang_2,10.21e ते सर्वे देवताः किल Ang_1.673d ते सर्वे धर्मतत्पराः Ang_1.1068b ते सर्वे पनसस्त्वेकः Ang_1.541a ते सर्वे स्मरणात्तस्य Ang_1.901c ते हि पापकृतां वैद्या Ang_2,2.5a तैरेतैः कर्मभिः शुभैः Ang_1.191d तैर्जनैर्दातृदापकैः Ang_1.369b तैलद्रोण्यां विनिक्षिप्य Ang_1.989c तैलेन लवणेनापि Ang_1.235a तैस्तैस्ते निखिला ज्ञेया Ang_1.298a तोषयित्वा प्रदानाद्यैर् Ang_1.361c तोषयेद्ब्राह्मणान् सदा Ang_2,12.15d तोषयेद्यः सुनिश्चितम् Ang_2,10.19d त्यक्तभार्यं दत्तपुत्रं Ang_1.748c त्यक्तस्नानं त्यक्तसंध्यं Ang_1.752c त्यक्त्वा तं ग्राममादरात् Ang_1.50d त्यक्त्वा पितामहं त्वन्य- Ang_1.1002a त्यक्त्वा सम्यग्विचायैव Ang_1.1003a त्यजेत्पितामहं यत्नात् Ang_1.1005a त्यजेद्घटप्रहारेण Ang_1.140c त्यजेद्वर्षत्रयं तथा Ang_1.762d त्ययलक्षणलक्षिता Ang_1.4b त्युक्तुं न शक्यते श्राद्धं Ang_1.634c त्रयश्चाश्रमिणो मुख्या Ang_2,5.1c त्रयस्त्रिंशत्कोटिसंख्य- Ang_1.602a त्रयाणां यः प्रमाणज्ञः Ang_2,5.3c त्रयोदशकमार्षकम् Ang_1.347d त्रयोदश तृतीये स्याद् Ang_1.609a त्रयोदश त्रयोदश Ang_1.611b त्रयोदशीप्रभृत्येता Ang_1.927c त्रिगुणं वैश्ययोगतः Ang_1.192b त्रिदिनं चैकदिवसं Ang_1.678a त्रिदैवत्यानि केवलम् Ang_1.660d त्रिपूर्षचर्यावृत्तान्तः Ang_1.769c त्रिप्रायकविधौ तथा Ang_1.76b त्रिभिर्मासैर्व्यपोहति Ang_2,9.2d त्रिमासयावकाहारा Ang_1.224c त्रिरात्रफलदा नद्यः Ang_1.913c त्रिरात्रोपोषणं भुङ्क्ते Ang_2,8.20c त्रिवारं पितृसूनुना Ang_1.1090b त्रिवारं श्राद्धमूचिरे Ang_1.785d त्रिविधा वा समासतः Ang_2,1.3d त्रिषडादिदिनात्मकाः Ang_1.36d त्रिषु स्थानेषु तत्परम् Ang_1.853d त्रिंशत्कर्कटके नाड्यो Ang_1.646a त्रिंशद्वर्षं त्यक्तपितृ- Ang_1.182a त्रेधा विभज्य तत्पिण्डं Ang_1.978a त्रेधा विभज्य तं पिण्डं Ang_1.996c त्र्यहमेवं समाचरेत् Ang_2,9.11b त्वज्जातीयकषोडशैः Ang_1.599b त्वमस्मत्परितृप्तिकृत् Ang_1.566b त्वमस्माकं तु तत्साम्यं Ang_1.570c त्वमुर्वारो स्थाणुसृष्टो Ang_1.591a त्वरिता लुलिता तारा Ang_1.928c त्वं कृतार्थो महानसि Ang_1.565d त्वेन तद्दूरगे सति Ang_1.134d त्वेन तानि च सांप्रतम् Ang_1.612d त्वौपासनपरिग्रहः Ang_1.91b दक्षिणाग्निं विधानतः Ang_1.823b दक्षिणा च प्रदातव्या Ang_1.698c दक्षिणाभिश्च ताम्बूलैर् Ang_1.862a दक्षिणायनकालकः Ang_1.653d दक्षिणायनकाले तु Ang_1.920a दक्षिणे तु सरिद्वराः Ang_1.918d दण्ड इत्यभिधीयते Ang_2,10.2d दण्डादूर्ध्वं तु यत्नेन Ang_2,10.1a दत्तजो वाथ तज्जो वा Ang_1.342c दत्ततत्कार्यतो ऽपि च Ang_1.432d दत्तपुत्रोद्भवश्चरेत् Ang_1.1006b दत्तपुत्रोद्भवो यत्नात् Ang_1.1004c दत्तपौत्रस्य पितरं Ang_1.1001c दत्तसूनुर्धर्मपत्न्याः Ang_1.418c दत्तसूनुस्तयोरन्य- Ang_1.419c दत्तसूनुः पित्रान्येन Ang_1.310c दत्तस्य तद्भूलाभः स्यात् Ang_1.309a दत्तस्य पितरौ प्रोक्तौ Ang_1.421c दत्तः स्यादधिकः सुतात् Ang_1.444d दत्ताद्गौरवमाप्नुयात् Ang_1.415d दत्तावृत्त्युद्भवानि वै Ang_1.348d दत्तां विवाह्य तज्ज्ञात्वा Ang_1.211a दत्तेन तत्कलत्रस्य Ang_1.438c दत्तेन यदि तत्परम् Ang_1.445b दत्तो जातं तदौरसम् Ang_1.379d दत्तो ऽधिकश्चेद्भवति Ang_1.434a दत्तो भवति पुत्रकः Ang_1.406d दत्तो ऽयमसगोत्रश्चेत् Ang_1.312c दत्तो रिक्थमवाप्नोति Ang_1.340c दत्वाञ्जनाभ्यञ्जने च Ang_1.857a दत्वा हस्तोदकं ततः Ang_1.812d दद्यातां दम्पती पुत्रं Ang_1.303c दद्यात्तमर्घ्यं देवेभ्यः Ang_1.797a दद्यात्पिण्डत्रयं पुनः Ang_1.854b दद्यात्संवत्सरं द्विजः Ang_1.876b दद्यात्सुचरितव्रतः Ang_2,11.10b दद्याद्गोब्राह्मणे हितम् Ang_2,10.14b दद्याद्दर्भान् द्विजस्य वै Ang_1.776d दद्याद्वै पितृतृप्तये Ang_1.550d दधिनान्नं च प्रच्छाद्य Ang_1.816a दधिश्राद्धं तृणश्राद्धम् Ang_1.682c दध्ना वा पयसापि वा Ang_2,8.13d दध्यभावे भवेत्तक्रं Ang_2,12.5c दध्याज्ये वस्त्रमेव च Ang_1.686d दम्पती दम्पतीचित्तं Ang_1.387a दम्पती निधनं गतौ Ang_1.980b दम्पत्योरुभयोरपि Ang_1.384b दर्भपाणिः कृतप्राणाय्- Ang_1.773a दर्भानास्तीर्य भूपृष्ठे Ang_1.793a दर्भान् मूलैः सकृद्धतैः Ang_1.851d दर्भैराच्छिद्य वै ततः Ang_1.793d दर्भैस्तैर्दक्षिणाग्रकैः Ang_1.808d दर्विम्यश्च समुद्धृत्य Ang_1.820c दर्श एव न चापरः Ang_1.627b दर्शनस्पर्शनध्यानैर् Ang_1.916a दर्शमात्रे ऽनुष्ठिते ऽस्मिन् Ang_1.621c दर्शयाज्यक्षयान्यपि Ang_1.625b दर्शश्चापि तथाविधः Ang_1.632b दर्शसिद्धिस्तावता स्याद् Ang_1.1031a दर्शः संत्यज्यते परः Ang_1.621b दर्शादिकमनुष्ठेयम् Ang_1.1038a दर्शादिकं प्रकुर्वीत Ang_1.1041a दर्शादिकं समाप्यैव Ang_1.1036c दर्शादिकानि श्राद्धानि Ang_1.1104a दर्शादि न कदाचन Ang_1.136b दर्शादिश्राद्धपरतो Ang_1.1046c दर्शादिश्राद्धपरतो Ang_1.1068c दर्शादिषु मृताहश्चेन् Ang_1.1028c दर्शादिषु मृताहं वै Ang_1.1037c दर्शादिष्वागतानां चेन् Ang_1.1036a दर्शादिष्वेव कथितं Ang_1.973a दर्शानुष्ठानतः सर्व- Ang_1.620a दर्शे वा यदि मासिके Ang_1.969d दर्शे समागतं मन्वा- Ang_1.1030c दर्शो मृताहश्च समौ Ang_1.628c दशतुल्यं व्यतीपाते Ang_1.707a दश पूर्वान् दशा 'परान् Ang_1.735d दश प्रोक्ता रजस्वलाः Ang_1.924d दशमीप्रभृति प्रोक्तास् Ang_1.926a दशरात्रं चरेद्वज्रम् Ang_2,9.7a दशरात्रं पिबेद्वज्रं Ang_2,10.11c दशरात्रं पिवेद्वज्रं Ang_2,9.1c दश शान्तिषु कामपि Ang_1.838b दशार्षेयावधीतरे Ang_1.352b दशास्वेव फलानां च Ang_1.595a दशाहतो भर्तुरघस्य शुद्धिः Ang_1.988c दशाहं सूतकी भवेत् Ang_1.149d दशेति च तथापरे Ang_1.658b दहनादि तयोर्न तु Ang_1.987b दह्यमानं तु भर्तारं Ang_1.993a दाता चाङ्गारशयन- Ang_1.195a दाता सेतुगतः सद्यो Ang_1.196a दातृहस्तं च छिन्दन्ति Ang_1.740a दात्ःनेवोपतिष्ठति Ang_2,6.15d दानतीर्थव्रतादिभ्यः Ang_1.43a दानतो नाशमेष्यतः Ang_1.119b दानदः कटुकः क्षमी Ang_1.514d दानधर्मादिकं चरेत् Ang_1.1071d दानमात्रेण जायते Ang_1.110b दानहोमात्परं तस्मात् Ang_1.422c दानं तद्ग्रहणं भवेत् Ang_1.385d दानाध्ययनदेवार्चा- Ang_1.1023a दानैर्वाप्युपवासैर्वा Ang_2,5.11c दारिद्र्यनाशिनी देया Ang_1.925a दारुको धर्मदो दमः Ang_1.511d दास्यामीति वदेन्न वा Ang_1.1097b दाहयेद्यः कथंचन Ang_1.149b -दिकं श्राद्धं समाचरेत् Ang_1.1030d दिनत्रयचतुष्पञ्च- Ang_1.18c दिनत्रयमसंस्पृश्यास् Ang_1.917c दिनत्रयं वर्जयित्या Ang_1.759c दिनभेदेन तन्न्यूनो Ang_1.406c दिने दिने गयातुल्य Ang_1.706c दिने श्राद्धं समाचरेत् Ang_1.113b दिनैकसाध्याः कथितास् Ang_1.16a दिवसद्वयसाध्या याः Ang_1.17a दिवसात् प्रभृति प्रोक्तास् Ang_1.923a दिवसे ऽथ चतुर्थके Ang_1.84b दिवाकीर्त्यपुरोहितः Ang_1.764d दिवारात्रमसंभाष्यो Ang_1.764c दिव्यचन्दनखण्डकम् Ang_1.1014b दिव्यशाकविशेषकाः Ang_1.497b दिव्या स्पष्टपदाक्षरा Ang_1.186b दिव्योशीरं गुग्गुलुं च Ang_1.1014c दीक्षाप्राप्त्या तु भूयिष्ठा Ang_1.33c दीक्षामध्यमृतानपि Ang_1.41b दीक्षामहत्यस्ता ज्ञेयाश् Ang_1.36a दीक्षा या न भविष्यति Ang_1.34b दीक्षावृद्धौ कथंचन Ang_1.38d दीक्षितानां च सर्वेषां Ang_2,9.4c दीपनाशे तथैव च Ang_1.946d दीपपुष्पाणि केवलाः Ang_1.685b दुग्धं यच्छुचिना भवेत् Ang_2,8.13b दुरात्मनां विशेषेण Ang_1.1072c दुरालापं दुष्टलोक- Ang_1.1027c दुर्गुणा वा विवाहिता Ang_1.447b दुर्बलश्चेद्विशेषतः Ang_1.326b दुर्बलानां हितेच्छवः Ang_1.1107d दुर्मृतानां चरेत्क्रियाम् Ang_1.709d दुर्लभं पुत्रिणी चरेत् Ang_1.321b दुर्लभायां स्वशाखायां Ang_1.741a दुर्लभे तु सगोत्रेषु Ang_1.336c दुर्वर्णं च कुरूपिणम् Ang_1.744b दुर्वादं दाम्भिकं जडम् Ang_1.751b दुष्टचारित्रतत्परम् Ang_1.743b दुःखस्यैव यथा वैद्याः Ang_2,2.5c दुःखिता मलिना तथा Ang_1.871d दुःखेनाधिगमो भवेत् Ang_2,1.4d दुःश्रुतं परुषं क्रूरम् Ang_1.374c दूयमानन मनसा Ang_1.1092a दूरतस्तु विनिक्षिपेत् Ang_1.80b दूरभार्यो ऽपि सूतकी Ang_1.383d दूरं गत्वा पिपासितः Ang_1.259b दूर्वासाजनको ऽथवा Ang_1.493b दूषितं न भवेदपि Ang_1.26b दृढयित्वा स्वयं पश्चात् Ang_1.363c दृश्यन्ते ब्राह्मणाः सप्त- Ang_1.352a दृष्टमात्राणि चेत्तदा Ang_1.1017b दृष्टमात्रे तु तस्मात्तु Ang_1.552c दृष्टमात्रे ऽथवा भक्त्या Ang_1.550c दृष्टमात्रैर्बाल्य एव Ang_1.1049a दृष्टाग्निं हूयमानं तु Ang_2,9.14c दृष्ट्वा तं समुपस्थितम् Ang_2,2.9b दृष्ट्वा नारी पतिव्रता Ang_1.993b दृष्ट्वा बीजानि भक्तितः Ang_1.556b दृष्ट्वार्कं च नतस्तूष्णीं Ang_1.559c दृष्ट्वा विभूतिं परमाम् Ang_1.573a दृष्ट्वा सद्यो महामनाः Ang_1.548d दृष्ट्वा समागतं पापं Ang_1.626c दृष्ट्वा समादायैतानि Ang_1.560c देवतासहितान्यपि Ang_1.681b देवद्रोही श्रुतिद्रोही Ang_1.605a देवनापितृभूतानां Ang_2,12.14a देवनामान्यनन्तानि Ang_1.163a देवपूजाविधानतः Ang_1.784d देवब्राह्मणसन्निधौ Ang_1.388b देवराजप्रियः पणः Ang_1.525d देवसृष्टो ऽतिसुन्दरः Ang_1.586b देवं त्रिभुवनेश्वरम् Ang_2,1.1b देवानामपि तद्भोज्यं Ang_1.238a देवानामपि नार्चनम् Ang_1.252b देवानां पुरतो विभुः Ang_1.590d देवानां वल्लभो भव Ang_1.602b देवानां शृण्वतां चापि Ang_1.576c देवानां शृण्वतां तदा Ang_1.569b देवानां सुमहाभेदस् Ang_1.228c देवाय नरकी भवेत् Ang_1.242b देवाय विनिवेदयेत् Ang_1.244b देवार्थे प्रजपन्ति वै Ang_1.799b देवा वो ऽर्ध्यमिति ब्रुवन् Ang_1.796d देवाश्च पितरस्ततः Ang_1.887b देवाश्चापि तथा पुनः Ang_1.891d देशं कालं च संकीर्त्य Ang_1.774a देशः कालश्च संकल्पे Ang_1.270c दैवतैक्येन केवलम् Ang_1.1031b दैवतैक्ये पृथङ् न तु Ang_1.1031d दैवपात्रे ऽभिघार्याथ Ang_1.813a दैवयोगेन चिद्वृद्धेर् Ang_1.40a दैवयोगेन विद्वांसः Ang_1.1057a दैवं पैतृकमेव च Ang_1.778d दैवाज्जीवन्प्रवर्धितः Ang_1.1048d दैवात्संप्राप्तजीवनाः Ang_1.1054d दैविकेषु च पित्र्येषु Ang_1.593a दोषाय भोजनत्याग Ang_1.300c दोषो ऽयं श्राद्धकर्मणः Ang_1.274b दौर्बल्ये स्वस्य संजाते Ang_1.314c दौहित्रः कुतपस्तिलाः Ang_1.906b दौहित्रो यदि दत्तः स्याद् Ang_1.420c दौहित्रो वा पुनः स्मृतः Ang_1.944b द्रव्यकालादिसंभवाः Ang_1.900b द्रव्यलोपेषु कृत्स्नशः Ang_1.1099d द्रव्यैर्वा विपुलैर्विप्रान् Ang_2,10.19c द्रुपदां नाम गायत्रीं Ang_1.201a द्रोणप्रियो द्रोणराजो Ang_1.521c द्वयमेतत्प्रकथितं Ang_1.180a द्वयं यामत्रयं तथा Ang_1.287b द्वयं वाथ पुनश्चैकं Ang_1.828c द्वयोरपि हि निर्णयः Ang_1.990d द्वयोर्यदि तदा पुनः Ang_1.966b द्वात्रिशदाहुतेः पश्चात् Ang_1.72c द्वादशानां तथान्येषां Ang_1.651a द्वादशाब्दमलभ्यैतं Ang_1.402c द्वादशे ऽहनि संप्राप्ते Ang_1.981a द्वादशे ऽहनि संप्राप्ते Ang_1.991c द्वादश्यां शतमित्याहुर् Ang_1.707c द्वादश्यां श्राद्धमाचरेत् Ang_1.709b द्वाविंशतिदिनादितः Ang_1.932b द्विगुणं गोव्रतं तस्य Ang_2,10.1c द्विगुणं निखिलं कृत्यं Ang_1.212a द्विगुणं राजयोगेन Ang_1.192a द्विजवेश्यापुरोहितः Ang_1.766d द्विजशुश्रूषणे रतः Ang_2,5.11d द्विजानां करशुद्धये Ang_1.884b द्वितीयदिवसे यदि Ang_1.85d द्वितीया काञ्चनाह्वया Ang_1.453b द्वितीयातनयश्चेत्तु Ang_1.435c द्वितीयातनयस्य सः Ang_1.433d द्वितीयादिपुरोद्भूता Ang_1.432a द्वितीयादिसमुद्भूतो Ang_1.414a द्वितीयादिसुतस्य वा Ang_1.479b द्वितीयादिसुतानां स्यात् Ang_1.433a द्वितीयादिसुतान् सर्वान् Ang_1.415a द्वितीयादिसुतास्तु चेत् Ang_1.416b द्वितीयादिसुतो गृही Ang_1.428b द्वितीयादिसुतो युवा Ang_1.429b द्वितीया भोगिनी नारी Ang_1.449c द्वितीये तत्र नैव सा Ang_1.74b द्विभार्यके क्रियाकृच्चेत् Ang_1.419a द्विविधः परिकीर्तितः Ang_1.694b द्विस्वभावेषु राशिषु Ang_1.640d द्वे तिस्रो वा स्थिताश्चेत्तु Ang_1.391a द्वेधा कृत्वा ततः परम् Ang_1.982b द्वैविध्यं किल संप्राप्तं Ang_1.507a द्वैविध्यं समुपागतम् Ang_1.507d द्वैविध्यं समुपागतम् Ang_1.508b द्वौ पादौ बन्धने चरेत् Ang_2,10.4b द्वौ मासौ स्नानमभ्यङ्गं Ang_2,11.2c द्वौ विप्रौ विसृजेदन्नं Ang_1.960c द्व्यार्षेयाणि त्र्यार्षेयाणि Ang_1.350c धनतो यस्य यो लोके ह्य् Ang_1.330a धनत्यागं गृहे कृत्वा Ang_2,10.19a धनवृत्तिगृहक्षेत्र- Ang_1.148c धनसंग्रहणोद्युक्त- Ang_1.749c धनुर्मासे तु संप्राप्ते Ang_1.714c धनुष्कोट्यां समाहितः Ang_1.196b धरावासो धराश्रयः Ang_1.518b धर्मज्ञेन महात्मना Ang_1.314d धर्मज्ञैस्तत्त्वदर्शिभिः Ang_1.42d धर्मज्ञैः कथिता हि सा Ang_1.458d धर्मतश्च समाचरेत् Ang_1.221d धर्मतः सर्वकर्मसु Ang_1.1011b धर्मन्यूनो नोपनयेद् Ang_1.381c धर्मपत्नी च केवलम् Ang_1.446d धर्मपत्नीजसन्निधिः Ang_1.475b धर्मपत्नी न सोच्यते Ang_1.449d धर्मपत्नीसमुद्भूतो Ang_1.450a धर्मपत्नीसमुद्भूतो ह्य् Ang_1.465c धर्मपत्नीसुतं प्राहुर् Ang_1.414c धर्मपत्नीसुतान्न्यूना Ang_1.457c धर्मपत्नीसुते बाले Ang_1.469a धर्मपत्नीसुतैः समाः Ang_1.416d धर्मपत्नीसुतो ज्यैष्ठ्यं Ang_1.415c धर्मपत्नीसुतोत्पत्या Ang_1.432c धर्मपत्नीसुतो बालो Ang_1.429a धर्मपत्नीसुतो बालो Ang_1.459a धर्मपत्नीसुतो वर्णी Ang_1.428a धर्मपत्न्यभिचोदिता Ang_1.451b धर्मपत्न्यां समुद्भूत Ang_1.413c धर्मपत्न्यै समन्त्रकम् Ang_1.869b धर्मम्य पर्षदश्चैव Ang_2,5.3a धर्मविद्भिरनूचानैर् Ang_2,11.11c धर्मविद्भिरुदाहृता Ang_1.447d धर्मविद्भिः सनातनैः Ang_1.650b धर्मविद्भ्यो निवेदयेत् Ang_2,2.4d धर्मवेदविवर्जितम् Ang_2,5.13d धर्मवेदाङ्गपारगाः Ang_2,6.16b धर्मशास्त्रमनुत्तमम् Ang_2,1.8b धर्मशास्त्रमिदं कृतम् Ang_2,1.5b धर्मस्य दर्शनार्थाय Ang_2,1.1c धर्मस्य पर्षदश्चैव Ang_2,1.2c धर्मं पृच्छामि तत्त्वेन Ang_2,6.9c धर्मः प्रोक्तः सनातनः Ang_2,1.6d धर्मः स्याच्चोदना प्रोक्तस् Ang_1.3a धर्माश्रयकरः प्रराट् Ang_1.518d धर्मेण च यथोक्तेन Ang_2,4.9c धान्यद्वेषी दरिद्रहृत् Ang_1.516d धान्यं क्षीरमयौषधम् Ang_2,8.16d धारणं शुद्धवाससाम् Ang_1.174d धारयति विधानेन Ang_1.55c धारां तां प्रवदेत्पराम् Ang_1.889d धार्याण्येव विधानतः Ang_1.60b धावनावसरे सुते Ang_1.1047b -धिकं शास्त्रविरोधि यत् Ang_1.849d धुरिलोचनसंयुक्तं Ang_1.704a धूपदीपदुकूलादि Ang_1.801c धूपदीपादिभिस्तथा Ang_1.862b धृतयज्ञोपवीतवान् Ang_1.53b धृतयश्चापि पाताश्च Ang_1.611a धृतवस्त्रं च दुःशठम् Ang_1.757b धृतिपातमहालयाः Ang_1.606b धृत्वा पुण्ड्रं विधानतः Ang_1.1077d धेना सेना सना सोमा Ang_1.927a धैर्यदो मानकृत् कुणिः Ang_1.513d ध्यायिनामात्मवेदिनाम् Ang_2,4.5d न कदाचित्तु शक्यते Ang_1.628d न कव्याय भवेदेव Ang_1.323c न कार्यमिति वाच्यं किं Ang_1.38c न कुर्याच्छ्राद्धदिवसे Ang_1.1023c न कुर्यात्तत्तु सर्वदा Ang_1.261b न कुर्यात् स्वानुबन्धतः Ang_1.133d न कुर्यादनुमासिके Ang_1.878b न कुर्यादेव विधिना Ang_1.1022c न कुर्यादेव सहसा Ang_1.263a न कुर्याद्भूरिभोजनम् Ang_1.1073b न कुर्यान्न च कारयेत् Ang_1.98d न कुर्यान्मोहतस्तूष्णीं Ang_1.1084a न कुर्युः शुभकर्म च Ang_1.94b न कुर्वीत कथंचन Ang_1.259d न कुर्वीत क्रियां यत्नाद् Ang_1.138c न कुर्वीतात्मनस्त्राणं Ang_2,11.7c न केनापि च तस्मात्तु