Angirasasmrti
Based on the ed. by A.N. Krishna Aiyangar: Āṅgirasasmṛti,
Madras : Adyar Library 1953 (Adyar Library Series, 84)



Input by Oliver Hellwig



TEXT WITH PADA MARKERS



BOLD for references to pages of the printed edition




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


[001]
āṅgirasasmṛtiḥ
pūrvāṅgirasam
pāvakapratimaṃ sākṣān $ munimāṅgirasaṃ dvijāḥ &
brūhi dharmānaśeṣānnaṃ % ityūcuḥ praṇipatya tam // Ang_1.1 //
tebhyaḥ sa tu tataḥ prītyā $ śṛṇudhvamiti cāphaṇat &
vacmi tānakhilān dharmān % vaidikān muktaye parān // Ang_1.2 //
dharmaḥ syāccodanā proktas $ tadanyastūpacārataḥ &
liṅādirūpā sā jñeyā % muktidā śruticoditā // Ang_1.3 //
śrutyuktaliṅloṭtavyapra- $ tyayalakṣaṇalakṣitā &
codanā saiva nānyā sā % purāṇasmṛticoditā // Ang_1.4 //
purāṇoktaṃ na kuryāt
na vaidikaḥ purāṇoktaiḥ $ karmāṇi manubhiścaret &
[002]
vedoktaireva tairmantrair % nikhilāni samācaret // Ang_1.5 //
karmamadhye purāṇokta- $ mantroccāraṇamātrataḥ &
naśyettu vaidikaṃ karma % tasmāttu na tathā '; 'caret // Ang_1.6 //
purāṇokteṣveṣu satsu $ laukikeṣu tathā '; 'caret &
mantrābhāve vyāhṛtayaḥ
mantrābhāve tu sarvatra % smṛtā vyāhṛtayaḥ kila // Ang_1.7 //
anvaye liṅgato 'rthādvā $ virodhābhāvataḥ pare &
tattanmantrā saṃbhavanti % teṣu teṣu tu karmasu // Ang_1.8 //
prāyaścittaṃ dṛśyate naṃ $ yatra kutrāpi tatra vai &
tasyaitatkathitaṃ divyaṃ % prāyaścittaṃ mahattaram // Ang_1.9 //
puṇyā vyāhṛtayaśceti $ sā ṛgvā vaiṣṇavī śivā &
sarvapāpapraśamanī % cintitārthaikadāyinī // Ang_1.10 //
prāyaścittakriyāhetor $ nirṇītā viṣṇunā purā &
na vyāhṛtisamo mantro % na vyāhṛtisamo japaḥ // Ang_1.11 //
na vyāhṛtisamastīrtho $ na vyāhatisamaṃ tapaḥ &
na vyāhatisamo yajño % na vyāhṛtisamāḥ kriyāḥ // Ang_1.12 //
[003]
tasmātsarvatra tā dṛṣṭāḥ $ prāyaścittāya kevalam &
tasmādvaidikakṛtyānāṃ % laukikānāmaśeṣataḥ // Ang_1.13 //
pramādākaraṇe kṛtsne $ tattyāge buddhipūrvake &
ajñānināṃ jñānināṃ ca % pāvakāstārakāḥ parāḥ // Ang_1.14 //
uttārakā vyāhṛtayo $ ṛcā yuktāstayā punaḥ &
jātakarmādyatikrame
karmaṇo 'karaṇe jāta- % nāmnorvyāhatayaḥ smṛtāḥ // Ang_1.15 //
dinaikasādhyāḥ kathitās $ tathā nāmākhyakarmaṇaḥ &
tathānnaprāśanasyāpi % caulasyākaraṇe tataḥ // Ang_1.16 //
divasadvayasādhyā yāḥ $ parā vyāhṛtayaḥ smṛtāḥ &
paścānmauñjī prakartavyā % mauñjyāstvakaraṇe tathā // Ang_1.17 //
mukhyakāle ṣoḍaśābda- $ paryantaṃ daśamāditaḥ &
dinatrayacatuṣpañca- % ṣaṭsaptāṣṭanavādikāḥ // Ang_1.18 //
rātrayaḥ kathitāstasya $ tajjapastasya niṣkṛtiḥ &
kimanyeṣāṃ karmaṇāṃ tu % yasya nāsti hi niṣkṛtiḥ // Ang_1.19 //
tasyaitāḥ kathitāḥ sadbhiḥ $ satataṃ vedavādibhiḥ &
japtvaitā vyāhṛtīrdivyāḥ % prāyaścittāya kevalam // Ang_1.20 //
(paripūtāḥ) tataḥ sadyas $ tattatkarma samārabhet &
[004]
pākārambhasamārambhaḥ % śrāddhamātrasya saṃtatam // Ang_1.21 //
prabhaveddhi viśeṣeṇa $ saṃkalpastu na tasya vai &
śrāddhapākānantaramāśaucaṃ yadi
yadi daivādyatnamadhye % bhavetsūtakamṛtvijām // Ang_1.22 //
tatkriyākaraṇe tattu $ na teṣāṃ vārakaṃ bhavet &
tatkriyārthaṃ prathamataḥ % snātvā samyak samantrakam // Ang_1.23 //
tatkriyāmatha kurvīta $ tāvatteṣāṃ na sūtakam &
karmakāle tadāśaucaṃ % sadyo vilayameti vai // Ang_1.24 //
vṛtte karmaṇi bhūyaśca $ tadudeti svayaṃ punaḥ &
pākārambhānantaraṃ tadvīthyāṃ mṛtisaṃbhave
śrāddhe pākasamārambhe % vṛtte 'tha nipatecchavam // Ang_1.25 //
tadvīthyāṃ tena tacchrāddhaṃ $ dūṣitaṃ na bhavedapi &
pākārambhātpūrvaṃ tadvīthyāṃ mṛtisaṃbhave
pākārambhasya pūrvaṃ tat % prabhavecchrāddhavārakam // Ang_1.26 //
śavaṃ vīthyāṃ nipatitaṃ $ pākārambhātparaṃ tu na &
upakrāntasya tasyāsya % sūtakaṃ yadi madhyataḥ // Ang_1.27 //
apyāgataṃ tena taddhi $ vāritaṃ na bhaviṣyati &
[005]
tasmācchrāddhamupakrāntaṃ % sūtake 'pi tathā '; 'caret // Ang_1.28 //
ātarpaṇaṃ vidhānena $ pākasyārambhato 'khilam &
darśapūrṇamāseṣṭipaśubandhānantaraṃ śrāddham
sarveṣāṃ vratakṛchrāṇāṃ % vārakaṃ śrāddhamekakam // Ang_1.29 //
tasyāpi vārako yāgaḥ $ paurṇamāsaśca dārśikaḥ &
paurṇamāsaṃ ca darśaṃ ca % paśubandhaṃ ca taddine // Ang_1.30 //
samāgataṃ samāpyā '; 'dau $ paścācchrāddhaṃ samācaret &
pitṛkriyādinaprāpta- % yāgānuṣṭhānato 'khilāḥ // Ang_1.31 //
vasavaścāpi rudrāścāpy $ ādityāścaiva kṛtsnaśaḥ &
tadrūpāḥ pitaraḥ sarve % sarve cāpi pitāmahāḥ // Ang_1.32 //
nityatṛptā bhaveyurvai $ nikhilāḥ prapitāmahāḥ &
dīkṣāprāptyā tu bhūyiṣṭhā % tṛptisteṣāṃ bhaviṣyati // Ang_1.33 //
mahādīkṣāmadhyagataśrāddham
pratyabdamāsastanmāsa- $ dīkṣā yā na bhaviṣyati &
pratyabdamapi pitrostan % na pitṛvyādikaṃ matam // Ang_1.34 //
mahādīkṣāmadhyagataṃ $ gatameva bhaviṣyati &
mahādīkṣāgatasyāsya % tadante karaṇaṃ nanu // Ang_1.35 //
[006]
dīkṣāmahatyastā jñeyāś $ caturviṃśaddinādhikāḥ &
kharvadīkṣāmadhye
tisrastābhyastu yā nyūnās % triṣaḍādidinātmakāḥ // Ang_1.36 //
kharvātmakāstā vijñeyās $ tanmadhyagatapaitṛkam &
yadvā tadante tatkāryam % anyatkabalitaṃ tayā // Ang_1.37 //
dīkṣāvṛddhau
mahatyā dīkṣayā karma $ satreṣvevaṃ gataṃ gatam &
na kāryamiti vācyaṃ kiṃ % dīkṣāvṛddhau kathaṃcana // Ang_1.38 //
saṃprāptamapi tacchrāddham $ avaśāddaivayogataḥ &
tadanta eva kurvīta % tasyā api punaḥ kadā // Ang_1.39 //
daivayogena cidvṛddher $ mahattvaṃ cetsamāgatam &
kāraṇāntarasaṃgatyā % tadante cetkṛtākṛtam // Ang_1.40 //
dīkṣāmadhyamṛte na saṃskāraḥ kartavyaḥ
tacchrāddhaṃ bhavatītyāhur $ dīkṣāmadhyamṛtānapi &
na saṃskuryānnāpi paśyet % saṃskuryāttadvyatikrame // Ang_1.41 //
[007]
karmaṇo vaidikasyaivaṃ $ prābalyaṃ pratipāditam &
brahmavidbhirmahābhāgair % dharmajñaistattvadarśibhiḥ // Ang_1.42 //
dānatīrthavratādibhyaḥ $ kṛchrebhyo 'pi viśiṣyate &
vaidikaṃ tu mahatkarma % vaidikaṃ prabhavettataḥ // Ang_1.43 //
śuddhaḥ sanneva kurvīta $ vaidikaṃ karma nāśuciḥ &
āśaucādaśucitvaṃ hi % brāhmaṇānāṃ bhaviṣyati // Ang_1.44 //
sūtyāśaucasyāspṛśyatvam
sūtyāśauce mṛtāśauce $ vaidikaṃ karma nācaret &
aspṛśyatvaṃ na sūtyāṃ syād % āśauce tu bhaveddhi tat // Ang_1.45 //
ubhayorbhojanaṃ kuryān $ mahāgurunipātane &
ahorātraṃ bhuktihainyaṃ % sarveṣāmapi tanmatam // Ang_1.46 //
akālabhuktirāśauce $ sūtyāśauce na tanmatam &
saṃdhyāmātraṃ prakurvīta % tayormānasamantrataḥ // Ang_1.47 //
ekadvitricaturnārī- $ naṣṭāśaucasya cetpunaḥ &
āśauce vartamānasya % saṃghātāśaucinastataḥ // Ang_1.48 //
sākṣādannasya muktirna $ saṃdhyā sā syājjale kriyā &
satatāśaucasaṃbhave
śatajñātigatagrāma- % vāsinaḥ saṃtatāghinaḥ // Ang_1.49 //
sūtakānte punaḥprāpta- $ sūtakasya nirantaram &
[008]
abdaṃ dṛṣṭvā tato yatnāt % tyaktvā taṃ grāmamādarāt // Ang_1.50 //
sadyo deśāntare pitroḥ $ śrāddhaṃ kāryamiti sthitiḥ &
yadā paraṃparāgho 'sya % jāyate śrāddhavārakaḥ // Ang_1.51 //
tadā saṃvatsaraṃ dṛṣṭvā $ sadyo deśāntaraṃ vrajet &
yadi vighno na jāyeta % śrāddhasyātha tathā tadā // Ang_1.52 //
śrāddhaṃ tatraiva kurvīta $ dhṛtayajñopavītavān &
ekadaiva samākrāntaḥ % sūtakatrayato yadi // Ang_1.53 //
ekāśaucena vā paścād $ yajñasūtraṃ tu bibhṛyāt &
yajñasūtravihīnaḥ syād % anarhaḥ sarvakarmasu // Ang_1.54 //
abhāve tasya sūtrasya $ celaṃ vājinameva vā &
dhārayati vidhānena % na mantrastatra vidyate // Ang_1.55 //
sūtrasyaiva bhavenmantraḥ $ śikhāhīnaśca tādṛśaḥ &
śatrucchinnaśikhaścet
śatrucchinnaśikhaḥ sadyo % bibhran karṇe śuciryatan // Ang_1.56 //
samagopucchalomāni $ prājāpatyaprapūrvakam &
punaḥsaṃskārataḥ śuddhaḥ % prabhavennātra saṃśayaḥ // Ang_1.57 //
[009]
madhyacchede
madhyacchinnā yadā cūḍā $ prājāpatyena śudhyati &
rogādinā nāśe
śikhāyā rogato nāśe % kṛtsnāyāḥ saṃkaṭe 'pi vā // Ang_1.58 //
avaśādvahnito vāpi $ punaḥsaṃskāra eva hi &
śikhārohaṇataḥ paścān % na tatpūrvaṃ samācaret // Ang_1.59 //
tāvadgopucchalomāni $ dhāryāṇyeva vidhānataḥ &
yathāvat sā tu na bhaved % vārdhakeṇa ca rogataḥ // Ang_1.60 //
saptatyūrdhvaṃ romabhiḥ
saptatyūrdhvaṃ tu cettasyāḥ $ pūrvataḥ pṛṣṭhato 'pi vā &
pārśvataḥ parito vāpi % samudbhūtaiśca romabhiḥ // Ang_1.61 //
śikhā kāryā prayatnena $ na cennaivopapadyate &
tatsthāne sarvaśūnye tu % parito vāpi kiṃ punaḥ // Ang_1.62 //
brāhmaṇyasūcanāyaivaṃ $ tāni lomāni dhārayet &
anyathā na bhavedeva % tathā tasmātsamācaret // Ang_1.63 //
evaṃ varṣāṣṭake 'tīte $ tārtīyīkāśramaṃ vrajet &
śikhā sūtra ca tadyugmaṃ % brāhmaṇatvasya mūlake // Ang_1.64 //
yayā kayā ca vidhayā $ śikhāṃ sūtraṃ ca bibhṛyāt &
[010]
śikhācchedo pañcavāraṃ % yadi jāyeta śatrubhiḥ // Ang_1.65 //
brāhmaṇyaṃ tasya naṣṭaṃ syāt $ punaḥsaṃskārato 'pi tat &
śrāddhavighne strīsaṃge
śrāddhavighne samutpanne % santataṃ sūtakādinā // Ang_1.66 //
akṛtvaiva tadā śrāddhaṃ $ nopeyācca striyaṃ tarām &
tadā yadyāhito garbho % brahmahatyāvrataṃ caret // Ang_1.67 //
tadā sakṛtsannipāte $ prājāpatyatrayaṃ caret &
asakṛdgamanāccāpā- % grayānaṃ ca samācaret // Ang_1.68 //
tasyopanayanaṃ bhūyaś $ coditaṃ brahmavādibhiḥ &
praviṣṭaparakāyo yaḥ % svabhāryā tena varṣmaṇā // Ang_1.69 //
nopeyāttatpraviṣṭaḥ san $ nopeyāttasya tāmapi &
tādṛśaṃ karma kuryāccet % tatkulaṃ svakulaṃ ca te // Ang_1.70 //
ātmānaṃ pātayeddhore $ narake rauravābhidhe &
naṣṭe triprāyake śrāddhe % pūrvasmin haviṣi kvacit // Ang_1.71 //
tadā punastatsaṃpādya $ hutvā prāṇādibhiścarum &
dvātriśadāhuteḥ paścāt % taccheṣeṇa samāpanam // Ang_1.72 //
yattattriprāyakaṃ śrāddhaṃ $ tasyāgūśca samāpanam &
aparāhne ca madhyāhne % sadyaḥ pakvaṃ bhaveddhi vai // Ang_1.73 //
pṛthak pākāttasyaṃ bhuktir $ dvitīye tatra naiva sā &
[011]
viprāṇāṃ bhuktimātraṃ syād % ābhāntyetatsamācaret // Ang_1.74 //
saṃbhāntyatha mṛtāhasya $ samārambho vidhīyate &
sarvaśeṣaṃ samādāya % piṇḍāstrīnava nirvapet // Ang_1.75 //
avaśiṣṭaṃ prāśayecca $ triprāyakavidhau tathā &
yatnānmahābhītimati % paścātsyādbhūribhojanam // Ang_1.76 //
lājahomātpūrvaṃ yadi rajasvalā
arvāktu lājahomasya $ vadhūryadi rajasvalā &
haviṣmatīti mantreṇa % śatakumbhairvidhānataḥ // Ang_1.77 //
snāpayitvā vidhānena $ vastrābhyāṃ saṃparītyataḥ &
natvā dvivāraṃ yatnena % yuñjānāhutiyugmakam // Ang_1.78 //
pṛthagagnau sthāpite 'tha $ juhuyātsaṃskṛtaṃ ghṛtam &
paścāttantraṃ prayoktavyam % ābrāhmaṇavisarjanam // Ang_1.79 //
yoktraṃ vimucya tāṃ patnīṃ $ dūratastu vinikṣipet &
paścāccaturthadivase % snātāyāṃ samanantaram // Ang_1.80 //
pravāhanādikarmāṇi $ vidhinaiva samācaret &
ubhayostu tadā nityaṃ % vidhinā syātpayovratam // Ang_1.81 //
tadaupāsanahomaḥ syāt $ samārambhāttu tanmatam &
lājahomātparaṃ cet
lājahomātparaṃ sā cet % tadā tatsnānataḥ param // Ang_1.82 //
[012]
arvāktu śeṣahomasya $ tūṣṇīkaṃ mantravarjitam &
vastradvayaṃ pradāyāsyai % tābhyāmācchādya tatparam // Ang_1.83 //
apāvṛtte tṛtīye ca $ divase 'tha caturthake &
ahni dvitīyayāme vai % śatakumbhairamantritaiḥ // Ang_1.84 //
abhiṣekaṃ kārayitvā $ śeṣaṃ karma samācaret &
aupāsane tvanārabdhe dvitīye 'hni cet
aupāsane tvanārabdhe % dvitīyadivase yadi // Ang_1.85 //
rajasvalā tadā tasyai $ haviṣmanmantrasecanāt &
paraṃ vastradvayaṃ datvā % tūṣṇīkaṃ mantravarjanāt // Ang_1.86 //
tābhyāmācchādya tatpaścāt $ sahasrairudakumbhakaiḥ &
caturthadivase kuryād % abhiṣekaṃ samantrakaiḥ // Ang_1.87 //
pañcagavyastilaiḥ śvetaiḥ $ sarṣapaiḥ sarvadhānyakaiḥ &
vyāhṛtyā caiva gāyatryā % hunedaṣṭottaraṃ śatam // Ang_1.88 //
aṣṭottarasahasraṃ cet $ sarvadoṣaharaṃ param &
āyuṣyasūktaṃ hutvātha % caruṇā lājato 'pi vā // Ang_1.89 //
homaśeṣaṃ samāpyātha $ karmaśeṣaṃ samāpayet &
paścācchuddhimavāpnoti % karmaṇastasya kevalam // Ang_1.90 //
tatpañcame 'tha divase $ tvaupāsanaparigrahaḥ &
tayāthaṃ saṃgamo māsād % garbhādhānavidhānataḥ // Ang_1.91 //
tadgṛhakṣetramanasāṃ $ parasparavirodhataḥ &
[013]
niruddhapretakṛtyānāṃ % sūtakaṃ tatsamāpanāt // Ang_1.92 //
niruddhapretakṛtyā ye $ taddravyaharaṇecchayā &
tatsamāpanaparyantaṃ % teṣāṃ tatsūtakaṃ bhavet // Ang_1.93 //
āśauce nityanaimittikādi
tatsamāpanaparyantaṃ $ na kuryuḥ śubhakarma ca &
nityaṃ naimittikaṃ kāmyaṃ % brahmayajñādikaṃ tathā // Ang_1.94 //
na svādhyāyaṃ na vā homaṃ $ na sabhāyāḥ praveśanam &
pretakṛtyarodhe
kurvīta manasā saṃdhyāṃ % na svādūni ca bhakṣayet // Ang_1.95 //
tāni kuryāttu mohena $ sa preto na sahiṣyati &
śāpaṃ ghoraṃ dadātyeva % tasmāttatkṛtyarodhanam // Ang_1.96 //
manasāpi na kurvīta $ taccāṇḍālaṃ prakīrtitam &
kṛtyaṃ ghoraṃ hi duṣṭaṃ tat % tādṛśaṃ na tadācaret // Ang_1.97 //
atyanyāyādi kalau na kārayet
atyanyāyamatidroham $ atikrauryaṃ kalāvapi &
atyakramaṃ cātyaśāstraṃ % na kuryānna ca kārayet // Ang_1.98 //
yadi kurvīta mohena $ sadyo vilayameṣyati &
kartā kārayitā cāpi % prerakaśca nirodhakaḥ // Ang_1.99 //
[014]
tatsahāyaśca sarve te $ layameṣyanti satvaram &
gṛhakṣetrādikaṃ sarvaṃ % na nityaṃ śubhakāriṇaḥ // Ang_1.100 //
tannimittamidaṃ rūpaṃ $ pāpaṃ martyo na cā '; 'caret &
āgāmisūtakaṃ jñātvā % samupakrāntakarmaṇaḥ // Ang_1.101 //
aṅgāpakarṣaṇaṃ naiva $ kuryāditi manormatam &
samāgate sūtake 'pi % samupakrāntakarmaṇaḥ // Ang_1.102 //
aṅgāni tattatkāleṣu $ kuryāttatra na sūtakī &
bhavedeva tadā sadyo % gate tasmin punastathā // Ang_1.103 //
jītpitṛkapiṇḍapitṛyajñādiśrāddham
api jīvatpitā piṇḍa- $ pitṛyajñaṃ samācaret &
māsi śrāddhaṃ tathā homād % aṣṭakāṃ pitṛyajñataḥ // Ang_1.104 //
piturviyogātparataḥ $ piṇḍadānaṃ samācaret &
tenāyaṃ śrāddhakartā syānna % mātuḥ piṇḍadānataḥ // Ang_1.105 //
jīve pitari cecchrāddhe $ prāpte naimittike yadi &
yebhya eva pitā dadyāt % tebhyo dadyāttu tatsutaḥ // Ang_1.106 //
evaṃ pitāmahe jīve $ yebhyo dadyāt sa hi svayam &
tebhyo dadyāttu tatpautras % tathā syātpripitāmahe // Ang_1.107 //
[015]
pitari saṃnyaste pātityādidūṣite tatpitrādiśrāddham
saṃnyaste patite tāte $ bhrāntacitte calātmani &
tatkartṛkāṇi śrāddhāni % svayaṃ putraḥ samācaret // Ang_1.108 //
tattatkāleṣu vidhivac $ chrāddhakartā na tena saḥ &
teṣāmakaraṇātso 'yaṃ % sadyaścaṇḍālatāṃ vrajet // Ang_1.109 //
śrāddhādhikārī piṇḍasya $ dānamātreṇa jāyate &
ṛtviktvena vṛte tasmin % na tu kartā bhavedayam // Ang_1.110 //
pituḥ piṇḍapradānena $ śrāddhakartā bhavedayam &
śrāddhādhikārasidhyarthaṃ % kuryādekādaśe 'hani // Ang_1.111 //
pārvaṇaṃ tadvidhānena $ pituḥ siddheranantaram &
karmandī brahmabhūtasya % tadā tasminniyojayet // Ang_1.112 //
pratisaṃvatsaraṃ siddhi- $ dine śrāddhaṃ samācaret &
paścādārādhanaṃ kuryāt % tasminno cetpare 'hani // Ang_1.113 //
brahmabhūtasya tasyāsya $ sarvadevādirūpiṇaḥ &
saṃgacchate pitṛtvaṃ ca % tena rūpeṇa taṃ tathā // Ang_1.114 //
tasmin śrāddhadine bhaktyā $ yajedeva vidhānataḥ &
tādṛk tadyajanaṃ cāsya % śrāddhanāmakakarmaṇaḥ // Ang_1.115 //
[016]
adhikāritvasidhyarthaṃ $ tasmāttenaiva taṃ yajet &
na mātaraṃ pitṛtvena % yajeta tu kathaṃcana // Ang_1.116 //
pitṛtvaṃ mātari gatam $ ekaśeṣajamalpakam &
yathā na tatkāryakaraṃ % mātṛtvamapi tattathā // Ang_1.117 //
pitṛvyapatnyādīnām
pitṛvyapatnyādīnāṃ syāt $ tādṛkpatnītvameva hi &
tāsāṃ bhavati tasmāttu % na tanmātṛtvamucyate // Ang_1.118 //
pitṛtvamapi mātṛtvaṃ $ dānato nāśameṣyataḥ &
tatkarmaṇi punaḥ prāpte % jananītvādinā bhavet // Ang_1.119 //
pitṛtvamapi mātṛtvam $ ekatraiva hi tiṣṭhati &
na tiṣṭhati tadanyatra % kriyāśatasahasrakāt // Ang_1.120 //
gauṇamātari
gauṇamātari mātṛtvaṃ $ puraskṛtyārthalobhataḥ &
samuccārya kriyāṃ kuryān % na sā tadgā bhaveddhruvam // Ang_1.121 //
lobhānmātṛtvamanyāsu $ yadi nikṣipya mohataḥ &
kriyāṃ kuryājjaḍamatiḥ % sadyaścaṇḍālatāṃ vrajet // Ang_1.122 //
atasmin tattvamāropya $ saṃskuryādyadi kāmataḥ &
niṣphalaṃ yāti tatkarma % so 'pi pātityamāpnuyāt // Ang_1.123 //
pitṛtvaṃ janitaryeva $ mukhyato 'nyatra gauṇataḥ &
tatpuraskṛtya cetkarma % kṛtamanyaiḥ punaḥ kriyāṃ // Ang_1.124 //
[017]
vihitenaiva putratvaṃ $ svīkāreṇa na cānyataḥ &
samavāpnoti bandhūnāṃ % rājavidvadanujñayā // Ang_1.125 //
bhrātṛjaḥ kṛtadāraḥ kṛtakriyo 'pi
bhrātṛjo vākyataḥ pitror $ jyaiṣṭhyakāniṣṭhyavarjitaḥ &
putratvaṃ samavāpnoti % kṛtadāraḥ kṛtakriyaḥ // Ang_1.126 //
so 'pyekaścedavāpnoti $ nobhayostu tathā vidhiḥ &
janiturmukhyasūnuḥ syād % anyasya guṇataḥ sutaḥ // Ang_1.127 //
mātulatvapitṛvyatva- $ sutatvādyanubandhakam &
mukhyato yasya yadvā syāt % taduddiśyaiva tatkriyā // Ang_1.128 //
mukhyānubandhaṃ tyaktvā yaḥ $ karma kuryātpramādataḥ &
pitṛvyādikamuccārya % punaḥ kuryāttu tāṃ kriyām // Ang_1.129 //
gotranāmānubandhavyatyāse
gotranāmānubandhānāṃ $ vyatyāsenāpyanehasaḥ &
yadi kuryātkriyāṃ tāṃ vai % punaḥ kuryādyathāvidhi // Ang_1.130 //
upanītastu cedupa- $ netṛtvenaiva tatkriyā &
vidyādatvena taddātur % bhaktadatvena tatprade // Ang_1.131 //
bhayapatvena bhayape $ pitṛvyatvena tādṛśe &
tattaduccāraṇaṃ kṛtvā % tattatkarma samācaret // Ang_1.132 //
tadanyathākṛtaṃ taccet $ samyagbhūyaḥ samācaret &
[018]
kartari dūrage preṣyatvena kurvīta
mukhyakartrasamīpe 'nyo % na kuryāt svānubandhataḥ // Ang_1.133 //
tatpreṣyatvena kurvīta $ preṣitastena vai vṛtaḥ &
avṛtastena tatpreṣya- % tvena taddūrage sati // Ang_1.134 //
kṛtaṃ cetkarma tadbhūyaḥ $ saṃkalpādi samācaret &
anyena kṛte vāṅmātradāne śrāddhamātram
vāṅmātradattaputrastu % kṛtadāraḥ kṛtakriyaḥ // Ang_1.135 //
grāhakasya na kurvīta $ darśādi na kadācana &
tatpatnyāstasya ca śrāddha- % mātraṃ samyak samācaret // Ang_1.136 //
prativarṣaṃ prayatnena $ na darśādikamācaret &
satāmeva hi bandhūnāṃ % karma kuryāt prayatnataḥ // Ang_1.137 //
bhraṣṭānāmapi tucchānāṃ $ patitānāṃ vikarmiṇām &
na kurvīta kriyāṃ yatnād % api snānaṃ samācaret // Ang_1.138 //
asatāṃ patitānāṃ ca $ bhasmāntaṃ sūtakaṃ smṛtam &
bhraṣṭapatitānāṃ ghaṭasphoṭanādhikāriṇaḥ
jātibhraṣṭānakarmiṣṭhān % patitān mātaraṃ sutam // Ang_1.139 //
pitaraṃ bhrātaraṃ patnīṃ $ patimeva mitho 'sataḥ &
tyajedghaṭaprahāreṇa % nānyānevaṃ samācaret // Ang_1.140 //
[019]
anāthapretasaṃskāre
anāthapretasaṃskārād $ aśvamedhaphalaṃ labhet &
pretanirvāpaṇaṃ proktam % atra saṃskāraśabdataḥ // Ang_1.141 //
pretasaṃskārābhāve
akṛtvā pretasaṃskāraṃ $ yo bhuṅkte kāmakārataḥ &
tatpretakṛtapāpaughaṃ % tatkṣaṇāllabhate 'khilam // Ang_1.142 //
taddoṣaśamanāyātha $ cāpāgre snānamācaret &
māsamātraṃ prayatnena % na cedukthyaṃ samācaret // Ang_1.143 //
viprānujñayā yatikṛtyam
viprābhyanujñayā kuryāt $ karmamātraṃ viśeṣataḥ &
pitṛkṛtyaṃ pretakṛtyaṃ % tayorno cedyaterapi // Ang_1.144 //
viprānujñāṃ yatirapi $ labdhvā snātvārdravastrataḥ &
pretakṛtyaṃ prakurvīta % na cet kṛtyaṃ tu tanna tu // Ang_1.145 //
api śāstrakṛtaṃ karma $ bahuviprāmataṃ tu yat &
tadabhyanujñayā tattu % karmataḥ punarācaret // Ang_1.146 //
bahuvipratiraskāra- $ pradveṣāgaḥpradūṣitam &
tadabhyanujñārahitaṃ % yattatkarma punaścaret // Ang_1.147 //
kartari sannihite 'kartṛkṛtaṃ punaḥ
yadyakartṛkṛtaṃ karma $ samīpe kartari sthite &
[020]
dhanavṛttigṛhakṣetra- % hetave tatpunaścaret // Ang_1.148 //
asagotrasaṃskṛtāvāśaucam
asagotramapi pretaṃ $ dāhayedyaḥ kathaṃcana &
sa cāpi gotribhistulyo % daśāhaṃ sūtakī bhavet // Ang_1.149 //
mṛtāhasya parityāge mātāpitroḥ
mṛtāhasya parityāge $ mohātkṛchradvayaṃ caret &
gāyatrīdaśasāhasra- % japo godānameva ca // Ang_1.150 //
evaṃ pañcatriṃśavarṣa- $ paryantaṃ cittamucyate &
pṛthaktvena mahābhāgais % tadūrdhvaṃ patito bhavet // Ang_1.151 //
nadīsnānena niṣkṛtiḥ
mahānadīsnānaśataṃ $ pitrostyakte tu paitṛke &
niṣkṛtiḥ kathitā sadbhiḥ % punaḥsaṃskāratastathā // Ang_1.152 //
nadīsnānāni sarvatra $ sarvakṛtyeṣu vacmi vaḥ &
niṣkṛtitvena viprāṇāṃ % vedināmabhyanujñayā // Ang_1.153 //
na hi snānena sadṛśī $ niṣkṛtirvihitāsti hi &
tasmātsnānāni sarvatra % tīrthādiṣu viśiṣyate // Ang_1.154 //
saṃhitāpaṭhanādiḥ
śrutipārāyaṇaṃ yadvā $ vyāhṛtīnāṃ japo 'thavā &
gāyatryā vā japo no cen % mahārudrajapo 'thavā // Ang_1.155 //
puruṣasūktajapo vāpi $ saṃhitāpaṭhanaṃ sakṛt &
niṣkṛtirvihitā sadbhir % api pātakināmapi // Ang_1.156 //
[021]
vedamahimā
vedākṣaroccāraṇataḥ $ sarvanāmaphalaṃ labhet &
harināmāni yāvanti % paṭhitāni dvijātibhiḥ // Ang_1.157 //
asaṃkhyākānyanantāni $ sarvāvilaharāṇyapi &
tānyekavedavarṇaḥ syāt % tādṛśairdivyavarṇakaiḥ // Ang_1.158 //
ameyaiḥ saṃvṛto vedaḥ $ sākṣānnārāyaṇātmakaḥ &
tādṛśasyāsya vedasya % paṭhanāt sarvakilbiṣaiḥ // Ang_1.159 //
sadya eva vimuktaḥ syāt $ pātakī nātra saṃśayaḥ &
brāhmaṇasya vedādhikāraḥ
tādṛśasyāsya vedasya % paṭhane brāhmaṇasya vai // Ang_1.160 //
adhikāro na cānyasya $ saṃskṛtasyaiva karmabhiḥ &
tatrāpi pariśuddhasya % kṛtanityakriyasya vai // Ang_1.161 //
tatrāpi pariśuddhasya $ viśeṣeṣu dineṣvapi &
śuddhācchuddhaḥ svato vedas % taduccāraṇataḥ kṣaṇāt // Ang_1.162 //
devanāmānyanantāni $ nikhilānyaghahāni vai &
asakṛtpaṭhitāni syur % nātra kāryā vicāraṇā // Ang_1.163 //
snānaṃ kṛtvā prārabhecca $ vedaṃ taṃ tādṛśaṃ śivam &
[022]
asnātvārambhe
yadyasnātvaiva mohena % prārabhet pātakī bhavet // Ang_1.164 //
snānataḥ sarvakarmāṇi $ sidhyantyeva na saṃśayaḥ &
sarvaṃ snānamūlam
snānamūlamidaṃ brāhmaṃ % snānamūlamidaṃ tapaḥ // Ang_1.165 //
snānamūlākhilā yajñāḥ $ snānamūlamidaṃ jagat &
sarvakṛtyevu sarvatra % snānameva paraṃ matam // Ang_1.166 //
kṛtsneṣvaśuciṣu snānaṃ $ tārakaṃ parikīrtitam &
aspṛśyasparśanādikarmāṅgasnānam
aspṛśyasparśane caivam % abhakṣyāṇāṃ ca bhakṣaṇe // Ang_1.167 //
sakalīkaraṇe cātra $ malinīkaraṇe tathā &
apātrīkaraṇe 'nyatra % jātibhraṃśakarādiṣu // Ang_1.168 //
sūtakādiṣu sarveṣu $ sarveṣvāśaucakarmasu &
snānameva paraṃ proktaṃ % sarvakṛchravratādiṣu // Ang_1.169 //
sarvādyanteṣu satreṣu $ tadeva parikīrtitam &
abhojyabhojaneṣvevaṃ % snānaṃ tatsamudāhṛtam // Ang_1.170 //
akāryakaraṇeṣveṣu $ mukhyasnānāni mukhyataḥ &
bhaveyurhi pavitrāṇi % tānīmāni tataḥ sadā // Ang_1.171 //
caredyatnena śudhyarthaṃ $ na cetkiṃ vātra śudhyati &
vamane snānam
svakriyāvamane sadyaḥ % savāsā jalamāviśet // Ang_1.172 //
[023]
ajīrṇavamane snānam $ auṣadhādikriyāvaśāt &
vamane snānābhāvasthalam
vamane 'pyavagāhaḥ syān % makṣikāmūlato yadi // Ang_1.173 //
nāvagāhaḥ prakartavyas $ tallepakṣālanaṃ param &
prakartavyaṃ prayatnena % dhāraṇaṃ śuddhavāsasām // Ang_1.174 //
śākamūlādivamane
śākairmūlaiḥ phalaiḥ patraiḥ $ kaṭutiktarasādibhiḥ &
sadyaścedvamanaṃ tanna % cirakāle tu tadbhavet // Ang_1.175 //
yadā cedrogavamanaṃ $ tadā snānaṃ vidhānataḥ &
sadya eva prakartavyam % aghamarṣavidhānataḥ // Ang_1.176 //
rātrau vamane
rātrau tu vamane jāte $ rogādyairapyajīrṇataḥ &
ardharātrādadhastūṣṇe % pāthasi snānamucyate // Ang_1.177 //
tatparaṃ prātareva syād $ iti śākalabhāṣitam &
svagotratyāge 'nyagotraparigrahaṇe
svīyagotraparityāgād % anyagotraparigrahāt // Ang_1.178 //
prabhavetpatitaḥ sadyaḥ $ śuddhaḥ saṃskārataḥ punaḥ &
svīyagotraparityāgo % bhinnagotraparigrahaḥ // Ang_1.179 //
dvayametatprakathitaṃ $ striya eva hi nurna tu &
[024]
ardhodayaḥ
arkaśrutivyatīpāta- % yuktā 'mā puṣyamāvayoḥ // Ang_1.180 //
asāvardhodayo yogaḥ $ koṭyarkagrahasaṃnibhaḥ &
asmin snāto cāpakoṭau % kuryānsnānaśataṃ yadi // Ang_1.181 //
triṃśadvarṣaṃ tyaktapitṛ- $ karmā śuddho bhavettataḥ &
mahodaye tu tatsnāna- % sahasraṃ yadi bhaktitaḥ // Ang_1.182 //
kuryādvā kārayedvāpi $ śuddhaḥ pūrvāghato bhavet &
anyathā niṣkṛtirnāsti % tādṛśasyāsya pāpinaḥ // Ang_1.183 //
taṃ yogaṃ susamīkṣyeta $ tasmāttādṛktu kilbiṣī &
patyanyena citārohitāyāḥ putrasya kṛtyam
yadi sādhvī pramādena % patyanyena citi vrajet // Ang_1.184 //
kathaṃ tatkarmakaraṇaṃ $ paścāttajjātajanmanām &
iti cintāparā devā % babhūyuḥ kila vai ciram // Ang_1.185 //
paścādudabhavadvāṇī $ divyā spaṣṭapadākṣarā &
patyanyanarayogasya % ṣaḍabdaṃ kṛcchramucyate // Ang_1.186 //
mohāt prāṇaparityāge $ mahāpāpasya karmaṇaḥ &
tasyāḥ ṣaḍabdaṃ saṃproktaṃ % ṣaḍguṇenaiva saṃyutam // Ang_1.187 //
sadānenaiva kurvīta $ lobhaśāṭhyavivarjitam &
taddoṣaśamanāyaiva % prāṇatyāgākhyakarmaṇaḥ // Ang_1.188 //
[025]
cāpāgrayānaṃ kṛtvādau $ tatra snānaśataṃ caret &
pakṣamātraṃ prayatnena % nityaṃ priyapuraḥsaram // Ang_1.189 //
tacchāntistena nānyena $ sārdhasāhasramajjanaiḥ &
brāhmaṇānāṃ prasādena % kūṣmāṇḍagaṇapāṭhataḥ // Ang_1.190 //
nityaṃ trivāraṃ tatraiva $ paścāttu prākṛtaṃ caret &
tataḥ śuddhā bhavetsā tu % tairetaiḥ karmabhiḥ śubhaiḥ // Ang_1.191 //
jātibhedena niṣkṛtiḥ
dviguṇaṃ rājayogena $ triguṇaṃ vaiśyayogataḥ &
catugurṇaṃ śūdrayogād % evaṃ niṣkṛtirīritā // Ang_1.192 //
striyaḥ punarvivāhe
punarvivāhitā mūḍhaiḥ $ pitṛbhrātṛmukhaiḥ khalaiḥ &
yadi sā te 'khilāḥ sarve % syurvai nirayagāminaḥ // Ang_1.193 //
punarvivāhitā sā tu $ mahārauravabhāginī &
tatpatiḥ pitṛbhiḥ sārdhaṃ % kālasūtragato bhavet // Ang_1.194 //
dātā cāṅgāraśayana- $ nāmakaṃ pratipadyate &
tasya niṣkṛtiḥ
taddoṣaśamanāyātha % prāyaścittamidaṃ param // Ang_1.195 //
dātā setugataḥ sadyo $ dhanuṣkoṭyāṃ samāhitaḥ &
nityaṃ triṣavaṇasnāyī % yāvakāhāra eva vai // Ang_1.196 //
saṃvatsaraṃ prayatnena $ vasedevānvahaṃ tarām &
svakṛtaṃ yacca tatpāpaṃ % vadannityanvahan yatan // Ang_1.197 //
sarveṣvapi ca tīrtheṣu $ taptakṛcchraśataṃ caret &
tataḥ śuddho bhavedevaṃ % voḍhā cāpi tadā punaḥ // Ang_1.198 //
[026]
taddoṣaśamanāyaiva $ puṇyaṃ cāndrāyaṇatrayam &
yatnātkurvan vasettatra % ṛtutrayamatandritaḥ // Ang_1.199 //
pratinityaṃ pañcagavyaṃ $ pibaṃstadvidhinā rudan &
nirlajjayā lokapuraḥ % kūṣmāṇḍādīn paṭhaṃstathā // Ang_1.200 //
drupadāṃ nāma gāyatrīṃ $ gāyatrīṃ vedamātaram &
saṃdhyātraye sahasrāṇi % japaṃstaptākhyakaṃ śivam // Ang_1.201 //
kṛcchraṃ vidhānataḥ kṛtvā $ punaḥsaṃskārataḥ punaḥ &
puṭagarbhavidhānena % śuddho bhavati tatra cet // Ang_1.202 //
na cettaptaśataṃ kuryāt $ punarupanayātparam &
sā cedbhartṛdvayaṃ tyaktvā % setusnānasahasrakam // Ang_1.203 //
kṛtvā ca yāvakāhārā $ varṣamātreṇa śudhyati &
yadyaputrā putriṇī cet % patedevāśu taiḥ saha // Ang_1.204 //
sā vai putraistadudbhūtaiś $ caṇḍālatvaṃ bhajeta vai &
bhrāntyā putrikādivivāhe jāte svamātraśuddhiḥ
yadi svasāraṃ tanayāṃ % cirādbhrāntyādikṛcchrataḥ // Ang_1.205 //
vivahenmohato jñāte $ kṛtvā cāndrasahasrakam &
cāpāgrayānataḥ paścāt % puṭagarbhavidhānataḥ // Ang_1.206 //
karaṇājjātakādīnāṃ $ svamātrasya śucirbhavet &
pareṣāṃ śūdratulyo 'yaṃ % tatastāṃ bibhṛyādapi // Ang_1.207 //
[027]
pūrvadharmaṃ vinikṣipya $ tasyāṃ bhaktyā japanvaset &
putre jāte
yadi tasyāṃ prajāyeraṃs % tāṃścaṇḍāleṣu vinyaset // Ang_1.208 //
tataḥ svayaṃ ca nityaṃ vai $ yāvakāśī caredbhuvam &
pāpaprakhyāpanaṃ kurvan % yāvajjīvaṃ hariṃ bhajan // Ang_1.209 //
puṇyakṣetreṣu niyataṃ $ vasan bhaktyā rasāmaṭet &
vivāhitāṃ ca vidhavāṃ % mahāmohena vañcakaiḥ // Ang_1.210 //
dattāṃ vivāhya tajjñātvā $ sadyaścaṇḍālatāṃ vrajet &
taddoṣaśamanāyaiva % pūrvavattu samācaret // Ang_1.211 //
dviguṇaṃ nikhilaṃ kṛtyaṃ $ samunneyaṃ vicakṣaṇaiḥ &
ekadvitricatuḥpañcavāraṃ vivāhitā
ekadvitricatuḥpañca- % vāraṃ vai yā vivāhitā // Ang_1.212 //
atikṣudraikakāleṣu $ pāpaikabahuleṣu ca &
vijñātā cettu tāṃ samyak % pṛṣṭvā gatvā vicārya ca // Ang_1.213 //
tattvaṃ tasyāstu vijñāya $ prāyaścittaṃ tataścaret &
yatra yatra ca sā gatvā % yaṃ yaṃ vā svajanaiḥ saha // Ang_1.214 //
māyayā mohayāmāsa $ vañcayitvāticaryayā &
taṃ taṃ jñātvā ca saṃbhāṣya % tattadvāṅmūlamapyalam // Ang_1.215 //
[028]
śrutvā paścācchrotriyebhyaḥ $ śrāvayitvākhilaṃ tataḥ &
rājñe bandhuni vāvedya % prāyaścittaṃ tataścaret // Ang_1.216 //
etādṛśeṣu kṛtyeṣu $ sā kṣetraṃ prabhaveddhruvam &
prathamodvāhakasyaiva % paraṃ tveṣā parā na tu // Ang_1.217 //
kadāciddharmakṛtyānāṃ $ na tasyāpi parasya vā &
