Gheranda-Samhita Electronic text based on the edition: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). Input by Peter Thomi, edited by Peter Schreiner TEXT IN PAUSA FORM For input conventions etc. see introduction to the analytic version (TUSTEP conventions). <1.0/1> आदि+ +ईश्वराय प्रणनामि तस्मै ! <1.0/2> येन उपदिष्टा हठ+ +योग+ +विद्या ! <1.0/3> विराजते प्रोन्नत+ +राज+ +योगम् ! <1.0/4> आरोढुम् इच्छोः अधिरोहिणी इव !!1.0! <1.1/1> एकदा चण्डकापालिः !गत्वा घेरण्ड+ +कुट्टिरम् ! <1.1/2> प्रणम्य विनयात् भक्त्या !घेरण्डम् परिपृच्छ्हति !!1.1! <1.2/1> चण्डकापालिः उवाच: घट+ +स्थ+ +योगम् योग+ +ईश !तत्त्व+ +ज्ञानस्य कारणम् ! <1.2/2> इदानीम् श्रोतुम् इच्छामि !योग+ +ईश्वर वद प्रभो !!1.2! <1.3/1> घेरण्डः उवाच: साधु साधु महा+ +बाहो !यत् माम् त्वम् परिपृच्छसि ! <1.3/2> कथयामि हि ते तत्त्वम् !स+ +अवधानः अवधारय !!1.3! <1.4/1> न अस्ति माया+ +समः पाशः !न अस्ति योगात् परम् बलम् ! <1.4/2> न हि ज्ञानात् परः बन्धुः !न अहम्+ +कारात् परः रिपुः !!1.4! <1.5/1> अभ्यासात् क+ +आदि+ +वर्ण+ +आदेः !यथा शास्त्राणि बोधयेत् ! <1.5/2> तथा योगम् समासाद्य !तत्त्व+ +ज्ञानम् च लभ्यते !!1.5! <1.6/1> सु कृतैः दुः+ +कृतैः कार्यैः !जायते प्राणिनाम् घटः ! <1.6/2> घटात् उत्पद्यते कर्म !घट+ +यन्त्रम् यथा भ्रमेत् !!1.6! <1.7/1> ऊर्ध्व+ +अधः भ्रमते यद्वत् !घट+ +यन्त्रम् गवाम् वशात् ! <1.7/2> तद्वत् कर्म+ +वशात् जीवः !भ्रमते जन्म+ +मृत्युना !!1.7! <1.8/1> आम+ +कुम्भः इव अम्भः+ +स्थः !जीर्यमाणः सदा घटः ! <1.8/2> योग+ +अनलेन संदह्य !घट+ +शुद्धिम् समाचरेत् !!1.8! <1.9/1> शोधनम् दृढता च एव !स्थैर्यम् धैर्यम् च लाघवम् ! <1.9/2> प्रति+ +अक्षम् च निर्लिप्तम् च !घत+ +स्थम् सप्त+ +साधनम् !!1.9! <1.10/1> षट्+ +कर्मणा शोधनम् च !आसनेन भवेत् दृढम् ! <1.10/2> मुद्रया स्थिरता च एव प्रत्याहारेण धैर्यता !!1.10! <1.11/1> प्राण+ +आयामात् लाघवम् च !ध्यानात् प्रति+ +अक्षम् आत्मनि ! <1.11/2> समाधिना निर्लिप्तम् च !मुक्तिः एव न संशयः !!1.11! <1.12/1> धौतिः वस्तिः तथा नेतिः !लौलिकी त्राटकम् तथा ! <1.12/2> कपाल भातिः च एतानि !षट्+ +कर्माणि समाचरेत् !!1.12! <1.13/1> अन्तः+ +धौतिः दन्त+ +धौतिः !हृत्+ +धौतिः मूल+ +शोधनम् ! <1.13/2> धौत्यः चतुः+ +विधा प्रोक्ता !घटम् कुर्वन्ति निः+ +मलम् !!1.13! <1.14/1> वात+ +सारम् वारि+ +सारम् !वह्नि+ +सारम् बहिः+ +कृतम् ! <1.14/2> घटस्य निः+ +मल+ +अर्थाय हि !अन्तः+ +धौतिः चतुः+ +विधा !!1.14! <1.15/1> काक+ +चञ्चूवद् आस्येन !पिबेत् वायुम् शनैः शनैः ! <1.15/2> चालयेत् उदरम् पश्चात् !वर्त्मना रेचयेत् शनैः !!1.15! <1.16/1> वात+ +सारम् परम् गोप्यम् !देह+ +निः+ +मल+ +कारकम् ! <1.16/2> सर्व+ +रोग+ +क्षय+ +करम् !देह+ +अनल+ +विवर्धकम् !!1.16! <1.17/1> à+ +कण्ठम् पूरयेत् वारि !वक्त्रेण च पिबेत् शनैः ! <1.17/2> चालयेत् उदरेण एव !च उदरात् रेचयेत् अधः !!1.17! <1.18/1> वारि+ +सारम् परम् गोप्यम् !देह+ +निः+ +मल+ +कारकम् ! <1.18/2> साधयेत् यः प्रयत्नेन !देव+ +देहम् प्रपद्यते !!1.18! <1.19/1> वारि+ +सारम् पराम् धौतिम् !साधयेत् यः प्रयत्नतः ! <1.19/2> मल+ +देहम् शोधयित्वा !देव+ +देहम् प्रपद्यते !!1.19! <1.20/1> नाभि+ +ग्रन्थिम् मेरु+ +पृष्ठे !शत+ +वारम् च कारयेत् ! <1.20/2> उदर+ +आमय+ +जम् त्यक्त्वा !जाठर+ +अग्निम् विवर्धयेत् ! <1.20/3> वह्नि+ +सारम् इयम् धौतिः !योगिनाम् योग+ +सिद्धि+ +दा !!1.20! <1.21/1> एषा धौतिः परा गोप्या !न प्रकाश्या कदा+ +चन ! <1.21/2> केवलम् धौति+ +मात्रेण !देव+ +देहः भवेत् ध्रुवम् !!1.21! <1.22/1> काकी+ +मुद्राम् साधयित्वा !पूरयेत् उदरम् महत् ! <1.22/2> धारयेत् अर्धयामम् तु !चालयेत् अध+ +वर्त्मना ! <1.22/3> एषा धौतिः परा गोप्या !न प्रकाश्या कदा+ +चन !!1.22! <1.23/1> नाभि+ +मग्न+ +जले स्थित्वा !शक्ति+ +नाडीम् विमर्जयेत् ! <1.23/2> काराभ्याम् क्षालयेत् नाडीम् !यावत् मल+ +विसर्जनम् !!1.23! <1.24/1> तावत् प्रक्षाल्य नाडीम् च !उदरे वेशयेत् पुनः ! <1.24/2> इदम् प्रक्षालनम् गोप्यम् !देवानाम् अपि दुः+ +लभम् ! <1.24/3> केवलम् धौति+ +मात्रेण !देव+ +देहः भवेत् ध्रुवम् !!1.24! <1.25/1> याम् आर्ध+ +धारणा+ +शक्तिम् यावत् न साधयेत् नरः ! <1.25/2> बहिः+ +कृतम् महा+ +धौती !तावत् न एव तु जायते !!1.25! <1.26/1> दन्त+ +मूलम् जिह्वा+ +मूलम् !रन्ध्रम् च कर्ण+ +युग्मयोः ! <1.26/2> कपाल+ +रन्ध्रम् पञ्च इति@ !दन्तधौतिर्विधीयते !!1.26! <1.27/1> खदिरेण रसेन अथ !मृत्तिकया च शुद्धया ! <1.27/2> मार्जयेत् दन्त+ +मूलम् च !यावत् किल्बिषम् आहरेत् !!1.27! <1.28/1> दन्त+ +मूलम् परा धौतिः !योगिनाम् योग+ +साधने ! <1.28/2> नित्यम् कुर्यात् प्रभाते च !दन्त+ +रक्षाय योग+ +वित् ! <1.28/3> दन्त+ +मूलम् धारणा+ +आदि+ +!+ +कार्येषु योगिनाम् यतः !!1.28! <1.29/1> अथ अतः संप्रवक्ष्यामि !जिह्वा+ +शोधन+ +कारणम् ! <1.29/2> जरा+ +मरण+ +रोग+ +आदीन् !नाशयेत् दीर्घ+ +लम्बिका !!1.29! <1.30/1> तर्जनी+ +मध्यमा+ +नामा !अङ्गुलि+ +त्रय+ +योगतः ! <1.30/2> वेशयेत् गल+ +मध्ये तु !मार्जयेत् लम्बिका+ +मलम् ! <1.30/3> शनैः शनैः मार्जयित्वा !कफ+ +दोषम् निवारयेत् !!1.30! <1.31/1> मार्जयेत् नवनीतेन !दोहयेत् च पुनः पुनः ! <1.31/2> तत्+ +अग्रम् लौह+ +यन्त्रेण !कर्षयित्वा पुनः पुनः !!1.31! <1.32/1> नित्यम् कुर्यात् प्रयत्नेन !रवेः उदयके अस्तके ! <1.32/2> एवम् कृते तु नित्ये च !लम्बिका दीर्घताम् गता !!1.32! <1.33/1> तर्जनी+ +अङ्गुलि+ +अग्र+ +योगान्@ !मार्जयेत् कर्ण+ +रन्ध्रयोः ! <1.33/2> नित्यम् अभ्यास+ +योगेन !नाद+ +अन्तरम् प्रकाशनम् !!1.33! <1.34/1> वृद्ध+ +अङ्गुष्ठेन दक्षेण !मर्दयेत् भाल+ +रन्ध्रकम् ! <1.34/2> एवम् अभ्यास+ +योगेन !कफ+ +दोषम् निवारयेत् !!1.34! <1.35/1> नाडी निः+ +मलताम् याति !दिव्य+ +दृष्टिः प्रजायते ! <1.35/2> निद्रा+ +अन्ते भोजन+ +अन्ते च !दिव+ +अन्ते च दिने दिने !!1.35! <1.36/1> हृत्+ +धौतिम् त्रि+ +विधाम् कुर्यात् !दण्ड+ +वमन+ +वाससा !!1.36! <1.37/1> रम्भा+ +दण्डम् हरित्+ +दण्डम् !वेत्र+ +दण्डम् तथा एव च ! <1.37/2> हृत्+ +मध्ये चालयित्वा तु !पुनः प्रत्याहरेत् शनैः !!1.37! <1.38/1> कफ+ +पित्तम् तथा क्लेदम् !रेचयेत् ऊर्ध्व+ +वर्त्मना ! <1.38/2> दण्ड+ +धौति+ +विधानेन !हृत्+ +रोगम् नाशयेत् ध्रुवम् !!1.38! <1.39/1> भोजन+ +अन्ते पिबेत् वारि !à+ +कर्ण+ +पूरितम् सु+ +धीः ! <1.39/2> ऊर्ध्व+ +दृष्टिम् क्षणम् कृत्वा !तत् जलम् वमयेत् पुनः ! <1.39/3> नित्यम् अभ्यास+ +योगेन !कफ+ +पित्तम् निवारयेत् !!1.39! <1.40/1> एक+ +ऊन+ +विंशतिः हस्तः !पञ्च+ +विंशति वै तथा ! <1.40/2> चतुः+ +अङ्गुल+ +विस्तारम् !सूक्ष्म+ +वस्त्रम् शनैः ग्रसेत् ! <1.40/3> पुनः प्रत्याहरेत् एतत् !प्रोच्यते धौति+ +कर्मकम् !!1.40! <1.41/1> गुल्म+ +ज्वर+ +प्लीहा+ +कुष्ठ+ +!+ +कफ+ +पित्तम् विनश्यति ! <1.41/2> आरोग्यम् बल+ +पुष्टिः च !भवेत् तस्य दिने दिने !!1.41! <1.42/1> अपान+ +क्रूरता तावत् !यावत्+ +मूलम् न शोधयेत् ! <1.42/2> तस्मात् सर्व+ +प्रयत्नेन !मूल+ +शोधनम् आचरेत् !!1.42! <1.43/1> पीत+ +मूलस्य दण्डेन !मध्यम+ +अङ्गुलिना अपि वा ! <1.43/2> यत्नेन क्षालयेत् गुह्यम् !वारिणा च पुनः पुनः !!1.43! <1.44/1> वारयेत् कोष्ठ+ +काठिन्यम् !आमा+ +जीर्णम् निवारयेत् ! <1.44/2> कारणम् कान्ति+ +पुष्ट्योः च !दीपनम् वह्नि+ +मण्डलम् !!1.44! <1.45/1> जल+ +वस्तिः शुष्क+ +वस्तिः !वस्ती च द्वि+ +विधौ स्मृतौ ! <1.45/2> जल+ +वस्तिम् जले कुर्यात् !शुष्क+ +वस्तिम् क्षितौ सदा !!1.45! <1.46/1> नाभि+ +मग्न+ +जले पायु+ +!