NICHT NACH CSX KONVERTIEREN! Gheranda-Samhita Electronic text based on the edition: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). Input by Peter Thomi, edited by Peter Schreiner Analytic text, BHELA conventions For input conventions etc. see introduction to the analytic version (TUSTEP conventions). Bhela 1 2 3 4 5 ... <1.0/1> ÃdÅ3श्वराय प्रणनामि तस्मै ! <1.0/2> येनो7पदिष्टा हठ-योग-विद्या ! <1.0/3> विराजते प्रोन्नत-राज-योगम् ! <1.0/4> आरोढुम् इच्छोर् अधिरोहिणी9व !!1.0! <1.1/1> एकदा चण्डकापालिर् !गत्वा घेरण्ड-कुट्टिरम् ! <1.1/2> प्रणम्य विनयाद् भक्त्या !घेरण्डं परिपृच्छ्हति !!1.1! <1.2/1> चण्डकापालिर् उवाच: घट-स्थ-योगं योगे3श !तत्त्व-ज्ञानस्य कारणम् ! <1.2/2> इदानीं श्रोतुम् इच्छामि !योगे3श्वर वद प्रभो !!1.2! <1.3/1> घेरण्ड उवाच: साधु साधु महा-बाहो !यन् मां त्वं परिपृच्छसि ! <1.3/2> कथयामि हि ते तत्त्वं !sÃ1वधानो ऽवधारय !!1.3! <1.4/1> nÃ7स्ति माया-समः पाशो !nÃ7स्ति योगात् परं बलम् ! <1.4/2> न हि ज्ञानात् परो बन्धुर् !nÃ7हं-कारात् परो रिपुः !!1.4! <1.5/1> अभ्यासात् kÃ3दि-वर्णा3der !यथा शास्त्राणि बोधयेत् ! <1.5/2> तथा योगं समासाद्य !तत्त्व-ज्ञानं च लभ्यते !!1.5! <1.6/1> सुकृतैर् दुष्-कृतैः कार्यैर् !जायते प्राणिनां घटः ! <1.6/2> घटाद् उत्पद्यते कर्म !घट-यन्त्रं यथा भ्रमेत् !!1.6! <1.7/1> ऊर्ध्वा1धो भ्रमते यद्वद् !घट-यन्त्रं गवां वशात् ! <1.7/2> तद्वत् कर्म-वशाज् जीवो !भ्रमते जन्म-मृत्युना !!1.7! <1.8/1> आम-कुम्भ ivÃ7म्भः-स्थो !जीर्यमाणः सदा घटः ! <1.8/2> योगा1नलेन संदह्य !घट-शुद्धिं समाचरेत् !!1.8! <1.9/1> शोधनं दृढता cai7व !स्थैर्यं धैर्यं च लाघवम् ! <1.9/2> प्रत्य्-अक्षं च निर्लिप्तं च !घत-स्थं सप्त-साधनम् !!1.9! <1.10/1> षट्-कर्मणा शोधनं च !आसनेन भवेद् दृढम् ! <1.10/2> मुद्रया स्थिरता cai7व प्रत्याहारेण धैर्यता !!1.10! <1.11/1> प्राणा3यामाल् लाघवं च !ध्यानात् प्रत्य्-अक्षम् आत्मनि ! <1.11/2> समाधिना निर्लिप्तं च !मुक्तिर् एव न संशयः !!1.11! <1.12/1> धौतिर् वस्तिस् तथा नेतिर् !लौलिकी त्राटकं तथा ! <1.12/2> कपालभातिश् cai7तानि !षट्-कर्माणि समाचरेत् !!1.12! <1.13/1> अन्तर्-धौतिर् दन्त-धौतिर् !हृद्-धौतिर् मूल-शोधनम् ! <1.13/2> धौत्यश् चतुर्-विधा प्रोक्ता !घटं कुर्वन्ति निर्-मलम् !!1.13! <1.14/1> वात-सारं वारि-सारं !वह्नि-सारं बहिष्-कृतम् ! <1.14/2> घटस्य निर्-मला1र्थाय ह्य् !अन्तर्-धौतिश् चतुर्-विधा !!1.14! <1.15/1> काक-चञ्चूवद् आस्येन !पिबेद् वायुं शनैः शनैः ! <1.15/2> चालयेद् उदरं पश्चाद् !वर्त्मना रेचयेच् छनैः !!1.15! <1.16/1> वात-सारं परं गोप्यं !देह-निर्-मल-कारकम् ! <1.16/2> सर्व-रोग-क्षय-करं !देहा1नल-विवर्धकम् !!1.16! <1.17/1> Ã-कण्ठं पूरयेद् वारि !वक्त्रेण च पिबेच् छनैः ! <1.17/2> चालयेद् उदरेणै7व !co7दराद् रेचयेद् अधः !!1.17! <1.18/1> वारि-सारं परं गोप्यं !देह-निर्-मल-कारकम् ! <1.18/2> साधयेद् यः प्रयत्नेन !देव-देहं प्रपद्यते !!1.18! <1.19/1> वारि-सारं परां धौतिं !साधयेद् यः प्रयत्नतः ! <1.19/2> मल-देहं शोधयित्वा !देव-देहं प्रपद्यते !!1.19! <1.20/1> नाभि-ग्रन्थिं मेरु-पृष्ठे !शत-वारं च कारयेत् ! <1.20/2> उदरा3मय-जं त्यक्त्वा !जाठरा1ग्निं विवर्धयेत् ! <1.20/3> वह्नि-सारम् इयं धौतिर् !योगिनां योग-सिद्धि-दा !!1.20! <1.21/1> एषा धौतिः परा गोप्या !न प्रकाश्या कदा-चन ! <1.21/2> केवलं धौति-मात्रेण !देव-देहो भवेद् ध्रुवम् !!1.21! <1.22/1> काकी-मुद्रां साधयित्वा !पूरयेद् उदरं महत् ! <1.22/2> धारयेद् अर्धयामं तु !चालयेद् अध-वर्त्मना ! <1.22/3> एषा धौतिः परा गोप्या !न प्रकाश्या कदा-चन !!1.22! <1.23/1> नाभि-मग्न-जले स्थित्वा !शक्ति-nìÅæ विमर्जयेत् ! <1.23/2> काराभ्यां क्षालयेन् nìÅæ !यावन् मल-विसर्जनम् !!1.23! <1.24/1> तावत् प्रक्षाल्य nìÅæ च !