tadapekṣayā veśyā viśiṣyate
sā bhogamātrayogyāpi % veśyā tasyā viśiṣyate // Ang_1.218 //
tayā cetteṣu kṛtyeṣu $ sapaṅktau bhojanaṃ tathā &
saha vā bhojanaṃ duṣṭaṃ % yadi pātityakārakam // Ang_1.219 //
tacchudhyarthaṃ rasāyāṃ tu $ śvabhre saṃchādya dharmataḥ &
khanitvā yāmamātraṃ vā % ghaṭikādvayameva vā // Ang_1.220 //
tasmāduddhṛtya paścāttu $ jātakādi samācaret &
taptakṛcchrasahasrāṇi % dharmataśca samācaret // Ang_1.221 //
niyatātmā yāvakāśī $ cāpāgraṃ tadbhavecchuciḥ &
pañca snānasahasrāṇi % svayaṃ vipramukhena vā // Ang_1.222 //
samācarettataḥ svasya $ śuddho bhavati kevalam &
na pareṣāmayaṃ yogya % evamāha purā bhṛguḥ // Ang_1.223 //
praviṣṭaparakāyena $ yadi saṃyogamāpnuyāt &
trimāsayāvakāhārā % sādhvī śudhyati nānyathā // Ang_1.224 //
praviṣṭaparavarṣmāṇaṃ $ vijñātaṃ svapatiṃ satī &
prapālayedviśeṣeṇa % ratimātraṃ na cācaret // Ang_1.225 //
[029]
kāyayoreva saṃbandhaḥ $ purā saṃskṛtayoḥ purā &
nātmanorasti saṃbandho % bhinnakāye na cettataḥ // Ang_1.226 //
ātmānyakāyaṃ spṛśyenna $ tena pātityamāpnuyāt &
surāṇāmapi caivaṃ hi % manuṣyāṇāṃ tu kiṃ punaḥ // Ang_1.227 //
agrāhyamūrtayo grāhyamūrtayaśca
agrāhyābhedyamūrtīnāṃ $ grāhmabhaidyaśarīriṇām &
devānāṃ sumahābhedas % tāratamyaṃ ca tatparam // Ang_1.228 //
spaṣṭameva prabhavati $ tenāgrāhyāḥ surāstu ye &
grāhyakāyasurāṇāṃ vai % prapūjyāḥ paramāḥ param // Ang_1.229 //
adhikā vandanīyāśca $ te na nīcāstu tena vai &
agrāhyamūrtinivedyam
tanniveditamatyarthaṃ % na teṣāṃ parikalpayet // Ang_1.230 //
tenāparādhaḥ sumahān $ prabhavenna tathācaret &
agrāhyābhedyamūrtīnāṃ % grāhyabhedyaniveditam // Ang_1.231 //
ayogyaṃ satataṃ syāddhi $ śūdrasyeva śrutiryathā &
śrautasmārtakriyādakṣaḥ % paitṛkoddeśato 'pi vā // Ang_1.232 //
niruptamanyoddeśena $ na devāya nivedayet &
[030]
niveditenāniveditayojane
niveditena rucyarthaṃ % yojayennāniveditam // Ang_1.233 //
tathā niveditaṃ bhūyo $ lavaṇaṃ ca niyojayet &
nivedanādatha punas % tadādāya ghṛtena vā // Ang_1.234 //
tailena lavaṇenāpi $ yatnena na niyojayet &
taducchiṣṭaṃ na kurvīta % tatkareṇa na pīḍayet // Ang_1.235 //
na khaṇḍayenmitho 'jñānān $ na tatprokṣaṇamācaret &
pariṣiñcennaivameva % tūṣṇīmāsye vinikṣipet // Ang_1.236 //
gṛhṇīyāttu tadantarvai $ na dantairapi pīḍayet &
tadetatparamaṃ śuddhaṃ % nirmālyamatidurlabham // Ang_1.237 //
devānāmapi tadbhojyaṃ $ prayatnenātibhaktitaḥ &
tadopadaṃśaṃ svīkuryān % niveditamahākṣaṇe // Ang_1.238 //
bhagavatprasādagrahaṇe bhakṣaṇaviṣaye
niveditasya haviṣo $ bhakṣaṇe samupasthite &
āpośanaṃ na kurvīta % prokṣaṇaṃ pariṣecanam // Ang_1.239 //
yadi kurvīta mohena $ rauravaṃ narakaṃ vrajet &
annaṃ pakvāt samuddhṛtya % pṛthakpātre niyujya ca // Ang_1.240 //
kṛtvā sukhoṣṇaṃ saṃskṛtya $ paścācchākhādibhiryajet &
atyuṣṇādinivedane
asahyoṣṇaṃ mahoṣṇaṃ vā % pakvapātragamaiva vā // Ang_1.241 //
yo nivedayate mohād $ devāya narakī bhavet &
[031]
nivedanaprakasaḥ
tasmādannaṃ samuddhṛtya % pṛthakpātre nidhāya ca // Ang_1.242 //
kṛtvā yatnātsukhoṣṇaṃ ca $ rāśi kṛtvābhighārya ca &
atiśuddhamatiśreṣṭhaṃ % rājayogyaṃ suśobhanam // Ang_1.243 //
śākabhakṣyaphalopetaṃ $ devāya vinivedayet &
tadannamapi yatnena % paścāddadyātsamāhitaḥ // Ang_1.244 //
aprokṣyāpariṣicyaivam $ aprāṇāhutipūrvakam &
ucchiṣṭamapyakṛtvaiva % yatnāddadyātsvayaṃ śuciḥ // Ang_1.245 //
svīkāraprakāraḥ
niveditāni vastūni $ na dantaiḥ parighaṭṭayet &
na khaṇḍayecchabdayecca % kiṃ tu tūṣṇīṃ tadambuvat // Ang_1.246 //
rasavatphalavadyatnāt $ prāśayecca na śabdayet &
kaṇṭhato vāpi yatnena % kāṣṭhabhūtaphalānyapi // Ang_1.247 //
arbhakebhyo dadyāt
pradadyādarbhakebhyo vai $ na svīkuryātsvayaṃ yadi &
svīkuryāttu tadā naktam % upaviṣṭaḥ śucisthale // Ang_1.248 //
śabdānajanayanneva $ tāmudantādibhirhyadan &
guhasthasya rātrāvuṣṇodakasnānam
gṛhī na rātrau snāyīta % yadi snāyīta vāriṇā // Ang_1.249 //
[032]
uṣṇena bhavane vipra- $ sākṣito vahnisākṣitaḥ &
uṣṇena śakto na snāyād % aśaktaścettadācaret // Ang_1.250 //
abhyaṅgam
abhyaktaśca tathā snāyāc $ charīrārogyahetave &
tatsnānaṃ kathitaṃ sadbhir % na nityaṃ tena nācaret // Ang_1.251 //
karma naimittikaṃ tasmād $ devānāmapi nārcanam &
yāvannityādikarmaughaṃ % nirvatyaiva vidhānataḥ // Ang_1.252 //
paścādabhyañjanasnānaṃ $ na cetkāle tu madhyame &
madhyāhne saṃgave vāpi % snānaṃ kṛtvā tu tādṛśam // Ang_1.253 //
mādhyāhnikasnānam
mādhyaṃdinasya kṛtyasya $ punaḥsnānaṃ yathāvidhi &
kṛtvā tatprārabhetkarma % tenaitatkarma nācaret // Ang_1.254 //
malāpakarṣaṇārthāya $ taddhi snānaṃ prakīrtitam &
kṣurasnānam
evameva kṣurasnānaṃ % karmāyogyaṃ pracakṣate // Ang_1.255 //
kṣurasnānātparaṃ yastu $ punaḥ snānāntaraṃ vinā &
karoti vaidikaṃ karma % na tatphalamavāpnuyāt // Ang_1.256 //
bhavedapi pratyavāyī $ tathāto nācaredbudhaḥ &
[033]
prātaḥsāyaṃparvādiṣvabhyañjanasnānam
nābhyañjanaṃ prakurvīta % prātaḥsāyaṃ na parvasu // Ang_1.257 //
grahaṇe śrāddhakāleṣu $ vrateṣu nikhileṣvapi &
puṇyavaidikadīkṣāsu % na naktaṃ kṣetratīrthayoḥ // Ang_1.258 //
suptvā bhuktvā ruditvā vā $ dūraṃ gatvā pipāsitaḥ &
atikṣudhāturo rogī % na kurvīta kathaṃcana // Ang_1.259 //
akṛtvā nityakarmāṇi $ chardayitvātitāḍitaḥ &
śaptaḥ śapitvā vyājena % ghātayitvā narān parān // Ang_1.260 //
hṛtvā dhanāni dīnānāṃ $ na kuryāttattu sarvadā &
svajanān preṣayitvā ca % nyakkṛtya gurubāndhavān // Ang_1.261 //
tadavaśyakakṛtyeṣu $ kartavyatvena śāstrataḥ &
mahatsūpasthiteṣveva % tānyakṛtvaiva maurkhyataḥ // Ang_1.262 //
na kuryādeva sahasā $ vigrahodvartanaṃ dvijaḥ &
abhyañjanasnānaṃ sodakumbhanāndīśrāddhayoḥ
sodakumbhaśrāddhamātraṃ % kṛtvābhyañjanataḥ param // Ang_1.263 //
kuryādeveti hārīto $ naivāneneti vai manuḥ &
snātasnānena kurvīta % na śrāddhāni kadācana // Ang_1.264 //
[034]
nāndiṃ tābhyāṃ prakurvītā- $ -nukalpenaiva tatsmṛtam &
snānamabhyañjanaṃ snānam % aśaktasya kadācana // Ang_1.265 //
sodakumbhasya nāndyāśca $ kartuḥ saṃpadyate kila &
krośasthitanadīsnānācchrāddham
krośasthitanadīsnānān % na pitroḥ śrāddhamācaret // Ang_1.266 //
mahādavabhṛthāccāpi $ śāvādvārṣāvagāhataḥ &
tadaṅgasnānataḥ sadyaḥ % śrāddhākhyaṃ karma taccaret // Ang_1.267 //
saṃkalpaḥ
karmamātrasya sarvatra $ prāṇānāyamya mantrataḥ &
kariṣya iti vāgukti- % rūpaṃ saṃkalpamācaret // Ang_1.268 //
na saṃkalpaṃ vinā karma $ nityakāmyādikaṃ caret &
sa mānasaḥ syātsaṃkalpaḥ % kartavyo vācikaḥ paraḥ // Ang_1.269 //
yasya ityetadvākyena $ tathā prāha śrutiḥ śivā &
deśaḥ kālaśca saṃkalpe % vaktavyau tatra cetpunaḥ // Ang_1.270 //
tithiḥ kāla iti prokto $ vyatyāse tasya karma tat &
naṣṭameva bhavetsadyas % tasmāttattu punaścaret // Ang_1.271 //
pitṛśrāddhavyatyāse punaścaret
ekasminneva divase $ pitroḥ śrāddhamupasthitam &
tatkrameṇaiva kartavyaṃ % vyatyāse tu punaścaret // Ang_1.272 //
mohādataddinakṛta- $ śrāddhaṃ cāpi punaścaret &
[035]
śūnyatithikṛtaṃ punaścaret
tathā śūnyatithau yatnāt % kṛtaṃ cāpi punaścaret // Ang_1.273 //
sūtakānte śūnyatithi- $ doṣo 'yaṃ śrāddhakarmaṇaḥ &
kadācinna bhavatyeva % tasmāttatraiva taccaret // Ang_1.274 //
pitṛśrāddhātparaṃ kāruṇyaśrāddham
pituḥ śrāddhātparaṃ śrāddhaṃ $ kāruṇyānāṃ samācaret &
tadanyathākṛtaṃ taccet % paredyustatpunaścaret // Ang_1.275 //
nimittagrahaṇaśrāddhaṃ $ kṛtvānnenāpi taddinam &
bhūyaḥ samyak prakurvīta % bhissayaiva na cānyathā // Ang_1.276 //
mātṛpitṛśrāddhamekadine 'nnena
pitrormṛtāhaṃ satatam $ api kṛcchragato naraḥ &
annenaiva prakurvīta % nāmādyena kadācana // Ang_1.277 //
grahaṇādiṣu śaktaśced $ bhissayā tāni cācaret &
na cedāmādinā śuddhas % taddharmairakhilairvṛtaḥ // Ang_1.278 //
grahe muhūrtadvitaye $ gate 'nnaśrāddhamācaret &
api śakto 'pi tannyūne % tādṛk chrāddhaṃ na cācaret // Ang_1.279 //
cākrikaśrāddham
cākrikaṃ grahaṇaṃ mukhyam $ āyanaṃ tadamukhyakam &
puṣpavanmaṇḍalasama- % madhyabhāgaprapīḍitam // Ang_1.280 //
[036]
yannīlalakṣmapṛthulaṃ $ vartulaṃ tattriyāmagam &
taccākrikamiti proktaṃ % grahaṇaṃ pitṛtṛptidam // Ang_1.281 //
tacca pañcaśatābdānām $ ekadā vai bhaviṣyati &
grahaṇaṃ bhojananiṣedhaḥ, bṛddhabālāturāṇāṃ na
grahasya cākrikasyāsya % pūrvaṃ yāmatrayaṃ naraiḥ // Ang_1.282 //
bhojanaṃ naiva kartavyaṃ $ bṛddhabālāturānvinā &
aparāhne na madhyāhne % madhyāhne na tu saṃgave // Ang_1.283 //
saṃgave tu na tu prātaḥ $ pṛthukānāṃ tu kevalam &
stanyapāne na doṣo 'sti % tatkāle kevale 'pi vā // Ang_1.284 //
yavāgvāḥ payaso vāpi $ pānīyasyāśaratsamam &
niyamo 'yaṃ prakathito % na tadūrdhvaṃ tu taccaret // Ang_1.285 //
ayanagrahaṇe mukhye $ paunaḥpunyagate sakṛt &
koṇaikadeśasaṃspṛṣṭe % tannyūnasamayasthite // Ang_1.286 //
yāmadvayaṃ sārdhayāma- $ dvayaṃ yāmatrayaṃ tathā &
sārdhayāmatrayaṃ yāma- % catuṣṭayamiti kramāt // Ang_1.287 //
adhikāraprabhedena $ bhojanasya nirūpaṇam &
yadetattasya sarvasya % pravadāmi vinirṇayam // Ang_1.288 //
tatkālājīrṇarāhitye $ hṛdayaṃ tannibodhata &
[037]
evaṃ sthitaṃ punarvacmi % yāmataḥ sārdhayāmataḥ // Ang_1.289 //
jīrṇaśaktimato nuścet $ tatkāle kṣudbhavedyadi &
na doṣaḥ kathitaḥ sadbhiḥ % kadāciddaivayogataḥ // Ang_1.290 //
ajīrṇaḥ syāttadā doṣaḥ $ sumahān prabhavedapi &
tasmādyāmadvayaṃ sarvair % bhuktistyājyā vicakṣaṇaiḥ // Ang_1.291 //
atyantāturādīnām
viśeṣaḥ ko 'pi bhūyaśca $ procyate sumahān paraḥ &
rogiṇo 'pyatimātrasya % cauṣadhātikṣudaśnataḥ // Ang_1.292 //
krūragrahātitaptasya $ piśācāveśinastathā &
vaśyākarṣaṇavidveṣa- % stambhanoccāṭanādibhiḥ // Ang_1.293 //
pīḍitasya viśeṣeṇa $ mūrchitasyātitāḍanaiḥ &
tatkālabhakṣaṇamapi % na duṣyati kadācana // Ang_1.294 //
atyutkrāntipravṛttasya $ ciratyaktāndhasastathā &
aprāśanotpannamṛti- % saṃśayasya viśeṣataḥ // Ang_1.295 //
tatkālabhakṣaṇāvṛttir $ na doṣāya bhavedayam &
sarveṣāmapi varṇānāṃ % sarvāśramanivāsinām // Ang_1.296 //
mukhyo sādhāraṇo dharmas $ tatkālājīrṇaśūnyatā &
yāmatrayādikāḥ kālās % tatra tatra pracoditāḥ // Ang_1.297 //
taistaiste nikhilā jñeyā $ nṛbhedena vivakṣitāḥ &
[038]
grastāstake sakāminiṣkāminoḥ
somaṃ grastāstagaṃ sūryam % api vā śāstradṛṣṭitaḥ // Ang_1.298 //
muktaṃ jñātvā tataḥ snātvā $ niṣkāmo bhojanaṃ caret &
śubhrāṃśucaṇḍāṃśuloka- % kāmī cenna tu bhojanam // Ang_1.299 //
caredeva na saṃdehas $ tallokākāminaḥ param &
doṣāya bhojanatyāga % evamāha prajāpatiḥ // Ang_1.300 //
agnihotram
vihitasya parityāgād $ agnihotrasvarūpiṇaḥ &
pītamātṛstanaraso % janakāśaucamocane // Ang_1.301 //
sahiṣṇurna bhavettasmāt $ tatpūrvaṃ tatsamācaret &
dattaputraḥ
ārānnyak sodarasutas % tarṇakaḥ karmavarjitaḥ // Ang_1.302 //
kṛtakarmatrayakṛto $ yo dattaḥ pravaraḥ smṛtaḥ &
mātāpitṛbhyāṃ dānaṃ grahaṇaṃ ca
dadyātāṃ dampatī putraṃ % gṛhṇīyātāṃ ca dampatī // Ang_1.303 //
tayorevādhikāro 'yaṃ $ taddāne tatpratigrahe &
brāhmaṇānāṃ sapiṇḍeṣu % kartavyaḥ putrasaṃgrahaḥ // Ang_1.304 //
sagotreṣvathavā kāryo hy $ anyatra tu na kārayet &
asaṃskṛto dattasūnuḥ % pituścāpyakṛtakriyaḥ // Ang_1.305 //
na taddhanamavāpnoti $ tadvṛttau kā kathā punaḥ &
[039]
jātakarmādinā tasya % putratvaṃ nānyathā matam // Ang_1.306 //
mauñjyantenātiharṣeṇa $ sarvamatyā samantrataḥ &
putro jñātimato dattaḥ % kṛtasarvapitṛkriyaḥ // Ang_1.307 //
yadi svayaṃ tadā sarvāṃ $ tadvṛttiṃ labhate parām &
sarvasya pratimantrasya % pitṛhetuprapāṭhanāt // Ang_1.308 //
dattasya tadbhūlābhaḥ syāt $ tatpūrvaṃ sā na sidhyati &
hiraṇyakakṣyāmantrāṇāṃ % paṭhanāttattrayaṃ punaḥ // Ang_1.309 //
pradūrīkṛtya tajjñātīn $ avaśādeti cākhilam &
dattasūnuḥ pitrānyena % saṃskṛto yadi tadvṛtaḥ // Ang_1.310 //
tadā tu taddhanaṃ sarvaṃ $ jñātisādhāraṇaṃ bhavet &
svayameva piturdattaḥ % karma kuryātprayatnataḥ // Ang_1.311 //
taddhanaṃ tu na cetsadyas $ tajjñātigatameva vai &
datto 'yamasagotraścet % sadā durbala eva vai // Ang_1.312 //
bhavedeva na saṃdehaḥ $ śāstre 'mutra paratra ca &
yadi jāmī tatra bhavet % tanmukhaṃ nāvalokayet // Ang_1.313 //
avaśyaṃ putrasaṃgrahaḥ kartavyaḥ
yathākathaṃcitputrasya $ saṃgrahaḥ kārya eva vai &
daurbalye svasya saṃjāte % dharmajñena mahātmanā // Ang_1.314 //
jalabudbudasaṃkāśaṃ $ varṣmaitatkathitaṃ budhaiḥ &
[040]
na hi pramāṇaṃ jantūnām % uttarakṣaṇajīvane // Ang_1.315 //
tasmādātmahitaṃ nityaṃ $ cintayanneva taccaret &
aputrasya loko nāsti
nāputrasya tu loko 'sti % putriṇastu triviṣṭapam // Ang_1.316 //
brahmalokādayo lokāḥ $ svādhīnā eva sarvadā &
putravānagnimān
putravānagnimānnityaṃ % putravān śrotriyaḥ smṛtaḥ // Ang_1.317 //
putrī sākṣādbrahmavicca $ putravāneva bhāgyavān &
ye ye dharmāḥ svena te te % putreṇaitena tatkṣaṇāt // Ang_1.318 //
saṃpāditā bhaviṣyanti $ nātra kāryā vicāraṇā &
na putravānapatnīkaḥ % kiṃ tu so 'yamaputravān // Ang_1.319 //
anagniko na putrī syād $ aputro 'nagnimān smṛtaḥ &
putreṇa sthāvaraṃ dānaṃ % phalavaddānameva ca // Ang_1.320 //
yadyalloke mahatsarvair $ durlabhaṃ putriṇī caret &
putrayatraṃ sadā kuryād % vaidikaṃ laukikaṃ śubham // Ang_1.321 //
tasmādṛtumatīṃ bhāryāṃ $ sadā svastho na laṅghayet &
laṅghayedyadi tāṃ mūḍho % bhrūṇahatyāmavāpnuyāt // Ang_1.322 //
[041]
ṛtusnātadine so 'yaṃ $ yuvā śrotriya eva vā &
na kavyāya bhavedeva % putravān yadi tadbhavet // Ang_1.323 //
jātamātre putramukhavīkṣaṇam
putreṇa jātamātreṇa $ ṛṇānmukto bhavedayam &
tasmātputrasya jātasya % paśyetsadyo mukhaṃ pumān // Ang_1.324 //
na paśyatastallapanam $ ṛṇānmuktirna jāyate &
yena kena prakāreṇa % tasmātkurvīta mānavaḥ // Ang_1.325 //
putrasaṃpādanaṃ dhīmān $ durbalaścedviśeṣataḥ &
vṛttidattādayaḥ
vṛttidattaṃ kalpayedvā % mauñjīdattamathāpi vā // Ang_1.326 //
vivāhadattamathavā $ yajñadattaṃ na cetparam &
vṛttidattaḥ kulānyaṣṭau % mauñjīdattastu ṣoḍaśa // Ang_1.327 //
vivāhadatto dvātriṃśad- $ yajñadattastariṣyati &
catuḥṣaṣṭikulānyasya % līlayā sadya eva vai // Ang_1.328 //
aputradattavṛtyā yaḥ $ prāṇavṛttiṃ caratyalam &
vṛttidatta iti khyātas % tanayaḥ puṇyalokakṛt // Ang_1.329 //
dhanato yasya yo loke hy $ upanīto bhavedaho &
sa mauñjidatta ityākhyas % tanayastu tato 'dhikaḥ // Ang_1.330 //
evameva bhavedanyas $ tanayaḥ paralokadaḥ &
vivāhadattasaṃjñaḥ syāt % tato 'pi dviguṇaḥ paraḥ // Ang_1.331 //
tato 'dhiko yajñadattas $ tanayaḥ pitṛvallabhaḥ &
ta ete tanayāḥ sarve % tattatkarmaikapūrtaye // Ang_1.332 //
[042]
kṛtena dhanadānena $ bhavanti kila nānyathā &
tasmātsantaḥ kilaiteṣāṃ % karmaṇāmekato dhanam // Ang_1.333 //
na gṛhṇanti mahātmāno $ paralokadidṛkṣavaḥ &
kaṇaśaḥ kaṇaśaḥ sadbhyaḥ % pratigṛhya tatastataḥ // Ang_1.334 //
śanaiḥ śanaiśca kālena $ mahatā tāni cācaret &
evaṃ kṛteṣu teṣveṣu % mahatsu kila karmasu // Ang_1.335 //
naikasya tanayāste syus $ tasmātteṣu tathācaret &
anyeṣu sutagrahaṇam
durlabhe tu sagotreṣu % sapiṇḍeṣu sute yadi // Ang_1.336 //
sutaṃ bandhuṣu vānyeṣu $ gṛhṇīyādanyajātiṣu &
savarṇeṣu grahaṇam
savarṇeṣveva kurvīta % nāsavarṇeṣu tadgraham // Ang_1.337 //
asavarṇeṣu tatkurvan $ sadyaḥ patati varṇataḥ &
asagotrasvīkṛtau
gṛhīta asagotraścet % tanayaḥ puruṣatrayam // Ang_1.338 //
kṛtārthatāṃ prāpayati $ tatkulaṃ tadanantaram &
saṃkīrṇamavaśādyāti % yatnataścettariṣyati // Ang_1.339 //
asagotrastu na grāhyo $ gṛhītuḥ syātsa eva hi &
datto rikthamavāpnoti % santatirdātureva hi // Ang_1.340 //
tasmāddattasutaḥ svasva- $ tanayānudbhavān tataḥ &
janakasyaiva gotre tān % mauñjyāṃ mantraiḥ praveśayet // Ang_1.341 //
[043]
yadi dattasvatanayān $ svagotre na praveśayet &
dattajo vātha tajjo vā % tadgotradvayajāstu te // Ang_1.342 //
vivāhe gotradvayatyāgaḥ
evaṃ satyatra janane $ jātānāṃ pāṇipīḍane &
samāgate tadā samyag % yatnādgotradvayaṃ tyajet // Ang_1.343 //
tadgotradvayayuktyartha- $ jñānāya kila tatparam &
tajjātānāṃ vivāhasya % tadārṣadvayamācaret // Ang_1.344 //
abhivandanādau dvigotratvam
nityābhivandane sandhyā- $ vandane kāmyavandane &
kṛtsnārṣeyaṃ tvekagotre % parasminnapi gotrake // Ang_1.345 //
svīkṛtyārṣadvayaṃ tena $ yojayitvā tataḥ param &
ekameva vadedgotram % ekadvitryārṣakaṃ tathā // Ang_1.346 //
pañcasaptārṣakaṃ vaitan $ navaikādaśakārṣakam &
gotramekaṃ bhavedevaṃ % trayodaśakamārṣakam // Ang_1.347 //
evaṃ pañcadaśārṣaṃ ca $ gotraṃ tatprabhavedapi &
evaṃ jātāni gotrāṇi % dattāvṛttyudbhavāni vai // Ang_1.348 //
vartante bhūtale tasmād $ gotriṇastānvicārya ca &
pṛṣṭvā tatsaṃśayastyājya % etāvantyeva bhūtale // Ang_1.349 //
gotrāṇi śāstrasiddhāni $ caikārṣeyāṇi kānicit &
[044]
dvyārṣeyāṇi tryārṣeyāṇi % pañcārṣeyāṇi santi hi // Ang_1.350 //
etāvantyeva sarvatra $ śāstrasiddhāni netarat &
ādyadattaikataddatta- % pāramparyeṇa kevalam // Ang_1.351 //
dṛśyante brāhmaṇāḥ sapta- $ daśārṣeyāvadhītare &
dattajādīnāṃ pūrvagotram
tasmāddattajaputrāstān % pūrvagotre praveśayet // Ang_1.352 //
vinā praveśaṃ yadi te $ paraṃ prāptaikagotriṇaḥ &
yadi syurmohataḥ paścāt % pūrvaṃ tajjanakasya ca // Ang_1.353 //
gotraṃ varjyaṃ vivāhādāv $ evaṃ satyatra kālataḥ &
ajñātvā pūrvavṛttāntaṃ % gotre tajjanakasya ca // Ang_1.354 //
vivaheran mahānarthaḥ $ prabhavetkila kevalam &
pūrvavṛtte 'tha vijñāte % tāṃ tyaktvā mātṛvattu tām // Ang_1.355 //
pālayedeva dharmeṇa $ paścātkṛcchratrayaṃ caret &
taddoṣaparihārāya % tatra jātāstu cettataḥ // Ang_1.356 //
caṇḍāleṣveva niṣkampaṃ $ yojayediti nirṇayaḥ &
asagotrasutaṃ tasmān % na svīkuryātkathaṃcana // Ang_1.357 //
buddhimān dharmavitkiṃ tu $ paurvāparyaviśeṣavit &
sagotreṣveva kurvīta % śāstrataḥ putrasaṃgraham // Ang_1.358 //
[045]
bhrātṛjeṣu na vivāhahomādiḥ
bhrātṛjeṣu vivāho na $ na svīkāraśca satkriyā &
na homādiśca kāryo vai % vāṅmātreṇaiva putratā // Ang_1.359 //
bhrātṛputrādiparigrahaḥ
bhrātṛputreṣu tiṣṭhatsu $ nānyaṃ jñātijanaṃ tathā &
na svīkuryāddūragaṃ vā % svīkṛtaścora eva saḥ // Ang_1.360 //
putragrahaṇakāle tu $ tatpitrormānasaṃ tadā &
toṣayitvā pradānādyair % bhaviṣyatkālakṛtyakam // Ang_1.361 //
kṛtvā ca śapathaṃ bāḍhaṃ $ bandhurājādibhirjanaiḥ &
tatputrasya ca maryādā % caivamityapi vai punaḥ // Ang_1.362 //
jāte 'pi caurase bhūyaḥ $ karomyevaṃ na saṃśayaḥ &
dṛḍhayitvā svayaṃ paścāt % svīkuryāttanayaṃ tataḥ // Ang_1.363 //
na ceddoṣo mahāneva $ bhaviṣyati na saṃśayaḥ &
svīkṛtyanantaramaurasotpattau
svīkṛtya paraputraṃ yaḥ % saṃjāte tvaurase punaḥ // Ang_1.364 //
puroktānyanyathākṛtvā $ mohāttadahitaṃ caran &
pralapaṃstadduruktāni % mama māstvayamadya vai // Ang_1.365 //
vadetpāpī mahākrūras $ tena bhūrbhāravatyalam &
taṃ deśāddhārmiko rājā % tāḍayitvā pravāsayet // Ang_1.366 //
[046]
sarvasvaṃ tasya gṛhṇīyāt $ tasmin janapade na cet &
na varṣetkila parjanyaḥ % rāṣṭrakṣobho 'pi jāyate // Ang_1.367 //
putrapradānasamaye yaduktaṃ tatkartavyam
putrapradānasamaye $ tatpitrorgrāhakeṇa yā &
vāguktā tāṃ tataḥ kāle % tiraskartuṃ na śakyate // Ang_1.368 //
tadbandhubhistena rājñā $ tairjanairdātṛdāpakaiḥ &
tadbhāryābhistattanayair % yena kenāpi vā punaḥ // Ang_1.369 //
putrapradānasamaye $ proktavākyaṃ tu tatparam &
alpaṃ mahadaśakyaṃ vā % śakyaṃ vā tanna laṅghayet // Ang_1.370 //
svakāryāya purā proktvā $ janānāṃ purato dṛḍham &
icchaṃstadanyathayituṃ % yatate yastu yā jaḍā // Ang_1.371 //
ūrdhvaṃ lokaṃ na yāto vai $ bhrūṇahatyāmavāpnutaḥ &
bhartuḥ piturvā vākyātikrame
svaputrahitamicchantyo % bhartṛvākyaṃ puroditam // Ang_1.372 //
tiraskurvanti sahasā $ tā vai nirayabhājinaḥ &
bhartuḥ piturvā yadvākyaṃ % tadā pūrvamudīritam // Ang_1.373 //
patnī putro 'thavā maurkhyād $ anṛtaṃ maurkhyacoditam &
[047]
duḥśrutaṃ paruṣaṃ krūram % asmatkāryavirodhi tat // Ang_1.374 //
nāpyakurma svīkaraṇam $ iti vaktḥn durātmanaḥ &
nyakkṛtya vācā dhikkṛtya % tāḍayitvā kapolayoḥ // Ang_1.375 //
śīghraṃ pravāsayeddeśāt $ sādhūn samyak prapūjayet &
bhrātṛputrasvīkṛtau dattasya samāṃśaḥ
svīkṛtabhrātṛsūnośca % paścājjātaurasasya ca // Ang_1.376 //
samabhāgaḥ sadā proktas $ tadanyasya punaryadi &
sagotrasya turīyabhāgaḥ
turyabhāgaḥ sagotrāder % evamāha pitāmahaḥ // Ang_1.377 //
auraso vayasā nyūno $ jyeṣṭha eva na saṃśayaḥ &
naṣṭe tu pālake tāte % svīkṛto vayasādhikaḥ // Ang_1.378 //
upanītaḥ kalatrī vā $ jātaputro 'thavā yajan &
yatnācca taṃ nopanayed % datto jātaṃ tadaurasam // Ang_1.379 //
kaniṣṭho dharmato datto hy $ apyayaṃ vayasādhikaḥ &
nyūno 'pi vayasā jyeṣṭhaḥ % auraso nātra saṃśayaḥ // Ang_1.380 //
dattanaurase upanīte
tasmāddattaḥ svayaṃ paścāj $ jātaṃ dharmeṇa pūrvajam &
[048]
dharmanyūno nopanayed % yadi mohena tādṛśam // Ang_1.381 //
pramādena hyupanayet $ syātāṃ tau patitau dhruvam &
na tayordvandvabhāvo 'sti % kadācittu parasparam // Ang_1.382 //
mṛtabhāryayatyādiputragrahaṇam
mṛtabhāryo yatirvarṇī $ viśvastā dūrabhartṛkā &
putraṃ na pratigṛhṇīyād % dūrabhāryo 'pi sūtakī // Ang_1.383 //
adhikāro militayor $ dampatyorubhayorapi &
kadācinna pṛthaktvena % taddāne tatpratigrahe // Ang_1.384 //
sūtiprajananasthānā- $ pannayugmadvayasya cet &
vastuno melanaṃ putra- % dānaṃ tadgrahaṇaṃ bhavet // Ang_1.385 //
sūtiprajananasthāna- $ yugmadvandvamanaḥsukham &
acañcalaṃ sthiraṃ tuṣṭaṃ % cenmanastaccarennanu // Ang_1.386 //
dampatī dampatīcittaṃ $ tuṣṭaṃ kṛtvāmbarādibhiḥ &
kṛtvā ca śapathaṃ gāḍhaṃ % bhaviṣyatkāryahetave // Ang_1.387 //
sākṣiṇāṃ purato nūnaṃ $ devabrāhmaṇasannidhau &
rājñe bandhuni cāvedya % gṛhṇīyātāṃ sutaṃ tataḥ // Ang_1.388 //
tatkāle pratijñāya tadakaraṇe
śapathānantaraṃ kālān $ maryādā yā kṛtā purā &
narāstānullaṅghayata % rājā rāṣṭrātpravāsayet // Ang_1.389 //
[049]
patnīṣu sutasvīkārakāle yā sannihitā sā mātā, anyā sapatnīmātā
sutasvīkaraṇe yā ''rāt $ sthitā sā 'mbāsya vai bhavet &
sāpatnī jananī dūra- % sthitā bhavati nānyathā // Ang_1.390 //
anye mātṛmātāmahādayaḥ
dve tisro vā sthitāścettu $ tadārādeva kevalam &
putragrahaṇatuṣṭyaiva % bhartrā sākaṃ hṛdā tayā // Ang_1.391 //
nikhilā mātaro jñeyā $ bahumātṛka eva saḥ &
tadānīṃ svīkṛtasuto % nātra kāryā vicāraṇā // Ang_1.392 //
tāsāṃ ca pitaraḥ sarve $ 'pyasya mātāmahāḥ smṛtāḥ &
sarvaśrāddheṣvanenātha % sarvān mātāmahān kramāt // Ang_1.393 //
ekasminneva tatpiṇḍe $ yojayedvā pṛthaktu vā &
piṇḍānvā nikṣipetteṣāṃ % smartḥṇāmatra kevalam // Ang_1.394 //
vacanānāṃ samatvena $ vikalpastulya eva hi &
yathāruci prakurvīta % yathā vā purataḥ kṛtam // Ang_1.395 //
tathaiva paścātkurvīta $ sarvatraivaṃ hi nirṇayaḥ &
sapatnīpitā na mātāmahaḥ
sapatnījananītāto % na tu mātāmaho bhavet // Ang_1.396 //
sapatnīmātṛtarpaṇam
sapatnījananī nitya- $ tarpaṇe dvañjalī labhet &
[050]
svamātṛvattyrañjaliṃ sā % kadācidapi no labhet // Ang_1.397 //
punarvivāhitenaiva $ tadbhāryā dvañjaliṃ labhet &
aputrā vā saputrā vā % tatsamā sā prakīrtitā // Ang_1.398 //
tasyā aupāsanāgnau śrāddham
tasyā aupāsane śrāddham $ agnau kuryānna laukike &
yadi kuryātpramādena % kulaṃ tasya vinaśyati // Ang_1.399 //
patnyā agniḥ
yataḥ patnīmṛtadinaṃ $ pitṛnāśadinena vai &
tulyatvenaiva kathitaṃ % tasyāḥ ko vā vimūḍhadhīḥ // Ang_1.400 //
laukikāgnau prakurvīta $ svasamāyā vicakṣaṇaḥ &
sā vidyamānā bhāryaiva % mṛtā cenmātṛvargagā // Ang_1.401 //
bhrātṛputragrahaṇavidhiḥ
kṛtatrayavivāhasya $ patnīṃ dṛṣṭvā ciraṃ pṛthak &
dvādaśābdamalabhyaitaṃ % tadrajodarśanātparam // Ang_1.402 //
putragrahaḥ prakathito $ mukhyo 'yaṃ tadgrahe vidhiḥ &
tatra sākṣātkaniṣṭhasya % sutaścejjātamātrakaḥ // Ang_1.403 //
pravaraḥ kathitaḥ sadbhis $ tasya vyavahitaśca cet &
tasmānnyūno bhavetputra % evaṃ dvitrivibhedataḥ // Ang_1.404 //
[051]
bhrātuḥ putro bhavennyūnaḥ $ sadyaḥ stanyarasagrahāt &
paraṃ tadgrahaṇātputras % tasmānnyūnaḥ prajāyate // Ang_1.405 //
evamanyeṣu navasu $ jātahomātparaṃ pṛthak &
dinabhedena tannyūno % datto bhavati putrakaḥ // Ang_1.406 //
tato jyeṣṭhasya cetputras $ tannyūno nātra saṃśayaḥ &
na cāpyekadvitribhedād % bhrātā vyavahito yadi // Ang_1.407 //
tasya sūnustathā nyūna $ evameva punastvatha &
sāpatnīmātṛtanayā % unneyā jyeṣṭhataḥ param // Ang_1.408 //
tanayāḥ śāstramārgeṇa $ nyūnā eva bhavanti te &
evaṃ pitṛvyatanaya- % tanayāśca pṛthagvidhāḥ // Ang_1.409 //
tannyūnā eva kathitāḥ $ sagotrā evameva vai &
vijñeyāḥ kila kiṃ bhinna- % gotrāścettu tataḥ punaḥ // Ang_1.410 //
kiṃ vācyamasti tajjñātvā $ buddhimān kāladeśakau &
samālocya vidhānena % kuryātputrasya saṃgraham // Ang_1.411 //
vibhāge bhrātarastulyāḥ
vibhāge bhrātarastulyās $ tatputrāstatsamā hi yat &
te gṛhītvā na turyāśaṃ % tallabhante sutodbhave // Ang_1.412 //
samameva labhante 'ṃśam $ aurasena samā hi te &
dharmapatnyāṃ samudbhūta % aurasaḥ kathito budhaiḥ // Ang_1.413 //
dvitīyādisamudbhūto $ na tatsāmyamavāpnuyāt &
[052]
kāmajaputrāḥ
dharmapatnīsutaṃ prāhur % aurasaṃ brahmavādinaḥ // Ang_1.414 //
dvitīyādisutān sarvān $ kāmajāniti cocire &
dharmapatnīsuto jyaiṣṭhyaṃ % dattādgauravamāpnuyāt // Ang_1.415 //
paścājjātaḥ kaniṣṭho 'pi $ dvitīyādisutāstu cet &
pitryādikriyayā kālād % dharmapatnīsutaiḥ samāḥ // Ang_1.416 //
bhavantyapi na saṃdehas $ tathāpi punarekakam &
pravadāmi samudbhūtas % tasmāttatkāryakṛdbhavet // Ang_1.417 //
vayo 'dhiko dattasuto $ na tatkārye prabhurbhavet &
dattasūnurdharmapatnyāḥ % sati tāte 'thavā na cet // Ang_1.418 //
dvibhāryake kriyākṛccet $ tadbhāryāyā (athāpi vā) &
dattasūnustayoranya- % tarasya yadi karmakṛt // Ang_1.419 //
satyaurase tatsamo 'yaṃ $ prabhavediti vai manuḥ &
dauhitro yadi dattaḥ syād % bhrātṛjo vā tathāvidhaḥ // Ang_1.420 //
aurasenaiva tulitau $ satataṃ dharmatatparau &
dattasya pitarau proktau % grāhakāveva saṃtatam // Ang_1.421 //
pitṛtvamapi dattena $ tiṣṭhejjanakayorna tu &
dānahomātparaṃ tasmāt % pitarāvasya tau matau // Ang_1.422 //
pitṛtvamapi mātṛtvam $ ekatraiva hi tiṣṭhati &
na tiṣṭhati tadanyatra % kriyāśatasahasrakāt // Ang_1.423 //
pitṛtvaṃ mātari gatam $ ekaśeṣajamalpakam &
yathā na tatkāryakaraṃ % mātṛtvamapi tattathā // Ang_1.424 //
[053]
pitṛvyapatnyādīnāṃ syāt $ tādṛkpatnītvameva hi &
tāsāṃ bhavati tasmāttu % na tanmātṛtvamuccaret // Ang_1.425 //
prajāpatibhyo hyabhimānasūnuḥ $ pitṛvyasūnustvathavā sagotraḥ &
jyeṣṭhaḥ kanīyānna bhavettathaiko % na bhinnagotro na sagotravidviṭ // Ang_1.426 //
sagotryasaṃmataḥ sūnur $ yaḥ kaścana samāgataḥ &
putratvenodaraparo % nābhimānasuto bhavet // Ang_1.427 //
dharmapatnīsuto varṇī $ dvitīyādisuto gṛhī &
jātaputro 'pyāhitāgnir % na samastena varṇinā // Ang_1.428 //
dharmapatnīsuto bālo $ dvitīyādisuto yuvā &
āhitāgnirdaśasuto % na samastena coditaḥ // Ang_1.429 //
sa eva pitṛkṛtyeṣu $ mukhyakartā na saṃśayaḥ &
anupeto 'pyasau yadyapy % atha tatkartṛto 'khilam // Ang_1.430 //
kārayejjyeṣṭhamukhatas $ tathā cetkarma tatparam &
jātamātre dharmapatnī- % sute gauṇasutāḥ pare // Ang_1.431 //
dvitīyādipurodbhūtā $ bhaveyustatkṣaṇānnanu &
dharmapatnīsutotpatyā % dattatatkāryato 'pi ca // Ang_1.432 //
dvitīyādisutānāṃ syāt $ sadyo hainyaṃ śrutīritam &
tatpatnīkarmakartā ced % dvitīyātanayasya saḥ // Ang_1.433 //
[054]
dattādau viśeṣaḥ
datto 'dhikaścedbhavati $ pituryadi punastarām &
asannidhau sannidhau vā % tāte jīvati dattakaḥ // Ang_1.434 //
tadbhāryākarmakartā cet $ tatsutāpatiriṣyate &
dvitīyātanayaścettu % karmakṛddattakastadā // Ang_1.435 //
sadyo hainyamavāpnoti $ na jyeṣṭhātanayo yadi &
tātastaddharmapatnī ca % samau dattasya saṃtatam // Ang_1.436 //
parāṇi tatkalatrāṇi $ saṃskāryāṇi suto na cet &
sute sati sa eva syāt % tatkarmaṇi na cetaraḥ // Ang_1.437 //
sarvadaivaṃ samākhyāto $ na tenāyaṃ hi durbalaḥ &
dattena tatkalatrasya % prathamasya kṛtā kriyā // Ang_1.438 //