Ang_1.621a नक्षत्रजीवनं दास- Ang_1.744c न खण्डयेच्छब्दयेच्च Ang_1.246c न खण्डयेन्मिथो ऽज्ञानान् Ang_1.236a न गृह्णन्ति महात्मानो Ang_1.334a नग्नश्राद्धे वर्षमात्रं Ang_1.761a न च किंचिदुदाहरेत् Ang_2,2.8d न च शुध्येत कर्हिचित् Ang_2,3.3d न चान्येषु प्रजल्पत्सु Ang_2,7.6c न चाप्येकद्वित्रिभेदाद् Ang_1.407c न चेच्चण्डालतां व्रजेत् Ang_1.631d न चेच्छ्राद्धं भवेन्नैतद् Ang_1.830c न चेज्जलचरेभ्यो वा Ang_1.688a न चेत्काले तु मध्यमे Ang_1.253b न चेत्किं वात्र शुध्यति Ang_1.172b न चेत् कृत्यं तु तन्न तु Ang_1.145d न चेत्तत्करशुद्धिश्च Ang_1.885a न चेत्तप्तशतं कुर्यात् Ang_1.203a न चेत्तस्य कुलं तराम् Ang_1.863b न चेत्तु पौरुषं सूक्तम् Ang_1.837a न चेत्तु वामदेवाय Ang_1.898c न चेत्ते केवला यदि Ang_1.1041b न चेत्सर्वत्र ताः प्रोक्ताः Ang_1.898a न चेदयं गयाश्राद्ध- Ang_1.705c न चेदस्य तु केवलम् Ang_1.1070d न चेदामादिना शुद्धस् Ang_1.278c न चेदुक्थ्यं समाचरेत् Ang_1.143d न चेदेकस्य संकल्प Ang_1.805c न चेद्दोषश्च कीर्तितः Ang_1.733b न चेद्दोषो महानेव Ang_1.364a न चेद्दोषो महान् भवेत् Ang_1.716b न चेद्दोषो महान् भवेत् Ang_1.834d न चेद्दोषो महान् भवेत् Ang_1.883d न चेद्दोषो महान् भवेत् Ang_1.1069d न चेन्नैवोपपद्यते Ang_1.62b न ज्येष्ठातनयो यदि Ang_1.436b न तच्छून्या कदाचन Ang_1.1113d न तत्कार्ये प्रभुर्भवेत् Ang_1.418b न तत्पूर्वं समाचरेत् Ang_1.59d न तत्प्रोक्षणमाचरेत् Ang_1.236b न तत्फलमवाप्नुयात् Ang_1.256d न तत्र साक्षाच्छ्राद्धं च Ang_1.622c न तत्साम्यमवाप्नुयात् Ang_1.414b न तथा जाह्नवी शिवा Ang_1.915d न तदा तस्य वाधिक्यं Ang_1.443c न तदूर्ध्वं तु तच्चरेत् Ang_1.285d न तद्धनमवाप्नोति Ang_1.306a न तन्मातृत्वमुच्चरेत् Ang_1.425d न तन्मातृत्वमुच्यते Ang_1.118d न तयोर्द्वन्द्वभावो ऽस्ति Ang_1.382c न तस्यापि परस्य वा Ang_1.218b न तिष्ठति तदन्यत्र Ang_1.120c न तिष्ठति तदन्यत्र Ang_1.423c न तु कर्ता भवेदयम् Ang_1.110d न तु मातामहो भवेत् Ang_1.396d न तु सा शम्भुसंबन्धान् Ang_1.921a न तेनायं हि दुर्बलः Ang_1.438b न तेषां परिकल्पयेत् Ang_1.230d न तेषां वारकं भवेत् Ang_1.23b न त्याज्यं धर्मतो ऽखिलैः Ang_1.726b नत्वा द्विवारं यत्नेन Ang_1.78c नत्वा बद्धाञ्जलिपुटश् Ang_1.587c न दद्याच्छ्राद्धकृद्वाचा Ang_1.1097a न दद्यात्तु खलेष्वपि Ang_1.874b न दद्याद्याचमानेभ्यः Ang_1.1024a न दन्तैरपि पीडयेत् Ang_1.237b न दन्तैः परिघट्टयेत् Ang_1.246b न दर्शादिकमाचरेत् Ang_1.137b न दर्शादिषु विज्ञेयास् Ang_1.1082a नदीगाः सिन्धुगा वापि Ang_1.935a नदी च सजला ज्ञेया Ang_1.1113c नदीति नित्यं कथ्यन्ते Ang_1.934c नदीतीरं विशेषेण Ang_1.1112c नदीनां प्रवरा गङ्गा Ang_1.942c नदीनां सिन्धुसंगतः Ang_1.938d नदीयुग्मैकमेलनात् Ang_1.939d नदीविप्रगृहेषु च Ang_2,8.15d नदीस्नानानि सर्वत्र Ang_1.153a न दुष्यति कदाचन Ang_1.294d न दुष्येद्रोधबन्धयोः Ang_2,10.12d न दुःखेन तदाचरेत् Ang_1.630d न देया स्यात्तदा तदा Ang_1.697b न देवाय निवेदयेत् Ang_1.233b न दैवं ब्राह्मणात्परम् Ang_2,12.11d न दोषस्तत्र विद्यते Ang_2,10.13d न दोषः कथितः सद्भिः Ang_1.290c न दोषाय भवेदयम् Ang_1.296b न धर्मपत्नी भवति Ang_1.453c न नक्तं क्षेत्रतीर्थयोः Ang_1.258d न नारिकेलेन न फालकेन Ang_2,10.9a न नित्यं तेन नाचरेत् Ang_1.251d न नित्यं शुभकारिणः Ang_1.100d न परेषामयं योग्य Ang_1.223c न पश्यतस्तल्लपनम् Ang_1.325a न पितृव्यादिकं मतम् Ang_1.34d न पित्रोः श्राद्धमाचरेत् Ang_1.266d न पुत्रवानपत्नीकः Ang_1.319c न पुनः करणं कुर्याच् Ang_1.1080a न प्रत्यब्दे कथंचन Ang_1.973b न ब्राह्मणसमं क्षेत्रं Ang_2,12.11a न ब्राह्मणसमो ऽनलः Ang_2,12.11b न भवेदेव केवलम् Ang_1.885b न भिन्नगोत्रो न सगोत्रविद्विट् Ang_1.426d न भुङ्क्ते पितृसेवितम् Ang_1.1085b न भुञ्जीत स्वयं ततः Ang_2,8.6d न भुञ्जीतानुपस्थितः Ang_2,2.2b न भेद इति गोभिलः Ang_1.979b न भोजयेत्प्रयत्नेन Ang_1.759a न मन्त्रस्तत्र विद्यते Ang_1.55d नमस्कारान् समाचरेत् Ang_1.857d न मातरं पितृत्वेन Ang_1.116c नमोद्वादशसंयुक्तं Ang_1.903a नमो ब्रह्मण्यमन्त्रं वा Ang_1.838a नमो व इति मन्त्रेण Ang_1.857c नमो वः पितरो मन्त्र- Ang_1.835c न मौञ्जिना नापि च वल्कलेन Ang_2,10.9b नरकं तेन कर्मणा Ang_2,6.12d नरके रौरवाभिधे Ang_1.71b नरास्तानुल्लङ्घयत Ang_1.389c नलिनी निर्मला नारा Ang_1.924a नवदैवतकेनापि Ang_1.703c नवदैवत्यकानि च Ang_1.661b नवदैवत्यमेव वा Ang_1.699d नव नद्यो रजस्वलाः Ang_1.925d नव नद्यो रजस्वलाः Ang_1.927b नवम्यां तु ततो भक्त्या Ang_1.728a नवम्यां श्राद्धमेककम् Ang_1.710b न वर्धते क्षीयते च Ang_1.863c न वर्षेत्किल पर्जन्यः Ang_1.367c नवश्राद्धे तदर्धकम् Ang_1.761b न विनश्यति कर्हिचित् Ang_2,12.13b न वेत्ति नष्टजनको Ang_1.1052c नवैकादशकार्षकम् Ang_1.347b न वैदिकः पुराणोक्तैः Ang_1.5a न व्याहतिसमं तपः Ang_1.12b न व्याहतिसमो यज्ञो Ang_1.12c न व्याहृतिसमस्तीर्थो Ang_1.12a न व्याहृतिसमाः क्रियाः Ang_1.12d न व्याहृतिसमो जपः Ang_1.11d न व्याहृतिसमो मन्त्रो Ang_1.11c न शक्त्या विप्रपूजितम् Ang_2,3.11d न शूद्रं भोजयेच्छ्राद्धे Ang_1.873c नश्यते नात्र संदेहः Ang_2,6.11c नश्येत्तु वैदिकं कर्म Ang_1.6c न श्राद्धानि कदाचन Ang_1.264d नष्टक्रियैर्नष्टधनैर् Ang_1.634a नष्टक्षुत्काः पितामहाः Ang_1.911d नष्टपित्रादिकजना Ang_1.1054c नष्टमेव भवेत्सद्यस् Ang_1.271c नष्टाशौचस्य चेत्पुनः Ang_1.48b नष्टे तु पालके ताते Ang_1.378c नष्टे त्रिप्रायके श्राद्धे Ang_1.71c न सभायाः प्रवेशनम् Ang_1.95b न समस्तेन चोदितः Ang_1.429d न समस्तेन वर्णिना Ang_1.428d न संकल्पं विना कर्म Ang_1.269a न संस्कुर्यान्नापि पश्येत् Ang_1.41c न सा तद्गा भवेद्ध्रुवम् Ang_1.121d न सास्य धर्मपत्नी स्याद् Ang_1.448c न स्कन्दते न व्यथते Ang_2,12.13a न स्वादूनि च भक्षयेत् Ang_1.95d न स्वाध्यायं न वा होमं Ang_1.95a न स्वीकारश्च सत्क्रिया Ang_1.359b न स्वीकुर्यात्कथंचन Ang_1.357d न स्वीकुर्यात्स्वयं यदि Ang_1.248b न स्वीकुर्याद्दूरगं वा Ang_1.360c न हातव्यः पराङ्मुखैः Ang_2,7.2d न हि तेषामतिक्रम्य Ang_2,1.9a न हि प्रमाणं जन्तूनाम् Ang_1.315c न हि स्नानेन सदृशी Ang_1.154a न हेम्नान्नेन होमेन Ang_1.630a न होमादिश्च कार्यो वै Ang_1.359c नाकिनां पुरतो भूयः Ang_1.572a नागाश्चैतास्तुरीयकात् Ang_1.922d नाड्यस्तूभयतो दश Ang_1.646d नात्मनोरस्ति संबन्धो Ang_1.226c नात्र कार्या विचारणा Ang_1.163d नात्र कार्या विचारणा Ang_1.319b नात्र कार्या विचारणा Ang_1.392d नात्र कार्या विचारणा Ang_1.693d नात्र कार्या विचारणा Ang_1.864d नानादैवतकेन वै Ang_1.701b नानाशाकविशेषकैः Ang_1.547b नान्दिं ताभ्यां प्रकुर्वीता- Ang_1.265a नान्दीश्राद्धं तु सर्वदा Ang_1.721d नान्दीश्राद्धे च सन्ततम् Ang_1.720d नान्नसूक्तं त्यागकाले Ang_1.1075a नान्यतो यत्र कुत्रचित् Ang_1.1083b नान्यत्र तु विनिक्षिपेत् Ang_1.688b नान्यथा तं समाचरेत् Ang_1.700d नान्यमातृसमुद्भवाः Ang_1.468d नान्यं ज्ञातिजनं तथा Ang_1.360b नान्यानेवं समाचरेत् Ang_1.140d नान्या वै तत्समा सरित् Ang_1.910b नापुत्रस्य तु लोको ऽस्ति Ang_1.316c नाप्यकुर्म स्वीकरणम् Ang_1.375a नाभिमानसुतो भवेत् Ang_1.427d नाभेरूर्ध्वं तु दष्टस्य Ang_2,9.12a नाभ्यञ्जनं प्रकुर्वीत Ang_1.257c नामकं प्रतिपद्यते Ang_1.195b नामगोत्रैकसंयुक्तान् Ang_1.1105c नाममात्रेण कथितास् Ang_1.1041c नामाद्येन कदाचन Ang_1.277d नाम्ना वज्रमिति स्मृतम् Ang_2,12.7d नाम्नोर्व्याहतयः स्मृताः Ang_1.15d नायं भ्रष्टपिता भवेत् Ang_1.1062b नारदो लिकुचो नटः Ang_1.519d नारीपुरुषहन्ता च Ang_2,7.9a नालकं कारकः खाद्यो Ang_1.512c नावगाहः प्रकर्तव्यस् Ang_1.174a नावेक्ष्या एव चैते वै Ang_1.767a नासत्कच्छेभ्य एव वै Ang_1.742d नासवर्णेषु तद्ग्रहम् Ang_1.337d नास्तिकं किंभविष्यन्त- Ang_1.752a नास्तिकं परदूषकम् Ang_1.750b निक्षिपेच्चावनीतले Ang_1.1014d निक्षिप्य तदुपर्येवं Ang_1.793c निखनेत्कांश्चिदप्युत Ang_1.1016d निखिलागमशास्त्रौघ- Ang_1.499c निखिलानि समाचरेत् Ang_1.5d निखिलान्यघहानि वै Ang_1.163b निखिला मातरो ज्ञेया Ang_1.392a निखिलाः प्रपितामहाः Ang_1.33b निखिलेभ्यो सुतेभ्यो ऽसाव् Ang_1.446a नित्यकर्माणि यानि वा Ang_1.1077b नित्यकल्याणकारकः Ang_1.597d नित्यकाम्यादिकं चरेत् Ang_1.269b नित्यतृप्ता भवन्ति वै Ang_1.554d नित्यतृप्ता भवेयुर्वै Ang_1.33a नित्यतृप्ताः सुतोषिताः Ang_1.542b नित्यमाकाशरूपास्ते Ang_1.866a नित्ययाचकमेव च Ang_1.745d नित्ययुक्तः सदा योग्यः Ang_1.594c नित्यवेतनजीविनम् Ang_1.758d नित्यशुद्धा प्रकीर्तिता Ang_1.921b नित्यश्रीको नित्यपुष्पो Ang_1.522a नित्यं च सलिलाकाङ्क्षी Ang_1.464a नित्यं तेषां मृताहेषु Ang_1.1071c नित्यं त्रिवारं तत्रैव Ang_1.191a नित्यं त्रिषवणस्नायी Ang_1.196c नित्यं नैमित्तिकं काम्यं Ang_1.94c नित्यं प्रियपुरःसरम् Ang_1.189d नित्यं वै गार्हपत्यं च Ang_1.823c नित्यं शाकसहस्रस्य Ang_1.579c नित्याग्निं पूर्ववयसं Ang_1.771a नित्यानन्दः प्रजायते Ang_1.467b नित्या 'प्रयतवर्ष्माणं Ang_1.744a नित्याभिवन्दने सन्ध्या- Ang_1.345a नित्याम्लयुक्तो वर्तस्व Ang_1.577a निदानानीति तान् जगुः Ang_1.477d निधानस्य पवित्रस्य Ang_1.500a निधाय किल पद्मजः Ang_1.531b निपुणः सर्वकर्मसु Ang_1.560d निपुणाश्च विचक्षणाः Ang_1.582b निमन्त्रणदिनात्परम् Ang_1.759b निमन्त्रणं च पूर्वेद्युः Ang_1.734a निमित्तग्रहणश्राद्धं Ang_1.276a निमित्तं तत्र विद्यते Ang_2,10.3d नियतं प्राप्यते सुखम् Ang_2,3.3b नियतात्मा यावकाशी Ang_1.222a नियमो ऽयमुदाहृतः Ang_1.1072b नियमो ऽयं प्रकथितो Ang_1.285c निरुद्धप्रेतकृत्यानां Ang_1.92c निरुद्धप्रेतकृत्या ये Ang_1.93a निरुप्तमन्योद्देशेन Ang_1.233a निर्णीता विष्णुना पुरा Ang_1.11b निर्दयं दानविमुखं Ang_1.750a निर्दोषा सैव कथिता Ang_1.909a निर्माल्यमतिदुर्लभम् Ang_1.237d निर्मूलो बहुपुष्पकः Ang_1.522b निर्लज्जया लोकपुरः Ang_1.200c निर्वत्यैव विधानतः Ang_1.252d निवसेदेव सततं Ang_1.465a निवृत्तक्षुरकर्मकम् Ang_1.752d निवृत्तेन न पातव्यं Ang_2,8.15a निवेदनादथ पुनस् Ang_1.234c निवेदितमहाक्षणे Ang_1.238d निवेदितस्य हविषो Ang_1.239a निवेदितानि वस्तूनि Ang_1.246a निवेदितान्नतः पञ्च- Ang_1.1078a निवेदितेन रुच्यर्थं Ang_1.233c निष्कामो भोजनं चरेत् Ang_1.299b निष्कृतित्वेन विप्राणां Ang_1.153c निष्कृतिर्विहिता सद्भिर् Ang_1.156c निष्कृतिर्विहितास्ति हि Ang_1.154b निष्कृतिः कथिता सद्भिः Ang_1.152c निष्क्रियं वेदनिन्दकम् Ang_1.746d निष्फलं याति तत्कर्म Ang_1.123c निःशेषमिति बोद्धव्यं Ang_1.673c नीलनेत्रो मरुत्पतिः Ang_1.519b -नुकल्पेनैव तत्स्मृतम् Ang_1.265b -नुष्ठानं जायतेतराम् Ang_1.619b नृपवृत्तिं वैश्यवृत्तिं Ang_1.755c नृपवैश्यश्राद्धभिस्सा- Ang_1.763a नृभेदेन विवक्षिताः Ang_1.298b नेतृत्वेनैव तत्क्रिया Ang_1.131b नैकस्य तनयास्ते स्युस् Ang_1.336a नैतस्मात्तु परं श्राद्धं Ang_1.616c नैतानि कुर्याद्यत्नेन Ang_1.1028a नैते मन्त्रा याजमाना Ang_1.818a नैतेषां तुल्यमपरं Ang_1.491a नैमित्तिके च तासां स्याद् Ang_1.584c नैमित्तिकेषु नित्येषु Ang_1.593c नैव गच्छति कर्तारं Ang_2,6.10a नैव गच्छति पार्षदम् Ang_2,6.10b नैवानेनेति वै मनुः Ang_1.264b नोपेयाच्च स्त्रियं तराम् Ang_1.67b नोपेयात्तत्प्रविष्टः सन् Ang_1.70a नोपेयात्तस्य तामपि Ang_1.70b नोभयोस्तु तथा विधिः Ang_1.127b न्यक्कृत्य गुरुबान्धवान् Ang_1.261d न्यक्कृत्य वाचा धिक्कृत्य Ang_1.375c न्यूना एव भवन्ति ते Ang_1.409b न्यूनो ऽपि वयसा ज्येष्ठः Ang_1.380c न्वाहुवेति मन्त्रकम् Ang_1.858d पक्वपात्रगमैव वा Ang_1.241d पक्वमन्नं तु गर्हितम् Ang_2,9.9b पक्वान्नवर्ज विप्रेभ्यो Ang_2,8.10a पक्वेन जलतैलाभ्यां Ang_1.530a पक्षमध्ये तु विंशतिः Ang_1.707b पक्षमात्रं परित्यजेत् Ang_1.760b पक्षमात्रं प्रयत्नेन Ang_1.189c पक्षयोरुभयोरपि Ang_2,6.13d पक्षान्ते श्राद्धदक्षिणा Ang_1.696d पक्षेण केनचित्कुर्यात् Ang_1.705a पञ्चगव्यस्तिलैः श्वेतैः Ang_1.88a पञ्चगव्यस्य प्राशनम् Ang_2,8.20b पञ्चगव्येन शुध्यति Ang_1.961d पञ्चगव्येन शुध्यति Ang_2,9.16d पञ्च प्राणाहुतौ मन्त्राः Ang_1.829c पञ्चमादि यथाक्रमम् Ang_1.1008b पञ्चयोजनपर्यन्त- Ang_1.941a पञ्चरात्रं चरेद्भुक्त्वा Ang_2,9.3c पञ्चरात्रं चरेद्वज्रं Ang_2,9.9c पञ्चविंशतिवर्षेभ्यः Ang_1.1064c पञ्चविंशत्यादितो वै Ang_1.933c पञ्चसप्तार्षकं वैतन् Ang_1.347a पञ्च स्नानसहस्राणि Ang_1.222c पञ्चार्षेयाणि सन्ति हि Ang_1.350d पञ्चैते ब्रह्मपुरतो Ang_1.569a पञ्चैवेति त्रयं चेति Ang_1.658c पठनात्कृतकृत्यता Ang_1.767d पठनात्तत्त्रयं पुनः Ang_1.309d पठनात् सर्वकिल्बिषैः Ang_1.159d पठनीयं सकृत्किल Ang_1.903b पठने ब्राह्मणस्य वै Ang_1.160d पठितानि द्विजातिभिः Ang_1.157d पठेयुर्वै विधानेन Ang_1.461c पठ्यते धर्मपाठकः Ang_2,5.5d पणे तु पर्षपकल्पस्य Ang_2,6.1a पतितानां च सर्वेषां Ang_2,9.7c पतितानां विकर्मिणाम् Ang_1.138b पतितानि भुवः स्थले Ang_1.560b पतितान् मातरं सुतम् Ang_1.139d पतितां पङ्कलग्नां वा Ang_2,11.6c पतितैः सह पञ्चमः Ang_2,7.8d पतिना सह कर्तव्यं Ang_1.663c पतिमेव मिथो ऽसतः Ang_1.140b पतिव्रता त्वन्यदिने ऽनुगच्छेद् Ang_1.988a पतेदेवाशु तैः सह Ang_1.204d पत्नी चेदार्तवा यदि Ang_1.989b पत्नी तनयराहित्य- Ang_1.450c पत्नी पुत्रो ऽथवा मौर्ख्याद् Ang_1.374a पत्नीं दृष्ट्वा चिरं पृथक् Ang_1.402b पत्न्यादीनामलंकारः Ang_1.1094a पत्न्याः कुर्यादपुत्रायाः Ang_1.975c पत्यन्यनरयोगस्य Ang_1.186c पत्यन्येन चिति व्रजेत् Ang_1.184d पत्युर्मात्रादिभिः सह Ang_1.975d पत्रतस्त्रिविधो ज्ञेयः Ang_1.529c पत्रपुष्पमहावल्ली- Ang_1.586c पत्रेण च फलेन वा Ang_1.553b पत्रैः पुष्पैश्च तत्काष्ठैर् Ang_1.547a पद्मकापिलषष्ठ्यां वा Ang_1.914c पनसस्थापकं तु तम् Ang_1.492d पनसस्थापकं प्रोचुः Ang_1.496a पनसस्थापको हृदा Ang_1.543b पनसस्य त्वकामयन् Ang_1.581b पनसं कार्तिके ऽवशात् Ang_1.559b पनसं यत्र कुत्रापि Ang_1.548c पनसं सहकारैश्च Ang_1.545a पन्नयुग्मद्वयस्य चेत् Ang_1.385b पयसो वत्सपीतत्वाद् Ang_1.906c पयो मधु घृतं चान्ते Ang_1.814a परदारपरं दुष्टं Ang_1.748a परदारैकचिन्तकम् Ang_1.748b परमं तृप्तिकारकम् Ang_1.903d परमा चोत्तमा चेति Ang_1.942a परमाः कारणानीह Ang_1.1110c परलोकगतस्य तत् Ang_1.483d परलोकदिदृक्षवः Ang_1.334b परलोकं न विन्दति Ang_1.462d परलोकानुकूला या Ang_1.479c परसौनपुरोहितः Ang_1.766b परस्परविरोधतः Ang_1.92b परस्मिन्नपि गोत्रके Ang_1.345d परं तद्ग्रहणात्पुत्रस् Ang_1.405c परं तृप्ताः शताब्दकात् Ang_1.557d परं तृप्ताः स्मेति चोक्त्वा Ang_1.565c परं त्रिदिनपर्यन्तं Ang_1.920c परं त्रिरात्राद्दहनं Ang_1.990a परं त्वेषा परा न तु Ang_1.217d परं पुत्रः स शास्त्रतः Ang_1.1064d परं प्राप्तैकगोत्रिणः Ang_1.353b परं वस्त्रद्वयं दत्वा Ang_1.86c परं वा