Patanjali: Yogasutra Based on the edition by काशिनाथ शास्त्री आगाशे: VÃcaspatimiÓraviracitaÂÅkÃsaævalitavyÃsabhëyasametÃni पातञ्जलयोगसूत्राणि, तथा भोजदेवविरचितराजमार्तण्डाभिधवृत्तिसमेतानि पातञ्जलयोगसूत्राणि. सूत्रपाठसूत्रवर्णानुक्रमसूचीभ्यां च सनाथीकृतानि ... पुने : आनन्दाश्रममुद्रणालय 1904 (आनन्दाश्रम Sanskrit Series, 47). Input and proof reading by Philipp A. Maas Sutras extracted from the commented version (see separate file) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ atha योगानुशासनम् ॥ YS_1.1 ॥ योगश् चित्तवृत्तिनिरोधः ॥ YS_1.2 ॥ तदा द्रष्टुः स्वरूपे ऽवस्थानम् ॥ YS_1.3 ॥ वृत्तिसारूप्यम् इतरत्र ॥ YS_1.4 ॥ वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ YS_1.5 ॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ YS_1.6 ॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ YS_1.7 ॥ विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् ॥ YS_1.8 ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ YS_1.9 ॥ अभावप्रत्ययालम्बना वृत्तिर् निद्रा ॥ YS_1.10 ॥ अनुभूतविषयासंप्रमोषः स्मृतिः ॥ YS_1.11 ॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥ YS_1.12 ॥ तत्र स्थितौ यत्नो ऽभ्यासः ॥ YS_1.13 ॥ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ YS_1.14 ॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ YS_1.15 ॥ तत् परं पुरुषख्यातेर् गुणवैतृष्ण्यम् ॥ YS_1.16 ॥ वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥ YS_1.17 ॥ विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो ऽन्यः ॥ YS_1.18 ॥ भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ YS_1.19 ॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ YS_1.20 ॥ तीव्रसंवेगानाम् आसन्नः ॥ YS_1.21 ॥ मृदुमध्याधिमात्रत्वात् ततो ऽपि विशेषः ॥ YS_1.22 ॥ ईश्वरप्रणिधानाद् वा ॥ YS_1.23 ॥ क्लेशकर्मविपाकाशयैर् अपरामृष्टः पुरुषविशेष ईश्वरः ॥ YS_1.24 ॥ तत्र निरतिशयं सर्वज्ञबीजम् ॥ YS_1.25 ॥ पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ॥ YS_1.26 ॥ तस्य वाचकः प्रणवः ॥ YS_1.27 ॥ तज्जपस् तदर्थभावनम् ॥ YS_1.28 ॥ ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् च ॥ YS_1.29 ॥ व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास् ते ऽन्तरायाः ॥ YS_1.30 ॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ YS_1.31 ॥ तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः ॥ YS_1.32 ॥ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश् चित्तप्रसादनम् ॥ YS_1.33 ॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ YS_1.34 ॥ विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनी ॥ YS_1.35 ॥ विशोका वा ज्योतिष्मती ॥ YS_1.36 ॥ वीतरागविषयं वा चित्तम् ॥ YS_1.37 ॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ YS_1.38 ॥ यथाभिमतध्यानाद् वा ॥ YS_1.39 ॥ परमाणुपरममहत्त्वान्तो ऽस्य वशीकारः ॥ YS_1.40 ॥ क्षीणवृत्तेर् अभिजातस्येव मणेर् ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ YS_1.41 ॥ तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ YS_1.42 ॥ स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ YS_1.43 ॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ YS_1.44 ॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ YS_1.45 ॥ ता एव सबीजः समाधिः ॥ YS_1.46 ॥ निर्विचारवैशारद्ये ऽध्यात्मप्रसादः ॥ YS_1.47 ॥ ऋतंभरा तत्र प्रज्ञा ॥ YS_1.48 ॥ श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात् ॥ YS_1.49 ॥ तज्जः संस्कारो ऽन्यसंस्कारप्रतिबन्धी ॥ YS_1.50 ॥ तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः ॥ YS_1.51 ॥ तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ YS_2.1 ॥ समाधिभावनार्थः क्लेशतनूकरणार्थश् च ॥ YS_2.2 ॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ YS_2.3 ॥ अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ YS_2.4 ॥ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या ॥ YS_2.5 ॥ दृग्दर्शनशक्त्योर् एकात्मतेवास्मिता ॥ YS_2.6 ॥ सुखानुशयी रागः ॥ YS_2.7 ॥ दुःखानुशयी द्वेषः ॥ YS_2.8 ॥ स्वरसवाही विदुषो ऽपि तथा rƬho ऽभिनिवेशः ॥ YS_2.9 ॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ YS_2.10 ॥ ध्यानहेयास् तद्वृत्तयः ॥ YS_2.11 ॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ YS_2.12 ॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ YS_2.13 ॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ YS_2.14 ॥ परिणामतापसंस्कारदुःखैर् गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः ॥ YS_2.15 ॥ हेयं दुःखम् अनागतम् ॥ YS_2.16 ॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ YS_2.17 ॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ YS_2.18 ॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ YS_2.19 ॥ द्रष्टा दृशिमात्रः शुद्धो ऽपि प्रत्ययानुपश्यः ॥ YS_2.20 ॥ तदर्थ एव दृश्यस्यात्मा ॥ YS_2.21 ॥ कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात् ॥ YS_2.22 ॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ YS_2.23 ॥ तस्य हेतुर् अविद्या ॥ YS_2.24 ॥ तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ YS_2.25 ॥ विवेकख्यातिर् अविप्लवा हानोपायः ॥ YS_2.26 ॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ YS_2.27 ॥ योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिर् आ विवेकख्यातेः ॥ YS_2.28 ॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाव् अङ्गानि ॥ YS_2.29 ॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ YS_2.30 ॥ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ YS_2.31 ॥ शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ YS_2.32 ॥ वितर्कबाधने प्रतिपक्षभावनम् ॥ YS_2.33 ॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ YS_2.34 ॥ अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः ॥ YS_2.35 ॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ YS_2.36 ॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ YS_2.37 ॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ YS_2.38 ॥ अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥ YS_2.39 ॥ शौचात् स्वाङ्गजुगुप्सा परैर् असंसर्गः ॥ YS_2.40 ॥ सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ YS_2.41 ॥ संतोषाद् अनुत्तमः सुखलाभः ॥ YS_2.42 ॥ कायेन्द्रियसिद्धिर् अशुद्धिक्षयात् तपसः ॥ YS_2.43 ॥ स्वाध्यायाद् इष्टदेवतासंप्रयोगः ॥ YS_2.44 ॥ समाधिसिद्धिर् ईश्वरप्रणिधानात् ॥ YS_2.45 ॥ स्थिरसुखम् आसनम् ॥ YS_2.46 ॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ YS_2.47 ॥ ततो द्वन्द्वानभिघातः ॥ YS_2.48 ॥ तस्मिन् सति श्वासप्रश्वासयोर् गतिविच्छेदः प्राणायामः ॥ YS_2.49 ॥ बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ YS_2.50 ॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ YS_2.51 ॥ ततः क्षीयते प्रकाशावरणम् ॥ YS_2.52 ॥ धारणासु च योग्यता मनसः ॥ YS_2.53 ॥ स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ YS_2.54 ॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ YS_2.55 ॥ देशबन्धश् चित्तस्य धारणा ॥ YS_3.1 ॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ YS_3.2 ॥ तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः ॥ YS_3.3 ॥ त्रयम् एकत्र संयमः ॥ YS_3.4 ॥ तज्जयात् प्रज्ञालोकः ॥ YS_3.5 ॥ तस्य भूमिषु विनियोगः ॥ YS_3.6 ॥ त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥ YS_3.7 ॥ तद् अपि बहिरङ्गं निर्बीजस्य ॥ YS_3.8 ॥ व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ YS_3.9 ॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ YS_3.10 ॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ YS_3.11 ॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ YS_3.12 ॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ YS_3.13 ॥ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ YS_3.14 ॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ YS_3.15 ॥ परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ YS_3.16 ॥ शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥ YS_3.17 ॥ संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥ YS_3.18 ॥ प्रत्ययस्य परचित्तज्ञानम् ॥ YS_3.19 ॥ न च तत् सालम्बनं तस्याविषयीभूतत्वात् ॥ YS_3.20 ॥ कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम् ॥ YS_3.21 ॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा ॥ YS_3.22 ॥ मैत्र्यादिषु बलानि ॥ YS_3.23 ॥ बलेषु हस्तिबलादीनि ॥ YS_3.24 ॥ प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ YS_3.25 ॥ भुवनज्ञानं सूर्ये संयमात् ॥ YS_3.26 ॥ चन्द्रे ताराव्यूहज्ञानम् ॥ YS_3.27 ॥ ध्रुवे तद्गतिज्ञानम् ॥ YS_3.28 ॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ YS_3.29 ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ YS_3.30 ॥ kÆrmanìyÃæ स्थैर्यम् ॥ YS_3.31 ॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ YS_3.32 ॥ प्रातिभाद् वा सर्वम् ॥ YS_3.33 ॥ हृदये चित्तसंवित् ॥ YS_3.34 ॥ सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम् ॥ YS_3.35 ॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ YS_3.36 ॥ ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः ॥ YS_3.37 ॥ बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः ॥ YS_3.38 ॥ उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च ॥ YS_3.39 ॥ समानजयाज् ज्वलनम् ॥ YS_3.40 ॥ श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम् ॥ YS_3.41 ॥ कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम् ॥ YS_3.42 ॥ बहिर् अकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः ॥ YS_3.43 ॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः ॥ YS_3.44 ॥ ततो ऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश् च ॥ YS_3.45 ॥ रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥ YS_3.46 ॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ॥ YS_3.47 ॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश् च ॥ YS_3.48 ॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ YS_3.49 ॥ तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम् ॥ YS_3.50 ॥ स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात् ॥ YS_3.51 ॥ क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम् ॥ YS_3.52 ॥ जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः ॥ YS_3.53 ॥ तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् ॥ YS_3.54 ॥ सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति ॥ YS_3.55 ॥ जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ YS_4.1 ॥ जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ YS_4.2 ॥ निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत् ॥ YS_4.3 ॥ निर्माणचित्तान्य् अस्मितामात्रात् ॥ YS_4.4 ॥ प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥ YS_4.5 ॥ तत्र ध्यानजम् अनाशयम् ॥ YS_4.6 ॥ कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम् ॥ YS_4.7 ॥ ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् ॥ YS_4.8 ॥ जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात् ॥ YS_4.9 ॥ तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥ YS_4.10 ॥ हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः ॥ YS_4.11 ॥ अतीतानागतं स्वरूपतो ऽस्त्य् अध्वभेदाद् धर्माणाम् ॥ YS_4.12 ॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ YS_4.13 ॥ परिणामैकत्वाद् वस्तुतत्त्वम् ॥ YS_4.14 ॥ वस्तुसाम्ये चित्तभेदात् तयोर् विभक्तः पन्थाः ॥ YS_4.15 ॥ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ YS_4.16 ॥ तदुपरागापेक्षित्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ YS_4.17 ॥ सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ YS_4.18 ॥ न तत् स्वाभासं दृश्यत्वात् ॥ YS_4.19 ॥ एकसमये चोभयानवधारणम् ॥ YS_4.20 ॥ चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसंकरश् च ॥ YS_4.21 ॥ चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ YS_4.22 ॥ द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ YS_4.23 ॥ तद् असंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात् ॥ YS_4.24 ॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ YS_4.25 ॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ YS_4.26 ॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ YS_4.27 ॥ हानम् एषां क्लेशवद् उक्तम् ॥ YS_4.28 ॥ प्रसंख्याने ऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः ॥ YS_4.29 ॥ ततः क्लेशकर्मनिवृत्तिः ॥ YS_4.30 ॥ तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् ॥ YS_4.31 ॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम् ॥ YS_4.32 ॥ क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ YS_4.33 ॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति ॥ YS_4.34 ॥