satyanyātanaye tāvan- $ mātreṇāyamathādhikaḥ &
turyāṃśo 'pi samāṃśaḥ syāt % tādṛśaṃ karma tatkṛtam // Ang_1.439 //
sati dattasute tasmāt $ pitṛpatnyā vicakṣaṇaḥ &
jyeṣṭhāyāstatkaniṣṭhājaḥ % svayaṃ karma samācaret // Ang_1.440 //
jyeṣṭhena dattaputreṇa $ tatkṣetrasya pitustu vā &
kṛte karmaṇi tasya syād % ādhikyaṃ tatsutātparam // Ang_1.441 //
tāte sati kalatrasya $ tatpuro jyāyaso 'sya cet &
kṛtaṃ karma hi dattena % sadyaḥ putrādhiko bhavet // Ang_1.442 //
putreṣu satsu dattena $ pituḥ karma kṛtaṃ tu cet &
na tadā tasya vādhikyaṃ % svāmyaṃ kimapi labhyate // Ang_1.443 //
[055]
yadi tajjyeṣṭhabhāryāyā $ aputrāyāḥ kṛtaṃ tu tat &
karma tatpurato nūnaṃ % dattaḥ syādadhikaḥ sutāt // Ang_1.444 //
pituḥ karma kṛtaṃ tena $ dattena yadi tatparam &
apyayaṃ mukhyakartā na % mukhyaḥ syātsuta eva vai // Ang_1.445 //
nikhilebhyo sutebhyo 'sāv $ auraso hyatiricyate &
patnīviśeṣāḥ, tatra dharmapatnī
auraso dharmapatnījo % dharmapatnī ca kevalam // Ang_1.446 //
yā 'nena pūrvaṃ bālā vā $ durguṇā vā vivāhitā &
saivāsya dharmapatnī syād % dharmavidbhirudāhṛtā // Ang_1.447 //
dvitīyapatnī
tatpaścādyā kulīnā vā $ surūpā vā vayo 'dhikā &
na sāsya dharmapatnī syād % vitīyā bhoginī smṛtā // Ang_1.448 //
sati cettanaye talpe $ punaḥ kāmādvivāhitā &
dvitīyā bhoginī nārī % dharmapatnī na socyate // Ang_1.449 //
putrāṇāṃ jyaiṣṭhyakāniṣṭhyam
dharmapatnīsamudbhūto $ jyeṣṭhaputra iti smṛtaḥ &
patnī tanayarāhitya- % kṛtavaivāhikasya sā // Ang_1.450 //
yeyamūḍhā dharmahetor $ dharmapatnyabhicoditā &
bhoginī
kalatre sati putre vā % pautre naptari santatau // Ang_1.451 //
sthitāyāṃ yeyamūḍhā syād $ bhoginī kāñcanāhvayā &
[056]
bharmaṇāvāvātādipatnayaḥ
bharmaṇo yāni nāmāni % tāni sarvāṇi kṛtstraśaḥ // Ang_1.452 //
labhate 'tastu sā proktā $ dvitīyā kāñcanāhvayā &
na dharmapatnī bhavati % bhoginyeva parā smṛtā // Ang_1.453 //
bharmaṇeyaṃ yataḥ sādhyā $ vanitā tena sā smṛtā &
sarvasvarṇapadairvācyā % vāvāteti ca phaṇyate // Ang_1.454 //
parā durvarṇanāmāni $ yāni khyātāni bhūtale &
tāni sarvāṇyavāpnoti % tṛtīyeti ca tāṃ viduḥ // Ang_1.455 //
parivṛttīti tāmeke $ vijñeyā vimalāmiti &
haridrāṃ hariṇīṃ kalyāṃ % jagadurbrahmavādinaḥ // Ang_1.456 //
etāsāṃ tanayāḥ sarve $ 'pyuttarottaradurbalāḥ &
dharmapatnīsutānnyūnā % vayasāpyadhikāstarām // Ang_1.457 //
prathamā dharmapatnī ca $ subhagā mahiṣīti ca &
satkarṇīti ca kalyāṇī % dharmajñaiḥ kathitā hi sā // Ang_1.458 //
dharmapatnīsuto bālo $ mauñjīvirahito 'pi vā &
tiṣṭhatsu cānyāputreṣu % karmabhiḥ satkṛteṣvapi // Ang_1.459 //
uttamaḥ pitṛkṛtyeṣu $ tasmādagnipradaḥ sa tu &
tena prādhānikaṃ karma % yadyattattattu tanmukhāt // Ang_1.460 //
samyakkārayituṃ nyāyyaṃ $ mantrān sarvānpare sutāḥ &
paṭheyurvai vidhānena % caiva dharmo 'khilo mahān // Ang_1.461 //
[057]
vihitastu samāsena $ tena yāvatkṛtaṃ na tu &
tāvatsa tu mṛto tātaḥ % paralokaṃ na vindati // Ang_1.462 //
pretatvācca na nirmuktaḥ $ kṣuttṛṣṇāpīḍitastarām &
śaraṇaṃ yatra kutrāpi hy % aṭan dhāvan khalan bhraman // Ang_1.463 //
nityaṃ ca salilākāṅkṣī $ pretaloke hyadhomukhaḥ &
rugṇo muṇḍaśca vikalo % jaḍo bhrāntaśca durmanāḥ // Ang_1.464 //
nivasedeva satataṃ $ tasmādaurasa eva saḥ &
dharmapatnījasya sparśamātrakartṛtvam
dharmapatnīsamudbhūto hy % aparijñātavarṇakaḥ // Ang_1.465 //
pretakāryasparśamātraṃ $ snātvā kuryādamantrakam &
tāvanmātreṇa tattātaḥ % kṛtakṛtyaḥ sukhītarām // Ang_1.466 //
samyak pitṛtvamāpnoti $ nityānandaḥ prajāyate &
tattanmātustattanayā % mukhyakartāra īritāḥ // Ang_1.467 //
satsvauraseṣu mukhyatvāt $ ta eva kathitāḥ parāḥ &
tattatkarmasu kartāro % nānyamātṛsamudbhavāḥ // Ang_1.468 //
dharmapatnīsute bāle $ kevalaṃ rahitākṣare &
aspaṣṭaspaṣṭavarṇe vā % vidyamāne mṛte tu vā // Ang_1.469 //
kakṣyānantaraniṣṭhena $ yena kena sutena vā &
tatsamenā 'thavā bhrātrā % śiṣyeṇānyena bandhunā // Ang_1.470 //
sarvaṃ kārayitavyaṃ syāt $ samantreṇātra tatra cet &
yadyatprādhānikaṃ karma % tatra tatrāsya vai śiśoḥ // Ang_1.471 //
[058]
sānnidhyaṃ sparśamātrakartṛtvam
sparśamātraḥ prakartavyas $ tatsānnidhyaṃ ca kevalam &
apekṣitaṃ mṛtasyātra % mahātṛptyaikahetave // Ang_1.472 //
tatsānnidhyasparśamātrāt $ sa mṛtaḥ sukhabhāgalam &
bhavedeva na saṃdehas % tathā tasmāttu taccaret // Ang_1.473 //
mṛtasyaitāni proktāni $ tārakāṇi mahātmabhiḥ &
kārakāṇi mahātṛptes % tānīmāni smṛtāni hi // Ang_1.474 //
śrāddhādāvatyantatṛptikarāṇi
jakārapañcakaṃ tvekaṃ $ dharmapatnījasannidhiḥ &
tatkāryakaraṇaṃ tadvad % grahaṇaśrāddhameva ca // Ang_1.475 //
gayāśrāddhaṃ ca phalgunyāḥ $ śākaśrāddhamathāpi ca &
tathaiva varaṇaṃ gauryā % vṛṣotsarjanameva ca // Ang_1.476 //
mahālayaśca panasas $ ta ete nikhilāḥ parāḥ &
atyantatṛptimuktyaika- % nidānānīti tān jaguḥ // Ang_1.477 //
janmabhūmyādikaṃ tatra $ tajjakārasya pañcakam &
mṛtasya tārakaṃ pūrvaṃ % tatparaṃ tvaurasasya vai // Ang_1.478 //
sānnidhyaṃ mṛtikāle tu $ dvitīyādisutasya vā &
paralokānukūlā yā % mṛtasya prabhavettathā // Ang_1.479 //
tatkriyā mantrapūrvaivaṃ $ mṛtasya prabhavettathā &
[059]
evaṃ syādgrahaṇaśrāddhaṃ % gayāśrāddhamathāparam // Ang_1.480 //
tṛptidaṃ phālgunīśrāddham $ aṣṭottaraśatairuta &
śāke śrāddhaṃ yatkriyate % tadekamatha tārakam // Ang_1.481 //
gaurīdānaṃ pitṛtṛptikaram
gaurīdānaṃ vṛṣotsargaḥ $ pākṣiko 'yaṃ mahālayaḥ &
sthāpanaṃ panasākhyasya % tānīmāni smṛtāni hi // Ang_1.482 //
pitḥṇāmapi sarveṣāṃ $ vallabhānīti vai jaguḥ &
jakārapañcakaṃ vatsaḥ % paralokagatasya tat // Ang_1.483 //
tṛptyai sataraṇāyāpi $ provācaivaṃ na cetarat &
jakārapañcakam
jalārdhaṃ jāhnavītīraṃ % janārdanamahāsmṛtiḥ // Ang_1.484 //
jvalano jananotpanna- $ sutasānnidhyameva ca &
jakārapañcakaṃ proktaṃ % kathitaṃ janmamocakam // Ang_1.485 //
grahaṇaśrāddhalakṣaṇam
grahasparśādatha yatan $ sadyaḥ patnyādibhirvṛtaḥ &
tadānnenaivaṃ yacchrāddhaṃ % karoti pitṛtṛptaye // Ang_1.486 //
snātvā tenaiva vidhinā $ tadgrahaśrāddhamucyate &
tadetatkila deveśo % bhagavān bhūtabhāvanaḥ // Ang_1.487 //
ṣoḍaśaśrāddhatulitaṃ $ mahādānaśatādhikam &
provāca kila sarveśo % gayasya sumahātmanaḥ // Ang_1.488 //
gayāphalgunikāśāka- $ śrāddhānyetatsamāni vai &
[060]
gaurīdānaṃ tathaiveti % vṛṣotsarjanameva ca // Ang_1.489 //
mahānti niṣkriyāṇīti $ manuḥ kātyāyano 'ṅgirāḥ &
kutsavatsāgnibharata- % viśvāmitraśukādayaḥ // Ang_1.490 //
naiteṣāṃ tulyamaparaṃ $ paitṛkaṃ karma vidyate &
lokatraye 'pi paramaṃ % tasmādeteṣu caikakam // Ang_1.491 //
api kartā kṛtārthaḥ syāt $ sukṛtī pitṛtārakaḥ &
ityevamenaṃ jahṛṣuḥ % panasasthāpakaṃ tu tam // Ang_1.492 //
vayaṃ na vidmaḥ ko vā sa $ dūrvāsājanako 'thavā &
kumbhodbhavo dadhīcirvā % śibirvā nahuṣo nalaḥ // Ang_1.493 //
māndhātā vā 'pyalarko vā $ hariścandro 'thavā mahān &
gayo rāmo 'thavā śrīmān % eṣu caiko 'thavā na cet // Ang_1.494 //
etatsamaṣṭirlokānāṃ $ hitāyā 'tra bhuvaḥ sthale &
avatīrṇo na sandeha % iti brahmā śivo hariḥ // Ang_1.495 //
panase sthāpite mahān viśeṣaḥ
panasasthāpakaṃ procuḥ $ śalāṭostasya pṛṣṭhataḥ &
sarve kaṇṭakarūpeṇa % samāśrityaiva santatam // Ang_1.496 //
aṣṭottaraśataśrāddha- $ divyaśākaviśeṣakāḥ &
pravartante yatastasmāt % tadā śākasahasrakam // Ang_1.497 //
tasyāsya divyarūpasya $ pitṛprāṇaikarūpiṇaḥ &
sarvadevasvarūpasya % sarvamantramayasya ca // Ang_1.498 //
[061]
sarvayajñamahātīrtha- $ saridagnisuvarṣmaṇaḥ &
nikhilāgamaśāstraugha- % vratakṛcchrāmṛtāndhasām // Ang_1.499 //
nidhānasya pavitrasya $ pitryākarṣaṇavarṣmaṇaḥ &
sthāpanaṃ kriyate yena % tacchāyāpatramūlakaiḥ // Ang_1.500 //
phalaiḥ śalāṭubhirvāpi $ kāṣṭhaiśchāyābhireva ca &
kriyate pitṛtṛptiḥ syād % buddhipūrvamabuddhitaḥ // Ang_1.501 //
tasya puṇyaphalaṃ vaktuṃ $ guruṇā brahmaṇāpi vā &
śakyaṃ varṣasahasreṇa % phaṇirājena vā na tu // Ang_1.502 //
purā kila pitṛtṛpti- $ hetavo 'khilaśākakāḥ &
tapastaptvā vareṇātha % brahmaṇaḥ panasaṃ śritāḥ // Ang_1.503 //
alarkaśrāddham
alakālarkakārūṣā- $ cyutacūtānarāmarāḥ &
saptasveteṣvacyutaśced % alarkaścājarāstrayaḥ // Ang_1.504 //
pratimāsajabhedena $ smṛtā dvādaśajātayaḥ &
ataḥ ṣaṭtriṃśatkasaṃkhyā % tasmādetattrayasya ca // Ang_1.505 //
eteṣāṃ māsajānāṃ syād $ ekajātiśalāṭutaḥ &
tadbhinnaikādaśānāṃ ca % śalāṭuphalabhedataḥ // Ang_1.506 //
[062]
dvaividhyaṃ kila saṃprāptaṃ $ śalāṭorapi vai muhuḥ &
ārdraśuṣkaprabhedena % dvaividhyaṃ samupāgatam // Ang_1.507 //
tadvatphalānāṃ ca puna- $ dvaividhyaṃ samupāgatam &
taccaitrāmalako grāhya % āśaratsapavitrakaḥ // Ang_1.508 //
divyaśākāḥ śrāddhārhāḥ
vārukaḥ karmajaḥ śāriḥ $ śrīparṇaṃ śrīkaraḥ śamī &
yugado yugmado ramyaṃ % vajraparṇī karīṣakī // Ang_1.509 //
kāravallī trayī kāruḥ $ kāmakṛt kāmavārakaḥ &
kāmavāhī kāmadūraḥ % śākuṭadvayamagrimā // Ang_1.510 //
kāmapraṃ kāmadaṃ kamraḥ $ kaliṅgaḥ kalivārukaḥ &
ajaśrīrajacarmākhyo % dāruko dharmado damaḥ // Ang_1.511 //
kulaṃ kārī manurmānī $ rājaśrīḥ śekharī nalaḥ &
nālakaṃ kārakaḥ khādyo % gāyatro harilocanaḥ // Ang_1.512 //
haridaśvo hayagrīvaḥ $ kāruṇyaḥ kanakapriyaḥ &
kārmukaḥ karmakṛtkāryo % dhairyado mānakṛt kuṇiḥ // Ang_1.513 //
śaracchrīko maṅgalako $ kuṇḍo 'kuṇḍo guḍapriyaḥ &
phalaśrīrmadhuragrīvo % dānadaḥ kaṭukaḥ kṣamī // Ang_1.514 //
[063]
mānmatho madhurasrāvā $ vajraghno vajrapañjaraḥ &
valmīkajo bālarājo % bālaputro bṛhadrathaḥ // Ang_1.515 //
karṇakāro 'kṣirogaghnaḥ $ pratīhārī valīmukhaḥ &
śarmakṛnnetrarogaghno % dhānyadveṣī daridrahṛt // Ang_1.516 //
kuśalaḥ karmasukhakṛt $ kaṇṭhahṛt kanakaprabhaḥ &
viśvākaraḥ pippalaghnaḥ % kṣunmūlo kṣunnivāraṇaḥ // Ang_1.517 //
agnidhāmā dharānātho $ dharāvāso dharāśrayaḥ &
adrirājo dharmadeśī % dharmāśrayakaraḥ prarāṭ // Ang_1.518 //
aniketo nimigrīvo $ nīlanetro marutpatiḥ &
maṇimālo bṛhannālo % nārado likuco naṭaḥ // Ang_1.519 //
kumbhāḍaḥ kuṇḍalī cakraḥ $ śaityakarmā śatākaraḥ &
kalyāṇādhāra īśāna % īśāno dakṣiṇāspadaḥ // Ang_1.520 //
śatavallī mahāvallī $ cakravallī nipānakṛt &
droṇapriyo droṇarājo % gulmahṛt kaṭumūlakaḥ // Ang_1.521 //
nityaśrīko nityapuṣpo $ nirmūlo bahupuṣpakaḥ &
plakṣarājanyasaṃbhūto % hetimūlo niśāpriyaḥ // Ang_1.522 //
mahādāhakaro 'śvatthaḥ $ sundaraḥ parvatāśrayaḥ &
kardamāḍhyaḥ kardamādhaḥ % sūpasthānaḥ surāspadaḥ // Ang_1.523 //
pūrṇapātraṃ śarmapātraṃ $ śātakumbhaḥ sthirākaraḥ &
[064]
kāvyaśrīḥ śrīkaraḥ śrīgaḥ % parāgaśrutidīpanaḥ // Ang_1.524 //
mahāmālī jīvamālī $ pāśāḍhyaḥ pāśaduḥsahaḥ &
prathito prāṇataraṇo % devarājapriyaḥ paṇaḥ // Ang_1.525 //
sadyomūlaḥ paṇyamatiḥ $ garadūṣo gaṇatrigaḥ &
guhāvāso guhāścayaṃ % bharaṇyaṃ munivanditaḥ // Ang_1.526 //
munipriyo dantaripuḥ $ śarmakṛccharmamatsarī &
ta ete divyaśākāḥ syuḥ % śrāddhakarmaṇi coditāḥ // Ang_1.527 //
eteṣāmamlayogena $ tadayogena ca dvidhā &
bhaveyuḥ kila te bhūya % eteṣāṃ punareva vai // Ang_1.528 //
madhye śākuṭakādīni $ mūlataḥ stambhatastathā &
patratastrividho jñeyaḥ % kānicicchuṣkabhedataḥ // Ang_1.529 //
pakvena jalatailābhyāṃ $ pṛthaktvena samaṣṭitaḥ &
cūrṇakalkaprabhedena % yatnataḥ syātsahasrakam // Ang_1.530 //
panasamahimā
etatsarvaṃ caikapātre $ nidhāya kila padmajaḥ &
anyapātre ca panasaṃ % tulayāmāsa pāṇinā // Ang_1.531 //
tadā tu panasaḥ kiṃcid $ babhūvādhika eva vai &
[065]
bṛhatī triśatasamā % tadā jātā hi paśyatām // Ang_1.532 //
ārdrakaṃ ṣaṭchatasamaṃ $ tilāḥ śatasamaṃ tarām &
evaṃ tulāyāṃ tritayaṃ % saṃbabhūva tadādi vai // Ang_1.533 //
bhūtale brāhmaṇāḥ santaḥ $ pavitre śrāddhakarmaṇi &
tulyaṃ śākasahasrasya % tilārdrakabṛhatkakam // Ang_1.534 //
saṃpādayanti yatnena $ pitḥṇāmatitṛptaye &
tilamāṣavrīhiyavā % mudgagodhūmaśākakāḥ // Ang_1.535 //
kāśā daśavidhā darbhā $ mukhyāmukhyāśca ye matāḥ &
khaḍgaṃ daśavidhaṃ māṃsaṃ % pretaparpaṭabhūtapāḥ // Ang_1.536 //
vāmadevādayo viprāḥ $ pitṛsūktaviśeṣakāḥ &
gayādipuṇyakṣetrāṇi % vaṭabhūruha eva ca // Ang_1.537 //
bindumādhavaviśveśa- $ caturdaśapadāni ca &
īśānādimukhānyevaṃ % gadādharamaheśvarau // Ang_1.538 //
bhāgīrathī phalgunī ca $ yamunā ca sarasvatī &
pitṛsūktāni sarvāṇi % vaiṣṇavāni viśeṣataḥ // Ang_1.539 //
rakṣoghnāni pavitrāṇi $ punaranye tathāvidhāḥ &
śrāddhadravyaviśeṣāḥ syuḥ % pitḥṇāmativallabhāḥ // Ang_1.540 //
te sarve panasastvekaḥ $ sumahākṣayakārakaḥ &
etasmin panase labdhe % sarvaśrāddhanidānake // Ang_1.541 //
mṛtāhadivase puṇye $ nityatṛptāḥ sutoṣitāḥ &
pitarastundilāḥ sadyo % bhavantyeveti sā śrutiḥ // Ang_1.542 //
[066]
evaṃ satyatra yo martyaḥ $ panasasthāpako hṛdā &
matyā 'matyāthavā 'tīvaṃ % bhaktyā 'bhaktyāthavā punaḥ // Ang_1.543 //
jñānenā 'jñānato vā 'pi $ bhūtale yatra kutracit &
sa eva kathitaḥ sadbhir % gayāśrāddhasahasrakṛt // Ang_1.544 //
panasaṃ sahakāraiśca $ kadalyādidrumaiḥ saha &
sthāpayitvā vidhānena % yatnātsaṃvardhitaiḥ śivaiḥ // Ang_1.545 //
campakaiḥ pāṭalībhiśca $ madhūkaiḥ sumanoramaiḥ &
candanaiḥ spandanairnīpais % tacchāyābhiśca tatphalaiḥ // Ang_1.546 //
patraiḥ puṣpaiśca tatkāṣṭhair $ nānāśākaviśeṣakaiḥ &
kurvan svavṛtyā prayatan % kulakoṭisahasrakaiḥ // Ang_1.547 //
brahmalokamavāpyeha $ tatsāyujyamavāpnuyāt &
panasaṃ yatra kutrāpi % dṛṣṭvā sadyo mahāmanāḥ // Ang_1.548 //
tatkāṣṭhapatrakusuma- $ śalāṭuphalamukhyakaiḥ &
yena kenāpi vā tṛptiṃ % pitḥṇāṃ tāṃ samācaret // Ang_1.549 //
sadya eva brāhmaṇebhyo $ labdhamātre ca tatphale &
dṛṣṭamātre 'thavā bhaktyā % dadyādvai pitṛtṛptaye // Ang_1.550 //
śalāṭuṃ pānasaṃ patraṃ $ phalaṃ dṛṣṭvā tu yo naraḥ &
pitṛtṛptimakṛtvaiva % tūṣṇīṃ tiṣṭhenmahājaḍaḥ // Ang_1.551 //
taṃ tasya pitaraḥ sarve $ śapanti kila kopataḥ &
dṛṣṭamātre tu tasmāttu % pānasadravyamuttamam // Ang_1.552 //
yena kenāpyupāyena $ patreṇa ca phalena vā &
[067]
śalāṭunā chāyayā vā % pitṛtṛptinimattakam // Ang_1.553 //
yatkiṃcidapi vā teṣu $ brāhmaṇebhyaḥ pradāpayet &
tāvanmātreṇa pitaro % nityatṛptā bhavanti vai // Ang_1.554 //
evaṃ satyatra yaḥ kaścid $ bhāgyavān panasī naraḥ &
taddravyairaniśaṃ bhaktyā % tṛptyakṛt pātakī bhavet // Ang_1.555 //
gālavastu purā vipro $ dṛṣṭvā bījāni bhaktitaḥ &
krayeṇa pañcaṣān gṛhya % pitṛprītyai bubhukṣitaḥ // Ang_1.556 //
svayaṃ patnyā bhakṣayitvā $ pitṛtṛptiṃ cakāra ha &
tāvanmātreṇa te cāpi % paraṃ tṛptāḥ śatābdakāt // Ang_1.557 //
ānandasāgare magnā $ babhūburiti naḥ śrutam &
purā kuśavane puṇye % māṇḍavyo vedavittamaḥ // Ang_1.558 //
mahāvindhyāṭavīmārge $ panasaṃ kārtike 'vaśāt &
dṛṣṭvārkaṃ ca natastūṣṇīṃ % samālocya kṣaṇātparam // Ang_1.559 //
tatpatrāṇi pavitrāṇi $ patitāni bhuvaḥ sthale &
dṛṣṭvā samādāyaitāni % nipuṇaḥ sarvakarmasu // Ang_1.560 //
tāni svakarataḥ śīghraṃ $ kṛtvā patrapuṭaṃ tvaran &
kasmaicidvipraputrāya % pātrāya jalakāṃkṣiṇe // Ang_1.561 //
samudyuktāya pātuṃ taj $ jalaṃ bhūmigataṃ katham &
pāsyāmi salilaṃ veti % samālokayatetarām // Ang_1.562 //
pibatyanekatarasā $ pitṛprītyai pitḥn mahān &
smṛtvā dadau tadā te 'pi % samāgatyātisatvaram // Ang_1.563 //
[068]
tāvanmātreṇa saṃtuṣṭā $ gayāśrāddhaśatādhikāt &
atiharṣaṃ gatāḥ sadyas % tamenaṃ bhūritejasam // Ang_1.564 //
āśīrbhiśca praśastābhiḥ $ pratyakṣeṇainamīkṣya te &
paraṃ tṛptāḥ smeti coktvā % tvaṃ kṛtārtho mahānasi // Ang_1.565 //
śāstrārthadharmatattvajñas $ tvamasmatparitṛptikṛt &
ityuktvā '; 'bhāṣya te tena % tatpadaṃ cakrapāṇinaḥ // Ang_1.566 //
paśyatastasya purato $ jagmuḥ kila surottamaiḥ &
prārthanīyaṃ viśeṣeṇa % so 'yametādṛśo mahān // Ang_1.567 //
pitḥṇāṃ panasaḥ śrīmān $ vallabhaḥ paramo mahān &
kāraśca kāravallīkaḥ % kārukaḥ kāliko karut // Ang_1.568 //
pañcaite brahmapurato $ devānāṃ śṛṇvatāṃ tadā &
idamūcurvaco duḥkhād % asmākamapi santi hi // Ang_1.569 //
kaṇṭakāni tato bhūyaḥ $ kharāṇi sumahāntyapi &
tvamasmākaṃ tu tatsāmyaṃ % kimarthaṃ nākarorvibho // Ang_1.570 //
ityevamatidainyena $ paunaḥpunyena kevalam &
ruruduḥ kila duḥkhārtās % tānetāṃstādṛśānvibhuḥ // Ang_1.571 //
nākināṃ purato bhūyaḥ $ prahasan vākyamabravīt &
rodanam
yanmāhātmyasumahato % janmasiddhātisuśriyaḥ // Ang_1.572 //
dṛṣṭvā vibhūtiṃ paramām $ asahanneva kevalam &
[069]
tatsāmyamicchurārānme % rodanaṃ kṛtavānasi // Ang_1.573 //
tasmādetatprabhṛti te $ bhuvane ye daridrataḥ &
śrāddhaikakaraṇāśaktā % aṣṭottaraśateṣvapi // Ang_1.574 //
śrāddheṣu keṣucitkāla- $ viśeṣeṣu kathaṃcana &
rodanācchrāddhakaraṇa- % phalaṃ te prāpnuyuḥ param // Ang_1.575 //
kārasya ślādhyatvam
yasmādatyamlavacanaṃ $ matpuraḥ proktavānasi &
devānāṃ śṛṇvatāṃ cāpi % tasmāttvaṃ śrāddhakarmasu // Ang_1.576 //
nityāmlayukto vartasva $ kāra re re kṛtī bhava &
kāravallyādayo yūyaṃ % sveṣāṃ kaṇṭakasāmyataḥ // Ang_1.577 //
tatsāmyacetaso yasmād $ aṅgīkurmaśca sāṃpratam &
yuṣmān śrāddheṣu sarveṣu % tadyogyā bhavataiva vai // Ang_1.578 //
tatsāmyaṃ tattrayasyaiva $ militvaiva pṛthaṅ na tu &
nityaṃ śākasahasrasya % bṛhatyādestu vo na tu // Ang_1.579 //
yuṣmākaṃ śrāddhayogyatva- $ mātraṃ madvacasā matam &
sakaṇḍakabṛhatyastā % manasā pūrvameva vai // Ang_1.580 //
sāmyaṃ kaṇṭakatastasya $ panasasya tvakāmayan &
yuṣmadīyamimaṃ vṛttaṃ % jñātvā tūṣṇīṃ vyavasthitāḥ // Ang_1.581 //
[070]
aticāturyato 'tīva $ nipuṇāśca vicakṣaṇāḥ &
jñātvā taddhṛdayaṃ sarvam % avalepaṃ tathāvidham // Ang_1.582 //
sarvaṃ jñātvā vidhāsyāmi $ lokeṣvadya ca śrūyatām &
manvādiṣu madīyeṣu % yugādiṣu caturṣvapi // Ang_1.583 //
aṣṭakāsu ca puṇyāsu $ saṃkrāntiṣu ca vṛddhike &
naimittike ca tāsāṃ syād % ayogyatvaṃ tathāvidham // Ang_1.584 //
tatra caitāsu yāḥ krūrāḥ $ pretakarmaṇi tāḥ parāḥ &
saṃbhavantu na cānyeṣu % maryādaiva mayā kṛtā // Ang_1.585 //
urvārumahimā
etasminnantare tatra $ devasṛṣṭo 'tisundaraḥ &
patrapuṣpamahāvallī- % śalāṭuphalasaṃvṛtaḥ // Ang_1.586 //
samāgatyāticapalāt $ kailāsāddharaṇīdharāt &
natvā baddhāñjalipuṭaś % corvārurmama kā gatiḥ // Ang_1.587 //
iti covāca lokeśaṃ $ bhagavantaṃ pitāmaham &
tādṛśaṃ taṃ samudvīkṣya % gaurīvākyena kevalam // Ang_1.588 //
śambhunā lokanāthena $ sṛṣṭaṃ śuddhaikavigraham &
samāgataṃ mahāprahvaṃ % mahāguruṣu vatsalam // Ang_1.589 //
śuddhasatvaṃ dūragarvaṃ $ jñātvā taṃ sarvasundaram &
atipraśasyaṃ covāca % devānāṃ purato vibhuḥ // Ang_1.590 //
tvamurvāro sthāṇusṛṣṭo $ bhavānīvacasā yataḥ &
svayaṃ prakṛtyā ca mahān % śānto dānto mahāmanāḥ // Ang_1.591 //
gurupriyo vinītaśca $ satataṃ guruvatsalaḥ &
[071]
avalepaikarahitaś % cādyaprabhṛti bhūtale // Ang_1.592 //
daivikeṣu ca pitryeṣu $ kalyāṇeṣu naveṣu ca &
naimittikeṣu nityeṣu % kāmyeṣu sakaleṣvapi // Ang_1.593 //
kṛtsnakriyāviśeṣeṣu $ bālavṛddhāturādiṣu &
nityayuktaḥ sadā yogyaḥ % śalāṭūnāṃ daśāsu ca // Ang_1.594 //
daśāsveva phalānāṃ ca $ śāśvato bhava śāśvataḥ &
pitḥṇāṃ sarvadātyantaṃ % vallabhaḥ paramo bhava // Ang_1.595 //
vasantamādhavasya tvaṃ $ grīṣmamṛtyuṃjayasya ca &
mahāvarṣā saptatantuḥ % śaratkālyastathā punaḥ // Ang_1.596 //
hemantavanarājanyaḥ $ śiśiraḥ śītalaḥ śivaḥ &
sukhākaraḥ śubhakaro % nityakalyāṇakārakaḥ // Ang_1.597 //
prathito bhava sarveṣāṃ $ pānasairāmrakaiḥ śivaiḥ &
rambhābhistulito bhūyaḥ % kadācidadhikastathā // Ang_1.598 //
vidvatstutyo rājamānyo $ tvajjātīyakaṣoḍaśaiḥ &
saṃgrāhyo bhava sarvatra % sarvanetrapriyo 'niśam // Ang_1.599 //
sarvadā sarvasaṃvṛddho $ bhavorvāro 'tivardhitaḥ &
marutkṛtau tu tvadbīja- % vikṣepaṇamukhāditaḥ // Ang_1.600 //
phalabījasamutpatti- $ paryantaṃ kila sarvadā &
tadiṣṭitrayataḥ śuddho % mahānmantrapariṣkṛtaḥ // Ang_1.601 //
trayastriṃśatkoṭisaṃkhya- $ devānāṃ vallabho bhava &
iti stutaḥ pūjitaśca % śāsito vihito 'naghaḥ // Ang_1.602 //
[072]
atyantapitṛtṛptyaika- $ kārakaḥ kila kāritaḥ &
urvārustādṛśaḥ proktaḥ % saṃgrāhyaḥ śrāddhakarmasu // Ang_1.603 //
urvārutyāge doṣaḥ
tādṛśaṃ tamimaṃ yo vai $ mauḍhyācchrāddheṣu saṃtyajet &
sadya eva piturdrohī % bhavedeva na saṃśayaḥ // Ang_1.604 //
devadrohī śrutidrohī $ sarvadrohī sa eva hi &
vidhighnaḥ śrāddhahantā syāt % tānīmāni pravacmyataḥ // Ang_1.605 //
ṣaṇṇavatiśrāddhāni
amāmanuyugakrānti- $ dhṛtipātamahālayāḥ &
tisro 'ṣṭakā gajacchāyā % ṣaṇṇavatyaḥ prakīrtitāḥ // Ang_1.606 //
māsiśrāddhāni tānyevaṃ $ māsi māsi kṛtāni vai &
aṣṭottaraśatāni syus % tānīmāni tataḥ punaḥ // Ang_1.607 //
pitrormṛtāhaḥ kathito $ 'laṅghanīyaḥ kathaṃcana &
raviṃ ca prathame pāde % kaviṃ caiva dvitīyake // Ang_1.608 //
trayodaśa tṛtīye syād $ amāvyākhyānamucyate &
punarnirūpyate spaṣṭam- % amāvākyasya sāṃpratam // Ang_1.609 //
amāvāsyā dvādaśa syur $ manavastu caturdaśa &
yugādayaśca catvāraḥ % krāntayo dvādaśa smṛtāḥ // Ang_1.610 //
dhṛtayaścāpi pātāśca $ trayodaśa trayodaśa &
mahālayāḥ pañcadaśa % aṣṭakā dvādaśa smṛtāḥ // Ang_1.611 //
gajacchāyā tathā caikā $ ṣaṇṇavatya itīritāḥ &
pratimāsaṃ prakartavya- % tvena tāni ca sāṃpratam // Ang_1.612 //
[073]
kīrtitāni dvādaśa hi $ militvaite 'khilānyapi &
aṣṭottaraśatāni syuḥ % śrāddhāni vihitāni vai // Ang_1.613 //
prativarṣaṃ prayatnena $ brāhmaṇasya mahātmanaḥ &
amāvāsyāstatra kḷptā % māsāntā nityameva vai // Ang_1.614 //
atraiva pitṛyajñaśca $ kartavyatvena coditaḥ &
śrutyukto 'yaṃ pitḥṇāṃ syād % atitṛptyaikakārakaḥ // Ang_1.615 //
śrāddhānāṃ prakṛtitvena $ coditaḥ smṛtikartṛbhiḥ &
naitasmāttu paraṃ śrāddhaṃ % vidyate yatra kutracit // Ang_1.616 //
śrutyuktametadeva syād $ etanmātre kṛte tu cet &
sarvāṇyapi kṛtāni syur % athavaitaddine tu yaiḥ // Ang_1.617 //
śrāddhaṃ vai kriyate tadvā $ prakṛtiśceti vai jaguḥ &
itaraiḥ sarvapitryāṇāṃ % śrutito brahmavādinaḥ // Ang_1.618 //
yadanuṣṭhānataḥ sarvā- $ -nuṣṭhānaṃ jāyatetarām &
tadeva prakṛtiḥ proktā % hi kaiścidbrahmavādibhiḥ // Ang_1.619 //
darśaśrāddham
darśānuṣṭhānataḥ sarva- $ śrāddhāni syuḥ kṛtāni vai &
iti sarve trayo lokās % tūṣṇīṃ tiṣṭhanti kevalam // Ang_1.620 //
na kenāpi ca tasmāttu $ darśaḥ saṃtyajyate paraḥ &
darśamātre 'nuṣṭhite 'smin % yena kena prakārataḥ // Ang_1.621 //
sarvāṇyanuṣṭhitāni syur $ iti vai lokasaṃsthitiḥ &
na tatra sākṣācchrāddhaṃ ca % kriyate yena kena vā // Ang_1.622 //
[074]
kriyate kṛtinā tattu $ bhūtale yena kenacit &
tenāpyudakamātreṇa % śrāddhenāpi kṛtena vai // Ang_1.623 //
sarvāṇyapi kṛtānyevety $ evaṃ sarvaikaniścayaḥ &
sa darśastādṛśasyānu- % -ṣṭhātā yo brāhmaṇottamaḥ // Ang_1.624 //
agnihotrī sa eva syād $ darśayājyakṣayānyapi &
somayājī sarvayājī % tattyāgī brahmaghātakaḥ // Ang_1.625 //
sa eva karmacaṇḍālas $ tamenaṃ brahmaghātakam &
dṛṣṭvā samāgataṃ pāpaṃ % vāṅmātreṇāpi nārcayet // Ang_1.626 //
prakṛtiśrāddhamātraśca $ darśa eva na cāparaḥ &
pitṛyajñamukhādeva % prakṛtitvaṃ tadīritam // Ang_1.627 //
tattaiva vihito 'yaṃ hi $ pitṛyajñaḥ śrutīritaḥ &
darśābdikau tulyau
darśo mṛtāhaśca samau % na kadācittu śakyate // Ang_1.628 //
yena kenāpi vā tyaktuṃ $ tattyāgī cetpatatyadhaḥ &
pitrormṛtāhastvannena % kāryaḥ syāttu na cānyataḥ // Ang_1.629 //
na hemnānnena homena $ piṇḍadānena mantrataḥ &
akṣeṇa śaṣpairmantrairvā % na duḥkhena tadācaret // Ang_1.630 //
kiṃ tvagnaukaraṇādbrahma- $ bhojanātpiṇḍadānataḥ &
kṛtaṃ bhavati tatkarma % na ceccaṇḍālatāṃ vrajet // Ang_1.631 //
darśābdikau na tyājyau
mṛtāho 'laṅghanīyaḥ syād $ darśaścāpi tathāvidhaḥ &
[075]
yena kena prakāreṇa % śakyate kila durbalaiḥ // Ang_1.632 //
akiṃcanairdurbalairvā $ vyādhitairvā viśeṣataḥ &
bādhitairdhāvamānairvā % 'jñātavāsibhireva vai // Ang_1.633 //
naṣṭakriyairnaṣṭadhanair $ mṛtaprāyairathāpi vā &
tyuktuṃ na śakyate śrāddhaṃ % mṛtāhākhyaṃ kathaṃcana // Ang_1.634 //
mṛtāhastādṛśaḥ kḷptaḥ $ prativarṣaṃ ca cāndrataḥ &
mānenaiva bhavennūnam % akḷpto 'nyena cedbhavet // Ang_1.635 //
atyantāvaśyako na syād $ akḷptaścettu yo bhavet &
kḷptasyāvṛttirityeva % maryādā śāstrasaṃmatā // Ang_1.636 //
tithyagnī na tithistithyāśe $ kṛṣṇebho 'nalo grahāḥ &
tithyarkau na śivo 'śvo 'mā- % tithī manvādayaḥ smṛtāḥ // Ang_1.637 //
tasmāttu kḷptā ityuktās $ tataśca krāntayaḥ smṛtāḥ &
sūryarāśikramaṇataś % cā 'kḷptā ityudīritāḥ // Ang_1.638 //
saṃkrāntisvarūpam
ayane dve ca viṣuvau $ catasraḥ ṣaḍaśītayaḥ &
catasro viṣṇupadyaśca % saṃkramā dvādaśa smṛtāḥ // Ang_1.639 //
sthirabheṣvarkasaṃkrāntir $ jñeyā viṣṇupadāhvayā &
ṣaḍaśītimukhaṃ jñeyaṃ % dvisvabhāveṣu rāśiṣu // Ang_1.640 //
saumyayāmyāyane nūnaṃ $ bhavato mṛgakarkaṭau &
tulāmeṣobhayaṃ jñeyaṃ % viṣuvaṃ sūryasaṃkrame // Ang_1.641 //
saṃkrāntipuṇyakālaḥ
ahaḥsaṃkramaṇe puṇyam $ ahaḥ kṛtsnaṃ prakīrtitam &
[076]
rātrau saṃkramaṇe bhānor % vyavasthā sarvakarmasu // Ang_1.642 //
saumyayāmyāyanadvandve $ viśeṣa iti vai jaguḥ &
atītyāprāpya tatkālaṃ % puṇyakāla udāhṛtaḥ // Ang_1.643 //
saṃkrāntiṣvakhilāsvevaṃ $ tatkālaḥ puṇyadaḥ smṛtaḥ &
yā yāḥ sannihitāḥ nāḍyas % tāstāḥ puṇyatamāḥ smṛtāḥ // Ang_1.644 //
ayane dve ca viṣuve $ catasraḥ ṣaḍaśītayaḥ &
catasro viṣṇupadyaśca % saṃkramā dvādaśa smṛtāḥ // Ang_1.645 //
triṃśatkarkaṭake nāḍyo $ makare viṃśatiḥ smṛtāḥ &
vartamāne tulāmeṣe % nāḍyastūbhayato daśa // Ang_1.646 //
ṣaḍaśītyāṃ vyatītāyāṃ $ ṣaṣṭiruktāḥ praṇāḍikāḥ &
puṇyāyāṃ viṣṇupadyāṃ ca % prāk paścādapi ṣoḍaśa // Ang_1.647 //
ardharātrāttadūrdhvaṃ vā $ saṃkrāntau dakṣiṇāyane &
pūrvameva dine kuryād % uttarāyaṇa eva vai // Ang_1.648 //
annaśrāddhe kutapaḥ
yadyattu paitṛkaṃ karma $ śrāddhamannena cetpunaḥ &
kutape taddhi kurvīta % tadbhinnasya tu cedayam // Ang_1.649 //
vidhiḥ khyāto na sandeho $ dharmavidbhiḥ sanātanaiḥ &
odanaśrāddhamātrasya % saṃkrāntīnāṃ ca kṛtsnaśaḥ // Ang_1.650 //
dvādaśānāṃ tathānyeṣāṃ $ kutapo mukhya ucyate &
tadbhinnasnānadānādi- % tarpaṇādiṣu te smṛtāḥ // Ang_1.651 //
tadā tadā tu vihitā $ ete kālaviśeṣakāḥ &
[077]
śrāddhakartustu sarvatra % kṛtinaḥ kāla ekakaḥ // Ang_1.652 //
kutapo vedavacasā $ mukhyaḥ prokto na cetaraḥ &
so 'pi yasmin dine samyag % dakṣiṇāyanakālakaḥ // Ang_1.653 //
tamuttarāyaṇe kuryād $ uttarāyaṇameva hi &
kutapasya tu yatra syāl % lobhapūrvaṃ tathācaret // Ang_1.654 //
darśasaṃkrāntyādiśrāddhāni
tatkrāntiyugmaśrāddhādi- $ kṛtyaṃ sarvaṃ yathā labhet &
auttare hyayane samyak % kutape 'smin tathā '; 'caret // Ang_1.655 //
saṃkrattimātrāḥ kathitā $ akḷptā iti sūribhiḥ &
evaṃ dhṛtiśca pātaśca % ṣaḍviṃśatikasaṃkhyayā // Ang_1.656 //
kathitāḥ kila sarvāṇyapy $ akḷptānyeva kevalam &
mahālayaḥ
mahālayā bahuvidhāḥ % pūrvaṃ pañcadaśeti vai // Ang_1.657 //
ṣoḍaśaiveti kecittu $ daśeti ca tathāpare &
pañcaiveti trayaṃ ceti % ekameveti kecana // Ang_1.658 //
ṣoḍhā tāḥ kathitāḥ sadbhir $ aṣṭakā dvādaśa smṛtāḥ &
yadenduḥ pitṛdaivatye % haṃsaścaiva kare sthitaḥ // Ang_1.659 //
yāmyā tithirbhavetsā tu $ gajacchāyā prakīrtitā &
śrāddhadevatāḥ
karmāṇi kāni khyātāni % tridaivatyāni kevalam // Ang_1.660 //
ṣaḍdaivatyāni kāni syur $ navadaivatyakāni ca &
[078]
tatrādau tu tridaivatyaṃ % mṛtāhastveka ucyate // Ang_1.661 //
ṣaḍdaivatyastu darśaḥ syād $ aṣṭakā navadevatāḥ &
aṣṭakāsu ca vṛddhau ca % gayāyāṃ ca mṛte 'hani // Ang_1.662 //
mātuḥ śrāddhaṃ pṛthak kuryād $ anyatra patinā saha &
patinā saha kartavyaṃ % pṛthaktvena kṛte yadi // Ang_1.663 //
tatpaitṛkamahāsaṅga- $ saukhyavighnakaraṃ bhavet &
pitṛvargastu pūrvaṃ syān % mātṛvargastataḥ param // Ang_1.664 //
tato mātāmahānāṃ ca $ vargo 'yaṃ tatkalatrataḥ &
pitrye 'pradakṣiṇam, śūnyalalāṭatā ca
pitṛvargo yatra pūrvaṃ % tatra syādapradakṣiṇam // Ang_1.665 //
apasavyaṃ tathā śūnya- $ lalāṭaṃ prabhavedapi &
yatra yatrā 'pasavyaṃ syāt % tatra tatrā 'pradakṣiṇam // Ang_1.666 //
tathā śūnyalalāṭaṃ ca $ pradhānāṅge ca tatsmṛtam &
tatra gṛhālaṃkāro na kartavyaḥ
yatraitattritayaṃ tatra % gṛhālaṃkaraṇa na tu // Ang_1.667 //