तत्कृताकृतम् Ang_1.795d पराकातिशतैरपि Ang_1.1065d परागश्रुतिदीपनः Ang_1.524d पराणि तत्कलत्राणि Ang_1.437a परा दुर्वर्णनामानि Ang_1.455a परान्निनं पराधीनं Ang_1.755a परा व्याहृतयः शिवाः Ang_1.898b परा व्याहृतयः स्मृताः Ang_1.17b परितुष्टाः प्रहर्षिताः Ang_1.1088d परितो वापि किं पुनः Ang_1.62d (परिपूताः) ततः सद्यस् Ang_1.21a परिवृत्तीति तामेके Ang_1.456a परिषच्चिन्त्य तत्सर्वं Ang_2,3.8c परिषत्कल्पतो कार्या Ang_2,6.3a परिषत्त्वमुदाहृतम् Ang_2,4.6d परिषत्त्वं न तेष्वस्ति Ang_2,4.8c परिषत् संपदश्चैव Ang_2,3.7c परिषद्दशधा प्रोक्ता Ang_2,1.3c परिषद्ब्राह्मणानां च Ang_2,5.7a परिषद्यत्र वर्तते Ang_2,2.2d परिषिच्य ततः पश्चाद् Ang_1.959c परिषिच्याप्रदक्षिणम् Ang_1.811d परिषिञ्चति मन्त्रतः Ang_1.823d परिषिञ्चेन्नैवमेव Ang_1.236c परिहाराय वा न चेत् Ang_1.1070b परीहारैकवर्जिताः Ang_1.901b परेद्युर्वा प्रयत्नेन Ang_1.1073c परेद्युस्तत्पुनश्चरेत् Ang_1.275d परेषां शूद्रतुल्यो ऽयं Ang_1.207c परे ऽहनि पुनःश्राद्धं Ang_1.968c परे ऽहन्येव तर्पणम् Ang_1.718b पर्यन्तं किल सर्वदा Ang_1.601b पर्यन्तं चित्तमुच्यते Ang_1.151b पर्यन्तं दशमादितः Ang_1.18b पर्वणोर्योगकालेषु Ang_1.766c पर्वतादिसमुद्भवाः Ang_1.935b पर्षदा क्रियते यत्तत् Ang_2,4.2c पर्षदि ब्रूहि तत्सर्वं Ang_2,2.10c पर्षदेषा दशावरा Ang_2,5.1d पर्षद्वच्च व्रतं स्मृतम् Ang_2,5.7d पवित्रे श्राद्धकर्मणि Ang_1.534b पशुबन्धं च तद्दिने Ang_1.30d पश्चाच्चतुर्थदिवसे Ang_1.80c पश्चाच्छाखादिभिर्यजेत् Ang_1.241b पश्चाच्छुद्धिमवाप्नोति Ang_1.90c पश्चाच्छ्राद्धं समाचरेत् Ang_1.31b पश्चाज्जातः कनिष्ठो ऽपि Ang_1.416a पश्चाज्जातौरसस्य च Ang_1.376d पश्चात्कार्यानुसारेण Ang_2,1.7c पश्चात्कृच्छ्रत्रयं चरेत् Ang_1.356b पश्चात्तज्जातजन्मनाम् Ang_1.185b पश्चात्तन्त्रं प्रयोक्तव्यम् Ang_1.79c पश्चात्तु दह्यात्तापेन Ang_2,10.18c पश्चात्तु प्राकृतं चरेत् Ang_1.191b पश्चात्पत्न्या प्रकीर्तितम् Ang_1.1034d पश्चात्पिण्डप्रदाने ऽपि Ang_1.831a पश्चात्सपत्नीमातुः स्यात् Ang_1.1034c पश्चात्स्नानं च बोधितम् Ang_1.678b पश्चात्स्याद्भूरिभोजनम् Ang_1.76d पश्चादन्नं यथा पुरा Ang_1.822b पश्चादभ्यञ्जनस्नानं Ang_1.253a पश्चादाराधनं कुर्यात् Ang_1.113c पश्चादुदभवद्वाणी Ang_1.186a पश्चाद्दद्यात्समाहितः Ang_1.244d पश्चाद्दर्शं प्रकुर्वीत Ang_1.1029a पश्चान्मातामहस्यापि Ang_1.1034a पश्चान्मौञ्जी प्रकर्तव्या Ang_1.17c पश्यतश्चक्षुषी चैव Ang_1.740c पश्यतस्तस्य पुरतो Ang_1.567a पश्येत्सद्यो मुखं पुमान् Ang_1.324d पश्येमेति विलोकयेत् Ang_1.769b 'पसार्यो यस्तु कार्यवान् Ang_2,3.5d पाकस्यारम्भतो ऽखिलम् Ang_1.29b पाकारम्भसमारम्भः Ang_1.21c पाकारम्भस्य पूर्वं तत् Ang_1.26c पाकारम्भात्परं तु न Ang_1.27b पाक्षिको ऽयं महालयः Ang_1.482b पातकी नात्र संशयः Ang_1.160b पातकेषु शतं पर्षत् Ang_2,7.7a पातनं चैव शृङ्गस्य Ang_2,10.8c पात्राय जलकांक्षिणे Ang_1.561d पात्रेण सह केवलम् Ang_1.819d पात्रेभ्यो ऽपि तथा ग्राह्यं Ang_2,8.14a पाथसि स्नानमुच्यते Ang_1.177d पाथेयाख्यस्य सूरिभिः Ang_1.675d पादप्रक्षालनं श्राद्धे Ang_1.780a पादप्रक्षालनार्थाय Ang_1.1081a पादप्रक्षालने तेषां Ang_1.1080c पादप्रक्षालने भवेत् Ang_1.781b पादमेकं चरेद्रोधे Ang_2,10.4a पादमेकं समाचरेत् Ang_2,10.21f पादशौचक्रिया कार्या Ang_2,11.3a पानसद्रव्यमुत्तमम् Ang_1.552d पानसैराम्रकैः शिवैः Ang_1.598b पानीयपाने कुर्वीत Ang_2,8.20a पानीयस्याशरत्समम् Ang_1.285b पापप्रख्यापनं कुर्वन् Ang_1.209c पापमर्धं समादिशेत् Ang_2,10.20b पापं मर्त्यो न चा ' 'चरेत् Ang_1.101b पापैकबहुलेषु च Ang_1.213b पारगा ये द्विजोत्तमाः Ang_2,5.2b पारमेश्वरसायुज्यं Ang_1.912a पारम्पर्येण केवलम् Ang_1.351d पार्वणं तद्विधानेन Ang_1.112a पार्श्वतः परितो वापि Ang_1.61c पार्षदत्वं समागतैः Ang_2,4.4d पालकस्य प्रकुर्वीत Ang_1.999c पालयेदेव धर्मेण Ang_1.356a पावकप्रतिमं साक्षान् Ang_1.1a पावकस्य तु धीमतः Ang_2,6.11b पावकास्तारकाः पराः Ang_1.14d पावके जुहुयाच्चरुम् Ang_1.955d पावनं परमं प्रोक्तं Ang_1.943a पावनी नर्मदा चैव Ang_1.919a पाशलग्ने तथा दाहे Ang_2,10.6c पाशाढ्यः पाशदुःसहः Ang_1.525b पास्यामि सलिलं वेति Ang_1.562c पिण्डकाले तु ते पुनः Ang_1.867b पिण्डगोलकसंयोगे Ang_1.946c पिण्डदानं च दक्षिणा Ang_1.686b पिण्डदानं यथाविधि Ang_1.957d पिण्डदानं समाचरेत् Ang_1.105b पिण्डदानात्परं यस्य Ang_1.964a पिण्डदानेन मन्त्रतः Ang_1.630b पिण्डमेकं द्वयोः क्षिपेत् Ang_1.981b पिण्डमेकं द्वयोः क्षिपेत् Ang_1.991d पिण्डानि वायसेभ्यो वा Ang_1.687c पिण्डान्वा निक्षिपेत्तेषां Ang_1.394c पिण्डास्त्रीनव निर्वपेत् Ang_1.75d पिण्डांस्तान्पूजयेत्ततः Ang_1.859d पिण्डे च विदलीकृते Ang_1.946b पितरस्तस्य केवलम् Ang_1.881b पितरस्तुन्दिलाः सद्यो Ang_1.542c पितरं च पितामहम् Ang_1.1104d पितरं भ्रातरं पत्नीं Ang_1.140a पितरावस्य तौ मतौ Ang_1.422d पितरो नित्यतृप्तास्ते Ang_1.911c पितरो नित्यमेव वै Ang_1.1018d पितरो नैव तृप्ताः स्युर् Ang_1.1086a पिता चापि प्रकथ्यते Ang_1.1063b पितामहादिपिण्डेषु Ang_1.981c पितामहादिपिण्डेषु Ang_1.992a पितामहादिभिः सम्यक् Ang_1.1001a पितामहादिवत्कृत्वा Ang_1.953c पितामहास्ततः किल Ang_1.892b पितामहे तत्परस्मिन् Ang_1.965c पितामहेभ्य एव च Ang_1.890b पिता यस्य बभूव वै Ang_1.1059d पितुरुच्छिष्टपात्राणि Ang_1.874c पितुरेव सपिण्डत्वे Ang_1.998a पितुर्मातुः समन्त्रकम् Ang_1.994d पितुर्मातुः स्वसुस्तथा Ang_1.689b पितुर्मृततिथिं यो वा Ang_1.1057c पितुर्यदि पुनस्तराम् Ang_1.434b पितुर्वियोगात्परतः Ang_1.105a पितुश्चाप्यकृतक्रियः Ang_1.305d पितुस्तु भ्रंशमात्रेण Ang_1.1062a पितुः कर्म कृतं तु चेत् Ang_1.443b पितुः कर्म कृतं तेन Ang_1.445a पितुः पिण्डप्रदानेन Ang_1.111a पितुः श्राद्धसमत्वेन Ang_1.1030a पितुः श्राद्धं प्रथमतो Ang_1.1033c पितुः श्राद्धात्परं श्राद्धं Ang_1.275a पितुः सिद्धेरनन्तरम् Ang_1.112b पितृकृत्यं प्रेतकृत्यं Ang_1.144c पितृक्रियादिनप्राप्त- Ang_1.31c पितृतृप्तिनिमत्तकम् Ang_1.553d पितृतृप्तिमकृत्वैव Ang_1.551c पितृतृप्तिं चकार ह Ang_1.557b पितृत्वमपि दत्तेन Ang_1.422a पितृत्वमपि मातृत्वम् Ang_1.120a पितृत्वमपि मातृत्वम् Ang_1.423a पितृत्वमपि मातृत्वं Ang_1.119a पितृत्वं जनितर्येव Ang_1.124a पितृत्वं मातरि गतम् Ang_1.117a पितृत्वं मातरि गतम् Ang_1.424a पितृनाशदिनेन वै Ang_1.400b पितृपत्न्या विचक्षणः Ang_1.440b पितृपिण्डार्चनं यैस्तु Ang_1.860a पितृप्राणैकरूपिणः Ang_1.498b पितृप्रीत्यै पित्ःन् महान् Ang_1.563b पितृप्रीत्यै बुभुक्षितः Ang_1.556d पितृभ्य इति वै पुनः Ang_1.854d पितृभ्यश्च क्रमेण वै Ang_1.797b पितृभ्यश्च प्रथमतः Ang_1.890a पितृभ्यो प्रवदेत्तराम् Ang_1.839d पितृभ्रातृमुखैः खलैः Ang_1.193b पितृयज्ञमुखादेव Ang_1.627c पितृयज्ञं समाचरेत् Ang_1.104b पितृयज्ञः श्रुतीरितः Ang_1.628b पितृलोके च ते ऽनिशम् Ang_1.1019d पितृवर्गस्तु पूर्वं स्यान् Ang_1.664c पितृवर्गे नियोजयेत् Ang_1.982d पितृवर्गो यत्र पूर्वं Ang_1.665c पितृव्यत्वेन तादृशे Ang_1.132b पितृव्यपत्न्यादीनां स्यात् Ang_1.118a पितृव्यपत्न्यादीनां स्यात् Ang_1.425a पितृव्यसूनुस्त्वथवा सगोत्रः Ang_1.426b पितृव्यादिकमुच्चार्य Ang_1.129c पितृव्यो यदि केवलम् Ang_1.1039b पितृश्राद्धसमानतः Ang_1.726d पितृसूक्तविशेषकाः Ang_1.537b पितृसूक्तानि सर्वाणि Ang_1.539c पितृस्थान उशन्तस्त्वा Ang_1.799c पितृस्थानस्य वा किमु Ang_1.1079d पितृस्थानस्य विप्रस्य Ang_1.967a पितृहेतुप्रपाठनात् Ang_1.308d पित्रन्त एव कथितं Ang_1.670c पित्रात्यन्तैककलहे Ang_1.1047a पित्रादिभिन्नश्राद्धानां Ang_1.1035c पित्रादिभ्यो निवेदयेत् Ang_1.825b पित्रादेर्वमनं यदि Ang_1.953b पित्रुद्वामनतः परम् Ang_1.1096b पित्रोरेवायमुच्यते Ang_1.1029b पित्रोर्मृताहस्त्वन्नेन Ang_1.629c पित्रोर्मृताहं सततम् Ang_1.277a पित्रोर्मृताहः कथितो Ang_1.608a पित्रोर्व्यत्यासतः कृतः Ang_1.948d पित्रोस्त्यक्ते तु पैतृके Ang_1.152b पित्रोः श्राद्धमुपस्थितम् Ang_1.272b पित्रोः श्राद्धस्य षण्मासात् Ang_1.1011c पित्रोः श्राद्धं स्वपत्न्याश्च Ang_1.723c पित्रोः श्राद्धे विशेषेण Ang_1.741c पित्र्याकर्षणवर्ष्मणः Ang_1.500b पित्र्यादिक्रियया कालाद् Ang_1.416c पित्ःणामतितृप्तये Ang_1.535b पित्ःणामतिवल्लभाः Ang_1.540d पित्ःणामपि सर्वेषां Ang_1.483a पित्ःणामर्चने महान् Ang_1.789b पित्ःणामेवमेव वै Ang_1.777b पित्ःणां च क्रमो मुख्यो Ang_1.669c पित्ःणां च प्रसादकम् Ang_1.886d पित्ःणां च प्रसादतः Ang_1.885d पित्ःणां तां समाचरेत् Ang_1.549d पित्ःणां दक्षिणामुखः Ang_1.784b पित्ःणां दुःखवारकम् Ang_1.943d पित्ःणां नरकं घोरं Ang_1.780c पित्ःणां पनसः श्रीमान् Ang_1.568a पित्ःणां रजतं परम् Ang_1.893d पित्ःणां श्राद्धसंपदे Ang_1.708d पित्ःणां सर्वदात्यन्तं Ang_1.595c पित्ःणां संकरो भवेत् Ang_1.1003d पित्ःन् देवान् प्राकृतान्वै Ang_1.774c पिबत्यनेकतरसा Ang_1.563a पिबन्तं चैव वत्सकम् Ang_2,11.8d पिबंस्तद्विधिना रुदन् Ang_1.200b पिबेत्पानीयमज्ञानाद् Ang_2,8.19c पिशाचावेशिनस्तथा Ang_1.293b पीडितस्य विशेषेण Ang_1.294a पीतमातृस्तनरसो Ang_1.301c पुटगर्भविधानतः Ang_1.206d पुटगर्भविधानेन Ang_1.202c पुण्यकाल उदाहृतः Ang_1.643d पुण्यकाले त्वसंभाष्यः Ang_1.765a पुण्यक्षेत्रादिना तथा Ang_1.939b पुण्यक्षेत्रेषु नियतं Ang_1.210a पुण्यवैदिकदीक्षासु Ang_1.258c पुण्यं चान्द्रायणत्रयम् Ang_1.199b पुण्यं श्राद्धविशेषं वै Ang_1.706a पुण्यायां विष्णुपद्यां च Ang_1.647c पुण्या व्याहृतयश्चेति Ang_1.10a पुण्ये तदयनद्वये Ang_1.913d पुत्रग्रहणकाले तु Ang_1.361a पुत्रग्रहणतुष्ट्यैव Ang_1.391c पुत्रग्रहः प्रकथितो Ang_1.403a पुत्रत्वं नान्यथा मतम् Ang_1.306d पुत्रत्वं समवाप्नोति Ang_1.126c पुत्रत्वेनोदरपरो Ang_1.427c पुत्रपौत्रादिभिः सह Ang_1.862d पुत्रप्रदानसमये Ang_1.368a पुत्रप्रदानसमये Ang_1.370a पुत्रयत्रं सदा कुर्याद् Ang_1.321c पुत्रवानग्निमान्नित्यं Ang_1.317c पुत्रवानेव भाग्यवान् Ang_1.318b पुत्रवान् यदि तद्भवेत् Ang_1.323d पुत्रवान् श्रोत्रियः स्मृतः Ang_1.317d पुत्रविक्रयिणं तथा Ang_1.748d पुत्रसंपादनं धीमान् Ang_1.326a पुत्रस्वीकरणादथ Ang_1.1010d पुत्रं न प्रतिगृह्णीयाद् Ang_1.383c पुत्रिणस्तु त्रिविष्टपम् Ang_1.316d पुत्री साक्षाद्ब्रह्मविच्च Ang_1.318a पुत्रे जाते ततो भूयः Ang_1.1010c पुत्रेण जातमात्रेण Ang_1.324a पुत्रेण विदिनात्मना Ang_1.1060d पुत्रेण स्थावरं दानं Ang_1.320c पुत्रेणैतेन तत्क्षणात् Ang_1.318d पुत्रेषु सत्सु दत्तेन Ang_1.443a पुत्रो ज्ञातिमतो दत्तः Ang_1.307c पुनन्तु मां ब्राह्मणपादपांसवः Ang_2,12.16d पुनरन्यानि केवलम् Ang_1.843b पुनरन्ये तथाविधाः Ang_1.540b पुनरन्येषु ताः पुनः Ang_1.914d पुनरप्युपकारिणः Ang_1.1043d पुनरुपनयात्परम् Ang_1.203b पुनर्न इति भूयश्च Ang_1.859a पुनर्निरूप्यते स्पष्टम्- Ang_1.609c पुनर्विवाहिता मूढैः Ang_1.193a पुनर्विवाहिता सा तु Ang_1.194a पुनर्विवाहितेनैव Ang_1.398a पुनर्विशेषः को ऽप्यस्ति Ang_1.1045a पुनःकरणसंप्राप्तौ Ang_1.945a पुनः कामाद्विवाहिता Ang_1.449b पुनः कुम्भघटेषु च Ang_1.1016b पुनः कुर्यात्तु तां क्रियाम् Ang_1.129d पुनः कुर्याद्यथाविधि Ang_1.130d पुनः पक्षान्तरं प्रोक्तं Ang_1.987c पुनः पाकं प्रकुर्वीत Ang_1.957c पुनः पाकेन तच्छ्राद्ध- Ang_1.967c पुनः पाकेन सद्यो वै Ang_1.972c पुनः प्रेतत्वशङ्कया Ang_1.881d पुनः श्राद्धं परे ऽहनि Ang_1.949b पुनः समेतं तत्प्रोचुर् Ang_1.680c पुनः संकल्पमाचरेत् Ang_1.806d पुनः संकल्पयित्वैव Ang_1.804c पुनःसंधानविधिना Ang_1.1021c पुनःसंस्कार एव हि Ang_1.59b पुनःसंस्कारतस्तथा Ang_1.152d पुनःसंस्कारतः पुनः Ang_1.202b पुनःसंस्कारतः शुद्धः Ang_1.57c पुनःसंस्कारतो ऽपि तत् Ang_1.66b पुनःस्नानं यथाविधि Ang_1.254b पुनः स्नानान्तरं विना Ang_1.256b पुरस्कृत्यार्थलोभतः Ang_1.121b पुरा किल पितृतृप्ति- Ang_1.503a पुरा कुशवने पुण्ये Ang_1.558c पुराणस्मृतिचोदिता Ang_1.4d पुराणोक्तेष्वेषु सत्सु Ang_1.7a पुरा संस्कृतयोः पुरा Ang_1.226b पुरुषसूक्तजपो वापि Ang_1.156a पुरुषसूक्तेन जुहुयाद् Ang_1.956a पुरुषो ह्यर्धभाग्भवेत् Ang_2,10.20d पुरोक्तान्यन्यथाकृत्वा Ang_1.365a पुरोहिताचार्ययोश्च Ang_1.1043a पुष्टं शूद्रनिकेतनम् Ang_1.745b पुष्पवन्मण्डलसम- Ang_1.280c पूजनीया विशेषतः Ang_1.1103b पूजिताश्च भविष्यन्ति Ang_1.1089a पूपस्य स्थानके ततः Ang_1.727d पूरयेत्पितृतृप्त्यर्थं Ang_1.1089c पूर्णपात्रं शर्मपात्रं Ang_1.524a पूर्वगोत्रे प्रवेशयेत् Ang_1.352d पूर्वतः पृष्ठतो ऽपि वा Ang_1.61b पूर्वद्वये तु सततं Ang_1.721c पूर्वधर्मं विनिक्षिप्य Ang_1.208a पूर्वमेव तदा तदा Ang_1.1011d पूर्वमेव दिने कुर्याद् Ang_1.648c पूर्ववच्च तिलोदकम् Ang_1.856d पूर्ववच्च विधानतः Ang_1.813b पूर्ववत्तु समाचरेत् Ang_1.211d पूर्ववद्दोषशान्तये Ang_1.1072d पूर्ववृत्ते ऽथ विज्ञाते Ang_1.355c पूर्वस्मिन् हविषि क्वचित् Ang_1.71d पूर्वं कृत्वा ततः परम् Ang_1.1037d पूर्वं कृत्वा ततः पुनः Ang_1.1040d पूर्वं तज्जनकस्य च Ang_1.353d पूर्वं तेषां प्रकर्तव्यं Ang_1.1078c पूर्वं नैमित्तिकं कार्यं Ang_1.1032c पूर्वं पञ्चदशेति वै Ang_1.657d पूर्वं पश्चात्तु वा तथा Ang_1.1074b पूर्वं यामत्रयं नरैः Ang_1.282d पूर्वं सूर्योदयस्य वै Ang_1.719b पूर्वाह्ण एव कुर्वीत Ang_1.687a पूर्वोक्तेनैव मन्त्रेण Ang_1.790c पृथक्त्वेन कृते यदि Ang_1.663d पृथक्त्वेन महाभागैस् Ang_1.151c पृथक्त्वेन समष्टितः Ang_1.530b पृथक् पाकात्तस्यं भुक्तिर् Ang_1.74a पृथक्पात्रे निधाय च Ang_1.242d पृथक्पात्रे नियुज्य च Ang_1.240d पृथगग्नौ स्थापिते ऽथ Ang_1.79a पृथगेकादशे ऽहनि Ang_1.980d पृथगेकादशे ऽहनि Ang_1.993d पृथिवी तेति किंचन Ang_1.828d पृथिवी तेति तत्सर्वम् Ang_1.824c पृथुकानां तु केवलम् Ang_1.284b पृष्ट्वा गत्वा विचार्य च Ang_1.213d पृष्ट्वा तत्संशयस्त्याज्य Ang_1.349c पेयं चैव पयो दधि Ang_2,8.16b पैतृकं कर्म विद्यते Ang_1.491b पैतृकं तत्सुतश्चरेत् Ang_1.723b पैतृकं निखिलं भवेत् Ang_1.1109d पैतृकं मरणं यत्र Ang_1.985a पैतृकोद्देशतो ऽपि वा Ang_1.232d पौत्रे नप्तरि सन्ततौ Ang_1.451d पौनःपुन्यगते सकृत् Ang_1.286b पौनःपुन्येन केवलम् Ang_1.571b पौर्णमासश्च दार्शिकः Ang_1.30b पौर्णमासं च दर्शं च Ang_1.30c पौर्वापर्यविशेषवित् Ang_1.358b 'प्यस्य मातामहाः स्मृताः Ang_1.393b 'प्युत्तरोत्तरदुर्बलाः Ang_1.457b प्रकर्तव्यं प्रयत्नेन Ang_1.174c प्रकर्तव्यं विधानतः Ang_1.734b प्रकर्तव्या विशेषेण Ang_1.1082c प्रकारान्तरतः किल Ang_1.983d प्रकुर्वन् स्वजनैस्तिष्ठेद् Ang_1.1012c प्रकृतित्वं तदीरितम् Ang_1.627d प्रकृतिश्चेति वै जगुः Ang_1.618b प्रकृतिश्राद्धमात्रश्च Ang_1.627a प्रकृते पैतृके किल Ang_1.806b प्रगृह्याञ्जलिना भक्त्या Ang_1.870a