Svatmarama: Hathayogapradipika ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ हठ-योग-प्रदीपिका (1) प्रथमोपदेशः श्री-आदि-नाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठ-योग-विद्या । विभ्राजते प्रोन्नत-राज-योगम् आरोढुम् इच्छोर् अधिरोहिणीव ॥ HYP_1.1 ॥ प्रणम्य श्री-गुरुं नाथं स्वात्मारामेण योगिना । केवलं राज-योगाय हठ-विद्योपदिश्यते ॥ HYP_1.2 ॥ भ्रान्त्या बहुमत-ध्वान्ते राज-योगम् अजानताम् । हठ-प्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥ HYP_1.3 ॥ हठ-विद्यां हि मत्स्येन्द्र-गोरक्षाद्या विजानते । स्वात्मारामोऽथवा योगी जानीते तत्-प्रसादतः ॥ HYP_1.4 ॥ श्री-आदिनाथ-मत्स्येन्द्र-शावरानन्द-भैरवाः । चौरङ्गी-मीन-गोरक्ष-विरूपाक्ष-बिलेशयाः ॥ HYP_1.5 ॥ मन्थानो भैरवो योगी सिद्धिर् बुद्धश् च कन्थडिः । कोरंटकः सुरानन्दः सिद्धपादश् च चर्पटिः ॥ HYP_1.6 ॥ कानेरी पूज्यपादश् च नित्य-नाथो निरञ्जनः । कपाली बिन्दुनाथश् च काकचण्डीश्वराह्वयः ॥ HYP_1.7 ॥ अल्लामः प्रभुदेवश् च घोडा चोली च टिंटिणिः । भानुकी नारदेवश् च खण्डः कापालिकस् तथा ॥ HYP_1.8 ॥ इत्य् आदयो महासिद्धा हठ-योग-प्रभावतः । खण्डयित्वा काल-दण्डं ब्रह्माण्डे विचरन्ति ते ॥ HYP_1.9 ॥ अशेष-ताप-तप्तानां समाश्रय-मठो हठः । अशेष-योग-युक्तानाम् आधार-कमठो हठः ॥ HYP_1.10 ॥ हठ-विद्या परं गोप्या योगिना सिद्धिम् इच्छता । भवेद् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ HYP_1.11 ॥ सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाण-पर्यन्तं शिलाग्नि-जल-वर्जिते । एकान्ते मठिका-मध्ये स्थातव्यं हठ-योगिना ॥ HYP_1.12 ॥ अल्प-द्वारम् अरन्ध्र-गर्त-विवरं नात्युच्च-नीचायतं सम्यग्-गोमय-सान्द्र-लिप्तम् अमलं निःशेस-जन्तूज्झितम् । बाह्ये मण्डप-वेदि-कूप-रुचिरं प्राकार-संवेष्टितं प्रोक्तं योग-मठस्य लक्षणम् इदं सिद्धैर् हठाभ्यासिभिः ॥ HYP_1.13 ॥ एवं विधे मठे स्थित्वा सर्व-चिन्ता-विवर्जितः । गुरूपदिष्ट-मार्गेण योगम् एव समभ्यसेत् ॥ HYP_1.14 ॥ अत्याहारः प्रयासश् च प्रजल्पो नियमाग्रहः । जन-सङ्गश् च लौल्यं च षड्भिर् योगो विनश्यति ॥ HYP_1.15 ॥ उत्साहात् साहसाद् धैर्यात् तत्त्व-ज्ञानाश् च निश्चयात् । जन-सङ्ग-परित्यागात् षड्भिर् योगः प्रसिद्ध्यति ॥ HYP_1.16 ॥ अथ यम-नियमाः अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यं क्षमा धृतिः । दयार्जवं मिताहारः शौचं चैव यमा दश ॥ HYP_1.17 ॥ तपः सन्तोष आस्तिक्यं दानम् ईश्वर-पूजनम् । सिद्धान्त-वाक्य-श्रवणं ह्रीमती च तपो हुतम् । नियमा दश सम्प्रोक्ता योग-शास्त्र-विशारदैः ॥ HYP_1.18 ॥ अथ आसनम् हठस्य प्रथमाङ्गत्वाद् आसनं पूर्वम् उच्यते । कुर्यात् तद् आसनं स्थैर्यम् आरोग्यं चाङ्ग-लाघवम् ॥ HYP_1.19 ॥ वशिष्ठाद्यैश् च मुनिभिर् मत्स्येन्द्राद्यैश् च योगिभिः । अङ्गीकृतान्य् आसनानि कथ्यन्ते कानिचिन् मया ॥ HYP_1.20 ॥ जानूर्वोर् अन्तरे सम्यक् कृत्वा पाद-तले उभे । ऋजु-कायः समासीनः स्वस्तिकं तत् प्रचक्षते ॥ HYP_1.21 ॥ सव्ये दक्षिण-गुल्फं तु पृष्ठ-पार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥ HYP_1.22 ॥ एकं पादं तथैकस्मिन् विन्यसेद् उरुणि स्थिरम् । इतरस्मिंस् तथा चोरुं वीरासनम् इतीरितम् ॥ HYP_1.23 ॥ गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः । कूर्मासनं भवेद् एतद् इति योग-विदो विदुः ॥ HYP_1.24 ॥ पद्मासनं तु संस्थाप्य जानूर्वोर् अन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ HYP_1.25 ॥ कुक्कुटासन-बन्ध-स्थो दोर्भ्यां सम्बद्य कन्धराम् । भवेद् कूर्मवद् उत्तान एतद् उत्तान-कूर्मकम् ॥ HYP_1.26 ॥ पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुर् आकर्षणं कुर्याद् धनुर्-आसनम् उच्यते ॥ HYP_1.27 ॥ वामोरु-मूलार्पित-दक्ष-पादं जानोर् बहिर् वेष्टित-वाम-पादम् । प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः श्री-मत्य्सनाथोदितम् आसनं स्यात् ॥ HYP_1.28 ॥ मत्स्येन्द्र-पीठं जठर-प्रदीप्तिं प्रचण्ड-रुग् मण्डल-खण्डनास्त्रम् । अभ्यासतः कुण्डलिनी-प्रबोधं चन्द्र-स्थिरत्वं च ददाति पुंसाम् ॥ HYP_1.29 ॥ प्रसार्य पादौ भुवि दण्ड-रूपौ दोर्भ्यां पदाग्र-द्वितयं गृहीत्वा । जानूपरिन्यस्त-ललाट-देशो वसेद् इदं पश्चिमतानम् आहुः ॥ HYP_1.30 ॥ इति पश्चिमतानम् आसनाग्र्यं पवनं पश्चिम-वाहिनं करोति । उदयं जठरानलस्य कुर्याद् उदरे कार्श्यम् अरोगतां च पुंसाम् ॥ HYP_1.31 ॥ धराम् अवष्टभ्य कर-द्वयेन तत्-कूर्पर-स्थापित-नाभि-पार्श्वः । उच्चासनो दण्डवद् उत्थितः खे मायूरम् एतत् प्रवदन्ति पीठम् ॥ HYP_1.32 ॥ हरति सकल-रोगान् आशु गुल्मोदरादीन् अभिभवति च दोषान् आसनं श्री-मयूरम् । बहु कदशन-भुक्तं भस्म कुर्याद् अशेषं जनयति जठराग्निं जारयेत् काल-कूटम् ॥ HYP_1.33 ॥ उत्तानं शबवद् भूमौ शयनं तच् छवासनम् । शवासनं श्रान्ति-हरं चित्त-विश्रान्ति-कारकम् ॥ HYP_1.34 ॥ चतुरशीत्य् आसनानि शिवेन कथितानि च । तेभ्यश् चतुष्कम् आदाय सारभूतं ब्रवीम्य् अहम् ॥ HYP_1.35 ॥ सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् । श्रेष्ठं तत्रापि च सुखे तिष्ठेत् सिद्धासने सदा ॥ HYP_1.36 ॥ अथ सिद्धासनम्- योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेत् मेण्ढ्रे पादम् अथैकम् एव हृदये कृत्वा हनुं सुस्थिरम् । स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्येद् भ्रुवोर् अन्तरं ह्य् एतन् मोक्ष-कपाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥ HYP_1.37 ॥ मेण्ढ्राद् उपरि विन्यस्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य सिद्धासनम् इदं भवेत् ॥ HYP_1.38 ॥ एतत् सिद्धासनं प्राहुर् अन्ये वज्रासनं विदुः । मुक्तासनं वदन्त्य् एके प्राहुर् गुप्तासनं परे ॥ HYP_1.39 ॥ यमेष्व् इव मिताहारम् अहिंसा नियमेष्व् इव । मुख्यं सर्वासनेष्व् एकं सिद्धाः सिद्धासनं विदुः ॥ HYP_1.40 ॥ चतुरशीति-पीठेषु सिद्धम् एव सदाभ्यसेत् । द्वासप्तति-सहस्राणां nìÅnÃæ मल-शोधनम् ॥ HYP_1.41 ॥ आत्म-ध्यायी मिताहारी यावद् द्वादश-वत्सरम् । सदा सिद्धासनाभ्यासाद् योगी निष्पत्तिम् आप्नुयात् ॥ HYP_1.42 ॥ किम् अन्यैर् बहुभिः पीठैः सिद्धे सिद्धासने सति । प्राणानिले सावधाने बद्धे केवल-कुम्भके । उत्पद्यते निरायासात् स्वयम् एवोन्मनी कला ॥ HYP_1.43 ॥ तथैकास्मिन्न् एव दृढे सिद्धे सिद्धासने सति । बन्ध-त्रयम् अनायासात् स्वयम् एवोपजायते ॥ HYP_1.44 ॥ नासनं सिद्ध-सदृशं न कुम्भः केवलोपमः । न खेचरी-समा मुद्रा न नाद-सदृशो लयः ॥ HYP_1.45 ॥ अथ पद्मासनम्- वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेत् एतद् व्याधि-विनाश-कारि यमिनां पद्मासनं प्रोच्यते ॥ HYP_1.46 ॥ उत्तानौ चरणौ कृत्वा ऊरु-संस्थौ प्रयत्नतः । ऊरु-मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ HYP_1.47 ॥ नासाग्रे विन्यसेद् राजद्-अन्त-मूले तु जिह्वया । उत्तम्भ्य चिबुकं वक्षस्य् उत्थाप्य् पवनं शनैः ॥ HYP_1.48 ॥ इदं पद्मासनं प्रोक्तं सर्व-व्याधि-विनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ HYP_1.49 ॥ कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं gìhaæ वक्षसि सन्निधाय चिबुकं ध्यायंश् च तच् चेतसि । वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोत्सारयन् पूरितं न्यञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रभावान् नरः ॥ HYP_1.50 ॥ पद्मासने स्थितो योगी nìÅ-द्वारेण पूरितम् । मारुतं धारयेद् यस् तु स मुक्तो नात्र संशयः ॥ HYP_1.51 ॥ अथ सिंहासनम्- गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्य-गुल्फं तु दक्ष-गुल्फं तु सव्यके ॥ HYP_1.52 ॥ हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च । व्यात्त-वक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ HYP_1.53 ॥ सिंहासनं भवेद् एतत् पूजितं योगि-पुङ्गवैः । बन्ध-त्रितय-सन्धानं कुरुते चासनोत्तमम् ॥ HYP_1.54 ॥ अथ भद्रासनम्- गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते । सव्य-गुल्फं तथा सव्ये दक्ष-गुल्फं तु दक्षिणे ॥ HYP_1.55 ॥ पार्श्व-पादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेद् एतत् सर्व-व्याधि-विनाशनम् । गोरक्षासनम् इत्य् आहुर् इदं वै सिद्ध-योगिनः ॥ HYP_1.56 ॥ एवम् आसन-बन्धेषु योगीन्द्रो विगत-श्रमः । अभ्यसेन् nìikÃ-शुद्धिं मुद्रादि-पवनी-क्रियाम् ॥ HYP_1.57 ॥ आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसन्धानम् अभ्यासानुक्रमो हठे ॥ HYP_1.58 ॥ ब्रह्मचारी मिताहारी त्यागी योग-परायणः । अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा ॥ HYP_1.59 ॥ सुस्निग्ध-मधुराहारश् चतुर्थांश-विवर्जितः । भुज्यते शिव-सम्प्रीत्यै मिताहारः स उच्यते ॥ HYP_1.60 ॥ कट्वाम्ल-तीक्ष्ण-लवणोष्ण-हरीत-शाक- सौवीर-तैल-तिल-सर्षप-मद्य-मत्स्यान् । आजादि-मांस-दधि-तक्र-कुलत्थकोल- पिण्याक-हिङ्गु-लशुनाद्यम् अपथ्यम् आहुः ॥ HYP_1.61 ॥ भोजनम् अहितं विद्यात् पुनर् अस्योष्णी-कृतं रूक्षम् । अतिलवणम् अम्ल-युक्तं कदशन-शाकोत्कं वर्ज्यम् ॥ HYP_1.62 ॥ वह्नि-स्त्री-पथि-सेवानाम् आदौ वर्जनम् आचरेत् ॥ HYP_1.63 ॥ तथा हि गोरक्ष-वचनम्- वर्जयेद् दुर्जन-प्रान्तं वह्नि-स्त्री-पथि-सेवनम् । प्रातः-स्नानोपवासादि काय-क्लेश-विधिं तथा ॥ HYP_1.64 ॥ गोधूम-शालि-यव-षाष्टिक-शोभनान्नं क्षीराज्य-खण्ड-नवनीत-सिद्धा-मधूनि । शुण्ठी-पटोल-कफलादिक-पञ्च-शाकं मुद्गादि-दिव्यम् उदकं च यमीन्द्र-पथ्यम् ॥ HYP_1.65 ॥ पुष्टं सुमधुरं स्निग्धं गव्यं धातु-प्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनम् आचरेत् ॥ HYP_1.66 ॥ युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात् सिद्धिम् आप्नोति सर्व-योगेष्व् अतन्द्रितः ॥ HYP_1.67 ॥ क्रिया-युक्तस्य सिद्धिः स्याद् अक्रियस्य कथं भवेत् । न शास्त्र-पाठ-मात्रेण योग-सिद्धिः प्रजायते ॥ HYP_1.68 ॥ न वेष-धारणं सिद्धेः कारणं न च तत्-कथा । क्रियैव कारणं सिद्धेः सत्यम् एतन् न संशयः ॥ HYP_1.69 ॥ पीठानि कुम्भकाश् चित्रा दिव्यानि करणानि च । सर्वाण्य् अपि हठाभ्यासे राज-योग-फलावधि ॥ HYP_1.70 ॥ इति हठ-प्रदीपिकायां प्रथमोपदेशः । (2) द्वितीयोपदेशः अथासने दृधे योगी वशी हित-मिताशनः । गुरूपदिष्ट-मार्गेण प्राणायामान् समभ्यसेत् ॥ HYP_2.1 ॥ चले वाते चलं चित्तं निश्चले निश्चलं भवेत् ॥ HYP_2. योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत् ॥ HYP_2.2 ॥ यावद् वायुः स्थितो देहे तावज् जीवनम् उच्यते । मरणं तस्य निष्क्रान्तिस् ततो वायुं निरोधयेत् ॥ HYP_2.3 ॥ मलाकलासु nìūu मारुतो नैव मध्यगः । कथं स्याद् उन्मनीभावः कार्य-सिद्धिः कथं भवेत् ॥ HYP_2.4 ॥ शुद्धम् एति यदा सर्वं nìÅ-चक्रं मलाकुलम् । तदैव जायते योगी प्राण-संग्रहणे क्षमः ॥ HYP_2.5 ॥ प्राणायामं ततः कुर्यान् नित्यं सात्त्विकया धिया । यथा सुषुम्णा-nìÅsthà मलाः शुद्धिं प्रयान्ति च ॥ HYP_2.6 ॥ बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ॥ HYP_2.7 ॥ प्राणं सूर्येण चाकृष्य पूरयेद् उदरं शनैः । विधिवत् कुम्भकं कृत्वा पुनश् चन्द्रेण रेचयेत् ॥ HYP_2.8 ॥ येन त्यजेत् तेन पीत्वा धारयेद् अतिरोधतः । रेचयेच् च ततोऽन्येन शनैर् एव न वेगतः ॥ HYP_2.9 ॥ प्राणं चेद् इडया पिबेन् नियमितं भूयोऽन्यथा रेचयेत् पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया । सूर्य-चन्द्रमसोर् अनेन विधिनाभ्यासं सदा तन्वतां शुद्धा nìi-गणा भवन्ति यमिनां मास-त्रयाद् ऊर्ध्वतः ॥ HYP_2.10 ॥ प्रातर् मध्यन्दिने सायम् अर्ध-रात्रे च कुम्भकान् । शनैर् अशीति-पर्यन्तं चतुर् वारं समभ्यसेत् ॥ HYP_2.11 ॥ कनीयसि भवेद् स्वेद कम्पो भवति मध्यमे । उत्तमे स्थानम् आप्नोति ततो वायुं निबन्धयेत् ॥ HYP_2.12 ॥ जलेन श्रम-जातेन गात्र-मर्दनम् आचरेत् । दृढता लघुता चैव तेन गात्रस्य जायते ॥ HYP_2.13 ॥ अभ्यास-काले प्रथमे शस्तं क्षीराज्य-भोजनम् । ततोऽभ्यासे दृढीभूते न तादृङ्-नियम-ग्रहः ॥ HYP_2.14 ॥ यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः । तथैव सेवितो वायुर् अन्यथा हन्ति साधकम् ॥ HYP_2.15 ॥ प्राणायामेन युक्तेन सर्व-रोग-क्षयो भवेत् । अयुक्ताभ्यास-योगेन सर्व-रोग-समुद्गमः ॥ HYP_2.16 ॥ हिक्का श्वासश् च कासश् च शिरः-कर्णाक्षि-वेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥ HYP_2.17 ॥ युक्तं युक्तं त्यजेद् वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बध्नीयाद् एवं सिद्धिम् अवाप्नुयात् ॥ HYP_2.18 ॥ यदा तु nìÅ-शुद्धिः स्यात् तथा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस् तदा जायते निश्चितम् ॥ HYP_2.19 ॥ यथेष्टं धारणं वायोर् अनलस्य प्रदीपनम् । नादाभिव्यक्तिर् आरोग्यं जायते nìi-शोधनात् ॥ HYP_2.20 ॥ मेद-श्लेष्माधिकः पूर्वं षट्-कर्माणि समाचरेत् । अन्यस् तु नाचरेत् तानि दोषाणां समभावतः ॥ HYP_2.21 ॥ धौतिर् बस्तिस् तथा नेतिस् त्राटकं नौलिकं तथा । कपाल-भातिश् चैतानि षट्-कर्माणि प्रचक्षते ॥ HYP_2.22 ॥ कर्म षट्कम् इदं गोप्यं घट-शोधन-कारकम् । विचित्र-गुण-सन्धाय पूज्यते योगि-पुङ्गवैः ॥ HYP_2.23 ॥ तत्र धौतिः- चतुर्-अङ्गुल-विस्तारं हस्त-पञ्च-दशायतम् । गुरूपदिष्ट-मार्गेण सिक्तं वस्त्रं शनैर् ग्रसेत् । पुनः प्रत्याहरेच् चैतद् उदितं धौति-कर्म तत् ॥ HYP_2.24 ॥ कास-श्वास-प्लीह-कुष्ठं कफरोगाश् च विंशतिः । धौति-कर्म-प्रभावेण प्रयान्त्य् एव न संशयः ॥ HYP_2.25 ॥ अथ बस्तिः- नाभि-दघ्न-जले पायौ न्यस्त-नालोत्कटासनः । आधाराकुञ्चनं कुर्यात् क्षालनं बस्ति-कर्म तत् ॥ HYP_2.26 ॥ गुल्म-प्लीहोदरं चापि वात-पित्त-कफोद्भवाः । बस्ति-कर्म-प्रभावेण क्षीयन्ते सकलामयाः ॥ HYP_2.27 ॥ धान्त्वद्रियान्तः-करण-प्रसादं दधाच् च कान्तिं दहन-प्रदीप्तम् । अशेष-दोषोपचयं निहन्याद् अभ्यस्यमानं जल-बस्ति-कर्म ॥ HYP_2.28 ॥ अथ नेतिः- सूत्रं वितस्ति-सुस्निग्धं नासानाले प्रवेशयेत् । मुखान् निर्गमयेच् चैषा नेतिः सिद्धैर् निगद्यते ॥ HYP_2.29 ॥ कपाल-शोधिनी चैव दिव्य-दृष्टि-प्रदायिनी । जत्रूर्ध्व-जात-रोगौघं नेतिर् आशु निहन्ति च ॥ HYP_2.30 ॥ अथ त्राटकम्- निरीक्षेन् निश्चल-दृशा सूक्ष्म-लक्ष्यं समाहितः । अश्रु-सम्पात-पर्यन्तम् आचार्यैस् त्राटकं स्मृतम् ॥ HYP_2.31 ॥ मोचनं नेत्र-रोगाणां तन्दाद्रीणां कपाटकम् । यत्नतस् त्राटकं गोप्यं यथा हाटक-पेटकम् ॥ HYP_2.32 ॥ अथ नौलिः- अमन्दावर्त-वेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेद् एषा नौलिः सिद्धैः प्रशस्यते ॥ HYP_2.33 ॥ मन्दाग्नि-सन्दीपन-पाचनादि-सन्धापिकानन्द-करी सदैव । अशेष-दोष-मय-शोषणी च हठ-क्रिया मौलिर् इयं च नौलिः ॥ HYP_2.34 ॥ अथ कपालभातिः- भस्त्रावल् लोह-कारस्य रेच-पूरौ ससम्भ्रमौ । कपालभातिर् विख्याता कफ-दोष-विशोषणी ॥ HYP_2.35 ॥ षट्-कर्म-निर्गत-स्थौल्य-कफ-दोष-मलादिकः । प्राणायामं ततः कुर्याद् अनायासेन सिद्ध्यति ॥ HYP_2.36 ॥ प्राणायामैर् एव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिद् अन्यत् कर्म न संमतम् ॥ HYP_2.37 ॥ अथ गज-करणी- उदर-गत-पदार्थम् उद्वमन्ति पवनम् अपानम् उदीर्य कण्ठ-नाले । क्रम-परिचय-वश्य-nìi-चक्रा गज-करणीति निगद्यते हठज्ञैः ॥ HYP_2.38 ॥ ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यास-तत्पराः । अभूवन्न् अन्तक-भ्यात् तस्मात् पवनम् अभ्यसेत् ॥ HYP_2.39 ॥ यावद् बद्धो मरुद् देहे यावच् चित्तं निराकुलम् । यावद् दृष्टिर् भ्रुवोर् मध्ये तावत् काल-भयं कुतः ॥ HYP_2.40 ॥ विधिवत् प्राण-संयामैर् nìÅ-चक्रे विशोधिते । सुषुम्णा-वदनं भित्त्वा सुखाद् विशति मारुतः ॥ HYP_2.41 ॥ अथ मनोन्मनी- मारुते मध्य-संचारे मनः-स्थैर्यं प्रजायते । यो मनः-सुस्थिरी-भावः सैवावस्था मनोन्मनी ॥ HYP_2.42 ॥ तत्-सिद्धये विधानज्ञाश् चित्रान् कुर्वन्ति कुम्भकान् । विचित्र कुम्भकाभ्यासाद् विचित्रां सिद्धिम् आप्नुयात् ॥ HYP_2.43 ॥ अथ कुम्भक-भेदाः-- सूर्य-भेदनम् उज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्य् अष्ट-कुम्भकाः ॥ HYP_2.44 ॥ पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस् tƬ¬iyÃnaka÷ ॥ HYP_2.45 // अधस्तात् कुञ्चनेनाशु कण्ठ-सङ्कोचने कृते । मध्ये पश्चिम-तानेन स्यात् प्राणो ब्रह्म-nìiga÷ ॥ HYP_2.46 // आपानम् ऊर्ध्वम् उत्थाप्य प्राणं कण्ठाद् अधो नयेत् । योगी जरा-विमुक्तः सन् षोडशाब्द-वया भवेत् ॥ HYP_2.47 ॥ अथ सूर्य-भेदनम्- आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्ष-nìyà समाकृष्य बहिःस्थं पवनं शनैः ॥ HYP_2.48 ॥ आकेशाद् आनखाग्राच् च निरोधावधि कुम्भयेत् । ततः शनैः सव्य-nìyà रेचयेत् पवनं शनैः ॥ HYP_2.49 ॥ कपाल-शोधनं वात-दोष-घ्नं कृमि-दोष-हृत् । पुनः पुनर् इदं कार्यं सूर्य-भेदनम् उत्तमम् ॥ HYP_2.50 ॥ अथ उज्जायी- मुखं संयम्य nìÅbhyÃm आकृष्य पवनं शनैः । यथा लगति कण्ठात् तु हृदयावधि स-स्वनम् ॥ HYP_2.51 ॥ पूर्ववत् कुम्भयेत् प्राणं रेचयेद् इडया तथा । श्लेष्म-दोष-हरं कण्ठे देहानल-विवर्धनम् ॥ HYP_2.52 ॥ nìÅ-जलोदराधातु-गत-दोष-विनाशनम् । गच्छता तिष्ठता कार्यम् उज्जाय्य् आख्यं तु कुम्भकम् ॥ HYP_2.53 ॥ अथ सीत्कारी- सीत्कां कुर्यात् तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवम् अभ्यास-योगेन काम-देवो द्वितीयकः ॥ HYP_2.54 ॥ योगिनी चक्र-संमान्यः सृष्टि-संहार-कारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥ HYP_2.55 ॥ भवेत् सत्त्वं च देहस्य सर्वोपद्रव-वर्जितः । अनेन विधिना सत्यं योगीन्द्रो भूमि-मण्डले ॥ HYP_2.56 ॥ अथ शीतली- जिह्वया वायुम् आकृष्य पूर्ववत् कुम्भ-साधनम् । शनकैर् घ्राण-रन्ध्राभ्यां रेचयेत् पवनं सुधीः ॥ HYP_2.57 ॥ गुल्म-प्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषाम् । विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥ HYP_2.58 ॥ अथ भस्त्रिका- ऊर्वोर् उपरि संस्थाप्य शुभे पाद-तले उभे । पद्मासनं भवेद् एतत् सर्व-पाप-प्रणाशनम् ॥ HYP_2.59 ॥ सम्यक् पद्मासनं बद्ध्वा सम-ग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ HYP_2.60 ॥ यथा लगति हृत्-कण्ठे कपालावधि स-स्वनम् । वेगेन पूरयेच् चापि हृत्-पद्मावधि मारुतम् ॥ HYP_2.61 ॥ पुनर् विरेचयेत् तद्वत् पूरयेच् च पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ HYP_2.62 ॥ तथैव स्व-शरीर-स्थं चालयेत् पवनं धिया । यदा श्रमो भवेद् देहे तदा सूर्येण पूरयेत् ॥ HYP_2.63 ॥ यथोदरं भवेत् पूर्णम् अनिलेन तथा लघु । धारयेन् नासिकां मध्या-तर्जनीभ्यां विना दृढम् ॥ HYP_2.64 ॥ विधिवत् कुम्भकं कृत्वा रेचयेद् इडयानिलम् । वात-पित्त-श्लेष्म-हरं शरीराग्नि-विवर्धनम् ॥ HYP_2.65 ॥ कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् । ब्रह्म-nìÅ-मुखे संस्थ-कफाद्य्-अर्गल-नाशनम् ॥ HYP_2.66 ॥ सम्यग् गात्र-समुद्भूत-ग्रन्थि-त्रय-विभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्व् इदम् ॥ HYP_2.67 ॥ अथ भ्रामरी- वेगाद् घोषं पूरकं भृङ्ग-नादं भृङ्गी-नादं रेचकं मन्द-मन्दम् । yogÅndrÃï¸am एवम् अभ्यास-योगाच् चित्ते जाता काचिद् आनन्द-लीला ॥ HYP_2.68 ॥ अथ मूर्च्छा- पूरकान्ते gìhataraæ बद्ध्वा जालन्धरं शनैः । रेचयेन् मूर्च्छाख्येयं मनो-मूर्च्छा सुख-प्रदा ॥ HYP_2.69 ॥ अथ प्लाविनी- अन्तः प्रवर्तितोदार-मारुतापूरितोदरः । पयस्य् अगाधेऽपि सुखात् प्लवते पद्म-पत्रवत् ॥ HYP_2.70 ॥ प्राणायामस् त्रिधा प्रोक्तो रेच-पूरक-कुम्भकैः । सहितः केवलश् चेति कुम्भको द्विविधो मतः ॥ HYP_2.71 ॥ यावत् केवल-सिद्धिः स्यात् सहितं तावद् अभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखं यद् वायु-धारणम् ॥ HYP_2.72 ॥ प्राणायामोऽयम् इत्य् उक्तः स वै केवल-कुम्भकः । कुम्भके केवले सिद्धे रेच-पूरक-वर्जिते ॥ HYP_2.73 ॥ न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते । शक्तः केवल-कुम्भेन यथेष्टं वायु-धारणात् ॥ HYP_2.74 ॥ राज-योग-पदं चापि लभते नात्र संशयः । कुम्भकात् कुण्डली-बोधः कुण्डली-बोधतो भवेत् । अनर्गला सुषुम्णा च हठ-सिद्धिश् च जायते ॥ HYP_2.75 ॥ हठं विना राजयोगो राज-योगं विना हठः । न सिध्यति ततो युग्मम् आनिष्पत्तेः समभ्यसेत् ॥ HYP_2.76 ॥ कुम्भक-प्राण-रोधान्ते कुर्याच् चित्तं निराश्रयम् । एवम् अभ्यास-योगेन राज-योग-पदं व्रजेत् ॥ HYP_2.77 ॥ वपुः कृशत्वं वदने प्रसन्नता नाद-स्फुटत्वं नयने सुनिर्मले । अरोगता बिन्दु-जयोऽग्नि-दीपनं nìÅ-विशुद्धिर् हठ-सिद्धि-लक्षणम् ॥ HYP_2.78 ॥ इति हठ-प्रदीपिकायां द्वितीयोपदेशः । तृतीयोपदेशः स-शैल-वन-धात्रीणां यथाधारोऽहि-नायकः । सर्वेषां योग-तन्त्राणां तथाधारो हि कुण्डली ॥ HYP_3.1 ॥ सुप्ता गुरु-प्रसादेन यदा जागर्ति कुण्डली । तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च ॥ HYP_3.2 ॥ प्राणस्य शून्य-पदवी तदा राजपथायते । तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् ॥ HYP_3.3 ॥ सुषुम्णा शून्य-पदवी ब्रह्म-रन्ध्रः महापथः । श्मशानं शाम्भवी मध्य-मार्गश् चेत्य् एक-वाचकाः ॥ HYP_3.4 ॥ तस्मात् सर्व-प्रयत्नेन प्रबोधयितुम् ईश्वरीम् । ब्रह्म-द्वार-मुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥ HYP_3.5 ॥ महामुद्रा महाबन्धो महावेधश् च खेचरी । उड्डीयानं मूलबन्धश् च बन्धो जालन्धराभिधः ॥ HYP_3.6 ॥ करणी विपरीताख्या वज्रोली शक्ति-चालनम् । इदं हि मुद्रा-दशकं जरा-मरण-नाशनम् ॥ HYP_3.7 ॥ आदिनाथोदितं दिव्यम् अष्टैश्वर्य-प्रदायकम् । वल्लभं सर्व-सिद्धानां दुर्लभं मरुताम् अपि ॥ HYP_3.8 ॥ गोपनीयं प्रयत्नेन यथा रत्न-करण्डकम् । कस्यचिन् नैव वक्तव्यं कुल-स्त्री-सुरतं यथा ॥ HYP_3.9 ॥ अथ महा-मुद्रा- पाद-मूलेन वामेन योनिं sampŬya दक्षिणाम् । प्रसारितं पदं कृत्वा कराभ्यां धारयेद् दृढम् ॥ HYP_3.10 ॥ कण्ठे बन्धं समारोप्य धारयेद् वायुम् ऊर्ध्वतः । यथा दण्ड-हतः सर्पो दण्डाकारः प्रजायते ॥ HYP_3.11 ॥ ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् । तदा सा मरणावस्था जायते द्विपुटाश्रया ॥ HYP_3.12 ॥ ततः शनैः शनैर् एव रेचयेन् नैव वेगतः । महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ HYP_3.13 ॥ इयं खलु महामुद्रा महा-सिद्धैः प्रदर्शिता । महा-क्लेशादयो दोषाः क्षीयन्ते मरणादयः । महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ HYP_3.14 ॥ चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनर् अभ्यसेत् । यावत्-तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ HYP_3.15 ॥ न हि पथ्यम् अपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि भुक्तं विषं घोरं पीयूषम् अपि जीर्यति ॥ HYP_3.16 ॥ क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः । तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ HYP_3.17 ॥ कथितेयं महामुद्रा महा-सिद्धि-करा नॄणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ HYP_3.18 ॥ अथ महा-बन्धः- पार्ष्णिं वामस्य पादस्य योनि-स्थाने नियोजयेत् । वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा ॥ HYP_3.19 ॥ पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् । ni«pŬyaæ वायुम् आकुञ्च्य मनो-मध्ये नियोजयेत् ॥ HYP_3.20 ॥ धारयित्वा यथा-शक्ति रेचयेद् अनिलं शनैः । सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनर् अभ्यसेत् ॥ HYP_3.21 ॥ मतम् अत्र तु केषांचित् कण्ठ-बन्धं विवर्जयेत् । राज-दन्त-स्थ-जिह्वाया बन्धः शस्तो भवेद् इति ॥ HYP_3.22 ॥ अयं तु सर्व-nìÅnÃm ऊर्ध्वं गति-निरोधकः । अयं खलु महा-बन्धो महा-सिद्धि-प्रदायकः ॥ HYP_3.23 ॥ काल-पाश-महा-बन्ध-विमोचन-विचक्षणः । त्रिवेणी-सङ्गमं धत्ते केदारं प्रापयेन् मनः ॥ HYP_3.24 ॥ रूप-लावण्य-सम्पन्ना यथा स्त्री पुरुषं विना । महा-मुद्रा-महा-बन्धौ निष्फलौ वेध-वर्जितौ ॥ HYP_3.25 ॥ अथ महा-वेधः- महा-बन्ध-स्थितो योगी कृत्वा पूरकम् एक-धीः । वायूनां गतिम् आवृत्य निभृतं कण्ठ-मुद्रया ॥ HYP_3.26 ॥ सम-हस्त-युगो भूमौ स्फिचौ sanìayec छनैः । पुट-द्वयम् अतिक्रम्य वायुः स्फुरति मध्यगः ॥ HYP_3.27 ॥ सोम-सूर्याग्नि-सम्बन्धो जायते चामृताय वै । मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् ॥ HYP_3.28 ॥ महा-वेधोऽयम् अभ्यासान् महा-सिद्धि-प्रदायकः । वली-पलित-वेप-घ्नः सेव्यते साधकोत्तमैः ॥ HYP_3.29 ॥ एतत् त्रयं महा-गुह्यं जरा-मृत्यु-विनाशनम् । वह्नि-वृद्धि-करं चैव ह्य् अणिमादि-गुण-प्रदम् ॥ HYP_3.30 ॥ अष्टधा क्रियते चैव यामे यामे दिने दिने । पुण्य-संभार-सन्धाय पापौघ-भिदुरं सदा । सम्यक्-शिक्षावताम् एवं स्वल्पं प्रथम-साधनम् ॥ HYP_3.31 ॥ अथ खेचरी- कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी ॥ HYP_3.32 ॥ छेदन-चालन-दोहैः कलां क्रमेणाथ वर्धयेत् तावत् । सा यावद् भ्रू-मध्यं स्पृशति तदा खेचरी-सिद्धिः ॥ HYP_3.33 ॥ स्नुही-पत्र-निभं शस्त्रं सुतीक्ष्णं स्निग्ध-निर्मलम् । समादाय ततस् तेन रोम-मात्रं समुच्छिनेत् ॥ HYP_3.34 ॥ ततः सैन्धव-पथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् । पुनः सप्त-दिने प्राप्ते रोम-मात्रं समुच्छिनेत् ॥ HYP_3.35 ॥ एवं क्रमेण षण्-मासं नित्यं युक्तः समाचरेत् । षण्मासाद् रसना-मूल-शिरा-बन्धः प्रणश्यति ॥ HYP_3.36 ॥ कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् । सा भवेत् खेचरी मुद्रा व्योम-चक्रं तद् उच्यते ॥ HYP_3.37 ॥ रसनाम् ऊर्ध्वगां कृत्वा क्षणार्धम् अपि तिष्ठति । विषैर् विमुच्यते योगी व्याधि-मृत्यु-जरादिभिः ॥ HYP_3.38 ॥ न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् ॥ HYP_3.39 ॥ pŬyate न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ HYP_3.40 ॥ चित्तं चरति खे यस्माज् जिह्वा चरति खे गता । तेनैषा खेचरी नाम मुद्रा सिद्धैर् निरूपिता ॥ HYP_3.41 ॥ खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च ॥ HYP_3.42 ॥ चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनि-मण्डलम् । व्रजत्य् ऊर्ध्वं हृतः शक्त्या निबद्धो योनि-मुद्रया ॥ HYP_3.43 ॥ ऊर्ध्व-जिह्वः स्थिरो भूत्वा सोमपानं करोति यः । मासार्धेन न सन्देहो मृत्युं जयति योगवित् ॥ HYP_3.44 ॥ नित्यं सोम-कला-पूर्णं शरीरं यस्य योगिनः । तक्षकेणापि दष्टस्य विषं तस्य न सर्पति ॥ HYP_3.45 ॥ इन्धनानि यथा वह्निस् तैल-वर्ति च दीपकः । तथा सोम-कला-पूर्णं देही देहं न मुञ्चति ॥ HYP_3.46 ॥ गोमांसं भक्षयेन् नित्यं पिबेद् अमर-वारुणीम् । कुलीनं तम् अहं मन्ये चेतरे कुल-घातकाः ॥ HYP_3.47 ॥ गो-शब्देनोदिता जिह्वा तत् प्रवेशो हि तालुनि । गो-मांस-भक्षणं तत् तु महा-पातक-नाशनम् ॥ HYP_3.48 ॥ जिह्वा-प्रवेश-सम्भूत-वह्निनोत्पादितः खलु । चन्द्रात् स्रवति यः सारः सा स्याद् अमर-वारुणी ॥ HYP_3.49 ॥ चुम्बन्ती यदि लम्बिकाग्रम् अनिशं जिह्वा-रस-स्यन्दिनी स-क्षारा कटुकाम्ल-दुग्ध-सदृशी मध्वाज्य-तुल्या तथा । व्याधीनां हरणं जरान्त-करणं शस्त्रागमोदीरणं तस्य स्याद् अमरत्वम् अष्ट-गुणितं सिद्धाङ्गनाकर्षणम् ॥ HYP_3.50 ॥ मूर्ध्नः षोडश-पत्र-पद्म-गलितं प्राणाद् अवाप्तं हठाद् ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन् । उत्कल्लोल-कला-जलं च विमलं धारामयं यः पिबेन् निर्व्याधिः स मृणाल-कोमल-वपुर् योगी चिरं जीवति ॥ HYP_3.51 ॥ यत् प्रालेयं प्रहित-सुषिरं मेरु-मूर्धान्तर-स्थं तस्मिंस् तत्त्वं प्रवदति सुधीस् तन्-मुखं निम्नगानाम् । चन्द्रात् सारः स्रवति वपुषस् तेन मृत्युर् नराणां तद् बध्नीयात् सुकरणम् अधो नान्यथा काय-सिद्धिः ॥ HYP_3.52 ॥ सुषिरं ज्ञान-जनकं पञ्च-स्रोतः-समन्वितम् । तिष्ठते खेचरी मुद्रा तस्मिन् शून्ये निरञ्जने ॥ HYP_3.53 ॥ एकं सृष्टिमयं बीजम् एका मुद्रा च खेचरी । एको देवो निरालम्ब एकावस्था मनोन्मनी ॥ HYP_3.54 ॥ अथ उड्डीयान-बन्धः- बद्धो येन सुषुम्णायां प्राणस् tƬ¬Åyate यतः । तस्माद् उड्डीयनाख्योऽयं योगिभिः समुदाहृतः ॥ HYP_3.55 ॥ उड्डीनं कुरुते यस्माद् अविश्रान्तं महा-खगः । उड्डीयानं तद् एव स्यात् तव बन्धोऽभिधीयते ॥ HYP_3.56 ॥ उदरे पश्चिमं तानं नाभेर् ऊर्ध्वं च कारयेत् । उड्डीयानो ह्य् असौ बन्धो मृत्यु-मातङ्ग-केसरी ॥ HYP_3.57 ॥ उड्डीयानं तु सहजं गुरुणा कथितं सदा । अभ्यसेत् सततं यस् तु वृद्धोऽपि तरुणायते ॥ HYP_3.58 ॥ नाभेर् ऊर्ध्वम् अधश् चापि तानं कुर्यात् प्रयत्नतः । षण्मासम् अभ्यसेन् मृत्युं जयत्य् एव न संशयः ॥ HYP_3.59 ॥ सर्वेषाम् एव बन्धानां उत्तमो ह्य् उड्डीयानकः । उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् ॥ HYP_3.60 ॥ अथ मूल-बन्धः- पार्ष्णि-भागेन sampŬya योनिम् आकुञ्चयेद् गुदम् । अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धोऽभिधीयते ॥ HYP_3.61 ॥ अधो-गतिम् अपानं वा ऊर्ध्वगं कुरुते बलात् । आकुञ्चनेन तं प्राहुर् मूल-बन्धं हि योगिनः ॥ HYP_3.62 ॥ गुदं पार्ष्ण्या तु sampŬya वायुम् आकुञ्चयेद् बलात् । वारं वारं यथा चोर्ध्वं समायाति समीरणः ॥ HYP_3.63 ॥ प्राणापानौ नाद-बिन्दू मूल-बन्धेन चैकताम् । गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥ HYP_3.64 ॥ अपान-प्राणयोर् ऐक्यं क्षयो मूत्र-पुरीषयोः । युवा भवति वृद्धोऽपि सततं मूल-बन्धनात् ॥ HYP_3.65 ॥ अपान ऊर्ध्वगे जाते प्रयाते वह्नि-मण्डलम् । तदानल-शिखा दीर्घा जायते वायुनाहता ॥ HYP_3.66 ॥ ततो यातो वह्न्य्-अपानौ प्राणम् उष्ण-स्वरूपकम् । तेनात्यन्त-प्रदीप्तस् तु ज्वलनो देहजस् तथा ॥ HYP_3.67 ॥ तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते । दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् ॥ HYP_3.68 ॥ बिलं प्रविष्टेव ततो ब्रह्म-nìyaæ तरं व्रजेत् । तस्मान् नित्यं मूल-बन्धः कर्तव्यो योगिभिः सदा ॥ HYP_3.69 ॥ अथ जलन्धर-बन्धः- कण्ठम् आकुञ्च्य हृदये स्थापयेच् चिबुकं दृढम् । बन्धो जालन्धराख्योऽयं जरा-मृत्यु-विनाशकः ॥ HYP_3.70 ॥ बध्नाति हि सिराजालम् अधो-गामि नभो-जलम् । ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः ॥ HYP_3.71 ॥ जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे । न पीयूषं पतत्य् अग्नौ न च वायुः प्रकुप्यति ॥ HYP_3.72 ॥ कण्ठ-संकोचनेनैव द्वे nìyau स्तम्भयेद् दृढम् । मध्य-चक्रम् इदं ज्ञेयं षोडशाधार-बन्धनम् ॥ HYP_3.73 ॥ मूल-स्थानं समाकुञ्च्य उड्डियानं तु कारयेत् । इडां च पिङ्गलां बद्ध्वा वाहयेत् पश्चिमे पथि ॥ HYP_3.74 ॥ अनेनैव विधानेन प्रयाति पवनो लयम् । ततो न जायते मृत्युर् जरा-रोगादिकं तथा ॥ HYP_3.75 ॥ बन्ध-त्रयम् इदं श्रेष्ठं महा-सिद्धैश् च सेवितम् । सर्वेषां हठ-तन्त्राणां साधनं योगिनो विदुः ॥ HYP_3.76 ॥ यत् किंचित् स्रवते चन्द्राद् अमृतं दिव्य-रूपिणः । तत् सर्वं ग्रसते सूर्यस् तेन पिण्डो जरायुतः ॥ HYP_3.77 ॥ अथ विपरीत-करणी मुद्रा- तत्रास्ति करणं दिव्यं सूर्यस्य मुख-वञ्चनम् । गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थ-कोटिभिः ॥ HYP_3.78 ॥ ऊर्ध्व-नाभेर् अधस् तालोर् ऊर्ध्वं भानुर् अधः शशी । करणी विपरीताखा गुरु-वाक्येन लभ्यते ॥ HYP_3.79 ॥ नित्यम् अभ्यास-युक्तस्य जठराग्नि-विवर्धनी । आहारो बहुलस् तस्य सम्पाद्यः साधकस्य च ॥ HYP_3.80 ॥ अल्पाहारो यदि भवेद् अग्निर् दहति तत्-क्षणात् । अधः-शिराश् चोर्ध्व-पादः क्षणं स्यात् प्रथमे दिने ॥ HYP_3.81 ॥ क्षणाच् च किंचिद् अधिकम् अभ्यसेच् च दिने दिने । वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते । याम-मात्रं तु यो नित्यम् अभ्यसेत् स तु कालजित् ॥ HYP_3.82 ॥ अथ वज्रोली- स्वेच्छया वर्तमानोऽपि योगोक्तैर् नियमैर् विना । वज्रोलीं यो विजानाति स योगी सिद्धि-भाजनम् ॥ HYP_3.83 ॥ तत्र वस्तु-द्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् । क्षीरं चैकं द्वितीयं तु नारी च वश-वर्तिनी ॥ HYP_3.84 ॥ मेहनेन शनैः सम्यग् ऊर्ध्वाकुञ्चनम् अभ्यसेत् । पुरुषोऽप्य् अथवा नारी वज्रोली-सिद्धिम् आप्नुयात् ॥ HYP_3.85 ॥ यत्नतः शस्त-नालेन फूत्कारं वज्र-कन्दरे । शनैः शनैः प्रकुर्वीत वायु-संचार-कारणात् ॥ HYP_3.86 ॥ नारी-भगे पदद्-बिन्दुम् अभ्यासेनोर्ध्वम् आहरेत् । चलितं च निजं बिन्दुम् ऊर्ध्वम् आकृष्य रक्षयेत् ॥ HYP_3.87 ॥ एवं संरक्षयेद् बिन्दुं जयति योगवित् । मरणं बिन्दु-पातेन जीवनं बिन्दु-धारणात् ॥ HYP_3.88 ॥ सुगन्धो योगिनो देहे जायते बिन्दु-धारणात् । यावद् बिन्दुः स्थिरो देहे तावत् काल-भयं कुतः ॥ HYP_3.89 ॥ चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम् । तस्माच् छुक्रं मनश् चैव रक्षणीयं प्रयत्नतः ॥ HYP_3.90 ॥ ऋतुमत्या रजोऽप्य् एवं निजं बिन्दुं च रक्षयेत् । मेढ्रेणाकर्षयेद् ऊर्ध्वं सम्यग् अभ्यास-योग-वित् ॥ HYP_3.91 ॥ अथ सहजोलिः- सहजोलिश् चामरोलिर् वज्रोल्या भेद एकतः । जले सुभस्म निक्षिप्य दग्ध-गोमय-सम्भवम् ॥ HYP_3.92 ॥ वज्रोली-मैथुनाद् ऊर्ध्वं स्त्री-पुंसोः स्वाङ्ग-लेपनम् । आसीनयोः सुखेनैव मुक्त-व्यापारयोः क्षणात् ॥ HYP_3.93 ॥ सहजोलिर् इयं प्रोक्ता श्रद्धेया योगिभिः सदा । अयं शुभ-करो योगो भोग-युक्तोऽपि मुक्तिदः ॥ HYP_3.94 ॥ अयं योगः पुण्यवतां धीराणां तत्त्व-दर्शिनाम् । निर्मत्सराणां वै सिध्येन् न तु मत्सर-शालिनाम् ॥ HYP_3.95 ॥ अथ अमरोली- पित्तोल्बणत्वात् प्रथमाम्बु-धारां विहाय निःसारतयान्त्य् अधाराम् । निषेव्यते शीतल-मध्य-धारा कापालिके खण्डमतेऽमरोली ॥ HYP_3.96 ॥ अमरीं यः पिबेन् नित्यं नस्यं कुर्वन् दिने दिने । वज्रोलीम् अभ्यसेत् सम्यक् सामरोलीति कथ्यते ॥ HYP_3.97 ॥ अभ्यासान् निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत् । धारयेद् उत्तमाङ्गेषु दिव्य-दृष्टिः प्रजायते ॥ HYP_3.98 ॥ पुंसो बिन्दुं समाकुञ्च्य सम्यग् अभ्यास-पाटवात् । यदि नारी रजो रक्षेद् वज्रोल्या सापि योगिनी ॥ HYP_3.99 ॥ तस्याः किंचिद् रजो नाशं न गच्छति न संशयः । तस्याः शरीरे नादश् च बिन्दुताम् एव गच्छति ॥ HYP_3.100 ॥ स बिन्दुस् तद् रजश् चैव एकीभूय स्वदेहगौ । वज्रोल्य्-अभ्यास-योगेन सर्व-सिद्धिं प्रयच्छतः ॥ HYP_3.101 ॥ रक्षेद् आकुञ्चनाद् ऊर्ध्वं या रजः सा हि योगिनी । अतीतानागतं वेत्ति खेचरी च भवेद् ध्रुवम् ॥ HYP_3.102 ॥ देह-सिद्धिं च लभते वज्रोल्य्-अभ्यास-योगतः । अयं पुण्य-करो योगो भोगे भुक्तेऽपि मुक्तिदः ॥ HYP_3.103 ॥ अथ शक्ति-चालनम्- कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिर् ईश्वरी । कुण्डल्य् अरुन्धती चैते शब्दाः पर्याय-वाचकाः ॥ HYP_3.104 ॥ उद्घाटयेत् कपाटं तु यथा कुंचिकया हठात् । कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् ॥ HYP_3.105 ॥ येन मार्गेण गन्तव्यं ब्रह्म-स्थानं निरामयम् । मुखेनाच्छाद्य तद् वारं प्रसुप्ता परमेश्वरी ॥ HYP_3.106 ॥ कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् । बन्धनाय च mƬhÃnÃæ यस् तां वेत्ति स योगवित् ॥ HYP_3.107 ॥ कुण्डली कुटिलाकारा सर्पवत् परिकीर्तिता । सा शक्तिश् चालिता येन स मुक्तो नात्र संशयः ॥ HYP_3.108 ॥ गङ्गा-यमुनयोर् मध्ये बाल-रण्डां तपस्विनीम् । बलात्कारेण गृह्णीयात् तद् विष्णोः परमं पदम् ॥ HYP_3.109 ॥ इडा भगवती गङ्गा पिङ्गला यमुना नदी । इडा-पिङ्गलयोर् मध्ये बालरण्डा च कुण्डली ॥ HYP_3.110 ॥ पुच्छे प्रगृह्य भुजङ्गीं सुप्ताम् उद्बोधयेच् च ताम् । निद्रां विहाय सा शक्तिर् ऊर्ध्वम् उत्तिष्ठते हठात् ॥ HYP_3.111 ॥ अवस्थिता चैव फणावती सा प्रातश् च सायं प्रहरार्ध-मात्रम् । प्रपूर्य सूर्यात् परिधान-युक्त्या प्रगृह्य नित्यं परिचालनीया ॥ HYP_3.112 ॥ ऊर्ध्वं वितस्ति-मात्रं तु विस्तारं चतुरङ्गुलम् । मृदुलं धवलं प्रोक्तं वेष्टिताम्बर-लक्षणम् ॥ HYP_3.113 ॥ सति वज्रासने पादौ कराभ्यां धारयेद् दृढम् । गुल्फ-देश-समीपे च कन्दं तत्र prapŬayet ॥ HYP_3.114 // वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम् । कुर्याद् अनन्तरं भस्त्रां कुण्डलीम् आशु बोधयेत् ॥ HYP_3.115 ॥ भानोर् आकुञ्चनं कुर्यात् कुण्डलीं चालयेत् ततः । मृत्यु-वक्त्र-गतस्यापि तस्य मृत्यु-भयं कुतः ॥ HYP_3.116 ॥ मुहूर्त-द्वय-पर्यन्तं निर्भयं चालनाद् असौ । ऊर्ध्वम् आकृष्यते किंचित् सुषुम्णायां समुद्गता ॥ HYP_3.117 ॥ तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम् । जहाति तस्मात् प्राणोऽयं सुषुम्णां व्रजति स्वतः ॥ HYP_3.118 ॥ तस्मात् संचालयेन् नित्यं सुख-सुप्ताम् अरुन्धतीम् । तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते ॥ HYP_3.119 ॥ येन संचालिता शक्तिः स योगी सिद्धि-भाजनम् । किम् अत्र बहुनोक्तेन कालं जयति लीलया ॥ HYP_3.120 ॥ ब्रह्मचर्य-रतस्यैव नित्यं हित-मिताशिनः । मण्डलाद् दृश्यते सिद्धिः कुण्डल्य्-अभ्यास-योगिनः ॥ HYP_3.121 ॥ कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद् विशेषतः । एवम् अभ्यस्यतो नित्यं यमिनो यम-भीः कुतः ॥ HYP_3.122 ॥ द्वा-सप्तति-सहस्राणां nìÅnÃæ मल-शोधने । कुतः प्रक्षालनोपायः कुण्डल्य्-अभ्यसनाद् ऋते ॥ HYP_3.123 ॥ इयं तु मध्यमा nìŠd­¬hÃbhyÃsena योगिनाम् । आसन-प्राण-संयाम-मुद्राभिः सरला भवेत् ॥ HYP_3.124 ॥ अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना । रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति ॥ HYP_3.125 ॥ राज-योगं विना पृथ्वी राज-योगं विना निशा । राज-योगं विना मुद्रा विचित्रापि न शोभते ॥ HYP_3.126 ॥ मारुतस्य विधिं सर्वं मनो-युक्तं समभ्यसेत् । इतरत्र न कर्तव्या मनो-वृत्तिर् मनीषिणा ॥ HYP_3.127 ॥ इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना । एकैका तासु यमिनां महा-सिद्धि-प्रदायिनी ॥ HYP_3.128 ॥ उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम् । स एव श्री-गुरुः स्वामी साक्षाद् ईश्वर एव सः ॥ HYP_3.129 ॥ तस्य वाक्य-परो भूत्वा मुद्राभ्यासे समाहितः । अणिमादि-गुणैः सार्धं लभते काल-वञ्चनम् ॥ HYP_3.130 ॥ इति हठ-प्रदीपिकायां तृतीयोपदेशः । (4) चतुर्थोपदेशः नमः शिवाय गुरवे नाद-बिन्दु-कलात्मने । निरञ्जन-पदं याति नित्यं तत्र परायणः ॥ HYP_4.1 ॥ अथेदानीं प्रवक्ष्यामि समाधिक्रमम् उत्तमम् । मृत्युघ्नं च सुखोपायं ब्रह्मानन्द-करं परम् ॥ HYP_4.2 ॥ राज-योगः समाधिश् च उन्मनी च मनोन्मनी । अमरत्वं लयस् तत्त्वं शून्याशून्यं परं पदम् ॥ HYP_4.3 ॥ अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम् । जीवन्मुक्तिश् च सहजा तुर्या चेत्य् एक-वाचकाः ॥ HYP_4.4 ॥ सलिले सैन्धवं यद्वत् साम्यं भजति योगतः । तथात्म-मनसोर् ऐक्यं समाधिर् अभिधीयते ॥ HYP_4.5 ॥ यदा संक्षीयते प्राणो मानसं च प्रलीयते । तदा समरसत्वं च समाधिर् अभिधीयते ॥ HYP_4.6 ॥ तत्-समं च द्वयोर् ऐक्यं जीवात्म-परमात्मनोः । प्रनष्ट-सर्व-सङ्कल्पः समाधिः सोऽभिधीयते ॥ HYP_4.7 ॥ राज-योगस्य माहात्म्यं को वा जानाति तत्त्वतः । ज्ञानं मुक्तिः स्थितिः सिद्धिर् गुरु-वाक्येन लभ्यते ॥ HYP_4.8 ॥ दुर्लभो विषय-त्यागो दुर्लभं तत्त्व-दर्शनम् । दुर्लभा सहजावस्था सद्-गुरोः करुणां विना ॥ HYP_4.9 ॥ विविधैर् आसनैः कुभैर् विचित्रैः करणैर् अपि । प्रबुद्धायां महा-शक्तौ प्राणः शून्ये प्रलीयते ॥ HYP_4.10 ॥ उत्पन्न-शक्ति-बोधस्य त्यक्त-निःशेष-कर्मणः । योगिनः सहजावस्था स्वयम् एव प्रजायते ॥ HYP_4.11 ॥ सुषुम्णा-वाहिनि प्राणे शून्ये विशति मानसे । तदा सर्वाणि कर्माणि निर्मूलयति योगवित् ॥ HYP_4.12 ॥ अमराय नमस् तुभ्यं सोऽपि कालस् त्वया जितः । पतितं वदने यस्य जगद् एतच् चराचरम् ॥ HYP_4.13 ॥ चित्ते समत्वम् आपन्ने वायौ व्रजति मध्यमे । तदामरोली वज्रोली सहजोली प्रजायते ॥ HYP_4.14 ॥ ज्ञानं कुतो मनसि सम्भवतीह तावत् प्राणोऽपि जीवति मनो म्रियते न यावत् । प्राणो मनो द्वयम् इदं विलयं नयेद् यो मोक्षं स गच्छति नरो न कथंचिद् अन्यः ॥ HYP_4.15 ॥ ज्ञात्वा सुषुम्णासद्-भेदं कृत्वा वायुं च मध्यगम् । स्थित्वा सदैव सुस्थाने ब्रह्म-रन्ध्रे निरोधयेत् ॥ HYP_4.16 ॥ सूर्य-चन्द्रमसौ धत्तः कालं रात्रिन्दिवात्मकम् । भोक्त्री सुषुम्ना कालस्य गुह्यम् एतद् उदाहृतम् ॥ HYP_4.17 ॥ द्वा-सप्तति-सहस्राणि nìÅ-द्वाराणि पञ्जरे । सुषुम्णा शाम्भवी शक्तिः शेषास् त्व् एव निरर्थकाः ॥ HYP_4.18 ॥ वायुः परिचितो यस्माद् अग्निना सह कुण्डलीम् । बोधयित्वा सुषुम्णायां प्रविशेद् अनिरोधतः ॥ HYP_4.19 ॥ सुषुम्णा-वाहिनि प्राणे सिद्ध्यत्य् एव मनोन्मनी । अन्यथा त्व् इतराभ्यासाः प्रयासायैव योगिनाम् ॥ HYP_4.20 ॥ पवनो बध्यते येन मनस् तेनैव बध्यते । मनश् च बध्यते येन पवनस् तेन बध्यते ॥ HYP_4.21 ॥ हेतु-द्वयं तु चित्तस्य वासना च समीरणः । तयोर् विनष्ट एकस्मिन् तौ द्वाव् अपि विनश्यतः ॥ HYP_4.22 ॥ मनो यत्र विलीयेत पवनस् तत्र लीयते । पवनो लीयते यत्र मनस् तत्र विलीयते ॥ HYP_4.23 ॥ दुग्धाम्बुवत् संमिलिताव् उभौ तौ तुल्य-क्रियौ मानस-मारुतौ हि । यतो मरुत् तत्र मनः-प्रवृत्तिर् यतो मनस् तत्र मरुत्-प्रवृत्तिः ॥ HYP_4.24 ॥ तत्रैक-नाशाद् अपरस्य नाश एक-प्रवृत्तेर् अपर-प्रवृत्तिः । अध्वस् तयोश् चेन्द्रिय-वर्ग-वृत्तिः प्रध्वस् तयोर् मोक्ष-पदस्य सिद्धिः ॥ HYP_4.25 ॥ रसस्य मनसश् चैव चञ्चलत्वं स्वभावतः । रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले ॥ HYP_4.26 ॥ मूर्च्छितो हरते व्याधीन् मृतो जीवयति स्वयम् । बद्धः खेचरतां धत्ते रसो वायुश् च पार्वति ॥ HYP_4.27 ॥ मनः स्थैर्यं स्थिरो वायुस् ततो बिन्दुः स्थिरो भवेत् । बिन्दु-स्थैर्यात् सदा सत्त्वं पिण्ड-स्थैर्यं प्रजायते ॥ HYP_4.28 ॥ इन्द्रियाणां मनो नाथो मनोनाथस् तु मारुतः । मारुतस्य लयो नाथः स लयो नादम् आश्रितः ॥ HYP_4.29 ॥ सोऽयम् एवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे । मनः-प्राण-लये कश्चिद् आनन्दः सम्प्रवर्तते ॥ HYP_4.30 ॥ प्रनष्ट-श्वास-निश्वासः प्रध्वस्त-विषय-ग्रहः । निश्चेष्टो निर्विकारश् च लयो जयति योगिनाम् ॥ HYP_4.31 ॥ उच्छिन्न-सर्व-सङ्कल्पो निःशेषाशेष-चेष्टितः । स्वावगम्यो लयः कोऽपि जायते वाग्-अगोचरः ॥ HYP_4.32 ॥ यत्र दृष्टिर् लयस् तत्र भूतेन्द्रिय-सनातनी । सा शक्तिर् जीव-भूतानां द्वे अलक्ष्ये लयं गते ॥ HYP_4.33 ॥ लयो लय इति प्राहुः कीदृशं लय-लक्षणम् । अपुनर्-वासनोत्थानाल् लयो विषय-विस्मृतिः ॥ HYP_4.34 ॥ वेद-शास्त्र-पुराणानि सामान्य-गणिका इव । एकैव शाम्भवी मुद्रा गुप्ता कुल-वधूर् इव ॥ HYP_4.35 ॥ अथ शाम्भवी- अन्तर् लक्ष्यं बहिर् दृष्टिर् निमेषोन्मेष-वर्जिता । एषा सा शाम्भवी मुद्रा वेद-शास्त्रेषु गोपिता ॥ HYP_4.36 ॥ अन्तर् लक्ष्य-विलीन-चित्त-पवनो योगी यदा वर्तते दृष्ट्या निश्चल-तारया बहिर् अधः पश्यन्न् अपश्यन्न् अपि । मुद्रेयं खलु शाम्भवी भवति सा लब्धा प्रसादाद् गुरोः शून्याशून्य-विलक्षणं स्फुरति तत् तत्त्वं पदं शाम्भवम् ॥ HYP_4.37 ॥ श्री-शाम्भव्याश् च खेचर्या अवस्था-धाम-भेदतः । भवेच् चित्त-लयानन्दः शून्ये चित्-सुख-रूपिणि ॥ HYP_4.38 ॥ तारे ज्योतिषि संयोज्य किंचिद् उन्नमयेद् भ्रुवौ । पूर्व-योगं मनो युञ्जन्न् उन्मनी-कारकः क्षणात् ॥ HYP_4.39 ॥ केचिद् आगम-जालेन केचिन् निगम-सङ्कुलैः । केचित् तर्केण मुह्यन्ति नैव जानन्ति तारकम् ॥ HYP_4.40 ॥ अर्धोन्मीलित-लोचनः स्थिर-मना नासाग्र-दत्तेक्षणश् चन्द्रार्काव् अपि लीनताम् उपनयन् निस्पन्द-भावेन यः । ज्योती-रूपम् अशेष-बीजम् अखिलं देदीप्यमानं परं तत्त्वं तत्-पदम् एति वस्तु परमं वाच्यं किम् अत्राधिकम् ॥ HYP_4.41 ॥ दिवा न पूजयेल् लिङ्गं रात्रौ चैव न पूजयेत् । सर्वदा पूजयेल् लिङ्गं दिवारात्रि-निरोधतः ॥ HYP_4.42 ॥ अथ खेचरी- सव्य-दक्षिण-nìÅ-स्थो मध्ये चरति मारुतः । तिष्ठते खेचरी मुद्रा तस्मिन् स्थाने न संशयः ॥ HYP_4.43 ॥ इडा-पिङ्गलयोर् मध्ये शून्यं चैवानिलं ग्रसेत् । तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः ॥ HYP_4.44 ॥ सूर्च्याचन्द्रमसोर् मध्ये निरालम्बान्तरे पुनः । संस्थिता व्योम-चक्रे या सा मुद्रा नाम खेचरी ॥ HYP_4.45 ॥ सोमाद् यत्रोदिता धारा साक्षात् सा शिव-वल्लभा । पूरयेद् अतुलां दिव्यां सुषुम्णां पश्चिमे मुखे ॥ HYP_4.46 ॥ पुरस्ताच् चैव पूर्येत निश्चिता खेचरी भवेत् । अभ्यस्ता खेचरी मुद्राप्य् उन्मनी सम्प्रजायते ॥ HYP_4.47 ॥ भ्रुवोर् मध्ये शिव-स्थानं मनस् तत्र विलीयते । ज्ञातव्यं तत्-पदं तुर्यं तत्र कालो न विद्यते ॥ HYP_4.48 ॥ अभ्यसेत् खेचरीं तावद् यावत् स्याद् योग-निद्रितः । सम्प्राप्त-योग-निद्रस्य कालो नास्ति कदाचन ॥ HYP_4.49 ॥ निरालम्बं मनः कृत्वा न किंचिद् अपि चिन्तयेत् । स-बाह्याभ्यन्तरं व्योम्नि घटवत् तिष्ठति ध्रुवम् ॥ HYP_4.50 ॥ बाह्य-वायुर् यथा लीनस् तथा मध्यो न संशयः । स्व-स्थाने स्थिरताम् एति पवनो मनसा सह ॥ HYP_4.51 ॥ एवम् अभ्यस्यतस् तस्य वायु-मार्गे दिवानिशम् । अभ्यासाज् जीर्यते वायुर् मनस् तत्रैव लीयते ॥ HYP_4.52 ॥ अमृतैः प्लावयेद् देहम् आपाद-तल-मस्तकम् । सिद्ध्यत्य् एव महा-कायो महा-बल-पराक्रमः ॥ HYP_4.53 ॥ शक्ति-मध्ये मनः कृत्वा शक्तिं मानस-मध्यगाम् । मनसा मन आलोक्य धारयेत् परमं पदम् ॥ HYP_4.54 ॥ ख-मध्ये कुरु चात्मानम् आत्म-मध्ये च खं कुरु । सर्वं च ख-मयं कृत्वा न किंचिद् अपि चिन्तयेत् ॥ HYP_4.55 ॥ अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे । अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे ॥ HYP_4.56 ॥ बाह्य-चिन्ता न कर्तव्या तथैवान्तर-चिन्तनम् । सर्व-चिन्तां परित्यज्य न किंचिद् अपि चिन्तयेत् ॥ HYP_4.57 ॥ सङ्कल्प-मात्र-कलनैव जगत् समग्रं सङ्कल्प-मात्र-कलनैव मनो-विलासः । सङ्कल्प-मात्र-मतिम् उत्सृज निर्विकल्पम् आश्रित्य निश्चयम् अवाप्नुहि राम शान्तिम् ॥ HYP_4.58 ॥ कर्पूरम् अनले यद्वत् सैन्धवं सलिले यथा । तथा सन्धीयमानं च मनस् तत्त्वे विलीयते ॥ HYP_4.59 ॥ ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः ॥ HYP_4.60 ॥ मनो-दृश्यम् इदं सर्वं यत् किंचित् स-चराचरम् । मनसो ह्य् उन्मनी-भावाद् द्वैतं नैवोलभ्यते ॥ HYP_4.61 ॥ ज्ञेय-वस्तु-परित्यागाद् विलयं याति मानसम् । मनसो विलये जाते कैवल्यम् अवशिष्यते ॥ HYP_4.62 ॥ एवं नाना-विधोपायाः सम्यक् स्वानुभवान्विताः । समाधि-मार्गाः कथिताः पूर्वाचार्यैर् महात्मभिः ॥ HYP_4.63 ॥ सुषुम्णायै कुण्डलिन्यै सुधायै चन्द्र-जन्मने । मनोन्मन्यै नमस् तुभ्यं महा-शक्त्यै चिद्-आत्मने ॥ HYP_4.64 ॥ अशक्य-तत्त्व-बोधानां mƬhÃnÃm अपि संमतम् । प्रोक्तं गोरक्ष-नाथेन नादोपासनम् उच्यते ॥ HYP_4.65 ॥ श्री-आदिनाथेन स-पाद-कोटि- लय-प्रकाराः कथिता जयन्ति । नादानुसन्धानकम् एकम् एव मन्यामहे मुख्यतमं लयानाम् ॥ HYP_4.66 ॥ मुक्तासने स्थितो योगी मुद्रां सन्धाय शाम्भवीम् । शृणुयाद् दक्षिणे कर्णे नादम् अन्तास्थम् एकधीः ॥ HYP_4.67 ॥ श्रवण-पुट-नयन-युगल- घ्राण-मुखानां निरोधनं कार्यम् । शुद्ध-सुषुम्णा-सरणौ स्फुटम् अमलः श्रूयते नादः ॥ HYP_4.68 ॥ आरम्भश् च घटश् चैव तथा परिचयोऽपि च । निष्पत्तिः सर्व-योगेषु स्याद् अवस्था-चतुष्टयम् ॥ HYP_4.69 ॥ अथ आरम्भावस्था- ब्रह्म-ग्रन्थेर् भवेद् भेदो ह्य् आनन्दः शून्य-सम्भवः । विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः ॥ HYP_4.70 ॥ दिव्य-देहश् च तेजस्वी दिव्य-गन्धस् त्वरोगवान् । सम्पूर्ण-हृदयः शून्य आरम्भे योगवान् भवेत् ॥ HYP_4.71 ॥ अथ घटावस्था- द्वितीयायां घटीकृत्य वायुर् भवति मध्यगः । दृढासनो भवेद् योगी ज्ञानी देव-समस् तदा ॥ HYP_4.72 ॥ विष्णु-ग्रन्थेस् ततो भेदात् परमानन्द-सूचकः । अतिशून्ये विमर्दश् च भेरी-शब्दस् तदा भवेत् ॥ HYP_4.73 ॥ अथ परिचयावस्था- तृतीयायां तु विज्ञेयो विहायो मर्दल-ध्वनिः । महा-शून्यं तदा याति सर्व-सिद्धि-समाश्रयम् ॥ HYP_4.74 ॥ चित्तानन्दं तदा जित्वा सहजानन्द-सम्भवः । दोष-दुःख-जरा-व्याधि-क्षुधा-निद्रा-विवर्जितः ॥ HYP_4.75 ॥ अथ निष्पत्त्य्-अवस्था- रुद्र-ग्रन्थिं यदा भित्त्वा शर्व-पीठ-गतोऽनिलः । निष्पत्तौ वैणवः शब्दः क्वणद्-वीणा-क्वणो भवेत् ॥ HYP_4.76 ॥ एकीभूतं तदा चित्तं राज-योगाभिधानकम् । सृष्टि-संहार-कर्तासौ योगीश्वर-समो भवेत् ॥ HYP_4.77 ॥ अस्तु वा मास्तु वा मुक्तिर् अत्रैवाखण्डितं सुखम् । लयोद्भवम् इदं सौख्यं राज-योगाद् अवाप्यते ॥ HYP_4.78 ॥ राज-योगम् अजानन्तः केवलं हठ-कर्मिणः । एतान् अभ्यासिनो मन्ये प्रयास-फल-वर्जितान् ॥ HYP_4.79 ॥ उन्मन्य्-अवाप्तये शीघ्रं भ्रू-ध्यानं मम संमतम् । राज-योग-पदं प्राप्तुं सुखोपायोऽल्प-चेतसाम् । सद्यः प्रत्यय-सन्धायी जायते नादजो लयः ॥ HYP_4.80 ॥ नादानुसन्धान-समाधि-भाजां योगीश्वराणां हृदि वर्धमानम् । आनन्दम् एकं वचसाम् अगम्यं जानाति तं श्री-गुरुनाथ एकः ॥ HYP_4.81 ॥ कर्णौ पिधाय हस्ताभ्यां यः शृणोति ध्वनिं मुनिः । तत्र चित्तं स्थिरीकुर्याद् यावत् स्थिर-पदं व्रजेत् ॥ HYP_4.82 ॥ अभ्यस्यमानो नादोऽयं बाह्यम् आवृणुते ध्वनिम् । पक्षाद् विक्षेपम् अखिलं जित्वा योगी सुखी भवेत् ॥ HYP_4.83 ॥ श्रूयते प्रथमाभ्यासे नादो नाना-विधो महान् । ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्म-सूक्ष्मकः ॥ HYP_4.84 ॥ आदौ जलधि-जीमूत-भेरी-झर्झर-सम्भवाः । मध्ये मर्दल-शङ्खोत्था घण्टा-काहलजास् तथा ॥ HYP_4.85 ॥ अन्ते तु किङ्किणी-वंश-वीणा-भ्रमर-निःस्वनाः । इति नानाविधा नादाः श्रूयन्ते देह-मध्यगाः ॥ HYP_4.86 ॥ महति श्रूयमाणेऽपि मेघ-भेर्य्-आदिके ध्वनौ । तत्र सूक्ष्मात् सूक्ष्मतरं नादम् एव परामृशेत् ॥ HYP_4.87 ॥ घनम् उत्सृज्य वा सूक्ष्मे सूक्ष्मम् उत्सृज्य वा घने । रममाणम् अपि क्षिप्तं मनो नान्यत्र चालयेत् ॥ HYP_4.88 ॥ यत्र कुत्रापि वा नादे लगति प्रथमं मनः । तत्रैव सुस्थिरीभूय तेन सार्धं विलीयते ॥ HYP_4.89 ॥ मकरन्दं पिबन् भृङ्गी गन्धं नापेक्षते यथा । नादासक्तं तथा चित्तं विषयान् नहि काङ्क्षते ॥ HYP_4.90 ॥ मनो-मत्त-गजेन्द्रस्य विषयोद्यान-चारिणः । समर्थोऽयं नियमने निनाद-निशिताङ्कुशः ॥ HYP_4.91 ॥ बद्धं तु नाद-बन्धेन मनः सन्त्यक्त-चापलम् । प्रयाति सुतरां स्थैर्यं छिन्न-पक्षः खगो यथा ॥ HYP_4.92 ॥ सर्व-चिन्तां परित्यज्य सावधानेन चेतसा । नाद एवानुसन्धेयो योग-साम्राज्यम् इच्छता ॥ HYP_4.93 ॥ नादोऽन्तरङ्ग-सारङ्ग-बन्धने वागुरायते । अन्तरङ्ग-कुरङ्गस्य वधे व्याधायतेऽपि च ॥ HYP_4.94 ॥ अन्तरङ्गस्य यमिनो वाजिनः परिघायते । नादोपास्ति-रतो नित्यम् अवधार्या हि योगिना ॥ HYP_4.95 ॥ बद्धं विमुक्त-cäcalyaæ नाद-गन्धक-जारणात् । मनः-पारदम् आप्नोति निरालम्बाख्य-खेऽटनम् ॥ HYP_4.96 ॥ नाद-श्रवणतः क्षिप्रम् अन्तरङ्ग-भुजङ्गमम् । विस्मृतय सर्वम् एकाग्रः कुत्रचिन् नहि धावति ॥ HYP_4.97 ॥ këÂhe प्रवर्तितो वह्निः këÂhena सह शाम्यति । नादे प्रवर्तितं चित्तं नादेन सह लीयते ॥ HYP_4.98 ॥ घण्टादिनाद-सक्त-स्तब्धान्तः-करण-हरिणस्य । प्रहरणम् अपि सुकरं स्याच् छर-सन्धान-प्रवीणश् चेत् ॥ HYP_4.99 ॥ अनाहतस्य शब्दस्य ध्वनिर् य उपलभ्यते । ध्वनेर् अन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः । मनस् तत्र लयं याति तद् विष्णोः परमं पदम् ॥ HYP_4.100 ॥ तावद् आकाश-सङ्कल्पो यावच् छब्दः प्रवर्तते । निःशब्दं तत्-परं ब्रह्म परमातेति गीयते ॥ HYP_4.101 ॥ यत् किंचिन् नाद-रूपेण श्रूयते शक्तिर् एव सा । यस् तत्त्वान्तो निराकारः स एव परमेश्वरः ॥ HYP_4.102 ॥ इति नादानुसन्धानम् सर्वे हठ-लयोपाया राजयोगस्य सिद्धये । राज-योग-samÃrƬha÷ पुरुषः काल-वञ्चकः ॥ HYP_4.103 ॥ तत्त्वं बीजं हठः क्षेत्रम् औदासीन्यं जलं त्रिभिः । उन्मनी कल्प-लतिका सद्य एव प्रवर्तते ॥ HYP_4.104 ॥ सदा नादानुसन्धानात् क्षीयन्ते पाप-संचयाः । निरञ्जने विलीयेते निश्चितं चित्त-मारुतौ ॥ HYP_4.105 ॥ शङ्ख-दुन्धुभि-नादं च न शृणोति कदाचन । këÂhavaj जायते देह उन्मन्यावस्थया ध्रुवम् ॥ HYP_4.106 ॥ सर्वावस्था-विनिर्मुक्तः सर्व-चिन्ता-विवर्जितः । मृतवत् तिष्ठते योगी स मुक्तो नात्र संशयः ॥ HYP_4.107 ॥ खाद्यते न च कालेन बाध्यते न च कर्मणा । साध्यते न स केनापि योगी युक्तः समाधिना ॥ HYP_4.108 ॥ न गन्धं न रसं रूपं न च स्पर्शं न निःस्वनम् । नात्मानं न परं वेत्ति योगी युक्तः समाधिना ॥ HYP_4.109 ॥ चित्तं न सुप्तं नोजाग्रत् स्मृति-विस्मृति-वर्जितम् । न चास्तम् एति नोदेति यस्यासौ मुक्त एव सः ॥ HYP_4.110 ॥ न विजानाति शीतोष्णं न दुःखं न सुखं तथा । न मानं नोपमानं च योगी युक्तः समाधिना ॥ HYP_4.111 ॥ स्वस्थो जाग्रद् अवस्थायां सुप्तवद् योऽवतिष्ठते । निःश्वासोच्छ्वास-हीनश् च निश्चितं मुक्त एव सः ॥ HYP_4.112 ॥ अवध्यः सर्व-शस्त्राणाम् अशक्यः सर्व-देहिनाम् । अग्राह्यो मन्त्र-यन्त्राणां योगी युक्तः समाधिना ॥ HYP_4.113 ॥ यावन् नैव प्रविशति चरन् मारुतो मध्य-मार्गे यावद् विदुर् न भवति दृढः प्राण-वात-प्रबन्धात् । यावद् ध्याने सहज-सदृशं जायते नैव तत्त्वं तावज् ज्ञानं वदति तद् इदं दम्भ-मिथ्या-प्रलापः ॥ HYP_4.114 ॥ इति हठ-योग-प्रदीपिकायां समाधि-लक्षणं नाम चतुर्थोपदेशः ।