+ +न्यस्त+ +नाल+ +उत्कट+ +आसनः ! <1.46/2> आकुञ्चनम् प्रकाशम् च !जल+ +वस्तिम् समाचरेत् !!1.46! <1.47/1> प्रमेहम् च गुद+ +आवर्तम् !क्रूर+ +वायुम् निवारयेत् ! <1.47/2> भवेत् स्व+ +छन्द+ +देहः च !काम+ +देव+ +समः भवेत् !!1.47! <1.48/1> वस्तिम् पश्चिम+ +तानेन !चालयित्वा शनैः शनैः ! <1.48/2> अश्विनी+ +मुद्रया पायुम् !आकुञ्चयेत् प्रकाशयेत् !!1.48! <1.49/1> एवम् अभ्यास+ +योगेन !कोष्ठ+ +दोषः न विद्यते ! <1.49/2> विवर्धयेत् जाठर+ +अग्निम् !आम+ +वातम् विनाशयेत् !!1.49! <1.50/1> वितस्तिमानम् सूक्ष्म+ +सूत्रम् !नासा+ +नाले प्रवेशयेत् ! <1.50/2> मुखात् निर्गमयेत् पश्चात् !प्रोच्यते नेति+ +कर्मकम् !!1.50! <1.51/1> साधनात् नेति+ +कर्म अपि !खेचरी+ +सिद्धिम् आप्नुयात् ! <1.51/2> कफ+ +दोषाः विनश्यन्ति !दिव्य+ +दृष्टिः प्रजायते !!1.51! <1.52/1> a+ +मन्द+ +वेगम् तुन्दम् च !भ्रामयेत् उभ+ +पार्श्वयोः ! <1.52/2> सर्व+ +रोगात् निहन्ति इह !देह+ +अनल+ +विवर्धनम् !!1.52! <1.53/1> निमेष+ +उन्मेषकम् त्यक्त्वा !सूक्ष्म+ +लक्ष्यम् निरीक्षयेत् ! <1.53/2> यावत् अश्रू निपतते !त्राटकम् प्रोच्यते बुधैः !!1.53! <1.54/1> एवम् अभ्यास+ +योगेन !शांभवी जायते ध्रुवम् ! <1.54/2> न जायते नेत्र+ +रोगः !दिव्य+ +दृष्टि+ +प्रदायकम् !!1.54! <1.55/1> वाम+ +क्रमेण व्युत्क्रमेण !शीत्+ +क्रमेण विशेषतः ! <1.55/2> भाल+ +भातिम् त्रिधा कुर्यात् !कफ+ +दोषम् निवारयेत् !!1.55! <1.56/1> इडया पूरयेत् वायुम् ++रेचयेत् पिङ्गला पुनः ! <1.56/2> पिङ्गलया पूरयित्वा !पुनः चन्द्रेण रेचयेत् !!1.56! <1.57/1> पूरकम् रेचकम् कृत्वा !वेगेन न तु चालयेत् ! <1.57/2> एवम् अभ्यास+ +योगेन !कफ+ +दोषम् निवारयेत् !!1.57! <1.58/1> नासाभ्याम् जलम् आकृष्य !पुनः वक्त्रेण रेचयेत् ! <1.58/2> पायम् पायम् प्रकुर्वन् चेत् !श्लेष्म+ +दोषम् निवारयेत् !!1.58! <1.59/1> शीत्+ +कृत्य पीत्वा वक्त्रेण !नासा+ +नलैः विरेचयेत् ! <1.59/2> एवम् अभ्यास+ +योगेन !काम+ +देव+ +समः भवेत् !!1.59! <1.60/1> न जायते वार्द्धकम् च !ज्वरः न एव प्रजायते ! <1.60/2> भवेत् स्व+ +छन्द+ +देहः च !कफ+ +दोषम् निवारयेत् !!1.60! <1.61/0> [[इति श्री+ +घेरण्ड+ +संहितायाम् घेरण्ड+ +चण्ड+ +संवादे घट+ +स्थ+ +योगे षट्+ +कर्म+ +साधनम् नाम प्रथम+ +उपदेशः !!1!! ]] <2.1/1> घेरण्डः उवाच: <2.1/11> आसनानि समस्तानि !यावन्तः जीव+ +जन्तवः ! <2.1/2> चतुः+ +अशीति लक्षाणि !शिवेन कथितम् पुरा !!2.1! <2.2/1> तेषाम् मध्ये विशिष्टानि !षट्+ +दश+ +ऊनम् शतम् कृतम् ! <2.2/2> तेषाम् मध्ये मर्त्य+ +लोके !द्वा+ +त्रिंशत् आसनम् शुभम् !!2.2! <2.3/1> सिद्धम् पद्मम् तथा भद्रम् !मुक्तम् वज्रम् च स्वस्तिकम् ! <2.3/2> सिंहम् च गो+ +मुखम् वीरम् !धनुः+ +आसनम् एव च !!2.3! <2.4/1> मृतम् गुप्तम् तथा मात्स्यम् !मत्स्य+ +इन्द्र+ +आसनम् एव च ! <2.4/2> गो+ +रक्षम् पश्चिम+ +उत्तानम् !उत्+ +कटम् सम्+ +कटम् तथा !!2.4! <2.5/1> मयूरम् कुक्कुटम् कूर्मम् !तथा उत्तान+ +कूर्मकम् ! <2.5/2> उत्तान+ +मण्डुकम् वृक्षम् !मण्डूकम् गरुडम् वृषम् !!2.5! <2.6/1> शलभम् मकरम् च उष्ट्रम् !भुजम्+ +गम् च योग+ +आसनम् ! <2.6/2> द्वा+ +त्रिंशत् आसनानि एव !मर्त्य+ +लोके च सिद्धि+ +दा !!2.6! <2.7/1> योनि+ +स्थानकम् अङ्घ्रि+ +मूल+ +घटितम् संपीड्य गुल्फ+ +इतरम् ! <2.7/11> मेढ्र+ +उपरि अथ संनिधाय चिबुकम् कृत्वा हृदि स्थापितम् ! <2.7/2> स्थाणुः संयमित+ +इन्द्रियः a+ +चल+ +दृशा पश्यन् भ्रुवोः अन्तरे ! <2.7/3> एतत् मोक्ष+ +कपाट+ +भेदन+ +करम् सिद्ध+ +आसनम् प्रोच्यते !!2.7! <2.8/1> वामोः ऊपरि दक्षिणम् हि चरणम् संस्थाप्य वामम् तथा ! <2.8/11> दक्षोः ऊपरि पश्चिमेन विधिना कृत्वा कराभ्याम् दृढम् ! <2.8/2> अङ्गुष्ठौ हृदये निधाय चिबुकम् नासा+ +अग्रम् आलोकयेत् ! <2.8/3> एतत् व्याधि+ +विकार+ +नाशन+ +करम् पद्म+ +आसनम् प्रोच्यते !!2.8! <2.9/1> गुल्फौ च वृषणस्य अधः !व्युत्क्रमेण समाहितौ@ ! <2.9/2> पाद+ +अङ्गुष्ठौ कराभ्याम् च !धृत्वा च पृष्ठ+ +देशतः !!2.9! <2.10/1> जालम्+ +धरम् समासाद्य !नासा+ +अग्रम् अवलोकयेत् ! <2.10/2> भद्र+ +आसनम् भवेत् एतत् !सर्व+ +व्याधि+ +विनाशकम् !!2.10! <2.11/1> पायु+ +मूले वाम+ +गुल्फम् !दक्ष+ +गुल्फम् तथा उपरि ! <2.11/2> शिरः+ +ग्रीव+ +आसमे काये@ !मुक्त+ +आसनम् तु सिद्धि+ +दम् !!2.11! <2.12/1> जङ्घयोः वज्रवत् कृत्वा !गुद+ +पार्श्वे पदौ उभौ ! <2.12/2> वज्र+ +आसनम् भवेत् एतत् !योगिनाम् सिद्धि+ +दायकम् !!2.12! <2.13/1> जानु+ +उर्वोः अन्तरे कृत्वा !योगी पाद+ +तले उभे ! <2.13/2> ऋजु+ +कायः समासीनः !स्वस्तिकम् तत् प्रचक्षते !!2.13! <2.14/1> गुल्फौ च वृषणस्य अधः !व्युत्क्रमेण ऊर्ध्वताम् गतौ ! <2.14/2> चिति+ +मूलौ भूमि+ +संस्थौ !करौ च जानुना उपरि !!2.14! <2.15/1> व्यात्त+ +वक्त्रः जलम्+ +ध्रेण !नासा+ +अग्रम् अवलोकयेत् ! <2.15/2> सिंह+ +आसनम् भवेत् एतत् !सर्व+ +व्याधि+ +विनाशकम् !!2.15! <2.16/1> पादौ भूमौ च संस्थाप्य !पृष्ठ+ +पार्श्वे निवेशयेत् ! <2.16/2> स्थिर+ +कायम् समासाद्य !गो+ +मुखम् गो+ +मुख+ +आकृति !!2.16! <2.17/1> एक+ +पादम् अथ एकस्मिन् !विन्यसेत् ऊरु+ +संस्थितम् ! <2.17/2> इतरस्मिन् तथा पश्चात् !वीर+ +आसनम् इति ईरितम् !!2.17! <2.18/1> प्रसार्य पादौ भुवि दण्ड+ +रूपौ ! <2.18/11> करौ च पृष्ठम् धृत+ +पाद+ +युग्मम् ! <2.18/2> कृत्वा धनुः+ +तुल्य+ +विवर्तित+ +अङ्गम् ! <2.18/3> निगद्यते वै धनुः+ +आसनम् तत् !!2.18! <2.19/1> उत्तानम् शववत् भूमौ !शयानम् तु शव+ +आसनम् ! <2.19/2> शव+ +आसनम् श्रम+ +हरम् !चित्त+ +विश्रान्ति+ +कारणम् !!2.19! <2.20/1> जानु+ +ऊर्वोः अन्तरे पादौ !कृत्वा पादौ च गोपयेत् ! <2.20/2> पादौपरि च संस्थाप्य !गुदम् गुप्त+ +आसनम् विदुः !!2.20! <2.21/1> मुक्त+ +पद्म+ +आसनम् कृत्वा !उत्तान+ +शयनम् चरेत् ! <2.21/2> कूर्पराभ्याम् शिरः वेष्ट्य !मत्स्य+ +आसनम् तु रोग+ +हा !!2.21! <2.22/1> उदरे पश्चिमम्@ तानम् !कृत्वा तिष्ठति यत्नतः ! <2.22/2> नम्र+ +अङ्गम् वाम+ +पदम् हि !दक्ष+ +जानु+ +ऊपरि न्यसेत् !!2.22! <2.23/1> तत्र याम्यम् कूर्परम् च !याम्य+ +करे च वक्त्रकम् ! <2.23/2> भ्रुवोः मध्ये गता दृष्टिः !पीठम् मत्स्य+ +इन्द्रम् उच्यते !!2.23! <2.24/1> जानु+ +ऊर्वोः अन्तरे पादौ !उत्तानौ व्यक्त+ +संस्थितौ ! <2.24/2> गुल्फौ च आच्छाद्य हस्ताभ्याम् !उत्तानाभ्यम् प्रयत्नतः !!2.24! <2.25/1> कण्ठ+ +संकोचनम् कृत्वा !नास+ +अग्रम् अवलोकयेत् ! <2.25/2> गो+ +रक्ष+ +आसनम् इति आहुः !योगिनाम् सिद्धि+ +कारणम् !!2.25! <2.26/1> प्रसार्य पादौ भुवि दण्ड+ +रूपौ ! <2.26/2> संन्यस्त+ +भालम् चिति+ +युग्म+ +मध्ये ! <2.26/3> यत्नेन पादौ च धृतौ कराभ्याम् ! <2.26/4> योग+ +इन्द्र+ +पीठम् पश्चिम+ +तानम् आहुः !!2.26! <2.27/1> अङ्गुष्ठाभ्याम् अवष्टभ्य !धराम् गुल्फौ च खे गतौ ! <2.27/2> तत्र उपरि गुदम् न्यसेत् !विज्ञेयम् उत्कट+ +आसनम् !!2.27! <2.28/1> वाम+ +पाद+ +चितेः मूलम् !संन्यस्य धरणी+ +तले ! <2.28/2> पाद+ +दण्डेन याम्येन !वेष्टयेत् वाम+ +पादकम् ! <2.28/3> जानु+ +युग्मे कर+ +युग्मम् !एतत् संकटम् आसनम् !!2.28! <2.29/1> धराम् अवष्टभ्य कर+ +द्वयाभ्याम् ! <2.29/2> तत् कूर्परे स्थापित+ +नाभि+ +पार्श्वम् ! <2.29/3> उच्च+ +आसने दण्डवत् उत्थितः खे ! <2.29/4> मयूरम् एतत् प्रवदन्ति पीठम् !!2.29! <2.30/1> बहु+ +कत्+ +अशन+ +भुक्तम् भस्म कुर्यात् a+ +शेषम् ! <2.30/2> जनयति जठर+ +अग्निम् जारयेत् काल+ +कूटम् ! <2.30/3> हरति स+ +कल+ +रोगान् आशु गुल्म+ +ज्वर+ +आदीन् ! <2.30/4> भवति विगत+ +दोषम् हि आसनम् श्री+ +मयूरम् !!2.30! <2.31/1> पद्म+ +आसनम् समासाद्य !जानु+ +ऊर्वोः अन्तरे करौ ! <2.31/2> कूर्पराभ्याम् समासीनः !