उदरे वेशयेत् पुनः ! <1.24/2> इदं प्रक्षालनं गोप्यं !देवानाम् अपि दुर्-लभम् ! <1.24/3> केवलं धौति-मात्रेण !देव-देहो भवेद् ध्रुवम् !!1.24! <1.25/1> याम् आर्ध-धारणा-शक्तिं यावन् न साधयेन् नरः ! <1.25/2> बहिष्-कृतं महा-धौती !तावन् nai7व तु जायते !!1.25! <1.26/1> दन्त-मूलं जिह्वा-मूलं !रन्ध्रं च कर्ण-युग्मयोः ! <1.26/2> कपाल-रन्ध्रं पञ्चे7ति@ !दन्तधौतिर्विधीयते !!1.26! <1.27/1> खदिरेण रसेना7थ !मृत्तिकया च शुद्धया ! <1.27/2> मार्जयेद् दन्त-मूलं च !यावत् किल्बिषम् आहरेत् !!1.27! <1.28/1> दन्त-मूलं परा धौतिर् !योगिनां योग-साधने ! <1.28/2> नित्यं कुर्यात् प्रभाते च !दन्त-रक्षाय योग-वित् ! <1.28/3> दन्त-मूलं धारणा4दि- !-कार्येषु योगिनां यतः !!1.28! <1.29/1> अथा7तः संप्रवक्ष्यामि !जिह्वा-शोधन-कारणम् ! <1.29/2> जरा-मरण-रोगा3दीन् !नाशयेद् दीर्घ-लम्बिका !!1.29! <1.30/1> तर्जनी-मध्यमा-नामा !अङ्गुलि-त्रय-योगतः ! <1.30/2> वेशयेद् गल-मध्ये तु !मार्जयेल् लम्बिका-मलम् ! <1.30/3> शनैः शनैर् मार्जयित्वा !कफ-दोषं निवारयेत् !!1.30! <1.31/1> मार्जयेन् नवनीतेन !दोहयेच् च पुनः पुनः ! <1.31/2> तद्-अग्रं लौह-यन्त्रेण !कर्षयित्वा पुनः पुनः !!1.31! <1.32/1> नित्यं कुर्यात् प्रयत्नेन !रवेर् उदयके ऽस्तके ! <1.32/2> एवं कृते तु नित्ये च !लम्बिका दीर्घतां गता !!1.32! <1.33/1> तर्जन्य्--अङ्गुल्य्-अग्र-योगान्@ !मार्जयेत् कर्ण-रन्ध्रयोः ! <1.33/2> नित्यम् अभ्यास-योगेन !नादा1न्तरं प्रकाशनम् !!1.33! <1.34/1> वृद्धा1ङ्गुष्ठेन दक्षेण !मर्दयेद् भाल-रन्ध्रकम् ! <1.34/2> एवम् अभ्यास-योगेन !कफ-दोषं निवारयेत् !!1.34! <1.35/1> nìŠnir-मलतां याति !दिव्य-दृष्टिः प्रजायते ! <1.35/2> निद्रा2न्ते भोजना1न्ते च !दिवा1न्ते च दिने दिने !!1.35! <1.36/1> हृद्-धौतिं त्रि-विधां कुर्याद् !दण्ड-वमन-वाससा !!1.36! <1.37/1> रम्भा-दण्डं हरिद्-दण्डं !वेत्र-दण्डं तथै9व च ! <1.37/2> हृन्-मध्ये चालयित्वा तु !पुनः प्रत्याहरेच् छनैः !!1.37! <1.38/1> कफ-पित्तं तथा क्लेदं !रेचयेद् ऊर्ध्व-वर्त्मना ! <1.38/2> दण्ड-धौति-विधानेन !हृद्-रोगं नाशयेद् ध्रुवम् !!1.38! <1.39/1> भोजना1न्ते पिबेद् वारि !Ã-कर्ण-पूरितं सु-धीः ! <1.39/2> ऊर्ध्व-दृष्टिं क्षणं कृत्वा !तज् जलं वमयेत् पुनः ! <1.39/3> नित्यम् अभ्यास-योगेन !कफ-पित्तं निवारयेत् !!1.39! <1.40/1> eko3न-विंशतिः हस्तः !पञ्च-विंशति वै तथा ! <1.40/2> चतुर्-अङ्गुल-विस्तारं !सूक्ष्म-वस्त्रं शनैर् ग्रसेत् ! <1.40/3> पुनः प्रत्याहरेद् एतत् !प्रोच्यते धौति-कर्मकम् !!1.40! <1.41/1> गुल्म-ज्वर-प्लीहा-कुष्ठ- !-कफ-पित्तं विनश्यति ! <1.41/2> आरोग्यं बल-पुष्टिश् च !भवेत् तस्य दिने दिने !!1.41! <1.42/1> अपान-क्रूरता तावद् !यावन्-मूलं न शोधयेत् ! <1.42/2> तस्मात् सर्व-प्रयत्नेन !मूल-शोधनम् आचरेत् !!1.42! <1.43/1> पीत-मूलस्य दण्डेन !मध्यमा1ङ्गुलिना9पि वा ! <1.43/2> यत्नेन क्षालयेद् गुह्यं !वारिणा च पुनः पुनः !!1.43! <1.44/1> वारयेत् कोष्ठ-काठिन्यम् !आमा-जीर्णं निवारयेत् ! <1.44/2> कारणं कान्ति-पुष्ट्योश् च !दीपनं वह्नि-मण्डलम् !!1.44! <1.45/1> जल-वस्तिः शुष्क-वस्तिर् !वस्ती च द्वि-विधौ स्मृतौ ! <1.45/2> जल-वस्तिं जले कुर्याच् !छुष्क-वस्तिं क्षितौ सदा !!1.45! <1.46/1> नाभि-मग्न-जले पायु- !-न्यस्त-नालो1त्कटा3सनः ! <1.46/2> आकुञ्चनं प्रकाशं च !जल-वस्तिं समाचरेत् !!1.46! <1.47/1> प्रमेहं च गुदा3वर्तं !क्रूर-वायुं निवारयेत् ! <1.47/2> भवेत् स्व-च्छन्द-देहश् च !काम-देव-समो भवेत् !!1.47! <1.48/1> वस्तिं पश्चिम-तानेन !चालयित्वा शनैः शनैः ! <1.48/2> अश्विनी-मुद्रया पायुम् !आकुञ्चयेत् प्रकाशयेत् !!1.48! <1.49/1> एवम् अभ्यास-योगेन !कोष्ठ-दोषो न विद्यते ! <1.49/2> विवर्धयेज् जाठरा1ग्निम् !आम-वातं विनाशयेत् !!1.49! <1.50/1> वितस्तिमानं सूक्ष्म-सूत्रं !नासा-नाले प्रवेशयेत् ! <1.50/2> मुखान् निर्गमयेत् पश्चात् !