प्रचेता अत्र चोवाच Ang_1.986a प्रजपेयुः केचनात्र Ang_1.800a प्रजापतिभ्यो ह्यभिमानसूनुः Ang_1.426a प्रज्ञानैरपि विद्वद्भिः Ang_2,1.9c प्रणवात्त समारम्भो Ang_2,12.7c प्रणिपत्य विधानतः Ang_1.897b प्रतद्विष्णुमन्त्रमिरा- Ang_1.839a प्रतिकल्पैकपठितं Ang_1.810a प्रतिगृह्णाति शूद्रतः Ang_2,8.1b प्रतिगृह्णीत वै द्विजः Ang_2,8.11d प्रतिगृह्य ततस्ततः Ang_1.334d प्रतिगृह्य प्रदातव्यं Ang_2,8.6c प्रतिग्राह्याणि नित्यशः Ang_2,8.18d प्रतिनित्यं च बाडवाः Ang_1.697d प्रतिनित्यं पञ्चगव्यं Ang_1.200a प्रतिनित्यं पृथक् पृथक् Ang_1.698b प्रतिपूर्षं पृथक् पृथक् Ang_1.698d प्रतिमासजभेदेन Ang_1.505a प्रतिमासदिनं हृष्टम् Ang_2,9.8a प्रतिमासं तदा दर्शं Ang_1.883a प्रतिमासं पृथक् पृथक् Ang_1.880d प्रतिमासं प्रकर्तव्य- Ang_1.612c प्रतिवर्गं न चेद्विप्रा Ang_1.699a प्रतिवर्षं च चान्द्रतः Ang_1.635b प्रतिवर्षं प्रयत्नेन Ang_1.137a प्रतिवर्षं प्रयत्नेन Ang_1.614a प्रतिसंवत्सरं द्विजः Ang_1.732d प्रतिसंवत्सरं पश्चात् Ang_1.1067a प्रतिसंवत्सरं वापि Ang_2,9.8c प्रतिसंवत्सरं सिद्धि- Ang_1.113a प्रतीहारी वलीमुखः Ang_1.516b प्रत्यक्षेणैनमीक्ष्य ते Ang_1.565b प्रत्यब्दधर्मा निखिलाः Ang_1.717c प्रत्यब्दमपि पित्रोस्तन् Ang_1.34c प्रत्यब्दमागतं प्रत्या- Ang_1.1033a प्रत्यब्दमासस्तन्मास- Ang_1.34a प्रत्यब्दस्य परे ऽह्न्येव Ang_1.973c प्रत्यब्दं श्राद्धमात्रं स्यात् Ang_1.726c प्रत्यब्दादिककर्म वै Ang_1.1078d प्रत्यब्दे तु विशेषतः Ang_1.1028b प्रत्यब्दे यदि तत्तदा Ang_1.1032d प्रत्यवायैकरहितं Ang_1.904c प्रत्यवायैकशून्याय Ang_1.1069c प्रत्यावृत्तौ तु यो द्विजः Ang_2,10.17b प्रत्यासत्तिप्रभेदतः Ang_1.1043b प्रथमस्य कृता क्रिया Ang_1.438d प्रथमा धर्मपत्नी च Ang_1.458a प्रथमाब्दे न कर्तव्यं Ang_1.878c प्रथमोद्वाहकस्यैव Ang_1.217c प्रथितो प्राणतरणो Ang_1.525c प्रथितो भव सर्वेषां Ang_1.598a प्रदक्षिणनमस्कारैः Ang_1.862c प्रददेत्पुरतः स्थितः Ang_1.840b प्रदद्यात्पार्वणे सर्वं Ang_1.784c प्रदद्यादर्भकेभ्यो वै Ang_1.248a प्रदद्याद्विष्टरं तथा Ang_1.787d प्रदूरीकृत्य तज्ज्ञातीन् Ang_1.310a प्रदेयमुदकं परम् Ang_1.1081b प्रदेयं स्यात्प्रयत्नेन Ang_1.742c प्रद्वेषागःप्रदूषितम् Ang_1.147b प्रधानकमिहोच्यते Ang_1.826d प्रधानमेतद्धोमश्च Ang_1.825c प्रधानाङ्गे च तत्स्मृतम् Ang_1.667b प्रनष्टपितृकश्चेत्तु Ang_1.719c प्रनष्टः प्रभवेद्दोषस् Ang_1.945c प्रपठेदत्र विधिना Ang_1.816c प्रपालयेद्विशेषेण Ang_1.225c प्रपितामहपूर्वं स्यात् Ang_1.670a प्रपितामहमुख्यकैः Ang_1.1001d प्रपितामहमेव वै Ang_1.1005d प्रपितामहमेवं च Ang_1.1105a प्रपितामहाश्च कथिता Ang_1.674c प्रपितामहाश्च पितरस् Ang_1.892c प्रपितामहेभ्यश्च तद्वत् Ang_1.890c प्रपूज्याः परमाः परम् Ang_1.229d प्रब्रूयात्पक्षतो यच्च Ang_2,6.12a प्रभवत्येव सुमहन् Ang_1.693c प्रभवेच्छ्राद्धवारकम् Ang_1.26d प्रभवेत्किल केवलम् Ang_1.355b प्रभवेत्पतितः सद्यः Ang_1.179a प्रभवेत्सद्य एवैवं Ang_1.902c प्रभवेदिति वै मनुः Ang_1.420b प्रभवेदेव दुर्घटः Ang_1.1004b प्रभवेद्धि विशेषेण Ang_1.22a प्रभवेन्न तथाचरेत् Ang_1.231b प्रभवेन्नात्र संशयः Ang_1.57d प्रभूतैधोदकग्रामः Ang_1.1112a प्रभृत्येता रजस्वलाः Ang_1.930d प्रमाणं विधिमादितः Ang_2,1.2b प्रमाणाभिहितं यत्तु Ang_2,1.4a प्रमाणार्थं हि दातृभिः Ang_2,7.3b प्रमाणेनैव कर्तव्यं Ang_2,2.3c प्रमादाकरणे कृत्स्ने Ang_1.14a प्रमादेन ह्युपनयेत् Ang_1.382a प्रयच्छेन्मध्यमं पिण्डं Ang_1.869a प्रयत्नेनातिभक्तितः Ang_1.238b प्रयमश्राद्धमेवोचुः Ang_1.1107a प्रयासाधिक्यतः फलम् Ang_1.693b प्रयोक्तव्यश्चतुर्ष्वपि Ang_1.671d प्रयोक्तव्यः श्राद्धदिने Ang_1.789c प्रलपंस्तद्दुरुक्तानि Ang_1.365c प्रवक्ष्याम्यत्र तं पुनः Ang_1.1045b प्रवदामि विनिर्णयम् Ang_1.288d प्रवदामि समुद्भूतस् Ang_1.417c प्रवदेत्तेन मनुना Ang_1.899a प्रवरः कथितः सद्भिस् Ang_1.404a प्रवर्तन्ते यतस्तस्मात् Ang_1.497c प्रवहत्सलिलोत्तमा Ang_1.941b प्रवाच्या श्राद्धकर्मणि Ang_1.830b प्रवाहनादिकर्माणि Ang_1.81a प्रविष्टपरकायेन Ang_1.224a प्रविष्टपरकायो यः Ang_1.69c प्रविष्टपरवर्ष्माणं Ang_1.225a प्रवृत्तानां तु वक्ष्यामि Ang_2,5.10c प्रशस्य स्वस्ति चेत्युक्त्वा Ang_2,8.3c प्रसंगात्तत्स्वरूपस्य Ang_1.937c प्रसंगादिदमीरितम् Ang_1.679b प्रहरेत्तु निपातयेत् Ang_2,10.1b प्रहसन् वाक्यमब्रवीत् Ang_1.572b प्राक् पश्चादपि षोडश Ang_1.647d प्राग्विप्राणां विसर्जनात् Ang_1.1023d प्राङ्मुखी मौनमाश्रिता Ang_1.870b प्राचीनावीतिकं न तु Ang_1.1075b प्राचीनावीतिनैव वै Ang_1.811b प्राजापत्यत्रयं चरेत् Ang_1.68b प्राजापत्यप्रपूर्वकम् Ang_1.57b प्राजापत्येन शुध्यति Ang_1.58b प्राणत्यागाख्यकर्मणः Ang_1.188d प्राणवृत्तिं चरत्यलम् Ang_1.329b प्राणादिपञ्चभिर्मन्त्रैर् Ang_1.971c प्राणानायम्य मन्त्रतः Ang_1.268b प्राणायेत्यादिका पराः Ang_1.829d प्राणिनां प्राणवृत्त्यर्थं Ang_2,10.14c प्राणिलोके ततस्तत्तु Ang_1.711a प्रातःसायं न पर्वसु Ang_1.257d प्रातः स्नात्वा समारम्भं Ang_2,12.2c प्राप्तये कर्मठत्वस्य Ang_1.1070c प्राप्ते नैमित्तिके यदि Ang_1.106b प्राप्तो यो स्वजनैरपि Ang_1.1063d प्राप्नुवन्तु भवन्तश्च Ang_1.792a प्राप्य देशं च कालं च Ang_2,3.8a प्राप्य वैवस्वतं यमम् Ang_1.739d प्राबल्यं प्रतिपादितम् Ang_1.42b प्रामाणिको हि तद्भिन्नो Ang_1.847a प्रायश्चितानि ये द्विजाः Ang_2,7.1b प्रायश्चित्तक्रमस्य च Ang_2,1.2d प्रायश्चित्तक्रमस्य च Ang_2,5.3b प्रायश्चित्तक्रियाहेतोर् Ang_1.11a प्रायश्चित्तप्रणेतारः Ang_2,4.4a प्रायश्चित्तमनुत्तमम् Ang_2,5.10d प्रायश्चित्तमिति स्मृतम् Ang_2,4.1d प्रायश्चित्तमिति स्मृतम् Ang_2,4.2d प्रायश्चित्तमिदं परम् Ang_1.195d प्रायश्चित्तविधिं शुभम् Ang_2,12.1b प्रायश्चित्तसमं चित्तं Ang_2,4.2a प्रायश्चित्तस्य ये क्लीब- Ang_2,10.21c प्रायश्चित्तं कथं भवेत् Ang_2,9.15d प्रायश्चित्तं कथं भवेत् Ang_2,10.7b प्रायश्चित्तं चतुष्पादं Ang_2,1.3a प्रायश्चित्तं ततश्चरेत् Ang_1.214b प्रायश्चित्तं ततश्चरेत् Ang_1.216d प्रायश्चित्तं दृश्यते नं Ang_1.9a प्रायश्चित्तं न दातव्यं Ang_2,7.5c प्रायश्चित्तं न मृग्येत Ang_2,10.17c प्रायश्चित्तं न विद्यते Ang_2,10.6d प्रायश्चित्तं न विद्यते Ang_2,10.10d प्रायश्चित्तं न विद्यते Ang_2,10.14d प्रायश्चित्तं प्रदातव्यं Ang_2,5.13c प्रायश्चित्तं महत्तरम् Ang_1.9d प्रायश्चित्तं विधीयते Ang_2,10.1d प्रायश्चित्तं विधीयते Ang_2,12.8b प्रायश्चित्तं विनिर्दिशेत् Ang_2,3.8d प्रायश्चित्तं समागतैः Ang_2,6.15b प्रायश्चित्तं समादिश्य Ang_2,5.9c प्रायश्चित्ताय केवलम् Ang_1.13b प्रायश्चित्ताय केवलम् Ang_1.20d प्रायश्चित्ते यदा चीर्णे Ang_2,6.9a प्रायश्चित्ते समुत्पन्ने Ang_2,2.6a प्रायो नाम तपः प्रोक्तं Ang_2,4.1a प्रारभेत् पातकी भवेत् Ang_1.164d प्रार्थनीयं विशेषेण Ang_1.567c प्राशयेच्च न शब्दयेत् Ang_1.247b प्राश्नाति हविषो ऽल्पकः Ang_1.739b प्रियवस्तुप्रचारणैः Ang_1.1020d प्रीणिताः पितरस्तेन Ang_1.861a प्रीयन्तां पितरः पश्चात् Ang_1.892a प्रेतकर्मणि ताः पराः Ang_1.585b प्रेतकार्यस्पर्शमात्रं Ang_1.466a प्रेतकृत्यं प्रकुर्वीत Ang_1.145c प्रेतत्वाच्च न निर्मुक्तः Ang_1.463a प्रेतत्वात्तु विमुक्तेन Ang_1.995c प्रेतनिर्वापणं प्रोक्तम् Ang_1.141c प्रेतपर्पटभूतपाः Ang_1.536d प्रेतलोके ह्यधोमुखः Ang_1.464b प्रेतश्राद्धादिकं तथा Ang_1.690b प्रेतश्राद्धानि कृत्स्नशः Ang_1.683b प्रेतश्राद्धेषु सर्वत्र Ang_1.684a प्रेताहुतिस्तु कर्तव्या Ang_1.951a प्रेरकश्च निरोधकः Ang_1.99d प्रेषितस्तेन वै वृतः Ang_1.134b प्रोक्तपक्षेषु येन वा Ang_1.704d प्रोक्तवाक्यं तु तत्परम् Ang_1.370b प्रोक्त्यै तत्कर्म साधु वै Ang_1.845b प्रोक्त्वा स्वीयैश्च केवलम् Ang_1.1017d प्रोक्षणं परिषेचनम् Ang_1.239d प्रोचुः किल महर्षयः Ang_1.1030b प्रोच्यते सुमहान् परः Ang_1.292b प्रोच्यते ऽसौ यतः प्रसूः Ang_1.1053d प्रोवाच किल सर्वेशो Ang_1.488c प्रोवाचैवं न चेतरत् Ang_1.484b प्लक्षराजन्यसंभूतो Ang_1.522c फणिराजेन वा न तु Ang_1.502d फलपुष्पजलाक्षतान् Ang_1.1024b फलप्रदा हि सरितो Ang_1.915c फलबीजसमुत्पत्ति- Ang_1.601a फलवद्दानमेव च Ang_1.320d फलश्रीर्मधुरग्रीवो Ang_1.514c फलं ते प्राप्नुयुः परम् Ang_1.575d फलं दृष्ट्वा तु यो नरः Ang_1.551b फलानि पिण्याकमथो Ang_2,8.18a फलैः शलाटुभिर्वापि Ang_1.501a फल्गुं कुब्जं तथा चान्धं Ang_1.753c बधिरं भ्रान्तमुल्बणम् Ang_1.753d बध्वा तु तिष्ठेत्परशुं प्रगृह्य Ang_2,10.9d बन्धुराजादिभिर्जनैः Ang_1.362b बभूबुरिति नः श्रुतम् Ang_1.558b बभूयुः किल वै चिरम् Ang_1.185d बभूवाधिक एव वै Ang_1.532b बलं सम्यङ्निवेदितम् Ang_2,6.1d बहिष्कृतश्च संत्यक्तस् Ang_1.1064a बहुमातृक एव सः Ang_1.392b बहुविप्रतिरस्कार- Ang_1.147a बहुविप्रामतं तु यत् Ang_1.146b बाधितैर्धावमानैर्वा Ang_1.633c बालनिग्रहतद्ग्राह- Ang_1.1026c बालपुत्रो बृहद्रथः Ang_1.515d बालवृद्धाङ्गनादयः Ang_2,10.21d बालवृद्धातुरादिषु Ang_1.594b बाल्ये द्वादशवार्षिकात् Ang_1.1052b बाहुदा बहुला बला Ang_1.925b बाहुमात्रप्रमाणतः Ang_2,10.2b बाह्यं यच्चापि पर्षदः Ang_2,6.12b बिन्दुमाधवविश्वेश- Ang_1.538a बिभ्रन् कर्णे शुचिर्यतन् Ang_1.56d बुद्धिपूर्वमबुद्धितः Ang_1.501d बुद्धिपूर्वं तथैव च Ang_1.947b बुद्धिमान् कालदेशकौ Ang_1.411b बुद्धिमान् धर्मवित्किं तु Ang_1.358a बृद्धबालातुरान्विना Ang_1.283b बृहती त्रिशतसमा Ang_1.532c बृहत्तोया स्रवज्जला Ang_1.933b बृहत्यादेस्तु वो न तु Ang_1.579d बोद्धारश्चैव पाप्मनाम् Ang_2,2.5b ब्रह्मक्षत्रविशामपि Ang_2,9.3b ब्रह्मचर्याश्रमादूर्ध्वम् Ang_2,5.6a ब्रह्मचारी विशेषतः Ang_2,8.19b ब्रह्मचारी शुना दष्टस् Ang_2,9.11a ब्रह्मणः पनसं श्रिताः Ang_1.503d ब्रह्मभूतस्य तस्यास्य Ang_1.114a ब्रह्मयज्ञादिकं तथा Ang_1.94d ब्रह्मलोकमवाप्येह Ang_1.548a ब्रह्मलोकादयो लोकाः Ang_1.317a ब्रह्मवादिमतं भूयस् त्व् Ang_1.992c ब्रह्मविद्भिर्महाभागैर् Ang_1.42c ब्रह्मविद्वेषिणं चैव Ang_1.747c ब्रह्मस्वहरणोन्मुखम् Ang_1.747d ब्रह्महत्याव्रतं चरेत् Ang_1.67d ब्रह्महा स्वर्णहारी च Ang_2,7.8a ब्रह्मेचारी यतिश्चापि Ang_2,9.9a ब्राह्मणत्वस्य मूलके Ang_1.64d ब्राह्मणत्वं विधीयते Ang_2,4.9d ब्राह्मणस्तत्र कारणम् Ang_2,12.9d ब्राह्मणस्तु वमेद्यदि Ang_1.950d ब्राह्मणस्य महात्मनः Ang_1.614b ब्राह्मणस्य मुखे हुतम् Ang_2,12.13d ब्राह्मणं तु विशेषतः Ang_2,7.2b ब्राह्मणं परिषिच्य वै Ang_1.824b ब्राह्मणं श्राद्धकर्मणि Ang_1.772b ब्राह्मणा एव च क्षेत्रं Ang_2,12.10a ब्राह्मणा एव दैवतम् Ang_2,12.10b ब्राह्मणानां प्रसादेन Ang_1.190c ब्राह्मणानां प्रसादेन Ang_2,5.14c ब्राह्मणानां प्रसादेन Ang_2,12.10c ब्राह्मणानां भविष्यति Ang_1.44d ब्राह्मणानां सपिण्डेषु Ang_1.304c ब्राह्मणी तु शुना दष्टा Ang_2,9.15a ब्राह्मणे दग्धकिल्बिषे Ang_2,6.9b ब्राह्मणे देवताः सर्वाः Ang_2,12.14c ब्राह्मणेभ्यः प्रदापयेत् Ang_1.554b ब्राह्मणे वमनं यदि Ang_1.957b ब्राह्मणे स्वागतीकृते Ang_1.779b ब्राह्मणैर्बह्मवादिभिः Ang_1.1085d ब्राह्मणो ऽद्य विशिष्यते Ang_2,12.12d ब्राह्मणो ब्राह्मणस्य तु Ang_2,9.1d ब्राह्मणो ब्राह्मणानां तु Ang_2,5.8a ब्राह्मणो मुखनिःस्रुतम् Ang_1.952d ब्राह्मण्यमपि तद्वत्स्यात् Ang_2,4.10c ब्राह्मण्यसूचनायैवं Ang_1.63a ब्राह्मण्यं तस्य नष्टं स्यात् Ang_1.66a ब्रुवन्तु च भवन्तो वै Ang_1.891a ब्रूहि धर्मानशेषान्नं Ang_1.1c भक्तदत्वेन तत्प्रदे Ang_1.131d भक्त्या 'भक्त्याथवा पुनः Ang_1.543d भक्षकं सन्ततं तराम् Ang_1.763b भक्षणे समुपस्थिते Ang_1.239b भक्षयन्तीं न कथयेत् Ang_2,11.8c भक्ष्यादीनि फलान्यपि Ang_1.1087d भक्ष्यास्तिलमयाः कार्यास् Ang_1.1098a भगवन्तं पितामहम् Ang_1.588b भगवान् भूतभावनः Ang_1.487d भगवान्मनुरब्रवीत् Ang_2,10.16d भगीरथप्रार्थनया Ang_1.907a भयपत्वेन भयपे Ang_1.132a भयादभ्युत्तरेत्कश्चिद् Ang_2,7.4a भयार्तं ब्राह्मणं क्वचित् Ang_2,7.4b भरण्यं मुनिवन्दितः Ang_1.526d भरण्यां गयपञ्चकम् Ang_1.706d भर्तारमनुगच्छति Ang_1.984b भर्तारमनुगच्छन्ती Ang_1.989a भर्तुरेकादशे ऽहनि Ang_1.991b भर्तुः पितुर्वा यद्वाक्यं Ang_1.373c भर्तुः पित्रादिभिः कुर्याद् Ang_1.978c भर्तृवाक्यं पुरोदितम् Ang_1.372d भर्त्रा पत्न्यास्तथैव च Ang_1.978d भर्त्रा सह प्रमीतायाः Ang_1.986c भर्त्रा सहैव शुद्धिः स्यात् Ang_1.984c भर्त्रा साकं हृदा तया Ang_1.391d भर्मणेयं यतः साध्या Ang_1.454a भर्मणो यानि नामानि Ang_1.452c भवतो मृगकर्कटौ Ang_1.641b भवत्यपि च सन्ततम् Ang_1.669d भवत्यपि तथा त्यक्त- Ang_1.1063a भवत्येव न सन्देहस् Ang_1.905a भवत्येव हि तत्पश्चात् Ang_1.1008a भवन्ति कथया स्वर्गे Ang_1.1019c भवन्ति किल नान्यथा Ang_1.333b भवन्ति न तथा पापं Ang_2,6.3c भवन्त्यपि न संदेहस् Ang_1.417a भवन्त्येवेति सा श्रुतिः Ang_1.542d भवानीवचसा यतः Ang_1.591b भविष्यति न संशयः Ang_1.364b भविष्यत्कार्यहेतवे Ang_1.387d भविष्यत्कालकृत्यकम् Ang_1.361d भवेत्किलान्यथा तद्धि Ang_1.845c भवेत्तस्मात्तथा ' 'चरेत् Ang_1.1071b भवेत्सूतकमृत्विजाम् Ang_1.22d भवेदपि प्रत्यवायी Ang_1.257a भवेदेव तदा सद्यो Ang_1.103c भवेदेव न सन्देहः Ang_1.822a भवेदेव न सन्देहः Ang_1.844c भवेदेव न संदेहस् Ang_1.473c भवेदेव न संदेहः Ang_1.313a भवेदेव न संशयः Ang_1.604d भवेदेवं न चान्यथा Ang_1.1095b भवेयुरेव तस्मात्तु Ang_1.718a भवेयुर्दुःखिता घोरं Ang_1.881c भवेयुर्नात्र संशयः Ang_1.1084d भवेयुर्हि पवित्राणि Ang_1.171c भवेयुस्तत्क्षणान्ननु Ang_1.432b भवेयुस्ता रजस्वलाः Ang_1.920d भवेयुः किल ते भूय Ang_1.528c भवेयुः पूजनार्थाय Ang_1.864c भवोर्वारो ऽतिवर्धितः Ang_1.600b भस्मान्तं सूतकं स्मृतम् Ang_1.139b भागशः प्रब्रवीमि ते Ang_2,6.6d भागीरथी फल्गुनी च Ang_1.539a भाग्यवान् पनसी नरः Ang_1.555b भानुवारे भौमवारे Ang_1.765c भावयन्ति तदा तं वै Ang_1.1090c भावयन्ती महारुद्रं Ang_1.872a भाषणं दुष्टशिक्षणम् Ang_1.1027d भाषिणं तुच्छभाषकम् Ang_1.757d भिन्नकाये न चेत्ततः Ang_1.226d भिन्नगोत्रपरिग्रहः Ang_1.179d भिन्नदैवतके पुनः Ang_1.1032b भिन्नभिन्नाः प्रकर्तव्याः Ang_1.698a भिस्सया तानि चाचरेत् Ang_1.278b भिस्सयैव न चान्यथा Ang_1.276d भुक्तिस्त्याज्या विचक्षणैः Ang_1.291d भुक्त्वा चान्द्रायणं चरेत् Ang_1.960d भुक्त्वा चान्द्रायणं चरेत् Ang_2,9.7d भुङक्ते वा संस्पृशेत वा Ang_2,8.19d भुङ्क्ते शूद्रान्नमेव च Ang_2,8.2b भुञ्जानः श्राद्धकर्मणि Ang_1.954b भुञ्जानो वर्धयेत् पापं Ang_2,2.2c भुञ्जीयात्तेन तृप्तितः Ang_1.1086b भुवने ये दरिद्रतः Ang_1.574b भूतले ब्राह्मणाः सन्तः Ang_1.534a भूतले यत्र कुत्रचित् Ang_1.544b भूतले येन केनचित् Ang_1.623b भूमिं समनुलिप्य च Ang_1.958d भूम्यन्तर्भूतले तथा Ang_1.1015d भूयः सम्यक् प्रकुर्वीत Ang_1.276c भूर्भुवःसुवरापूर्व- Ang_1.794c