Gheranda-Samhita
Electronic text based on the edition:
Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi.
Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1).

Input by Peter Thomi, edited by Peter Schreiner

TEXT IN PAUSA FORM



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






<1.0/1> ādi+ +īśvarāya praṇanāmi tasmai !
<1.0/2> yena upadiṣṭā haṭha+ +yoga+ +vidyā !
<1.0/3> virājate pronnata+ +rāja+ +yogam !
<1.0/4> āroḍhum icchoḥ adhirohiṇī iva !!1.0!
<1.1/1> ekadā caṇḍakāpāliḥ !gatvā gheraṇḍa+ +kuṭṭiram !
<1.1/2> praṇamya vinayāt bhaktyā !gheraṇḍam paripṛcchhati !!1.1!
<1.2/1> caṇḍakāpāliḥ uvāca: ghaṭa+ +stha+ +yogam yoga+ +īśa !tattva+ +jñānasya kāraṇam !
<1.2/2> idānīm śrotum icchāmi !yoga+ +īśvara vada prabho !!1.2!
<1.3/1> gheraṇḍaḥ uvāca: sādhu sādhu mahā+ +bāho !yat mām tvam paripṛcchasi !
<1.3/2> kathayāmi hi te tattvam !sa+ +avadhānaḥ avadhāraya !!1.3!
<1.4/1> na asti māyā+ +samaḥ pāśaḥ !na asti yogāt param balam !
<1.4/2> na hi jñānāt paraḥ bandhuḥ !na aham+ +kārāt paraḥ ripuḥ !!1.4!
<1.5/1> abhyāsāt ka+ +ādi+ +varṇa+ +ādeḥ !yathā śāstrāṇi bodhayet !
<1.5/2> tathā yogam samāsādya !tattva+ +jñānam ca labhyate !!1.5!
<1.6/1> su kṛtaiḥ duḥ+ +kṛtaiḥ kāryaiḥ !jāyate prāṇinām ghaṭaḥ !
<1.6/2> ghaṭāt utpadyate karma !ghaṭa+ +yantram yathā bhramet !!1.6!
<1.7/1> ūrdhva+ +adhaḥ bhramate yadvat !ghaṭa+ +yantram gavām vaśāt !
<1.7/2> tadvat karma+ +vaśāt jīvaḥ !bhramate janma+ +mṛtyunā !!1.7!
<1.8/1> āma+ +kumbhaḥ iva ambhaḥ+ +sthaḥ !jīryamāṇaḥ sadā ghaṭaḥ !
<1.8/2> yoga+ +analena saṃdahya !ghaṭa+ +śuddhim samācaret !!1.8!
<1.9/1> śodhanam dṛḍhatā ca eva !sthairyam dhairyam ca lāghavam !
<1.9/2> prati+ +akṣam ca nirliptam ca !ghata+ +stham sapta+ +sādhanam !!1.9!
<1.10/1> ṣaṭ+ +karmaṇā śodhanam ca !āsanena bhavet dṛḍham !
<1.10/2> mudrayā sthiratā ca eva pratyāhāreṇa dhairyatā !!1.10!
<1.11/1> prāṇa+ +āyāmāt lāghavam ca !dhyānāt prati+ +akṣam ātmani !
<1.11/2> samādhinā nirliptam ca !muktiḥ eva na saṃśayaḥ !!1.11!
<1.12/1> dhautiḥ vastiḥ tathā netiḥ !laulikī trāṭakam tathā !
<1.12/2> kapāla bhātiḥ ca etāni !ṣaṭ+ +karmāṇi samācaret !!1.12!
<1.13/1> antaḥ+ +dhautiḥ danta+ +dhautiḥ !hṛt+ +dhautiḥ mūla+ +śodhanam !
<1.13/2> dhautyaḥ catuḥ+ +vidhā proktā !ghaṭam kurvanti niḥ+ +malam !!1.13!
<1.14/1> vāta+ +sāram vāri+ +sāram !vahni+ +sāram bahiḥ+ +kṛtam !
<1.14/2> ghaṭasya niḥ+ +mala+ +arthāya hi !antaḥ+ +dhautiḥ catuḥ+ +vidhā !!1.14!
<1.15/1> kāka+ +cañcūvad āsyena !pibet vāyum śanaiḥ śanaiḥ !
<1.15/2> cālayet udaram paścāt !vartmanā recayet śanaiḥ !!1.15!
<1.16/1> vāta+ +sāram param gopyam !deha+ +niḥ+ +mala+ +kārakam !
<1.16/2> sarva+ +roga+ +kṣaya+ +karam !deha+ +anala+ +vivardhakam !!1.16!
<1.17/1> ā+ +kaṇṭham pūrayet vāri !vaktreṇa ca pibet śanaiḥ !
<1.17/2> cālayet udareṇa eva !ca udarāt recayet adhaḥ !!1.17!
<1.18/1> vāri+ +sāram param gopyam !deha+ +niḥ+ +mala+ +kārakam !
<1.18/2> sādhayet yaḥ prayatnena !deva+ +deham prapadyate !!1.18!
<1.19/1> vāri+ +sāram parām dhautim !sādhayet yaḥ prayatnataḥ !
<1.19/2> mala+ +deham śodhayitvā !deva+ +deham prapadyate !!1.19!
<1.20/1> nābhi+ +granthim meru+ +pṛṣṭhe !śata+ +vāram ca kārayet !
<1.20/2> udara+ +āmaya+ +jam tyaktvā !jāṭhara+ +agnim vivardhayet !
<1.20/3> vahni+ +sāram iyam dhautiḥ !yoginām yoga+ +siddhi+ +dā !!1.20!
<1.21/1> eṣā dhautiḥ parā gopyā !na prakāśyā kadā+ +cana !
<1.21/2> kevalam dhauti+ +mātreṇa !deva+ +dehaḥ bhavet dhruvam !!1.21!
<1.22/1> kākī+ +mudrām sādhayitvā !pūrayet udaram mahat !
<1.22/2> dhārayet ardhayāmam tu !cālayet adha+ +vartmanā !
<1.22/3> eṣā dhautiḥ parā gopyā !na prakāśyā kadā+ +cana !!1.22!
<1.23/1> nābhi+ +magna+ +jale sthitvā !śakti+ +nāḍīm vimarjayet !
<1.23/2> kārābhyām kṣālayet nāḍīm !yāvat mala+ +visarjanam !!1.23!
<1.24/1> tāvat prakṣālya nāḍīm ca !udare veśayet punaḥ !
<1.24/2> idam prakṣālanam gopyam !devānām api duḥ+ +labham !
<1.24/3> kevalam dhauti+ +mātreṇa !deva+ +dehaḥ bhavet dhruvam !!1.24!
<1.25/1> yām ārdha+ +dhāraṇā+ +śaktim yāvat na sādhayet naraḥ !
<1.25/2> bahiḥ+ +kṛtam mahā+ +dhautī !tāvat na eva tu jāyate !!1.25!
<1.26/1> danta+ +mūlam jihvā+ +mūlam !randhram ca karṇa+ +yugmayoḥ !
<1.26/2> kapāla+ +randhram pañca iti@ !dantadhautirvidhīyate !!1.26!
<1.27/1> khadireṇa rasena atha !mṛttikayā ca śuddhayā !
<1.27/2> mārjayet danta+ +mūlam ca !yāvat kilbiṣam āharet !!1.27!
<1.28/1> danta+ +mūlam parā dhautiḥ !yoginām yoga+ +sādhane !
<1.28/2> nityam kuryāt prabhāte ca !danta+ +rakṣāya yoga+ +vit !
<1.28/3> danta+ +mūlam dhāraṇā+ +ādi+ +!+ +kāryeṣu yoginām yataḥ !!1.28!
<1.29/1> atha ataḥ saṃpravakṣyāmi !jihvā+ +śodhana+ +kāraṇam !
<1.29/2> jarā+ +maraṇa+ +roga+ +ādīn !nāśayet dīrgha+ +lambikā !!1.29!
<1.30/1> tarjanī+ +madhyamā+ +nāmā !aṅguli+ +traya+ +yogataḥ !
<1.30/2> veśayet gala+ +madhye tu !mārjayet lambikā+ +malam !
<1.30/3> śanaiḥ śanaiḥ mārjayitvā !kapha+ +doṣam nivārayet !!1.30!
<1.31/1> mārjayet navanītena !dohayet ca punaḥ punaḥ !
<1.31/2> tat+ +agram lauha+ +yantreṇa !karṣayitvā punaḥ punaḥ !!1.31!
<1.32/1> nityam kuryāt prayatnena !raveḥ udayake astake !
<1.32/2> evam kṛte tu nitye ca !lambikā dīrghatām gatā !!1.32!
<1.33/1> tarjanī+ +aṅguli+ +agra+ +yogān@ !mārjayet karṇa+ +randhrayoḥ !
<1.33/2> nityam abhyāsa+ +yogena !nāda+ +antaram prakāśanam !!1.33!
<1.34/1> vṛddha+ +aṅguṣṭhena dakṣeṇa !mardayet bhāla+ +randhrakam !
<1.34/2> evam abhyāsa+ +yogena !kapha+ +doṣam nivārayet !!1.34!
<1.35/1> nāḍī niḥ+ +malatām yāti !divya+ +dṛṣṭiḥ prajāyate !
<1.35/2> nidrā+ +ante bhojana+ +ante ca !diva+ +ante ca dine dine !!1.35!
<1.36/1> hṛt+ +dhautim tri+ +vidhām kuryāt !daṇḍa+ +vamana+ +vāsasā !!1.36!
<1.37/1> rambhā+ +daṇḍam harit+ +daṇḍam !vetra+ +daṇḍam tathā eva ca !
<1.37/2> hṛt+ +madhye cālayitvā tu !punaḥ pratyāharet śanaiḥ !!1.37!
<1.38/1> kapha+ +pittam tathā kledam !recayet ūrdhva+ +vartmanā !
<1.38/2> daṇḍa+ +dhauti+ +vidhānena !hṛt+ +rogam nāśayet dhruvam !!1.38!
<1.39/1> bhojana+ +ante pibet vāri !ā+ +karṇa+ +pūritam su+ +dhīḥ !
<1.39/2> ūrdhva+ +dṛṣṭim kṣaṇam kṛtvā !tat jalam vamayet punaḥ !
<1.39/3> nityam abhyāsa+ +yogena !kapha+ +pittam nivārayet !!1.39!
<1.40/1> eka+ +ūna+ +viṃśatiḥ hastaḥ !pañca+ +viṃśati vai tathā !
<1.40/2> catuḥ+ +aṅgula+ +vistāram !sūkṣma+ +vastram śanaiḥ graset !
<1.40/3> punaḥ pratyāharet etat !procyate dhauti+ +karmakam !!1.40!
<1.41/1> gulma+ +jvara+ +plīhā+ +kuṣṭha+ +!+ +kapha+ +pittam vinaśyati !
<1.41/2> ārogyam bala+ +puṣṭiḥ ca !bhavet tasya dine dine !!1.41!
<1.42/1> apāna+ +krūratā tāvat !yāvat+ +mūlam na śodhayet !
<1.42/2> tasmāt sarva+ +prayatnena !mūla+ +śodhanam ācaret !!1.42!
<1.43/1> pīta+ +mūlasya daṇḍena !madhyama+ +aṅgulinā api vā !
<1.43/2> yatnena kṣālayet guhyam !vāriṇā ca punaḥ punaḥ !!1.43!
<1.44/1> vārayet koṣṭha+ +kāṭhinyam !āmā+ +jīrṇam nivārayet !
<1.44/2> kāraṇam kānti+ +puṣṭyoḥ ca !dīpanam vahni+ +maṇḍalam !!1.44!
<1.45/1> jala+ +vastiḥ śuṣka+ +vastiḥ !vastī ca dvi+ +vidhau smṛtau !
<1.45/2> jala+ +vastim jale kuryāt !śuṣka+ +vastim kṣitau sadā !!1.45!
<1.46/1> nābhi+ +magna+ +jale pāyu+ +!+ +nyasta+ +nāla+ +utkaṭa+ +āsanaḥ !
<1.46/2> ākuñcanam prakāśam ca !jala+ +vastim samācaret !!1.46!
<1.47/1> prameham ca guda+ +āvartam !krūra+ +vāyum nivārayet !
<1.47/2> bhavet sva+ +chanda+ +dehaḥ ca !kāma+ +deva+ +samaḥ bhavet !!1.47!