प्रोच्यते नेति-कर्मकम् !!1.50! <1.51/1> साधनान् नेति-कर्मा7पि !खेचरी-सिद्धिम् आप्नुयात् ! <1.51/2> कफ-दोषा विनश्यन्ति !दिव्य-दृष्टिः प्रजायते !!1.51! <1.52/1> a-मन्द-वेगं तुन्दं च !भ्रामयेद् उभ-पार्श्वयोः ! <1.52/2> सर्व-रोगान् निहन्ती7ह !देहा1नल-विवर्धनम् !!1.52! <1.53/1> निमेषो1न्मेषकं त्यक्त्वा !सूक्ष्म-लक्ष्यं निरीक्षयेत् ! <1.53/2> यावद् अश्रू निपतते !त्राटकं प्रोच्यते बुधैः !!1.53! <1.54/1> एवम् अभ्यास-योगेन !शांभवी जायते ध्रुवम् ! <1.54/2> न जायते नेत्र-रोगः !दिव्य-दृष्टि-प्रदायकम् !!1.54! <1.55/1> वाम-क्रमेण व्युत्क्रमेण !शीत्-क्रमेण विशेषतः ! <1.55/2> भाल-भातिं त्रिधा कुर्यात् !कफ-दोषं निवारयेत् !!1.55! <1.56/1> इडया पूरयेद् वायुं -रेचयेत् पिङ्गला पुनः ! <1.56/2> पिङ्गलया पूरयित्वा !पुनश् चन्द्रेण रेचयेत् !!1.56! <1.57/1> पूरकं रेचकं कृत्वा !वेगेन न तु चालयेत् ! <1.57/2> एवम् अभ्यास-योगेन !कफ-दोषं निवारयेत् !!1.57! <1.58/1> नासाभ्यां जलम् आकृष्य !पुनर् वक्त्रेण रेचयेत् ! <1.58/2> पायं पायं प्रकुर्वंश् चेच् !छ्लेष्म-दोषं निवारयेत् !!1.58! <1.59/1> शीत्-कृत्य पीत्वा वक्त्रेण !नासा-नलैर् विरेचयेत् ! <1.59/2> एवम् अभ्यास-योगेन !काम-देव-समो भवेत् !!1.59! <1.60/1> न जायते वार्द्धकं च !ज्वरो nai7व प्रजायते ! <1.60/2> भवेत् स्व-च्छन्द-देहश् च !कफ-दोषं निवारयेत् !!1.60! <1.61/0> [[इति श्री-घेरण्ड-संहितायां घेरण्ड-चण्ड-संवादे घट-स्थ-योगे षट्-कर्म-साधनं नाम प्रथमो1पदेशः !!1!! ]] <2.1/1> घेरण्ड उवाच: <2.1/11> आसनानि समस्तानि !यावन्तो जीव-जन्तवः ! <2.1/2> चतुर्-अशीति लक्षाणि !शिवेन कथितं पुरा !!2.1! <2.2/1> तेषां मध्ये विशिष्टानि !षो-डशो3नं शतं कृतम् ! <2.2/2> तेषां मध्ये मर्त्य-लोके !द्वा-त्रिंशद् आसनं शुभम् !!2.2! <2.3/1> सिद्धं पद्मं तथा भद्रं !मुक्तं वज्रं च स्वस्तिकम् ! <2.3/2> सिंहं च गो-मुखं वीरं !धनुर्-आसनम् एव च !!2.3! <2.4/1> मृतं गुप्तं तथा मात्स्यं !मत्स्ये1न्द्रा3सनम् एव च ! <2.4/2> गो-रक्षं पश्चिमो1त्तानम् !उत्-कटं सं-कटं तथा !!2.4! <2.5/1> मयूरं कुक्कुटं कूर्मं !तथा उत्तान-कूर्मकम् ! <2.5/2> उत्तान-मण्डुकं वृक्षं !मण्डूकं गरुडं वृषम् !!2.5! <2.6/1> शलभं मकरं co7ष्ट्रं !भुजं-गं च योगा3सनम् ! <2.6/2> द्वा-त्रिंशद् आसनान्य् एव !मर्त्य-लोके च सिद्धि-दा !!2.6! <2.7/1> योनि-स्थानकम् अङ्घ्रि-मूल-घटितं saæpŬya गुल्फे1तरं ! <2.7/11> मेढ्रो1पर्य् अथ संनिधाय चिबुकं कृत्वा हृदि स्थापितम् ! <2.7/2> स्थाणुः संयमिते1न्द्रियो '-चल-दृशा पश्यन् भ्रुवोर् अन्तरे ! <2.7/3> एतन् मोक्ष-कपाट-भेदन-करं सिद्धा3सनं प्रोच्यते !!2.7! <2.8/1> वामोर् ऊपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा ! <2.8/11> दक्षोर् ऊपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम् ! <2.8/2> अङ्गुष्ठौ हृदये निधाय चिबुकं नासा2ग्रम् आलोकयेद् ! <2.8/3> एतद् व्याधि-विकार-नाशन-करं पद्मा3सनं प्रोच्यते !!2.8! <2.9/1> गुल्फौ च वृषणस्या7धो !व्युत्क्रमेण समाहितौ@ ! <2.9/2> पादा1ङ्गुष्ठौ कराभ्यां च !धृत्वा च पृष्ठ-देशतः !!2.9! <2.10/1> जालं-धरं समासाद्य !नासा2ग्रम् अवलोकयेत् ! <2.10/2> भद्रा3सनं भवेद् एतत् !सर्व-व्याधि-विनाशकम् !!2.10! <2.11/1> पायु-मूले वाम-गुल्फं !दक्ष-गुल्फं तथो9परि ! <2.11/2> शिरो-ग्रीवा3समे काये@ !मुक्ता3सनं तु सिद्धि-दम् !!2.11! <2.12/1> जङ्घयोर् वज्रवत् कृत्वा !गुद-पार्श्वे पदाव् उभौ ! <2.12/2> वज्रा3सनं भवेद् एतद् !योगिनां सिद्धि-दायकम् !!2.12! <2.13/1> जानू1र्वोर् अन्तरे कृत्वा !योगी पाद-तले उभे ! <2.13/2> ऋजु-कायः समासीनः !स्वस्तिकं तत् प्रचक्षते !!2.13! <2.14/1> गुल्फौ च वृषणस्या7धो !व्युत्क्रमेणो8र्ध्वतां गतौ ! <2.14/2> चिति-मूलौ भूमि-संस्थौ !करौ च जानुनो9परि !!2.14! <2.15/1> व्यात्त-वक्त्रो जलं-ध्रेण !नासा2ग्रम् अवलोकयेत् ! <2.15/2> सिंहा3सनं भवेद् एतत् !सर्व-व्याधि-विनाशकम् !!2.15! <2.16/1> पादौ भूमौ च संस्थाप्य !