मञ्च+ +स्थः कुक्कुट+ +आसनम् !!2.31! <2.32/1> गुल्फौ च वृषणस्य अधः !व्युत्क्रमेण समाहितौ ! <2.32/2> ऋजु+ +काय+ +शिरः+ +ग्रीवम् !कूर्म+ +आसनम् इति ईरितम् !!2.32! <2.33/1> कुक्कुट+ +आसन+ +बन्ध+ +स्थम् !कराभ्याम् धृत+ +कन्धरम् ! <2.33/2> ख+ +ग+ +कूर्मवत् उत्तानम् !एतत् उत्तान+ +कूर्मकम् !!2.33! <2.34/1> पाद+ +तलौ पृष्ठ+ +देशे !अङ्गुष्ठौ द्वौ च संस्पृशेत् ! <2.34/2> जानु+ +युग्मम् पुरस्कृत्य !साधयेत् मण्डुक+ +आसनम् !!2.34! <2.35/1> मण्डूक+ +आसन+ +बन्ध+ +स्थम् !कूर्पराभ्याम् धृतम् शिरः ! <2.35/2> एतत् भेकवत् उत्तानम् !एतत् उत्तान+ +मण्डुकम् !!2.35! <2.36/1> वाम+ +ऊरु+ +मूल+ +देशे च !याम्यम् पादम् निधाय तु ! <2.36/2> तिष्ठति वृक्षवत् भूमौ !वृक्ष+ +आसनम् इदम् विदुः !!2.36! <2.37/1> जङ्घ+ +उरुभ्याम् धराम् पीड्य !स्थिर+ +कायः द्वि+ +जानुना ! <2.37/2> जानु+ +ऊपरि कर+ +युग्मम् !गरुड+ +आसनम् उच्यते !!2.37! <2.38/1> याम्य+ +गुल्फे पायु+ +मूलम् !वाम+ +भागे पद+ +इतरम् ! <2.38/2> विपरीतम् स्पृशेत् भूमिम् !वृष+ +आसनम् इदम् भवेत् !!2.38! <2.39/1> अध्यास्य शेते पद+ +युग्म+ +वक्षे ! <2.39/2> भूमिम् अवष्टभ्य कर+ +द्वयाभ्याम् ! <2.39/3> पादौ च शून्ये च वितस्ति च ऊर्ध्वम् ! <2.39/4> वदन्ति पीठम् शलभम् मुनि+ +इन्द्राः !!2.39! <2.40/1> अध्यास्य शेते हृदयम् निधाय ! <2.40/2> भूमौ च पादौ प्रविसार्यमाणौ ! <2.40/3> शिरः च धृत्वा कर+ +दण्ड+ +युग्मे ! <2.40/4> देह+ +अग्नि+ +कारम् मकर+ +आसनम् तत् !!2.40! <2.41/1> अध्यास्य शेते पद+ +युग्मम् अस्तम्@ ! <2.41/11> पृष्ठे निधाय अपि धृतम् कराभ्याम् ! <2.41/2> आकुञ्च्य सम्यक् घि उदर+ +आस्य+ +गण्डम्@ ! <2.41/3> उष्ट्रम् च पीठम् यतयः वदन्ति !!2.41! <2.42/1> अङ्गुष्ठ+ +नाभि+ +परि+ +अन्तम् !अधः भूमौ च विन्यसेत् ! <2.42/2> कर+ +तलाभ्याम् धराम् धृत्वा !ऊर्ध्वम् शीर्षम् फणी इव हि !!2.42! <2.43/1> देह+ +अग्निः वर्धते नित्यम् !सर्व+ +रोग+ +विनाशनम् ! <2.43/2> जागर्ति भुज+ +गी देवी !साधनात् भुजम्+ +ग+ +आसनम् !!2.43! <2.44/1> उत्तानौ चरणौ कृत्वा !संस्थाप्य जानुना उपरि ! <2.44/2> आसन उपरि संस्थाप्य !उत्तानम् कर+ +युग्मकम् !!2.44! <2.45/1> पूरकैः वायुम् आकृष्य !नास+ +अग्रम् अवलोकयेत् ! <2.45/2> योग+ +आसनम् भवेत् एतत् !योगिनाम् योग+ +साधने !!2.45! <2.46/0> [[इति श्री+ +घेरण्ड+ +संहितायाम् घेरण्ड+ +चण्ड+ +संवादे घत+ +स्थ+ +योगे आसन+ +प्रयोगः नाम द्वितीय+ +उपदेशः !!2!! ]] <3.1/1> घेरण्डः उवाच: महा+ +मुद्रा नभः+ +मुद्रा !उड्डीयानम् जलम्+ +धरम् ! <3.1/2> मूल+ +बन्धम् महा+ +बन्धम् !महा+ +वेधश् च खे+ +चरी !!3.1! <3.2/1> विपरीत+ +करणी योनिः !वज्रोली शक्ति+ +चालनी ! <3.2/2> तडागी माण्डुकी मुद्रा !शांभवी पञ्च+ +धारणा !!3.2! <3.3/1> अश्विनी पाशिनी काकी !मातङ्गी च भुजम्+ +गिनी ! <3.3/2> पञ्च+ +विंशति+ +मुद्राः च !सिद्धि+ +दा इह योगिनाम् !!3.3! <3.4/1> मुद्राणाम् पटलम् देवि !कथितम् तव संनिधौ ! <3.4/2> येन विज्ञात+ +मात्रेण !सर्व+ +सिद्धिः प्रजायते !!3.4! <3.5/1> गोपनीयम् प्रयत्नेन !न देयम् यस्य कस्य+ +चित् ! <3.5/2> प्रीति+ +दम् योगिनाम् ca eva !durt+ +abham मरुताम् अपि !!3.5! <3.6/1> पायु+ +मूलम् वाम+ +गुल्फे !संपीड्य दृढ+ +यत्नतः ! <3.6/2> याम्य+ +पादम् प्रसार्य अथ !कराभ्याम् धृत+ +पद+ +अङ्गुलिः !!3.6! <3.7/1> कण्ठ+ +संकोचनम् कृत्वा !भ्रुवोः मध्ये निरीक्षयेत् ! <3.7/2> पूरकैः वायुम् संपूर्य !महा+ +मुद्रा निगद्यते !!3.7! <3.8/1> वलितम् पलितम् च एव !जराम्@ मृत्युम् निवारयेत् ! <3.8/2> क्षय+ +कासम् गुद+ +आवर्तम् !प्लीहा+ +जीर्णम् ज्वरम् तथा ! <3.8/3> नाशयेत् सर्व+ +रोगान् च !महा+ +मुद्रा+ +अभिसेवनात् !!3.8! <3.9/1> यत्र यत्र स्थितः योगी !सर्व+ +कार्येषु सर्वदा ! <3.9/2> ऊर्ध्व+ +जिह्वः स्थिरः भूत्वा !धारयेत् पवनम् सदा ! <3.9/3> नभः+ +मुद्रा भवेत् एषा !योगिनाम् रोग+ +नाशिनी !!3.9! <3.10/1> उदरे पश्चिमम् तानम् !नाभेः ऊर्ध्वम् तु कारयेत् ! <3.10/2> उड्डीनम् कुरुते यस्मात् !a+ +विश्रान्तम् महा+ +ख+ +गः ! <3.10/3> उड्डीयानम् तु असौ बन्धः !मृत्यु+ +मातंग+ +केसरी !!3.10! <3.11/1> समग्रात् बन्धनात् हि एतत् !उड्डीयानम् विशिष्यते ! <3.11/2> उड्डीयाने समभ्यस्ते !मुक्तिः स्वाभाविकी भवेत् !!3.11! <3.12/1> कण्ठ+ +संकोचनम् कृत्वा !चिबुकम् हृदये न्यसेत् ! <3.12/2> जालम्+ +धरे कृते बन्धे !षट्+ +दश+ +आधार+ +बन्धनम् ! <3.12/3> जालम्+ +धर+ +महा+ +मुद्रा !मृत्योः च क्षय+ +कारिणी !!3.12! <3.13/1> सिद्धम् जालम्+ +धरम् बन्धम् !योगिनाम् सिद्धि+ +दायकम् ! <3.13/2> षट्+ +मासम् अभ्यसेत् यः हि !सः सिद्धः न अत्र संशयः !!3.13! <3.14/1> पार्ष्णिना वाम+ +पादस्य !योनिम् आकुञ्चयेत् ततः ! <3.14/2> नाभि+ +ग्रन्थिम् मेरु+ +दण्डे !संपीड्य यत्नतः सु+ +धीः !!3.14! <3.15/1> मेढ्रम् दक्षिण+ +गुल्फेन !दृढ+ +बन्धम् समाचरेत् ! <3.15/2> नाभेः ऊर्ध्वम् अधः च अपि !तानम् कुर्यात् प्रयत्नतः ! <3.15/3> जरा+ +विनाशिनी मुद्रा !मूल+ +बन्धः निगद्यते !!3.15! <3.16/1> संसार+ +सागरम् तर्तुम् !अभिलषति यः पुमान् ! <3.16/2> विरले सु+ +गुप्तः भूत्वा !मुद्राम् एताम् समभ्यसेत् !!3.16! <3.17/1> अभ्यासात् बन्धनस्य अस्य !मरुत्+ +सिद्धिः भवेत् ध्रुवम् ! <3.17/2> साधयेत् यत्नतस् तर्हि !मौनी तु विजित+ +आलसः !!3.17! <3.18/1> वाम+ +पादस्य गुल्फेन !पायु+ +मूलम् निरोधयेत् ! <3.18/2> दक्ष+ +पादेन तत् गुल्फम् !संपीड्य यत्नतः सु+ +धीः !!3.18! <3.19/1> शनैः शनैः चालयेत् पार्ष्णिम् !योनिम् आकुञ्चयेत् शनैः ! <3.19/2> जालम्+ +धरे धारयेत् प्राणम् !महा+ +बन्धः निगद्यते !!3.19! <3.20/1> महा+ +बन्धः परः बन्धः !जरा+ +मरण+ +नाशनः ! <3.20/2> प्रसादात् अस्य बन्धस्य !साधयेत् सर्व+ +वाञ्छितम् !!3.20! <3.21/1> रूप+ +यौवन+ +लावण्यम् !नारीणाम् पुरुषम् विना ! <3.21/2> मूल+ +बन्ध+ +महा+ +बन्धौ !महा+ +वेधम् विना तथा !!3.21! <3.22/1> महा+ +बन्धम् समासाद्य !उड्डान!कुम्भकम् चरेत् ! <3.22/2> महा+ +वेधः समाख्यातः !योगिनाम् सिद्धि+ +दायकः !!3.22! <3.23/1> महा+ +बन्ध+ +मूल+ +बन्धौ !महा+ +वेध+ +समन्वितौ ! <3.23/2> प्रति+ +अहम् कुरुते यः तु !सः योगी योग+ +वित्तमः !!3.23! <3.24/1> न मृत्युतः भयम् तस्य !न जरा तस्य विद्यते ! <3.24/2> गोपनीयः प्रयत्नेन !वेधः यम् योगि+ +पुम्+ +गवैः !!3.24! <3.25/1> जिह्वा अधः नाडीम् संछित्य !रसनाम् चालयेत् सदा ! <3.25/2> दोहयेत् नव+ +नीतेन !लौह+ +यन्त्रेण कर्षयेत् !!3.25! <3.26/1> एवम् नित्यम् समभ्यासात् !लम्बिका दीर्घताम् व्रजेत् ! <3.26/2> यावद्गच्छेद्भ्रुवोर्मध्ये तदा सिध्यति खेचरी !!3.26! <3.27/1> रसनाम् तालु+ +मध्ये तु !शनैः शनैः प्रवेशयेत् ! <3.27/2> कपाल+ +कुहरे जिह्वा !प्रविष्टा विपरीत+ +गा ! <3.27/3> भ्रुवोः मध्ये गता दृष्टिः !मुद्रा भवति खे+ +चरी !!3.27! <3.28/1> न च मूर्च्छा क्षुधा तृष्णा !न एव आलस्यम् प्रजायते ! <3.28/2> न च रोगः जरा मृत्युः !देव+ +देहम् प्रपद्यते !!3.28! <3.29/1> न च अग्निः दहते गात्रम् !न शोषयति मारुतः ! <3.29/2> न देहम् क्लेदयन्ति आपः !दंशयेत् न भुजम्+ +गमः !!3.29! <3.30/1> लावण्यम् च भवेत् गात्रे !समाधिः जायते ध्रुवम् ! <3.30/2> कपाल+ +वक्त्र+ +संयोगे !रसना रसम् आप्नुयात् !!3.30! <3.31/1> नाना+ +विधि+ +समुद्भूतम् !आनन्दम् च दिने दिने ! <3.31/2> आदौ लवण+ +क्षारम् च !ततः तिक्त+ +कषायकम् !!3.31! <3.32/1> नव+ +नीतम् घृतम् क्षीरम् !दधि+ +तक्र+ +मधूनि च ! <3.32/2> द्राक्षा+ +रसम् च पीयूषम् !जायते रसना+ +उदकम् !!3.32! <3.33/1> नाभि+ +मूले वसेत् सूर्यः !तालु+ +मूले च चन्द्रमाः ! <3.33/2> a+ +मृतम् ग्रसते सूर्यः !ततः मृत्यु+ +वशः नरः !!3.33! <3.34/1> ऊर्ध्वम् च योजयेत् सूर्यम् !