भूर्भुवःस्वस्त्रयोलोकास् Ang_2,3.2a भृत्यानां तु विशेषतः Ang_2,8.6b भेदेन किल तत्र वै Ang_1.694d भैक्ष्यचर्या विधीयते Ang_2,9.10d भोक्ता एव न संशयः Ang_2,8.3d भोक्त्ःणां शास्त्रवर्त्मनः Ang_1.849b भोक्त्ःणां समतां याति Ang_2,8.1c भोक्त्ःनन्यान्निवेदयेत् Ang_1.741b भोगिनी काञ्चनाह्वया Ang_1.452b भोगिन्येव परा स्मृता Ang_1.453d भोजनस्य निरूपणम् Ang_1.288b भोजनं नैव कर्तव्यं Ang_1.283a भोजनं विहितं तदा Ang_1.967d भोजनात्पिण्डदानतः Ang_1.631b भोजनान्ते च संपन्नं Ang_1.840a भोजनेनेति च त्रयम् Ang_1.963b भोजनेनैव नान्यथा Ang_1.968d भोजने समुपक्रान्ते Ang_1.831c भोजयेच्च न दोषकृत् Ang_1.959d भोज्यान्येतानि नित्यशः Ang_2,8.17b भोनने छर्दितो यदि Ang_1.969b भ्रष्टक्रिया प्रकर्तव्या Ang_1.1060c भ्रष्टत्यक्तपितापि वा Ang_1.1046b भ्रष्टानामपि तुच्छानां Ang_1.138a भ्राता व्यवहितो यदि Ang_1.407d भ्रातुः पुत्रो भवेन्न्यूनः Ang_1.405a भ्रातृजेषु विवाहो न Ang_1.359a भ्रातृजो वाक्यतः पित्रोर् Ang_1.126a भ्रातृजो वा तथाविधः Ang_1.420d भ्रातृपुत्रेषु तिष्ठत्सु Ang_1.360a भ्रात्रे भगिन्यै पुत्राय Ang_1.688c भ्रात्ःणामग्रजन्मनाम् Ang_1.725b भ्रान्तचित्ते चलात्मनि Ang_1.108b भ्रूणहत्यामवाप्नुतः Ang_1.372b भ्रूणहत्यामवाप्नुयात् Ang_1.322d मकरे विंशतिः स्मृताः Ang_1.646b मक्षिकामूलतो यदि Ang_1.173d मङ्गलस्नानमेव च Ang_1.668d मङ्गलानि तथा पुनः Ang_1.669b मणिकारस्वर्णकार- Ang_1.750c मणिमालो बृहन्नालो Ang_1.519c मण्डलं पूजयित्वादौ Ang_1.778c मण्डलात्पश्चिमे भागे Ang_1.779a मण्डलानर्चनं भवेत् Ang_1.1080d मत्पुरः प्रोक्तवानसि Ang_1.576b मत्या 'मत्याथवा 'तीवं Ang_1.543c मद्गोत्रं वर्धतां देव Ang_1.885c मद्यपानादिना भ्रष्टः Ang_1.1059c मधुत्रयमथापि वा Ang_1.837d मधुवातादिकं मुक्तेर् Ang_1.1076c मधूकैः सुमनोरमैः Ang_1.546b मध्यच्छिन्ना यदा चूडा Ang_1.58a मध्यभागप्रपीडितम् Ang_1.280d मध्यमेषु च मध्यमा Ang_2,4.7b मध्याह्ने न तु संगवे Ang_1.283d मध्याह्ने संगवे वापि Ang_1.253c मध्ये शाकुटकादीनि Ang_1.529a मनवस्तु चतुर्दश Ang_1.610b मनसापि न कुर्वीत Ang_1.97a मनसा पूर्वमेव वै Ang_1.580d मनुना चोदितं पुरा Ang_2,8.4d मनुष्याणां तु किं पुनः Ang_1.227d मनुः कात्यायनो ऽङ्गिराः Ang_1.490b मन्त्रकुम्भसहस्रकैः Ang_1.1066b मन्त्रपूतं तु यच्छ्राद्धम् Ang_1.737a मन्त्रमेतं श्रुतीरितम् Ang_1.809d मन्त्रं परममुत्तमम् Ang_1.898d मन्त्रान् जप्त्वा क्रमेणैवं Ang_1.859c मन्त्रान् सर्वान्परे सुताः Ang_1.461b मन्त्राभावे तु सर्वत्र Ang_1.7c मन्त्रा वाच्याश्च भक्तितः Ang_1.831b मन्त्राः केचन चोदिताः Ang_1.827b मन्त्राः प्राकृतमातृकाः Ang_1.789d मन्त्रोच्चारणकर्मणि Ang_1.817b मन्त्रोच्चारणमात्रतः Ang_1.6b मन्वादयो महात्मानस् Ang_1.1108c मन्वादिषु मदीयेषु Ang_1.583c मम मास्त्वयमद्य वै Ang_1.365d मया सम्यङ् निरूपितम् Ang_1.1010b मयूरे पक्षिणामपि Ang_2,10.15d मरुत्कृतौ तु त्वद्बीज- Ang_1.600c मर्यादा या कृता पुरा Ang_1.389b मर्यादा शास्त्रसंमता Ang_1.636d मर्यादैव मया कृता Ang_1.585d मलापकर्षणार्थाय Ang_1.255a मलिनीकरणे तथा Ang_1.168b महता तानि चाचरेत् Ang_1.335b महती सुमहत्यपि Ang_1.1040b महत्त्वं चेत्समागतम् Ang_1.40b महत्या दीक्षया कर्म Ang_1.38a महत्यां चाम्भसि क्षिप्तं Ang_2,6.4c महत्सु किल कर्मसु Ang_1.335d महत्सूपस्थितेष्वेव Ang_1.262c महाकृच्छ्रैस्तप्तकृच्छ्रैः Ang_1.1065c महागुरुनिपातने Ang_1.46b महागुरुषु वत्सलम् Ang_1.589d महातृप्त्यैकहेतवे Ang_1.472d महादवभृथाच्चापि Ang_1.267a महादानशताधिकम् Ang_1.488b महादाहकरो ऽश्वत्थः Ang_1.523a महादीक्षागतस्यास्य Ang_1.35c महादीक्षामध्यगतं Ang_1.35a महानदीस्नानशतं Ang_1.152a महान्ति निष्क्रियाणीति Ang_1.490a महान्मन्त्रपरिष्कृतः Ang_1.601d महापराधाः सुक्रूराः Ang_1.901a महापातकचिन्तासु Ang_2,4.7c महापातकसंयुक्ता Ang_2,12.8c महापापस्य कर्मणः Ang_1.187b महामन्त्रस्य वैभवात् Ang_1.901d महामाली जीवमाली Ang_1.525a महामोहेन वञ्चकैः Ang_1.210d महारुद्रजपो ऽथवा Ang_1.155d महारौरवभागिनी Ang_1.194b महालय इति प्रोक्तः Ang_1.708c महालयत्वस्य सिद्धिर् Ang_1.692c महालयश्च पनसस् Ang_1.477a महालयषोडशत्वे Ang_1.691a महालयः पाक्षिको ऽयं Ang_1.694a महालयानां सर्वेषाम् Ang_1.695c महालया बहुविधाः Ang_1.657c महालयाः पञ्चदश Ang_1.611c महावर्षा सप्ततन्तुः Ang_1.596c महाविन्ध्याटवीमार्गे Ang_1.559a महाशुद्धा रजस्वलाः Ang_1.929b महाश्राद्धविशेषकः Ang_1.702d महोदये तु तत्स्नान- Ang_1.182c माघकृष्णाष्टमी यस्यां Ang_1.727a माण्डव्यो वेदवित्तमः Ang_1.558d मातरं यो न जानाति Ang_1.1053a मातापित्रोरुपोष्टारं Ang_1.749a मातापित्रोः परस्य वा Ang_1.875d मातामहस्य तत्पत्न्या Ang_1.1029c मातामहस्य तत्पत्न्याः Ang_1.724a मातुलत्वपितृव्यत्व- Ang_1.128a मातुलादिक्रमात्स्मृतम् Ang_1.1035b मातुस्तु न सपिण्डनम् Ang_1.997d मातुः पिण्डदानतः Ang_1.105d मातुः श्राद्धं ततः परम् Ang_1.1033d मातुः श्राद्धं पृथक् कुर्याद् Ang_1.663a मातृत्वकार्यकारणे Ang_1.1040a मातृत्वमपि तत्तथा Ang_1.117d मातृत्वमपि तत्तथा Ang_1.424d मातृवर्गस्ततः परम् Ang_1.664d मातृवर्गे नियोजयेत् Ang_1.983b मातृवर्गो यत्र पूर्वं Ang_1.668a मात्रं भक्त्या जपेत्तु वै Ang_1.835d मात्रं मद्वचसा मतम् Ang_1.580b मात्रं सम्यक् समाचरेत् Ang_1.136d मात्रेणायमथाधिकः Ang_1.439b माध्यंदिनस्य कृत्यस्य Ang_1.254a मानसं धनिनं कटुम् Ang_1.749d मानेनैव भवेन्नूनम् Ang_1.635c मान्धाता वा 'प्यलर्को वा Ang_1.494a मान्मथो मधुरस्रावा Ang_1.515a मायया मोहयामास Ang_1.215a मारुतार्कांशुसंयोगाज् Ang_2,6.10c मारुते वाति वा भृशम् Ang_2,11.7b मार्गशीर्षे ह्यमादिकम् Ang_1.1058b मार्जयन्तेति मन्त्रेण Ang_1.853a मार्जयन्तेति मन्त्रेण Ang_1.856c मासमात्रं परित्यजेत् Ang_1.760d मासमात्रं प्रयत्नेन Ang_1.143c मासान्ता नित्यमेव वै Ang_1.614d मासान्ते स्यू रजस्वलाः Ang_1.936d मासार्धं यावकं पिबेत् Ang_2,10.8d मासाशौचं न विद्यते Ang_2,9.4b मासिकेष्वङ्गतर्पणम् Ang_1.882b मासि मासि कृतानि वै Ang_1.607b मासिश्राद्धविधानेन Ang_1.728c मासि श्राद्धं तथा होमाद् Ang_1.104c मासिश्राद्धानि तान्येवं Ang_1.607a मासिश्राद्धे पितृयज्ञे Ang_1.720c माहात्म्यं च तथाविधम् Ang_1.937d मित्राय गुरवे श्राद्धं Ang_1.689a मिलित्वैते ऽखिलान्यपि Ang_1.613b मिलित्वैव पृथङ् न तु Ang_1.579b मुक्तं ज्ञात्वा ततः स्नात्वा Ang_1.299a मुक्तं सद्यो भविष्यति Ang_1.911b मुक्तिदा श्रुतिचोदिता Ang_1.3d मुक्तेः पश्चात्सकृच्छुचिः Ang_1.871b मुख्यकर्ता न संशयः Ang_1.430b मुख्यकर्तार ईरिताः Ang_1.467d मुख्यकर्त्रसमीपे ऽन्यो Ang_1.133c मुख्यकाले षोडशाब्द- Ang_1.18a मुख्यतो ऽन्यत्र गौणतः Ang_1.124b मुख्यतो यस्य यद्वा स्यात् Ang_1.128c मुख्यद्रव्यैस्तिलैरद्भिः Ang_1.1109c मुख्यस्नानानि मुख्यतः Ang_1.171b मुख्यः प्रोक्तो न चेतरः Ang_1.653b मुख्यः स्यात्सुत एव वै Ang_1.445d मुख्यानुबन्धं त्यक्त्वा यः Ang_1.129a मुख्यामुख्याश्च ये मताः Ang_1.536b मुख्यो ऽयं तद्ग्रहे विधिः Ang_1.403b मुख्यो साधारणो धर्मस् Ang_1.297a मुच्यते नात्र संशयः Ang_2,11.9d मुच्यते सर्वकिल्बिषात् Ang_2,10.7d मुदिता हर्षितातीव Ang_1.871c मुद्गगोधूमशाककाः Ang_1.535d मुनिप्रियो दन्तरिपुः Ang_1.527a मुनिमाङ्गिरसं द्विजाः Ang_1.1b मूढगर्भविमोचने Ang_2,10.13b मूर्छितस्यातिताडनैः Ang_1.294b मूर्ध्नि चेव चतुर्गुणम् Ang_2,9.12d मूलतः स्तम्भतस्तथा Ang_1.529b मृणिनं त्यक्तवेदकम् Ang_1.752b मृतप्रायैरथापि वा Ang_1.634b मृतभार्यो यतिर्वर्णी Ang_1.383a मृतस्य तारकं पूर्वं Ang_1.478c मृतस्य प्रभवेत्तथा Ang_1.479d मृतस्य प्रभवेत्तथा Ang_1.480b मृतस्यादौ तिलोदकम् Ang_1.1106b मृतस्यैतानि प्रोक्तानि Ang_1.474a मृतं यानुगता नाथं Ang_1.976c मृतः श्वा चाभिजायते Ang_2,8.8d मृता चेन्मातृवर्गगा Ang_1.401d मृताह एव कथितो Ang_1.1083a मृताहदिवसे पुण्ये Ang_1.542a मृताहश्राद्धमाचरेत् Ang_1.1046d मृताहश्राद्वमाचरेत् Ang_1.1068d मृताहस्तादृशः कॢप्तः Ang_1.635a मृताहस्त्वेक उच्यते Ang_1.661d मृताहस्य परित्यागे Ang_1.150a मृताहं पूर्वमाचरेत् Ang_1.1028d मृताहाख्यं कथंचन Ang_1.634d मृताहानां तदा परम् Ang_1.1036b मृताहे केवलं स्मृताः Ang_1.1081d मृताहो ऽलङ्घनीयः स्याद् Ang_1.632a मृतेस्तस्य परं प्रोष्य Ang_1.1060a मृते ऽहन्यपरे ऽह्नि वा Ang_1.986d मृदुरार्जवसंपन्नः Ang_2,2.6c मेक्षणेनान्नमादाय Ang_1.809c मोहात्कृछ्रद्वयं चरेत् Ang_1.150b मोहात्तदहितं चरन् Ang_1.365b मोहात् प्राणपरित्यागे Ang_1.187a मोहादतद्दिनकृत- Ang_1.273a मोहाद्विरूढमाचार्य- Ang_2,10.17a मौञ्जीदत्तमथापि वा Ang_1.326d मौञ्जीदत्तस्तु षोडश Ang_1.327d मौञ्जीविरहितो ऽपि वा Ang_1.459b मौञ्ज्यन्तेनातिहर्षेण Ang_1.307a मौञ्ज्यास्त्वकरणे तथा Ang_1.17d मौञ्ज्यां मन्त्रैः प्रवेशयेत् Ang_1.341d मौढ्याच्छ्राद्धेषु संत्यजेत् Ang_1.604b य एते संप्रकीर्तिताः Ang_2,5.6d यच्च कार्यान्तरं भवेत् Ang_2,3.8b यच्च प्राणान्न पातयेत् Ang_2,3.9b यच्च सानुग्रहं भवेत् Ang_2,3.7b यच्छतो च सतामपि Ang_2,12.12b यच्छ्राद्धं तर्पणादिकम् Ang_1.883b यजनं च प्रदातारं Ang_1.738c यजमानः समुच्चरेत् Ang_1.826b यजमानः स्वयं प्रीत्यै Ang_1.839c यजेत तु कथंचन Ang_1.116d यजेदेव विधानतः Ang_1.115b यज्ञदत्तस्तरिष्यति Ang_1.328b यज्ञदत्तं न चेत्परम् Ang_1.327b यज्ञसूत्रविहीनः स्याद् Ang_1.54c यज्ञसूत्रं तु बिभृयात् Ang_1.54b यज्ञान्ते ऽतिथिपूजनात् Ang_1.1078b यतते यस्तु या जडा Ang_1.371d यतस्तात इति स्मृतः Ang_1.1050d यतस्तातो यतो वृत्तिर् Ang_1.1045c यतः पत्नीमृतदिनं Ang_1.400a यतीनामात्मविद्यानां Ang_2,4.5c यतो जीवो यतः प्रसूः Ang_1.1045d यतोत्पत्तिस्तु कथिता Ang_1.1051c यतोत्पत्तिस्तु कथ्यते Ang_1.1052d यत्कर्तव्यं तेन कर्म Ang_1.723a यत्कर्म चलति स्थले Ang_1.807b यत्कार्यं हितमात्मनः Ang_2,2.10d यत्किंचिदपि वा तेषु Ang_1.554a यत्त आदिश्यते व्रतम् Ang_2,3.10b यत्त क्षेत्रगतं धान्यं Ang_2,8.12a यत्तत्कर्म पुनश्चरेत् Ang_1.147d यत्तत्त्रिप्रायकं श्राद्धं Ang_1.73a यत्तु दत्तमजानद्भिः Ang_2,6.15a यत्ते कृष्णेति मन्त्रेण Ang_1.950a यत्नतश्चेत्तरिष्यति Ang_1.339d यत्नतः स्यात्सहस्रकम् Ang_1.530d यत्नाच्च तं नोपनयेद् Ang_1.379c यत्नात्कारयितव्यश्च Ang_1.834c यत्नात्कुर्वन् वसेत्तत्र Ang_1.199c यत्नात्संवर्धितैः शिवैः Ang_1.545d यत्नाद्गोत्रद्वयं त्यजेत् Ang_1.343d यत्नाद्दद्यात्स्वयं शुचिः Ang_1.245d यत्नाद्दिनत्रयात्पूर्वं Ang_1.1021a यत्नान्महाभीतिमति Ang_1.76c यत्ने कृते विपद्येत Ang_2,10.13c यत्नेन न नियोजयेत् Ang_1.235b यत्पापं शाम्यमानस्य Ang_2,6.6a यत्पित्र्यं कर्म तत्तु वै Ang_1.910d यत्पूर्वमृषिभिः प्रोक्तं Ang_2,1.8a यत्प्राचीनैकगोत्रकैः Ang_1.1001b यत्र कुत्रापि तत्र वै Ang_1.9b यत्र कुत्रापि वा जाताः Ang_1.935c यत्र यत्र च सा गत्वा Ang_1.214c यत्र यत्रा 'पसव्यं स्यात् Ang_1.666c यत्रैतत्त्रितयं तत्र Ang_1.667c यत्सोदकलशश्राद्धं Ang_1.878a यथाकथंचित्पुत्रस्य Ang_1.314a यथा कुर्वन् भुजिक्रियाम् Ang_1.1092d यथाक्रमेण दद्याच्च Ang_1.888c यथा गवि तथा विन्द्याद् Ang_2,10.16c यथा चौपधिकृत्यं स्याद् Ang_2,8.13c यथा न तत्कार्यकरं Ang_1.117c यथा न तत्कार्यकरं Ang_1.424c यथान्यघोषो विप्राणां Ang_1.833c यथारुचि प्रकुर्वीत Ang_1.395c यथाल्पलवणं तथा Ang_2,6.4d यथावत् सा तु न भवेद् Ang_1.60c यथावदेव कुर्वीता Ang_1.849c यथावदेव वाचा ते Ang_1.830a यथावद्धर्मपाठकाः Ang_2,3.6b यथा वर्णेषु यद्दत्तं Ang_2,8.11c यथा वा पुरतः कृतम् Ang_1.395d यथा वै ब्रह्महादयः Ang_2,7.9d यथाशक्त्या प्रदद्याच्च Ang_1.893c यथाशक्त्या विचक्षणः Ang_1.861d यथा श्राद्धे न गोचरम् Ang_1.875b यथा सर्वे बलीयसः Ang_2,6.3b यथोक्तं धर्मकर्तृभिः Ang_2,1.7b यदनुष्ठानतः सर्वा- Ang_1.619a यदन्तरिक्षमिति वै Ang_1.859b यदा च ते भवेच्चीर्णं Ang_2,3.11a यदा चेद्रोगवमनं Ang_1.176a यदा दृष्टस्तदा सूर्यं Ang_1.769a यदा न दृश्यते सोमः Ang_2,9.15c यदा परंपराघो ऽस्य Ang_1.51c यदा भवेत्तदा तत्र Ang_1.821a यदि कर्तव्यधीः स्याच्चेत् Ang_1.796a यदि कुर्यात्क्रियां तां वै Ang_1.130c यदि कुर्यात्तु तत्पतेत् Ang_1.1022d यदि कुर्यात्प्रमादेन Ang_1.399c यदि कुर्वीत मोहेन Ang_1.99a यदि कुर्वीत मोहेन Ang_1.240a यदि चेद्वक्ष्यते सत्यं Ang_2,3.3a यदि जामी तत्र भवेत् Ang_1.313c यदि जायेत शत्रुभिः Ang_1.65d यदि तज्ज्येष्ठभार्याया Ang_1.444a यदि तत्र भवेच्छोकः Ang_2,10.7a यदि तस्यां प्रजायेरंस् Ang_1.208c यदि दत्तस्वतनयान् Ang_1.342a यदि दृष्टास्तदा तदा Ang_1.767b यदि दैवाद्यत्नमध्ये Ang_1.22c यदि निक्षिप्य मोहतः Ang_1.122b यदि पातित्यकारकम् Ang_1.219d यदि पूर्वं स्वसूत्रतः Ang_1.802d यदि मोहेन तादृशम् Ang_1.381d यदि विघ्नो न जायेत Ang_1.52c यदि श्राद्धदिने तराम् Ang_1.768b यदि संयोगमाप्नुयात् Ang_1.224b यदि सा ते ऽखिलाः सर्वे Ang_1.193c यदि साध्वी प्रमादेन Ang_1.184c यदि सा स्याद्रजस्वला Ang_1.873b यदि सूपादथ पुनर्- Ang_1.814c यदि स्नायीत वारिणा Ang_1.249d यदि स्याद्रोमसंसक्तं Ang_1.781a यदि स्युर्मोहतः पश्चात् Ang_1.353c यदि स्वयं तदा सर्वां Ang_1.308a यदि स्वसारं तनयां Ang_1.205c यदृच्छालाभसन्तुष्टं Ang_1.770c यदेतत्तत्तु कथितं Ang_1.879a यदेतत्तस्य सर्वस्य Ang_1.288c यदेन्दुः पितृदैवत्ये Ang_1.659c यदैवाहवनीयं वै Ang_1.823a यद्गृहीतो ह्यसत्येन Ang_2,3.3c यद्यकर्तृकृतं कर्म Ang_1.148a यद्यत्तत्तत्तु तन्मुखात् Ang_1.460d यद्यत्तु पैतृकं कर्म Ang_1.649a यद्यत्प्राधानिकं कर्म Ang_1.471c यद्यद्वैगुण्यमागतम् Ang_1.899b यद्यन्यगोत्रजो दत्तः Ang_1.1006c यद्यपुत्रा पुत्रिणी चेत् Ang_1.204c यद्यल्लोके महत्सर्वैर् Ang_1.321a यद्यस्नात्वैव मोहेन Ang_1.164c यद्युक्तमन्त्रमात्रेण Ang_1.807a यद्वा तदन्ते तत्कार्यम् Ang_1.37c यद्वा तद्वा प्रकर्तव्यं Ang_1.1095c यन्त्रेण गोचिकित्सार्थं Ang_2,10.13a यन्नीललक्ष्मपृथुलं Ang_1.281a यन्माहात्म्यसुमहतो Ang_1.572c यन्मे मातेति मन्त्रं तत् Ang_1.854c यमधीत्य विमुञ्चन्ति Ang_2,12.1c यमुना च महानदी Ang_1.919b यमुना च सरस्वती Ang_1.539b यया कया च विधया Ang_1.65a यया कया संख्यया वा Ang_1.692a यवसश्चोपहर्तव्यो Ang_2,10.9c यवाग्वाः पयसो वापि Ang_1.285a यवान्निक्षिप्य शम्बरम् Ang_1.794b यश्च विप्रः पुरोहितः Ang_2,8.5d यस्तु गा अनुगच्छति Ang_2,11.9b यस्तु वासो गुणैः सह Ang_1.974b यस्तु वेदमधीयानो Ang_2,8.2a यस्मादत्यम्लवचनं Ang_1.576a यस्य इत्येतद्वाक्येन Ang_1.270a यस्य नास्ति हि निष्कृतिः Ang_1.19d यस्याः पक्षस्तु पञ्चमः Ang_1.708b यं दक्षिणस्थितं पिण्डं Ang_1.983a यं यं वा स्वजनैः सह Ang_1.214d यः कश्चन समागतः Ang_1.427b यः परिषन्नियोजितः Ang_2,3.9d यागानुष्ठानतो ऽखिलाः Ang_1.31d या दिव्या इति वा नो चेद् Ang_1.796c यानि ख्यातानि भूतले Ang_1.455b या 'नेन पूर्वं