पृष्ठ-पार्श्वे निवेशयेत् ! <2.16/2> स्थिर-कायं समासाद्य !गो-मुखं गो-मुखा3कृति !!2.16! <2.17/1> एक-पादम् अथै7कस्मिन् !विन्यसेद् ऊरु-संस्थितम् ! <2.17/2> इतरस्मिंस् तथा पश्चाद् !वीरा3सनम् itÅ8रितम् !!2.17! <2.18/1> प्रसार्य पादौ भुवि दण्ड-रूपौ ! <2.18/11> करौ च पृष्ठं धृत-पाद-युग्मम् ! <2.18/2> कृत्वा धनुस्-तुल्य-विवर्तिता1ङ्गं ! <2.18/3> निगद्यते वै धनुर्-आसनं तत् !!2.18! <2.19/1> उत्तानं शववद् भूमौ !शयानं तु शवा3सनम् ! <2.19/2> शवा3सनं श्रम-हरं !चित्त-विश्रान्ति-कारणम् !!2.19! <2.20/1> जानू3र्वोर् अन्तरे पादौ !कृत्वा पादौ च गोपयेत् ! <2.20/2> पादौपरि च संस्थाप्य !गुदं गुप्ता3सनं विदुः !!2.20! <2.21/1> मुक्त-पद्मा3सनं कृत्वा !उत्तान-शयनं चरेत् ! <2.21/2> कूर्पराभ्यां शिरो वेष्ट्य !मत्स्या3सनं तु रोग-हा !!2.21! <2.22/1> उदरे पश्चिमं@ तानं !कृत्वा तिष्ठति यत्नतः ! <2.22/2> नम्रा1ङ्गं वाम-पदं हि !दक्ष-जानू3परि न्यसेत् !!2.22! <2.23/1> तत्र याम्यं कूर्परं च !याम्य-करे च वक्त्रकम् ! <2.23/2> भ्रुवोर् मध्ये गता दृष्टिः !पीठं मत्स्ये1न्द्रम् उच्यते !!2.23! <2.24/1> जानू3र्वोर् अन्तरे पादौ !उत्तानौ व्यक्त-संस्थितौ ! <2.24/2> गुल्फौ cÃ8च्छाद्य हस्ताभ्याम् !उत्तानाभ्यं प्रयत्नतः !!2.24! <2.25/1> कण्ठ-संकोचनं कृत्वा !नासा1ग्रम् अवलोकयेत् ! <2.25/2> गो-रक्षा3सनम् इत्य् आहुर् !योगिनां सिद्धि-कारणम् !!2.25! <2.26/1> प्रसार्य पादौ भुवि दण्ड-रूपौ ! <2.26/2> संन्यस्त-भालं चिति-युग्म-मध्ये ! <2.26/3> यत्नेन पादौ च धृतौ कराभ्यां ! <2.26/4> योगे1न्द्र-पीठं पश्चिम-तानम् आहुः !!2.26! <2.27/1> अङ्गुष्ठाभ्याम् अवष्टभ्य !धरां गुल्फौ च खे गतौ ! <2.27/2> तत्रो7परि गुदं न्यसेद् !विज्ञेयम् उत्कटा3सनम् !!2.27! <2.28/1> वाम-पाद-चितेर् मूलं !संन्यस्य धरणी-तले ! <2.28/2> पाद-दण्डेन याम्येन !वेष्टयेद् वाम-पादकम् ! <2.28/3> जानु-युग्मे कर-युग्मम् !एतत् संकटम् आसनम् !!2.28! <2.29/1> धराम् अवष्टभ्य कर-द्वयाभ्यां ! <2.29/2> तत् कूर्परे स्थापित-नाभि-पार्श्वम् ! <2.29/3> उच्चा3सने दण्डवद् उत्थितः खे ! <2.29/4> मयूरम् एतत् प्रवदन्ति पीठम् !!2.29! <2.30/1> बहु-कद्-अशन-भुक्तं भस्म कुर्याद् a-शेषं ! <2.30/2> जनयति जठरा1ग्निं जारयेत् काल-कूटम् ! <2.30/3> हरति स-कल-रोगान् आशु गुल्म-ज्वरा3दीन् ! <2.30/4> भवति विगत-दोषं ह्य् आसनं श्री-मयूरम् !!2.30! <2.31/1> पद्मा3सनं समासाद्य !जानू3र्वोर् अन्तरे करौ ! <2.31/2> कूर्पराभ्यां समासीनो !मञ्च-स्थः कुक्कुटा3सनम् !!2.31! <2.32/1> गुल्फौ च वृषणस्या7धो !व्युत्क्रमेण समाहितौ ! <2.32/2> ऋजु-काय-शिरो-ग्रीवं !कूर्मा3सनम् itÅ8रितम् !!2.32! <2.33/1> कुक्कुटा3सन-बन्ध-स्थं !कराभ्यां धृत-कन्धरम् ! <2.33/2> ख-ग-कूर्मवद् उत्तानम् !एतद् उत्तान-कूर्मकम् !!2.33! <2.34/1> पाद-तलौ पृष्ठ-देशे !अङ्गुष्ठौ द्वौ च संस्पृशेत् ! <2.34/2> जानु-युग्मं पुरस्कृत्य !साधयेन् मण्डुका3सनम् !!2.34! <2.35/1> मण्डूका3सन-बन्ध-स्थं !कूर्पराभ्यां धृतं शिरः ! <2.35/2> एतद् भेकवद् उत्तानम् !एतद् उत्तान-मण्डुकम् !!2.35! <2.36/1> वामो3रु-मूल-देशे च !याम्यं पादं निधाय तु ! <2.36/2> तिष्ठति वृक्षवद् भूमौ !वृक्षा3सनम् इदं विदुः !!2.36! <2.37/1> जङ्घो1रुभ्यां धरां pŬya !स्थिर-कायो द्वि-जानुना ! <2.37/2> जानू3परि कर-युग्मं !गरुडा3सनम् उच्यते !!2.37! <2.38/1> याम्य-गुल्फे पायु-मूलं !वाम-भागे पदे1तरम् ! <2.38/2> विपरीतं स्पृशेद् भूमिं !वृषा3सनम् इदं भवेत् !!2.38! <2.39/1> अध्यास्य शेते पद-युग्म-वक्षे ! <2.39/2> भूमिम् अवष्टभ्य कर-द्वयाभ्याम् ! <2.39/3> पादौ च शून्ये च वितस्ति co8र्ध्वं ! <2.39/4> वदन्ति पीठं शलभं मुनी1न्द्राः !!2.39! <2.40/1> अध्यास्य शेते हृदयं निधाय ! <2.40/2> भूमौ च पादौ प्रविसार्यमाणौ ! <2.40/3> शिरश् च धृत्वा कर-दण्ड-युग्मे ! <2.40/4> देहा1ग्नि-कारं मकरा3सनं तत् !!2.40! <2.41/1> अध्यास्य शेते पद-युग्मम् अस्तं@ ! <2.41/11> पृष्ठे निधाया7पि धृतं कराभ्याम् ! <2.41/2> आकुञ्च्य सम्यग् घ्य् उदरा3स्य-गण्डम्@ ! <2.41/3> उष्ट्रं च पीठं यतयो वदन्ति !!2.41! <2.42/1> अङ्गुष्ठ-नाभि-पर्य्-अन्तम् !