Patanjali: Yogasutra Based on the edition by काशिनाथ शास्त्री आगाशे: वाचस्पतिमिश्रविरचितटीकासंवलितव्यासभाष्यसमेतानि पातञ्जलयोगसूत्राणि, तथा भोजदेवविरचितराजमार्तण्डाभिधवृत्तिसमेतानि पातञ्जलयोगसूत्राणि. सूत्रपाठसूत्रवर्णानुक्रमसूचीभ्यां च सनाथीकृतानि ... पुने : आनन्दाश्रममुद्रणालय 1904 (आनन्दाश्रम Sanskrit Series, 47). Input and proof reading by Philipp A. Maas Sutras extracted from the commented version (see separate file) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ atha योगानुशासनम् ॥ YS_1.1 ॥ योगश् चित्तवृत्तिनिरोधः ॥ YS_1.2 ॥ तदा द्रष्टुः स्वरूपे ऽवस्थानम् ॥ YS_1.3 ॥ वृत्तिसारूप्यम् इतरत्र ॥ YS_1.4 ॥ वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ YS_1.5 ॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ YS_1.6 ॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ YS_1.7 ॥ विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् ॥ YS_1.8 ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ YS_1.9 ॥ अभावप्रत्ययालम्बना वृत्तिर् निद्रा ॥ YS_1.10 ॥ अनुभूतविषयासंप्रमोषः स्मृतिः ॥ YS_1.11 ॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥ YS_1.12 ॥ तत्र स्थितौ यत्नो ऽभ्यासः ॥ YS_1.13 ॥ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ YS_1.14 ॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ YS_1.15 ॥ तत् परं पुरुषख्यातेर् गुणवैतृष्ण्यम् ॥ YS_1.16 ॥ वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥ YS_1.17 ॥ विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो ऽन्यः ॥ YS_1.18 ॥ भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ YS_1.19 ॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ YS_1.20 ॥ तीव्रसंवेगानाम् आसन्नः ॥ YS_1.21 ॥ मृदुमध्याधिमात्रत्वात् ततो ऽपि विशेषः ॥ YS_1.22 ॥ ईश्वरप्रणिधानाद् वा ॥ YS_1.23 ॥ क्लेशकर्मविपाकाशयैर् अपरामृष्टः पुरुषविशेष ईश्वरः ॥ YS_1.24 ॥ तत्र निरतिशयं सर्वज्ञबीजम् ॥ YS_1.25 ॥ पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ॥ YS_1.26 ॥ तस्य वाचकः प्रणवः ॥ YS_1.27 ॥ तज्जपस् तदर्थभावनम् ॥ YS_1.28 ॥ ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् च ॥ YS_1.29 ॥ व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास् ते ऽन्तरायाः ॥ YS_1.30 ॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ YS_1.31 ॥ तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः ॥ YS_1.32 ॥ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश् चित्तप्रसादनम् ॥ YS_1.33 ॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ YS_1.34 ॥ विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनी ॥ YS_1.35 ॥ विशोका वा ज्योतिष्मती ॥ YS_1.36 ॥ वीतरागविषयं वा चित्तम् ॥ YS_1.37 ॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ YS_1.38 ॥ यथाभिमतध्यानाद् वा ॥ YS_1.39 ॥ परमाणुपरममहत्त्वान्तो ऽस्य वशीकारः ॥ YS_1.40 ॥ क्षीणवृत्तेर् अभिजातस्येव मणेर् ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ YS_1.41 ॥ तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ YS_1.42 ॥ स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ YS_1.43 ॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ YS_1.44 ॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ YS_1.45 ॥ ता एव सबीजः समाधिः ॥ YS_1.46 ॥ निर्विचारवैशारद्ये ऽध्यात्मप्रसादः ॥ YS_1.47 ॥ ऋतंभरा तत्र प्रज्ञा ॥ YS_1.48 ॥ श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात् ॥ YS_1.49 ॥ तज्जः संस्कारो ऽन्यसंस्कारप्रतिबन्धी ॥ YS_1.50 ॥ तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः ॥ YS_1.51 ॥ तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ YS_2.1 ॥ समाधिभावनार्थः क्लेशतनूकरणार्थश् च ॥ YS_2.2 ॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ YS_2.3 ॥ अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ YS_2.4 ॥ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या ॥ YS_2.5 ॥ दृग्दर्शनशक्त्योर् एकात्मतेवास्मिता ॥ YS_2.6 ॥ सुखानुशयी रागः ॥ YS_2.7 ॥ दुःखानुशयी द्वेषः ॥ YS_2.8 ॥ स्वरसवाही विदुषो ऽपि तथा रूढो ऽभिनिवेशः ॥ YS_2.9 ॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ YS_2.10 ॥ ध्यानहेयास् तद्वृत्तयः ॥ YS_2.11 ॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ YS_2.12 ॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ YS_2.13 ॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ YS_2.14 ॥ परिणामतापसंस्कारदुःखैर् गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः ॥ YS_2.15 ॥ हेयं दुःखम् अनागतम् ॥ YS_2.16 ॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ YS_2.17 ॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ YS_2.18 ॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ YS_2.19 ॥ द्रष्टा दृशिमात्रः शुद्धो ऽपि प्रत्ययानुपश्यः ॥ YS_2.20 ॥ तदर्थ एव दृश्यस्यात्मा ॥ YS_2.21 ॥ कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात् ॥ YS_2.22 ॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ YS_2.23 ॥ तस्य हेतुर् अविद्या ॥ YS_2.24 ॥ तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ YS_2.25 ॥ विवेकख्यातिर् अविप्लवा हानोपायः ॥ YS_2.26 ॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ YS_2.27 ॥ योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिर् आ विवेकख्यातेः ॥ YS_2.28 ॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाव् अङ्गानि ॥ YS_2.29 ॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ YS_2.30 ॥ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ YS_2.31 ॥ शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ YS_2.32 ॥ वितर्कबाधने प्रतिपक्षभावनम् ॥ YS_2.33 ॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ YS_2.34 ॥ अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः ॥ YS_2.35 ॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ YS_2.36 ॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ YS_2.37 ॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ YS_2.38 ॥ अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥ YS_2.39 ॥ शौचात् स्वाङ्गजुगुप्सा परैर् असंसर्गः ॥ YS_2.40 ॥ सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ YS_2.41 ॥ संतोषाद् अनुत्तमः सुखलाभः ॥ YS_2.42 ॥ कायेन्द्रियसिद्धिर् अशुद्धिक्षयात् तपसः ॥ YS_2.43 ॥ स्वाध्यायाद् इष्टदेवतासंप्रयोगः ॥ YS_2.44 ॥ समाधिसिद्धिर् ईश्वरप्रणिधानात् ॥ YS_2.45 ॥ स्थिरसुखम् आसनम् ॥ YS_2.46 ॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ YS_2.47 ॥ ततो द्वन्द्वानभिघातः ॥ YS_2.48 ॥ तस्मिन् सति श्वासप्रश्वासयोर् गतिविच्छेदः प्राणायामः ॥ YS_2.49 ॥ बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ YS_2.50 ॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ YS_2.51 ॥ ततः क्षीयते प्रकाशावरणम् ॥ YS_2.52 ॥ धारणासु च योग्यता मनसः ॥ YS_2.53 ॥ स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ YS_2.54 ॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ YS_2.55 ॥ देशबन्धश् चित्तस्य धारणा ॥ YS_3.1 ॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ YS_3.2 ॥ तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः ॥ YS_3.3 ॥ त्रयम् एकत्र संयमः ॥ YS_3.4 ॥ तज्जयात् प्रज्ञालोकः ॥ YS_3.5 ॥ तस्य भूमिषु विनियोगः ॥ YS_3.6 ॥ त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥ YS_3.7 ॥ तद् अपि बहिरङ्गं निर्बीजस्य ॥ YS_3.8 ॥ व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ YS_3.9 ॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ YS_3.10 ॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ YS_3.11 ॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ YS_3.12 ॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ YS_3.13 ॥ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ YS_3.14 ॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ YS_3.15 ॥ परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ YS_3.16 ॥ शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥ YS_3.17 ॥ संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥ YS_3.18 ॥ प्रत्ययस्य परचित्तज्ञानम् ॥ YS_3.19 ॥ न च तत् सालम्बनं तस्याविषयीभूतत्वात् ॥ YS_3.20 ॥ कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम् ॥ YS_3.21 ॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा ॥ YS_3.22 ॥ मैत्र्यादिषु बलानि ॥ YS_3.23 ॥ बलेषु हस्तिबलादीनि ॥ YS_3.24 ॥ प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ YS_3.25 ॥ भुवनज्ञानं सूर्ये संयमात् ॥ YS_3.26 ॥ चन्द्रे ताराव्यूहज्ञानम् ॥ YS_3.27 ॥ ध्रुवे तद्गतिज्ञानम् ॥ YS_3.28 ॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ YS_3.29 ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ YS_3.30 ॥ कूर्मनाड्यां स्थैर्यम् ॥ YS_3.31 ॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ YS_3.32 ॥ प्रातिभाद् वा सर्वम् ॥ YS_3.33 ॥ हृदये चित्तसंवित् ॥ YS_3.34 ॥ सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम् ॥ YS_3.35 ॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ YS_3.36 ॥ ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः ॥ YS_3.37 ॥ बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः ॥ YS_3.38 ॥ उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च ॥ YS_3.39 ॥ समानजयाज् ज्वलनम् ॥ YS_3.40 ॥ श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम् ॥ YS_3.41 ॥ कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम् ॥ YS_3.42 ॥ बहिर् अकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः ॥ YS_3.43 ॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः ॥ YS_3.44 ॥ ततो ऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश् च ॥ YS_3.45 ॥ रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥ YS_3.46 ॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ॥ YS_3.47 ॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश् च ॥ YS_3.48 ॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ YS_3.49 ॥ तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम् ॥ YS_3.50 ॥ स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात् ॥ YS_3.51 ॥ क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम् ॥ YS_3.52 ॥ जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः ॥ YS_3.53 ॥ तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् ॥ YS_3.54 ॥ सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति ॥ YS_3.55 ॥ जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ YS_4.1 ॥ जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ YS_4.2 ॥ निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत् ॥ YS_4.3 ॥ निर्माणचित्तान्य् अस्मितामात्रात् ॥ YS_4.4 ॥ प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥ YS_4.5 ॥ तत्र ध्यानजम् अनाशयम् ॥ YS_4.6 ॥ कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम् ॥ YS_4.7 ॥ ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् ॥ YS_4.8 ॥ जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात् ॥ YS_4.9 ॥ तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥ YS_4.10 ॥ हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः ॥ YS_4.11 ॥ अतीतानागतं स्वरूपतो ऽस्त्य् अध्वभेदाद् धर्माणाम् ॥ YS_4.12 ॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ YS_4.13 ॥ परिणामैकत्वाद् वस्तुतत्त्वम् ॥ YS_4.14 ॥ वस्तुसाम्ये चित्तभेदात् तयोर् विभक्तः पन्थाः ॥ YS_4.15 ॥ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ YS_4.16 ॥ तदुपरागापेक्षित्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ YS_4.17 ॥ सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ YS_4.18 ॥ न तत् स्वाभासं दृश्यत्वात् ॥ YS_4.19 ॥ एकसमये चोभयानवधारणम् ॥ YS_4.20 ॥ चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसंकरश् च ॥ YS_4.21 ॥ चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ YS_4.22 ॥ द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ YS_4.23 ॥ तद् असंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात् ॥ YS_4.24 ॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ YS_4.25 ॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ YS_4.26 ॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ YS_4.27 ॥ हानम् एषां क्लेशवद् उक्तम् ॥ YS_4.28 ॥ प्रसंख्याने ऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः ॥ YS_4.29 ॥ ततः क्लेशकर्मनिवृत्तिः ॥ YS_4.30 ॥ तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् ॥ YS_4.31 ॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम् ॥ YS_4.32 ॥ क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ YS_4.33 ॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति ॥ YS_4.34 ॥