बाला वा Ang_1.447a यामतः सार्धयामतः Ang_1.289d यामत्रयादिकाः कालास् Ang_1.297c यामद्वयं सार्धयाम- Ang_1.287a याम्या तिथिर्भवेत्सा तु Ang_1.660a या याः सन्निहिताः नाड्यस् Ang_1.644c यावकं तत्पिबेद्द्विजः Ang_2,12.6d यावकाशी चरेद्भुवम् Ang_1.209b यावकाहार एव वै Ang_1.196d यावच्चन्द्रार्कमेदिनी Ang_1.861b यावज्जीवति षण्मासान् Ang_2,10.10c यावज्जीवं हरिं भजन् Ang_1.209d यावतः पिण्डान् खलु स Ang_1.739a यावत्कार्यविनिश्चयः Ang_2,2.3b यावत्तद्भर्तृवर्तनम् Ang_1.710d यावत्तु वृश्चिकस्तिष्ठेत् Ang_1.713c यावत्पैतृकधर्माः स्युस् Ang_1.712a यावत्स्वस्ति भवेत्तदा Ang_2,10.11d यावदाभूतसंप्लवम् Ang_1.977b यावदाशासनं तथा Ang_2,2.3d यावद्द्वात्रिंशदाहुतिः Ang_1.956b यावद्द्वात्रिंशदाहुतिः Ang_1.971d यावद्रूढव्रणो भवेत् Ang_2,10.9d यावन्नित्यादिकर्मौघं Ang_1.252c या वा नित्यजलाः पुनः Ang_1.938b यावान् कालविलम्बः स्यात् Ang_1.846c या स्त्री पतिचित्त्यधिरोहणेन Ang_1.988b यां दिशं तु गतः सोमस् Ang_2,9.16a याः काश्चन जनैः किल Ang_1.934b युक्ता एव भवन्ति वै Ang_1.715b युक्ता 'मा पुष्यमावयोः Ang_1.180d युगक्रान्तिमनुश्राद्धं Ang_1.690a युगदो युग्मदो रम्यं Ang_1.509c युगादयश्च चत्वारः Ang_1.610c युगादिषु चतुर्ष्वपि Ang_1.583d युग्मद्वन्द्वमनःसुखम् Ang_1.386b युञ्जानाहुतियुग्मकम् Ang_1.78d युवा श्रोत्रिय एव वा Ang_1.323b युष्मदीयमिमं वृत्तं Ang_1.581c युष्माकं श्राद्धयोग्यत्व- Ang_1.580a युष्मान् श्राद्धेषु सर्वेषु Ang_1.578c ये तु सम्यक्स्थिता विप्रा Ang_2,6.16a ये तु सम्यक्स्थिता विप्राः Ang_2,4.3c येन केन च विप्रेण Ang_1.817c येन केन प्रकारतः Ang_1.621d येन केन प्रकारेण Ang_1.325c येन केन प्रकारेण Ang_1.632c येन केन प्रकारेण Ang_1.716c येन केन सुतेन वा Ang_1.470b येन केनापि वा तृप्तिं Ang_1.549c येन केनापि वा त्यक्तुं Ang_1.629a येन केनापि वा पुनः Ang_1.369d येन केनाप्युपायेन Ang_1.553a येन जातास्ततः परम् Ang_1.855d येभ्य एव पिता दद्यात् Ang_1.106c येभ्यो दद्यात् स हि स्वयम् Ang_1.107b येयमूढा धर्महेतोर् Ang_1.451a ये ये धर्माः स्वेन ते ते Ang_1.318c ये वृताः प्रथमदिवसे Ang_1.696a येषामेव पिता दद्यात् Ang_1.722a ये समानास्ततो भूयो Ang_1.855c यैश्च कैश्चिद्दृष्टमात्रैर् Ang_1.1055a योक्त्रं विमुच्य तां पत्नीं Ang_1.80a योजनं पादहीनं स्याच् Ang_2,10.4c योजने वा गवां रुजा Ang_2,10.3b योजयित्वा ततः परम् Ang_1.346b योजयेदिति निर्णयः Ang_1.357b योजयेद्वा पृथक्तु वा Ang_1.394b योजयेन्नात्र सन्देहस् Ang_1.1002c योजयेन्नानिवेदितम् Ang_1.233d यो दत्तः प्रवरः स्मृतः Ang_1.303b यो निवेदयते मोहाद् Ang_1.242a यो भुङ्क्ते कामकारतः Ang_1.142b यो हि यां देवतामिच्छेद् Ang_2,12.15a यौवने प्राप्तसंपदः Ang_1.1056d रक्षोघ्नानि पवित्राणि Ang_1.540a रक्षोभिः परिकल्पिताः Ang_1.832d रक्षोहननमाचरेत् Ang_1.1099b रजकादिपुरोहितम् Ang_1.750d रजस्तासां सदा पिबेत् Ang_2,11.4b रजस्वला तदा तस्यै Ang_1.86a रजस्वला नवैताः स्युर् Ang_1.932a रजस्वलानाथभुक्तौ Ang_1.947a रतिमात्रं न चाचरेत् Ang_1.225d रम्भाभिस्तुलितो भूयः Ang_1.598c रविं च प्रथमे पादे Ang_1.608c रसवत्फलवद्यत्नात् Ang_1.247a रहितं सुमुखं द्विजम् Ang_1.771d राक्षसानां विनाशाय Ang_1.818c राक्षोघ्नश्रुतिमध्यगम् Ang_1.816d राजयोग्यं सुशोभनम् Ang_1.243d राजविद्वदनुज्ञया Ang_1.125d राजश्रीः शेखरी नलः Ang_1.512b राजा राष्ट्रात्प्रवासयेत् Ang_1.389d राज्ञां सर्वनिधेस्तथा Ang_2,9.4d राज्ञां सा द्विगुणा स्मृता Ang_2,5.7b राज्ञे बन्धुनि चावेद्य Ang_1.388c राज्ञे बन्धुनि वावेद्य Ang_1.216c रात्रयः कथितास्तस्य Ang_1.19a रात्रौ कुर्यात्समन्त्रकम् Ang_1.727b रात्रौ तु वमने जाते Ang_1.177a रात्रौ वीरासनं वसेत् Ang_2,11.5b रात्रौ संक्रमणे भानोर् Ang_1.642c राशि कृत्वाभिघार्य च Ang_1.243b राष्ट्रक्षोभो ऽपि जायते Ang_1.367d रुग्णे रोगैकपीडिते Ang_1.722d रुग्णो मुण्डश्च विकलो Ang_1.464c रुदत्येव न संशयः Ang_1.737d रुद्राश्चापि पितामहाः Ang_1.674b रुरुदुः किल दुःखार्तास् Ang_1.571c रूपं संकल्पमाचरेत् Ang_1.268d रूपे रूपे तथान्तरम् Ang_2,12.3d रोगयुक्तं दुष्टबुद्धिं Ang_1.743a रोगाद्यैरप्यजीर्णतः Ang_1.177b रोगिणो ऽप्यतिमात्रस्य Ang_1.292c रोदनं कृतवानसि Ang_1.573d रोदनाच्छ्राद्धकरण- Ang_1.575c रोधने बन्धने वापि Ang_2,10.3a रोमसंसक्तवारिणा Ang_1.780d रौरवं नरकं व्रजेत् Ang_1.240b लघूपायस्तु कश्चन Ang_1.732b लघूपायः प्रकीर्तितः Ang_1.730d लघूपायो ऽयमुच्यते Ang_1.729d 'लङ्घनीयः कथंचन Ang_1.608b लङ्घयेद्यदि तां मूढो Ang_1.322c लब्धमात्रे च तत्फले Ang_1.550b लब्ध्वा स्नात्वार्द्रवस्त्रतः Ang_1.145b लभते ऽतस्तु सा प्रोक्ता Ang_1.453a लभते नात्र सन्देहो Ang_1.873a लभन्ते प्रपितामहाः Ang_1.912b लयमेष्यन्ति सत्वरम् Ang_1.100b ललाटं प्रभवेदपि Ang_1.666b लवणं च नियोजयेत् Ang_1.234b लवणे वा स्वकं पतिम् Ang_1.989d लाङ्गूलच्छेदनं तथा Ang_2,10.8b लाजहोमात्परं सा चेत् Ang_1.82c लिङादिरूपा सा ज्ञेया Ang_1.3c लीलया सद्य एव वै Ang_1.328d लोकत्रये ऽपि परमं Ang_1.491c लोकधर्मानुवर्णनम् Ang_2,1.8d लोकेष्वद्य च श्रूयताम् Ang_1.583b लोभपूर्वं तथाचरेत् Ang_1.654d लोभमोहाज्ञानचित्त- Ang_1.900c लोभशाठ्यविवर्जितम् Ang_1.188b लोभान्मातृत्वमन्यासु Ang_1.122a लौकिकाग्नौ प्रकुर्वीत Ang_1.401a लौकिकाग्नौ यथाविधि Ang_1.725d लौकिकाग्नौ यथाविधि Ang_1.951b लौकिकानामशेषतः Ang_1.13d लौकिकेषु तथा ' 'चरेत् Ang_1.7b वक्तव्यौ तत्र चेत्पुनः Ang_1.270d वक्त्राणामिव शोधने Ang_2,6.5d 'वगाहनजपादिकैः Ang_1.915b वचनानां समत्वेन Ang_1.395a वचनानि महात्मनाम् Ang_2,1.9b वच्मि तानखिलान् धर्मान् Ang_1.2c वज्रघ्नो वज्रपञ्जरः Ang_1.515b वज्रपर्णी करीषकी Ang_1.509d वञ्चयित्वातिचर्यया Ang_1.215b वटभूरुह एव च Ang_1.537d वती धेनुमतीति च Ang_1.839b वत्सराब्दे सपिण्डने Ang_1.879b वदन्नित्यन्वहन् यतन् Ang_1.197d वदेत्पापी महाक्रूरस् Ang_1.366a वधूर्यदि रजस्वला Ang_1.77b वनिता तेन सा स्मृता Ang_1.454b वन्दने काम्यवन्दने Ang_1.345b वमनं प्रेतपर्पटम् Ang_1.905d वमनं मधु चोच्यते Ang_1.943b वमनाच्छ्राद्धविघ्ने तु Ang_1.964c वमने ऽप्यवगाहः स्यान् Ang_1.173c वमने यदि दर्शके Ang_1.967b वयसाप्यधिकास्तराम् Ang_1.457d वयं न विद्मः को वा स Ang_1.493a वयो ऽधिको दत्तसुतो Ang_1.418a वरणीया विधानतः Ang_1.699b वरणी वारुणी रसा Ang_1.931b वरं स्याद्गुल्फयोरधः Ang_1.780b वरिष्ठमग्निहोत्रेभ्थो Ang_2,12.13c वर्गो ऽयं तत्कलत्रतः Ang_1.665b वर्जयित्वा द्विजं पश्चाद् Ang_1.762a वर्जयेदब्दमात्रं तु Ang_1.763c वर्तन्ते भूतले तस्माद् Ang_1.349a वर्तमाने तुलामेषे Ang_1.646c वर्तुलं तत्त्रियामगम् Ang_1.281b वर्धयन्त्यपि तारिताः Ang_1.1019b वर्षतोया सरद्रसा Ang_1.932d वर्षन्ते तोयदा महत् Ang_1.1111b वर्षमात्रेण शुध्यति Ang_1.204b वर्षयित्वातिकृच्छ्रकैः Ang_1.1065b वर्षाजलाश्च खनन- Ang_1.936a वर्षार्धं सकलो विधिः Ang_2,10.21b वर्षैः शुध्यन्ति ते त्रिभिः Ang_2,12.8d वर्ष्मैतत्कथितं बुधैः Ang_1.315b वल्मीकजो बालराजो Ang_1.515c वल्लभः परमो भव Ang_1.595d वल्लभः परमो महान् Ang_1.568b वल्लभानीति वै जगुः Ang_1.483b वश्याकर्षणविद्वेष- Ang_1.293c वसन्तमाधवस्य त्वं Ang_1.596a वसन् भक्त्या रसामटेत् Ang_1.210b वसवश्चापि रुद्राश्चाप्य् Ang_1.32a वसवः पितरो ऽत्र स्यू Ang_1.674a वसेदेवान्वहं तराम् Ang_1.197b वस्तु किञ्चिदपि स्वयम् Ang_1.1096d वस्तुतो ऽत्र पुनर्वच्मि Ang_1.1039a वस्तुनो मेलनं पुत्र- Ang_1.385c वस्तु स्यात्परिवेषितम् Ang_1.814d वस्त्रकार्पासकादिकान् Ang_1.1013d वस्त्रद्वयं प्रदायास्यै Ang_1.83c वस्त्राभ्यां संपरीत्यतः Ang_1.78b वस्वादिकमयांस्तथा Ang_1.1105b वस्वादिभिः पितृभिस्तु Ang_1.1102c वहत्सलिलसंयुता Ang_1.941d वागुक्ता तां ततः काले Ang_1.368c वाङ्मात्रदत्तपुत्रस्तु Ang_1.135c वाङ्मात्रेणापि नार्चयेत् Ang_1.626d वाङ्मात्रेणैव पुत्रता Ang_1.359d वाचनीयं प्रयत्नतः Ang_1.817d वाचयिष्ये स्वधां तथा Ang_1.888d वाचा संकल्पमाचरेत् Ang_1.773d वाच्यतामिति तैस्ततः Ang_1.889b वाजेवाजेति वै वदेत् Ang_1.894b वान्येषां च केवलम् Ang_1.696b वामदेवादयो विप्राः Ang_1.537a वायुरूपं समाश्रिताः Ang_1.865b वायुरूपं समाश्रिताः Ang_1.866d वारकं श्राद्धमेककम् Ang_1.29d वारं वै या विवाहिता Ang_1.212d वारितं न भविष्यति Ang_1.28b वारुकः कर्मजः शारिः Ang_1.509a वार्धकेण च रोगतः Ang_1.60d वावातेति च फण्यते Ang_1.454d वासश्छित्वा विधानतः Ang_1.857b वासिनः संतताघिनः Ang_1.49d वासोभिः पूजयेत्पिण्डान् Ang_1.861c वाहनिर्मोचने तथा Ang_2,10.12b विकलैकविवर्जितम् Ang_1.904b विकलो यदि तत्करः Ang_1.835b विकल्पस्तुल्य एव हि Ang_1.395b विकारो ऽत्यन्तकुत्सितः Ang_1.1082d विकिरं नैव कुर्वीत Ang_1.1077a विक्षेपणमुखादितः Ang_1.600d विग्रहोद्वर्तनं द्विजः Ang_1.263b विज्ञातं स्वपतिं सती Ang_1.225b विज्ञाता चेत्तु तां सम्यक् Ang_1.213c विज्ञेया विमलामिति Ang_1.456b विज्ञेयास्ता रजस्वलाः Ang_1.933d विज्ञेयाः किल किं भिन्न- Ang_1.410c वितस्ता च तथा पुनः Ang_1.919d वितीया भोगिनी स्मृता Ang_1.448d विदुषः परमोत्तमा Ang_1.1044d विद्यते यत्र कुत्रचित् Ang_1.616d विद्यमानाग्निरप्यलम् Ang_1.1021b विद्यमाने मृते तु वा Ang_1.469d विद्यं बुरुडकृत्यकम् Ang_1.758b विद्यादत्वेन तद्दातुर् Ang_1.131c विद्यापुस्तकभूषणम् Ang_1.1025b विद्यार्थी गुरुपोषकः Ang_2,9.9b विद्वत्स्तुत्यो राजमान्यो Ang_1.599a विधानं कथितं सम्यग् Ang_1.963c विधिघ्नः श्राद्धहन्ता स्यात् Ang_1.605c विधिना स्यात्पयोव्रतम् Ang_1.81d विधिनैव प्रकुर्वीत Ang_1.716a विधिनैव समाचरेत् Ang_1.81b विधिप्रयत्नरचिता Ang_1.915a विधिर्न ब्राह्मणादूर्ध्वं Ang_2,12.11c विधिविज्ञानवर्जितम् Ang_2,1.10b विधिः ख्यातो न सन्देहो Ang_1.650a विना प्रवेशं यदि ते Ang_1.353a विना सर्वत्र केवलम् Ang_1.1109b विपत्कालसमुद्भवाः Ang_1.1054b विप्रबुध्यैकपालितैः Ang_1.1055b विप्रबुध्यैव तैस्तराम् Ang_1.1049b विप्रभुक्तेरनन्तरम् Ang_1.1087b विप्रवान्तावग्निनाशे Ang_1.946a विप्रस्य वमनं यदि Ang_1.949d विप्रहस्ते जलं दत्वा Ang_1.822c विप्राणां भुक्तिमात्रं स्याद् Ang_1.74c विप्राणां भूरिभोजनम् Ang_1.1084b विप्राणां भोजनात्पश्चात् Ang_1.850c विप्राणां भोजनात्पूर्वं Ang_1.1072a विप्राणां वेदिनां नित्यं Ang_1.734c विप्रानुज्ञां यतिरपि Ang_1.145a विप्राभ्यनुज्ञया कुर्यात् Ang_1.144a विप्रालंकरणे जाते Ang_1.1093c विप्राः पृच्छन्ति यत्कार्यम् Ang_2,2.9c विप्रेभ्यः परिवेषयेत् Ang_1.821b विभागे भ्रातरस्तुल्यास् Ang_1.412a विमृशन्तः परस्परम् Ang_2,3.6d विरोधाभावतः परे Ang_1.8b विलम्बो बाधकाय वै Ang_1.844b विवहेन्मोहतो ज्ञाते Ang_1.206a विवहेरन् महानर्थः Ang_1.355a विवादो नात्र को ऽप्यस्ति Ang_1.1000a विवाहदत्तमथवा Ang_1.327a विवाहदत्तसंज्ञः स्यात् Ang_1.331c विवाहदत्तो द्वात्रिंशद्- Ang_1.328a विवाहितां च विधवां Ang_1.210c विशः पञ्चाधिकं तथा Ang_2,9.2b विशेष इति वै जगुः Ang_1.643b विशेषः को ऽपि भूयश्च Ang_1.292a विशेषेणाधुना प्रोक्ताः Ang_1.937a विशेषे तु फलं तथा Ang_1.692d विशेषेषु कथंचन Ang_1.575b विशेषेषु दिनेष्वपि Ang_1.162b विश्वरूपं नमस्कृत्य Ang_2,1.1a विश्वस्ता दूरभर्तृका Ang_1.383b विश्वाकरः पिप्पलघ्नः Ang_1.517c विश्वान् देवान् पित्ःन्वापि Ang_1.790a विश्वामित्रशुकादयः Ang_1.490d विश्वामित्रा बृहद्वरा Ang_1.926d विश्वेदेवप्रसादं च Ang_1.886c विश्वेदेवास इत्येकां Ang_1.798c विश्वेदेवेति वै पराम् Ang_1.798d विश्वेषामत्र देवानां Ang_1.775c विषुवं सूर्यसंक्रमे Ang_1.641d विष्टरं प्रतिपादयेत् Ang_1.790d विष्टरे विकिरे तथा Ang_1.782b विष्णुना वा समन्वितम् Ang_1.703d विष्णोरराटमन्त्रे वा Ang_1.836c विष्ण्वा वा वमने यदि Ang_1.965d 'विहितश्च विधानतः Ang_1.847b विहितस्तु समासेन Ang_1.462a विहितस्य परित्यागाद् Ang_1.301a विहितं धर्मकर्तृभिः Ang_2,1.3b विहितं यत्तदाचरेत् Ang_1.850b विहितं यावदेव वै Ang_1.848b विहितेनैव पुत्रत्वं Ang_1.125a विहिहतं यदकामानां Ang_2,10.18a वीरं धत्तेति तत्प्राश्या- Ang_1.856a वृक्षेषु कांश्चिद्यत्नेन Ang_1.1015c वृणुयादतिचर्यया Ang_1.759d वृत्तिदत्त इति ख्यातस् Ang_1.329c वृत्तिदत्तं कल्पयेद्वा Ang_1.326c वृत्तिदत्तः कुलान्यष्टौ Ang_1.327c वृत्ते कर्मणि भूयश्च Ang_1.25a वृत्ते ऽथ निपतेच्छवम् Ang_1.25d वृद्धिश्राद्धं गयाश्राद्धं Ang_1.682a वृषोत्सर्जनमेव च Ang_1.476d वृषोत्सर्जनमेव च Ang_1.489d वेदकर्मत्यागपूर्व- Ang_1.751c वेदघोषं प्रयत्नतः Ang_1.831d वेदघोषः प्रशस्यते Ang_1.818d वेदमात्रानुक्तितस्तु Ang_1.801a वेदविक्रयिणं नित्यं Ang_1.747a वेदविद्भ्यो निवेदयेत् Ang_2,11.10d वेदविद्याव्रतस्नातः Ang_2,5.5a वेदवेदाग्निहोत्रिणः Ang_2,4.3b वेदं तं तादृशं शिवम् Ang_1.164b वेदाक्षरोच्चारणतः Ang_1.157a वेदाध्यायी तु यो विप्रः Ang_1.736a वेदाभ्यासेन जीर्यते Ang_1.735b वेदिनामभ्यनुज्ञया Ang_1.153d वेदोक्तैरेव तैर्मन्त्रैर् Ang_1.5c वेदोच्चारणसामर्थ्य- Ang_1.835a वेश्या तस्या विशिष्यते Ang_1.218d वैगुण्यं तत्प्रशाम्यति Ang_1.944d वैदिकं कर्म नाचरेत् Ang_1.45b वैदिकं कर्म नाशुचिः Ang_1.44b वैदिकं तु महत्कर्म Ang_1.43c वैदिकं प्रभवेत्ततः Ang_1.43d वैदिकं लौकिकं शुभम् Ang_1.321d वैदिकान् मुक्तये परान् Ang_1.2d वैश्यात्तु सर्वधान्यानि Ang_2,8.10c वैश्यानां चाप्ययाजकः Ang_2,5.9b वैश्यानां चैव यो प्रष्टा Ang_2,5.8c वैश्यानां त्रिगुणा चैव Ang_2,5.7c वैष्णवानि विशेषतः Ang_1.539d वोढा चापि तदा पुनः Ang_1.198d व्यञ्जनानि फलानि च Ang_1.813d व्यत्यासे तस्य कर्म तत् Ang_1.271b व्यत्यासे तु पुनश्चरेत् Ang_1.272d व्यत्यासेनाप्यनेहसः Ang_1.130b व्यर्थं श्राद्धं भवेत्किल Ang_1.827d व्यवस्था सर्वकर्मसु Ang_1.642d व्यवस्था ह्यत्र चोच्यते Ang_1.963d व्यहमेवं समाचरेत् Ang_2,9.6b व्याधितस्य दरिद्रस्य Ang_2,9.10a व्याधितैर्वा विशेषतः Ang_1.633b व्याहृतीनां जपो ऽथवा Ang_1.155b व्याहृत्या चैव गायत्र्या Ang_1.88c व्रजन्तीष्वप्यनुव्रजेत् Ang_2,11.4d व्रणभङ्गे च कर्तव्यः Ang_2,10.9a व्रतकृच्छ्रामृतान्धसाम् Ang_1.499d व्रतं वा येन तुष्यति Ang_2,5.14b व्रतादेशनमर्हति Ang_2,2.1d व्रतिवद्धारयेदण्डं Ang_2,11.3c व्रतेषु निखिलेष्वपि Ang_1.258b शक्तास्ते तारणे तेषाम् Ang_2,6.16c शक्तो यः पितृकर्मणि Ang_1.1083d शक्त्या कुर्युरनुग्रहम् Ang_2,1.7d शक्यते किल दुर्बलैः Ang_1.632d शक्यते प्रकृते किल Ang_1.819b शक्यमन्यत्प्रभाषितुम् Ang_2,1.9d शक्यं वर्षसहस्रेण Ang_1.502c शक्यं वा तन्न लङ्घयेत् Ang_1.370d शतकुम्भैरमन्त्रितैः Ang_1.84d शतकुम्भैर्विधानतः Ang_1.77d शतज्ञातिगतग्राम- Ang_1.49c शतवल्ली महावल्ली Ang_1.521a शतशो भूय एव वा Ang_2,4.7d शत्रुच्छिन्नशिखः सद्यो Ang_1.56c शद्राद्धान्यं न किंचन Ang_2,8.10d शनैः शनैश्च कालेन Ang_1.335a शपत्येनं प्रदातारं