<1.48/1> vastim paścima+ +tānena !cālayitvā śanaiḥ śanaiḥ !
<1.48/2> aśvinī+ +mudrayā pāyum !ākuñcayet prakāśayet !!1.48!
<1.49/1> evam abhyāsa+ +yogena !koṣṭha+ +doṣaḥ na vidyate !
<1.49/2> vivardhayet jāṭhara+ +agnim !āma+ +vātam vināśayet !!1.49!
<1.50/1> vitastimānam sūkṣma+ +sūtram !nāsā+ +nāle praveśayet !
<1.50/2> mukhāt nirgamayet paścāt !procyate neti+ +karmakam !!1.50!
<1.51/1> sādhanāt neti+ +karma api !khecarī+ +siddhim āpnuyāt !
<1.51/2> kapha+ +doṣāḥ vinaśyanti !divya+ +dṛṣṭiḥ prajāyate !!1.51!
<1.52/1> a+ +manda+ +vegam tundam ca !bhrāmayet ubha+ +pārśvayoḥ !
<1.52/2> sarva+ +rogāt nihanti iha !deha+ +anala+ +vivardhanam !!1.52!
<1.53/1> nimeṣa+ +unmeṣakam tyaktvā !sūkṣma+ +lakṣyam nirīkṣayet !
<1.53/2> yāvat aśrū nipatate !trāṭakam procyate budhaiḥ !!1.53!
<1.54/1> evam abhyāsa+ +yogena !śāṃbhavī jāyate dhruvam !
<1.54/2> na jāyate netra+ +rogaḥ !divya+ +dṛṣṭi+ +pradāyakam !!1.54!
<1.55/1> vāma+ +krameṇa vyutkrameṇa !śīt+ +krameṇa viśeṣataḥ !
<1.55/2> bhāla+ +bhātim tridhā kuryāt !kapha+ +doṣam nivārayet !!1.55!
<1.56/1> iḍayā pūrayet vāyum ++recayet piṅgalā punaḥ !
<1.56/2> piṅgalayā pūrayitvā !punaḥ candreṇa recayet !!1.56!
<1.57/1> pūrakam recakam kṛtvā !vegena na tu cālayet !
<1.57/2> evam abhyāsa+ +yogena !kapha+ +doṣam nivārayet !!1.57!
<1.58/1> nāsābhyām jalam ākṛṣya !punaḥ vaktreṇa recayet !
<1.58/2> pāyam pāyam prakurvan cet !śleṣma+ +doṣam nivārayet !!1.58!
<1.59/1> śīt+ +kṛtya pītvā vaktreṇa !nāsā+ +nalaiḥ virecayet !
<1.59/2> evam abhyāsa+ +yogena !kāma+ +deva+ +samaḥ bhavet !!1.59!
<1.60/1> na jāyate vārddhakam ca !jvaraḥ na eva prajāyate !
<1.60/2> bhavet sva+ +chanda+ +dehaḥ ca !kapha+ +doṣam nivārayet !!1.60!
<1.61/0> [[iti śrī+ +gheraṇḍa+ +saṃhitāyām gheraṇḍa+ +caṇḍa+ +saṃvāde ghaṭa+ +stha+ +yoge ṣaṭ+ +karma+ +sādhanam nāma prathama+ +upadeśaḥ !!1!! ]]
<2.1/1> gheraṇḍaḥ uvāca:
<2.1/11> āsanāni samastāni !yāvantaḥ jīva+ +jantavaḥ !
<2.1/2> catuḥ+ +aśīti lakṣāṇi !śivena kathitam purā !!2.1!
<2.2/1> teṣām madhye viśiṣṭāni !ṣaṭ+ +daśa+ +ūnam śatam kṛtam !
<2.2/2> teṣām madhye martya+ +loke !dvā+ +triṃśat āsanam śubham !!2.2!
<2.3/1> siddham padmam tathā bhadram !muktam vajram ca svastikam !
<2.3/2> siṃham ca go+ +mukham vīram !dhanuḥ+ +āsanam eva ca !!2.3!
<2.4/1> mṛtam guptam tathā mātsyam !matsya+ +indra+ +āsanam eva ca !
<2.4/2> go+ +rakṣam paścima+ +uttānam !ut+ +kaṭam sam+ +kaṭam tathā !!2.4!
<2.5/1> mayūram kukkuṭam kūrmam !tathā uttāna+ +kūrmakam !
<2.5/2> uttāna+ +maṇḍukam vṛkṣam !maṇḍūkam garuḍam vṛṣam !!2.5!
<2.6/1> śalabham makaram ca uṣṭram !bhujam+ +gam ca yoga+ +āsanam !
<2.6/2> dvā+ +triṃśat āsanāni eva !martya+ +loke ca siddhi+ +dā !!2.6!
<2.7/1> yoni+ +sthānakam aṅghri+ +mūla+ +ghaṭitam saṃpīḍya gulpha+ +itaram !
<2.7/11> meḍhra+ +upari atha saṃnidhāya cibukam kṛtvā hṛdi sthāpitam !
<2.7/2> sthāṇuḥ saṃyamita+ +indriyaḥ a+ +cala+ +dṛśā paśyan bhruvoḥ antare !
<2.7/3> etat mokṣa+ +kapāṭa+ +bhedana+ +karam siddha+ +āsanam procyate !!2.7!
<2.8/1> vāmoḥ ūpari dakṣiṇam hi caraṇam saṃsthāpya vāmam tathā !
<2.8/11> dakṣoḥ ūpari paścimena vidhinā kṛtvā karābhyām dṛḍham !
<2.8/2> aṅguṣṭhau hṛdaye nidhāya cibukam nāsā+ +agram ālokayet !
<2.8/3> etat vyādhi+ +vikāra+ +nāśana+ +karam padma+ +āsanam procyate !!2.8!
<2.9/1> gulphau ca vṛṣaṇasya adhaḥ !vyutkrameṇa samāhitau@ !
<2.9/2> pāda+ +aṅguṣṭhau karābhyām ca !dhṛtvā ca pṛṣṭha+ +deśataḥ !!2.9!
<2.10/1> jālam+ +dharam samāsādya !nāsā+ +agram avalokayet !
<2.10/2> bhadra+ +āsanam bhavet etat !sarva+ +vyādhi+ +vināśakam !!2.10!
<2.11/1> pāyu+ +mūle vāma+ +gulpham !dakṣa+ +gulpham tathā upari !
<2.11/2> śiraḥ+ +grīva+ +āsame kāye@ !mukta+ +āsanam tu siddhi+ +dam !!2.11!
<2.12/1> jaṅghayoḥ vajravat kṛtvā !guda+ +pārśve padau ubhau !
<2.12/2> vajra+ +āsanam bhavet etat !yoginām siddhi+ +dāyakam !!2.12!
<2.13/1> jānu+ +urvoḥ antare kṛtvā !yogī pāda+ +tale ubhe !
<2.13/2> ṛju+ +kāyaḥ samāsīnaḥ !svastikam tat pracakṣate !!2.13!
<2.14/1> gulphau ca vṛṣaṇasya adhaḥ !vyutkrameṇa ūrdhvatām gatau !
<2.14/2> citi+ +mūlau bhūmi+ +saṃsthau !karau ca jānunā upari !!2.14!
<2.15/1> vyātta+ +vaktraḥ jalam+ +dhreṇa !nāsā+ +agram avalokayet !
<2.15/2> siṃha+ +āsanam bhavet etat !sarva+ +vyādhi+ +vināśakam !!2.15!
<2.16/1> pādau bhūmau ca saṃsthāpya !pṛṣṭha+ +pārśve niveśayet !
<2.16/2> sthira+ +kāyam samāsādya !go+ +mukham go+ +mukha+ +ākṛti !!2.16!
<2.17/1> eka+ +pādam atha ekasmin !vinyaset ūru+ +saṃsthitam !
<2.17/2> itarasmin tathā paścāt !vīra+ +āsanam iti īritam !!2.17!
<2.18/1> prasārya pādau bhuvi daṇḍa+ +rūpau !
<2.18/11> karau ca pṛṣṭham dhṛta+ +pāda+ +yugmam !
<2.18/2> kṛtvā dhanuḥ+ +tulya+ +vivartita+ +aṅgam !
<2.18/3> nigadyate vai dhanuḥ+ +āsanam tat !!2.18!
<2.19/1> uttānam śavavat bhūmau !śayānam tu śava+ +āsanam !
<2.19/2> śava+ +āsanam śrama+ +haram !citta+ +viśrānti+ +kāraṇam !!2.19!
<2.20/1> jānu+ +ūrvoḥ antare pādau !kṛtvā pādau ca gopayet !
<2.20/2> pādaupari ca saṃsthāpya !gudam gupta+ +āsanam viduḥ !!2.20!
<2.21/1> mukta+ +padma+ +āsanam kṛtvā !uttāna+ +śayanam caret !
<2.21/2> kūrparābhyām śiraḥ veṣṭya !matsya+ +āsanam tu roga+ +hā !!2.21!
<2.22/1> udare paścimam@ tānam !kṛtvā tiṣṭhati yatnataḥ !
<2.22/2> namra+ +aṅgam vāma+ +padam hi !dakṣa+ +jānu+ +ūpari nyaset !!2.22!
<2.23/1> tatra yāmyam kūrparam ca !yāmya+ +kare ca vaktrakam !
<2.23/2> bhruvoḥ madhye gatā dṛṣṭiḥ !pīṭham matsya+ +indram ucyate !!2.23!
<2.24/1> jānu+ +ūrvoḥ antare pādau !uttānau vyakta+ +saṃsthitau !
<2.24/2> gulphau ca ācchādya hastābhyām !uttānābhyam prayatnataḥ !!2.24!
<2.25/1> kaṇṭha+ +saṃkocanam kṛtvā !nāsa+ +agram avalokayet !
<2.25/2> go+ +rakṣa+ +āsanam iti āhuḥ !yoginām siddhi+ +kāraṇam !!2.25!
<2.26/1> prasārya pādau bhuvi daṇḍa+ +rūpau !
<2.26/2> saṃnyasta+ +bhālam citi+ +yugma+ +madhye !
<2.26/3> yatnena pādau ca dhṛtau karābhyām !
<2.26/4> yoga+ +indra+ +pīṭham paścima+ +tānam āhuḥ !!2.26!
<2.27/1> aṅguṣṭhābhyām avaṣṭabhya !dharām gulphau ca khe gatau !
<2.27/2> tatra upari gudam nyaset !vijñeyam utkaṭa+ +āsanam !!2.27!
<2.28/1> vāma+ +pāda+ +citeḥ mūlam !saṃnyasya dharaṇī+ +tale !
<2.28/2> pāda+ +daṇḍena yāmyena !veṣṭayet vāma+ +pādakam !
<2.28/3> jānu+ +yugme kara+ +yugmam !etat saṃkaṭam āsanam !!2.28!
<2.29/1> dharām avaṣṭabhya kara+ +dvayābhyām !
<2.29/2> tat kūrpare sthāpita+ +nābhi+ +pārśvam !
<2.29/3> ucca+ +āsane daṇḍavat utthitaḥ khe !
<2.29/4> mayūram etat pravadanti pīṭham !!2.29!
<2.30/1> bahu+ +kat+ +aśana+ +bhuktam bhasma kuryāt a+ +śeṣam !
<2.30/2> janayati jaṭhara+ +agnim jārayet kāla+ +kūṭam !
<2.30/3> harati sa+ +kala+ +rogān āśu gulma+ +jvara+ +ādīn !
<2.30/4> bhavati vigata+ +doṣam hi āsanam śrī+ +mayūram !!2.30!
<2.31/1> padma+ +āsanam samāsādya !jānu+ +ūrvoḥ antare karau !
<2.31/2> kūrparābhyām samāsīnaḥ !mañca+ +sthaḥ kukkuṭa+ +āsanam !!2.31!
<2.32/1> gulphau ca vṛṣaṇasya adhaḥ !vyutkrameṇa samāhitau !
<2.32/2> ṛju+ +kāya+ +śiraḥ+ +grīvam !kūrma+ +āsanam iti īritam !!2.32!
<2.33/1> kukkuṭa+ +āsana+ +bandha+ +stham !karābhyām dhṛta+ +kandharam !
<2.33/2> kha+ +ga+ +kūrmavat uttānam !etat uttāna+ +kūrmakam !!2.33!
<2.34/1> pāda+ +talau pṛṣṭha+ +deśe !aṅguṣṭhau dvau ca saṃspṛśet !