mātṛvarge pradakṣiṇādi
mātṛvargo yatra pūrvaṃ $ tatra syāttu pradakṣiṇam &
savyaṃ puṇḍralalāṭaṃ ca % maṅgalasnānameva ca // Ang_1.668 //
gṛhālaṃkaraṇaṃ cāpi $ maṅgalāni tathā punaḥ &
pitḥṇāṃ ca kramo mukhyo % bhavatyapi ca santatam // Ang_1.669 //
prapitāmahapūrvaṃ syāt $ tatpitāmahamadhyakam &
pitranta eva kathitaṃ % taduccāraṇalakṣaṇam // Ang_1.670 //
[079]
śrāddhabhedena viśvedevāḥ
teṣāṃ ca viśvedevāste $ satyasaṃjñikanāmakāḥ &
sarvatra vṛddhaśabdaśca % prayoktavyaścaturṣvapi // Ang_1.671 //
tathaiva mātṛvarge 'pi $ tārtīyīke ca vargake &
jananakramataścedaṃ % teṣāmuccāraṇaṃ bhavet // Ang_1.672 //
etadviruddhaṃ tatsarvaṃ $ tadviruddhamidaṃ param &
niḥśeṣamiti boddhavyaṃ % te sarve devatāḥ kila // Ang_1.673 //
vasavaḥ pitaro 'tra syū $ rudrāścāpi pitāmahāḥ &
prapitāmahāśca kathitā % ādityā iti tadgaṇāḥ // Ang_1.674 //
sāpiṇḍyanirūpaṇam
etattrayātpūrvakasya $ caturthasya sakṛtkila &
śrāddhasya karaṇaṃ proktaṃ % pātheyākhyasya sūribhiḥ // Ang_1.675 //
tadevaṃ saptapūrṣākhyaṃ $ sāpiṇḍyasya nirūpaṇam &
āśaucaṃ ca daśatridinamekadinam
tāvattu sūtakaṃ sarvaṃ % tajjānāṃ saṃprakīrtitam // Ang_1.676 //
samānodakasaṃjñāśca $ tato bhūyaḥ sagotriṇaḥ &
tadūrdhvamiti vijñeyaṃ % teṣāṃ tatsūtakaṃ tataḥ // Ang_1.677 //
tridinaṃ caikadivasaṃ $ paścātsnānaṃ ca bodhitam &
krameṇaiva paraṃ yāvat % tāvatparyantameva vai // Ang_1.678 //
snānamātraṃ ca kathitaṃ $ prasaṃgādidamīritam &
[080]
jīvacchrāddhaṃ tu tatproktaṃ % sarvaśrāddhavilakṣaṇam // Ang_1.679 //
catvāriṃśaddevatākam $ athavā pañcasaṃkhyayā &
punaḥ sametaṃ tatprocur % atastaddvividhaṃ smṛtam // Ang_1.680 //
śrāddhāni kānicidbhūyo $ devatāsahitānyapi &
adaivikāni ca punas % tānīmāni ca bhaṇyate // Ang_1.681 //
vṛddhiśrāddhaṃ gayāśrāddhaṃ $ hataśrāddhaṃ tathaiva ca &
dadhiśrāddhaṃ tṛṇaśrāddham % amādīnyakhilānyapi // Ang_1.682 //
sadaivikāni khyātāni $ pretaśrāddhāni kṛtsnaśaḥ &
adaivikāni proktāni % sodakumbhāni kṛtsnaśaḥ // Ang_1.683 //
amādiśrāddhe kartavyāni
pretaśrāddheṣu sarvatra $ saṃkalpo mukhyataḥ smṛtaḥ &
abhyanujñāpi paramā % sā cātrā '; 'vāhanaṃ matam // Ang_1.684 //
sapādyārghyagandhadhūpa- $ dīpapuṣpāṇi kevalāḥ &
tilāḥ sarvatra tūṣṇīkā % kṛtsnaṃ vedamanu vinā // Ang_1.685 //
tatra pūjā prakartavyā $ piṇḍadānaṃ ca dakṣiṇā &
āvaśyakyatra paramā % dadhyājye vastrameva ca // Ang_1.686 //
pūrvāhṇa eva kurvīta $ kutapaṃ nāvalokayet &
piṇḍāni vāyasebhyo vā % gṛdhrebhyo vā nivedayet // Ang_1.687 //
[081]
na cejjalacarebhyo vā $ nānyatra tu vinikṣipet &
ekoddiṣṭādhikāriṇaḥ
bhrātre bhaginyai putrāya % svāmine mātulāya ca // Ang_1.688 //
mitrāya gurave śrāddhaṃ $ piturmātuḥ svasustathā &
śvaśurāya śyālakāya % caikoddiṣṭaṃ na pārvaṇam // Ang_1.689 //
apiṇḍakāni sapiṇḍakāni ca śrāddhāni
yugakrāntimanuśrāddhaṃ $ pretaśrāddhādikaṃ tathā &
apiṇḍakāni khyātāni % sapiṇḍānītarāṇi ca // Ang_1.690 //
mahālayaṣoḍaśatve $ gajacchāyā 'tra no bhavet &
ṣaṇṇavatyatvasaṃkhyāyai % sā hi pañcadaśatvataḥ // Ang_1.691 //
yayā kayā saṃkhyayā vā $ tayā ṣaḍvidhayā bhavet &
mahālayatvasya siddhir % viśeṣe tu phalaṃ tathā // Ang_1.692 //
sarvatraivaṃ samākhyātā $ prayāsādhikyataḥ phalam &
prabhavatyeva sumahan % nātra kāryā vicāraṇā // Ang_1.693 //
mahālayaḥ
mahālayaḥ pākṣiko 'yaṃ $ dvividhaḥ parikīrtitaḥ &
ekaviprānekavipra- % bhedena kila tatra vai // Ang_1.694 //
ekaviprākhyapakṣasya $ svarūpaṃ vacmi pūrvataḥ &
mahālayānāṃ sarveṣām % āpakṣāntasya kevalam // Ang_1.695 //
ye vṛtāḥ prathamadivase $ vānyeṣāṃ ca kevalam &
[082]
ta eva nānye kartavyāḥ % pakṣānte śrāddhadakṣiṇā // Ang_1.696 //
ekadaiva hi deyā syān $ na deyā syāttadā tadā &
anekaviprapakṣe tu % pratinityaṃ ca bāḍavāḥ // Ang_1.697 //
bhinnabhinnāḥ prakartavyāḥ $ pratinityaṃ pṛthak pṛthak &
dakṣiṇā ca pradātavyā % pratipūrṣaṃ pṛthak pṛthak // Ang_1.698 //
prativargaṃ na cedviprā $ varaṇīyā vidhānataḥ &
ṣaḍdaivatyaṃ tu sarvatra % navadaivatyameva vā // Ang_1.699 //
khyāto mahālayaḥ sadbhiḥ $ ṣaḍvidho 'pi mahālayaḥ &
evameva prakartavyo % nānyathā taṃ samācaret // Ang_1.700 //
sakṛnmahālayaḥ
caredyadi viśeṣeṇa $ nānādaivatakena vai &
sakṛnmahālayaḥ so 'yaṃ % sa bhavetkiṃ tu sa smṛtaḥ // Ang_1.701 //
gayāśrāddhasamaḥ ko 'pi $ kathitaḥ paramo mahān &
anirvācyo 'khilaiḥ śāstrair % mahāśrāddhaviśeṣakaḥ // Ang_1.702 //
tādṛśaśrāddhakartā 'pi $ ṣaḍdaivatyena saṃyutam &
navadaivatakenāpi % viṣṇunā vā samanvitam // Ang_1.703 //
dhurilocanasaṃyuktaṃ $ kuryācchrāddhaṃ mahālayam &
sakṛtpakṣeṇa vā pūrva- % proktapakṣeṣu yena vā // Ang_1.704 //
pakṣeṇa kenacitkuryāt $ sa mahālayakṛdbhavet &
na cedayaṃ gayāśrāddha- % tulitaṃ yaṃ ca kaṃcana // Ang_1.705 //
puṇyaṃ śrāddhaviśeṣaṃ vai $ kuryādeveti sā śrutiḥ &
[083]
mahālayasya bharaṇyādīnāṃ ślāghyatvam
dine dine gayātulya % bharaṇyāṃ gayapañcakam // Ang_1.706 //
daśatulyaṃ vyatīpāte $ pakṣamadhye tu viṃśatiḥ &
dvādaśyāṃ śatamityāhur % amāyāṃ tu sahasrakam // Ang_1.707 //
mahālayakālaḥ
āṣāḍhīmavadhiṃ kṛtvā $ yasyāḥ pakṣastu pañcamaḥ &
mahālaya iti proktaḥ % pitḥṇāṃ śrāddhasaṃpade // Ang_1.708 //
yatināṃ mahālayaḥ
tatra pakṣe yatīnāṃ tu $ dvādaśyāṃ śrāddhamācaret &
durmṛtānām
caturdaśyāṃ viśeṣeṇa % durmṛtānāṃ caretkriyām // Ang_1.709 //
sumaṅgalyāḥ
sumaṅgalīnāṃ kathitaṃ $ navamyāṃ śrāddhamekakam &
aśrotriyakalatrāṇāṃ % yāvattadbhartṛvartanam // Ang_1.710 //
prāṇiloke tatastattu $ kuryādvā na tu vā dvayam &
etadasti hyanuṣṭhānaṃ % sakṛnmahālaye tu cet // Ang_1.711 //
yāvatpaitṛkadharmāḥ syus $ tulitastena sa smṛtaḥ &
atīto yadi pakṣaḥ sa % tadbhinne 'parapakṣake // Ang_1.712 //
tadanyasmin tādṛśe vai $ tadanyasmin tathāvidhe &
yāvattu vṛścikastiṣṭhet % tāvattattu samācaret // Ang_1.713 //
[084]
adarśane vṛścikasya $ jāte tatpitaraḥ param &
dhanurmāse tu saṃprāpte % śrāddhākaraṇamīkṣya vai // Ang_1.714 //
sadyaḥ śāpapradānāyod- $ yuktā eva bhavanti vai &
tāvadeva tato bhaktyā % śrāddhaṃ mahālayākhyakam // Ang_1.715 //
vidhinaiva prakurvīta $ na ceddoṣo mahān bhavet &
yena kena prakāreṇa % tataśca śrāddhamekakam // Ang_1.716 //
kuryādeva pituḥ śrāddha- $ tulyaṃ pratyabdameva vai &
mahālaye pare 'hani tarpaṇam
pratyabdadharmā nikhilāḥ % sakṛnmahālayasya te // Ang_1.717 //
bhaveyureva tasmāttu $ pare 'hanyeva tarpaṇam &
śrāddhe yāvanta uddiṣṭās % tatpare 'hani tān yajet // Ang_1.718 //
ravyudayātpūrvaṃ tarpaṇam
taccheṣatiladarbhaistu $ pūrvaṃ sūryodayasya vai &
pranaṣṭapitṛkaścettu % tarpaṇasyādhikāryayam // Ang_1.719 //
sa pranaṣṭaprasūrnityaṃ $ tarpaṇe 'dhikṛto bhavet &
jīvatpitṛkaśrāddham
māsiśrāddhe pitṛyajñe % nāndīśrāddhe ca santatam // Ang_1.720 //
jīvattāto 'pi kartā syād $ ā homātkaraṇaṃ smṛtam &
pūrvadvaye tu satataṃ % nāndīśrāddhaṃ tu sarvadā // Ang_1.721 //
yeṣāmeva pitā dadyāt $ tebhyo dadyāttu tatsutaḥ &
[085]
tāte bhraṣṭe ca saṃnyaste % rugṇe rogaikapīḍite // Ang_1.722 //
yatkartavyaṃ tena karma $ paitṛkaṃ tatsutaścaret &
śrāddhe vaidikāgnyadhikāriṇaḥ
pitroḥ śrāddhaṃ svapatnyāśca % sapatnīmātureva ca // Ang_1.723 //
mātāmahasya tatpatnyāḥ $ śrāddhamaupāsane bhavet &
tadbhinnānāṃ tu sarveṣāṃ % śrāddhaṃ syāllaukikānale // Ang_1.724 //
aputrāṇāṃ pitṛvyānāṃ $ bhrātḥṇāmagrajanmanām &
tatpatnīnāṃ ca sarvāsāṃ % laukikāgnau yathāvidhi // Ang_1.725 //
avaśyatvena kartavyaṃ $ na tyājyaṃ dharmato 'khilaiḥ &
pratyabdaṃ śrāddhamātraṃ syāt % pitṛśrāddhasamānataḥ // Ang_1.726 //
aṣṭakāmāsiśrāddham
māghakṛṣṇāṣṭamī yasyāṃ $ rātrau kuryātsamantrakam &
homaṃ dadhyañjalistasyā- % pūpasya sthānake tataḥ // Ang_1.727 //
navamyāṃ tu tato bhaktyā $ śrāddhaṃ kuryādvidhānataḥ &
māsiśrāddhavidhānena % tāvanmātreṇa kevalam // Ang_1.728 //
tāni śiṣṭāni sarvāṇi hy $ ekādaśa kilā 'ṣṭakāḥ &
kṛtā eva bhavennūnaṃ % laghūpāyo 'yamucyate // Ang_1.729 //
aṣṭakāsu yathā darśa- $ śrāddhato 'khilapaitṛkāḥ &
kṛtaprāyā iti tathā % laghūpāyaḥ prakīrtitaḥ // Ang_1.730 //
sarvāṇi pṛthageva syuḥ $ kāryāṇi niyamena vai &
aṣṭottarāṇi khyātāni % kadācittu viśeṣataḥ // Ang_1.731 //
asamarthasya tu prokto $ laghūpāyastu kaścana &
[086]
samarthastu yathākalpaṃ % pratisaṃvatsaraṃ dvijaḥ // Ang_1.732 //
sarvāṇi kuryācchrāddhāni $ na ceddoṣaśca kīrtitaḥ &
śrāddhaprayogaḥ
śrāddhaprayogaśca mayā % kṛtsna evocyate 'dhunā // Ang_1.733 //
nimantraṇam
nimantraṇaṃ ca pūrvedyuḥ $ prakartavyaṃ vidhānataḥ &
nimantraṇārhāḥ
viprāṇāṃ vedināṃ nityaṃ % kāryaṃ nā 'vedināṃ tarām // Ang_1.734 //
kukṣau tiṣṭhati yasyānnaṃ $ vedābhyāsena jīryate &
kulaṃ tārayate teṣāṃ % daśa pūrvān daśā 'parān // Ang_1.735 //
vedādhyāyī tu yo vipraḥ $ satataṃ brahmaṇi sthitaḥ &
sācāraḥ sāgnihotrī ca % so 'gnirvai kavyavāhanaḥ // Ang_1.736 //
vedahīnanimantraṇe
mantrapūtaṃ tu yacchrāddham $ amantrāya prayacchati &
tadannaṃ tasya kukṣisthaṃ % rudatyeva na saṃśayaḥ // Ang_1.737 //
śapatyenaṃ pradātāraṃ $ svasya taṃ tādṛśaṃ kila &
yajanaṃ ca pradātāraṃ % tadannaṃ taddhṛdi sthitam // Ang_1.738 //
yāvataḥ piṇḍān khalu sa $ prāśnāti haviṣo 'lpakaḥ &
tāvataḥ śūlān grasati % prāpya vaivasvataṃ yamam // Ang_1.739 //
dātṛhastaṃ ca chindanti $ jihvāyamitarasya ca &
[087]
paśyataścakṣuṣī caiva % śṛṇvataḥ śrotrayugmakam // Ang_1.740 //
durlabhāyāṃ svaśākhāyāṃ $ bhoktḥnanyānnivedayet &
svaśāravīyaḥ ślāghyaḥ
pitroḥ śrāddhe viśeṣeṇa % svaśākhīyānnivedayet // Ang_1.741 //
kanyādānaṃ pitṛśrāddhaṃ $ śuddhakacchebhya eva ca &
pradeyaṃ syātprayatnena % nāsatkacchebhya eva vai // Ang_1.742 //
abhojyāḥ
rogayuktaṃ duṣṭabuddhiṃ $ duṣṭacāritratatparam &
sadoṣakaṃ ca sadveṣaṃ % kunakhaṃ śyāvadantakam // Ang_1.743 //
nityā 'prayatavarṣmāṇaṃ $ durvarṇaṃ ca kurūpiṇam &
nakṣatrajīvanaṃ dāsa- % kṛtyaṃ śūdraikajīvinam // Ang_1.744 //
śūdraikayājakaṃ śūdra- $ puṣṭaṃ śūdraniketanam &
śūdrapratigrahaparaṃ % nityayācakameva ca // Ang_1.745 //
tathā pallavikaṃ krūram $ ātmasaṃbhāvinaṃ śapam &
atimāninamagrāhyaṃ % niṣkriyaṃ vedanindakam // Ang_1.746 //
vedavikrayiṇaṃ nityaṃ $ grāmayājakameva ca &
brahmavidveṣiṇaṃ caiva % brahmasvaharaṇonmukham // Ang_1.747 //
paradāraparaṃ duṣṭaṃ $ paradāraikacintakam &
tyaktabhāryaṃ dattaputraṃ % putravikrayiṇaṃ tathā // Ang_1.748 //
mātāpitrorupoṣṭāraṃ $ gurudrohiṇameva ca &
dhanasaṃgrahaṇodyukta- % mānasaṃ dhaninaṃ kaṭum // Ang_1.749 //
[088]
nirdayaṃ dānavimukhaṃ $ nāstikaṃ paradūṣakam &
maṇikārasvarṇakāra- % rajakādipurohitam // Ang_1.750 //
adhikāśamatṛptaṃ ca $ durvādaṃ dāmbhikaṃ jaḍam &
vedakarmatyāgapūrva- % śāstramātrakṛtaśramam // Ang_1.751 //
nāstikaṃ kiṃbhaviṣyanta- $ mṛṇinaṃ tyaktavedakam &
tyaktasnānaṃ tyaktasaṃdhyaṃ % nivṛttakṣurakarmakam // Ang_1.752 //
kṛtārdhakṣurakarmāṇaṃ $ tucchaṃ vikasitamehanam &
phalguṃ kubjaṃ tathā cāndhaṃ % badhiraṃ bhrāntamulbaṇam // Ang_1.753 //
unmattaṃ durbalaṃ sannaṃ $ kopinaṃ kunakhaṃ ratam &
kuṇḍakaṃ golakaṃ vrātyam % aśuciṃ parasūtakam // Ang_1.754 //
parānninaṃ parādhīnaṃ $ karṣakaṃ vārdhuṣiṃ vṛṣam &
nṛpavṛttiṃ vaiśyavṛttiṃ % śūdravṛttiṃ durāśayam // Ang_1.755 //
atyantacapalaṃ śrāntam $ avīrāpatimeva ca &
tathaiva garbhiṇīnātham % abhojyānnaṃ durāgasam // Ang_1.756 //
aśrotriyasutaṃ kāru- $ dhṛtavastraṃ ca duḥśaṭham &
gāyakaṃ vraṇinaṃ kṣudra- % bhāṣiṇaṃ tucchabhāṣakam // Ang_1.757 //
hāsyakāraṃ naṭaṃ nāṭya- $ vidyaṃ buruḍakṛtyakam &
kṣudrajīvaṃ kāryajīvaṃ % nityavetanajīvinam // Ang_1.758 //
na bhojayetprayatnena $ nimantraṇadinātparam &
dinatrayaṃ varjayityā % vṛṇuyādaticaryayā // Ang_1.759 //
[089]
anumāsikabhoktāraṃ $ pakṣamātraṃ parityajet &
ūnamāsikabhoktāraṃ % māsamātraṃ parityajet // Ang_1.760 //
nagnaśrāddhe varṣamātraṃ $ navaśrāddhe tadardhakam &
ṣoḍaśe sārdhavarṣaṃ tu % sapiṇḍe ca dvivatsaram // Ang_1.761 //
varjayitvā dvijaṃ paścād $ grāhayecchrāddhakarmaṇi &
śūdrāmaśrāddhagaṃ samyak % tyajedvarṣatrayaṃ tathā // Ang_1.762 //
nṛpavaiśyaśrāddhabhissā- $ bhakṣakaṃ santataṃ tarām &
varjayedabdamātraṃ tu % grāmacaṇḍālakarmasu // Ang_1.763 //
āmaśrāddhagṛhītāraṃ $ taddine nāvalokayet &
divārātramasaṃbhāṣyo % divākīrtyapurohitaḥ // Ang_1.764 //
puṇyakāle tvasaṃbhāṣyaḥ $ kulālānāṃ purohitaḥ &
bhānuvāre bhaumavāre % śukravāre ca santatam // Ang_1.765 //
asaṃbhāṣyaḥ prayatnena $ parasaunapurohitaḥ &
parvaṇoryogakāleṣu % dvijaveśyāpurohitaḥ // Ang_1.766 //
nāvekṣyā eva caite vai $ yadi dṛṣṭāstadā tadā &
agnermanve 'nuvākasya % paṭhanātkṛtakṛtyatā // Ang_1.767 //
tīrthapratigrahī dṛṣṭo $ yadi śrāddhadine tarām &
tīrthajīvī tadāvāsī % tatpurohita eva ca // Ang_1.768 //
yadā dṛṣṭastadā sūryaṃ $ paśyemeti vilokayet &
[090]
varaṇam
tripūrṣacaryāvṛttāntaḥ % spaṣṭo yasya bhavettarām // Ang_1.769 //
tādṛśaṃ prayataṃ dvāntam $ alolupamadāmbhikam &
yadṛcchālābhasantuṣṭaṃ % śrotriyaṃ vedinaṃ śucim // Ang_1.770 //
nityāgniṃ pūrvavayasaṃ $ sudhiyaṃ satkulodbhavam &
tasmātpratyupakāraika- % rahitaṃ sumukhaṃ dvijam // Ang_1.771 //
samīkṣya varayetsamyag $ brāhmaṇaṃ śrāddhakarmaṇi &
ādau saṃkalpya prayataḥ % sapavitrakarastathā // Ang_1.772 //
darbhapāṇiḥ kṛtaprāṇāy- $ āmo 'tvaratarastarām &
akrodhanaśca sumukho % vācā saṃkalpamācaret // Ang_1.773 //
deśaṃ kālaṃ ca saṃkīrtya $ tathā ca prakṛte tataḥ &
pitḥn devān prākṛtānvai % samuddiśya ca prākṛtam // Ang_1.774 //
kariṣye karma caiveti $ saṃkalpaṃ prathamaṃ caret &
prasādāya darbhadānam
viśveṣāmatra devānāṃ % sthānamāhavanīyake // Ang_1.775 //
kṣaṇaṃ kṛtvā prasādo 'dya $ karaṇīya udīryate &
ityevaṃ dakṣiṇe haste % dadyāddarbhān dvijasya vai // Ang_1.776 //
etaddhai varaṇaṃ proktaṃ $ pitḥṇāmevameva vai &
maṇḍalapūjā
kṛtvā tu varaṇaṃ paścād % oṃ tatheti ca codite // Ang_1.777 //
[091]
kṛtvā tu maṇḍalaṃ śuddhaṃ $ gomayena vidhānataḥ &
maṇḍalaṃ pūjayitvādau % daivaṃ paitṛkameva ca // Ang_1.778 //
maṇḍalātpaścime bhāge $ brāhmaṇe svāgatīkṛte &
tatraiva visṛjetpādyaṃ % kṣālayenmaṇḍalopari // Ang_1.779 //
gulphayoradhaḥ kṣālanam
pādaprakṣālanaṃ śrāddhe $ varaṃ syādgulphayoradhaḥ &
pitḥṇāṃ narakaṃ ghoraṃ % romasaṃsaktavāriṇā // Ang_1.780 //
yadi syādromasaṃsaktaṃ $ pādaprakṣālane bhavet &
taddoṣaparihārāya % ājānu kṣālayetparam // Ang_1.781 //
ācamanaprakaraṇam
ādāvantye ca pādye ca $ viṣṭare vikire tathā &
ucchiṣṭapiṇḍadāne ca % ṣaṭsu cācamanaṃ smṛtam // Ang_1.782 //
kartuḥ pūrvaṃ bhokturācamane
kartā 'nācamya yadbhoktā $ kuryādācamanakriyām &
śuno mūtrasamaṃ toyaṃ % tasmāttatparivarjayet // Ang_1.783 //
devādibhojanadik
udaṅmukhastu devānāṃ $ pitḥṇāṃ dakṣiṇāmukhaḥ &
pradadyātpārvaṇe sarvaṃ % devapūjāvidhānataḥ // Ang_1.784 //
varaṇatrayakālaḥ
kecidrātrau tu pūrvedyus $ taddine prātareva ca &
[092]
kutape taddine bhūyas % trivāraṃ śrāddhamūcire // Ang_1.785 //
sakṛdeveti tajjāmi- $ tayā śrāddhaṃ prakurvate &
tatsthāne varaṇaṃ kṛtvā % śrāddhaṃ sarvaṃ prakurvate // Ang_1.786 //
oṃ bhūrbhuvaḥ suvariti $ svāhāntamantro vai tataḥ &
viṣṭaraḥ
ayaṃ vo viṣṭaraśceti % pradadyādviṣṭaraṃ tathā // Ang_1.787 //
svadhāśabdaṃ pitṛsthāne $ sarvatraivaṃ vidhīyate &
anenaiva tu mantreṇa % tatpūjā vihitā parā // Ang_1.788 //
ayaṃ hi paramo mantraḥ $ pitḥṇāmarcane mahān &
prayoktavyaḥ śrāddhadine % mantrāḥ prākṛtamātṛkāḥ // Ang_1.789 //
viśvān devān pitḥnvāpi $ saṃbudhyoccārya tatparam &
pūrvoktenaiva mantreṇa % viṣṭaraṃ pratipādayet // Ang_1.790 //
ṣaṣṭhyantenāsanaṃ dadyāt $ kṣaṇaśca kriyatāmiti &
kṣaṇaṃ dadyāttu darbheṇa % hastasaṃsparśanena vā // Ang_1.791 //
prāpnuvantu bhavantaśca $ tārapūrveṇa vai vadet &
arghyaṃ kṛtvā kṛtaḥ proktaḥ % kartavya iti cettataḥ // Ang_1.792 //
darbhānāstīrya bhūpṛṣṭhe $ tatra pātramadhobilam &
nikṣipya taduparyevaṃ % darbhairācchidya vai tataḥ // Ang_1.793 //
uddhṛtya prokṣya tatpātre $ yavānnikṣipya śambaram &
bhūrbhuvaḥsuvarāpūrva- % gandhākṣatasumādikam // Ang_1.794 //
[093]
tatra nikṣipya taccāmbhas $ taddhaste 'rghyaṃ pradāpayet &
āvāhanaṃ ca tatpūrvaṃ % paraṃ vā tatkṛtākṛtam // Ang_1.795 //
yadi kartavyadhīḥ syāccet $ tadā vyāhṛtibhiścaret &
yā divyā iti vā no ced % devā vo 'rdhyamiti bruvan // Ang_1.796 //
dadyāttamarghyaṃ devebhyaḥ $ pitṛbhyaśca krameṇa vai &
āvāhane viśvedevā % uśantastviti yugmakam // Ang_1.797 //
ubhayatra prakathitaṃ $ kecanātrāparāmṛcam &
viśvedevāsa ityekāṃ % viśvedeveti vai parām // Ang_1.798 //
āgacchantviti tāṃ cāpi $ devārthe prajapanti vai &
pitṛsthāna uśantastvā % āyantu na itīva vai // Ang_1.799 //
prajapeyuḥ kecanātra $ tadetat kathitaṃ param &
kṛtākṛtaṃ prakathitam % anuktābādhakaṃ na tu // Ang_1.800 //
vedamātrānuktitastu $ gandhākṣatayavādikam &
dhūpadīpadukūlādi % kṛtsnaṃ yajñopavītakam // Ang_1.801 //
sarvaṃ vyāhātebhirdadyāt $ tūṣṇīṃ vā tadyathāruci &
agnaukaṇāma
tato 'gnau karaṇaṃ kuryād % yadi pūrvaṃ svasūtrataḥ // Ang_1.802 //
anuktamantraiḥ kāścittu $ kṛtāḥ syustāḥ kriyāstataḥ &
tatpūrvakṛtasaṃkalpa- % karmamadhyādhikatvataḥ // Ang_1.803 //
[094]
punaḥsaṃkalpaprakaraṇam
tatkiṃcidviguṇībhūyāt $ tadvaiguṇyata eva vai &
punaḥ saṃkalpayitvaiva % tatpūrvakakriyāṃ caret // Ang_1.804 //
sarvatraivaṃ vijānīyāt $ tattatsaṃkalpakarmasu &
na cedekasya saṃkalpa % ekadhaiva bhaveddhi vai // Ang_1.805 //
āsamāptervidhānena $ prakṛte paitṛke kila &
anuktamantrapaṭhanāt % punaḥ saṃkalpamācaret // Ang_1.806 //
yadyuktamantramātreṇa $ yatkarma calati sthale &
tatkarmamadhye na punaḥ % saṃkalpaḥ prabhaveddhi vai // Ang_1.807 //
tasmātsaṃkalpayitvā 'tha $ cāśaikaraṇamārabhet &
pariveṣaṇaprakārapaurvāparyam
saṃparistīrya vidhinā % darbhaistairdakṣiṇāgrakaiḥ // Ang_1.808 //
annamādāya pakvāttu $ copastīrya tataḥ punaḥ &
mekṣaṇenānnamādāya % mantrametaṃ śrutīritam // Ang_1.809 //
pratikalpaikapaṭhitaṃ $ somāyeti huneddhaviḥ &
taccheṣeṇa yamāyeti % agnayeti ca tatparam // Ang_1.810 //
uddeśatyāgamātraṃ ca $ prācīnāvītinaiva vai &
samuccārya punaścaiva % pariṣicyāpradakṣiṇam // Ang_1.811 //
amantrakaṃ vidhānena $ tadannaṃ śiṣṭamuddhṛtam &
ardhaṃ kṣipedviprapātre % datvā hastodakaṃ tataḥ // Ang_1.812 //
daivapātre 'bhighāryātha $ pūrvavacca vidhānataḥ &
[095]
annaṃ ca pāyasaṃ bhakṣyaṃ % vyañjanāni phalāni ca // Ang_1.813 //
payo madhu ghṛtaṃ cānte $ sūpaṃ tu pariveṣayet &
agre sūpadāne
yadi sūpādatha punar- % vastu syātpariveṣitam // Ang_1.814 //
tadrākṣasaṃ bhavecchrāddhaṃ $ tathā tasmānna cācaret &
rakṣoghnamantram
annamājyenābhighārya % gāyatryā prokṣya tatparam // Ang_1.815 //
dadhinānnaṃ ca pracchādya $ cāhamasmīti sūktakam &
prapaṭhedatra vidhinā % rākṣoghnaśrutimadhyagam // Ang_1.816 //
yena kenāpyuccāraṇamasamarthasya
svayaṃ yadyasamarthaścen $ mantroccāraṇakarmaṇi &
yena kena ca vipreṇa % vācanīyaṃ prayatnataḥ // Ang_1.817 //
naite mantrā yājamānā $ atroktāḥ kila karmaṇi &
rākṣasānāṃ vināśāya % vedaghoṣaḥ praśasyate // Ang_1.818 //
sa ghoṣo brāhmaṇaiḥ kartuṃ $ śakyate prakṛte kila &
uṣṇaṃ dātavyam
annaṃ vastūni yānīha % pātreṇa saha kevalam // Ang_1.819 //
cullisthāni bhaveyurhi $ tebhyaḥ pātrebhya eva vai &
darvimyaśca samuddhṛtya % svalpaṃ svalpaṃ yathoṣmakam // Ang_1.820 //
yadā bhavettadā tatra $ viprebhyaḥ pariveṣayet &
ūṣmabhāgā hi pitaraś % coṣmaśūnyaṃ na paitṛkam // Ang_1.821 //
[096]
bhavedeva na sandehaḥ $ paścādannaṃ yathā purā &
viprahaste jalaṃ datvā % gāyatryā prokṣya vai tataḥ // Ang_1.822 //
yadaivāhavanīyaṃ vai $ dakṣiṇāgniṃ vidhānataḥ &
nityaṃ vai gārhapatyaṃ ca % pariṣiñcati mantrataḥ // Ang_1.823 //
satyaṃ tvartena vidhinā $ brāhmaṇaṃ pariṣicya vai &
pṛthivī teti tatsarvam % abhimṛśya tataḥ punaḥ // Ang_1.824 //
samupasparśayitvātha $ pitrādibhyo nivedayet &
pradhānametaddhomaśca % samupasparśanaṃ punaḥ // Ang_1.825 //
mantrāḥ vācyāḥ
etanmantratrayaṃ vācā $ yajamānaḥ samuccaret &
etanmantratrayaṃ śrāddhe % pradhānakamihocyate // Ang_1.826 //
tathā piṇḍapradānasya $ mantrāḥ kecana coditāḥ &
etaduccāraṇāśaktau % vyarthaṃ śrāddhaṃ bhavetkila // Ang_1.827 //
tasmādyatnena mahatā $ homāgneya iti trayam &
dvayaṃ vātha punaścaikaṃ % pṛthivī teti kiṃcana // Ang_1.828 //
annābhimarśane proktam $ amṛtopastarāṇakam &
pañca prāṇāhutau mantrāḥ % prāṇāyetyādikā parāḥ // Ang_1.829 //
yathāvadeva vācā te $ pravācyā śrāddhakarmaṇi &
na cecchrāddhaṃ bhavennaitad % etairmantrairbhaveddhi tat // Ang_1.830 //
paścātpiṇḍapradāne 'pi $ mantrā vācyāśca bhaktitaḥ &
[097]
mantravaikalpanāśāya vedaghoṣaḥ
bhojane samupakrānte % vedaghoṣaṃ prayatnataḥ // Ang_1.831 //
kārayedvipramukhataḥ $ ṛgyajuḥsāmabhistarām &
tena vaikalyadoṣā ye % rakṣobhiḥ parikalpitāḥ // Ang_1.832 //
sadyo naṣṭā bhaveyurhi $ tasmādeva tathācaret &
yathānyaghoṣo viprāṇāṃ % śṛṇuyānnātra kevalam // Ang_1.833 //
tathā ghoṣaḥ prakartavyaḥ $ svayaṃ paramukhāttathā &
yatnātkārayitavyaśca % na ceddoṣo mahān bhavet // Ang_1.834 //
vedoccāraṇasāmarthya- $ vikalo yadi tatkaraḥ &
namo vaḥ pitaro mantra- % mātraṃ bhaktyā japettu vai // Ang_1.835 //
idaṃ viṣṇurvyāhṛtīrvā $ gāyatrīṃ vā vidhānataḥ &
viṣṇorarāṭamantre vā % gāyatrīṃ vaiṣṇavīmapi // Ang_1.836 //
na cettu pauruṣaṃ sūktam $ athavā taṃ triyambakam &
ā vo rājānamantraṃ vā % madhutrayamathāpi vā // Ang_1.837 //
namo brahmaṇyamantraṃ vā $ daśa śāntiṣu kāmapi &
svādhīnā tāmṛcaṃ no ced % gāyatrīṃ sarvaśūnyadām // Ang_1.838 //
pratadviṣṇumantramirā- $ vatī dhenumatīti ca &
yajamānaḥ svayaṃ prītyai % pitṛbhyo pravadettarām // Ang_1.839 //
bhojanānte ca saṃpannaṃ $ pradadetpurataḥ sthitaḥ &
tṛptāḥ stheti dvivāraṃ tad % uktvā dadyāttadannakam // Ang_1.840 //
[098]
tatraiva vikiretpātra- $ samīpe tatpuraḥ sthitaḥ &
ucchiṣṭapiṇḍaṃ ca dadyād % uttarāpośanaṃ tataḥ // Ang_1.841 //
sarvāṇyetāni śiṣṭānām $ ācāreṇa na coktitaḥ &
sūtrakārasya vedasya % kṛte 'bhyudayamucyate // Ang_1.842 //
akṛte pratyavāyo na $ punaranyāni kevalam &
tattatkriyāviśeṣeṣu % tūṣṇīkaṃ vedamantrakaiḥ // Ang_1.843 //
atrānuktairmahākāla- $ vilambo bādhakāya vai &
bhavedeva na sandehaḥ % śrāddhamantro ya īritaḥ // Ang_1.844 //
tanmātrasya samīcīna- $ proktyai tatkarma sādhu vai &
bhavetkilānyathā taddhi % kiṃ bhavediti sādhubhiḥ // Ang_1.845 //
samyagālocanīyo 'to $ śrāddhamantroktimātrataḥ &
yāvān kālavilambaḥ syāt % tāvānevātra kevalam // Ang_1.846 //
prāmāṇiko hi tadbhinno $ 'vihitaśca vidhānataḥ &
karmaṇo bādhakāyaiva % sādhakāya bhavenna tu // Ang_1.847 //
tasmādvidvān sūtraveda- $ vihitaṃ yāvadeva vai &
tāvadeva prakurvīta % sarvasaukhyāya kevalam // Ang_1.848 //
ātmano brāhmaṇānāṃ ca $ bhoktḥṇāṃ śāstravartmanaḥ &
śāstravirodhi tyājyameva
yathāvadeva kurvītā % -dhikaṃ śāstravirodhi yat // Ang_1.849 //
sarvaṃ samyakparityājyaṃ $ vihitaṃ yattadācaret &
viprāṇāṃ bhojanātpaścāt % tacchāstrādhikakṛtyataḥ // Ang_1.850 //
[099]
samāgatātpunaḥ proktaḥ $ saṃkalpo nānyathācaret &
apāṃ madhyena cācchindya % darbhān mūlaiḥ sakṛddhataiḥ // Ang_1.851 //
śundhantāṃ pitaraḥ prokṣya $ āyantvityabhimantrya ca &
sakṛdācchinnamantreṇa % saṃstīryaiva tataḥ punaḥ // Ang_1.852 //
mārjayanteti mantreṇa $ tato dadyāttilodakam &
sakṛdācchinnadarbheṣu % triṣu sthāneṣu tatparam // Ang_1.853 //
etatteti ca mantreṇa $ dadyātpiṇḍatrayaṃ punaḥ &
yanme māteti mantraṃ tat % pitṛbhya iti vai punaḥ // Ang_1.854 //
atra pitaro 'mutra ca $ amī madamataḥ param &
ye samānāstato bhūyo % yena jātāstataḥ param // Ang_1.855 //
vīraṃ dhatteti tatprāśyā- $ -ghrāya vā tatparaṃ punaḥ &
mārjayanteti mantreṇa % pūrvavacca tilodakam // Ang_1.856 //
datvāñjanābhyañjane ca $ vāsaśchitvā vidhānataḥ &
namo va iti mantreṇa % namaskārān samācaret // Ang_1.857 //
gṛhānna iti mantraṃ ca $ ūrja vahantīmanuṃ tataḥ &
uttiṣṭhata pitaro mano % nvāhuveti mantrakam // Ang_1.858 //
punarna iti bhūyaśca $ yadantarikṣamiti vai &
mantrān japtvā krameṇaivaṃ % piṇḍāṃstānpūjayettataḥ // Ang_1.859 //
pitṛpiṇḍārcanaṃ yaistu $ kriyate darbhapatrakaiḥ &
taṇḍulairakṣataiḥ puṣpais % tilairapi yavaistathā // Ang_1.860 //
prīṇitāḥ pitarastena $ yāvaccandrārkamedinī &
[100]
putrakalatrādibhiḥ pitṛpradakṣiṇanamaskārāḥ
vāsobhiḥ pūjayetpiṇḍān % yathāśaktyā vicakṣaṇaḥ // Ang_1.861 //
dakṣiṇābhiśca tāmbūlair $ dhūpadīpādibhistathā &
pradakṣiṇanamaskāraiḥ % putrapautrādibhiḥ saha // Ang_1.862 //
kalatraiḥ parivāraiśca $ na cettasya kulaṃ tarām &
na vardhate kṣīyate ca % kāle kāle śanaiḥ śanaiḥ // Ang_1.863 //
ta eva piṇḍāḥ pitaras $ tadrūpeṇa sthitāḥ param &
bhaveyuḥ pūjanārthāya % nātra kāryā vicāraṇā // Ang_1.864 //
apratyakṣā hi pitaro $ vāyurūpaṃ samāśritāḥ &
ākāśarūpamāpannāḥ % kālabhedeṣu santatam // Ang_1.865 //
nityamākāśarūpāste $ śrāddhakāleṣu bhaktitaḥ &
samāhūtāstadā sadyo % vāyurūpaṃ samāśritāḥ // Ang_1.866 //
samāyānti manovegāt $ piṇḍakāle tu te punaḥ &
tatpraviśyaiva putrāṇāṃ % hitāya kṣaṇamañjasā // Ang_1.867 //
tiṣṭhanti kila tatpūjā- $ svīkārāya tato yatan &
tatpūjāṃ vidhinā kuryāt % tataścetputrakāmukaḥ // Ang_1.868 //
madhyamapiṇḍaṃ parimṛjya
prayacchenmadhyamaṃ piṇḍaṃ $ dharmapatnyai samantrakam &
ādhatta pitaraśceti % tataḥ sā niyatā śuciḥ // Ang_1.869 //
pragṛhyāñjalinā bhaktyā $ prāṅmukhī maunamāśritā &
[101]
taṃ prāśya vidhinācamya % tatpaścāttu trirātrakam // Ang_1.870 //
kurvantī bhojanaṃ bhartur $ mukteḥ paścātsakṛcchuciḥ &
muditā harṣitātīva % duḥkhitā malinā tathā // Ang_1.871 //
bhāvayantī mahārudraṃ $ taṃ kālaṃ ninayedapi &
tāvanmātreṇa ca tataḥ % sā putraṃ puṣkarasrajam // Ang_1.872 //
labhate nātra sandeho $ yadi sā syādrajasvalā &
śrāddhadine śūdrabhojane
na śūdraṃ bhojayecchrāddhe % gṛhe yatnena taddine // Ang_1.873 //
śrāddhaśeṣaṃ na śūdrebhyo $ na dadyāttu khaleṣvapi &
pitṛbhojanapātrasya khananam
piturucchiṣṭapātrāṇi % śrāddhe gopyāni kārayet // Ang_1.874 //
khanitvaiva vinikṣipya $ yathā śrāddhe na gocaram &
sodakumbham
kṛte 'kṛte vā sāpiṇḍye % mātāpitroḥ parasya vā // Ang_1.875 //
tasyāpyannaṃ sodakumbhaṃ $ dadyātsaṃvatsaraṃ dvijaḥ &
adaivaṃ pārvaṇaśrāddhaṃ % sodakumbhamadharmakam // Ang_1.876 //
kuryādābdikaparyantaṃ $ saṃkalpavidhinānvaham &
kuryādaharahaḥ śrāddham % amāvāsyāṃ vinā sadā // Ang_1.877 //
yatsodakalaśaśrāddhaṃ $ na kuryādanumāsike &
prathamābde na tilatarpaṇam
prathamābde na kartavyaṃ % tilatarpaṇamityapi // Ang_1.878 //
[102]
sapiṇḍīkaraṇātparaṃ śrāddhāṅgatarpaṇam
yadetattattu kathitaṃ $ vatsarābde sapiṇḍane &
ekādaśe dvādaśe vā % sapiṇḍīkaraṇaṃ yadi // Ang_1.879 //
kṛtaṃ cettatpuraṃ samyak $ sadyaḥ śrāddhāṅgatarpaṇam &
kurvītaiva tathā darśaṃ % pratimāsaṃ pṛthak pṛthak // Ang_1.880 //
akṛte tarpaṇe bhūyaḥ $ pitarastasya kevalam &
bhaveyurduḥkhitā ghoraṃ % punaḥ pretatvaśaṅkayā // Ang_1.881 //
teṣāṃ śaṅkānirāsāya $ māsikeṣvaṅgatarpaṇam &
śrāddhānte vidhinā kāryaṃ % sadya eva na saṃśayaḥ // Ang_1.882 //
pratimāsaṃ tadā darśaṃ $ yacchrāddhaṃ tarpaṇādikam &
asaṃśayaṃ prakurvīta % na ceddoṣo mahān bhavet // Ang_1.883 //
śrāddhamukteḥ paraṃ teṣāṃ $ dvijānāṃ karaśuddhaye &
tilairhastodakaṃ kāryaṃ % ṣaḍvāraṃ darbhapuñjataḥ // Ang_1.884 //
na cettatkaraśuddhiśca $ na bhavedeva kevalam &
madgotraṃ vardhatāṃ deva % pitḥṇāṃ ca prasādataḥ // Ang_1.885 //
iti brāhmaṇapādeṣu $ saparyāṃ tāṃ tadācaret &
viśvedevaprasādaṃ ca % pitḥṇāṃ ca prasādakam // Ang_1.886 //
svīkṛtya śirasā gṛhya $ devāśca pitarastataḥ &
svasti brūteti vācoktvā hy % akṣayodakamityapi // Ang_1.887 //
astvityapi ca taddhaste $ śambaraṃ satilākṣatam &
yathākrameṇa dadyācca % vācayiṣye svadhāṃ tathā // Ang_1.888 //
[103]
svāhāmapi ca saṃprārthya $ vācyatāmiti taistataḥ &
saṃproktastu ṛce tveti % dhārāṃ tāṃ pravadetparām // Ang_1.889 //