चन्द्रम् च अधः आनयेत् ! <3.34/2> विपरीत+ +करी मुद्रा !सर्व+ +तन्त्रेषु गोपिता !!3.34! <3.35/1> भूमौ शिरः च संस्थाप्य !कर+ +युग्मम् समाहितः ! <3.35/2> ऊर्ध्व+ +पादः स्थिरः भूत्वा !विपरीत+ +करी मता !!3.35! <3.36/1> मुद्रा इयम् साधयेत् नित्यम् !जराम् मृत्युम् च नाशयेत् ! <3.36/2> सः सिद्धः सर्व+ +लोकेषु !प्रलये अपि न सीदति !!3.36! <3.37/1> सिद्ध+ +आसनम् समासाद्य !कर्ण+ +अक्षि+ +नासिका+ +मुखम् ! <3.37/2> अङ्गुष्ठ+ +तर्जनी+ +मध्य+ +a+ +!+ +नामा+ +आदिभिः च धारयेत् !!3.37! <3.38/1> काकीभिः प्राणम् संकृष्य !अपाने योजयेत् ततः ! <3.38/2> षट् चक्राणि क्रमात् धृत्वा !हुम्+ +हम्+ +स+ +मनुना सु+ +धीः !!3.38! <3.39/1> चैतन्यम् आनयेत् देवीम् !निद्रिता या भुजम्+ +गिनी ! <3.39/2> जीवेन सहिताम् शक्तिम् !समुत्थाप्य पर+ +अम्बु+ +जे !!3.39! <3.40/1> शक्तिमयम् स्वयम् भूत्वा !परम् शिवेन संगमम् ! <3.40/2> नाना+ +सुखम् विहारम् च !चिन्तयेत् परमम् सुखम् !!3.40! <3.41/1> शिव+ +शक्ति+ +समायोगात् !एक+ +अन्तम् भुवि भावयेत् ! <3.41/2> आनन्द+ +मानसः भूत्वा !अहम् ब्रह्म इति संभवेत् !!3.41! <3.42/1> योनि+ +मुद्रा परा गोप्या !देवानाम् अपि दुः+ +लभा ! <3.42/2> सकृत्+ +तत्+ +भाव+ +संसिद्धः !समाधि+ +स्थः सः एव हि !!3.42! <3.43/1> ब्रह्म+ +हा भ्रूण+ +हा च एव !सुरा+ +पः गुरु+ +तल्प+ +गः ! <3.43/2> एतैः पापैः न लिप्यते !योनि+ +मुद्रा+ +निबन्धनात् !!3.43! <3.44/1> यानि पापानि घोराणि !उप+ +पापानि यानि च ! <3.44/2> तानि सर्वाणि नश्यन्ति !योनि+ +मुद्रा+ +निबन्धनात् ! <3.44/3> तस्मात् अभ्यसनम् कुर्यात् !यदि मुक्तिम् समिच्छति !!3.44! <3.45/1> धराम् अवष्टभ्य कर+ +द्वयाभ्याम् ! <3.45/11> ऊर्ध्वम् क्षिपेत् पाद+ +युगम् शिरः खे ! <3.45/2> शक्ति+ +प्रबोधाय चिर+ +जीवनाय ! <3.45/3> वज्रोलि+ +मुद्राम् मुनयः वदन्ति !!3.45! <3.46/1> अयम् योगः योग+ +श्रेष्ठः !योगिनाम् मुक्ति+ +कारणम् ! <3.46/2> अयम् हित+ +प्रदः योगः !योगिनाम् सिद्धि+ +दायकः !!3.46! <3.47/1> एतत् योग+ +प्रसादेन !बिन्दु+ +सिद्धिः भवेत् ध्रुवम् ! <3.47/2> सिद्धे बिन्दौ महा+ +यत्ने !किम् न सिध्यति भू+ +तले !!3.47! <3.48/1> भोगेन महता युक्तः !यदि मुद्राम् समाचरेत् ! <3.48/2> तथा अपि स!कला सिद्धिः !तस्य भवति निश्चितम् !!3.48! <3.49/1> मूल+ +आधारे आत्म+ +शक्तिः !कुण्डली पर+ +देवता ! <3.49/2> शयिता भुज+ +ग+ +आकारा !स+ +अर्ध+ +त्रि+ +वलय+ +अन्विता !!3.49! <3.50/1> यावत् सा निद्रिता देहे !तावत् जीवः पशुः यथा ! <3.50/2> ज्ञानम् न जायते तावत् !कोटि+ +योगम् समभ्यसेत् !!3.50! <3.51/1> उद्घाटयेत् कवाटम् च !यथा कुञ्चिकया हठात् ! <3.51/2> कुण्डलिन्याः प्रबोधेन !ब्रह्म+ +द्वारम् विभेदयेत् !!3.51! <3.52/1> नाभिम् बृहत्+ +वेष्टनम् च !न च नग्नम् बहिः स्थितम् ! <3.52/2> गोपनीय+ +गृहे स्थित्वा !शक्ति+ +चालनम् अभ्यसेत् !!3.52! <3.53/1> वितस्ति+ +प्रमितम् दीर्घम् !विस्तारे चतुः+ +अङ्गुलम् ! <3.53/2> मृदुलम् धवलम् सूक्ष्म+ +!+ +@veùñana+ +अम्बर+ +लक्षणम् ! <3.53/3> एवम् अम्बरम् उक्तम् @ च !कटि+ +सूत्रेण योजयेत् !!3.53! <3.54/1> भास्मना गात्र+ +संलिप्तम् !सिद्ध+ +आसनम् समाचरेत् ! <3.54/2> नासाभ्याम् प्राणम् आकृष्य !अपाने योजयेत् बलात् !!3.54! <3.55/1> तावत् आकुञ्चयेत् गुह्यम् !शनैः अश्विनि+ +मुद्रया ! <3.55/2> यावत् गच्छेत् सुषुम्णायाम् !वायुः प्रकाशयेत् हठात् !!3.55! <3.56/1> तावत् वायु+ +प्रभेदेन !कुम्भिका च भुजम्+ +गिनी ! <3.56/2> बद्ध+ +श्वासः ततः भूत्वा !चः ऊर्ध्व+ +मात्रम् प्रपद्यते ! <3.56/3> शब्द+ +द्वयम् फल+ +एकम् तु !योनि+ +मुद्राम् च चालयेत् !!3.56! <3.57/1> विना शक्ति+ +चालनेन !योनि+ +मुद्रा न सिध्यति ! <3.57/2> आदौ चालनम् अभ्यस्य !योनि+ +मुद्राम् समभ्यसेत् !!3.57! <3.58/1> इति ते कथितम् चण्ड !प्रकारम् शक्ति+ +चालनम् ! <3.58/2> गोपनीयम् प्रयत्नेन !दिने दिने समभ्यसेत् !!3.58! <3.59/1> मुद्रा इयम् परमा गोप्या !जरा+ +मरण+ +नाशिनी ! <3.59/2> तस्माद् अभ्यसनम् कार्यम् !योगिभिः सिद्धि+ +काङ्क्षिभिः !!3.59! <3.60/1> नित्यम् यः अभ्यसते योगी !सिद्धिः तस्य करे स्थिता ! <3.60/2> तस्य विग्रह+ +सिद्धिः स्यात् !रोगाणाम् संक्षयः भवेत् !!3.60! <3.61/1> उदरे पश्चिमम् @ तानम् !कृत्वा च तडाग+ +आकृति ! <3.61/2> तडागी सा परा मुद्रा !जरा+ +मृत्यु+ +विनाशिनी !!3.61! <3.62/1> मुखम् संमुद्रितम् कृत्वा !जिह्वा+ +मूलम् प्रचालयेत् ! <3.62/2> शनैः ग्रसेत् a+ +मृतम् तत् !माण्डुकीम् मुद्रिकाम् विदुः !!3.62! <3.63/1> वलितम् पलितम् न एव !जायते नित्य+ +यौवनम् ! <3.63/2> न केशे जायते पाकः !यः कुर्यात् नित्य माण्डुकीम् !!3.63! <3.64/1> नेत्र+ +अञ्जनम् समालोक्य !आत्म+ +आरामम् निरीक्षयेत् ! <3.64/2> सा भवेत् शांभवी मुद्रा !सर्व+ +तन्त्रेषु गोपिता !!3.64! <3.65/1> वेद+ +शास्त्र+ +पुराणानि !सामान्य+ +गणिका इव ! <3.65/2> इयम् तु शांभवी मुद्रा !गुप्ता कुल+ +वधूः इव !!3.65! <3.66/1> सः एव आदि+ +नाथः च !सः च नारायणः स्वयम् ! <3.66/2> सः च ब्रह्मा सृष्टि+ +कारी !यः मुद्राम् वेत्ति शांभवीम् !!3.66! <3.67/1> सत्यम् सत्यम् पुनः सत्यम् !सत्यम् उक्तम् महा+ +ईश्वर ! <3.67/2> शांभवीम् यः विजानीयात् !सः च ब्रह्म न च अन्यथा !!3.67! <3.68/1> कथिता शांभवी मुद्रा !शृणुष्व पञ्च+ +धारणाम् ! <3.68/2> धारणानि समासाद्य !किम् न सिध्यति भू+ +तले !!3.68! <3.69/1> अनेन नर+ +देहेन !स्वर्गेषु गमन+ +आगमम् ! <3.69/2> मनः+ +गतिः भवेत् तस्य !खे+ +चरत्वम् न च अन्यथा !!3.69! <3.70/1> यत् तत्त्वम् हरि+ +ताल+ +देश+ +रचितम् भौमम् ल+ +कार+ +अन्वितम् ! <3.70/11> वेद+ +आस्रम् कमल+ +आसनेन सहितम् कृत्वा हृदि स्थायिनम् ! <3.70/2> प्राणम् तत्र विनीय पञ्च+ +घटिकाः चित्त+ +अन्वितम् धारयेत् ! <3.70/3> एषा स्तम्भ+ +करी सदा क्षिति+ +जयम् कुर्यात् अधः+ +धारणा !!3.70! <3.71/1> पार्थिवी+ +धारणा+ +मुद्राम् !यः करोति च नित्यशः ! <3.71/2> मृत्युम्+ +जयः स्वयम् सः अपि !सः सिद्धः विचरेत् भुवि !!3.71! <3.72/1> शङ्ख+ +इन्दु+ +प्रतिमम् च कुन्द+ +धवलम् तत्त्वम् किलालम् शुभम् ! <3.72/11> तत् पीयूष+ +व+ +कार+ +बीज+ +सहितम् युक्तम् सदा विष्णुना ! <3.72/2> प्राणम् तत्र विनीय पञ्च+ +घटिकाः चित्त+ +अन्वितम् धारयेत् ! <3.72/3> एषा दुः+ +सह+ +ताप+ +पाप+ +हरिणी स्यात् आम्भसी धारणा !!3.72! <3.73/1> आम्भसीम् परमाम् मुद्राम् !यः जानाति सः योग+ +वित् ! <3.73/2> जले च गभीरे घोरे !मरणम् तस्य न उ भवेत् !!3.73! <3.74/1> इयम् तु परमा मुद्रा !गोपनीया प्रयत्नतः ! <3.74/2> प्रकाशात् सिद्धि+ +हानिः स्यात् !सत्यम् वच्मि च तत्त्वतः !!3.74! <3.75/1> यत् नाभि+ +स्थितम् इन्द्र+ +गोप+ +स+ +दृशम् बीज+ +त्रि+ +कोण+ +अन्वितम् @ ! <3.75/11> तत्त्वम् तेजमयम् प्रदीप्तम् अरुणम् रुद्रेण यत् सिद्धि+ +दम् ! <3.75/2> प्राणम् तत्र विनीय पञ्च+ +घटिकाः चित्त+ +अन्वितम् धारयेत् ! <3.75/3> एषा काल+ +गभीर+ +भीति+ +हरणी वैश्वानरी धारणा !!3.75! <3.76/1> प्रदीप्ते ज्वलिते वह्नौ !यदि पतति साधकः ! <3.76/2> एतत्+ +मुद्रा+ +प्रसादेन !सः जीवति न मृत्यु+ +भाक् !!3.76! <3.77/1> यत् भिन्न+ +अञ्जन+ +पुञ्ज+ +संनिभम् इदम् धूम्र+ +अवभासम् परम् ! <3.77/11> तत्त्वम् सत्त्वमयम् य+ +कार+ +सहितम् यत्र ईश्वरः देवता ! <3.77/2> प्राणम् तत्र विनीय पञ्च+ +घटिकाः चित्त+ +अन्वितम् धारयेत् ! <3.77/3> एषा खे गमनम् करोति यमिनाम् स्यात् वायवी धारणा !!3.77! <3.78/1> इयम् तु परमा मुद्रा !जरा+ +मृत्यु+ +विनाशिनी ! <3.78/2> वायुना म्रियते न अपि !खे च गति+ +प्रदायिनी !!3.78! <3.79/1> शठाय भक्ति+ +हीनाय !न देया यस्य कस्य+ +चित् ! <3.79/2> दत्ते च सिद्धि+ +हानिः स्यात् !