<2.34/2> jānu+ +yugmam puraskṛtya !sādhayet maṇḍuka+ +āsanam !!2.34!
<2.35/1> maṇḍūka+ +āsana+ +bandha+ +stham !kūrparābhyām dhṛtam śiraḥ !
<2.35/2> etat bhekavat uttānam !etat uttāna+ +maṇḍukam !!2.35!
<2.36/1> vāma+ +ūru+ +mūla+ +deśe ca !yāmyam pādam nidhāya tu !
<2.36/2> tiṣṭhati vṛkṣavat bhūmau !vṛkṣa+ +āsanam idam viduḥ !!2.36!
<2.37/1> jaṅgha+ +urubhyām dharām pīḍya !sthira+ +kāyaḥ dvi+ +jānunā !
<2.37/2> jānu+ +ūpari kara+ +yugmam !garuḍa+ +āsanam ucyate !!2.37!
<2.38/1> yāmya+ +gulphe pāyu+ +mūlam !vāma+ +bhāge pada+ +itaram !
<2.38/2> viparītam spṛśet bhūmim !vṛṣa+ +āsanam idam bhavet !!2.38!
<2.39/1> adhyāsya śete pada+ +yugma+ +vakṣe !
<2.39/2> bhūmim avaṣṭabhya kara+ +dvayābhyām !
<2.39/3> pādau ca śūnye ca vitasti ca ūrdhvam !
<2.39/4> vadanti pīṭham śalabham muni+ +indrāḥ !!2.39!
<2.40/1> adhyāsya śete hṛdayam nidhāya !
<2.40/2> bhūmau ca pādau pravisāryamāṇau !
<2.40/3> śiraḥ ca dhṛtvā kara+ +daṇḍa+ +yugme !
<2.40/4> deha+ +agni+ +kāram makara+ +āsanam tat !!2.40!
<2.41/1> adhyāsya śete pada+ +yugmam astam@ !
<2.41/11> pṛṣṭhe nidhāya api dhṛtam karābhyām !
<2.41/2> ākuñcya samyak ghi udara+ +āsya+ +gaṇḍam@ !
<2.41/3> uṣṭram ca pīṭham yatayaḥ vadanti !!2.41!
<2.42/1> aṅguṣṭha+ +nābhi+ +pari+ +antam !adhaḥ bhūmau ca vinyaset !
<2.42/2> kara+ +talābhyām dharām dhṛtvā !ūrdhvam śīrṣam phaṇī iva hi !!2.42!
<2.43/1> deha+ +agniḥ vardhate nityam !sarva+ +roga+ +vināśanam !
<2.43/2> jāgarti bhuja+ +gī devī !sādhanāt bhujam+ +ga+ +āsanam !!2.43!
<2.44/1> uttānau caraṇau kṛtvā !saṃsthāpya jānunā upari !
<2.44/2> āsana upari saṃsthāpya !uttānam kara+ +yugmakam !!2.44!
<2.45/1> pūrakaiḥ vāyum ākṛṣya !nāsa+ +agram avalokayet !
<2.45/2> yoga+ +āsanam bhavet etat !yoginām yoga+ +sādhane !!2.45!
<2.46/0> [[iti śrī+ +gheraṇḍa+ +saṃhitāyām gheraṇḍa+ +caṇḍa+ +saṃvāde ghata+ +stha+ +yoge āsana+ +prayogaḥ nāma dvitīya+ +upadeśaḥ !!2!! ]]
<3.1/1> gheraṇḍaḥ uvāca: mahā+ +mudrā nabhaḥ+ +mudrā !uḍḍīyānam jalam+ +dharam !
<3.1/2> mūla+ +bandham mahā+ +bandham !mahā+ +vedhaś ca khe+ +carī !!3.1!
<3.2/1> viparīta+ +karaṇī yoniḥ !vajrolī śakti+ +cālanī !
<3.2/2> taḍāgī māṇḍukī mudrā !śāṃbhavī pañca+ +dhāraṇā !!3.2!
<3.3/1> aśvinī pāśinī kākī !mātaṅgī ca bhujam+ +ginī !
<3.3/2> pañca+ +viṃśati+ +mudrāḥ ca !siddhi+ +dā iha yoginām !!3.3!
<3.4/1> mudrāṇām paṭalam devi !kathitam tava saṃnidhau !
<3.4/2> yena vijñāta+ +mātreṇa !sarva+ +siddhiḥ prajāyate !!3.4!
<3.5/1> gopanīyam prayatnena !na deyam yasya kasya+ +cit !
<3.5/2> prīti+ +dam yoginām ca eva !durt+ +abham marutām api !!3.5!
<3.6/1> pāyu+ +mūlam vāma+ +gulphe !saṃpīḍya dṛḍha+ +yatnataḥ !
<3.6/2> yāmya+ +pādam prasārya atha !karābhyām dhṛta+ +pada+ +aṅguliḥ !!3.6!
<3.7/1> kaṇṭha+ +saṃkocanam kṛtvā !bhruvoḥ madhye nirīkṣayet !
<3.7/2> pūrakaiḥ vāyum saṃpūrya !mahā+ +mudrā nigadyate !!3.7!
<3.8/1> valitam palitam ca eva !jarām@ mṛtyum nivārayet !
<3.8/2> kṣaya+ +kāsam guda+ +āvartam !plīhā+ +jīrṇam jvaram tathā !
<3.8/3> nāśayet sarva+ +rogān ca !mahā+ +mudrā+ +abhisevanāt !!3.8!
<3.9/1> yatra yatra sthitaḥ yogī !sarva+ +kāryeṣu sarvadā !
<3.9/2> ūrdhva+ +jihvaḥ sthiraḥ bhūtvā !dhārayet pavanam sadā !
<3.9/3> nabhaḥ+ +mudrā bhavet eṣā !yoginām roga+ +nāśinī !!3.9!
<3.10/1> udare paścimam tānam !nābheḥ ūrdhvam tu kārayet !
<3.10/2> uḍḍīnam kurute yasmāt !a+ +viśrāntam mahā+ +kha+ +gaḥ !
<3.10/3> uḍḍīyānam tu asau bandhaḥ !mṛtyu+ +mātaṃga+ +kesarī !!3.10!
<3.11/1> samagrāt bandhanāt hi etat !uḍḍīyānam viśiṣyate !
<3.11/2> uḍḍīyāne samabhyaste !muktiḥ svābhāvikī bhavet !!3.11!
<3.12/1> kaṇṭha+ +saṃkocanam kṛtvā !cibukam hṛdaye nyaset !
<3.12/2> jālam+ +dhare kṛte bandhe !ṣaṭ+ +daśa+ +ādhāra+ +bandhanam !
<3.12/3> jālam+ +dhara+ +mahā+ +mudrā !mṛtyoḥ ca kṣaya+ +kāriṇī !!3.12!
<3.13/1> siddham jālam+ +dharam bandham !yoginām siddhi+ +dāyakam !
<3.13/2> ṣaṭ+ +māsam abhyaset yaḥ hi !saḥ siddhaḥ na atra saṃśayaḥ !!3.13!
<3.14/1> pārṣṇinā vāma+ +pādasya !yonim ākuñcayet tataḥ !
<3.14/2> nābhi+ +granthim meru+ +daṇḍe !saṃpīḍya yatnataḥ su+ +dhīḥ !!3.14!
<3.15/1> meḍhram dakṣiṇa+ +gulphena !dṛḍha+ +bandham samācaret !
<3.15/2> nābheḥ ūrdhvam adhaḥ ca api !tānam kuryāt prayatnataḥ !
<3.15/3> jarā+ +vināśinī mudrā !mūla+ +bandhaḥ nigadyate !!3.15!
<3.16/1> saṃsāra+ +sāgaram tartum !abhilaṣati yaḥ pumān !
<3.16/2> virale su+ +guptaḥ bhūtvā !mudrām etām samabhyaset !!3.16!
<3.17/1> abhyāsāt bandhanasya asya !marut+ +siddhiḥ bhavet dhruvam !
<3.17/2> sādhayet yatnatas tarhi !maunī tu vijita+ +ālasaḥ !!3.17!
<3.18/1> vāma+ +pādasya gulphena !pāyu+ +mūlam nirodhayet !
<3.18/2> dakṣa+ +pādena tat gulpham !saṃpīḍya yatnataḥ su+ +dhīḥ !!3.18!
<3.19/1> śanaiḥ śanaiḥ cālayet pārṣṇim !yonim ākuñcayet śanaiḥ !
<3.19/2> jālam+ +dhare dhārayet prāṇam !mahā+ +bandhaḥ nigadyate !!3.19!
<3.20/1> mahā+ +bandhaḥ paraḥ bandhaḥ !jarā+ +maraṇa+ +nāśanaḥ !
<3.20/2> prasādāt asya bandhasya !sādhayet sarva+ +vāñchitam !!3.20!
<3.21/1> rūpa+ +yauvana+ +lāvaṇyam !nārīṇām puruṣam vinā !
<3.21/2> mūla+ +bandha+ +mahā+ +bandhau !mahā+ +vedham vinā tathā !!3.21!
<3.22/1> mahā+ +bandham samāsādya !uḍḍāna!kumbhakam caret !
<3.22/2> mahā+ +vedhaḥ samākhyātaḥ !yoginām siddhi+ +dāyakaḥ !!3.22!
<3.23/1> mahā+ +bandha+ +mūla+ +bandhau !mahā+ +vedha+ +samanvitau !
<3.23/2> prati+ +aham kurute yaḥ tu !saḥ yogī yoga+ +vittamaḥ !!3.23!
<3.24/1> na mṛtyutaḥ bhayam tasya !na jarā tasya vidyate !
<3.24/2> gopanīyaḥ prayatnena !vedhaḥ yam yogi+ +pum+ +gavaiḥ !!3.24!
<3.25/1> jihvā adhaḥ nāḍīm saṃchitya !rasanām cālayet sadā !
<3.25/2> dohayet nava+ +nītena !lauha+ +yantreṇa karṣayet !!3.25!
<3.26/1> evam nityam samabhyāsāt !lambikā dīrghatām vrajet !
<3.26/2> yāvadgacchedbhruvormadhye tadā sidhyati khecarī !!3.26!
<3.27/1> rasanām tālu+ +madhye tu !śanaiḥ śanaiḥ praveśayet !
<3.27/2> kapāla+ +kuhare jihvā !praviṣṭā viparīta+ +gā !
<3.27/3> bhruvoḥ madhye gatā dṛṣṭiḥ !mudrā bhavati khe+ +carī !!3.27!
<3.28/1> na ca mūrcchā kṣudhā tṛṣṇā !na eva ālasyam prajāyate !
<3.28/2> na ca rogaḥ jarā mṛtyuḥ !deva+ +deham prapadyate !!3.28!
<3.29/1> na ca agniḥ dahate gātram !na śoṣayati mārutaḥ !
<3.29/2> na deham kledayanti āpaḥ !daṃśayet na bhujam+ +gamaḥ !!3.29!
<3.30/1> lāvaṇyam ca bhavet gātre !samādhiḥ jāyate dhruvam !
<3.30/2> kapāla+ +vaktra+ +saṃyoge !rasanā rasam āpnuyāt !!3.30!
<3.31/1> nānā+ +vidhi+ +samudbhūtam !ānandam ca dine dine !
<3.31/2> ādau lavaṇa+ +kṣāram ca !tataḥ tikta+ +kaṣāyakam !!3.31!
<3.32/1> nava+ +nītam ghṛtam kṣīram !dadhi+ +takra+ +madhūni ca !
<3.32/2> drākṣā+ +rasam ca pīyūṣam !jāyate rasanā+ +udakam !!3.32!
<3.33/1> nābhi+ +mūle vaset sūryaḥ !tālu+ +mūle ca candramāḥ !
<3.33/2> a+ +mṛtam grasate sūryaḥ !tataḥ mṛtyu+ +vaśaḥ naraḥ !!3.33!
<3.34/1> ūrdhvam ca yojayet sūryam !candram ca adhaḥ ānayet !
<3.34/2> viparīta+ +karī mudrā !sarva+ +tantreṣu gopitā !!3.34!
<3.35/1> bhūmau śiraḥ ca saṃsthāpya !kara+ +yugmam samāhitaḥ !
<3.35/2> ūrdhva+ +pādaḥ sthiraḥ bhūtvā !viparīta+ +karī matā !!3.35!