Ang_1.738a शपथानन्तरं कालान् Ang_1.389a शपन्ति किल कोपतः Ang_1.552b शप्तः शपित्वा व्याजेन Ang_1.260c शब्दानजनयन्नेव Ang_1.249a शब्दे छन्दसि कल्पे च Ang_2,5.4a शम्बरं सतिलाक्षतम् Ang_1.888b शम्भुना लोकनाथेन Ang_1.589a शरच्छ्रीको मङ्गलको Ang_1.514a शरणं यत्र कुत्रापि ह्य् Ang_1.463c शरत्काल्यस्तथा पुनः Ang_1.596d शर्मकृच्छर्ममत्सरी Ang_1.527b शर्मकृन्नेत्ररोगघ्नो Ang_1.516c शर्मिष्ठा शयना स्वापा Ang_1.925c शलाटुना छायया वा Ang_1.553c शलाटुफलभेदतः Ang_1.506d शलाटुफलमुख्यकैः Ang_1.549b शलाटुफलसंवृतः Ang_1.586d शलाटुं पानसं पत्रं Ang_1.551a शलाटूनां दशासु च Ang_1.594d शलाटोरपि वै मुहुः Ang_1.507b शलाटोस्तस्य पृष्ठतः Ang_1.496b शवं वीथ्यां निपतितं Ang_1.27a शाकपात्रतृणस्थलम् Ang_1.1024d शाकभक्ष्यफलोपेतं Ang_1.244a शाकश्राद्धमथापि च Ang_1.476b शाकुटद्वयमग्रिमा Ang_1.510d शाके श्राद्धं यत्क्रियते Ang_1.481c शाकैर्मूलैः फलैः पत्रैः Ang_1.175a शातकुम्भः स्थिराकरः Ang_1.524b शातद्रुश्च शतद्रुश्च Ang_1.931a शान्तो दान्तो महामनाः Ang_1.591d शापं घोरं ददात्येव Ang_1.96c शावाद्वार्षावगाहतः Ang_1.267b शाश्वतो भव शाश्वतः Ang_1.595b शासितो विहितो ऽनघः Ang_1.602d शास्ता धर्मेण युज्यते Ang_2,6.8b शास्ता राजा दुरात्मनाम् Ang_2,6.7b शास्ता वैवस्वतो यमः Ang_2,6.7d शास्ता समुच्यते पापाद् Ang_2,6.8c शास्त्रतः पुत्रसंग्रहम् Ang_1.358d शास्त्रदृष्ट्या समालोच्य Ang_1.1058c शास्त्रमात्रकृतश्रमम् Ang_1.751d शास्त्रसिद्धानि नेतरत् Ang_1.351b शास्त्रार्थधर्मतत्त्वज्ञस् Ang_1.566a शास्त्रे ऽमुत्र परत्र च Ang_1.313b शिक्षायां चैव निश्चयः Ang_2,5.4b शिखा कार्या प्रयत्नेन Ang_1.62a शिखाच्छेदो पञ्चवारं Ang_1.65c शिखाया रोगतो नाशे Ang_1.58c शिखारोहणतः पश्चान् Ang_1.59c शिखा सूत्र च तद्युग्मं Ang_1.64c शिखाहीनश्च तादृशः Ang_1.56b शिखां सूत्रं च बिभृयात् Ang_1.65b शिबिर्वा नहुषो नलः Ang_1.493d शिरोव्रतैश्च स्नातानाम् Ang_2,4.5e शिलाप्रतिष्ठापनादि- Ang_1.994a शिवनिर्माल्यतः श्राद्ध- Ang_1.944c शिवनिर्माल्ययोगतः Ang_1.945b शिवाङ्गपतिता तु सा Ang_1.909d शिशिरः शीतलः शिवः Ang_1.597b शिष्टब्राह्मणभोजनम् Ang_1.1094b शिष्टं सर्वं पूर्वमेव Ang_1.1010a शिष्येणान्येन बन्धुना Ang_1.470d शीघ्रं प्रवासयेद्देशात् Ang_1.376a शुक्रवारे च सन्ततम् Ang_1.765d शुद्धकच्छेभ्य एव च Ang_1.742b शुद्धसत्वं दूरगर्वं Ang_1.590a शुद्धः पूर्वाघतो भवेत् Ang_1.183b शुद्धः सन्नेव कुर्वीत Ang_1.44a शुद्धः संस्कारतः पुनः Ang_1.179b शुद्धाच्छुद्धः स्वतो वेदस् Ang_1.162c शुद्धिकामाश्च मानवाः Ang_2,3.4b शुद्धिस्तत्रास्य दुर्लभा Ang_2,6.2d शुद्धिं यायाद्द्विजः सदा Ang_2,2.6d शुद्धो भवति केवलम् Ang_1.223b शुद्धो भवति तत्र चेत् Ang_1.202d शुना दष्टस्तथा द्विजः Ang_2,9.14b शुना शूद्रेण वा तथा Ang_1.961b शुनो मूत्रसमं तोयं Ang_1.783c शुन्धन्तां पितरः प्रोक्ष्य Ang_1.852a शुभ्रांशुचण्डांशुलोक- Ang_1.299c शुश्रूषित्वा नमस्कृत्वा Ang_2,11.5a शुष्कान् शलाटुकान् कांश्चिद् Ang_1.1015a शूद्रत्वं च स गच्छति Ang_2,8.2d शूद्रप्रतिग्रहपरं Ang_1.745c शूद्रवृत्तिं दुराशयम् Ang_1.755d शूद्रवेश्मनि विप्राणां Ang_2,8.14c शूद्रस्यान्नं निरन्तरम् Ang_2,8.8b शूद्रस्येव श्रुतिर्यथा Ang_1.232b शूद्रस्यैव तु भुक्त्वान्नं Ang_2,9.2c शूद्रः कालेन शुध्येत Ang_2,5.11a शूद्रादप्यङ्गिरो ऽब्रवीत् Ang_2,8.12d शूद्रान्नमुपसेवते Ang_2,8.5b शूद्रान्नरसपुष्टस्य Ang_2,8.7a शूद्रान्नसदृशं हि तत् Ang_2,8.15b शूद्रान्नस्य परिग्रहे Ang_2,8.4b शूद्रान्नान्म्रियते द्विजः Ang_2,8.9b शूद्रामश्राद्धगं सम्यक् Ang_1.762c शूद्रेभ्यः प्राकृतादपि Ang_2,8.14b शूद्रे वेदफलं याति Ang_2,8.2c शूद्रैकयाजकं शूद्र- Ang_1.745a शृणु तस्यापि यो विधिः Ang_2,10.17d शृणुध्वमिति चाफणत् Ang_1.2b शृणुयान्नात्र केवलम् Ang_1.833d शृणुष्व भो इदं विप्र Ang_2,3.10a शृण्वतः श्रोत्रयुग्मकम् Ang_1.740d शेषमन्नं तु नाश्नीयात् Ang_1.954c शेषं कर्म समाचरेत् Ang_1.85b शैत्यकर्मा शताकरः Ang_1.520b श्राद्धकर्ता भवेदयम् Ang_1.111b श्राद्धकर्तुस्तु सर्वत्र Ang_1.652c श्राद्धकर्मणि चोदिताः Ang_1.527d श्राद्धकालेषु भक्तितः Ang_1.866b श्राद्धतो ऽखिलपैतृकाः Ang_1.730b श्राद्धत्यागात् प्रत्यवायो Ang_1.1071a श्राद्धद्रव्यविशेषाः स्युः Ang_1.540c श्राद्धद्वयं स्यात्पृथगेककाले Ang_1.988d श्राद्धनामककर्मणः Ang_1.115d श्राद्धपङ्क्तौ तु भुञ्जानाव् Ang_1.960a श्राद्धप्रतिविधित्वतः Ang_1.1107b श्राद्धप्रयोगश्च मया Ang_1.733c श्राद्धमन्त्रोक्तिमात्रतः Ang_1.846b श्राद्धमन्त्रो य ईरितः Ang_1.844d श्राद्धमन्नेन चेत्पुनः Ang_1.649b श्राद्धमात्रस्य संततम् Ang_1.21d श्राद्धमुक्तेः परं तेषां Ang_1.884a श्राद्धमुक्तेः परं तेषां Ang_1.1073a श्राद्धमौपासने भवेत् Ang_1.724b श्राद्धविघ्ने समुत्पन्ने Ang_1.66c श्राद्धविघ्नो यदा भवेत् Ang_1.962b श्राद्धशेषं न शूद्रेभ्यो Ang_1.874a श्राद्धशेषं समापयेत् Ang_1.953d श्राद्धशेषं समापयेत् Ang_1.956d श्राद्धशेषं समापयेत् Ang_1.972b श्राद्धसंपूर्णता ज्ञेया Ang_1.965a श्राद्धसंपूर्णता स्मृता Ang_1.966d श्राद्धस्मृतिं प्रकुर्वन्वै Ang_1.1012a श्राद्धस्य करणं प्रोक्तं Ang_1.675c श्राद्धस्य करणं प्रोक्तं Ang_1.1043c श्राद्धस्य करणं स्मृतम् Ang_1.972d श्राद्धस्याथ तथा तदा Ang_1.52d श्राद्धं कार्यमिति स्थितिः Ang_1.51b श्राद्धं कुर्याद्विधानतः Ang_1.728b श्राद्धं कृत्वा तु यो मूढो Ang_1.1085a श्राद्धं कृत्वापि तत्परम् Ang_1.1105d श्राद्धं चापि पुनश्चरेत् Ang_1.273b श्राद्धं चैकदिने कुर्युर् Ang_1.990c श्राद्धं चैकदिने भवेत् Ang_1.984d श्राद्धं तत्रैव कुर्वीत Ang_1.53a श्राद्धं महालयाख्यकम् Ang_1.715d श्राद्धं वै क्रियते तद्वा Ang_1.618a श्राद्धं सर्वं प्रकुर्वते Ang_1.786d श्राद्धं संपूर्णमेव हि Ang_1.962d श्राद्धं स्याल्लौकिकानले Ang_1.724d श्राद्धाकरणमीक्ष्य वै Ang_1.714d श्राद्धाख्यं कर्म तच्चरेत् Ang_1.267d श्राद्धाङ्गतिलतर्पणम् Ang_1.1073d श्राद्धाधिकारसिध्यर्थं Ang_1.111c श्राद्धाधिकारी पिण्डस्य Ang_1.110a श्राद्धानां प्रकृतित्वेन Ang_1.616a श्राद्धानि कानिचिद्भूयो Ang_1.681a श्राद्धानि विहितानि वै Ang_1.613d श्राद्धानि स्युः कृतानि वै Ang_1.620b श्राद्धान्ते वा परेद्युर्वा Ang_1.1083c श्राद्धान्ते विधिना कार्यं Ang_1.882c श्राद्धान्येतत्समानि वै Ang_1.489b श्राद्धायाग्निं सुसंस्क्रियात् Ang_1.1021d श्राद्धार्थमिति निश्चित्य Ang_1.1017c श्राद्धे गोप्यानि कारयेत् Ang_1.874d श्राद्धेनापि कृतेन वै Ang_1.623d श्राद्धे पाकसमारम्भे Ang_1.25c श्राद्धे यावन्त उद्दिष्टास् Ang_1.718c श्राद्धेषु केषुचित्काल- Ang_1.575a श्राद्धे सप्त पवित्राणि Ang_1.906a श्राद्धैककरणाशक्ता Ang_1.574c श्रावयित्वाखिलं ततः Ang_1.216b श्रीपर्णं श्रीकरः शमी Ang_1.509b श्रीमान् सत्यपरायणः Ang_2,2.6b श्रुङ्गभङ्गे ऽस्थिभङ्गे च Ang_2,10.11a श्रुतितो ब्रह्मवादिनः Ang_1.618d श्रुतिपारायणं यद्वा Ang_1.155a श्रुतिमूलानि ते पुरा Ang_1.1108b श्रुत्युक्तमेतदेव स्याद् Ang_1.617a श्रुत्युक्तलिङ्लोट्तव्यप्र- Ang_1.4a श्रुत्युक्तो ऽयं पित्ःणां स्याद् Ang_1.615c श्रुत्वा पश्चाच्छ्रोत्रियेभ्यः Ang_1.216a श्रुत्वा स्मृत्वा च वै द्विजाः Ang_2,12.1d श्रोत्रियस्य भवेदिदम् Ang_2,9.8d श्रोत्रियस्याग्निहोत्रिणः Ang_2,9.3d श्रोत्रियं वेदिनं शुचिम् Ang_1.770d श्रौतस्मार्तक्रियादक्षः Ang_1.232c श्वभ्रे संछाद्य धर्मतः Ang_1.220b श्वशुराय श्यालकाय Ang_1.689c षट्सप्ताष्टनवादिकाः Ang_1.18d षट्सु चाचमनं स्मृतम् Ang_1.782d षडब्दं कृच्छ्रमुच्यते Ang_1.186d षडब्दं षड्गुणत्वेन Ang_1.1065a षडशीतिमुखं ज्ञेयं Ang_1.640c षडशीत्यां व्यतीतायां Ang_1.647a षडहं मध्यमाचरेत् Ang_2,9.9d षडेते भिक्षुकाः स्मृताः Ang_2,9.9d षड्गुणेनैव संयुतम् Ang_1.187d षड्दैवत्यस्तु दर्शः स्याद् Ang_1.662a षड्दैवत्यं तु सर्वत्र Ang_1.699c षड्दैवत्यानि कानि स्युर् Ang_1.661a षड्दैवत्येन संयुतम् Ang_1.703b षड्वारं दर्भपुञ्जतः Ang_1.884d षड्विधो ऽपि महालयः Ang_1.700b षड्विंशतिकसंख्यया Ang_1.656d षण्णवत्य इतीरिताः Ang_1.612b षण्णवत्यत्वसंख्यायै Ang_1.691c षण्णवत्यः प्रकीर्तिताः Ang_1.606d षण्मासानथ यो भुङ्क्ते Ang_2,8.8a षष्टिरुक्ताः प्रणाडिकाः Ang_1.647b षष्ठे काले ऽस्य भोजनम् Ang_2,11.1d षष्ठ्यन्तेनासनं दद्यात् Ang_1.791a षोडशप्रभृति स्मृताः Ang_1.928d षोडशश्राद्धतुलितं Ang_1.488a षोडशश्राद्धभुञ्जान- Ang_1.950c षोडशान्तं पृथक्कृत्वा Ang_1.995a षोडशे सार्धवर्षं तु Ang_1.761c षोडशैवेति केचित्तु Ang_1.658a षोढा ताः कथिताः सद्भिर् Ang_1.659a -ष्ठाता यो ब्राह्मणोत्तमः Ang_1.624d स उ त्यक्तपिता ज्ञेयस् Ang_1.1067c स उ भ्रष्टपिता स्मृतः Ang_1.1061d स एव कथितः सद्भिर् Ang_1.544c स एव कर्मचण्डालस् Ang_1.626a स एव पितृकृत्येषु Ang_1.430a सकण्डकबृहत्यस्ता Ang_1.580c सकलीकरणे चात्र Ang_1.168a सकृत्पक्षेण वा पूर्व- Ang_1.704c सकृत्स्नात्वा पयः पिबेत् Ang_2,12.2b सकृदाच्छिन्नदर्भेषु Ang_1.853c सकृदाच्छिन्नमन्त्रेण Ang_1.852c सकृदेवेति तज्जामि- Ang_1.786a सकृन्महालयस्य ते Ang_1.717d सकृन्महालयः सो ऽयं Ang_1.701c सकृन्महालये तु चेत् Ang_1.711d सगोत्रा एवमेव वै Ang_1.410b सगोत्रेष्वथवा कार्यो ह्य् Ang_1.305a सगोत्रेष्वेव कुर्वीत Ang_1.358c सगोत्र्यसंमतः सूनुर् Ang_1.427a स गोहत्यात्मकात् पापान् Ang_2,11.9c स घोषो ब्राह्मणैः कर्तुं Ang_1.819a स च सर्वस्य देवता Ang_2,12.14d स चापि गोत्रिभिस्तुल्यो Ang_1.149c सचेलं वाग्यतः स्नात्वा Ang_2,2.7a सततं गुरुवत्सलः Ang_1.592b सततं धर्मतत्परौ Ang_1.421b सततं ब्रह्मणि स्थितः Ang_1.736b सततं वेदवादिभिः Ang_1.20b सतामेव हि बन्धूनां Ang_1.137c सति चेत्तनये तल्पे Ang_1.449a सति ताते ऽथवा न चेत् Ang_1.418d सति दत्तसुते तस्मात् Ang_1.440a सतिलैर्विद्यते श्राद्धं Ang_1.1109a सत्कर्णीति च कल्याणी Ang_1.458c सत्तियोगवशाच्चरेत् Ang_1.1033b सत्पात्रे समनुज्ञातं Ang_2,8.13a सत्यन्यातनये तावन्- Ang_1.439a सत्यमेव परा गतिः Ang_2,3.2d सत्यसंज्ञिकनामकाः Ang_1.671b सत्यं त्वर्तेन विधिना Ang_1.824a सत्यं ब्रूयादशेषतः Ang_2,3.5b सत्येन द्योतते रविः Ang_2,3.1b सत्येन द्योतते राजा Ang_2,3.1a सत्येन द्योतते वह्निः Ang_2,3.1c सत्येनैव विशुध्यन्ति Ang_2,3.4a सत्ये सर्वं प्रतिष्ठितम् Ang_2,3.1d सत्यौरसे तत्समो ऽयं Ang_1.420a सत्रेष्वेवं गतं गतम् Ang_1.38b सत्स्वौरसेषु मुख्यत्वात् Ang_1.468a स दर्शस्तादृशस्यानु- Ang_1.624c सदा त्रिषवणं स्नायात् Ang_2,12.2a सदा दुर्बल एव वै Ang_1.312d सदानेनैव कुर्वीत Ang_1.188a सदा स्वस्थो न लङ्घयेत् Ang_1.322b सदैविकानि ख्यातानि Ang_1.683a सदोषकं च सद्वेषं Ang_1.743c सद्भिरुक्तो ऽथवा गृणन् Ang_1.1058d सद्य एव न संशयः Ang_1.882d सद्य एव पितुर्द्रोही Ang_1.604c सद्य एव प्रकर्तव्यम् Ang_1.176c सद्य एव प्रकर्तव्यं Ang_1.1074a सद्य एव ब्राह्मणेभ्यो Ang_1.550a सद्य एव विमुक्तः स्यात् Ang_1.160a सद्य एव शुचिर्भवेत् Ang_2,9.14d सद्यश्चण्डालतां व्रजेत् Ang_1.109d सद्यश्चण्डालतां व्रजेत् Ang_1.122d सद्यश्चण्डालतां व्रजेत् Ang_1.211b सद्यश्चेद्वमनं तन्न Ang_1.175c सद्यः पक्वं भवेद्धि वै Ang_1.73d सद्यः पतति वर्णतः Ang_1.338b सद्यः पत्न्यादिभिर्वृतः Ang_1.486b सद्यः पुत्राधिको भवेत् Ang_1.442d सद्यः शापप्रदानायोद्- Ang_1.715a सद्यः श्राद्धाङ्गतर्पणम् Ang_1.880b सद्यः स्तन्यरसग्रहात् Ang_1.405b सद्यो देशान्तरं व्रजेत् Ang_1.52b सद्यो देशान्तरे पित्रोः Ang_1.51a सद्यो नष्टा भवेयुर्हि Ang_1.833a सद्यो निःसंशयः पापो Ang_2,2.2a सद्योमूलः पण्यमतिः Ang_1.526a सद्यो विलयमायान्ति Ang_1.902a सद्यो विलयमेति वै Ang_1.24d सद्यो विलयमेष्यति Ang_1.99b सद्यो हैन्यमवाप्नोति Ang_1.436a सद्यो हैन्यं श्रुतीरितम् Ang_1.433b स धर्मस्तु कृतो ज्ञेयः Ang_2,1.6a सनिरुक्ते ऽङ्गविद्भवेत् Ang_2,5.4d सन्ततं सूतकादिना Ang_1.66d सन्ततिर्दातुरेव हि Ang_1.340d सन्ततौ तत्परंपराम् Ang_1.1006d सपङ्क्तौ भोजनं तथा Ang_1.219b सपत्नीजननीतातो Ang_1.396c सपत्नीजननी नित्य- Ang_1.397a सपत्नीमातुरेव च Ang_1.723d सपत्न्या वा 'सपत्न्या वा Ang_1.979a सपर्यां तां तदाचरेत् Ang_1.886b सपवित्रकरस्तथा Ang_1.772d सपाद्यार्घ्यगन्धधूप- Ang_1.685a सपिण्डकमपिण्डं वा Ang_1.1031c सपिण्डानीतराणि च Ang_1.690d सपिण्डीकरणक्रिया Ang_1.998d सपिण्डीकरणं यदि Ang_1.879d सपिण्डीकरणे पितुः Ang_1.1004d सपिण्डे च द्विवत्सरम् Ang_1.761d सपिण्डेषु सुते यदि Ang_1.336d सप्तत्यूर्ध्वं तु चेत्तस्याः Ang_1.61a सप्त नद्यः प्रकीर्तिताः Ang_1.930b सप्तमीप्रभृति ह्येवं Ang_1.923c सप्तस्वेतेष्वच्युतश्चेद् Ang_1.504c सप्तैते परिकीर्तिताः Ang_2,4.4b स प्रनष्टप्रसूर्नित्यं Ang_1.720a स प्रेतो न सहिष्यति Ang_1.96b स भवेत्किं तु स स्मृतः Ang_1.701d समगोपुच्छलोमानि Ang_1.57a समन्त्रां मेखलां तथा Ang_2,11.3d समन्त्रेणात्र तत्र चेत् Ang_1.471b समभागः सदा प्रोक्तस् Ang_1.377a सममेव लभन्ते ऽंशम् Ang_1.413a समयादथ तादृशः Ang_1.1062d समर्थस्तु यथाकल्पं Ang_1.732c समवाप्नोति बन्धूनां Ang_1.125c समस्तसंपत्समवाप्तिहेतवः Ang_2,12.16a स महालयकृद्भवेत् Ang_1.705b समागतं महाप्रह्वं Ang_1.589c समागतं समाप्या ' 'दौ Ang_1.31a समागतात्पुनः प्रोक्तः Ang_1.851a समागते तदा सम्यग् Ang_1.343c समागते सूतके ऽपि Ang_1.102c समागत्यातिचपलात् Ang_1.587a समागत्यातिसत्वरम् Ang_1.563d समाचरेत्ततः स्वस्य Ang_1.223a स मानसः स्यात्संकल्पः Ang_1.269c समानोदकसंज्ञाश्च Ang_1.677a समायान्ति मनोवेगात् Ang_1.867a समारभ्य क्रियाः कार्यास् Ang_1.1106c समारम्भात्तु तन्मतम् Ang_1.82b समारम्भो विधीयते Ang_1.75b समालोकयतेतराम् Ang_1.562d समालोक्यैव शास्त्राणि Ang_1.1108a समालोच्य क्षणात्परम् Ang_1.559d समालोच्य विधानेन Ang_1.411c समाश्रित्यैव सन्ततम् Ang_1.496d समाहूतास्तदा सद्यो Ang_1.866c समीक्ष्य वरयेत्सम्यग् Ang_1.772a समीचीनं तिलैः कुर्यात् Ang_1.1100a समीचीनानि वस्तूनि Ang_1.1017a समीपे कर्तरि स्थिते Ang_1.148b समीपे तत्पुरः स्थितः Ang_1.841b समुच्चार्य क्रियां कुर्यान् Ang_1.121c समुच्चार्य पुनश्चैव Ang_1.811c समुत्थितापत्कुलक्ष्मकेतवः Ang_2,12.16b समुद्दिश्य च प्राकृतम् Ang_1.774d समुद्भूतैश्च रोमभिः Ang_1.61d समुद्युक्ताय पातुं तज् Ang_1.562a समुन्नेयं विचक्षणैः Ang_1.212b समुपक्रान्तकर्मणः Ang_1.101d समुपक्रान्तकर्मणः Ang_1.102d समुपस्पर्शनं पुनः Ang_1.825d समुपस्पर्शयित्वाथ Ang_1.825a स मृतः सुखभागलम् Ang_1.473b स मौञ्जिदत्त इत्याख्यस् Ang_1.330c समौ दत्तस्य संततम् Ang_1.436d सम्यक्कारयितुं न्याय्यं Ang_1.461a सम्यक् पितृत्वमाप्नोति Ang_1.467a सम्यगालोचनीयो ऽतो Ang_1.846a सम्यग्भुञ्जीत वै पूर्वं Ang_1.1092c सम्यग्भूयः समाचरेत् Ang_1.133b सरस्वती विशोका च Ang_1.919c सरितः काश्चनापराः Ang_1.923d सरिदग्निसुवर्ष्मणः Ang_1.499b