pitṛbhyaśca prathamataḥ $ pitāmahebhya eva ca &
prapitāmahebhyaśca tadvat % svadhāstā vācyatāmiti // Ang_1.890 //
bruvantu ca bhavanto vai $ oṃ svadhāmiti vai vadet &
saṃpadyantāṃ svadhāśceti % devāścāpi tathā punaḥ // Ang_1.891 //
prīyantāṃ pitaraḥ paścāt $ pitāmahāstataḥ kila &
prapitāmahāśca pitaras % taddhaste salilaṃ kṣipet // Ang_1.892 //
pitḥṇāṃ rajataṃ, devānāṃ svarṇam
tataḥ śrāddhaikasādguṇya- $ hetave dakṣiṇāṃ mudā &
yathāśaktyā pradadyācca % pitḥṇāṃ rajataṃ param // Ang_1.893 //
hiraṇyaṃ cāpi devānāṃ $ vājevājeti vai vadet &
uttiṣṭhateti pitaraḥ % anugacchantu devatāḥ // Ang_1.894 //
ityudvāsya tu tān paścād $ annaśeṣo 'khilaḥ punaḥ &
kriyatāṃ kimiti prokte % ceṣṭaiḥ sa upabhujyatām // Ang_1.895 //
ityuktastu tato bhūyaḥ $ svāduṣaṁ sada ityataḥ &
upasthānaṃ pitḥṇāṃ tu % kuryātprāñjalinā dvijaḥ // Ang_1.896 //
teṣāṃ tāmāśiṣaṃ gṛhya $ praṇipatya vidhānataḥ &
anuvrajya vidhānena % svagṛhasyāntime tyajet // Ang_1.897 //
na cetsarvatra tāḥ proktāḥ $ parā vyāhṛtayaḥ śivāḥ &
na cettu vāmadevāya % mantraṃ paramamuttamam // Ang_1.898 //
[104]
pravadettena manunā $ yadyadvaiguṇyamāgatam &
karmamadhye paitṛke 'smin % jñānājñānata eva vai // Ang_1.899 //
kartṛbhoktṛmahādoṣa- $ dravyakālādisaṃbhavāḥ &
lobhamohājñānacitta- % kāyakṛtyaviśeṣajāḥ // Ang_1.900 //
mahāparādhāḥ sukrūrāḥ $ parīhāraikavarjitāḥ &
te sarve smaraṇāttasya % mahāmantrasya vaibhavāt // Ang_1.901 //
sadyo vilayamāyānti $ karmasādguṇyamapyati &
prabhavetsadya evaivaṃ % tasmāttu manumuttamam // Ang_1.902 //
namodvādaśasaṃyuktaṃ $ paṭhanīyaṃ sakṛtkila &
tāvanmātreṇa tatkarma % paramaṃ tṛptikārakam // Ang_1.903 //
acchidraṃ sadguṇaṃ sāṅgaṃ $ vikalaikavivarjitam &
pratyavāyaikarahitaṃ % gayāśrāddhaśatādhikam // Ang_1.904 //
bhavatyeva na sandehas $ tasmāttanmantramuccaret &
ucchiṣṭādi śrāddhe sapta pavitrāṇi
ucchiṣṭaṃ śivanirmālyaṃ % vamanaṃ pretaparpaṭam // Ang_1.905 //
śrāddhe sapta pavitrāṇi $ dauhitraḥ kutapastilāḥ &
payaso vatsapītatvād % ucchiṣṭamiti nāma tat // Ang_1.906 //
bhagīrathaprārthanayā $ tadgaṅgātyavalepahā &
tirodhānaṃ jaṭāraṇye % kṛtvā tāmadharadyataḥ // Ang_1.907 //
tannirmālyaṃ tato gaṅgā $ sā prītyai paramā smṛtā &
sā nityaśuddhā tadyogād % gaṅgā patitapāvanī // Ang_1.908 //
[105]
nirdoṣā saiva kathitā $ tadbhinnā sapta yāśca tāḥ &
aśuddhāśca kadācitsyuḥ % śivāṅgapatitā tu sā // Ang_1.909 //
atyantaikapavitrā hi $ nānyā vai tatsamā sarit &
tadīyodakasaṃbandhād % yatpitryaṃ karma tattu vai // Ang_1.910 //
apavitrasahasrebhyo $ muktaṃ sadyo bhaviṣyati &
pitaro nityatṛptāste % naṣṭakṣutkāḥ pitāmahāḥ // Ang_1.911 //
pārameśvarasāyujyaṃ $ labhante prapitāmahāḥ &
apyanye kulajā eva % syuste kulasahasrakam // Ang_1.912 //
taccāpi vaiṣṇavaṃ dhāma $ tatkṣaṇātprāpitaṃ bhavet &
trirātraphaladā nadyaḥ % puṇye tadayanadvaye // Ang_1.913 //
ardhodaye mahodaye $ cakrike grahaṇe tathā &
padmakāpilaṣaṣṭhyāṃ vā % punaranyeṣu tāḥ punaḥ // Ang_1.914 //
vidhiprayatnaracitā $ 'vagāhanajapādikaiḥ &
phalapradā hi sarito % na tathā jāhnavī śivā // Ang_1.915 //
darśanasparśanadhyānair $ jantūnāṃ janmamocanī &
taduttarakṣaṇādgaṅgā % tadbhārgatanusaṃbhavā // Ang_1.916 //
siṃhakarkaṭayormadhye $ sarvā nadyo rajasvalāḥ &
dinatrayamasaṃspṛśyās % tatrādau yāḥ saridvarāḥ // Ang_1.917 //
mahānadyaḥ
godāvarī bhīmarathī $ tuṅgabhadrā ca veṇikā &
tāpī payoṣṇī divyā syur % dakṣiṇe tu saridvarāḥ // Ang_1.918 //
pāvanī narmadā caiva $ yamunā ca mahānadī &
[106]
sarasvatī viśokā ca % vitastā ca tathā punaḥ // Ang_1.919 //
dakṣiṇāyanakāle tu $ saṃprāpte cāvagāhanāt &
paraṃ tridinaparyantaṃ % bhaveyustā rajasvalāḥ // Ang_1.920 //
na tu sā śambhusaṃbandhān $ nityaśuddhā prakīrtitā &
jāhnavī saritāṃ mukhyā % sarvalokaikapāvanī // Ang_1.921 //
hlādanī pāvanī kāmā $ kāmanīyā kalāvatī &
karakā kaluṣaghnī yā % nāgāścaitāsturīyakāt // Ang_1.922 //
divasāt prabhṛti proktās $ tisro rātrī rajasvalāḥ &
saptamīprabhṛti hyevaṃ % saritaḥ kāścanāparāḥ // Ang_1.923 //
nalinī nirmalā nārā $ gurvī garbhā garā dharā &
kṣurikā kāśikā śyāmā % daśa proktā rajasvalāḥ // Ang_1.924 //
dāridryanāśinī deyā $ bāhudā bahulā balā &
śarmiṣṭhā śayanā svāpā % nava nadyo rajasvalāḥ // Ang_1.925 //
daśamīprabhṛti proktās $ tisro rātrīrmanīṣibhiḥ &
taptā tāpā tāpasā ca % viśvāmitrā bṛhadvarā // Ang_1.926 //
dhenā senā sanā somā $ nava nadyo rajasvalāḥ &
trayodaśīprabhṛtyetā % kathitāstā rajasvalāḥ // Ang_1.927 //
kalikā varuṇā vāmā $ somadā mahilā kalā &
[107]
tvaritā lulitā tārā % ṣoḍaśaprabhṛti smṛtāḥ // Ang_1.928 //
tisro rātrīrāpagāstā $ mahāśuddhā rajasvalāḥ &
gārutmatā gatimatī % gatidā gaṇavāritā // Ang_1.929 //
guṇāḍhyā guṇadā śeṣā $ sapta nadyaḥ prakīrtitāḥ &
ekonaviṃśatidina- % prabhṛtyetā rajasvalāḥ // Ang_1.930 //
śātadruśca śatadruśca $ varaṇī vāruṇī rasā &
hiraṇyadā haimavatī % gajavāsī manasvinī // Ang_1.931 //
rajasvalā navaitāḥ syur $ dvāviṃśatidināditaḥ &
karatoyā kālatoyā % varṣatoyā saradrasā // Ang_1.932 //
antarjalā kheyatoyā $ bṛhattoyā sravajjalā &
pañcaviṃśatyādito vai % vijñeyāstā rajasvalāḥ // Ang_1.933 //
aṣṭāviṃśatprabhṛti vai $ yāḥ kāścana janaiḥ kila &
nadīti nityaṃ kathyante % khanyante ca tadā tadā // Ang_1.934 //
nadīgāḥ sindhugā vāpi $ parvatādisamudbhavāḥ &
yatra kutrāpi vā jātāḥ % kṣudrā dīrghā jalairyutāḥ // Ang_1.935 //
varṣājalāśca khanana- $ jalā lavaṇaśambarāḥ &
sarvāstāḥ kathitāḥ sadbhir % māsānte syū rajasvalāḥ // Ang_1.936 //
viśeṣeṇādhunā proktāḥ $ sarvāsāṃ saritāmapi &
prasaṃgāttatsvarūpasya % māhātmyaṃ ca tathāvidham // Ang_1.937 //
uktaprāyaṃ vijānīyād $ yā vā nityajalāḥ punaḥ &
uttamā iti tāḥ proktā % nadīnāṃ sindhusaṃgataḥ // Ang_1.938 //
ādhikyaṃ tatprakathitaṃ $ puṇyakṣetrādinā tathā &
[108]
kṣetraṃ cāpi tathā jñeyaṃ % nadīyugmaikamelanāt // Ang_1.939 //
khananotpannasalilā $ tannyūnā kathitā tathā &
khananāccādhikajalā % tacchreṣṭhā vai smṛtākhilaiḥ // Ang_1.940 //
pañcayojanaparyanta- $ pravahatsalilottamā &
utpattiprabhṛtisthairya- % vahatsalilasaṃyutā // Ang_1.941 //
paramā cottamā ceti $ sā gaṅgeti ca phaṇyate &
nadīnāṃ pravarā gaṅgā % tajjalaṃ śrāddhakarmaṇi // Ang_1.942 //
pāvanaṃ paramaṃ proktaṃ $ vamanaṃ madhu cocyate &
tatpretaparpaṭaṃ sākṣāt % pitḥṇāṃ duḥkhavārakam // Ang_1.943 //
khaḍgapātraṃ hi kutapo $ dauhitro vā punaḥ smṛtaḥ &
śivanirmālyataḥ śrāddha- % vaiguṇyaṃ tatpraśāmyati // Ang_1.944 //
punaḥkaraṇasaṃprāptau $ śivanirmālyayogataḥ &
pranaṣṭaḥ prabhaveddoṣas % te cātrāpi vadāmyuta // Ang_1.945 //
punaḥśrāddhaprakaraṇam
vipravāntāvagnināśe $ piṇḍe ca vidalīkṛte &
piṇḍagolakasaṃyoge % dīpanāśe tathaiva ca // Ang_1.946 //
rajasvalānāthabhuktau $ buddhipūrvaṃ tathaiva ca &
aśaucabhuktāvāśauci- % saṃsparśe homavismṛtau // Ang_1.947 //
atithau taddinabhrāntyā $ saṃkalpakaraṇe 'pi vā &
ekasminneva divase % pitrorvyatyāsataḥ kṛtaḥ // Ang_1.948 //
taddine copavāsaḥ syāt $ punaḥ śrāddhaṃ pare 'hani &
[109]
ādyaśrāddhe tu bhuñjāna- % viprasya vamanaṃ yadi // Ang_1.949 //
yatte kṛṣṇeti mantreṇa $ homaṃ kuryādyathāvidhi &
ṣoḍaśaśrāddhabhuñjāna- % brāhmaṇastu vamedyadi // Ang_1.950 //
pretāhutistu kartavyā $ laukikāgnau yathāvidhi &
anumāsikādyucchiṣṭavamane
anumāsike 'tra kartavya % ucchiṣṭe vamanaṃ yadi // Ang_1.951 //
kabale tu subhuñjāne $ tṛptiṃ caiva vinirdiśet &
amāvāsyāmāsike ca % brāhmaṇo mukhaniḥsrutam // Ang_1.952 //
tathā mahālayaśrāddhe $ pitrādervamanaṃ yadi &
pitāmahādivatkṛtvā % śrāddhaśeṣaṃ samāpayet // Ang_1.953 //
ucchiṣṭocchiṣṭasaṃsparśe
ucchiṣṭena tu saṃspṛṣṭo $ bhuñjānaḥ śrāddhakarmaṇi &
śeṣamannaṃ tu nāśnīyāt % kartuḥ śrāddhasya kā gatiḥ // Ang_1.954 //
tatsthānanāmagotreṇa $ hmāsanādi tathārcayet &
annatyāgaṃ tataḥ kṛtvā % pāvake juhuyāccarum // Ang_1.955 //
puruṣasūktena juhuyād $ yāvaddvātriṃśadāhutiḥ &
homaśeṣaṃ samāpyātha % śrāddhaśeṣaṃ samāpayet // Ang_1.956 //
akṛtvā tu samīpe tu $ brāhmaṇe vamanaṃ yadi &
punaḥ pākaṃ prakurvīta % piṇḍadānaṃ yathāvidhi // Ang_1.957 //
ucchiṣṭasparśanaṃ jñātvā $ tatpātraṃ ca vihāya ca &
tatpātraṃ parihatyātha % bhūmiṃ samanulipya ca // Ang_1.958 //
[110]
tasya śīghraṃ vidhāyaiva $ sarvamannaṃ praveṣṭayet &
pariṣicya tataḥ paścād % bhojayecca na doṣakṛt // Ang_1.959 //
anyonyasparśe
śrāddhapaṅktau tu bhuñjānāv $ anyonyaṃ spṛśato yadi &
dvau viprau visṛjedannaṃ % bhuktvā cāndrāyaṇaṃ caret // Ang_1.960 //
ucchiṣṭocchiṣṭasaṃsparśe $ śunā śūdreṇa vā tathā &
upoṣya rajanīmekāṃ % pañcagavyena śudhyati // Ang_1.961 //
indrāya somasūktena $ śrāddhavighno yadā bhavet &
agnyādibhirbhojanena % śrāddhaṃ saṃpūrṇameva hi // Ang_1.962 //
indrāya somasūktena $ bhojaneneti ca trayam &
vidhānaṃ kathitaṃ samyag % vyavasthā hyatra cocyate // Ang_1.963 //
piṇḍadānātparaṃ yasya $ kasyacidbrāhmaṇasya vai &
vamanācchrāddhavighne tu % tadā sūktajapāddhi sā // Ang_1.964 //
śrāddhasaṃpūrṇatā jñeyā $ tatpūrvaṃ cettu daivake &
pitāmahaviṣṇuvamane
pitāmahe tatparasmin % viṣṇvā vā vamane yadi // Ang_1.965 //
homenaiva tadā jñeyā $ dvayoryadi tadā punaḥ &
tatsūktajapahomābhyāṃ % śrāddhasaṃpūrṇatā smṛtā // Ang_1.966 //
darśādau chardane
pitṛsthānasya viprasya $ vamane yadi darśake &
punaḥ pākena tacchrāddha- % bhojanaṃ vihitaṃ tadā // Ang_1.967 //
[111]
ābdike vānumāse vā $ taddinopoṣaṇaṃ bhavet &
pare 'hani punaḥśrāddhaṃ % bhojanenaiva nānyathā // Ang_1.968 //
eka eva yadā vipro $ bhonane chardito yadi &
ābdike tu pare 'hnyeva % darśe vā yadi māsike // Ang_1.969 //
tathaivāgniṃ samādhāya $ homaṃ kuryādyathāvidhi &
tatsthānanāmagotreṇa % cāsanādi samarcayet // Ang_1.970 //
annatyāgaṃ prakurvīta $ tato 'gnau juhuyāccarum &
prāṇādipañcabhirmantrair % yāvaddvātriṃśadāhutiḥ // Ang_1.971 //
homaśeṣaṃ samāpyātha $ śrāddhaśeṣaṃ samāpayet &
punaḥ pākena sadyo vai % śrāddhasya karaṇaṃ smṛtam // Ang_1.972 //
darśādiṣveva kathitaṃ $ na pratyabde kathaṃcana &
pratyabdasya pare 'hnyeva % sthānaṃ viprasya tatsmṛtam // Ang_1.973 //
upavāsārthaḥ
upāvṛttistu pākebhyo $ yastu vāso guṇaiḥ saha // Ang_1.974 //
upavāsaḥ sa vijñeyaḥ $ sarvabhogavivarjitaḥ &
aputrāsāpiṇḍyam
patnyāḥ kuryādaputrāyāḥ % patyurmātrādibhiḥ saha // Ang_1.975 //
sāpiṇḍyamanuyāne tu $ janakena sahātmajaḥ. &
anugamane
mṛtaṃ yānugatā nāthaṃ % sā tena saha piṇḍanam // Ang_1.976 //
[112]
arhati svargavāse 'pi $ yāvadābhūtasaṃplavam &
strīpiṇḍaṃ bhartṛpiṇḍena % saṃyujya vidhivatpunaḥ // Ang_1.977 //
tredhā vibhajya tatpiṇḍaṃ $ kṣipenmātrādiṣu triṣu &
bhartuḥ pitrādibhiḥ kuryād % bhartrā patnyāstathaiva ca // Ang_1.978 //
sapatnyā vā 'sapatnyā vā $ na bheda iti gobhilaḥ &
ekādaśe 'hani ṣoḍaśam
kecidatra pṛthakprocus % taṃ pakṣaṃ pravadāmyaham // Ang_1.979 //
ekacityāṃ samārūḍhau $ dampatī nidhanaṃ gatau &
ekoddiṣṭaṃ ṣoḍaśaṃ ca % pṛthagekādaśe 'hani // Ang_1.980 //
dvādaśe 'hani saṃprāpte $ piṇḍamekaṃ dvayoḥ kṣipet &
pitāmahādipiṇḍeṣu % taṃ piturviniyojayet // Ang_1.981 //
kecittameva piṇḍaṃ tu $ dvedhā kṛtvā tataḥ param &
udagbhāgagataṃ piṇḍaṃ % pitṛvarge niyojayet // Ang_1.982 //
yaṃ dakṣiṇasthitaṃ piṇḍaṃ $ mātṛvarge niyojayet &
taddine paredyurvā sahagamane śrāddham
atra kecitpunaḥ procuḥ % prakārāntarataḥ kila // Ang_1.983 //
taddine vā paredyurvā $ bhartāramanugacchati &
bhartrā sahaiva śuddhiḥ syāt % śrāddhaṃ caikadine bhavet // Ang_1.984 //
paitṛkaṃ maraṇaṃ yatra $ tadevāhuḥ pradhānakam &
kecittu mātṛkaṃ prāhur % evaṃ pakṣadvayaṃ smṛtam // Ang_1.985 //
[113]
pracetā atra covāca $ svamataṃ tatpravacmyaham &
bhartrā saha pramītāyāḥ % mṛte 'hanyapare 'hni vā // Ang_1.986 //
āśaucaṃ maraṇoddiśya $ dahanādi tayorna tu &
punaḥ pakṣāntaraṃ proktaṃ % kaiścittatra maharṣibhiḥ // Ang_1.987 //
pativratā tvanyadine 'nugacched $ yā strī paticittyadhirohaṇena &
daśāhato bharturaghasya śuddhiḥ % śrāddhadvayaṃ syātpṛthagekakāle // Ang_1.988 //
tayorāśauce maraṇādi
bhartāramanugacchantī $ patnī cedārtavā yadi &
tailadroṇyāṃ vinikṣipya % lavaṇe vā svakaṃ patim // Ang_1.989 //
paraṃ trirātrāddahanaṃ $ kuryuste bāndhavāstayā &
śrāddhaṃ caikadine kuryur % dvayorapi hi nirṇayaḥ // Ang_1.990 //
ekoddiṣṭaṃ ṣoḍaśaṃ ca $ bharturekādaśe 'hani &
dvādaśe 'hani saṃprāpte % piṇḍamekaṃ dvayoḥ kṣipet // Ang_1.991 //
pitāmahādipiṇḍeṣu $ taṃ piturviniyojayet &
brahmavādimataṃ bhūyas tv % anyadvakṣyāmi śobhanam // Ang_1.992 //
dahyamānaṃ tu bhartāraṃ $ dṛṣṭvā nārī pativratā &
anugacchettayoḥ śrāddhaṃ % pṛthagekādaśe 'hani // Ang_1.993 //
śilāpratiṣṭhāpanādi- $ kṛtyaṃ sarvaṃ pṛthak pṛthak &
ekatraiva prakurvīta % piturmātuḥ samantrakam // Ang_1.994 //
ṣoḍaśāntaṃ pṛthakkṛtvā $ sāpiṇḍyaṃ dvādaśe 'hani &
pretatvāttu vimuktena % saha mātuḥ sapiṇḍakam // Ang_1.995 //
[114]
tatpiṇḍasaṃyojanam
strīpiṇḍaṃ bhartṛpiṇḍena $ saṃyujya vidhivatpunaḥ &
tredhā vibhajya taṃ piṇḍaṃ % kṣipenmātrādiṣu triṣu // Ang_1.996 //
mātuḥ sāpiṇḍyābhāvasthalam
atra viṣṇurmataṃ svasya $ sulabhāyāvadatkila &
kṛte pituḥ sapiṇḍatve % mātustu na sapiṇḍanam // Ang_1.997 //
pitureva sapiṇḍatve $ tasyā api kṛtaṃ bhavet &
strīṇāṃ pṛthaṅ na kartavyā % sapiṇḍīkaraṇakriyā // Ang_1.998 //
dattena pālakapituḥ sāpiṇḍyam
anyagotrapradattaścet $ tanayaḥ svapitustataḥ &
pālakasya prakurvīta % tatpitrādisapiṇḍanam // Ang_1.999 //
dattaputrakṛtyam
vivādo nātra ko 'pyasti $ tādṛgdattasutaḥ pituḥ &
svayaṃ tadbhinnagotro 'pi % tadgotre yojayecca tam // Ang_1.1000 //
pitāmahādibhiḥ samyak $ yatprācīnaikagotrakaiḥ &
dattapautrasya pitaraṃ % prapitāmahamukhyakaiḥ // Ang_1.1001 //
tyaktvā pitāmahaṃ tvanya- $ gotraṃ samyak tataḥ param &
yojayennātra sandehas % tajjaṃ tatprapitāmaham // Ang_1.1002 //
tyaktvā samyagvicāyaiva $ svagotraireva yojanam &
kuryāttadvidhinā no cet % pitḥṇāṃ saṃkaro bhavet // Ang_1.1003 //
tena doṣaśca sumahān $ prabhavedeva durghaṭaḥ &
[115]
dattaputrodbhavo yatnāt % sapiṇḍīkaraṇe pituḥ // Ang_1.1004 //
tyajetpitāmahaṃ yatnāt $ tatputraḥ prapitāmaham &
tatputraścettato vṛddha- % prapitāmahameva vai // Ang_1.1005 //
evaṃ mātuḥ sapiṇḍe tu $ dattaputrodbhavaścaret &
anyagotradattaḥ
yadyanyagotrajo dattaḥ % santatau tatparaṃparām // Ang_1.1006 //
catuṣkulaikaparyantaṃ $ jātānāṃ saṅkaṭaṃ mahat &
tasmin sapiṇḍīkaraṇe % tadānīṃ samupasthite // Ang_1.1007 //
bhavatyeva hi tatpaścāt $ pañcamādi yathākramam &
svayameva bhavettāvat % tadvarge janmināṃ mahat // Ang_1.1008 //
avekṣaṇaṃ jāgarūka- $ -tā ca nitye smṛte tarām &
tasmātsagotre tanayaṃ % saṃgṛhṇīyādaputrakaḥ // Ang_1.1009 //
śiṣṭaṃ sarvaṃ pūrvameva $ mayā samyaṅ nirūpitam &
putre jāte tato bhūyaḥ % putrasvīkaraṇādatha // Ang_1.1010 //
jāto 'dhikaḥ pradattāttu $ dharmataḥ sarvakarmasu &
pituḥ śrāddhasya ṣaṇmāsāt pūrvaṃ prabhṛti kṛtyam
pitroḥ śrāddhasya ṣaṇmāsāt % pūrvameva tadā tadā // Ang_1.1011 //
śrāddhasmṛtiṃ prakurvanvai $ kathāḥ kāścana santatam &
prakurvan svajanaistiṣṭhed % iṣṭān kāṃścidviśeṣakān // Ang_1.1012 //
tilamāṣavrīhiyavān $ guḍamudgādikān madhu &
[116]
kandamūlādikān kāṃścid % vastrakārpāsakādikān // Ang_1.1013 //
saṃgṛhya sthāpayedyatnād $ divyacandanakhaṇḍakam &
divyośīraṃ gugguluṃ ca % nikṣipeccāvanītale // Ang_1.1014 //
śuṣkān śalāṭukān kāṃścid $ gopayecchrāddhahetave &
vṛkṣeṣu kāṃścidyatnena % bhūmyantarbhūtale tathā // Ang_1.1015 //
kusūleṣu dukūleṣu $ punaḥ kumbhaghaṭeṣu ca &
sthāpayennikṣipedevaṃ % nikhanetkāṃścidapyuta // Ang_1.1016 //
samīcīnāni vastūni $ dṛṣṭamātrāṇi cettadā &
śrāddhārthamiti niścitya % proktvā svīyaiśca kevalam // Ang_1.1017 //
gopayitvaiva yatnena $ sthāpayetpālayedapi &
taduktitatkathātṛptāḥ % pitaro nityameva vai // Ang_1.1018 //
āśīrbhirenaṃ satataṃ $ vardhayantyapi tāritāḥ &
kathātṛptiḥ
bhavanti kathayā svarge % pitṛloke ca te 'niśam // Ang_1.1019 //
kathayā tṛptireteṣāṃ $ smṛtyoktyā vacanādapi &
tadīyakṛtyasaṃbhāṣā- % priyavastupracāraṇaiḥ // Ang_1.1020 //
vidyamānāgnirapi tridinātpūrvaṃ punaḥ
yatnāddinatrayātpūrvaṃ $ vidyamānāgnirapyalam &
punaḥsaṃdhānavidhinā % śrāddhāyāgniṃ susaṃskriyāt // Ang_1.1021 //
śrāddhadine varjyam
aupāsanaṃ vinā homam $ anyaṃ homaṃ tu taddine &
na kuryādeva vidhinā % yadi kuryāttu tatpatet // Ang_1.1022 //
[117]
śrāddhadine dānajapādi na kartavyam
dānādhyayanadevārcā- $ japahomavratādikān &
na kuryācchrāddhadivase % prāgviprāṇāṃ visarjanāt // Ang_1.1023 //
na dadyādyācamānebhyaḥ $ phalapuṣpajalākṣatān &
taṇḍulān dadhitakrājya- % śākapātratṛṇasthalam // Ang_1.1024 //
kāṣṭhamūlakandabhāṇḍa- $ vidyāpustakabhūṣaṇam &
ṛṇamevaṃ dhanaṃ dhānyaṃ % celaṃ vā 'nugrahādikam // Ang_1.1025 //
kalyāṇavārtākopādi- $ cāṭupāruṣyabhāṣaṇam &
bālanigrahatadgrāha- % tatsallāpādi varjayet // Ang_1.1026 //
uccaiḥ saṃbhāṣaṇaṃ hasta- $ tāḍanaṃ hasanaṃ vṛthā &
durālāpaṃ duṣṭaloka- % bhāṣaṇaṃ duṣṭaśikṣaṇam // Ang_1.1027 //
naitāni kuryādyatnena $ pratyabde tu viśeṣataḥ &
mṛtāhe darśe
darśādiṣu mṛtāhaścen % mṛtāhaṃ pūrvamācaret // Ang_1.1028 //
paścāddarśaṃ prakurvīta $ pitrorevāyamucyate &
mṛtāhe mātāmahādiśrāddhasaṃbhave
mātāmahasya tatpatnyā % sāpatnīmātureva ca // Ang_1.1029 //
pituḥ śrāddhasamatvena $ procuḥ kila maharṣayaḥ &
darśe samāgataṃ manvā- % -dikaṃ śrāddhaṃ samācaret // Ang_1.1030 //
darśasiddhistāvatā syād $ daivataikyena kevalam &
sapiṇḍakamapiṇḍaṃ vā % daivataikye pṛthaṅ na tu // Ang_1.1031 //
kāryaṃ bhavati tacchrāddhaṃ $ bhinnadaivatake punaḥ &
[118]
nityanaimittike prāpte
pūrvaṃ naimittikaṃ kāryaṃ % pratyabde yadi tattadā // Ang_1.1032 //
pratyabdamāgataṃ pratyā- $ sattiyogavaśāccaret &
pituḥ śrāddhaṃ prathamato % mātuḥ śrāddhaṃ tataḥ param // Ang_1.1033 //
paścānmātāmahasyāpi $ tatpatnyāśca tataḥ param &
paścātsapatnīmātuḥ syāt % paścātpatnyā prakīrtitam // Ang_1.1034 //
sutabhrātṛpitṛvyāṇāṃ $ mātulādikramātsmṛtam &
darśe bahuśrāddhasaṃbhave
pitrādibhinnaśrāddhānāṃ % kāruṇyānāṃ yadā punaḥ // Ang_1.1035 //
darśādiṣvāgatānāṃ cen $ mṛtāhānāṃ tadā param &
darśādikaṃ samāpyaiva % kāruṇyaśrāddhamācaret // Ang_1.1036 //
kecitpatnyāḥ pitṛvyasya $ tatpatnyāśca samāgamam &
darśādiṣu mṛtāhaṃ vai % pūrvaṃ kṛtvā tataḥ param // Ang_1.1037 //
darśādikamanuṣṭheyam $ iti procuśca tatkṛtau &
tasmādyathāruciparam % ātmatṛptiḥ praśasyate // Ang_1.1038 //
vastuto 'tra punarvacmi $ pitṛvyo yadi kevalam &
etasya paramo mukhyas % tatpatnī vāpi patnyapi // Ang_1.1039 //
mātṛtvakāryakāraṇe $ mahatī sumahatyapi &
tadā cettanmṛtāhaṃ tu % pūrvaṃ kṛtvā tataḥ punaḥ // Ang_1.1040 //
[119]
darśādikaṃ prakurvīta $ na cette kevalā yadi &
nāmamātreṇa kathitās % tadā darśādikaṃ purā // Ang_1.1041 //
kṛtvaiva paścāttacchrāddhaṃ $ kāruṇyānāmiti sthitiḥ &
sarvatraivaṃ prakathitaṃ % svāminaḥ sakhyureva vā // Ang_1.1042 //
purohitācāryayośca $ pratyāsattiprabhedataḥ &
śrāddhasya karaṇaṃ proktaṃ % punarapyupakāriṇaḥ // Ang_1.1043 //
teṣāṃ teṣāṃ kriyābhedāc $ chrāddhānuṣṭhānamucyate &
sarvatraivātmatuṣṭiḥ syād % viduṣaḥ paramottamā // Ang_1.1044 //
keṣāṃcitkalpaprakāraḥ
punarviśeṣaḥ ko 'pyasti $ pravakṣyāmyatra taṃ punaḥ &
yatastāto yato vṛttir % yato jīvo yataḥ prasūḥ // Ang_1.1045 //
sa svīkṛtaḥ śrāddhatithir $ bhraṣṭatyaktapitāpi vā &
darśādiśrāddhaparato % mṛtāhaśrāddhamācaret // Ang_1.1046 //
pitrātyantaikakalahe $ dhāvanāvasare sute &
jāte naṣṭe ca pitari % tathā mātari tatparam // Ang_1.1047 //
alpakālamṛtāyāṃ tu $ tattadgrāmasthitairapi &
tadā tadā pālito yo % daivājjīvanpravardhitaḥ // Ang_1.1048 //
dṛṣṭamātrairbālya eva $ viprabudhyaiva taistarām &
saṃskṛtaścādhyāpitaśca % jñātājñātaikagotrakaḥ // Ang_1.1049 //
ajñātagrāmatātādir $ jñātajātirjanoktitaḥ &
[120]
tato vidvān mahātmā yo % yatastāta iti smṛtaḥ // Ang_1.1050 //
evameva tathānyo 'pi $ tathāvasthāprabhedataḥ &
yatotpattistu kathitā % ajñātagrāmasaṃbhavaḥ // Ang_1.1051 //
svajīvanaprakāraṃ yo $ bālye dvādaśavārṣikāt &
na vetti naṣṭajanako % yatotpattistu kathyate // Ang_1.1052 //
mātaraṃ yo na jānāti $ svakīyajanaśūnyataḥ &
tathā pitrādikān sarvān % procyate 'sau yataḥ prasūḥ // Ang_1.1053 //
ta ete kila sarvepi $ vipatkālasamudbhavāḥ &
naṣṭapitrādikajanā % daivātsaṃprāptajīvanāḥ // Ang_1.1054 //
yaiśca kaiściddṛṣṭamātrair $ viprabudhyaikapālitaiḥ &
avasthābhedataḥ sarve % tattannāmāṅkitāḥ smṛtāḥ // Ang_1.1055 //
catvāraḥ kathitāḥ sadbhir $ atiduḥkhaikajīvitam &
atibālye tato bhūyo % yauvane prāptasaṃpadaḥ // Ang_1.1056 //
daivayogena vidvāṃsaḥ $ karmaṭhāścāpi vā bhavan &
piturmṛtatithiṃ yo vā % jñātvā bālyena kevalam // Ang_1.1057 //
svayameva śrāddhahetor $ mārgaśīrṣe hyamādikam &
śāstradṛṣṭyā samālocya % sadbhirukto 'thavā gṛṇan // Ang_1.1058 //
svasvīkṛtaśrāddhatithir $ ucyate brahmavādibhiḥ &
bhraṣṭakriyā
madyapānādinā bhraṣṭaḥ % pitā yasya babhūva vai // Ang_1.1059 //
mṛtestasya paraṃ proṣya $ caturviṃśativārṣikam &
[121]
bhraṣṭakriyā prakartavyā % putreṇa vidinātmanā // Ang_1.1060 //
tasya śrāddhaṃ tataḥ kāryaṃ $ tādṛśasya durātmanaḥ &
tādṛkpitṛkriyākartā % sa u bhraṣṭapitā smṛtaḥ // Ang_1.1061 //
pitustu bhraṃśamātreṇa $ nāyaṃ bhraṣṭapitā bhavet &
tādṛkkarmaikakaraṇa- % samayādatha tādṛśaḥ // Ang_1.1062 //
sarvathā patitasya pañcaviṃśadvarṣātparaṃ kriyārambhaḥ
bhavatyapi tathā tyakta- $ pitā cāpi prakathyate &
svayaṃ caṇḍālatāṃ budhyā % prāpto yo svajanairapi // Ang_1.1063 //
bahiṣkṛtaśca saṃtyaktas $ tādṛśaṃ pitaraṃ mṛtam &
pañcaviṃśativarṣebhyaḥ % paraṃ putraḥ sa śāstrataḥ // Ang_1.1064 //
ṣaḍabdaṃ ṣaḍguṇatvena $ varṣayitvātikṛcchrakaiḥ &
mahākṛcchraistaptakṛcchraiḥ % parākātiśatairapi // Ang_1.1065 //
cāpāgrasnānaśanakair $ mantrakumbhasahasrakaiḥ &
gosahasrairvidhānena % saṃskuryāttasya kevalam // Ang_1.1066 //
pratisaṃvatsaraṃ paścāt $ tādṛkcchrāddhakarastu yaḥ &
sa u tyaktapitā jñeyas % ta ete tanayāḥ sadā // Ang_1.1067 //
evaṃjātīyakā ye syus $ te sarve dharmatatparāḥ &
darśādiśrāddhaparato % mṛtāhaśrādvamācaret // Ang_1.1068 //
teṣāṃ śrāddhaikakaraṇam $ eteṣāṃ svasya kevalam &
pratyavāyaikaśūnyāya % na ceddoṣo mahān bhavet // Ang_1.1069 //
tatsaṃbhūtamahādoṣa- $ parihārāya vā na cet &
[122]
prāptaye karmaṭhatvasya % na cedasya tu kevalam // Ang_1.1070 //
śrāddhatyāgāt pratyavāyo $ bhavettasmāttathā '; 'caret &
nityaṃ teṣāṃ mṛtāheṣu % dānadharmādikaṃ caret // Ang_1.1071 //
viprāṇāṃ bhojanātpūrvaṃ $ niyamo 'yamudāhṛtaḥ &
durātmanāṃ viśeṣeṇa % pūrvavaddoṣaśāntaye // Ang_1.1072 //
śrāddhamukteḥ paraṃ teṣāṃ $ na kuryādbhūribhojanam &
śrāddhāṅgatarpaṇaṃ pare 'hani
paredyurvā prayatnena % śrāddhāṅgatilatarpaṇam // Ang_1.1073 //
sadya eva prakartavyaṃ $ pūrvaṃ paścāttu vā tathā &
abhiśravaṇamevaṃ syād % ekenaiva hi kāritam // Ang_1.1074 //
nānnasūktaṃ tyāgakāle $ prācīnāvītikaṃ na tu &
agnaukaraṇahome 'piṃ % taccāvaśyakamucyate // Ang_1.1075 //
uddeśatyāgakāle savyam
uddeśatyāgakāle ca $ savyameva bhaveddhi vai &
madhuvātādyante na
madhuvātādikaṃ mukter % ante naiva vadedapi // Ang_1.1076 //
vikiraṃ na kuryāt
vikiraṃ naiva kurvīta $ nityakarmāṇi yāni vā &
tāni sarvāṇi sarvatra % dhṛtvā puṇḍraṃ vidhānataḥ // Ang_1.1077 //
[123]
niveditānnataḥ pañca- $ yajñānte 'tithipūjanāt &
pūrvaṃ teṣāṃ prakartavyaṃ % pratyabdādikakarma vai // Ang_1.1078 //
teṣāṃ śrāddhe tyāgamātrāt $ kṛte sarvaṃ kṛtaṃ bhavet &
vamane
api prāpte 'pi vamane % pitṛsthānasya vā kimu // Ang_1.1079 //
na punaḥ karaṇaṃ kuryāc $ chrāddhaśeṣaṃ samāpayet &
pādaprakṣālane teṣāṃ % maṇḍalānarcanaṃ bhavet // Ang_1.1080 //
pādaprakṣālanārthāya $ pradeyamudakaṃ param &
ta ete nikhilā dharmā % mṛtāhe kevalaṃ smṛtāḥ // Ang_1.1081 //
na darśādiṣu vijñeyās $ tatra dharmā yathoktitaḥ &
prakartavyā viśeṣeṇa % vikāro 'tyantakutsitaḥ // Ang_1.1082 //
mṛtāha eva kathito $ nānyato yatra kutracit &
śrāddhānte vā paredyurvā % śakto yaḥ pitṛkarmaṇi // Ang_1.1083 //
na kuryānmohatastūṣṇīṃ $ viprāṇāṃ bhūribhojanam &
ardhatṛptā hi pitaro % bhaveyurnātra saṃśayaḥ // Ang_1.1084 //
karturbhojanābhāve
śrāddhaṃ kṛtvā tu yo mūḍho $ na bhuṅkte pitṛsevitam &
iṣṭaiḥ putrairbandhubhiśca % brāhmaṇairbahmavādibhiḥ // Ang_1.1085 //
ācāyairgurubhiḥ sadbhirāgatābhyāgatairapi
pitaro naiva tṛptāḥ syur $ bhuñjīyāttena tṛptitaḥ // Ang_1.1086 //
tadvaṃśyānāmarbhakāṇāṃ $ viprabhukteranantaram &
tatkāṃkṣitāni vastūni % bhakṣyādīni phalānyapi // Ang_1.1087 //
[124]
svacchandanaḥ pradeyāni $ tāvanmātreṇa te param &
atituṣṭā mahātuṣṭāḥ % parituṣṭāḥ praharṣitāḥ // Ang_1.1088 //
pūjitāśca bhaviṣyanti $ tasmādbālamanoratham &
pūrayetpitṛtṛptyarthaṃ % taddineṣu viśeṣataḥ // Ang_1.1089 //
tṛptāḥ stheti tathā prokte $ trivāraṃ pitṛsūnunā &
bhāvayanti tadā taṃ vai % cetasā tu vayaṃ tathā // Ang_1.1090 //
tṛptā jātāstathā tvaṃ ca $ tṛpto yadi tadā vayam &
tṛptā bhūma na cenno 'dya % kā tṛptiriti vai tarām // Ang_1.1091 //
dūyamānana manasā $ tiṣṭhanti kila tena vai &
samyagbhuñjīta vai pūrvaṃ % yathā kurvan bhujikriyām // Ang_1.1092 //
atṛptā eva no te syur $ iṣṭaiḥ putraiśca bandhubhiḥ &
viprālaṃkaraṇe jāte % gṛhālaṃkaraṇaṃ bhavet // Ang_1.1093 //
patnyādīnāmalaṃkāraḥ $ śiṣṭabrāhmaṇabhojanam &
anveva bhojanaṃ taṣāṃ % taddine kriyate tu yat // Ang_1.1094 //
tatsarvaṃ prītaye teṣāṃ $ bhavedevaṃ na cānyathā &
yadvā tadvā prakartavyaṃ % tattatsarvaṃ prayatnataḥ // Ang_1.1095 //
anantaraṃ viprabhukteḥ $ pitrudvāmanataḥ param &
tatpūrvaṃ lavamātraṃ vā % vastu kiñcidapi svayam // Ang_1.1096 //
na dadyācchrāddhakṛdvācā $ dāsyāmīti vadenna vā &
tiladroṇavrayaḥ
tiladroṇavrayaṃ kuryāt % taddine samupasthite // Ang_1.1097 //
[125]
bhakṣyāstilamayāḥ kāryās $ tilakalkaṃ viśeṣataḥ &
tilacūrṇaṃ tailapiṣṭaṃ % tilabharjanamapyuta // Ang_1.1098 //
tilārcanaṃ tilamukhaṃ $ rakṣohananamācaret &
tilairvikiraṇaṃ kuryād % dravyalopeṣu kṛtsnaśaḥ // Ang_1.1099 //
samīcīnaṃ tilaiḥ kuryāt $ tilāḥ syuḥ somadevatāḥ &
somaḥ pitḥṇāmādhāraḥ % somāyaiva tu hūyate // Ang_1.1100 //
so 'yaṃ hi pitṛbhiḥ prītas $ taddattaṃ kavyamuttamam &
somatṛptyaikajanakaṃ % tasmātsomahutaṃ haviḥ // Ang_1.1101 //
tatkalāvṛddhijanakaṃ $ sā kalā pīyate hi taiḥ &
vasvādibhiḥ pitṛbhistu % tadeva tattilaiḥ sadā // Ang_1.1102 //
sarvaśrāddheṣu pitaraḥ $ pūjanīyā viśeṣataḥ &
darśaśrāddhaṃ tarpaṇasvarūpeṇa
sarvābhāve viśeṣeṇa % tilairjalavimiśritaiḥ // Ang_1.1103 //
darśādikāni śrāddhāni $ kāryāṇyeva samantrataḥ &
svadhā namastarpayāmi % pitaraṃ ca pitāmaham // Ang_1.1104 //
prapitāmahamevaṃ ca $ vasvādikamayāṃstathā &
nāmagotraikasaṃyuktān % śrāddhaṃ kṛtvāpi tatparam // Ang_1.1105 //
tadaṅgatarpaṇaṃ kāryaṃ $ mṛtasyādau tilodakam &
samārabhya kriyāḥ kāryās % tasmātsantastilodakam // Ang_1.1106 //
prayamaśrāddhamevocuḥ $ śrāddhapratividhitvataḥ &
tadevocuśca nikhilā % durbalānāṃ hitecchavaḥ // Ang_1.1107 //
[126]
samālokyaiva śāstrāṇi $ śrutimūlāni te purā &
manvādayo mahātmānas % tilā syustādṛśāḥ kila // Ang_1.1108 //
satilairvidyate śrāddhaṃ $ vinā sarvatra kevalam &
mukhyadravyaistilairadbhiḥ % paitṛkaṃ nikhilaṃ bhavet // Ang_1.1109 //
sarveṣāṃ karmaṇāmādyā $ āpa eva viśeṣataḥ &
paramāḥ kāraṇānīha % tasmādbrāhmaṇapuṃgavāḥ // Ang_1.1110 //
apa eva samāśritya $ varṣante toyadā mahat &
jalaṃ tatraiva vartante % tadeva paramaṃ sthalam // Ang_1.1111 //
prabhūtaidhodakagrāmaḥ $ sarvadeśottamottamaḥ &
nadītīraṃ viśeṣeṇa % tacchatādhikamucyate // Ang_1.1112 //
tatraiva sakalā dharmā $ anuṣṭheyā hi santatam &
nadī ca sajalā jñeyā % na tacchūnyā kadācana // Ang_1.1113 //
iti āṅgirasam |
ityāṅgirasasmṛtau pūrvāṅgirasaṃ samāptam |