अधो भूमौ च विन्यसेत् ! <2.42/2> कर-तलाभ्यां धरां धृत्वा !ऊर्ध्वं शीर्षं फणी9व हि !!2.42! <2.43/1> देहा1ग्निर् वर्धते नित्यं !सर्व-रोग-विनाशनम् ! <2.43/2> जागर्ति भुज-गी देवी !साधनाद् भुजं-gÃ3सनम् !!2.43! <2.44/1> उत्तानौ चरणौ कृत्वा !संस्थाप्य जानुनो9परि ! <2.44/2> आसनो7परि संस्थाप्य !उत्तानं कर-युग्मकम् !!2.44! <2.45/1> पूरकैर् वायुम् आकृष्य !नासा1ग्रम् अवलोकयेत् ! <2.45/2> योगा3सनं भवेद् एतद् !योगिनां योग-साधने !!2.45! <2.46/0> [[इति श्री-घेरण्ड-संहितायां घेरण्ड-चण्ड-संवादे घत-स्थ-योगए आसन-प्रयोगो नाम द्वितीयो1पदेशः !!2!! ]] <3.1/1> घेरण्ड उवाच: महा-मुद्रा नभो-मुद्रा !उड्डीयानं जलं-धरम् ! <3.1/2> मूल-बन्धं महा-बन्धं !महा-वेधश् च खे-चरी !!3.1! <3.2/1> विपरीत-करणी योनिर् !वज्रोली शक्ति-चालनी ! <3.2/2> तडागी माण्डुकी मुद्रा !शांभवी पञ्च-धारणा !!3.2! <3.3/1> अश्विनी पाशिनी काकी !मातङ्गी च भुजं-गिनी ! <3.3/2> पञ्च-विंशति-मुद्राश् च !सिद्धि-दा इह योगिनाम् !!3.3! <3.4/1> मुद्राणां पटलं देवि !कथितं तव संनिधौ ! <3.4/2> येन विज्ञात-मात्रेण !सर्व-सिद्धिः प्रजायते !!3.4! <3.5/1> गोपनीयं प्रयत्नेन !न देयं यस्य कस्य-चित् ! <3.5/2> प्रीति-दं योगिनां cai7व !दुर्ल्-अभं मरुताम् अपि !!3.5! <3.6/1> पायु-मूलं वाम-गुल्फे !saæpŬya दृढ-यत्नतः ! <3.6/2> याम्य-पादं प्रसार्या7थ !कराभ्यां धृत-पदा1ङ्गुलिः !!3.6! <3.7/1> कण्ठ-संकोचनं कृत्वा !भ्रुवोर् मध्ये निरीक्षयेत् ! <3.7/2> पूरकैर् वायुं संपूर्य !महा-मुद्रा निगद्यते !!3.7! <3.8/1> वलितं पलितं cai7व !जरां@ मृत्युं निवारयेत् ! <3.8/2> क्षय-कासं गुदा3वर्तं !प्लीहा-जीर्णं ज्वरं तथा ! <3.8/3> नाशयेत् सर्व-रोगांश् च !महा-मुद्रा2भिसेवनात् !!3.8! <3.9/1> यत्र यत्र स्थितो योगी !सर्व-कार्येषु सर्वदा ! <3.9/2> ऊर्ध्व-जिह्वः स्थिरो भूत्वा !धारयेत् पवनं सदा ! <3.9/3> नभो-मुद्रा भवेद् एषा !योगिनां रोग-नाशिनी !!3.9! <3.10/1> उदरे पश्चिमं तानं !नाभेर् ऊर्ध्वं तु कारयेत् ! <3.10/2> उड्डीनं कुरुते यस्माद् !a-विश्रान्तं महा-ख-गः ! <3.10/3> उड्डीयानं त्व् असौ बन्धो !मृत्यु-मातंग-केसरी !!3.10! <3.11/1> समग्राद् बन्धनाद् ध्य् एतद् !उड्डीयानं विशिष्यते ! <3.11/2> उड्डीयाने समभ्यस्ते !मुक्तिः स्वाभाविकी भवेत् !!3.11! <3.12/1> कण्ठ-संकोचनं कृत्वा !चिबुकं हृदये न्यसेत् ! <3.12/2> जालं-धरे कृते बन्धे !षो-डशा3धार-बन्धनम् ! <3.12/3> जालं-धर-महा-मुद्रा !मृत्योश् च क्षय-कारिणी !!3.12! <3.13/1> सिद्धं जालं-धरं बन्धं !योगिनां सिद्धि-दायकम् ! <3.13/2> षण्-मासम् अभ्यसेद् यो हि !स सिद्धो nÃ7त्र संशयः !!3.13! <3.14/1> पार्ष्णिना वाम-पादस्य !योनिम् आकुञ्चयेत् ततः ! <3.14/2> नाभि-ग्रन्थिं मेरु-दण्डे !saæpŬya यत्नतः सु-धीः !!3.14! <3.15/1> मेढ्रं दक्षिण-गुल्फेन !दृढ-बन्धं समाचरेत् ! <3.15/2> नाभेर् ऊर्ध्वम् अधश् cÃ7पि !तानं कुर्यात् प्रयत्नतः ! <3.15/3> जरा-विनाशिनी मुद्रा !मूल-बन्धो निगद्यते !!3.15! <3.16/1> संसार-सागरं तर्तुम् !अभिलषति यः पुमान् ! <3.16/2> विरले सु-गुप्तो भूत्वा !मुद्राम् एतां समभ्यसेत् !!3.16! <3.17/1> अभ्यासाद् बन्धनस्या7स्य !मरुत्-सिद्धिर् भवेद् ध्रुवम् ! <3.17/2> साधयेद् यत्नतस् तर्हि !मौनी तु विजिता3लसः !!3.17! <3.18/1> वाम-पादस्य गुल्फेन !पायु-मूलं निरोधयेत् ! <3.18/2> दक्ष-पादेन तद् गुल्फं !saæpŬya यत्नतः सु-धीः !!3.18! <3.19/1> शनैः शनैश् चालयेत् पार्ष्णिं !योनिम् आकुञ्चयेच् छनैः ! <3.19/2> जालं-धरे धारयेत् प्राणं !महा-बन्धो निगद्यते !!3.19! <3.20/1> महा-बन्धः परो बन्धो !जरा-मरण-नाशनः ! <3.20/2> प्रसादाद् अस्य बन्धस्य !