सत्यम् वच्मि च चण्ड ते !!3.79! <3.80/1> यत् सिन्धौ वर+ +शुद्ध+ +वारि+ +स+ +दृशम् व्योमम् परम् भासितम् ! <3.80/11> तत्त्वम् देव+ +सदा+ +शिवेन सहितम् बीजम् ह+ +कार+ +अन्वितम् ! <3.80/2> प्राणम् तत्र विनीय पञ्च+ +घटिकाः चित्त+ +अन्वितम् धारयेत् ! <3.80/3> एषा मोक्ष+ +कवाट+ +भेदन+ +करी तु स्यात् @ नभः+ +धारणा !!3.80! <3.81/1> आकाशी+ +धारणाम् मुद्राम् !यः वेत्ति सः च योग+ +वित् ! <3.81/2> न मृत्युः जायते तस्य !प्रलये न अवसीदति !!3.81! <3.82/1> आकुञ्चयेत् गुद+ +द्वारम् !प्रकाशयेत् पुनः पुनः ! <3.82/2> सा भवेत् अश्विनी मुद्रा !शक्ति+ +प्रबोध+ +कारिणी !!3.82! <3.83/1> अश्विनी परमा मुद्रा गुह्य+ +रोग+ +विनाशिनी ! <3.83/2> बल+ +पुष्टि+ +करी च एव !a+ +काल+ +मरणम् हरेत् !!3.83! <3.84/1> कण्ठ+ +पृष्टे क्षिपेत् पादौ !पाशवत् दृढ+ +बन्धनम् ! <3.84/2> सा एव पाशिनी मुद्रा !शक्ति+ +प्रबोध+ +कारिणी !!3.84! <3.85/1> पाशिनी महती मुद्रा !बल+ +पुष्टि+ +विधायिनी ! <3.85/2> साधनीया प्रयत्नेन !साधकैः सिद्धि+ +काङ्क्षिभिः !!3.85! <3.86/1> काक+ +चञ्चुवत् आस्येन !पिबेत् वायुम् शनैः शनैः ! <3.86/2> काकी मुद्रा भवेत् एषा !सर्व+ +रोग+ +विनाशिनी !!3.86! <3.87/1> काकी+ +मुद्रा परा मुद्रा !सर्व+ +तन्त्रेषु गोपिता ! <3.87/2> अस्याः प्रसाद+ +मात्रेण !न रोगी काकवत् भवेत् !!3.87! <3.88/1> कण्ठ+ +मग्न+ +जले स्थित्वा !नासाभ्याम् जलम् आहरेत् ! <3.88/2> मुखात् निर्गमयेत् पश्चात् !पुनः वक्त्रेण च आहरेत् !!3.88! <3.89/1> नासाभ्याम् रेचयेत् पश्चात् !कुर्यात् एवम् पुनः पुनः ! <3.89/2> मातङ्गिनी परा मुद्रा !जरा+ +मृत्यु+ +विनाशिनी !!3.89! <3.90/1> विरले निः+ +जने देशे !स्थित्वा च एक+ +अग्र+ +मानसः ! <3.90/2> कुर्यात् मातङ्गिनीम् मुद्राम् !मातङ्गः इव जायते !!3.90! <3.91/1> यत्र यत्र स्थितः योगी !सुखम् अति+ +अन्तम् अश्नुते ! <3.91/2> तस्मात् सर्व+ +प्रयत्नेन !साधयेत् मुद्रिकाम् पराम् !!3.91! <3.92/1> वक्त्रम् किम्+ +चित्+ +सु+ +प्रसार्य !चालिनम् गलया पिबेत् ! <3.92/2> सा भवेत् भुज+ +गी मुद्रा !जरा+ +मृत्यु+ +विनाशिनी !!3.92! <3.93/1> यावत् च उदरे रोगम् !a+ +जीर्ण+ +आदि विशेषतः ! <3.93/2> तत् सर्वम् नाशयेत् आशु !यत्र मुद्रा भुजम्+ +गिनी !!3.93! <3.94/1> इदम् तु मुद्रा+ +पटलम् !कथितम् चण्ड ते शुभम् ! <3.94/2> वल्लभम् सर्व+ +सिद्धानाम् !जरा+ +मरण+ +नाशनम् !!3.94! <3.95/1> शठाय भक्ति+ +हीनाय !न देयम् यस्य कस्य+ +चित् ! <3.95/2> गोपनीयम् प्रयत्नेन !दुः+ +लभम् मरुताम् अपि !!3.95! <3.96/1> ऋजवे शान्त+ +चित्ताय !गुरु+ +भक्ति+ +पराय च ! <3.96/2> कुलीनाय प्रदातव्यम् !भोग+ +मुक्ति+ +प्रदायकम् !!3.96! <3.97/1> मुद्राणाम् पटलम् हि एतत् !सर्व+ +व्याधि+ +विनाशनम् ! <3.97/2> नित्यम् अभ्यास+ +शीलस्य !जठर+ +अग्नि+ +विवर्धनम् !!3.97! <3.98/1> न तस्य जायते मृत्युः !न अस्य जरा+ +आदिकम् तथा ! <3.98/2> न अग्नि+ +जल+ +भयम् तस्य !वायोः अपि कुतः भयम् !!3.98! <3.99/1> कासः श्वासः प्लीहा कुष्ठम् !श्लेष्म+ +रोगाः च विंशतिः ! <3.99/2> मुद्राणाम् साधनात् च एव !विनश्यन्ति न संशयः !!3.99! <3.100/1> बहुना किम् इह उक्तेन !सारम् वच्मि च चण्ड ते ! <3.100/2> न अस्ति मुद्रा+ +समम् किम्+ +चित् !सिद्धि+ +दम् क्षिति+ +मण्डले !!3.100! <3.101/0> [[इति श्री+ +घेरण्ड+ +संहितायाम् घेरण्ड+ +चण्ड+ +संवादे घट+ +स्थ+ +योग+ +प्रकरणे मुद्रा+ +प्रयोगः नाम तृतीय+ +उपदेशः !!3!! ]] <3.102/0> <4.1/1> घेरण्डः उवाच: <4.1/11> अथ अतः संप्रवक्ष्यामि !प्रत्याहारकम् उत्तमम् ! <4.1/2> यस्य विज्ञान+ +मात्रेण !काम+ +आदि+ +रिपु+ +नाशनम् !!4.1! <4.2/1> यतः यतः निश्चरति !मनः चञ्चलम् a+ +स्थिरम् ! <4.2/2> ततः ततः नियम्य एतत् !आत्मनि एव वशम् नयेत् !!4.2! <4.3/1> यत्र यत्र गता दृष्टिः !मनः तत्र प्रगच्छति ! <4.3/2> ततः प्रत्याहरेत् एतत् !आत्मनि एव वशम् नयेत् !!4.3! <4.4/1> पुरः+ +कारम् तिरः+ +कारम् !सु+ +श्राव्यम् वा भयानकम् ! <4.4/2> मनः तस्मात् नियम्य एतत् !आत्मनि एव वशम् नयेत् !!4.4! <4.5/1> शीतम् वा अपि तथा च उष्णम् !यत् मनः+ +स्पर्श+ +योगतः ! <4.5/2> तस्मात् प्रत्याहरेत् एतत् !आत्मनि एव वशम् नयेत् !!4.5! <4.6/1> सु+ +गन्धे वा अपि दुः+ +गन्धे !घ्राणेषु जायते मनः ! <4.6/2> तस्मात् प्रत्याहरेत् एतत् !आत्मनि एव वशम् नयेत् !!4.6! <4.7/1> मधुर+ +आम्लक+ +तिक्त+ +आदि+ +!+ +रसम् गतम् यदा मनः ! <4.7/2> तस्मात् प्रत्याहरेत् एतत् !आत्मनि एव वशम् नयेत् !!4.7! <4.8/1> शब्द+ +आदिषु अनुरक्तानि !निगृह्य अक्षाणि योग+ +वित् ! <4.8/2> कुर्यात् चित्त+ +अनुचारीणि !प्रत्याहार+ +परायणः !!4.8! <4.9/1> वश्यता परमा तेन !जायते अति+ +चल+ +आत्मनाम् ! <4.9/2> इन्द्रियाणाम् a+ +वश्यैः तैः !न योगी योग+ +साधकः !!4.9! <4.10/1> प्राण+ +आयामैः दहेत् दोषान् !धारणाभिः च किल्बिषम् ! <4.10/2> प्रत्याहारेण विषयान् !ध्यानेन अन्+ +ईश्वरान् गुणान् !!4.10! <4.11/1> यथा पर्वत+ +धातूनाम् !दोषाः दह्यन्ति धाम्यताम् ! <4.11/2> तथा इन्द्रिय+ +कृताः दोषाः !दह्यन्ते प्राण+ +निग्रहात् !!4.11! <4.12/1> समः सम+ +आसनः भूत्वा !संहृत्य चरणौ उभौ ! <4.12/2> संवृत+ +आस्यः तथा एव उरू !सम्यक् विष्टभ्य च अग्रतः !!4.12! <4.13/1> पार्ष्णिभ्याम् लिङ्ग+ +वृषणौ !a+ +स्पृशन् प्रयतः स्थितः ! <4.13/2> किम्+ +चित्+ +उन्नामित+ +शिराः !दन्तैः दन्तान् न संस्पृशेत् ! <4.13/3> संपश्यन् नासिक+ +अग्रम् स्वम् !दिशः च अन्+ +अवलोकयन् !!4.13! <4.14/1> रजसा तमसः वृत्तिम् !सत्त्वेन रजसः तथा ! <4.14/2> संछाद्य निः+ +मले सत्त्वे !स्थितः युञ्जीत योग+ +वित् !!4.14! <4.15/1> इन्द्रियाणि इन्द्रिय+ +अर्थेभ्यः !प्राण+ +आदीन् मनः एव च ! <4.15/2> निगृह्य समवायेन !प्रत्याहारम् उपक्रमेत् !!4.15! <4.16/1> यः तु प्रत्याहरेत् कामान् !सर्व+ +अङ्गान् ईव कच्छपः ! <4.16/2> सदा आत्म+ +रतिः एक+ +स्थः !पश्यति आत्मानम् आत्मनि !!4.16! <4.17/1> सः बाह्य+ +अभि+ +अन्तरम् शौचम् !निष्पाद्य à+ +कण्ठ+ +नाभितः ! <4.17/2> पूरयित्वा बुधः देहम् !प्रत्याहारम् उपक्रमेत् !!4.17! <4.18/1> तथा वै योग+ +युक्तस्य !योगिनः नियत+ +आत्मनः ! <4.18/2> सर्वे दोषाः प्रणश्यन्ति !स्व+ +स्थः च एव उपजायते !!4.18! <4.19/0> [[इति श्री+ +घेरण्ड+ +संहितायाम् घेरण्ड+ +चण्ड+ +संवादे घट+ +स्थ+ +योगे प्रत्याहार+ +प्रयोगः नाम चतुर्थ+ +उपदेशः !!4!! ]] <5.1/1> घेरण्डः उवाच: <5.1/11> अथ अतः संप्रवक्ष्यामि !प्राण+ +आयामस्य यत्+ +विधिम् ! <5.1/2> यस्य साधन+ +मात्रेण !देव+ +तुल्यः भवेत् नरः !!5.1! <5.2/1> आदौ स्थानम् तथा कालम् !मित+ +आहारम् तथा+ +अपरम् ! <5.2/2> नाडी+ +शुद्धिम् ततः पश्चात् !प्राण+ +आयामम् च साधयेत् !!5.2! <5.3/1> दूर+ +देशे तथा अरण्ये !राज+ +धान्याम् जन+ +अन्तिके ! <5.3/2> योग+ +आरम्भम् न कुर्वीत !कृतः चेत् सिद्धि+ +हा भवेत् !!5.3! <5.4/1> a+ +विश्वासम् दूर+ +देशे !अरण्ये भक्ष!वर्जितम् ! <5.4/2> लोक+ +आरण्ये प्रकाशः च !तस्मात् त्रीणि विवर्जयेत् !!5.4! <5.5/1> सु+ +देशे धार्मिके राज्ये !सु+ +भिक्षे निः+ +उपद्रवे ! <5.5/2> तत्र एकम् कुटिरम् कृत्वा !प्राचीरैः परिवेष्टयेत् !!5.5! <5.6/1> वापी+ +कूप+ +तडागम् च !प्राचीर+ +मध्य+ +वर्ति च ! <5.6/2> न अति+ +उच्चम् न अति+ +नीचम् वा !कुटिरम् कीट+ +वर्जितम् !!5.6! <5.7/1> सम्यक्+ +गोमय+ +लिप्तम् च !कुटिरम् रन्ध्र+ +वर्जितम् ! <5.7/2> एवम् स्थाने हि गुप्ते च !प्राण+ +आयामम् समभ्यसेत् !!5.7! <5.8/1> हेमन्ते शिशिरे ग्रीष्मे !वर्षायाम् च ऋतौ तथा ! <5.8/2> योग+ +आरम्भम् न कुर्वीत !कृते योगः हि रोग+ +दः !!5.8! <5.9/1> वसन्ते शरदि प्रोक्तम् !