[127]
uttarāṅgirasam
prathamo 'dhyāyaḥ
viśvarūpaṃ namaskṛtya $ devaṃ tribhuvaneśvaram &
dharmasya darśanārthāya % aṅgirā idamabravīt // Ang_2,1.1 //
atha trayāṇāṃ vakṣyāmi $ pramāṇaṃ vidhimāditaḥ &
dharmasya parṣadaścaiva % prāyaścittakramasya ca // Ang_2,1.2 //
prāyaścittaṃ catuṣpādaṃ $ vihitaṃ dharmakartṛbhiḥ &
pariṣaddaśadhā proktā % trividhā vā samāsataḥ // Ang_2,1.3 //
pramāṇābhihitaṃ yattu $ sarvamaṅgirasā tadā &
aprameyapramāṇasya % duḥkhenādhigamo bhavet // Ang_2,1.4 //
tasmādaṅgirasā puṇyaṃ $ dharmaśāstramidaṃ kṛtam &
[128]
upasthānavranādeśa- % caryāśuddhiprakāśanam // Ang_2,1.5 //
sa dharmastu kṛto jñeyaḥ $ svādhiṣṭhānaka eva vai &
caturbhiḥ sādhanaiścaiva % dharmaḥ proktaḥ sanātanaḥ // Ang_2,1.6 //
kṛtvā pūrvamudāhārya $ yathoktaṃ dharmakartṛbhiḥ &
paścātkāryānusāreṇa % śaktyā kuryuranugraham // Ang_2,1.7 //
yatpūrvamṛṣibhiḥ proktaṃ $ dharmaśāstramanuttamam &
tatpramāṇaṃ tu sarveṣāṃ % lokadharmānuvarṇanam // Ang_2,1.8 //
na hi teṣāmatikramya $ vacanāni mahātmanām &
prajñānairapi vidvadbhiḥ % śakyamanyatprabhāṣitum // Ang_2,1.9 //
svābhiprāyakṛtaṃ karma $ vidhivijñānavarjitam &
krīḍākarmeva bālānāṃ % tatsarvaṃ syānnirarthakam // Ang_2,1.10 //
ityaṅgirasadharmaśāstre upoddhāto nāma prathamo 'dhyāyaḥ