<3.36/1> mudrā iyam sādhayet nityam !jarām mṛtyum ca nāśayet !
<3.36/2> saḥ siddhaḥ sarva+ +lokeṣu !pralaye api na sīdati !!3.36!
<3.37/1> siddha+ +āsanam samāsādya !karṇa+ +akṣi+ +nāsikā+ +mukham !
<3.37/2> aṅguṣṭha+ +tarjanī+ +madhya+ +a+ +!+ +nāmā+ +ādibhiḥ ca dhārayet !!3.37!
<3.38/1> kākībhiḥ prāṇam saṃkṛṣya !apāne yojayet tataḥ !
<3.38/2> ṣaṭ cakrāṇi kramāt dhṛtvā !hum+ +ham+ +sa+ +manunā su+ +dhīḥ !!3.38!
<3.39/1> caitanyam ānayet devīm !nidritā yā bhujam+ +ginī !
<3.39/2> jīvena sahitām śaktim !samutthāpya para+ +ambu+ +je !!3.39!
<3.40/1> śaktimayam svayam bhūtvā !param śivena saṃgamam !
<3.40/2> nānā+ +sukham vihāram ca !cintayet paramam sukham !!3.40!
<3.41/1> śiva+ +śakti+ +samāyogāt !eka+ +antam bhuvi bhāvayet !
<3.41/2> ānanda+ +mānasaḥ bhūtvā !aham brahma iti saṃbhavet !!3.41!
<3.42/1> yoni+ +mudrā parā gopyā !devānām api duḥ+ +labhā !
<3.42/2> sakṛt+ +tat+ +bhāva+ +saṃsiddhaḥ !samādhi+ +sthaḥ saḥ eva hi !!3.42!
<3.43/1> brahma+ +hā bhrūṇa+ +hā ca eva !surā+ +paḥ guru+ +talpa+ +gaḥ !
<3.43/2> etaiḥ pāpaiḥ na lipyate !yoni+ +mudrā+ +nibandhanāt !!3.43!
<3.44/1> yāni pāpāni ghorāṇi !upa+ +pāpāni yāni ca !
<3.44/2> tāni sarvāṇi naśyanti !yoni+ +mudrā+ +nibandhanāt !
<3.44/3> tasmāt abhyasanam kuryāt !yadi muktim samicchati !!3.44!
<3.45/1> dharām avaṣṭabhya kara+ +dvayābhyām !
<3.45/11> ūrdhvam kṣipet pāda+ +yugam śiraḥ khe !
<3.45/2> śakti+ +prabodhāya cira+ +jīvanāya !
<3.45/3> vajroli+ +mudrām munayaḥ vadanti !!3.45!
<3.46/1> ayam yogaḥ yoga+ +śreṣṭhaḥ !yoginām mukti+ +kāraṇam !
<3.46/2> ayam hita+ +pradaḥ yogaḥ !yoginām siddhi+ +dāyakaḥ !!3.46!
<3.47/1> etat yoga+ +prasādena !bindu+ +siddhiḥ bhavet dhruvam !
<3.47/2> siddhe bindau mahā+ +yatne !kim na sidhyati bhū+ +tale !!3.47!
<3.48/1> bhogena mahatā yuktaḥ !yadi mudrām samācaret !
<3.48/2> tathā api sa!kalā siddhiḥ !tasya bhavati niścitam !!3.48!
<3.49/1> mūla+ +ādhāre ātma+ +śaktiḥ !kuṇḍalī para+ +devatā !
<3.49/2> śayitā bhuja+ +ga+ +ākārā !sa+ +ardha+ +tri+ +valaya+ +anvitā !!3.49!
<3.50/1> yāvat sā nidritā dehe !tāvat jīvaḥ paśuḥ yathā !
<3.50/2> jñānam na jāyate tāvat !koṭi+ +yogam samabhyaset !!3.50!
<3.51/1> udghāṭayet kavāṭam ca !yathā kuñcikayā haṭhāt !
<3.51/2> kuṇḍalinyāḥ prabodhena !brahma+ +dvāram vibhedayet !!3.51!
<3.52/1> nābhim bṛhat+ +veṣṭanam ca !na ca nagnam bahiḥ sthitam !
<3.52/2> gopanīya+ +gṛhe sthitvā !śakti+ +cālanam abhyaset !!3.52!
<3.53/1> vitasti+ +pramitam dīrgham !vistāre catuḥ+ +aṅgulam !
<3.53/2> mṛdulam dhavalam sūkṣma+ +!+ +@veṣṭana+ +ambara+ +lakṣaṇam !
<3.53/3> evam ambaram uktam @ ca !kaṭi+ +sūtreṇa yojayet !!3.53!
<3.54/1> bhāsmanā gātra+ +saṃliptam !siddha+ +āsanam samācaret !
<3.54/2> nāsābhyām prāṇam ākṛṣya !apāne yojayet balāt !!3.54!
<3.55/1> tāvat ākuñcayet guhyam !śanaiḥ aśvini+ +mudrayā !
<3.55/2> yāvat gacchet suṣumṇāyām !vāyuḥ prakāśayet haṭhāt !!3.55!
<3.56/1> tāvat vāyu+ +prabhedena !kumbhikā ca bhujam+ +ginī !
<3.56/2> baddha+ +śvāsaḥ tataḥ bhūtvā !caḥ ūrdhva+ +mātram prapadyate !
<3.56/3> śabda+ +dvayam phala+ +ekam tu !yoni+ +mudrām ca cālayet !!3.56!
<3.57/1> vinā śakti+ +cālanena !yoni+ +mudrā na sidhyati !
<3.57/2> ādau cālanam abhyasya !yoni+ +mudrām samabhyaset !!3.57!
<3.58/1> iti te kathitam caṇḍa !prakāram śakti+ +cālanam !
<3.58/2> gopanīyam prayatnena !dine dine samabhyaset !!3.58!
<3.59/1> mudrā iyam paramā gopyā !jarā+ +maraṇa+ +nāśinī !
<3.59/2> tasmād abhyasanam kāryam !yogibhiḥ siddhi+ +kāṅkṣibhiḥ !!3.59!
<3.60/1> nityam yaḥ abhyasate yogī !siddhiḥ tasya kare sthitā !
<3.60/2> tasya vigraha+ +siddhiḥ syāt !rogāṇām saṃkṣayaḥ bhavet !!3.60!
<3.61/1> udare paścimam @ tānam !kṛtvā ca taḍāga+ +ākṛti !
<3.61/2> taḍāgī sā parā mudrā !jarā+ +mṛtyu+ +vināśinī !!3.61!
<3.62/1> mukham saṃmudritam kṛtvā !jihvā+ +mūlam pracālayet !
<3.62/2> śanaiḥ graset a+ +mṛtam tat !māṇḍukīm mudrikām viduḥ !!3.62!
<3.63/1> valitam palitam na eva !jāyate nitya+ +yauvanam !
<3.63/2> na keśe jāyate pākaḥ !yaḥ kuryāt nitya māṇḍukīm !!3.63!
<3.64/1> netra+ +añjanam samālokya !ātma+ +ārāmam nirīkṣayet !
<3.64/2> sā bhavet śāṃbhavī mudrā !sarva+ +tantreṣu gopitā !!3.64!
<3.65/1> veda+ +śāstra+ +purāṇāni !sāmānya+ +gaṇikā iva !
<3.65/2> iyam tu śāṃbhavī mudrā !guptā kula+ +vadhūḥ iva !!3.65!
<3.66/1> saḥ eva ādi+ +nāthaḥ ca !saḥ ca nārāyaṇaḥ svayam !
<3.66/2> saḥ ca brahmā sṛṣṭi+ +kārī !yaḥ mudrām vetti śāṃbhavīm !!3.66!
<3.67/1> satyam satyam punaḥ satyam !satyam uktam mahā+ +īśvara !
<3.67/2> śāṃbhavīm yaḥ vijānīyāt !saḥ ca brahma na ca anyathā !!3.67!
<3.68/1> kathitā śāṃbhavī mudrā !śṛṇuṣva pañca+ +dhāraṇām !
<3.68/2> dhāraṇāni samāsādya !kim na sidhyati bhū+ +tale !!3.68!
<3.69/1> anena nara+ +dehena !svargeṣu gamana+ +āgamam !
<3.69/2> manaḥ+ +gatiḥ bhavet tasya !khe+ +caratvam na ca anyathā !!3.69!
<3.70/1> yat tattvam hari+ +tāla+ +deśa+ +racitam bhaumam la+ +kāra+ +anvitam !
<3.70/11> veda+ +āsram kamala+ +āsanena sahitam kṛtvā hṛdi sthāyinam !
<3.70/2> prāṇam tatra vinīya pañca+ +ghaṭikāḥ citta+ +anvitam dhārayet !
<3.70/3> eṣā stambha+ +karī sadā kṣiti+ +jayam kuryāt adhaḥ+ +dhāraṇā !!3.70!
<3.71/1> pārthivī+ +dhāraṇā+ +mudrām !yaḥ karoti ca nityaśaḥ !
<3.71/2> mṛtyum+ +jayaḥ svayam saḥ api !saḥ siddhaḥ vicaret bhuvi !!3.71!
<3.72/1> śaṅkha+ +indu+ +pratimam ca kunda+ +dhavalam tattvam kilālam śubham !
<3.72/11> tat pīyūṣa+ +va+ +kāra+ +bīja+ +sahitam yuktam sadā viṣṇunā !
<3.72/2> prāṇam tatra vinīya pañca+ +ghaṭikāḥ citta+ +anvitam dhārayet !
<3.72/3> eṣā duḥ+ +saha+ +tāpa+ +pāpa+ +hariṇī syāt āmbhasī dhāraṇā !!3.72!
<3.73/1> āmbhasīm paramām mudrām !yaḥ jānāti saḥ yoga+ +vit !
<3.73/2> jale ca gabhīre ghore !maraṇam tasya na u bhavet !!3.73!
<3.74/1> iyam tu paramā mudrā !gopanīyā prayatnataḥ !
<3.74/2> prakāśāt siddhi+ +hāniḥ syāt !satyam vacmi ca tattvataḥ !!3.74!
<3.75/1> yat nābhi+ +sthitam indra+ +gopa+ +sa+ +dṛśam bīja+ +tri+ +koṇa+ +anvitam @ !
<3.75/11> tattvam tejamayam pradīptam aruṇam rudreṇa yat siddhi+ +dam !
<3.75/2> prāṇam tatra vinīya pañca+ +ghaṭikāḥ citta+ +anvitam dhārayet !
<3.75/3> eṣā kāla+ +gabhīra+ +bhīti+ +haraṇī vaiśvānarī dhāraṇā !!3.75!
<3.76/1> pradīpte jvalite vahnau !yadi patati sādhakaḥ !
<3.76/2> etat+ +mudrā+ +prasādena !saḥ jīvati na mṛtyu+ +bhāk !!3.76!
<3.77/1> yat bhinna+ +añjana+ +puñja+ +saṃnibham idam dhūmra+ +avabhāsam param !
<3.77/11> tattvam sattvamayam ya+ +kāra+ +sahitam yatra īśvaraḥ devatā !
<3.77/2> prāṇam tatra vinīya pañca+ +ghaṭikāḥ citta+ +anvitam dhārayet !
<3.77/3> eṣā khe gamanam karoti yaminām syāt vāyavī dhāraṇā !!3.77!
<3.78/1> iyam tu paramā mudrā !jarā+ +mṛtyu+ +vināśinī !
<3.78/2> vāyunā mriyate na api !khe ca gati+ +pradāyinī !!3.78!
<3.79/1> śaṭhāya bhakti+ +hīnāya !na deyā yasya kasya+ +cit !
<3.79/2> datte ca siddhi+ +hāniḥ syāt !satyam vacmi ca caṇḍa te !!3.79!
<3.80/1> yat sindhau vara+ +śuddha+ +vāri+ +sa+ +dṛśam vyomam param bhāsitam !
<3.80/11> tattvam deva+ +sadā+ +śivena sahitam bījam ha+ +kāra+ +anvitam !
<3.80/2> prāṇam tatra vinīya pañca+ +ghaṭikāḥ citta+ +anvitam dhārayet !
<3.80/3> eṣā mokṣa+ +kavāṭa+ +bhedana+ +karī tu syāt @ nabhaḥ+ +dhāraṇā !!3.80!
<3.81/1> ākāśī+ +dhāraṇām mudrām !yaḥ vetti saḥ ca yoga+ +vit !