सर्वकृछ्रव्रतादिषु Ang_1.169d सर्वकृत्येवु सर्वत्र Ang_1.166c सर्वकृत्येषु वच्मि वः Ang_1.153b सर्वत्यागेन शुध्यति Ang_2,10.19b सर्वत्र वृद्धशब्दश्च Ang_1.671c सर्वत्रैवं प्रकथितं Ang_1.1042c सर्वत्रैवं विजानीयात् Ang_1.805a सर्वत्रैवं विधीयते Ang_1.788b सर्वत्रैवं समाख्याता Ang_1.693a सर्वत्रैवं हि निर्णयः Ang_1.396b सर्वत्रैवात्मतुष्टिः स्याद् Ang_1.1044c सर्वदा सर्वसंवृद्धो Ang_1.600a सर्वदेवस्वरूपस्य Ang_1.498c सर्वदेवादिरूपिणः Ang_1.114b सर्वदेशोत्तमोत्तमः Ang_1.1112b सर्वदैवं समाख्यातो Ang_1.438a सर्वदोषहरं परम् Ang_1.89b सर्वद्रोही स एव हि Ang_1.605b सर्वनामफलं लभेत् Ang_1.157b सर्वनेत्रप्रियो ऽनिशम् Ang_1.599d सर्वपापप्रशमनी Ang_1.10c सर्वप्राणैर्विमोक्षयेत् Ang_2,11.6d सर्वभोगविवर्जितः Ang_1.975b सर्वमङ्गिरसा तदा Ang_2,1.4b सर्वमत्या समन्त्रतः Ang_1.307b सर्वमन्त्रमयस्य च Ang_1.498d सर्वमन्नं प्रवेष्टयेत् Ang_1.959b सर्वयज्ञमहातीर्थ- Ang_1.499a सर्वलोकैकपावनी Ang_1.921d सर्वशेषं समादाय Ang_1.75c सर्वश्राद्धनिदानके Ang_1.541d सर्वश्राद्धविलक्षणम् Ang_1.679d सर्वश्राद्धेषु पितरः Ang_1.1103a सर्वश्राद्धेष्वनेनाथ Ang_1.393c सर्वसौख्याय केवलम् Ang_1.848d सर्वस्य प्रतिमन्त्रस्य Ang_1.308c सर्वस्वर्णपदैर्वाच्या Ang_1.454c सर्वस्वं तस्य गृह्णीयात् Ang_1.367a सर्वं कारयितव्यं स्यात् Ang_1.471a सर्वं ज्ञात्वा विधास्यामि Ang_1.583a सर्वं व्याहातेभिर्दद्यात् Ang_1.802a सर्वं सम्यक्परित्याज्यं Ang_1.850a सर्वाणि कुर्याच्छ्राद्धानि Ang_1.733a सर्वाणि पृथगेव स्युः Ang_1.731a सर्वाण्यनुष्ठितानि स्युर् Ang_1.622a सर्वाण्यपि कृतानि स्युर् Ang_1.617c सर्वाण्यपि कृतान्येवेत्य् Ang_1.624a सर्वाण्येतानि शिष्टानाम् Ang_1.842a सर्वाद्यन्तेषु सत्रेषु Ang_1.170a सर्वा नद्यो रजस्वलाः Ang_1.917b सर्वान् मातामहान् क्रमात् Ang_1.393d सर्वाभावे विशेषेण Ang_1.1103c सर्वाविलहराण्यपि Ang_1.158b सर्वाश्रमनिवासिनाम् Ang_1.296d सर्वासां सरितामपि Ang_1.937b सर्वास्ताः कथिताः सद्भिर् Ang_1.936c सर्वे कण्टकरूपेण Ang_1.496c सर्वे चापि पितामहाः Ang_1.32d सर्वेषामपि तन्मतम् Ang_1.46d सर्वेषामपि वर्णानां Ang_1.296c सर्वेषां कर्मणामाद्या Ang_1.1110a सर्वेषां निश्चितं यत्स्याद् Ang_2,3.9a सर्वेषां व्रतकृछ्राणां Ang_1.29c सर्वेष्वपि च तीर्थेषु Ang_1.198a सर्वेष्वाशौचकर्मसु Ang_1.169b सर्वेष्वेवावकाशेषु Ang_2,9.13c सर्वोपायप्रयत्नेन Ang_2,12.15c सर्षपैः सर्वधान्यकैः Ang_1.88b सवर्णेष्वेव कुर्वीत Ang_1.337c सवासा जलमाविशेत् Ang_1.172d स विकल्पी भवेद्द्विजः Ang_2,5.3d सव्यमेव भवेद्धि वै Ang_1.1076b सव्यं पुण्ड्रललाटं च Ang_1.668c स शूद्रगतिभाग्भवेत् Ang_2,8.9d ससत्रे दानधर्मे च Ang_2,9.9a स स्वीकृतः श्राद्धतिथिर् Ang_1.1046a सह मातुः सपिण्डकम् Ang_1.995d सह वा भोजनं दुष्टं Ang_1.219c सहस्रगुणितेष्वपि Ang_2,4.8d सहस्रं महदादिषु Ang_2,7.7b सहस्रं यदि भक्तितः Ang_1.182d सहस्रैरुदकुम्भकैः Ang_1.87b सहिष्णुर्न भवेत्तस्मात् Ang_1.302a संकल्पकरणे ऽपि वा Ang_1.948b संकल्पविधिनान्वहम् Ang_1.877b संकल्पस्तु न तस्य वै Ang_1.22b संकल्पं प्रथमं चरेत् Ang_1.775b संकल्पः प्रभवेद्धि वै Ang_1.807d संकल्पादि समाचरेत् Ang_1.135b संकल्पो नान्यथाचरेत् Ang_1.851b संकल्पो मुख्यतः स्मृतः Ang_1.684b संकीर्णमवशाद्याति Ang_1.339c संक्रत्तिमात्राः कथिता Ang_1.656a संक्रमा द्वादश स्मृताः Ang_1.639d संक्रमा द्वादश स्मृताः Ang_1.645d संक्रान्तिषु च वृद्धिके Ang_1.584b संक्रान्तिष्वखिलास्वेवं Ang_1.644a संक्रान्तीनां च कृत्स्नशः Ang_1.650d संक्रान्तौ दक्षिणायने Ang_1.648b संगच्छते पितृत्वं च Ang_1.114c संगवे तु न तु प्रातः Ang_1.284a संगृह्णीयादपुत्रकः Ang_1.1009d संगृह्य स्थापयेद्यत्नाद् Ang_1.1014a संग्रहः कार्य एव वै Ang_1.314b संग्राह्यः श्राद्धकर्मसु Ang_1.603d संग्राह्यो भव सर्वत्र Ang_1.599c संघाताशौचिनस्ततः Ang_1.48d संजाते त्वौरसे पुनः Ang_1.364d संतार्यः सर्व एव हि Ang_2,5.14d संध्यात्रये सहस्राणि Ang_1.201c संध्यामात्रं प्रकुर्वीत Ang_1.47c संध्या सा स्याज्जले क्रिया Ang_1.49b संन्यस्ते पतिते ताते Ang_1.108a संपद्यन्तां स्वधाश्चेति Ang_1.891c संपरिस्तीर्य विधिना Ang_1.808c संपादयन्ति यत्नेन Ang_1.535a संपादिता भविष्यन्ति Ang_1.319a संप्राप्तमपि तच्छ्राद्धम् Ang_1.39a संप्राप्ते चावगाहनात् Ang_1.920b संप्रोक्तस्तु ऋचे त्वेति Ang_1.889c संबभूव तदादि वै Ang_1.533d संबुध्योच्चार्य तत्परम् Ang_1.790b संभवन्तु न चान्येषु Ang_1.585c संभान्त्यथ मृताहस्य Ang_1.75a संयुज्य विधिवत्पुनः Ang_1.977d संयुज्य विधिवत्पुनः Ang_1.996b संवत्सरं प्रयत्नेन Ang_1.197a संशयस्य विशेषतः Ang_1.295d संशये न तु भोक्तव्यं Ang_2,2.3a संस्कारैर्मन्त्रपूर्वकैः Ang_2,4.10d संस्कार्याणि सुतो न चेत् Ang_1.437b संस्कुर्यात्तद्व्यतिक्रमे Ang_1.41d संस्कुर्यात्तस्य केवलम् Ang_1.1066d संस्कुर्याद्यदि कामतः Ang_1.123b संस्कृतश्चाध्यापितश्च Ang_1.1049c संस्कृतस्यैव कर्मभिः Ang_1.161b संस्कृतो यदि तद्वृतः Ang_1.310d संस्तीर्यैव ततः पुनः Ang_1.852d संस्पर्शे होमविस्मृतौ Ang_1.947d संहितापठनं सकृत् Ang_1.156b सा ऋग्वा वैष्णवी शिवा Ang_1.10b सा कला पीयते हि तैः Ang_1.1102b साक्षादन्नस्य मुक्तिर्न Ang_1.49a साक्षान्नारायणात्मकः Ang_1.159b साक्षिणां पुरतो नूनं Ang_1.388a साक्षितो वह्निसाक्षितः Ang_1.250b सा क्षेत्रं प्रभवेद्ध्रुवम् Ang_1.217b सा गङ्गेति च फण्यते Ang_1.942b सा चात्रा ' 'वाहनं मतम् Ang_1.684d साचारः साग्निहोत्री च Ang_1.736c सा चेद्भर्तृद्वयं त्यक्त्वा Ang_1.203c सा तेन सह पिण्डनम् Ang_1.976d साधकाय भवेन्न तु Ang_1.847d साधून् सम्यक् प्रपूजयेत् Ang_1.376b साध्वी शुध्यति नान्यथा Ang_1.224d सा नित्यशुद्धा तद्योगाद् Ang_1.908c सान्निध्यं मृतिकाले तु Ang_1.479a सापत्नी जननी दूर- Ang_1.390c सापत्नीमातुरेव च Ang_1.1029d सापत्नीमातृतनया Ang_1.408c सापिण्ड्यमनुयाने तु Ang_1.976a सापिण्ड्यस्य निरूपणम् Ang_1.676b सापिण्ड्यं द्वादशे ऽहनि Ang_1.995b सा पुत्रं पुष्करस्रजम् Ang_1.872d सा प्रीत्यै परमा स्मृता Ang_1.908b सा भोगमात्रयोग्यापि Ang_1.218c साम्यं कण्टकतस्तस्य Ang_1.581a सायं संगोपनार्थं तु Ang_2,10.12c सार्द्रश्च सपलाशश्च Ang_2,10.2c सार्धयामत्रयं याम- Ang_1.287c सार्धसाहस्रमज्जनैः Ang_1.190b सार्वकालं गृहीतव्यं Ang_2,8.12c सावित्रीमात्रसारैस्तु Ang_2,4.5a सावित्रीं व्याहृतीं वापि Ang_2,12.3a सा विद्यमाना भार्यैव Ang_1.401c सा वै पुत्रैस्तदुद्भूतैश् Ang_1.205a सा हि पञ्चदशत्वतः Ang_1.691d सिद्धं वस्तु गृहे वसन् Ang_2,9.6d सिद्धिमन्तो रुजायताम् Ang_2,2.5d सिध्यन्त्येव न संशयः Ang_1.165b सिंहकर्कटयोर्मध्ये Ang_1.917a सिंहे शुनि वराहे च Ang_2,10.15c सुकृती पितृतारकः Ang_1.492b सुखाकरः शुभकरो Ang_1.597c सुतत्वाद्यनुबन्धकम् Ang_1.128b सुतभ्रातृपितृव्याणां Ang_1.1035a सुतश्चेज्जातमात्रकः Ang_1.403d सुतसान्निध्यमेव च Ang_1.485b सुतस्वीकरणे या 'ऽरात् Ang_1.390a सुतं बन्धुषु वान्येषु Ang_1.337a सुते गौणसुताः परे Ang_1.431d सुते सति स एव स्यात् Ang_1.437c सुधियं सत्कुलोद्भवम् Ang_1.771b सुन्दरः पर्वताश्रयः Ang_1.523b सुप्त्वा भुक्त्वा रुदित्वा वा Ang_1.259a सुभगा महिषीति च Ang_1.458b सुमङ्गलीनां कथितं Ang_1.710a सुमहाक्षयकारकः Ang_1.541b सुमहान् प्रभवेदपि Ang_1.291b सुराणामपि चैवं हि Ang_1.227c सुरापो गुरुतल्पगः Ang_2,7.8b सुरूपा वा वयो ऽधिका Ang_1.448b सुलभायावदत्किल Ang_1.997b सूतकत्रयतो यदि Ang_1.53d सूतकस्य निरन्तरम् Ang_1.50b सूतकं तत्समापनात् Ang_1.92d सूतकं यदि मध्यतः Ang_1.27d सूतकादिषु सर्वेषु Ang_1.169a सूतकान्ते पुनःप्राप्त- Ang_1.50a सूतकान्ते शून्यतिथि- Ang_1.274a सूतके तु यदा विप्रो Ang_2,8.19a सूतके ऽपि तथा ' 'चरेत् Ang_1.28d सूतके मृतके ऽपि वा Ang_2,9.1b सूतिप्रजननस्थान- Ang_1.386a सूतिप्रजननस्थाना- Ang_1.385a सूत्याशौचे न तन्मतम् Ang_1.47b सूत्याशौचे मृताशौचे Ang_1.45a सूत्रकारस्य वेदस्य Ang_1.842c सूत्रस्यैव भवेन्मन्त्रः Ang_1.56a सूपस्थानः सुरास्पदः Ang_1.523d सूपं तु परिवेषयेत् Ang_1.814b सूर्यदृष्टिर्हिमं यथा Ang_2,6.11d सूर्यराशिक्रमणतश् Ang_1.638c सूर्यो दिवि विराजते Ang_2,12.10d सृष्टं शुद्धैकविग्रहम् Ang_1.589b सेतुस्नानसहस्रकम् Ang_1.203d सैवास्य धर्मपत्नी स्याद् Ang_1.447c सो ऽग्निर्वै कव्यवाहनः Ang_1.736d सोदकुम्भमधर्मकम् Ang_1.876d सोदकुम्भश्राद्धमात्रं Ang_1.263c सोदकुम्भस्य नान्द्याश्च Ang_1.266a सोदकुम्भानि कृत्स्नशः Ang_1.683d सो ऽपि पातित्यमाप्नुयात् Ang_1.123d सो ऽपि यस्मिन् दिने सम्यग् Ang_1.653c सो ऽप्येकश्चेदवाप्नोति Ang_1.127a सोमतृप्त्यैकजनकं Ang_1.1101c सोमदा महिला कला Ang_1.928b सोममार्गेण सा पूता Ang_2,9.16c सोमयाजी सर्वयाजी Ang_1.625c सोमं ग्रस्तास्तगं सूर्यम् Ang_1.298c सोमः पित्ःणामाधारः Ang_1.1100c सोमायेति हुनेद्धविः Ang_1.810b सोमायैव तु हूयते Ang_1.1100d सोमे दृष्टिं निपातयेत् Ang_2,9.15b सो ऽयमेतादृशो महान् Ang_1.567d सो ऽयं हि पितृभिः प्रीतस् Ang_1.1101a सौख्यविघ्नकरं भवेत् Ang_1.664b सौम्ययाम्यायनद्वन्द्वे Ang_1.643a सौम्ययाम्यायने नूनं Ang_1.641a स्तन्यपाने न दोषो ऽस्ति Ang_1.284c स्तम्भनोच्चाटनादिभिः Ang_1.293d स्त्रिय एव हि नुर्न तु Ang_1.180b स्त्रीणां पृथङ् न कर्तव्या Ang_1.998c स्त्रीपिण्डं भर्तृपिण्डेन Ang_1.977c स्त्रीपिण्डं भर्तृपिण्डेन Ang_1.996a स्थानमाहवनीयके Ang_1.775d स्थानं विप्रस्य तत्स्मृतम् Ang_1.973d स्थानं वीरासनं शक्तः Ang_2,12.4a स्थापनं क्रियते येन Ang_1.500c स्थापनं पनसाख्यस्य Ang_1.482c स्थापयित्वा विधानेन Ang_1.545c स्थापयेत्पालयेदपि Ang_1.1018b स्थापयेन्निक्षिपेदेवं Ang_1.1016c स्थिता भवति नान्यथा Ang_1.390d स्थितायां येयमूढा स्याद् Ang_1.452a स्थिता सा 'म्बास्य वै भवेत् Ang_1.390b स्थिरभेष्वर्कसंक्रान्तिर् Ang_1.640a स्नातस्नानेन कुर्वीत Ang_1.264c स्नातायां समनन्तरम् Ang_1.80d स्नात्वा कुर्यादमन्त्रकम् Ang_1.466b स्नात्वा तेनैव विधिना Ang_1.487a स्नात्वा सम्यक् समन्त्रकम् Ang_1.23d स्नानतः सर्वकर्माणि Ang_1.165a स्नानमभ्यञ्जनं स्नानम् Ang_1.265c स्नानमात्रं च कथितं Ang_1.679a स्नानमूलमिदं जगत् Ang_1.166b स्नानमूलमिदं तपः Ang_1.165d स्नानमूलमिदं ब्राह्मं Ang_1.165c स्नानमूलाखिला यज्ञाः Ang_1.166a स्नानमेव परं प्रोक्तं Ang_1.169c स्नानमेव परं मतम् Ang_1.166d स्नानं कृत्वा तु तादृशम् Ang_1.253d स्नानं कृत्वा प्रारभेच्च Ang_1.164a स्नानं तत्समुदाहृतम् Ang_1.170d स्नानेनैव विशुध्यति Ang_2,9.13b स्नापयित्वा विधानेन Ang_1.78a स्नेहाभ्यङ्गश्च पाणिना Ang_2,10.9b स्पर्शमात्रः प्रकर्तव्यस् Ang_1.472a स्पर्शे स्नानं विधीयते Ang_2,8.20d स्पष्टमेव प्रभवति Ang_1.229a स्पष्टो यस्य भवेत्तराम् Ang_1.769d स्पृष्ट्वा च प्रतिगृह्य च Ang_2,8.3b स्मर्त्ःणामत्र केवलम् Ang_1.394d स्मृता द्वादशजातयः Ang_1.505b स्मृता व्याहृतयः किल Ang_1.7d स्मृत्योक्त्या वचनादपि Ang_1.1020b स्मृत्वा ददौ तदा ते ऽपि Ang_1.563c स्यातां तौ पतितौ ध्रुवम् Ang_1.382b स्युर्वै निरयगामिनः Ang_1.193d स्युस्ते कुलसहस्रकम् Ang_1.912d स्वकार्याय पुरा प्रोक्त्वा Ang_1.371a स्वकीयजनशून्यतः Ang_1.1053b स्वकृतं यच्च तत्पापं Ang_1.197c स्वक्रियावमने सद्यः Ang_1.172c स्वगृहस्यान्तिमे त्यजेत् Ang_1.897d स्वगोत्रे न प्रवेशयेत् Ang_1.342b स्वगोत्रैरेव योजनम् Ang_1.1003b स्वच्छन्दनः प्रदेयानि Ang_1.1088a स्वजनान् प्रेषयित्वा च Ang_1.261c स्वजीवनप्रकारं यो Ang_1.1052a स्वधा नमस्तर्पयामि Ang_1.1104c स्वधाशब्दं पितृस्थाने Ang_1.788a स्वधास्ता वाच्यतामिति Ang_1.890d स्वपुत्रहितमिच्छन्त्यो Ang_1.372c स्वभार्या तेन वर्ष्मणा Ang_1.69d स्वमतं तत्प्रवच्म्यहम् Ang_1.986b स्वमातृवत्त्य्रञ्जलिं सा Ang_1.397c स्वमात्रस्य शुचिर्भवेत् Ang_1.207b स्वयमेव पितुर्दत्तः Ang_1.311c स्वयमेव भवेत्तावत् Ang_1.1008c स्वयमेव श्राद्धहेतोर् Ang_1.1058a स्वयं कर्म समाचरेत् Ang_1.440d स्वयं चण्डालतां बुध्या Ang_1.1063c स्वयं तद्भिन्नगोत्रो ऽपि Ang_1.1000c स्वयं पत्न्या भक्षयित्वा Ang_1.557a स्वयं परमुखात्तथा Ang_1.834b स्वयं पुत्रः समाचरेत् Ang_1.108d स्वयं प्रकृत्या च महान् Ang_1.591c स्वयं यद्यसमर्थश्चेन् Ang_1.817a स्वयं विप्रमुखेन वा Ang_1.222d स्वरूपं वच्मि पूर्वतः Ang_1.695b स्वल्पं वाथ प्रभूतं वा Ang_2,2.4c स्वल्पं स्वल्पं यथोष्मकम् Ang_1.820d स्वल्पं स्वल्पेषु निश्चयः Ang_2,7.7d स्ववृत्या परितुष्टानां Ang_2,4.6c स्वशाखीयान्निवेदयेत् Ang_1.741d स्वसमाया विचक्षणः Ang_1.401b स्वस्ति ब्रूतेति वाचोक्त्वा ह्य् Ang_1.887c स्वस्य तं तादृशं किल Ang_1.738b स्वस्वीकृतश्राद्धतिथिर् Ang_1.1059a स्वादुषं सद इत्यतः Ang_1.896b स्वाधिष्ठानक एव वै Ang_2,1.6b स्वाधीना एव सर्वदा Ang_1.317b स्वाधीना तामृचं नो चेद् Ang_1.838c स्वाभिप्रायकृतं कर्म Ang_2,1.10a स्वामिनः सख्युरेव वा Ang_1.1042d स्वामिने मातुलाय च Ang_1.688d स्वाम्यं किमपि लभ्यते Ang_1.443d स्वाहान्तमन्त्रो वै ततः Ang_1.787b स्वाहामपि च संप्रार्थ्य Ang_1.889a स्वीकाराय ततो यतन् Ang_1.868b स्वीकारेण न चान्यतः Ang_1.125b स्वीकुर्यात्तनयं ततः Ang_1.363d स्वीकुर्यात्तु तदा नक्तम् Ang_1.248c स्वीकृतभ्रातृसूनोश्च Ang_1.376c स्वीकृतश्चोर एव सः Ang_1.360d स्वीकृतो वयसाधिकः Ang_1.378d स्वीकृत्य परपुत्रं यः Ang_1.364c स्वीकृत्य शिरसा गृह्य Ang_1.887a स्वीकृत्यार्षद्वयं तेन Ang_1.346a स्वीयगोत्रपरित्यागाद् Ang_1.178c स्वीयगोत्रपरित्यागो Ang_1.179c स्वेषां कण्टकसाम्यतः Ang_1.577d स्वैः स्वैरङ्गैर्विनाप्येते Ang_2,5.2c हतश्राद्धं तथैव च Ang_1.682b हरिदश्वो हयग्रीवः Ang_1.513a हरिद्रां हरिणीं कल्यां Ang_1.456c हरिनामानि यावन्ति Ang_1.157c हरिश्चन्द्रो ऽथवा महान् Ang_1.494b हविष्मतीति मन्त्रेण Ang_1.77c हविष्मन्मन्त्रसेचनात् Ang_1.86b हस्तसंस्पर्शनेन वा Ang_1.791d हंसश्चैव करे स्थितः Ang_1.659d हास्यकारं नटं नाट्य- Ang_1.758a हि कैश्चिद्ब्रह्मवादिभिः Ang_1.619d हिताय क्षणमञ्जसा Ang_1.867d हिताया 'त्र भुवः स्थले Ang_1.495b हिरण्यकक्ष्यामन्त्राणां Ang_1.309c हिरण्यदा हैमवती Ang_1.931c हिरण्यं चापि देवानां Ang_1.894a हुत्वा प्राणादिभिश्चरुम् Ang_1.72b हुनेदष्टोत्तरं शतम् Ang_1.88d हृत्वा धनानि दीनानां Ang_1.261a हृदयं तन्निबोधत Ang_1.289b हेतवे तत्पुनश्चरेत् Ang_1.148d हेतवे दक्षिणां मुदा Ang_1.893b हेतवो ऽखिलशाककाः Ang_1.503b हेतिमूलो निशाप्रियः Ang_1.522d हेमन्तवनराजन्यः Ang_1.597a होमशेषं समाप्याथ Ang_1.90a होमशेषं समाप्याथ Ang_1.956c होमशेषं समाप्याथ Ang_1.972a होमं कुर्याद्यथाविधि Ang_1.950b होमं कुर्याद्यथाविधि Ang_1.970b होमं दध्यञ्जलिस्तस्या- Ang_1.727c होमाग्नेय इति त्रयम् Ang_1.828b होमेनैव तदा ज्ञेया Ang_1.966a ह्मासनादि तथार्चयेत् Ang_1.955b ह्लादनी पावनी कामा Ang_1.922a