[129]

dvitīyo 'dhyāyaḥ
ata ūrdhvaṃ pravakṣyāmi $ copasthānasya lakṣaṇam &
upasthito hi nyāyena % vratādeśanamarhati // Ang_2,2.1 //
sadyo niḥsaṃśayaḥ pāpo $ na bhuñjītānupasthitaḥ &
bhuñjāno vardhayet pāpaṃ % pariṣadyatra vartate // Ang_2,2.2 //
saṃśaye na tu bhoktavyaṃ $ yāvatkāryaviniścayaḥ &
pramāṇenaiva kartavyaṃ % yāvadāśāsanaṃ tathā // Ang_2,2.3 //
kṛtvā pāpaṃ na gūheta $ gūhyamānaṃ tu vardhate &
svalpaṃ vātha prabhūtaṃ vā % dharmavidbhyo nivedayet // Ang_2,2.4 //
te hi pāpakṛtāṃ vaidyā $ boddhāraścaiva pāpmanām &
duḥkhasyaiva yathā vaidyāḥ % siddhimanto rujāyatām // Ang_2,2.5 //
prāyaścitte samutpanne $ śrīmān satyaparāyaṇaḥ &
mṛdurārjavasaṃpannaḥ % śuddhiṃ yāyāddvijaḥ sadā // Ang_2,2.6 //
[130]
sacelaṃ vāgyataḥ snātvā $ klinnavāsāḥ samāhitaḥ &
kṣatriyo vātha vaiśyo vā % tataḥ pariṣadaṃ vrajet // Ang_2,2.7 //
upasthānaṃ tataḥ śīghram $ artimān dharaṇīṃ vrajan &
gātraiśca śirasā caiva % na ca kiṃcidudāharet // Ang_2,2.8 //
tataste praṇipātena $ dṛṣṭvā taṃ samupasthitam &
viprāḥ pṛcchanti yatkāryam % upaveśyāsane śubhe // Ang_2,2.9 //
kiṃ te kāryaṃ kimarthaṃ vā $ kiṃ vā mṛgayase dvija &
parṣadi brūhi tatsarvaṃ % yatkāryaṃ hitamātmanaḥ // Ang_2,2.10 //
ityāṅgirasadharmaśāstre pariṣadupasthānaṃ nāma dvitīyo 'dhyāyaḥ