<3.81/2> na mṛtyuḥ jāyate tasya !pralaye na avasīdati !!3.81!
<3.82/1> ākuñcayet guda+ +dvāram !prakāśayet punaḥ punaḥ !
<3.82/2> sā bhavet aśvinī mudrā !śakti+ +prabodha+ +kāriṇī !!3.82!
<3.83/1> aśvinī paramā mudrā guhya+ +roga+ +vināśinī !
<3.83/2> bala+ +puṣṭi+ +karī ca eva !a+ +kāla+ +maraṇam haret !!3.83!
<3.84/1> kaṇṭha+ +pṛṣṭe kṣipet pādau !pāśavat dṛḍha+ +bandhanam !
<3.84/2> sā eva pāśinī mudrā !śakti+ +prabodha+ +kāriṇī !!3.84!
<3.85/1> pāśinī mahatī mudrā !bala+ +puṣṭi+ +vidhāyinī !
<3.85/2> sādhanīyā prayatnena !sādhakaiḥ siddhi+ +kāṅkṣibhiḥ !!3.85!
<3.86/1> kāka+ +cañcuvat āsyena !pibet vāyum śanaiḥ śanaiḥ !
<3.86/2> kākī mudrā bhavet eṣā !sarva+ +roga+ +vināśinī !!3.86!
<3.87/1> kākī+ +mudrā parā mudrā !sarva+ +tantreṣu gopitā !
<3.87/2> asyāḥ prasāda+ +mātreṇa !na rogī kākavat bhavet !!3.87!
<3.88/1> kaṇṭha+ +magna+ +jale sthitvā !nāsābhyām jalam āharet !
<3.88/2> mukhāt nirgamayet paścāt !punaḥ vaktreṇa ca āharet !!3.88!
<3.89/1> nāsābhyām recayet paścāt !kuryāt evam punaḥ punaḥ !
<3.89/2> mātaṅginī parā mudrā !jarā+ +mṛtyu+ +vināśinī !!3.89!
<3.90/1> virale niḥ+ +jane deśe !sthitvā ca eka+ +agra+ +mānasaḥ !
<3.90/2> kuryāt mātaṅginīm mudrām !mātaṅgaḥ iva jāyate !!3.90!
<3.91/1> yatra yatra sthitaḥ yogī !sukham ati+ +antam aśnute !
<3.91/2> tasmāt sarva+ +prayatnena !sādhayet mudrikām parām !!3.91!
<3.92/1> vaktram kim+ +cit+ +su+ +prasārya !cālinam galayā pibet !
<3.92/2> sā bhavet bhuja+ +gī mudrā !jarā+ +mṛtyu+ +vināśinī !!3.92!
<3.93/1> yāvat ca udare rogam !a+ +jīrṇa+ +ādi viśeṣataḥ !
<3.93/2> tat sarvam nāśayet āśu !yatra mudrā bhujam+ +ginī !!3.93!
<3.94/1> idam tu mudrā+ +paṭalam !kathitam caṇḍa te śubham !
<3.94/2> vallabham sarva+ +siddhānām !jarā+ +maraṇa+ +nāśanam !!3.94!
<3.95/1> śaṭhāya bhakti+ +hīnāya !na deyam yasya kasya+ +cit !
<3.95/2> gopanīyam prayatnena !duḥ+ +labham marutām api !!3.95!
<3.96/1> ṛjave śānta+ +cittāya !guru+ +bhakti+ +parāya ca !
<3.96/2> kulīnāya pradātavyam !bhoga+ +mukti+ +pradāyakam !!3.96!
<3.97/1> mudrāṇām paṭalam hi etat !sarva+ +vyādhi+ +vināśanam !
<3.97/2> nityam abhyāsa+ +śīlasya !jaṭhara+ +agni+ +vivardhanam !!3.97!
<3.98/1> na tasya jāyate mṛtyuḥ !na asya jarā+ +ādikam tathā !
<3.98/2> na agni+ +jala+ +bhayam tasya !vāyoḥ api kutaḥ bhayam !!3.98!
<3.99/1> kāsaḥ śvāsaḥ plīhā kuṣṭham !śleṣma+ +rogāḥ ca viṃśatiḥ !
<3.99/2> mudrāṇām sādhanāt ca eva !vinaśyanti na saṃśayaḥ !!3.99!
<3.100/1> bahunā kim iha uktena !sāram vacmi ca caṇḍa te !
<3.100/2> na asti mudrā+ +samam kim+ +cit !siddhi+ +dam kṣiti+ +maṇḍale !!3.100!
<3.101/0> [[iti śrī+ +gheraṇḍa+ +saṃhitāyām gheraṇḍa+ +caṇḍa+ +saṃvāde ghaṭa+ +stha+ +yoga+ +prakaraṇe mudrā+ +prayogaḥ nāma tṛtīya+ +upadeśaḥ !!3!! ]]
<3.102/0>
<4.1/1> gheraṇḍaḥ uvāca:
<4.1/11> atha ataḥ saṃpravakṣyāmi !pratyāhārakam uttamam !
<4.1/2> yasya vijñāna+ +mātreṇa !kāma+ +ādi+ +ripu+ +nāśanam !!4.1!
<4.2/1> yataḥ yataḥ niścarati !manaḥ cañcalam a+ +sthiram !
<4.2/2> tataḥ tataḥ niyamya etat !ātmani eva vaśam nayet !!4.2!
<4.3/1> yatra yatra gatā dṛṣṭiḥ !manaḥ tatra pragacchati !
<4.3/2> tataḥ pratyāharet etat !ātmani eva vaśam nayet !!4.3!
<4.4/1> puraḥ+ +kāram tiraḥ+ +kāram !su+ +śrāvyam vā bhayānakam !
<4.4/2> manaḥ tasmāt niyamya etat !ātmani eva vaśam nayet !!4.4!
<4.5/1> śītam vā api tathā ca uṣṇam !yat manaḥ+ +sparśa+ +yogataḥ !
<4.5/2> tasmāt pratyāharet etat !ātmani eva vaśam nayet !!4.5!
<4.6/1> su+ +gandhe vā api duḥ+ +gandhe !ghrāṇeṣu jāyate manaḥ !
<4.6/2> tasmāt pratyāharet etat !ātmani eva vaśam nayet !!4.6!
<4.7/1> madhura+ +āmlaka+ +tikta+ +ādi+ +!+ +rasam gatam yadā manaḥ !
<4.7/2> tasmāt pratyāharet etat !ātmani eva vaśam nayet !!4.7!
<4.8/1> śabda+ +ādiṣu anuraktāni !nigṛhya akṣāṇi yoga+ +vit !
<4.8/2> kuryāt citta+ +anucārīṇi !pratyāhāra+ +parāyaṇaḥ !!4.8!
<4.9/1> vaśyatā paramā tena !jāyate ati+ +cala+ +ātmanām !
<4.9/2> indriyāṇām a+ +vaśyaiḥ taiḥ !na yogī yoga+ +sādhakaḥ !!4.9!
<4.10/1> prāṇa+ +āyāmaiḥ dahet doṣān !dhāraṇābhiḥ ca kilbiṣam !
<4.10/2> pratyāhāreṇa viṣayān !dhyānena an+ +īśvarān guṇān !!4.10!
<4.11/1> yathā parvata+ +dhātūnām !doṣāḥ dahyanti dhāmyatām !
<4.11/2> tathā indriya+ +kṛtāḥ doṣāḥ !dahyante prāṇa+ +nigrahāt !!4.11!
<4.12/1> samaḥ sama+ +āsanaḥ bhūtvā !saṃhṛtya caraṇau ubhau !
<4.12/2> saṃvṛta+ +āsyaḥ tathā eva urū !samyak viṣṭabhya ca agrataḥ !!4.12!
<4.13/1> pārṣṇibhyām liṅga+ +vṛṣaṇau !a+ +spṛśan prayataḥ sthitaḥ !
<4.13/2> kim+ +cit+ +unnāmita+ +śirāḥ !dantaiḥ dantān na saṃspṛśet !
<4.13/3> saṃpaśyan nāsika+ +agram svam !diśaḥ ca an+ +avalokayan !!4.13!
<4.14/1> rajasā tamasaḥ vṛttim !sattvena rajasaḥ tathā !
<4.14/2> saṃchādya niḥ+ +male sattve !sthitaḥ yuñjīta yoga+ +vit !!4.14!
<4.15/1> indriyāṇi indriya+ +arthebhyaḥ !prāṇa+ +ādīn manaḥ eva ca !
<4.15/2> nigṛhya samavāyena !pratyāhāram upakramet !!4.15!
<4.16/1> yaḥ tu pratyāharet kāmān !sarva+ +aṅgān īva kacchapaḥ !
<4.16/2> sadā ātma+ +ratiḥ eka+ +sthaḥ !paśyati ātmānam ātmani !!4.16!
<4.17/1> saḥ bāhya+ +abhi+ +antaram śaucam !niṣpādya ā+ +kaṇṭha+ +nābhitaḥ !
<4.17/2> pūrayitvā budhaḥ deham !pratyāhāram upakramet !!4.17!
<4.18/1> tathā vai yoga+ +yuktasya !yoginaḥ niyata+ +ātmanaḥ !
<4.18/2> sarve doṣāḥ praṇaśyanti !sva+ +sthaḥ ca eva upajāyate !!4.18!
<4.19/0> [[iti śrī+ +gheraṇḍa+ +saṃhitāyām gheraṇḍa+ +caṇḍa+ +saṃvāde ghaṭa+ +stha+ +yoge pratyāhāra+ +prayogaḥ nāma caturtha+ +upadeśaḥ !!4!! ]]
<5.1/1> gheraṇḍaḥ uvāca:
<5.1/11> atha ataḥ saṃpravakṣyāmi !prāṇa+ +āyāmasya yat+ +vidhim !
<5.1/2> yasya sādhana+ +mātreṇa !deva+ +tulyaḥ bhavet naraḥ !!5.1!
<5.2/1> ādau sthānam tathā kālam !mita+ +āhāram tathā+ +aparam !
<5.2/2> nāḍī+ +śuddhim tataḥ paścāt !prāṇa+ +āyāmam ca sādhayet !!5.2!
<5.3/1> dūra+ +deśe tathā araṇye !rāja+ +dhānyām jana+ +antike !
<5.3/2> yoga+ +ārambham na kurvīta !kṛtaḥ cet siddhi+ +hā bhavet !!5.3!
<5.4/1> a+ +viśvāsam dūra+ +deśe !araṇye bhakṣa!varjitam !
<5.4/2> loka+ +āraṇye prakāśaḥ ca !tasmāt trīṇi vivarjayet !!5.4!
<5.5/1> su+ +deśe dhārmike rājye !su+ +bhikṣe niḥ+ +upadrave !
<5.5/2> tatra ekam kuṭiram kṛtvā !prācīraiḥ pariveṣṭayet !!5.5!
<5.6/1> vāpī+ +kūpa+ +taḍāgam ca !prācīra+ +madhya+ +varti ca !
<5.6/2> na ati+ +uccam na ati+ +nīcam vā !kuṭiram kīṭa+ +varjitam !!5.6!
<5.7/1> samyak+ +gomaya+ +liptam ca !kuṭiram randhra+ +varjitam !
<5.7/2> evam sthāne hi gupte ca !prāṇa+ +āyāmam samabhyaset !!5.7!
<5.8/1> hemante śiśire grīṣme !varṣāyām ca ṛtau tathā !
<5.8/2> yoga+ +ārambham na kurvīta !kṛte yogaḥ hi roga+ +daḥ !!5.8!
<5.9/1> vasante śaradi proktam !yoga+ +ārambham samācaret !
<5.9/2> tadā yogaḥ bhavet siddhaḥ !rogāt muktaḥ bhavet dhruvam !!5.9!
<5.10/1> caitra+ +ādi+ +phālguna+ +ante ca !māgha+ +ādi+ +phālguna+ +antike !
<5.10/2> dvau dvau māsau ṛtu+ +bhāgau !anubhāvaḥ catuḥ catuḥ !!5.10!
<5.11/1> vasantaḥ caitra+ +vaiśākhau !jyeṣṭha+ +āṣāḍhau ca grīṣmakau !
<5.11/2> varṣā śrāvaṇa+ +bhādrābhyām !śarat āśvina+ +kārtikau !
<5.11/3> mārga+ +pauṣau ca hemantaḥ !śiśiraḥ māgha+ +phālgunau !!5.11!
<5.12/1> anubhāvam pravakṣyāmi !ṛtūnām ca yathā+ +uditam !