साधयेत् सर्व-vächitam !!3.20! <3.21/1> रूप-यौवन-लावण्यं !नारीणां पुरुषं विना ! <3.21/2> मूल-बन्ध-महा-बन्धौ !महा-वेधं विना तथा !!3.21! <3.22/1> महा-बन्धं समासाद्य !उड्डान!कुम्भकं चरेत् ! <3.22/2> महा-वेधः समाख्यातो !योगिनां सिद्धि-दायकः !!3.22! <3.23/1> महा-बन्ध-मूल-बन्धौ !महा-वेध-समन्वितौ ! <3.23/2> प्रत्य्-अहं कुरुते यस् तु !स योगी योग-वित्तमः !!3.23! <3.24/1> न मृत्युतो भयं तस्य !न जरा तस्य विद्यते ! <3.24/2> गोपनीयः प्रयत्नेन !वेधो यं योगि-पुं-गवैः !!3.24! <3.25/1> जिह्वा9धो nìÅæ संछित्य !रसनां चालयेत् सदा ! <3.25/2> दोहयेन् नव-नीतेन !लौह-यन्त्रेण कर्षयेत् !!3.25! <3.26/1> एवं नित्यं समभ्यासाल् !लम्बिका दीर्घतां व्रजेत् ! <3.26/2> यावद्गच्छेद्भ्रुवोर्मध्ये तदा सिध्यति खेचरी !!3.26! <3.27/1> रसनां तालु-मध्ये तु !शनैः शनैः प्रवेशयेत् ! <3.27/2> कपाल-कुहरे जिह्वा !प्रविष्टा विपरीत-गा ! <3.27/3> भ्रुवोर् मध्ये गता दृष्टिर् !मुद्रा भवति खे-चरी !!3.27! <3.28/1> न च मूर्च्छा क्षुधा तृष्णा !nai7vÃ8लस्यं प्रजायते ! <3.28/2> न च रोगो जरा मृत्युर् !देव-देहं प्रपद्यते !!3.28! <3.29/1> न cÃ7ग्निर् दहते गात्रं !न शोषयति मारुतः ! <3.29/2> न देहं क्लेदयन्त्य् आपो !दंशयेन् न भुजं-गमः !!3.29! <3.30/1> लावण्यं च भवेद् गात्रे !समाधिर् जायते ध्रुवम् ! <3.30/2> कपाल-वक्त्र-संयोगे !रसना रसम् आप्नुयात् !!3.30! <3.31/1> नाना-विधि-समुद्भूतम् !आनन्दं च दिने दिने ! <3.31/2> आदौ लवण-क्षारं च !ततस् तिक्त-कषायकम् !!3.31! <3.32/1> नव-नीतं घृतं क्षीरं !दधि-तक्र-मधूनि च ! <3.32/2> द्राक्षा-रसं च पीयूषं !जायते रसनो2दकम् !!3.32! <3.33/1> नाभि-मूले वसेत् सूर्यस् !तालु-मूले च चन्द्रमाः ! <3.33/2> a-मृतं ग्रसते सूर्यस् !ततो मृत्यु-वशो नरः !!3.33! <3.34/1> ऊर्ध्वं च योजयेत् सूर्यं !चन्द्रं च अध आनयेत् ! <3.34/2> विपरीत-करी मुद्रा !सर्व-तन्त्रेषु गोपिता !!3.34! <3.35/1> भूमौ शिरश् च संस्थाप्य !कर-युग्मं समाहितः ! <3.35/2> ऊर्ध्व-पादः स्थिरो भूत्वा !विपरीत-करी मता !!3.35! <3.36/1> मुद्रे9यं साधयेन् नित्यं !जरां मृत्युं च नाशयेत् ! <3.36/2> स सिद्धः सर्व-लोकेषु !प्रलये ऽपि न सीदति !!3.36! <3.37/1> सिद्धा3सनं समासाद्य !कर्णा1क्षि-नासिका-मुखम् ! <3.37/2> अङ्गुष्ठ-तर्जनी-मध्या1- !-नामा4दिभिश् च धारयेत् !!3.37! <3.38/1> काकीभिः प्राणं संकृष्य !अपाने योजयेत् ततः ! <3.38/2> ष चक्राणि क्रमाद् धृत्वा !हुं-हं-स-मनुना सु-धीः !!3.38! <3.39/1> चैतन्यम् आनयेद् देवीं !निद्रिता या भुजं-गिनी ! <3.39/2> जीवेन सहितां शक्तिं !समुत्थाप्य परा1म्बु-जे !!3.39! <3.40/1> शक्तिमयं स्वयं भूत्वा !परं शिवेन संगमम् ! <3.40/2> नाना-सुखं विहारं च !चिन्तयेत् परमं सुखम् !!3.40! <3.41/1> शिव-शक्ति-समायोगाद् !ekÃ1न्तं भुवि भावयेत् ! <3.41/2> आनन्द-मानसो भूत्वा !अहं ब्रह्मे7ति संभवेत् !!3.41! <3.42/1> योनि-मुद्रा परा गोप्या !देवानाम् अपि दुर्-लभा ! <3.42/2> सकृत्-तद्-भाव-संसिद्धः !समाधि-स्थः स एव हि !!3.42! <3.43/1> ब्रह्म-हा भ्रूण-हा cai7व !सुरा-पो गुरु-तल्प-गः ! <3.43/2> एतैः पापैर् न लिप्यते !योनि-मुद्रा-निबन्धनात् !!3.43! <3.44/1> यानि पापानि घोराणि !उप-पापानि यानि च ! <3.44/2> तानि सर्वाणि नश्यन्ति !योनि-मुद्रा-निबन्धनात् ! <3.44/3> तस्माद् अभ्यसनं कुर्याद् !यदि मुक्तिं समिच्छति !!3.44! <3.45/1> धराम् अवष्टभ्य कर-द्वयाभ्याम् ! <3.45/11> ऊर्ध्वं क्षिपेत् पाद-युगं शिरः खे ! <3.45/2> शक्ति-प्रबोधाय चिर-जीवनाय ! <3.45/3> वज्रोलि-मुद्रां मुनयो वदन्ति !!3.45! <3.46/1> अयं योगो योग-श्रेष्ठो !योगिनां मुक्ति-कारणम् ! <3.46/2> अयं हित-प्रदो योगो !योगिनां सिद्धि-दायकः !!3.46! <3.47/1> एतद् योग-प्रसादेन !बिन्दु-सिद्धिर् भवेद् ध्रुवम् ! <3.47/2> सिद्धे बिन्दौ महा-यत्ने !किं न सिध्यति भू-तले !!3.47! <3.48/1> भोगेन महता युक्तो !यदि मुद्रां समाचरेत् ! <3.48/2> तथा9पि स!