योग+ +आरम्भम् समाचरेत् ! <5.9/2> तदा योगः भवेत् सिद्धः !रोगात् मुक्तः भवेत् ध्रुवम् !!5.9! <5.10/1> चैत्र+ +आदि+ +फाल्गुन+ +अन्ते च !माघ+ +आदि+ +फाल्गुन+ +अन्तिके ! <5.10/2> द्वौ द्वौ मासौ ऋतु+ +भागौ !अनुभावः चतुः चतुः !!5.10! <5.11/1> वसन्तः चैत्र+ +वैशाखौ !ज्येष्ठ+ +आषाढौ च ग्रीष्मकौ ! <5.11/2> वर्षा श्रावण+ +भाद्राभ्याम् !शरत् आश्विन+ +कार्तिकौ ! <5.11/3> मार्ग+ +पौषौ च हेमन्तः !शिशिरः माघ+ +फाल्गुनौ !!5.11! <5.12/1> अनुभावम् प्रवक्ष्यामि !ऋतूनाम् च यथा+ +उदितम् ! <5.12/2> माघ+ +आदि+ +माधव+ +अन्ते हि !वसन्त+ +अनुभवः चतुः !!5.12! <5.13/1> चैत्र+ +आदि च आषाढ+ +अन्तम् च !ग्रीष्मः च अनुभवः चतुः ! <5.13/2> आषाढ+ +आदि च अश्विन+ +अन्तम् !वर्षा च अनुभवः चतुः !!5.13! <5.14/1> भाद्र+ +आदि मार्गशीर्ष+ +अन्तम् !शरदः अनुभवः चतुः ! <5.14/2> कार्तिक+ +आदि+ +माघ+ +मास+ +अन्तम् !हेमन्त+ +अनुभवः चतुः ! <5.14/3> मार्ग+ +आदीन् चतुरः मासान् !शिशिर+ +अनुभवम् विदुः !!5.14! <5.15/1> वसन्ते वा अपि शरदि !योग+ +आरम्भम् तु समाचरेत् ! <5.15/2> तदा योगः भवेत् सिद्धः !विना आयासेन कथ्यते !!5.15! <5.16/1> मित+ +आहारम् विना यः तु !योग+ +आरम्भम् तु कारयेत् ! <5.16/2> नाना+ +रोगः भवेत् तस्य !किम्+ +चित् योगः न सिध्यति !!5.16! <5.17/1> शालि+ +अन्नम् यव+ +पिण्डम् वा !गोधूम+ +पिण्डकम् तथा ! <5.17/2> मुद्गम् माष+ +चणक+ +आदि !शुभ्रम् च तुष+ +वर्जितम् !!5.17! <5.18/1> पटोलम् पनसम् मानम् !कक्कोलम् च शुक+ +आशकम् ! <5.18/2> द्राढिकाम् कर्कटीम् रम्भाम् !डुम्बरीम् कण्ट+ +कण्टकम् !!5.18! <5.19/1> आम+ +रम्भाम् बाल+ +रम्भाम् !रम्भा+ +दण्डम् च मूलकम् ! <5.19/2> वार्ताकीम् मूलकम् ऋद्धिम् !योगी भक्षणम् आचरेत् !!5.19! <5.20/1> बाल+ +शाकम् काल शाकम् !तथा पटोल+ +पत्रकम् ! <5.20/2> पञ्च+ +शाकम् प्रशंसीयात् !वास्तूकम् हिल+ +मोचिकाम् !!5.20! <5.21/1> शुद्धम् सु+ +मधुरम् स्निग्धम् !उदर+ +अर्ध+ +विवर्जितम् ! <5.21/2> भुज्यते सुर+ +संप्रीत्या [सु+ +रसम् प्रित्या] !मित+ +आहारम् इमम् विदुः !!5.21! <5.22/1> अन्नेन पूरयेत् अर्धम् !तोयेन तु तृतीयकम् ! <5.22/2> उदरस्य तुरीय+ +अंशम् !संरक्षेत् वायु+ +चारणे !!5.22! <5.23/1> कटु अम्लम् लवणम् तिक्तम् !भृष्टम् च दधि तक्रकम् ! <5.23/2> शाक+ +उत्कटम् तथा मद्यम् !तालम् च पनसम् तथा !!5.23! <5.24/1> कुलत्थम् मसूरम् पाण्डुम् !कूष्माण्डम् शाक+ +दण्डकम् ! <5.24/2> तुम्बी+ +कोल+ +कपित्थम् च !कण्ट+ +बिल्वम् पलाशकम् !!5.24! <5.25/1> कदम्बम् जम्बीरम् बिम्बम् !लकुचम् लशुनम् विषम् ! <5.25/2> काम+ +रङ्गम् पियालम् च !हिङ्गु+ +शाल्मलि+ +केमुकम् !!5.25! <5.26/1> योग+ +आरम्भे वर्जयेत् च !पथ+ +स्त्री+ +वह्नि+ +सेवनम् !!5.26! <5.27/1> नव+ +नीतम् घृतम् क्षीरम् !गुडम् शर्कर+ +आदि च ईक्षवम् ! <5.27/2> पक्व+ +रम्भाम् नारिकेलम् !दाडिम्बम् a+ +शिव+ +आसवम् ! <5.27/3> द्राक्षाम् तु लवलीम् धात्रीम् !रसम् अम्ल+ +विवर्जितम् !!5.27! <5.28/1> एला+ +जाति+ +लवङ्गम् च !पौरुषम् जम्बु+ +जाम्बलम् ! <5.28/2> हरीतकीम् खर्जूरम् च !योगी भक्षणम् आचरेत् !!5.28! <5.29/1> लघु+ +पाकम् प्रियम् स्निग्धम् !तथा धातु+ +प्रपोषणम् ! <5.29/2> मनः+ +अभिलषितम् योग्यम् !योगी भोजनम् आचरेत् !!5.29! <5.30/1> काठिन्यम् दुरितम् पूतिम् !उष्णम् पर्युषितम् तथा ! <5.30/2> अति+ +शीतम् च अति च उष्णम् !भक्ष्यम् योगी विवर्जयेत् !!5.30! <5.31/1> प्रातः+ +स्नान+ +उपवास+ +आदि+ +!+ +काय+ +क्लेश+ +विधिम् तथा ! <5.31/2> एक+ +आहारम् निः+ +आहारम् !याम+ +अन्ते च न कारयेत् !!5.31! <5.32/1> एवम्+ +विधि+ +विधानेन !प्राण+ +आयामम् समाचरेत् ! <5.32/2> आरम्भे प्रथमे कुर्यात् !क्षीर+ +आद्यम् नित्य+ +भोजनम् ! <5.32/3> मध्य+ +अह्ने च एव साय+ +अह्ने !भोजन+ +द्वयम् आचरेत् !!5.32! <5.33/1> कुश+ +आसने मृग+ +अजिने !व्याघ्र+ +अजिने च कम्बले ! <5.33/2> स्थूल+ +आसने समासीनः !प्राक्मुखः वा अपिउदक्+ +मुखः ! <5.33/3> नाडी+ +शुद्धिम् समासाद्य !प्राण+ +आयामम् समभ्यसेत् !!5.33! <5.34/1> चण्डकापालिः उवाच: <5.34/11> नाडी+ +शुद्धिम् कथम् कुर्यात् !नाडी+ +शुद्धिः तु की+ +दृशी ! <5.34/2> तत् सर्वम् श्रोतुम् इच्छामि !तत् वदस्व दया+ +निधे !!5.34! <5.35/1> घेरण्डः उवाच: <5.35/11> मल+ +आकुलासु नाडीषु !मारुतः न एव गच्छति ! <5.35/2> प्राण+ +आयामः कथम् सिध्येत् !तत्त्व+ +ज्ञानम् कथम् भवेत् ! <5.35/3> तस्मात् आदौ नडी+ +शुद्धिम् !प्राण+ +आयामम् ततः अभ्यसेत् !!5.35! <5.36/1> नाडी+ +शुद्धिः द्विधा प्रोक्ता !स+ +मनुः निः+ +मनुः तथा ! <5.36/2> बीजेन स+ +मनुम् कुर्यात् !निः+ +मनुम् धौति+ +कर्मणि !!5.36! <5.37/1> धौति+ +कर्म पुरा प्रोक्तम् !षट्+ +कर्म+ +साधने यथा ! <5.37/2> शृणुष्व स+ +मनुम् चण्ड !नाडी+ +शुद्धिः यथा भवेत् !!5.37! <5.38/1> उपविश्य आसने योगी !पद्म+ +आसनम् समाचरेत् ! <5.38/2> गुरु+ +आदि+ +न्यासनम् कृत्वा !यथा एव गुरु+ +भाषितम् ! <5.38/3> नाडी+ +शुद्धिम् प्रकुर्वीत !प्राण+ +आयाम+ +विशुद्धये !!5.38! <5.39/1> वायु+ +बीजम् ततः ध्यात्वा !धूम्र+ +वर्णम् स+ +तेजसम् ! <5.39/2> चन्द्रेण पूरयेत् वायुम् !बीजम् षट्+ +दशकैः सु+ +धीः !!5.39! <5.40/1> चतुः+ +षष्ट्या मात्रया च !कुम्भकेन एव धारयेत् ! <5.40/2> द्वा+ +त्रिंशत्+ +मात्रया वायुम् !सूर्य+ +नाड्या च रेचयेत् !!5.40! <5.41/1> नाभि+ +मूलाद् वह्निम् उत्थाप्य !ध्यायेत् तेजः वनी+ +युतम् ! <5.41/2> वह्नि+ +बीजम् @ षट्+ +दशेन !सूर्य+ +नाड्या च पूरयेत् !!5.41! <5.42/1> चतुः+ +षष्ट्या मात्रया च !कुम्भकेन एव धारयेत् ! <5.42/2> द्वा+ +त्रिंशत्+ +मात्रया वायुम् !शशि+ +नाड्या च रेचयेत् !!5.42! <5.43/1> नास+ +अग्रे शश+ +धृक् बिम्बम् !ध्यात्वा ज्योत्स्ना+ +समन्वितम् ! <5.43/2> ठम् बीजम् षट्+ +दशेन एव !इडया पूरयेत् मरुत् !!5.43! <5.44/1> चतुः+ +षष्ट्या मात्रया च ![कुम्भकेन एव] धारयेत् ! <5.44/2> a+ +मृत+ +प्लावितम् ध्यात्वा !प्राण+ +आयामम् समभ्यसेत् !!5.44! <5.45/0> वम् बीजम् शः+ +डशेन एव !सूर्य+ +नाड्या च पूरयेत् ! <5.45/1> वम् बीजम् शः+ +डशेन एव !सूर्य+ +नाड्या च पूरयेत् ! <5.45/2> द्वा+ +त्रिंशेन ल+ +कारेण !दृढम् भाव्यम् विरेचयेत् !!5.45! <5.46/1> एवम्+ +विधाम् नाडी+ +शुद्धिम् !कृत्वा नाडीम् विशोधयेत् ! <5.46/2> दृढः भूत्वा आसनम् कृत्वा !प्राण+ +आयामम् समाचरेत् !!5.46! <5.47/1> सहितः सूर्य+ +भेदः च !उज्जायी शीतली तथा ! <5.47/2> भस्त्रिका भ्रामरी मूर्च्छा !केवली च अष्ट कुम्भिकाः !!5.47! <5.48/1> सहितौ द्वि+ +विधौ प्रोक्तौ !प्राण+ +आयामम् समाचरेत् ! <5.48/2> स+ +गर्भः बीजम् उच्चार्य !निः+ +गर्भः बीज+ +वर्जितः ! <5.48/3> प्राण+ +आयामम् स+ +गर्भम् च !प्रथमम् कथयामि ते !!5.48! <5.49/1> सुख+ +आसने च उपविश्य !प्राक्+ +मुखः वा अपि उदक्+ +मुखः ! <5.49/2> ध्यायेत् विधिम् रजः+ +गुणम् !रक्त+ +वर्णम् a+ +वर्णकम् !!5.49! <5.50/1> इडया पूरयेत् वायुम् !मात्रया षट्+ +दशैः सु+ +धीः ! <5.50/2> पूरक+ +अन्ते कुम्भक+ +आद्ये !कर्तव्यः तु उड्डियानकः !!5.50! <5.51/1> सत्त्वमयम् हरिम् ध्यात्वा !u+ +कारैः शुक्ल+ +वर्णकैः ! <5.51/2> चतुः+ +षष्ट्या च मात्रया !अनिलम् कुम्भकम् चरेत् ! <5.51/3> कुम्भक+ +अन्ते रेचक+ +आद्ये !कर्तव्यम् च जालम्+ +धरम् !!5.51! <5.52/1> रुद्रम् तमः+ +गुणम् ध्यात्वा !म+ +कारैः कृष्ण+ +वर्णकैः ! <5.52/2> द्वा+ +त्रिंशत्+ +मात्रया च एव !रेचयेत् विधिना पुनः !!5.52! <5.53/1> पुनः पिङ्गलया आपूर्य !कुम्भकेन एव धारयेत् ! <5.53/2> इडया रेचयेत् पश्चात् !तत्+ +बीजेन क्रमेण तु !!5.53! <5.54/1> अनु+ +लोम+ +वि+ +लोमेन !वारम् वारम् च साधयेत् ! <5.54/2> पूरक+ +अन्ते कुम्भक+ +आद्ये !