<5.12/2> māgha+ +ādi+ +mādhava+ +ante hi !vasanta+ +anubhavaḥ catuḥ !!5.12!
<5.13/1> caitra+ +ādi ca āṣāḍha+ +antam ca !grīṣmaḥ ca anubhavaḥ catuḥ !
<5.13/2> āṣāḍha+ +ādi ca aśvina+ +antam !varṣā ca anubhavaḥ catuḥ !!5.13!
<5.14/1> bhādra+ +ādi mārgaśīrṣa+ +antam !śaradaḥ anubhavaḥ catuḥ !
<5.14/2> kārtika+ +ādi+ +māgha+ +māsa+ +antam !hemanta+ +anubhavaḥ catuḥ !
<5.14/3> mārga+ +ādīn caturaḥ māsān !śiśira+ +anubhavam viduḥ !!5.14!
<5.15/1> vasante vā api śaradi !yoga+ +ārambham tu samācaret !
<5.15/2> tadā yogaḥ bhavet siddhaḥ !vinā āyāsena kathyate !!5.15!
<5.16/1> mita+ +āhāram vinā yaḥ tu !yoga+ +ārambham tu kārayet !
<5.16/2> nānā+ +rogaḥ bhavet tasya !kim+ +cit yogaḥ na sidhyati !!5.16!
<5.17/1> śāli+ +annam yava+ +piṇḍam vā !godhūma+ +piṇḍakam tathā !
<5.17/2> mudgam māṣa+ +caṇaka+ +ādi !śubhram ca tuṣa+ +varjitam !!5.17!
<5.18/1> paṭolam panasam mānam !kakkolam ca śuka+ +āśakam !
<5.18/2> drāḍhikām karkaṭīm rambhām !ḍumbarīm kaṇṭa+ +kaṇṭakam !!5.18!
<5.19/1> āma+ +rambhām bāla+ +rambhām !rambhā+ +daṇḍam ca mūlakam !
<5.19/2> vārtākīm mūlakam ṛddhim !yogī bhakṣaṇam ācaret !!5.19!
<5.20/1> bāla+ +śākam kāla śākam !tathā paṭola+ +patrakam !
<5.20/2> pañca+ +śākam praśaṃsīyāt !vāstūkam hila+ +mocikām !!5.20!
<5.21/1> śuddham su+ +madhuram snigdham !udara+ +ardha+ +vivarjitam !
<5.21/2> bhujyate sura+ +saṃprītyā [su+ +rasam prityā] !mita+ +āhāram imam viduḥ !!5.21!
<5.22/1> annena pūrayet ardham !toyena tu tṛtīyakam !
<5.22/2> udarasya turīya+ +aṃśam !saṃrakṣet vāyu+ +cāraṇe !!5.22!
<5.23/1> kaṭu amlam lavaṇam tiktam !bhṛṣṭam ca dadhi takrakam !
<5.23/2> śāka+ +utkaṭam tathā madyam !tālam ca panasam tathā !!5.23!
<5.24/1> kulattham masūram pāṇḍum !kūṣmāṇḍam śāka+ +daṇḍakam !
<5.24/2> tumbī+ +kola+ +kapittham ca !kaṇṭa+ +bilvam palāśakam !!5.24!
<5.25/1> kadambam jambīram bimbam !lakucam laśunam viṣam !
<5.25/2> kāma+ +raṅgam piyālam ca !hiṅgu+ +śālmali+ +kemukam !!5.25!
<5.26/1> yoga+ +ārambhe varjayet ca !patha+ +strī+ +vahni+ +sevanam !!5.26!
<5.27/1> nava+ +nītam ghṛtam kṣīram !guḍam śarkara+ +ādi ca īkṣavam !
<5.27/2> pakva+ +rambhām nārikelam !dāḍimbam a+ +śiva+ +āsavam !
<5.27/3> drākṣām tu lavalīm dhātrīm !rasam amla+ +vivarjitam !!5.27!
<5.28/1> elā+ +jāti+ +lavaṅgam ca !pauruṣam jambu+ +jāmbalam !
<5.28/2> harītakīm kharjūram ca !yogī bhakṣaṇam ācaret !!5.28!
<5.29/1> laghu+ +pākam priyam snigdham !tathā dhātu+ +prapoṣaṇam !
<5.29/2> manaḥ+ +abhilaṣitam yogyam !yogī bhojanam ācaret !!5.29!
<5.30/1> kāṭhinyam duritam pūtim !uṣṇam paryuṣitam tathā !
<5.30/2> ati+ +śītam ca ati ca uṣṇam !bhakṣyam yogī vivarjayet !!5.30!
<5.31/1> prātaḥ+ +snāna+ +upavāsa+ +ādi+ +!+ +kāya+ +kleśa+ +vidhim tathā !
<5.31/2> eka+ +āhāram niḥ+ +āhāram !yāma+ +ante ca na kārayet !!5.31!
<5.32/1> evam+ +vidhi+ +vidhānena !prāṇa+ +āyāmam samācaret !
<5.32/2> ārambhe prathame kuryāt !kṣīra+ +ādyam nitya+ +bhojanam !
<5.32/3> madhya+ +ahne ca eva sāya+ +ahne !bhojana+ +dvayam ācaret !!5.32!
<5.33/1> kuśa+ +āsane mṛga+ +ajine !vyāghra+ +ajine ca kambale !
<5.33/2> sthūla+ +āsane samāsīnaḥ !prākmukhaḥ vā apiudak+ +mukhaḥ !
<5.33/3> nāḍī+ +śuddhim samāsādya !prāṇa+ +āyāmam samabhyaset !!5.33!
<5.34/1> caṇḍakāpāliḥ uvāca:
<5.34/11> nāḍī+ +śuddhim katham kuryāt !nāḍī+ +śuddhiḥ tu kī+ +dṛśī !
<5.34/2> tat sarvam śrotum icchāmi !tat vadasva dayā+ +nidhe !!5.34!
<5.35/1> gheraṇḍaḥ uvāca:
<5.35/11> mala+ +ākulāsu nāḍīṣu !mārutaḥ na eva gacchati !
<5.35/2> prāṇa+ +āyāmaḥ katham sidhyet !tattva+ +jñānam katham bhavet !
<5.35/3> tasmāt ādau naḍī+ +śuddhim !prāṇa+ +āyāmam tataḥ abhyaset !!5.35!
<5.36/1> nāḍī+ +śuddhiḥ dvidhā proktā !sa+ +manuḥ niḥ+ +manuḥ tathā !
<5.36/2> bījena sa+ +manum kuryāt !niḥ+ +manum dhauti+ +karmaṇi !!5.36!
<5.37/1> dhauti+ +karma purā proktam !ṣaṭ+ +karma+ +sādhane yathā !
<5.37/2> śṛṇuṣva sa+ +manum caṇḍa !nāḍī+ +śuddhiḥ yathā bhavet !!5.37!
<5.38/1> upaviśya āsane yogī !padma+ +āsanam samācaret !
<5.38/2> guru+ +ādi+ +nyāsanam kṛtvā !yathā eva guru+ +bhāṣitam !
<5.38/3> nāḍī+ +śuddhim prakurvīta !prāṇa+ +āyāma+ +viśuddhaye !!5.38!
<5.39/1> vāyu+ +bījam tataḥ dhyātvā !dhūmra+ +varṇam sa+ +tejasam !
<5.39/2> candreṇa pūrayet vāyum !bījam ṣaṭ+ +daśakaiḥ su+ +dhīḥ !!5.39!
<5.40/1> catuḥ+ +ṣaṣṭyā mātrayā ca !kumbhakena eva dhārayet !
<5.40/2> dvā+ +triṃśat+ +mātrayā vāyum !sūrya+ +nāḍyā ca recayet !!5.40!
<5.41/1> nābhi+ +mūlād vahnim utthāpya !dhyāyet tejaḥ vanī+ +yutam !
<5.41/2> vahni+ +bījam @ ṣaṭ+ +daśena !sūrya+ +nāḍyā ca pūrayet !!5.41!
<5.42/1> catuḥ+ +ṣaṣṭyā mātrayā ca !kumbhakena eva dhārayet !
<5.42/2> dvā+ +triṃśat+ +mātrayā vāyum !śaśi+ +nāḍyā ca recayet !!5.42!
<5.43/1> nāsa+ +agre śaśa+ +dhṛk bimbam !dhyātvā jyotsnā+ +samanvitam !
<5.43/2> ṭham bījam ṣaṭ+ +daśena eva !iḍayā pūrayet marut !!5.43!
<5.44/1> catuḥ+ +ṣaṣṭyā mātrayā ca ![kumbhakena eva] dhārayet !
<5.44/2> a+ +mṛta+ +plāvitam dhyātvā !prāṇa+ +āyāmam samabhyaset !!5.44!
<5.45/0> vam bījam śaḥ+ +ḍaśena eva !sūrya+ +nāḍyā ca pūrayet !
<5.45/1> vam bījam śaḥ+ +ḍaśena eva !sūrya+ +nāḍyā ca pūrayet !
<5.45/2> dvā+ +triṃśena la+ +kāreṇa !dṛḍham bhāvyam virecayet !!5.45!
<5.46/1> evam+ +vidhām nāḍī+ +śuddhim !kṛtvā nāḍīm viśodhayet !
<5.46/2> dṛḍhaḥ bhūtvā āsanam kṛtvā !prāṇa+ +āyāmam samācaret !!5.46!
<5.47/1> sahitaḥ sūrya+ +bhedaḥ ca !ujjāyī śītalī tathā !
<5.47/2> bhastrikā bhrāmarī mūrcchā !kevalī ca aṣṭa kumbhikāḥ !!5.47!
<5.48/1> sahitau dvi+ +vidhau proktau !prāṇa+ +āyāmam samācaret !
<5.48/2> sa+ +garbhaḥ bījam uccārya !niḥ+ +garbhaḥ bīja+ +varjitaḥ !
<5.48/3> prāṇa+ +āyāmam sa+ +garbham ca !prathamam kathayāmi te !!5.48!
<5.49/1> sukha+ +āsane ca upaviśya !prāk+ +mukhaḥ vā api udak+ +mukhaḥ !
<5.49/2> dhyāyet vidhim rajaḥ+ +guṇam !rakta+ +varṇam a+ +varṇakam !!5.49!
<5.50/1> iḍayā pūrayet vāyum !mātrayā ṣaṭ+ +daśaiḥ su+ +dhīḥ !
<5.50/2> pūraka+ +ante kumbhaka+ +ādye !kartavyaḥ tu uḍḍiyānakaḥ !!5.50!
<5.51/1> sattvamayam harim dhyātvā !u+ +kāraiḥ śukla+ +varṇakaiḥ !
<5.51/2> catuḥ+ +ṣaṣṭyā ca mātrayā !anilam kumbhakam caret !
<5.51/3> kumbhaka+ +ante recaka+ +ādye !kartavyam ca jālam+ +dharam !!5.51!
<5.52/1> rudram tamaḥ+ +guṇam dhyātvā !ma+ +kāraiḥ kṛṣṇa+ +varṇakaiḥ !
<5.52/2> dvā+ +triṃśat+ +mātrayā ca eva !recayet vidhinā punaḥ !!5.52!
<5.53/1> punaḥ piṅgalayā āpūrya !kumbhakena eva dhārayet !
<5.53/2> iḍayā recayet paścāt !tat+ +bījena krameṇa tu !!5.53!
<5.54/1> anu+ +loma+ +vi+ +lomena !vāram vāram ca sādhayet !
<5.54/2> pūraka+ +ante kumbhaka+ +ādye !dhṛtam nāsā+ +puṭa+ +dvayam !
<5.54/3> kaniṣṭhā+ +a+ +nāmikā+ +aṅguṣṭhaiḥ !tarjanī+ +madhyame vinā !!5.54!
<5.55/1> prāṇa+ +āyāmam ni+ +garbham tu !vinā bījena jāyate !
<5.55/2> vāma+ +jānu+ +upari nyasta+ +!+ +vāma+ +pāṇi+ +talam bhramet !
<5.55/3> mātrā+ +ādi+ +śata+ +pari+ +antam !pūra+ +kumbhaka+ +recanam !!5.55!
<5.56/1> uttamā viṃśatiḥ mātrā !madhyamā ṣaṭ+ +daśī smṛtā !
<5.56/2> adhamā dvā+ +daśī mātrā !prāṇa+ +āyāmāḥ tridhā smṛtāḥ !!5.56!