कला सिद्धिस् !तस्य भवति निश्चितम् !!3.48! <3.49/1> मूला3धारे आत्म-शक्तिः !कुण्डली पर-देवता ! <3.49/2> शयिता भुज-gÃ3कारा !sÃ1र्ध-त्रि-वलया1न्विता !!3.49! <3.50/1> यावत् सा निद्रिता देहे !तावज् जीवः पशुर् यथा ! <3.50/2> ज्ञानं न जायते तावत् !कोटि-योगं समभ्यसेत् !!3.50! <3.51/1> उद्घाटयेत् कवाटं च !यथा कुञ्चिकया हठात् ! <3.51/2> कुण्डलिन्याः प्रबोधेन !ब्रह्म-द्वारं विभेदयेत् !!3.51! <3.52/1> नाभिं बृहद्-वेष्टनं च !न च नग्नं बहिः स्थितम् ! <3.52/2> गोपनीय-गृहे स्थित्वा !शक्ति-चालनम् अभ्यसेत् !!3.52! <3.53/1> वितस्ति-प्रमितं दीर्घं !विस्तारे चतुर्-अङ्गुलम् ! <3.53/2> मृदुलं धवलं सूक्ष्म- !-@ve«ÂanÃ1mbara-lak«aïam ! <3.53/3> एवम् अम्बरम् उक्तं @ च !कटि-सूत्रेण योजयेत् !!3.53! <3.54/1> भास्मना गात्र-संलिप्तं !सिद्धा3सनं समाचरेत् ! <3.54/2> नासाभ्यां प्राणम् आकृष्य !अपाने योजयेद् बलात् !!3.54! <3.55/1> तावद् आकुञ्चयेद् गुह्यं !शनैर् अश्विनि-मुद्रया ! <3.55/2> यावद् गच्छेत् सुषुम्णायां !वायुः प्रकाशयेद् धठात् !!3.55! <3.56/1> तावद् वायु-प्रभेदेन !कुम्भिका च भुजं-गिनी ! <3.56/2> बद्ध-श्वासस् ततो भूत्वा !च ऊर्ध्व-मात्रं प्रपद्यते ! <3.56/3> शब्द-द्वयं फलै1कं तु !योनि-मुद्रां च चालयेत् !!3.56! <3.57/1> विना शक्ति-चालनेन !योनि-मुद्रा न सिध्यति ! <3.57/2> आदौ चालनम् अभ्यस्य !योनि-मुद्रां समभ्यसेत् !!3.57! <3.58/1> इति ते कथितं चण्ड !प्रकारं शक्ति-चालनम् ! <3.58/2> गोपनीयं प्रयत्नेन !दिने दिने समभ्यसेत् !!3.58! <3.59/1> मुद्रे9यं परमा गोप्या !जरा-मरण-नाशिनी ! <3.59/2> तस्माद् अभ्यसनं कार्यं !योगिभिः सिद्धि-काङ्क्षिभिः !!3.59! <3.60/1> नित्यं यो ऽभ्यसते योगी !सिद्धिस् तस्य करे स्थिता ! <3.60/2> तस्य विग्रह-सिद्धिः स्याद् !रोगाणां संक्षयो भवेत् !!3.60! <3.61/1> उदरे पश्चिमं @ तानं !कृत्वा च तडागा3कृति ! <3.61/2> तडागी सा परा मुद्रा !जरा-मृत्यु-विनाशिनी !!3.61! <3.62/1> मुखं संमुद्रितं कृत्वा !जिह्वा-मूलं प्रचालयेत् ! <3.62/2> शनैर् ग्रसेद् a-मृतं तन् !माण्डुकीं मुद्रिकां विदुः !!3.62! <3.63/1> वलितं पलितं nai7व !जायते नित्य-यौवनम् ! <3.63/2> न केशे जायते पाको !यः कुर्यान् नित्य माण्डुकीम् !!3.63! <3.64/1> नेत्रा1ञ्जनं समालोक्य !आत्मा3रामं निरीक्षयेत् ! <3.64/2> सा भवेच् छांभवी मुद्रा !सर्व-तन्त्रेषु गोपिता !!3.64! <3.65/1> वेद-शास्त्र-पुराणानि !सामान्य-गणिका इव ! <3.65/2> इयं तु शांभवी मुद्रा !गुप्ता कुल-वधूर् इव !!3.65! <3.66/1> स एव आदि-नाथश् च !स च नारायणः स्वयम् ! <3.66/2> स च ब्रह्मा सृष्टि-कारी !यो मुद्रां वेत्ति शांभवीम् !!3.66! <3.67/1> सत्यं सत्यं पुनः सत्यं !सत्यम् उक्तं महे4श्वर ! <3.67/2> शांभवीं यो विजानीयात् !स च ब्रह्म न cÃ7न्यथा !!3.67! <3.68/1> कथिता शांभवी मुद्रा !शृणुष्व पञ्च-धारणाम् ! <3.68/2> धारणानि समासाद्य !किं न सिध्यति भू-तले !!3.68! <3.69/1> अनेन नर-देहेन !स्वर्गेषु गमना3गमम् ! <3.69/2> मनो-गतिर् भवेत् तस्य !खे-चरत्वं न cÃ7न्यथा !!3.69! <3.70/1> यत् तत्त्वं हरि-ताल-देश-रचितं भौमं ल-कारा1न्वितं ! <3.70/11> वेदा3स्रं कमला3सनेन सहितं कृत्वा हृदि स्थायिनम् ! <3.70/2> प्राणं तत्र विनीय पञ्च-घटिकाश् चित्ता1न्वितं धारयेद् ! <3.70/3> एषा स्तम्भ-करी सदा क्षिति-जयं कुर्याद् अधो-धारणा !!3.70! <3.71/1> पार्थिवी-धारणा-मुद्रां !यः करोति च नित्यशः ! <3.71/2> मृत्युं-जयः स्वयं सो ऽपि !स सिद्धो विचरेद् भुवि !!3.71! <3.72/1> शङ्खे1न्दु-प्रतिमं च कुन्द-धवलं तत्त्वं किलालं शुभं ! <3.72/11> तत् पीयूष-व-कार-बीज-सहितं युक्तं सदा विष्णुना ! <3.72/2> प्राणं तत्र विनीय पञ्च-घटिकाश् चित्ता1न्वितं धारयेद् ! <3.72/3> एषा दुः-सह-ताप-पाप-हरिणी स्याद् आम्भसी धारणा !!3.72! <3.73/1> आम्भसीं परमां मुद्रां !यो जानाति स योग-वित् ! <3.73/2> जले च गभीरे घोरे !