धृतम् नासा+ +पुट+ +द्वयम् ! <5.54/3> कनिष्ठा+ +a+ +नामिका+ +अङ्गुष्ठैः !तर्जनी+ +मध्यमे विना !!5.54! <5.55/1> प्राण+ +आयामम् नि+ +गर्भम् तु !विना बीजेन जायते ! <5.55/2> वाम+ +जानु+ +उपरि न्यस्त+ +!+ +वाम+ +पाणि+ +तलम् भ्रमेत् ! <5.55/3> मात्रा+ +आदि+ +शत+ +परि+ +अन्तम् !पूर+ +कुम्भक+ +रेचनम् !!5.55! <5.56/1> उत्तमा विंशतिः मात्रा !मध्यमा षट्+ +दशी स्मृता ! <5.56/2> अधमा द्वा+ +दशी मात्रा !प्राण+ +आयामाः त्रिधा स्मृताः !!5.56! <5.57/1> अधमात् जायते घर्मः !मेरु+ +कम्पः च मध्यमात् ! <5.57/2> उत्तमात् च भूमि+ +त्यागः !त्रि+ +विधम् सिद्धि+ +लक्षणम् !!5.57! <5.58/1> प्राण+ +आयामात् खे+ +चरत्वम् !प्राण+ +आयामात् रोग+ +नाशनम् ! <5.58/2> प्राण+ +आयामात् बोधयेत् शक्तिम् प्राण+ +आयामात् मन+ +उन्मनी ! <5.58/3> आनन्दः जायते चित्ते !प्राण+ +आयामी सुखी भवेत् !!5.58! <5.59/1> कथितम् सहितम् कुम्भम् !सूर्य+ +भेदनकम् शृणु ! <5.59/2> पूरयेत् सूर्य+ +नाड्या च !यथा+ +शक्ति बहिः+ +मरुत् !!5.59! <5.60/1> धारयेत् बहु+ +यत्नेन !कुम्भकेन जलम्+ +धरैः ! <5.60/2> यावत् स्वेदम् नख+ +केशाभ्याम् !तावत् कुर्वन्तु कुम्भकम् !!5.60! <5.61/1> प्राणः अपानः समानः च उदान+ +व्यानौ च वायवः ! <5.61/2> नागः कूर्मः च कृकरः !देव+ +दत्तः धनम्+ +जयः !!5.61! <5.62/1> हृदि प्राणः वहेत् नित्यम् !अपानः गुद+ +मण्डले ! <5.62/2> समानः नाभि+ +देशे तु !उदानः कण्ठ+ +मध्य+ +गः ! <5.62/3> व्यानः व्याप्य शरीरे तु !प्रधानाः पञ्च वायवः !!5.62! <5.63/1> प्राण+ +आद्याः पञ्च विख्याताः !नाग+ +आद्याः पञ्च वायवः ! <5.63/2> तेषाम् अपि च पञ्चानाम् !स्थानानि च वदामि अहम् !!5.63! <5.64/1> उद्गारे नागः आख्यातः !कूर्मः तु उन्मीलने स्मृतः ! <5.64/2> कृकरः क्षुत्+ +तृषे @ ज्ञेयः !देव+ +दत्तः विजृम्भणे ! <5.64/3> न जहाति मृते क्व अपि !सर्व+ +व्यापी धनम्+ +जयः !!5.64! <5.65/1> नागः गृह्णाति चैतन्यम् !कूर्मः च एव निमेषणम् ! <5.65/2> क्षुत्+ +तृषम् कृकरः च एव !जृम्भणम् चतुर्थेन तु ! <5.65/3> भवेत् धनम्+ +जयात् शब्दम् !क्षण+ +मात्रम् न निःसरेत् !!5.65! <5.66/1> सर्वम् च सूर्यकम् भित्वा !नाभि+ +मूलात् समुद्धरेत् !!5.66! <5.67/1> इडया रेचयेत् पश्चात् !धैर्येण a+ +खण्ड+ +वेगतः ! <5.67/2> पुनः सूर्येण च आकृष्य !कुम्भयित्वा यथा+ +विधि !!5.67! <5.68/1> रेचयित्वा साधयेत् तु !क्रमेण च पुनः पुनः ! <5.68/2> कुम्भकः सूर्य+ +भेदः तु !जरा+ +मृत्यु+ +विनाशकः !!5.68! <5.69/1> बोधयेत् कुण्डलीम् शक्तिम् !देह+ +अनल+ +विवर्धनम् ! <5.69/2> इति ते कथितम् चण्ड !सूर्य+ +भेदनम् उत्तमम् !!5.69! <5.70/1> नासाभ्याम् वायुम् आकृष्य !मुख+ +मध्ये च धारयेत् ! <5.70/2> हृत्+ +गलाभ्याम् समाकृष्य !वायुम् वक्त्रेण धारयेत् !!5.70! <5.71/1> मुखम् प्रफुल्लम् संरक्ष्य !कुर्यात् जालम्+ +धरम् ततः ! <5.71/2> à+ +शक्ति कुम्भकम् कृत्वा !धारयेत् a+ +विरोधतः !!5.71! <5.72/1> उज्जायी+ +कुम्भकम् कृत्वा !सर्व+ +कार्याणि साधयेत् ! <5.72/2> न भवेत् कफ+ +रोगः च !क्रूर+ +वायुः a+ +जीर्णकम् !!5.72! <5.73/1> आम+ +वातः क्षयः कासः !ज्वर+ +प्लीहा न जायते ! <5.73/2> जरा+ +मृत्यु+ +विनाशाय !च उज्जायीम् साधयेत् नरः !!5.73! <5.74/1> जिह्वया वायुम् आकृष्य !उदरे पूरयेत् शनैः ! <5.74/2> क्षणम् च कुम्भकम् कृत्वा !नासाभ्याम् रेचयेत् पुनः !!5.74! <5.75/1> सर्वदा साधयेत् योगी !शीतली+ +कुम्भकम् शुभम् ! <5.75/2> a+ +जीर्णम् कफ+ +पित्तम् च !न एव तस्य प्रजायते !!5.75 भस्त्रा इव लोह+ +काराणाम् !यथा+ +क्रमेण संभ्रमेत् ! <5.75/3> ततः वायुम् च नासाभ्याम् !उभाभ्याम् चालयेत् शनैः !!5.76! <5.77/1> एवम् विंशति+ +वारम् च !कृत्वा कुर्यात् च कुम्भकम् ! <5.77/2> तत्+ +अन्ते चालयेत् वायुम् !पूर्व+ +उक्तम् च यथा+ +विधि !!5.77! <5.78/1> त्रि+ +वारम् साधयेत् एनम् !भस्त्रिका+ +कुम्भकम् सु+ +धीः ! <5.78/2> न च रोगः न च क्लेशः !आरोग्यम् च दिने दिने !!5.78! <5.79/1> अर्ध+ +रात्रे गते योगी !जन्तूनाम् शब्द+ +वर्जिते ! <5.79/2> कर्णौ निधाय हस्ताभ्याम् !कुर्यात् पूरकम् उत्तमम् !!5.79! <5.80/1> शृणुयात् दक्षिणे कर्णे !नादम् अन्तः+ +गतम् सु+ +धीः ! <5.80/2> प्रथमम् झिंझी+ +नादम् च !वंशी+ +नादम् ततः परम् ! <5.80/3> मेघ+ +घर्घर+ +भ्रामरी च !घण्टा+ +कांस्यम् ततः परम् !!5.80! <5.81/1> तुरी+ +भेरी+ +मृत्+ +अङ्ग+ +आदि+ +!+ +वीणा+ +नादक+ +दुन्दुभिः ! <5.81/2> एवम् नाना+ +विधः नादः !जायते नित्यम् अभ्यसात् !!5.81! <5.82/1> अन्+ +आहतस्य शब्दस्य !तस्य शब्दस्य यः ध्वनिः ! <5.82/2> ध्वनेः अन्तः+ +गतम् ज्योतिः !ज्योतिः अन्तः+ +गतम् मनः !!5.82! <5.83/1> तस्मिन् तु विलयम् याति !तत् विष्णोः परमम् पदम् ! <5.83/2> एवम् भ्रामरी+ +संसिद्धिः !समाधि+ +सिद्धिम् आप्नुयात् !!5.83! <5.84/1> मुखे च कुम्भकम् कृत्वा !भ्रुवोः अन्तः+ +गतम् मनः ! <5.84/2> संत्यज्य विषयान् सर्वान् !मनः+ +मूर्च्छा सुख+ +प्रदा !!5.84! <5.85/1> आत्मनि मन+ +संयोगात् !आनन्दम् जायते ध्रुवम् ! <5.85/2> एवम् नाना+ +विधा+ +आनन्दः !जायते नित्यम् अभ्यसात् ! <5.85/3> एवम् अभ्यास+ +योगेन !समाधि+ +सिद्धिम् आप्नुयात् !!5.85! <5.86/1> भुजम्+ +गिन्याः श्वास+ +वशात् !a+ +जपा जायते ननु ! <5.86/2> हम्+ +कारेण बहिः याति !सः+ +कारेण विशेत् पुनः !!5.86! <5.87/1> षट् शतानि दिवा+ +रात्रौ !सहस्राणि एक+ +विंशतिः ! <5.87/2> a+ +जपाम् नाम गायत्रीम् !जीवः जपति सर्वदा !!5.87! <5.88/1> मूल+ +आधारे यथा हंसः !तथा हि हृदि पङ्क+ +जे ! <5.88/2> तथा नासा+ +पुट+ +द्वन्द्वे !त्रि+ +वेणी+ +संगम+ +आगमम् !!5.88! <5.89/1> षट्+ +नवति+ +अङ्गुली+ +मानम् !शरीरम् कर्म+ +रूपकम् ! <5.89/2> देहात् बहिः+ +गतः वायुः !स्व+ +भावात् द्वा+ +दश+ +अङ्गुलिः !!5.89! <5.90/1> शयने षट्+ +दश+ +अङ्गुल्यः !भोजने विंशतिः तथा ! <5.90/2> चतुः+ +विंश+ +अङ्गुलिः पन्थे !निद्रायाम् त्रिंशत्+ +अङ्गुलिः ! <5.90/3> मैथुने षट्+ +त्रिंशत् उक्तम् !व्यायामे च ततः अधिकम् !!5.90! <5.91/1> स्व+ +भावे अस्य गतेः न्यूने !परम् आयुः प्रवर्धते ! <5.91/2> आयुः+ +क्षयः अधिके प्रोक्तः !मारुते च अन्तरात् गते !!5.91! <5.92/1> तस्मात् प्राणे स्थिते देहे !मरणम् न एव जायते ! <5.92/2> वायुना घट+ +संबन्धे !भवेत् केवल+ +कुम्भकः !!5.92! <5.93/1> यावत्+ +जीवम् जपेत् मन्त्रम् !a+ +जपा+ +संख्य+ +केवलम् ! <5.93/2> अद्य+ +अवधि धृतम् संख्या+ +!+ +विभ्रमम् केवली+ +कृते !!5.93! <5.94/1> अतः एव हि कर्तव्यः !केवली+ +कुम्भकः नरैः ! <5.94/2> केवली च a+ +जपा+ +संख्या !द्वि+ +गुणा च मन+ +उन्मनी !!5.94! <5.95/1> नासाभ्याम् वायुम् आकृष्य !केवलम् कुम्भकम् चरेत् ! <5.95/2> एक+ +आदिक+ +चतुः+ +षष्टिम् !धारयेत् प्रथमे दिने !!5.95! <5.96/1> केवलीम् अष्टधा कुर्यात् !यामे यामे दिने दिने ! <5.96/2> अथ वा पञ्चधा कुर्यात् !यथा तत् कथयामि ते !!5.96! <5.97/1> प्रातः मध्य+ +अह्न+ +साय+ +अह्ने !मध्य+ +रात्रे चतुर्थके ! <5.97/2> त्रि+ +संध्यम् अथ वा कुर्यात् !सम+ +माने दिने दिने !!5.97! <5.98/1> पञ्च+ +वारम् दिने वृद्धिः !वार+ +एकम् च दिने तथा ! <5.98/2> a+ +जपा+ +परिमाणे @ च !यावत् सिद्धिः प्रजायते !!5.98! <5.99/1> प्राण+ +आयामम् केवलीम् नाम !तदा वदति योग+ +वित् ! <5.99/2> कुम्भके केवले सिद्धे !किम् न सिध्यति भू+ +तले !!5.99! <5.100/0> [[इति श्री+ +घेरण्ड+ +संहितायाम् घेरण्ड+ +चण्ड+ +संवादे घत+ +स्थ+ +योग+ +प्रकरणे प्राण+ +आयाम+ +प्रयोगः नाम पञ्चम+ +उपदेशः !!5! ]] <6.1/1> घेरण्डः उवाच: <6.1/11> स्थूलम् ज्योतिः तथा सूक्ष्मम् !ध्यानस्य त्रि+ +विधम् विदुः ! <6.1/2> स्थूलम् मूर्तिमयम् प्रोक्तम् !ज्योतिः तेजोमयम् तथा ! <6.1/3> सूक्ष्मम् बिन्दुमयम् ब्रह्म !