<5.57/1> adhamāt jāyate gharmaḥ !meru+ +kampaḥ ca madhyamāt !
<5.57/2> uttamāt ca bhūmi+ +tyāgaḥ !tri+ +vidham siddhi+ +lakṣaṇam !!5.57!
<5.58/1> prāṇa+ +āyāmāt khe+ +caratvam !prāṇa+ +āyāmāt roga+ +nāśanam !
<5.58/2> prāṇa+ +āyāmāt bodhayet śaktim prāṇa+ +āyāmāt mana+ +unmanī !
<5.58/3> ānandaḥ jāyate citte !prāṇa+ +āyāmī sukhī bhavet !!5.58!
<5.59/1> kathitam sahitam kumbham !sūrya+ +bhedanakam śṛṇu !
<5.59/2> pūrayet sūrya+ +nāḍyā ca !yathā+ +śakti bahiḥ+ +marut !!5.59!
<5.60/1> dhārayet bahu+ +yatnena !kumbhakena jalam+ +dharaiḥ !
<5.60/2> yāvat svedam nakha+ +keśābhyām !tāvat kurvantu kumbhakam !!5.60!
<5.61/1> prāṇaḥ apānaḥ samānaḥ ca udāna+ +vyānau ca vāyavaḥ !
<5.61/2> nāgaḥ kūrmaḥ ca kṛkaraḥ !deva+ +dattaḥ dhanam+ +jayaḥ !!5.61!
<5.62/1> hṛdi prāṇaḥ vahet nityam !apānaḥ guda+ +maṇḍale !
<5.62/2> samānaḥ nābhi+ +deśe tu !udānaḥ kaṇṭha+ +madhya+ +gaḥ !
<5.62/3> vyānaḥ vyāpya śarīre tu !pradhānāḥ pañca vāyavaḥ !!5.62!
<5.63/1> prāṇa+ +ādyāḥ pañca vikhyātāḥ !nāga+ +ādyāḥ pañca vāyavaḥ !
<5.63/2> teṣām api ca pañcānām !sthānāni ca vadāmi aham !!5.63!
<5.64/1> udgāre nāgaḥ ākhyātaḥ !kūrmaḥ tu unmīlane smṛtaḥ !
<5.64/2> kṛkaraḥ kṣut+ +tṛṣe @ jñeyaḥ !deva+ +dattaḥ vijṛmbhaṇe !
<5.64/3> na jahāti mṛte kva api !sarva+ +vyāpī dhanam+ +jayaḥ !!5.64!
<5.65/1> nāgaḥ gṛhṇāti caitanyam !kūrmaḥ ca eva nimeṣaṇam !
<5.65/2> kṣut+ +tṛṣam kṛkaraḥ ca eva !jṛmbhaṇam caturthena tu !
<5.65/3> bhavet dhanam+ +jayāt śabdam !kṣaṇa+ +mātram na niḥsaret !!5.65!
<5.66/1> sarvam ca sūryakam bhitvā !nābhi+ +mūlāt samuddharet !!5.66!
<5.67/1> iḍayā recayet paścāt !dhairyeṇa a+ +khaṇḍa+ +vegataḥ !
<5.67/2> punaḥ sūryeṇa ca ākṛṣya !kumbhayitvā yathā+ +vidhi !!5.67!
<5.68/1> recayitvā sādhayet tu !krameṇa ca punaḥ punaḥ !
<5.68/2> kumbhakaḥ sūrya+ +bhedaḥ tu !jarā+ +mṛtyu+ +vināśakaḥ !!5.68!
<5.69/1> bodhayet kuṇḍalīm śaktim !deha+ +anala+ +vivardhanam !
<5.69/2> iti te kathitam caṇḍa !sūrya+ +bhedanam uttamam !!5.69!
<5.70/1> nāsābhyām vāyum ākṛṣya !mukha+ +madhye ca dhārayet !
<5.70/2> hṛt+ +galābhyām samākṛṣya !vāyum vaktreṇa dhārayet !!5.70!
<5.71/1> mukham praphullam saṃrakṣya !kuryāt jālam+ +dharam tataḥ !
<5.71/2> ā+ +śakti kumbhakam kṛtvā !dhārayet a+ +virodhataḥ !!5.71!
<5.72/1> ujjāyī+ +kumbhakam kṛtvā !sarva+ +kāryāṇi sādhayet !
<5.72/2> na bhavet kapha+ +rogaḥ ca !krūra+ +vāyuḥ a+ +jīrṇakam !!5.72!
<5.73/1> āma+ +vātaḥ kṣayaḥ kāsaḥ !jvara+ +plīhā na jāyate !
<5.73/2> jarā+ +mṛtyu+ +vināśāya !ca ujjāyīm sādhayet naraḥ !!5.73!
<5.74/1> jihvayā vāyum ākṛṣya !udare pūrayet śanaiḥ !
<5.74/2> kṣaṇam ca kumbhakam kṛtvā !nāsābhyām recayet punaḥ !!5.74!
<5.75/1> sarvadā sādhayet yogī !śītalī+ +kumbhakam śubham !
<5.75/2> a+ +jīrṇam kapha+ +pittam ca !na eva tasya prajāyate !!5.75 bhastrā iva loha+ +kārāṇām !yathā+ +krameṇa saṃbhramet !
<5.75/3> tataḥ vāyum ca nāsābhyām !ubhābhyām cālayet śanaiḥ !!5.76!
<5.77/1> evam viṃśati+ +vāram ca !kṛtvā kuryāt ca kumbhakam !
<5.77/2> tat+ +ante cālayet vāyum !pūrva+ +uktam ca yathā+ +vidhi !!5.77!
<5.78/1> tri+ +vāram sādhayet enam !bhastrikā+ +kumbhakam su+ +dhīḥ !
<5.78/2> na ca rogaḥ na ca kleśaḥ !ārogyam ca dine dine !!5.78!
<5.79/1> ardha+ +rātre gate yogī !jantūnām śabda+ +varjite !
<5.79/2> karṇau nidhāya hastābhyām !kuryāt pūrakam uttamam !!5.79!
<5.80/1> śṛṇuyāt dakṣiṇe karṇe !nādam antaḥ+ +gatam su+ +dhīḥ !
<5.80/2> prathamam jhiṃjhī+ +nādam ca !vaṃśī+ +nādam tataḥ param !
<5.80/3> megha+ +gharghara+ +bhrāmarī ca !ghaṇṭā+ +kāṃsyam tataḥ param !!5.80!
<5.81/1> turī+ +bherī+ +mṛt+ +aṅga+ +ādi+ +!+ +vīṇā+ +nādaka+ +dundubhiḥ !
<5.81/2> evam nānā+ +vidhaḥ nādaḥ !jāyate nityam abhyasāt !!5.81!
<5.82/1> an+ +āhatasya śabdasya !tasya śabdasya yaḥ dhvaniḥ !
<5.82/2> dhvaneḥ antaḥ+ +gatam jyotiḥ !jyotiḥ antaḥ+ +gatam manaḥ !!5.82!
<5.83/1> tasmin tu vilayam yāti !tat viṣṇoḥ paramam padam !
<5.83/2> evam bhrāmarī+ +saṃsiddhiḥ !samādhi+ +siddhim āpnuyāt !!5.83!
<5.84/1> mukhe ca kumbhakam kṛtvā !bhruvoḥ antaḥ+ +gatam manaḥ !
<5.84/2> saṃtyajya viṣayān sarvān !manaḥ+ +mūrcchā sukha+ +pradā !!5.84!
<5.85/1> ātmani mana+ +saṃyogāt !ānandam jāyate dhruvam !
<5.85/2> evam nānā+ +vidhā+ +ānandaḥ !jāyate nityam abhyasāt !
<5.85/3> evam abhyāsa+ +yogena !samādhi+ +siddhim āpnuyāt !!5.85!
<5.86/1> bhujam+ +ginyāḥ śvāsa+ +vaśāt !a+ +japā jāyate nanu !
<5.86/2> ham+ +kāreṇa bahiḥ yāti !saḥ+ +kāreṇa viśet punaḥ !!5.86!
<5.87/1> ṣaṭ śatāni divā+ +rātrau !sahasrāṇi eka+ +viṃśatiḥ !
<5.87/2> a+ +japām nāma gāyatrīm !jīvaḥ japati sarvadā !!5.87!
<5.88/1> mūla+ +ādhāre yathā haṃsaḥ !tathā hi hṛdi paṅka+ +je !
<5.88/2> tathā nāsā+ +puṭa+ +dvandve !tri+ +veṇī+ +saṃgama+ +āgamam !!5.88!
<5.89/1> ṣaṭ+ +navati+ +aṅgulī+ +mānam !śarīram karma+ +rūpakam !
<5.89/2> dehāt bahiḥ+ +gataḥ vāyuḥ !sva+ +bhāvāt dvā+ +daśa+ +aṅguliḥ !!5.89!
<5.90/1> śayane ṣaṭ+ +daśa+ +aṅgulyaḥ !bhojane viṃśatiḥ tathā !
<5.90/2> catuḥ+ +viṃśa+ +aṅguliḥ panthe !nidrāyām triṃśat+ +aṅguliḥ !
<5.90/3> maithune ṣaṭ+ +triṃśat uktam !vyāyāme ca tataḥ adhikam !!5.90!
<5.91/1> sva+ +bhāve asya gateḥ nyūne !param āyuḥ pravardhate !
<5.91/2> āyuḥ+ +kṣayaḥ adhike proktaḥ !mārute ca antarāt gate !!5.91!
<5.92/1> tasmāt prāṇe sthite dehe !maraṇam na eva jāyate !
<5.92/2> vāyunā ghaṭa+ +saṃbandhe !bhavet kevala+ +kumbhakaḥ !!5.92!
<5.93/1> yāvat+ +jīvam japet mantram !a+ +japā+ +saṃkhya+ +kevalam !
<5.93/2> adya+ +avadhi dhṛtam saṃkhyā+ +!+ +vibhramam kevalī+ +kṛte !!5.93!
<5.94/1> ataḥ eva hi kartavyaḥ !kevalī+ +kumbhakaḥ naraiḥ !
<5.94/2> kevalī ca a+ +japā+ +saṃkhyā !dvi+ +guṇā ca mana+ +unmanī !!5.94!
<5.95/1> nāsābhyām vāyum ākṛṣya !kevalam kumbhakam caret !
<5.95/2> eka+ +ādika+ +catuḥ+ +ṣaṣṭim !dhārayet prathame dine !!5.95!
<5.96/1> kevalīm aṣṭadhā kuryāt !yāme yāme dine dine !
<5.96/2> atha vā pañcadhā kuryāt !yathā tat kathayāmi te !!5.96!
<5.97/1> prātaḥ madhya+ +ahna+ +sāya+ +ahne !madhya+ +rātre caturthake !
<5.97/2> tri+ +saṃdhyam atha vā kuryāt !sama+ +māne dine dine !!5.97!
<5.98/1> pañca+ +vāram dine vṛddhiḥ !vāra+ +ekam ca dine tathā !
<5.98/2> a+ +japā+ +parimāṇe @ ca !yāvat siddhiḥ prajāyate !!5.98!
<5.99/1> prāṇa+ +āyāmam kevalīm nāma !tadā vadati yoga+ +vit !
<5.99/2> kumbhake kevale siddhe !kim na sidhyati bhū+ +tale !!5.99!
<5.100/0> [[iti śrī+ +gheraṇḍa+ +saṃhitāyām gheraṇḍa+ +caṇḍa+ +saṃvāde ghata+ +stha+ +yoga+ +prakaraṇe prāṇa+ +āyāma+ +prayogaḥ nāma pañcama+ +upadeśaḥ !!5! ]]
<6.1/1> gheraṇḍaḥ uvāca:
<6.1/11> sthūlam jyotiḥ tathā sūkṣmam !dhyānasya tri+ +vidham viduḥ !
<6.1/2> sthūlam mūrtimayam proktam !jyotiḥ tejomayam tathā !
<6.1/3> sūkṣmam bindumayam brahma !kuṇḍalī para+ +devatā !!6.1!
<6.2/1> svakīya+ +hṛdaye dhyāyet !sudhā+ +sāgaram uttamam !
<6.2/2> tat+ +madhye ratna+ +dvīpam tu !su+ +ratna+ +vālukāmayam !!6.2!
<6.3/1> catuḥ+ +dikṣu nīpa+ +tarum !bahu+ +puṣpa+ +samanvitam !