tṛtīyo 'dhyāyaḥ
satyena dyotate rājā $ satyena dyotate raviḥ &
satyena dyotate vahniḥ % satye sarvaṃ pratiṣṭhitam // Ang_2,3.1 //
bhūrbhuvaḥsvastrayolokās $ te 'pi satye pratiṣṭhitāḥ &
asmākaṃ caiva sarveṣāṃ % satyameva parā gatiḥ // Ang_2,3.2 //
[131]
yadi cedvakṣyate satyaṃ $ niyataṃ prāpyate sukham &
yadgṛhīto hyasatyena % na ca śudhyeta karhicit // Ang_2,3.3 //
satyenaiva viśudhyanti $ śuddhikāmāśca mānavāḥ &
tasmātprabrūhi yatsatyam % ādimadhyāvasānakam // Ang_2,3.4 //
evaṃ taiḥ samanujñātaḥ $ satyaṃ brūyādaśeṣataḥ &
tasminnivedite kārye % 'pasāryo yastu kāryavān // Ang_2,3.5 //
tasminnutsārite pāpe $ yathāvaddharmapāṭhakāḥ &
te tathā tatra kalpeyur % vimṛśantaḥ parasparam // Ang_2,3.6 //
āptadharmeṣu yatproktaṃ $ yacca sānugrahaṃ bhavet &
pariṣat saṃpadaścaiva % kāryāṇāṃ ca balābalam // Ang_2,3.7 //
prāpya deśaṃ ca kālaṃ ca $ yacca kāryāntaraṃ bhavet &
pariṣaccintya tatsarvaṃ % prāyaścittaṃ vinirdiśet // Ang_2,3.8 //
sarveṣāṃ niścitaṃ yatsyād $ yacca prāṇānna pātayet &
āhūya śrāvayedeko % yaḥ pariṣanniyojitaḥ // Ang_2,3.9 //
śṛṇuṣva bho idaṃ vipra $ yatta ādiśyate vratam &
[132]
tattadyatnena kartavyam % anyathā te vṛthā bhavet // Ang_2,3.10 //
yadā ca te bhaveccīrṇaṃ $ tadā śuddhiprakāśanam &
kāryaṃ sarvaprayatnena % na śaktyā viprapūjitam // Ang_2,3.11 //
ityāṅgirasadharmaśāstre prāyaścittavidhānaṃ nāma tṛtīyo 'dhyāyaḥ

caturtho 'dhyāyaḥ
prāyo nāma tapaḥ proktaṃ $ cittaṃ niścaya ucyate &
taponiścayasaṃyogāt % prāyaścittamiti smṛtam // Ang_2,4.1 //
prāyaścittasamaṃ cittaṃ $ cārayitvā pradīyate &
parṣadā kriyate yattat % prāyaścittamiti smṛtam // Ang_2,4.2 //
catvāro vā trayo vāpi $ vedavedāgnihotriṇaḥ &
ye tu samyaksthitā viprāḥ % kāryākāryaviniścitāḥ // Ang_2,4.3 //
prāyaścittapraṇetāraḥ $ saptaite parikīrtitāḥ &
[133]
ekaviṃśatibhiścānyaiḥ % pārṣadatvaṃ samāgataiḥ // Ang_2,4.4 //
sāvitrīmātrasāraistu $ cīrṇavedavratairdvijaiḥ &
yatīnāmātmavidyānāṃ % dhyāyināmātmavedinām \
śirovrataiśca snātānām # eko 'pi pariṣadbhavet // Ang_2,4.5 //
evaṃ pūrvaṃ mayāpyuktaṃ $ teṣāṃ ye ye pare pare &
svavṛtyā parituṣṭānāṃ % pariṣattvamudāhṛtam // Ang_2,4.6 //
eṣāṃ laghuṣu kāryeṣu $ madhyameṣu ca madhyamā &
mahāpātakacintāsu % śataśo bhūya eva vā // Ang_2,4.7 //
ata ūrdhvaṃ tu ye viprāḥ $ kevalaṃ nāmadhārakāḥ &
pariṣattvaṃ na teṣvasti % sahasraguṇiteṣvapi // Ang_2,4.8 //
janmaśārīravidyābhir $ ācāreṇa śrutena ca &
dharmeṇa ca yathoktena % brāhmaṇatvaṃ vidhīyate // Ang_2,4.9 //
[134]
citrakarma yathānekair $ aṅgairunmīlyate śanaiḥ &
brāhmaṇyamapi tadvatsyāt % saṃskārairmantrapūrvakaiḥ // Ang_2,4.10 //
ityāṅgirasadharmaśāstre pariṣallakṣaṇaṃ nāma caturtho 'dhyāyaḥ

pañcamo 'dhyāyaḥ
cāturvedyo vikalpī ce $ aṅgaviddharmapāṭhakaḥ &
trayaścāśramiṇo mukhyā % parṣadeṣā daśāvarā // Ang_2,5.1 //
caturṇāmapi vedānāṃ $ pāragā ye dvijottamāḥ &
svaiḥ svairaṅgairvināpyete % cāturvedyā iti smṛtāḥ // Ang_2,5.2 //
dharmamya parṣadaścaiva $ prāyaścittakramasya ca &
trayāṇāṃ yaḥ pramāṇajñaḥ % sa vikalpī bhaveddvijaḥ // Ang_2,5.3 //
śabde chandasi kalpe ca $ śikṣāyāṃ caiva niścayaḥ &
jyotiṣāmayane caiva % sanirukte 'ṅgavidbhavet // Ang_2,5.4 //
vedavidyāvratasnātaḥ $ kulaśīlasamanvitaḥ &
anekadharmaśāstrajñaḥ % paṭhyate dharmapāṭhakaḥ // Ang_2,5.5 //
brahmacaryāśramādūrdhvam $ āśramādvṛddha ucyate &
eṣāmeva tu vṛddhānāṃ % ya ete saṃprakīrtitāḥ // Ang_2,5.6 //
[135]
pariṣadbrāhmaṇānāṃ ca $ rājñāṃ sā dviguṇā smṛtā &
vaiśyānāṃ triguṇā caiva % parṣadvacca vrataṃ smṛtam // Ang_2,5.7 //
brāhmaṇo brāhmaṇānāṃ tu $ kṣatriyāṇāṃ tu pāṭhakaḥ &
vaiśyānāṃ caiva yo praṣṭā % ta eva vratadāḥ smṛtāḥ // Ang_2,5.8 //
aguruḥ kṣatriyāṇāṃ tu $ vaiśyānāṃ cāpyayājakaḥ &
prāyaścittaṃ samādiśya % taptakṛcchraṃ samācaret // Ang_2,5.9 //
evamuddiśya varṇeṣu $ kṣatriyādiṣu darśanam &
pravṛttānāṃ tu vakṣyāmi % prāyaścittamanuttamam // Ang_2,5.10 //
śūdraḥ kālena śudhyeta $ gobrāhmaṇahite rataḥ &
dānairvāpyupavāsairvā % dvijaśuśrūṣaṇe rataḥ // Ang_2,5.11 //
api vā mārgamālambya $ kṣatradharmeṣu tiṣṭhataḥ &
antarā brāhmaṇaṃ kṛtvā % tato 'sya vratamādiśet // Ang_2,5.12 //
tasmācchūdraṃ samāsādya $ tathā dharmapathe sthitaḥ &
prāyaścittaṃ pradātavyaṃ % dharmavedavivarjitam // Ang_2,5.13 //
[136]
āpanno yena vā dharmo $ vrataṃ vā yena tuṣyati &
brāhmaṇānāṃ prasādena % saṃtāryaḥ sarva eva hi // Ang_2,5.14 //
ityāṅgirasadharmaśāstre prāyaścittaniyantukathanaṃ nāma pañcamo 'dhyāyaḥ

ṣaṣṭho 'dhyāyaḥ
paṇe tu parṣapakalpasya $ kalpasya pariṣadbalam &
kāriṇaścāpyupasthānaṃ % balaṃ samyaṅniveditam // Ang_2,6.1 //
akalpā pariṣadyatra $ kalpo vā pariṣadvinā &
kāryaṃ vāpyanyathoktaṃ vā % śuddhistatrāsya durlabhā // Ang_2,6.2 //
pariṣatkalpato kāryā $ yathā sarve balīyasaḥ &
bhavanti na tathā pāpaṃ % tasmin yoge 'vatīryate // Ang_2,6.3 //
evametatsamāsādya $ tadyogaṃ ca praṇaśyati &
mahatyāṃ cāmbhasi kṣiptaṃ % yathālpalavaṇaṃ tathā // Ang_2,6.4 //
etadyogapradhānāya $ kāryāṇi pariśodhane &
taddravyaṃ karṇasaṃyogād % vaktrāṇāmiva śodhane // Ang_2,6.5 //
yatpāpaṃ śāmyamānasya $ karturdharmeṇa śāstrataḥ &
tadvadvacchati kārtsnyena % bhāgaśaḥ prabravīmi te // Ang_2,6.6 //
gururātmavatāṃ śāstā $ śāstā rājā durātmanām &
[137]
antaḥpracchannapāpānāṃ % śāstā vaivasvato yamaḥ // Ang_2,6.7 //
gurū rājā yamo vāpi $ śāstā dharmeṇa yujyate &
śāstā samucyate pāpād % āhato bhayataḥ śubham // Ang_2,6.8 //
prāyaścitte yadā cīrṇe $ brāhmaṇe dagdhakilbiṣe &
dharmaṃ pṛcchāmi tattvena % tatpāpaṃ kva nu tiṣṭhati // Ang_2,6.9 //
naiva gacchati kartāraṃ $ naiva gacchati pārṣadam &
mārutārkāṃśusaṃyogāj % jalavatsaṃpraśīryate // Ang_2,6.10 //
teṣāṃ tretāgninā dagdhaṃ $ pāvakasya tu dhīmataḥ &
naśyate nātra saṃdehaḥ % sūryadṛṣṭirhimaṃ yathā // Ang_2,6.11 //
prabrūyātpakṣato yacca $ bāhyaṃ yaccāpi parṣadaḥ &
gacchatastāvubhau mūḍhau % narakaṃ tena karmaṇā // Ang_2,6.12 //
ajānan yastu vibrūyāj $ jānanvāpyanyathā vadet &
ubhayorhi tayordoṣaḥ % pakṣayorubhayorapi // Ang_2,6.13 //
ajānānāṃ ca dātḥṇām $ adatḥṇāṃ ca jānatām &
evaṃ bhavenmahādoṣas % tasmājjñātvā vadetsadā // Ang_2,6.14 //
yattu dattamajānadbhiḥ $ prāyaścittaṃ samāgataiḥ &
[138]
tatpāpaṃ śatadhā bhūtvā % dātḥnevopatiṣṭhati // Ang_2,6.15 //
ye tu samyaksthitā viprā $ dharmavedāṅgapāragāḥ &
śaktāste tāraṇe teṣām % ātmano 'nugrahasya ca // Ang_2,6.16 //
ityāṅgirasadharmaśāstre prāyaścittācārakathanaṃ nāma ṣaṣṭho 'dhyāyaḥ

saptamo 'dhyāyaḥ
ārtānāṃ mārgamāṇānāṃ $ prāyaścitāni ye dvijāḥ &
jānanto na prayacchanti % te ca yānti samaṃ tu taiḥ // Ang_2,7.1 //
tasmādārtaṃ samāsādya $ brāhmaṇaṃ tu viśeṣataḥ &
jānadbhiḥ parṣadaḥ panthā % na hātavyaḥ parāṅmukhaiḥ // Ang_2,7.2 //
prāyaścittaṃ vaktavyam
tasya kārye vratādeśaḥ $ pramāṇārthaṃ hi dātṛbhiḥ &
ajñānādupadeṣṭavyaḥ % kramaśaḥ sarva eva vā // Ang_2,7.3 //
bhayādabhyuttaretkaścid $ bhayārtaṃ brāhmaṇaṃ kvacit &
evaṃ pāpātsamuddhṛtya % tena tulyaphalo bhavet // Ang_2,7.4 //
anarthitairanāhutair $ apṛṣṭaiśca yathāvidhi &
[139]
prāyaścittaṃ na dātavyaṃ % jānadbhirapi ca dvijaiḥ // Ang_2,7.5 //
tasmājjanaiḥ pradātavyam $ anujñāpya ca parṣadam &
na cānyeṣu prajalpatsu % caivaṃ dharmo na hīyate // Ang_2,7.6 //
pātakeṣu śataṃ parṣat $ sahasraṃ mahadādiṣu &
upapāpeṣu pañcāśat % svalpaṃ svalpeṣu niścayaḥ // Ang_2,7.7 //
pañcamahāpātakinaḥ
brahmahā svarṇahārī ca $ surāpo gurutalpagaḥ &
etaiḥ saṃyujyate yo 'nyaḥ % patitaiḥ saha pañcamaḥ // Ang_2,7.8 //
patitāḥ
nārīpuruṣahantā ca $ kanyādūṣī gavāṃ ca hā &
catvāraḥ patitā proktā % yathā vai brahmahādayaḥ \
upapātakāstvasaṃkhyātās # te ca goghnādayastathā // Ang_2,7.9 //
ityāṅgirasadharmaśāstre pāpaparigaṇanaṃ nāma saptamo 'dhyāyaḥ

aṣṭamo 'dhyāyaḥ
pratigrahe
āhitāgnistu yo vipraḥ $ pratigṛhṇāti śūdrataḥ &
[140]
bhoktḥṇāṃ samatāṃ yāti % tiryagyoniṃ ca gacchati // Ang_2,8.1 //
śūdrānnabhojane
yastu vedamadhīyāno $ bhuṅkte śūdrānnameva ca &
śūdre vedaphalaṃ yāti % śūdratvaṃ ca sa gacchati // Ang_2,8.2 //
śūdraṃ praśasya svastivacane
ghrātvā pītvā nirīkṣyātha $ spṛṣṭvā ca pratigṛhya ca &
praśasya svasti cetyuktvā % bhoktā eva na saṃśayaḥ // Ang_2,8.3 //
ete doṣā bhavantīha $ śūdrānnasya parigrahe &
anugrahaṃ tu vakṣyāmi % manunā coditaṃ purā // Ang_2,8.4 //
āmaṃ vā yadi vā pakvaṃ $ śūdrānnamupasevate &
kilbiṣaṃ bhuñjate bhoktā % yaśca vipraḥ purohitaḥ // Ang_2,8.5 //
pratigṛhyānyebhyo dātavyam
guruvahnyatithīnāṃ tu $ bhṛtyānāṃ tu viśeṣataḥ &
pratigṛhya pradātavyaṃ % na bhuñjīta svayaṃ tataḥ // Ang_2,8.6 //
śūdrānnarasapuṣṭādhīyānasya
śūdrānnarasapuṣṭasya $ cādhīyānasya nityaśaḥ &
[141]
japato juhvato vāpi % gatirūrdhvaṃ na vidyate // Ang_2,8.7 //
ṣaṇmāsaṃ bhuktau
ṣaṇmāsānatha yo bhuṅkte $ śūdrasyānnaṃ nirantaram &
jīvanneva bhavecchūdro % mṛtaḥ śvā cābhijāyate // Ang_2,8.8 //
akṛtvaiva nivṛttiṃ yaḥ $ śūdrānnānmriyate dvijaḥ &
āhitāgnirviśeṣeṇa % sa śūdragatibhāgbhavet // Ang_2,8.9 //
pakvānnavarja viprebhyo $ godhānyaṃ kṣatriyādapi &
vaiśyāttu sarvadhānyāni % śadrāddhānyaṃ na kiṃcana // Ang_2,8.10 //
anūdakaṃ tu tatsarvaṃ $ gandhamālyavivarjitam &
yathā varṇeṣu yaddattaṃ % pratigṛhṇīta vai dvijaḥ // Ang_2,8.11 //
yatta kṣetragataṃ dhānyaṃ $ khale vā kaṇa eva vā &
sārvakālaṃ gṛhītavyaṃ % śūdrādapyaṅgiro 'bravīt // Ang_2,8.12 //
satpātre samanujñātaṃ $ dugdhaṃ yacchucinā bhavet &
yathā caupadhikṛtyaṃ syād % dadhnā vā payasāpi vā // Ang_2,8.13 //
pātrebhyo 'pi tathā grāhyaṃ $ śūdrebhyaḥ prākṛtādapi &
śūdraveśmani viprāṇāṃ % kṣīraṃ vā yadi vā dadhi // Ang_2,8.14 //
nivṛttena na pātavyaṃ $ śūdrānnasadṛśaṃ hi tat &
[142]
agnyagāre gavāṃ goṣṭhe % nadīvipragṛheṣu ca // Ang_2,8.15 //
kūpasthāne tathāraṇye $ peyaṃ caiva payo dadhi &
āmaṃ māṃsaṃ dadhi ghṛtaṃ % dhānyaṃ kṣīramayauṣadham // Ang_2,8.16 //
guḍo rasastathodaśvid- $ bhojyānyetāni nityaśaḥ &
aśṛtaṃ cāranālaṃ ca % tāmbūlaṃ saktavastilāḥ // Ang_2,8.17 //
phalāni piṇyākamatho $ grāhyamauṣadhameva ca &
apraṇodyāni medhyāni % pratigrāhyāṇi nityaśaḥ // Ang_2,8.18 //
sūtake tu yadā vipro $ brahmacārī viśeṣataḥ &
pibetpānīyamajñānād % bhuṅakte vā saṃspṛśeta vā // Ang_2,8.19 //
pānīyapāne kurvīta $ pañcagavyasya prāśanam &
trirātropoṣaṇaṃ bhuṅkte % sparśe snānaṃ vidhīyate // Ang_2,8.20 //
ityāṅgirasadharmaśāstre śūdrānnādiniṣedhakathanaṃ nāmāṣṭamo 'dhyāyaḥ


navamo 'dhyāyaḥ
antardaśāhe bhuktvānnaṃ $ sūtake mṛtake 'pi vā &
[143]
daśarātraṃ pivedvajraṃ % brāhmaṇo brāhmaṇasya tu // Ang_2,9.1 //
kṣatriyasyārdhamāptaṃ tu $ viśaḥ pañcādhikaṃ tathā &
śūdrasyaiva tu bhuktvānnaṃ % tribhirmāsairvyapohati // Ang_2,9.2 //
āhitāgnistrirātreṇa $ brahmakṣatraviśāmapi &
pañcarātraṃ caredbhuktvā % śrotriyasyāgnihotriṇaḥ // Ang_2,9.3 //
ata ūrdhvaṃ tu snātānāṃ $ māsāśaucaṃ na vidyate &
dīkṣitānāṃ ca sarveṣāṃ % rājñāṃ sarvanidhestathā // Ang_2,9.4 //
sasatre dānadharme ca $ pakvamannaṃ tu garhitam &
pañcarātraṃ caredvajraṃ % ṣaḍahaṃ madhyamācaret // Ang_2,9.9 //
tathā cānyeṣvabhojyeṣu $ vyahamevaṃ samācaret &
anāpatsu caredbhaikṣyaṃ % siddhaṃ vastu gṛhe vasan // Ang_2,9.6 //
daśarātraṃ caredvajram $ āpatsu ca tryahaṃ caret &
patitānāṃ ca sarveṣāṃ % bhuktvā cāndrāyaṇaṃ caret // Ang_2,9.7 //
pratimāsadinaṃ hṛṣṭam $ anyathā patito bhavet &
pratisaṃvatsaraṃ vāpi % śrotriyasya bhavedidam // Ang_2,9.8 //
brahmecārī yatiścāpi $ vidyārthī gurupoṣakaḥ &
adhvagaḥ kṣīṇavṛttiśca % ṣaḍete bhikṣukāḥ smṛtāḥ // Ang_2,9.9 //
vyādhitasya daridrasya $ kuṭumbātpracyutasya ca &
adhvānaṃ vā prayātasya % bhaikṣyacaryā vidhīyate // Ang_2,9.10 //
brahmacārī śunā daṣṭas $ tryahamevaṃ samācaret &
[144]
gṛhasthastu dvirātraṃ vāpy % ekāhaṃ vāgnihotravān // Ang_2,9.11 //
nābherūrdhvaṃ tu daṣṭasya $ tadeva dviguṇaṃ bhavet &
tadeva dviguṇaṃ vaktre % mūrdhni ceva caturguṇam // Ang_2,9.12 //
ata ūrdhvaṃ tu yatsnātaḥ $ snānenaiva viśudhyati &
sarveṣvevāvakāśeṣu % tadā pravrajitaḥ svayam // Ang_2,9.13 //
avratī savratī vāpi $ śunā daṣṭastathā dvijaḥ &
dṛṣṭāgniṃ hūyamānaṃ tu % sadya eva śucirbhavet // Ang_2,9.14 //
brāhmaṇī tu śunā daṣṭā $ some dṛṣṭiṃ nipātayet &
yadā na dṛśyate somaḥ % prāyaścittaṃ kathaṃ bhavet // Ang_2,9.15 //
yāṃ diśaṃ tu gataḥ somas $ tāṃ diśaṃ tu vilokayet &
somamārgeṇa sā pūtā % pañcagavyena śudhyati // Ang_2,9.16 //
ityāṅgirasadharmaśāstre abhakṣyabhakṣaṇaprāyaścittavidhirnāma navamo 'dhyāyaḥ

daśamo 'dhyāyaḥ
daṇḍādūrdhvaṃ tu yatnena $ praharettu nipātayet &
dviguṇaṃ govrataṃ tasya % prāyaścittaṃ vidhīyate // Ang_2,10.1 //
daṇḍalakṣaṇam
aṅguṣṭhamātraṃ sthūlaḥ syād $ bāhumātrapramāṇataḥ &
[145]
sārdraśca sapalāśaśca % daṇḍa ityabhidhīyate // Ang_2,10.2 //
gavāṃ rodhanādinā maraṇe
rodhane bandhane vāpi $ yojane vā gavāṃ rujā &
utpanne maraṇe vāpi % nimittaṃ tatra vidyate // Ang_2,10.3 //
pādamekaṃ caredrodhe $ dvau pādau bandhane caret &
yojanaṃ pādahīnaṃ syāc % caretsarvaṃ nipātane // Ang_2,10.4 //
na nārikelena na phālakena $ na mauñjinā nāpi ca valkalena &
etaiśca gāvo na hi bandhanīyā % badhvā tu tiṣṭhetparaśuṃ pragṛhya // Ang_2,10.9 //
kuśakāśaistu badhnīyād $ ūrdhvaṃ dakṣiṇatomukham &
pāśalagne tathā dāhe % prāyaścittaṃ na vidyate // Ang_2,10.6 //
[146]
yadi tatra bhavecchokaḥ $ prāyaścittaṃ kathaṃ bhavet &
japitvā pātamānīyaṃ % mucyate sarvakilbiṣāt // Ang_2,10.7 //
asthibhaṅgaṃ gavāṃ kṛtvā $ lāṅgūlacchedanaṃ tathā &
pātanaṃ caiva śṛṅgasya % māsārdhaṃ yāvakaṃ pibet // Ang_2,10.8 //
vraṇabhaṅge ca kartavyaḥ $ snehābhyaṅgaśca pāṇinā &
yavasaścopahartavyo % yāvadrūḍhavraṇo bhavet // Ang_2,10.9 //
asthibhaṅge tathā śṛṅga- $ kaṭibhaṅge tathaiva ca &
yāvajjīvati ṣaṇmāsān % prāyaścittaṃ na vidyate // Ang_2,10.10 //
śruṅgabhaṅge 'sthibhaṅge ca $ carmanirmocane tathā &
daśarātraṃ pibedvajraṃ % yāvatsvasti bhavettadā // Ang_2,10.11 //
anyatrāṅkanalakṣmabhyāṃ $ vāhanirmocane tathā &
sāyaṃ saṃgopanārthaṃ tu % na duṣyedrodhabandhayoḥ // Ang_2,10.12 //
[147]
yantreṇa gocikitsārthaṃ $ mūḍhagarbhavimocane &
yatne kṛte vipadyeta % na doṣastatra vidyate // Ang_2,10.13 //
auṣadhaṃ snehamāhāraṃ $ dadyādgobrāhmaṇe hitam &
prāṇināṃ prāṇavṛttyarthaṃ % prāyaścittaṃ na vidyate // Ang_2,10.14 //
gaje vājini vā vyāghre $ khaḍge śyāmamṛge vṛke &
siṃhe śuni varāhe ca % mayūre pakṣiṇāmapi // Ang_2,10.15 //
kāke haṃse ca gṛdhre ca $ ṭiṭṭibhe khañjarīṭake &
yathā gavi tathā vindyād % bhagavānmanurabravīt // Ang_2,10.16 //
mohādvirūḍhamācārya- $ pratyāvṛttau tu yo dvijaḥ &
prāyaścittaṃ na mṛgyeta % śṛṇu tasyāpi yo vidhiḥ // Ang_2,10.17 //
vihihataṃ yadakāmānāṃ $ kāmāttaddviguṇaṃ bhavet &
paścāttu dahyāttāpena % kṛtvā pāpāni mānavaḥ // Ang_2,10.18 //
dhanatyāgaṃ gṛhe kṛtvā $ sarvatyāgena śudhyati &
dravyairvā vipulairviprān % toṣayedyaḥ suniścitam // Ang_2,10.19 //
bālavṛddhāṅganānāṃ prāyaścittam
tannāryaḥ kāmataḥ prāptāḥ $ pāpamardhaṃ samādiśet &
arvāktu dvādaśādabdāt % puruṣo hyardhabhāgbhavet // Ang_2,10.20 //
[148]
aśītiryasya cāpūrṇā $ varṣārdhaṃ sakalo vidhiḥ &
prāyaścittasya ye klība- % bālavṛddhāṅganādayaḥ \
teṣu sarveṣu saṃcintya # pādamekaṃ samācaret // Ang_2,10.21 //
ityāṅgirasadharmaśāstre hiṃsāyāyaścittakathanaṃ nāma daśamo 'dhyāyaḥ

ekādaśo 'dhyāyaḥ
upapātakarmasakto $ goghno muñjīta yāvakam &
akṣāralavaṇaṃ rūkṣaṃ % ṣaṣṭhe kāle 'sya bhojanam // Ang_2,11.1 //
kṛtāvāpo vane goṣṭhe $ carmaṇā tena saṃvṛtaḥ &
dvau māsau snānamabhyaṅgaṃ % gomūtreṇa vidhīyate // Ang_2,11.2 //
pādaśaucakriyā kāryā $ adbhiḥ kurvīta kevalam &
vrativaddhārayedaṇḍaṃ % samantrāṃ mekhalāṃ tathā // Ang_2,11.3 //
gāścaivānuvrajennityaṃ $ rajastāsāṃ sadā pibet &
tiṣṭhantīṣvanutiṣṭhecca % vrajantīṣvapyanuvrajet // Ang_2,11.4 //
śuśrūṣitvā namaskṛtvā $ rātrau vīrāsanaṃ vaset &
[149]
gomatīṃ ca japedvidvān % okāraṃ vedameva ca // Ang_2,11.5 //
āturāmabhiśastāṃ vā $ coravyāghrādibhirbhayaiḥ &
patitāṃ paṅkalagnāṃ vā % sarvaprāṇairvimokṣayet // Ang_2,11.6 //
uṣṇe varṣati śīte vā $ mārute vāti vā bhṛśam &
na kurvītātmanastrāṇaṃ % gorakṛtvā svaśaktitaḥ // Ang_2,11.7 //
ātmano yadi vānyeṣāṃ $ gṛhekṣetre 'thavā khale &
bhakṣayantīṃ na kathayet % pibantaṃ caiva vatsakam // Ang_2,11.8 //
anena vidhinā goghno $ yastu gā anugacchati &
sa gohatyātmakāt pāpān % mucyate nātra saṃśayaḥ // Ang_2,11.9 //
ṛṣabhaikādaśā gāśca $ dadyātsucaritavrataḥ &
avidyamāne sarvasvaṃ % vedavidbhyo nivedayet // Ang_2,11.10 //
eteṣāṃ vihitaṃ puṇyaṃ $ kṛcchramaṅgirasā svayam &
dharmavidbhiranūcānair % upapātakanāśanam // Ang_2,11.11 //
ityāṅgirasadharmaśāstre govadhaprāyaścittaṃ nāmaikādaśo 'dhyāyaḥ

dvādaśo 'dhyāyaḥ
ata ūrdhvaṃ pravakṣyāmi $ prāyaścittavidhiṃ śubham &
yamadhītya vimuñcanti % śrutvā smṛtvā ca vai dvijāḥ // Ang_2,12.1 //
sadā triṣavaṇaṃ snāyāt $ sakṛtsnātvā payaḥ pibet &
[150]
prātaḥ snātvā samārambhaṃ % kuryājjapyaṃ tu nityaśaḥ // Ang_2,12.2 //
sāvitrīṃ vyāhṛtīṃ vāpi $ japedaṣṭasahasrakam &
oṃkāramāditaḥ kṛtvā % rūpe rūpe tathāntaram // Ang_2,12.3 //
sthānaṃ vīrāsanaṃ śaktaḥ $ kuryādāsanameva vā &
āsanaṃ śalyaviddhaṃ syād % amadhaḥśāyī bhavetsadā // Ang_2,12.4 //
gavyasya payaso 'lābhe $ gavyameva bhaveddadhi &
dadhyabhāve bhavettakraṃ % takrābhāve tu yāvakam // Ang_2,12.5 //
eṣāmanyatamaṃ yaccāpy $ upapadyeta tatpibet &
gomūtreṇa tu saṃyuktaṃ % yāvakaṃ tatpibeddvijaḥ // Ang_2,12.6 //
etattu vihitaṃ puṇyaṃ $ kṛcchramaṅgirasā svayam &
praṇavātta samārambho % nāmnā vajramiti smṛtam // Ang_2,12.7 //
etatpātakayuktānāṃ $ prāyaścittaṃ vidhīyate &
mahāpātakasaṃyuktā % varṣaiḥ śudhyanti te tribhiḥ // Ang_2,12.8 //
athopapātakāścintyās $ tathā kālaṃ samādiśet &
kālasya tu yathoktasya % brāhmaṇastatra kāraṇam // Ang_2,12.9 //
brāhmaṇā eva ca kṣetraṃ $ brāhmaṇā eva daivatam &
brāhmaṇānāṃ prasādena % sūryo divi virājate // Ang_2,12.10 //
na brāhmaṇasamaṃ kṣetraṃ $ na brāhmaṇasamo 'nalaḥ &
vidhirna brāhmaṇādūrdhvaṃ % na daivaṃ brāhmaṇātparam // Ang_2,12.11 //
[151]
japatāṃ juhvatāṃ caiva $ yacchato ca satāmapi &
kṣetro 'gnestu susaṃbhūto % brāhmaṇo 'dya viśiṣyate // Ang_2,12.12 //
na skandate na vyathate $ na vinaśyati karhicit &
variṣṭhamagnihotrebhtho % brāhmaṇasya mukhe hutam // Ang_2,12.13 //
devanāpitṛbhūtānāṃ $ kācidbhavati kasyacit &
brāhmaṇe devatāḥ sarvāḥ % sa ca sarvasya devatā // Ang_2,12.14 //
yo hi yāṃ devatāmicched $ ārādhayitumavyayam &
sarvopāyaprayatnena % toṣayedbrāhmaṇān sadā // Ang_2,12.15 //
samastasaṃpatsamavāptihetavaḥ $ samutthitāpatkulakṣmaketavaḥ &
apārasaṃsārasamudrasetavaḥ % punantu māṃ brāhmaṇapādapāṃsavaḥ // Ang_2,12.16 //
ityāṅgirasadharmaśāstre kṛcchrādisvarūpakathanaṃ nāma dvādaśo 'dhyāyaḥ
ityuttarāṅgirasam
ityāṅgirasasmṛtiḥ