कुण्डली पर+ +देवता !!6.1! <6.2/1> स्वकीय+ +हृदये ध्यायेत् !सुधा+ +सागरम् उत्तमम् ! <6.2/2> तत्+ +मध्ये रत्न+ +द्वीपम् तु !सु+ +रत्न+ +वालुकामयम् !!6.2! <6.3/1> चतुः+ +दिक्षु नीप+ +तरुम् !बहु+ +पुष्प+ +समन्वितम् ! <6.3/2> नीप+ +उप+ +वन+ +संकुलैः !वेष्टितम् परिता @ इव !!6.3! <6.4/1> मालती+ +मल्लिका+ +जाती+ +!+ +केसरैः चम्पकैः तथा ! <6.4/2> पारिजातैः स्थल+ +पद्मैः !गन्धा+ +मोदित+ +दिक्+ +मुखैः !!6.4! <6.5/1> तत्+ +मध्ये संस्मरेत् योगी !कल्प+ +वृक्षम् मनः+ +रमम् ! <6.5/2> चतुः+ +शाखा+ +चतुः+ +वेदम् !नित्य+ +पुष्प+ +फल+ +अन्वितम् !!6.5! <6.6/1> भ्रमराः कोकिलाः तत्र !गुञ्जन्ति निगदन्ति च ! <6.6/2> ध्यायेत्+ +तत्र स्थिरः भूत्वा !महा+ +माणिक्य+ +मण्डपम् !!6.6! <6.7/1> तत्+ +मध्ये तु स्मरेत् योगी !पर्यङ्कम् सु+ +मनः+ +हरम् ! <6.7/2> तत्र इष्ट+ +देवताम् ध्यायेत् !यत्+ +ध्यानम् गुरु+ +भाषितम् !!6.7! <6.8/1> यस्य देवस्य यत् रूपम् !यथा भूषण+ +वाहनम् ! <6.8/2> तत् रूपम् ध्यायते नित्यम् !स्थूल+ +ध्यानम् इदम् विदुः !!6.8! <6.9/1> सहस्र+ +अर+ +महापद्मे !कर्णिकायाम् विचिन्तयेत् ! <6.9/2> विलग्न+ +सहितम् पद्मम् !द्वा+ +दशैः दल+ +संयुतम् !!6.9! <6.10/1> शुभ्र+ +वर्णम् महा+ +तेजः !द्वा+ +दशैः बीज+ +भाषितम् ! <6.10/2> स+ +ह+ +क्ष+ +म+ +व+ +ल+ +रि+ +युम् !हम्+ +स+ +श+ +क्तिम् यथा+ +क्रमम् !!6.10! <6.11/1> तत्+ +मध्ये कर्णिकायाम् तु !a+ +क+ +थ+ +आदि+ +रेखा+ +त्रयम् ! <6.11/2> ह+ +ल+ +क्ष+ +कोण+ +संयुक्तम् !प्रणवम् तत्र वर्तते !!6.11! <6.12/1> नाद+ +बिन्दुमयम् पीठम् !ध्यायेत् तत्र मनः+ +हरम् ! <6.12/2> तत्र+ +उपरि हम्+ +स+ +युग्मम् !पादुका तत्र वर्तते !!6.12! <6.13/1> ध्यायेत्तत्र गुरुम् देवम् !वि+ +भुजम् च त्रि+ +लोचनम् ! <6.13/2> श्वेत+ +अम्बर+ +धरम् देवम् !शुक्ल+ +गन्ध+ +अनुलेपनम् !!6.13! <6.14/1> शुक्ल+ +पुष्पमयम् माल्यम् !रक्त+ +शक्ति+ +समन्वितम् ! <6.14/2> एवम्+ +विध+ +गुरु+ +ध्यानात् !स्थूल+ +ध्यानम् प्रसिध्यति !!6.14! <6.15/1> कथितम् स्थूल+ +ध्यानम् तु !तेजः+ +ध्यानम् शृणुष्व मे ! <6.15/2> यत्+ +ध्यानेन योग+ +सिद्धिः !आत्म+ +प्रति+ +अक्षम् एव च ! <6.15/3> मूल+ +आधारे कुण्डलिनी !भुज+ +ग+ +आकार+ +रूपिणी !!6.15! <6.16/1> जीव+ +आत्मा तिष्ठति तत्र !प्रदीप+ +कलिका+ +आकृतिः ! <6.16/2> ध्यायेत् तेजोमयम् ब्रह्म !तेजः+ +ध्यानम् तत् एव हि !!6.16! <6.17/1> नाभि+ +मूले स्थितम् सूर्य+ +!+ +मण्डलम् वह्नि+ +संयुतम् ! <6.17/2> ध्यायेत् तेजः महत् व्याप्तम् !तेजः+ +ध्यानम् तत् एव हि !!6.17! <6.18/1> भ्रुवोः मध्ये मन+ +ऊर्ध्वे च !यत् तेजः प्रणव+ +आत्मकम् ! <6.18/2> ध्यायेत् ज्वाल+ +अवली+ +युक्तम् !तेजः+ +ध्यानम् तत् एव हि !!6.18! <6.19/1> तेजः+ +ध्यानम् श्रुतम् चण्ड !सूक्ष्म+ +ध्यानम् वदामि अहम् ! <6.19/2> बहु+ +भाग्य+ +वशात् यस्य !कुण्डली जाग्रती भवेत् !!6.19! <6.20/1> आत्मना सह योगेन !नेत्र+ +रन्ध्रात् विनिर्गता ! <6.20/2> विहरेत् राज+ +मार्गे च !चञ्चलत्वात् न दृश्यते !!6.20! <6.21/1> शांभवी+ +मुद्रया योगी !ध्यान+ +योगेन सिध्यति ! <6.21/2> सूक्ष्म+ +ध्यानम् इदम् गोप्यम् !देवानाम् अपि दुः+ +लभम् !!6.21! <6.22/1> स्थूल+ +ध्यानात् शत+ +गुणम् !तेजः+ +ध्यानम् प्रचक्षते ! <6.22/2> तेजः+ +ध्यानात् लक्ष+ +गुणम् !सूक्ष्म+ +ध्यानम् परात्+ +परम् !!6.22! <6.23/1> इति ते कथितम् चण्ड !ध्यान+ +योगम् सु+ +दुः+ +लभम् ! <6.23/2> आत्मा स+ +अक्षात् भवेत् यस्मात् !तस्मात् ध्यानम् विशिष्यते !!6.23! <6.24/0> [[इति श्री+ +घेरण्ड+ +संहितायाम् घेरण्ड+ +चण्ड+ +संवादे घत+ +स्थ+ +योगे सप्त+ +साधने ध्यान+ +योगः नाम षष्ठ+ +उपदेशः !!6! ]] <7.1/1> घेरण्डः उवाच: <7.1/11> समाधिः च परम् तत्त्वम् !बहु+ +भाग्येन लभ्यते ! <7.1/2> गुरोः कृपा+ +प्रसादेन !प्राप्यते गुरु+ +भक्तितः !!7.1! <7.2/1> विद्या+ +प्रतीतिः स्व+ +गुरु+ +प्रतीतिः ! <7.2/2> आत्म+ +प्रतीतिः मनसः प्रबोधः ! <7.2/3> दिने दिने यस्य भवेत् सः योगी ! <7.2/4> सु+ +शोभन+ +अभ्यासम् उपैति सद्यः !!7.2! <7.3/1> घटात् भिन्नम् मनः कृत्वा !ऐक्यम् कुर्यात् पर+ +आत्मनि ! <7.3/2> समाधिम् तम् विजानीयात् !मुक्त+ +संज्ञः दशा+ +आदिभिः !!7.3! <7.4/1> अहम् ब्रह्म न च अन्यः अस्मि !ब्रह्म एव अहम् न शोक+ +भाक् ! <7.4/2> सत्+ +चित्+ +आनन्द+ +रूपः अहम् !नित्य+ +मुक्तः स्व+ +भाववान् !!7.4! <7.5/1> शांभव्या च एव खे+ +चर्या !भ्रामर्या योनि+ +मुद्रया ! <7.5/2> ध्यानम् नादम् रस+ +आनन्दम् !लय+ +सिद्धिः चतुः+ +विधा !!7.5! <7.6/1> पञ्चधा भक्ति+ +योगेन !मनः+ +मूर्च्छा च षट्+ +विधा ! <7.6/2> षट्+ +विधः अयम् राज+ +योगः !प्रति+ +एकम् अवधारयेत् !!7.6! <7.7/1> शांभवीम् मुद्रिकाम् कृत्वा !आत्म+ +प्रति+ +अक्षम् आनयेत् ! <7.7/2> बिन्दु ब्रह्ममयम् दृष्ट्वा !मनः तत्र नियोजयेत् !!7.7! <7.8/1> ख+ +मध्ये कुरु च आत्मानम् !आत्म+ +मध्ये च खम् कुरु ! <7.8/2> आत्मानम् खमयम् दृष्ट्वा !न किम्+ +चित् अपि बाध्यते ! <7.8/3> सत्+ +आनन्दमयः भूत्वा !समाधि+ +स्थः भवेत् नरः !!7.8! <7.9/1> खे+ +चरी+ +मुद्रा+ +साधनात् !रसनाः ऊर्ध्व+ +गता यदा ! <7.9/2> तदा समाधि+ +सिद्धिः स्यात् !हित्वा साधारण+ +क्रियाम् !!7.9! <7.10/1> अनिलम् मन्द+ +वेगेन !भ्रामरी+ +कुम्भकम् चरेत् ! <7.10/2> मन्दम् मन्दम् रेचयेत् वायुम् !भृङ्ग+ +नादम् ततः भवेत् !!7.10! <7.11/1> अन्तः+ +स्थम् भ्रमरी+ +नादम् !श्रुत्वा तत्र मनः नयेत् ! <7.11/2> समाधिः जायते तत्र !आनन्दः सः अहम् इति अतः !!7.11! <7.12/1> योनि+ +मुद्राम् समासाद्य !स्वयम् शक्तिमयः भवेत् ! <7.12/2> सु+ +शृङ्गार+ +रसेन एव !विहरेत् परम+ +आत्मनि !!7.12! <7.13/1> आनन्दमयः संभूत्वा !ऐक्यम् ब्रह्मणि संभवेत् ! <7.13/2> अहम् ब्रह्मेति च a+ +द्वैतम् !समाधिः तेन जायते !!7.13! <7.14/1> स्वकीय+ +हृदये ध्यायेत् !इष्ट+ +देव+ +स्व+ +रूपकम् ! <7.14/2> चिन्तयेत् भक्ति+ +योगेन !परम+ +आह्लाद+ +पूर्वकम् !!7.14! <7.15/1> आनन्द+ +अश्रु+ +पुलकेन !दशा+ +a+ +भावः प्रजायते ! <7.15/2> समाधिः संभवेत् तेन !संभवेत् च मन+ +उन्मनी !!7.15! <7.16/1> मनः+ +मूर्च्छाम् समासाद्य !मनः आत्मनि योजयेत् ! <7.16/2> पर+ +आत्मनः समायोगात् !समाधिम् समवाप्नुयात् !!7.16! <7.17/1> इति ते कथितम् चण्ड !समाधिः मुक्ति+ +लक्षणम् ! <7.17/2> राज+ +योगः समाधिः स्यात् !एक+ +आत्मनि एव साधनम् ! <7.17/3> उन्मनी सह+ +ज+ +अवस्था !सर्वे च एक+ +आत्म+ +वाचकाः !!7.17! <7.18/1> जले विष्णुः स्थले विष्णुः !विष्णुः पर्वत+ +मस्तके ! <7.18/2> ज्वाला+ +माल+ +आकुले विष्णुः !सर्वम् विष्णुमयम् जगत् !!7.18! <7.19/1> भू+ +चराः खे+ +चराः च अमी !यावन्तः जीव+ +जन्तवः ! <7.19/2> वृक्ष+ +गुल्म+ +लता+ +वल्ली+ +!+ +तृण+ +आद्याः वारि पर्वताः ! <7.19/3> सर्वम् ब्रह्म विजानीयात् !सर्वम् पश्यति च आत्मनि !!7.19! <7.20/1> आत्मा घत+ +स्थ+ +चैतन्यम् !a+ +द्वैतम् शाश्वतम् परम् ! <7.20/2> घटात् भिन्नतरम् ज्ञानम् !वीत+ +रागम् वि+ +वासनम् !!7.20! <7.21/1> एवम्+ +विधिः समाधिः स्यात् !सर्व+ +संकल्प+ +वर्जितः ! <7.21/2> स्व+ +देहे पुत्र+ +दार+ +आदि+ +!+ +बान्धवेषु धन+ +आदिषु ! <7.21/3> सर्वेषु निः+ +ममः भूत्वा !समाधिम् समवाप्नुयात् !!7.21! <7.22/1> लय+ +a+ +मृतम् परम् तत्त्वम् !शिव+ +उक्तम् वि+ +विधानि च ! <7.22/2> तेषाम् संक्षेपम् आदाय !कथितम् मुक्ति+ +लक्षणम् !!7.22! <7.23/1> इति ते कथितः चण्ड !समाधिः दुः+ +लभः परः ! <7.23/2> यम् ज्ञात्वा न पुनः+ +जन्म !जायते भूमि+ +मण्डले !!7.23! <7.24/0> [[इति श्री+ +घेरण्ड+ +संहितायाम् घेरण्ड+ +चण्ड+ +संवादे घत+ +स्थ+ +योग+ +साधने योगस्य सप्त+ +सारे समाधि+ +योगः नाम सप्तम+ +उपदेशः समाप्तः !!7! ]]