<6.3/2> nīpa+ +upa+ +vana+ +saṃkulaiḥ !veṣṭitam paritā @ iva !!6.3!
<6.4/1> mālatī+ +mallikā+ +jātī+ +!+ +kesaraiḥ campakaiḥ tathā !
<6.4/2> pārijātaiḥ sthala+ +padmaiḥ !gandhā+ +modita+ +dik+ +mukhaiḥ !!6.4!
<6.5/1> tat+ +madhye saṃsmaret yogī !kalpa+ +vṛkṣam manaḥ+ +ramam !
<6.5/2> catuḥ+ +śākhā+ +catuḥ+ +vedam !nitya+ +puṣpa+ +phala+ +anvitam !!6.5!
<6.6/1> bhramarāḥ kokilāḥ tatra !guñjanti nigadanti ca !
<6.6/2> dhyāyet+ +tatra sthiraḥ bhūtvā !mahā+ +māṇikya+ +maṇḍapam !!6.6!
<6.7/1> tat+ +madhye tu smaret yogī !paryaṅkam su+ +manaḥ+ +haram !
<6.7/2> tatra iṣṭa+ +devatām dhyāyet !yat+ +dhyānam guru+ +bhāṣitam !!6.7!
<6.8/1> yasya devasya yat rūpam !yathā bhūṣaṇa+ +vāhanam !
<6.8/2> tat rūpam dhyāyate nityam !sthūla+ +dhyānam idam viduḥ !!6.8!
<6.9/1> sahasra+ +ara+ +mahāpadme !karṇikāyām vicintayet !
<6.9/2> vilagna+ +sahitam padmam !dvā+ +daśaiḥ dala+ +saṃyutam !!6.9!
<6.10/1> śubhra+ +varṇam mahā+ +tejaḥ !dvā+ +daśaiḥ bīja+ +bhāṣitam !
<6.10/2> sa+ +ha+ +kṣa+ +ma+ +va+ +la+ +ri+ +yum !ham+ +sa+ +śa+ +ktim yathā+ +kramam !!6.10!
<6.11/1> tat+ +madhye karṇikāyām tu !a+ +ka+ +tha+ +ādi+ +rekhā+ +trayam !
<6.11/2> ha+ +la+ +kṣa+ +koṇa+ +saṃyuktam !praṇavam tatra vartate !!6.11!
<6.12/1> nāda+ +bindumayam pīṭham !dhyāyet tatra manaḥ+ +haram !
<6.12/2> tatra+ +upari ham+ +sa+ +yugmam !pādukā tatra vartate !!6.12!
<6.13/1> dhyāyettatra gurum devam !vi+ +bhujam ca tri+ +locanam !
<6.13/2> śveta+ +ambara+ +dharam devam !śukla+ +gandha+ +anulepanam !!6.13!
<6.14/1> śukla+ +puṣpamayam mālyam !rakta+ +śakti+ +samanvitam !
<6.14/2> evam+ +vidha+ +guru+ +dhyānāt !sthūla+ +dhyānam prasidhyati !!6.14!
<6.15/1> kathitam sthūla+ +dhyānam tu !tejaḥ+ +dhyānam śṛṇuṣva me !
<6.15/2> yat+ +dhyānena yoga+ +siddhiḥ !ātma+ +prati+ +akṣam eva ca !
<6.15/3> mūla+ +ādhāre kuṇḍalinī !bhuja+ +ga+ +ākāra+ +rūpiṇī !!6.15!
<6.16/1> jīva+ +ātmā tiṣṭhati tatra !pradīpa+ +kalikā+ +ākṛtiḥ !
<6.16/2> dhyāyet tejomayam brahma !tejaḥ+ +dhyānam tat eva hi !!6.16!
<6.17/1> nābhi+ +mūle sthitam sūrya+ +!+ +maṇḍalam vahni+ +saṃyutam !
<6.17/2> dhyāyet tejaḥ mahat vyāptam !tejaḥ+ +dhyānam tat eva hi !!6.17!
<6.18/1> bhruvoḥ madhye mana+ +ūrdhve ca !yat tejaḥ praṇava+ +ātmakam !
<6.18/2> dhyāyet jvāla+ +avalī+ +yuktam !tejaḥ+ +dhyānam tat eva hi !!6.18!
<6.19/1> tejaḥ+ +dhyānam śrutam caṇḍa !sūkṣma+ +dhyānam vadāmi aham !
<6.19/2> bahu+ +bhāgya+ +vaśāt yasya !kuṇḍalī jāgratī bhavet !!6.19!
<6.20/1> ātmanā saha yogena !netra+ +randhrāt vinirgatā !
<6.20/2> viharet rāja+ +mārge ca !cañcalatvāt na dṛśyate !!6.20!
<6.21/1> śāṃbhavī+ +mudrayā yogī !dhyāna+ +yogena sidhyati !
<6.21/2> sūkṣma+ +dhyānam idam gopyam !devānām api duḥ+ +labham !!6.21!
<6.22/1> sthūla+ +dhyānāt śata+ +guṇam !tejaḥ+ +dhyānam pracakṣate !
<6.22/2> tejaḥ+ +dhyānāt lakṣa+ +guṇam !sūkṣma+ +dhyānam parāt+ +param !!6.22!
<6.23/1> iti te kathitam caṇḍa !dhyāna+ +yogam su+ +duḥ+ +labham !
<6.23/2> ātmā sa+ +akṣāt bhavet yasmāt !tasmāt dhyānam viśiṣyate !!6.23!
<6.24/0> [[iti śrī+ +gheraṇḍa+ +saṃhitāyām gheraṇḍa+ +caṇḍa+ +saṃvāde ghata+ +stha+ +yoge sapta+ +sādhane dhyāna+ +yogaḥ nāma ṣaṣṭha+ +upadeśaḥ !!6! ]]
<7.1/1> gheraṇḍaḥ uvāca:
<7.1/11> samādhiḥ ca param tattvam !bahu+ +bhāgyena labhyate !
<7.1/2> guroḥ kṛpā+ +prasādena !prāpyate guru+ +bhaktitaḥ !!7.1!
<7.2/1> vidyā+ +pratītiḥ sva+ +guru+ +pratītiḥ !
<7.2/2> ātma+ +pratītiḥ manasaḥ prabodhaḥ !
<7.2/3> dine dine yasya bhavet saḥ yogī !
<7.2/4> su+ +śobhana+ +abhyāsam upaiti sadyaḥ !!7.2!
<7.3/1> ghaṭāt bhinnam manaḥ kṛtvā !aikyam kuryāt para+ +ātmani !
<7.3/2> samādhim tam vijānīyāt !mukta+ +saṃjñaḥ daśā+ +ādibhiḥ !!7.3!
<7.4/1> aham brahma na ca anyaḥ asmi !brahma eva aham na śoka+ +bhāk !
<7.4/2> sat+ +cit+ +ānanda+ +rūpaḥ aham !nitya+ +muktaḥ sva+ +bhāvavān !!7.4!
<7.5/1> śāṃbhavyā ca eva khe+ +caryā !bhrāmaryā yoni+ +mudrayā !
<7.5/2> dhyānam nādam rasa+ +ānandam !laya+ +siddhiḥ catuḥ+ +vidhā !!7.5!
<7.6/1> pañcadhā bhakti+ +yogena !manaḥ+ +mūrcchā ca ṣaṭ+ +vidhā !
<7.6/2> ṣaṭ+ +vidhaḥ ayam rāja+ +yogaḥ !prati+ +ekam avadhārayet !!7.6!
<7.7/1> śāṃbhavīm mudrikām kṛtvā !ātma+ +prati+ +akṣam ānayet !
<7.7/2> bindu brahmamayam dṛṣṭvā !manaḥ tatra niyojayet !!7.7!
<7.8/1> kha+ +madhye kuru ca ātmānam !ātma+ +madhye ca kham kuru !
<7.8/2> ātmānam khamayam dṛṣṭvā !na kim+ +cit api bādhyate !
<7.8/3> sat+ +ānandamayaḥ bhūtvā !samādhi+ +sthaḥ bhavet naraḥ !!7.8!
<7.9/1> khe+ +carī+ +mudrā+ +sādhanāt !rasanāḥ ūrdhva+ +gatā yadā !
<7.9/2> tadā samādhi+ +siddhiḥ syāt !hitvā sādhāraṇa+ +kriyām !!7.9!
<7.10/1> anilam manda+ +vegena !bhrāmarī+ +kumbhakam caret !
<7.10/2> mandam mandam recayet vāyum !bhṛṅga+ +nādam tataḥ bhavet !!7.10!
<7.11/1> antaḥ+ +stham bhramarī+ +nādam !śrutvā tatra manaḥ nayet !
<7.11/2> samādhiḥ jāyate tatra !ānandaḥ saḥ aham iti ataḥ !!7.11!
<7.12/1> yoni+ +mudrām samāsādya !svayam śaktimayaḥ bhavet !
<7.12/2> su+ +śṛṅgāra+ +rasena eva !viharet parama+ +ātmani !!7.12!
<7.13/1> ānandamayaḥ saṃbhūtvā !aikyam brahmaṇi saṃbhavet !
<7.13/2> aham brahmeti ca a+ +dvaitam !samādhiḥ tena jāyate !!7.13!
<7.14/1> svakīya+ +hṛdaye dhyāyet !iṣṭa+ +deva+ +sva+ +rūpakam !
<7.14/2> cintayet bhakti+ +yogena !parama+ +āhlāda+ +pūrvakam !!7.14!
<7.15/1> ānanda+ +aśru+ +pulakena !daśā+ +a+ +bhāvaḥ prajāyate !
<7.15/2> samādhiḥ saṃbhavet tena !saṃbhavet ca mana+ +unmanī !!7.15!
<7.16/1> manaḥ+ +mūrcchām samāsādya !manaḥ ātmani yojayet !
<7.16/2> para+ +ātmanaḥ samāyogāt !samādhim samavāpnuyāt !!7.16!
<7.17/1> iti te kathitam caṇḍa !samādhiḥ mukti+ +lakṣaṇam !
<7.17/2> rāja+ +yogaḥ samādhiḥ syāt !eka+ +ātmani eva sādhanam !
<7.17/3> unmanī saha+ +ja+ +avasthā !sarve ca eka+ +ātma+ +vācakāḥ !!7.17!
<7.18/1> jale viṣṇuḥ sthale viṣṇuḥ !viṣṇuḥ parvata+ +mastake !
<7.18/2> jvālā+ +māla+ +ākule viṣṇuḥ !sarvam viṣṇumayam jagat !!7.18!
<7.19/1> bhū+ +carāḥ khe+ +carāḥ ca amī !yāvantaḥ jīva+ +jantavaḥ !
<7.19/2> vṛkṣa+ +gulma+ +latā+ +vallī+ +!+ +tṛṇa+ +ādyāḥ vāri parvatāḥ !
<7.19/3> sarvam brahma vijānīyāt !sarvam paśyati ca ātmani !!7.19!
<7.20/1> ātmā ghata+ +stha+ +caitanyam !a+ +dvaitam śāśvatam param !
<7.20/2> ghaṭāt bhinnataram jñānam !vīta+ +rāgam vi+ +vāsanam !!7.20!
<7.21/1> evam+ +vidhiḥ samādhiḥ syāt !sarva+ +saṃkalpa+ +varjitaḥ !
<7.21/2> sva+ +dehe putra+ +dāra+ +ādi+ +!+ +bāndhaveṣu dhana+ +ādiṣu !
<7.21/3> sarveṣu niḥ+ +mamaḥ bhūtvā !samādhim samavāpnuyāt !!7.21!
<7.22/1> laya+ +a+ +mṛtam param tattvam !śiva+ +uktam vi+ +vidhāni ca !
<7.22/2> teṣām saṃkṣepam ādāya !kathitam mukti+ +lakṣaṇam !!7.22!
<7.23/1> iti te kathitaḥ caṇḍa !samādhiḥ duḥ+ +labhaḥ paraḥ !
<7.23/2> yam jñātvā na punaḥ+ +janma !jāyate bhūmi+ +maṇḍale !!7.23!
<7.24/0> [[iti śrī+ +gheraṇḍa+ +saṃhitāyām gheraṇḍa+ +caṇḍa+ +saṃvāde ghata+ +stha+ +yoga+ +sādhane yogasya sapta+ +sāre samādhi+ +yogaḥ nāma saptama+ +upadeśaḥ samāptaḥ !!7! ]]