मरणं तस्य no7 भवेत् !!3.73! <3.74/1> इयं तु परमा मुद्रा !गोपनीया प्रयत्नतः ! <3.74/2> प्रकाशात् सिद्धि-हानिः स्यात् !सत्यं वच्मि च तत्त्वतः !!3.74! <3.75/1> यन् नाभि-स्थितम् इन्द्र=गोप-स-दृशं बीज-त्रि-कोणा1न्वितं @ ! <3.75/11> तत्त्वं तेजमयं प्रदीप्तम् अरुणं रुद्रेण यत् सिद्धि-दम् ! <3.75/2> प्राणं तत्र विनीय पञ्च-घटिकाश् चित्ता1न्वितं धारयेद् ! <3.75/3> एषा काल-गभीर-भीति-हरणी वैश्वानरी धारणा !!3.75! <3.76/1> प्रदीप्ते ज्वलिते वह्नौ !यदि पतति साधकः ! <3.76/2> एतन्-मुद्रा-प्रसादेन !स जीवति न मृत्यु-भाक् !!3.76! <3.77/1> यद् भिन्ना1ञ्जन-पुञ्ज-संनिभम् इदं धूम्रा1वभासं परं ! <3.77/11> तत्त्वं सत्त्वमयं य-कार-सहितं यत्रे8श्वरो देवता ! <3.77/2> प्राणं तत्र विनीय पञ्च-घटिकाश् चित्ता1न्वितं धारयेद् ! <3.77/3> एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा !!3.77! <3.78/1> इयं तु परमा मुद्रा !जरा-मृत्यु-विनाशिनी ! <3.78/2> वायुना म्रियते nÃ7पि !खे च गति-प्रदायिनी !!3.78! <3.79/1> शठाय भक्ति-हीनाय !न देया यस्य कस्य-चित् ! <3.79/2> दत्ते च सिद्धि-हानिः स्यात् !सत्यं वच्मि च चण्ड ते !!3.79! <3.80/1> यत् सिन्धौ वर-शुद्ध-वारि-स-दृशं व्योमं परं भासितं ! <3.80/11> तत्त्वं देव-सदा-शिवेन सहितं बीजं ह-कारा1न्वितम् ! <3.80/2> प्राणं तत्र विनीय पञ्च-घटिकाश् चित्ता1न्वितं धारयेद् ! <3.80/3> एषा मोक्ष-कवाट-भेदन-करी तु स्यान् @ नभो-धारणा !!3.80! <3.81/1> आकाशी-धारणां मुद्रां !यो वेत्ति स च योग-वित् ! <3.81/2> न मृत्युर् जायते तस्य !प्रलये nÃ7वसीदति !!3.81! <3.82/1> आकुञ्चयेद् गुद-द्वारं !प्रकाशयेत् पुनः पुनः ! <3.82/2> सा भवेद् अश्विनी मुद्रा !शक्ति-प्रबोध-कारिणी !!3.82! <3.83/1> अश्विनी परमा मुद्रा गुह्य-रोग-विनाशिनी ! <3.83/2> बल-पुष्टि-करी cai7व !a-काल-मरणं हरेत् !!3.83! <3.84/1> कण्ठ-पृष्टे क्षिपेत् पादौ !पाशवद् दृढ-बन्धनम् ! <3.84/2> सा एव पाशिनी मुद्रा !शक्ति-प्रबोध-कारिणी !!3.84! <3.85/1> पाशिनी महती मुद्रा !बल-पुष्टि-विधायिनी ! <3.85/2> साधनीया प्रयत्नेन !साधकैः सिद्धि-काङ्क्षिभिः !!3.85! <3.86/1> काक-चञ्चुवद् आस्येन !पिबेद् वायुं शनैः शनैः ! <3.86/2> काकी मुद्रा भवेद् एषा !सर्व-रोग-विनाशिनी !!3.86! <3.87/1> काकी-मुद्रा परा मुद्रा !सर्व-तन्त्रेषु गोपिता ! <3.87/2> अस्याः प्रसाद-मात्रेण !न रोगी काकवद् भवेत् !!3.87! <3.88/1> कण्ठ-मग्न-जले स्थित्वा !नासाभ्यां जलम् आहरेत् ! <3.88/2> मुखान् निर्गमयेत् पश्चात् !पुनर् वक्त्रेण cÃ8हरेत् !!3.88! <3.89/1> नासाभ्यां रेचयेत् पश्चात् !कुर्याद् एवं पुनः पुनः ! <3.89/2> मातङ्गिनी परा मुद्रा !जरा-मृत्यु-विनाशिनी !!3.89! <3.90/1> विरले निर्-जने देशे !स्थित्वा cai7kÃ1ग्र-मानसः ! <3.90/2> कुर्यान् मातङ्गिनीं मुद्रां !मातङ्ग इव जायते !!3.90! <3.91/1> यत्र यत्र स्थितो योगी !सुखम् अत्य्-अन्तम् अश्नुते ! <3.91/2> तस्मात् सर्व-प्रयत्नेन !साधयेन् मुद्रिकां पराम् !!3.91! <3.92/1> वक्त्रं किं-चित्-सु-प्रसार्य !चालिनं गलया पिबेत् ! <3.92/2> सा भवेद् भुज-गी मुद्रा !जरा-मृत्यु-विनाशिनी !!3.92! <3.93/1> यावच् च उदरे रोगम् !a-जीर्णा3दि विशेषतः ! <3.93/2> तत् सर्वं नाशयेद् आशु !यत्र मुद्रा भुजं-गिनी !!3.93! <3.94/1> इदं तु मुद्रा-पटलं !कथितं चण्ड ते शुभम् ! <3.94/2> वल्लभं सर्व-सिद्धानां !जरा-मरण-नाशनम् !!3.94! <3.95/1> शठाय भक्ति-हीनाय !न देयं यस्य कस्य-चित् ! <3.95/2> गोपनीयं प्रयत्नेन !दुर्-लभं मरुताम् अपि !!3.95! <3.96/1> ऋजवे शान्त-चित्ताय !गुरु-भक्ति-पराय च ! <3.96/2> कुलीनाय प्रदातव्यं !भोग-मुक्ति-प्रदायकम् !!3.96! <3.97/1> मुद्राणां पटलं ह्य् एतत् !सर्व-व्याधि-विनाशनम् ! <3.97/2> नित्यम् अभ्यास-शीलस्य !जठरा1ग्नि-विवर्धनम् !!3.97! <3.98/1> न तस्य जायते मृत्युर् !nÃ7स्य जरा4दिकं तथा ! <3.98/2> nÃ7ग्नि-जल-भयं तस्य !वायोर् अपि कुतो भयम् !!3.98! <3.99/1> कासः श्वासः प्लीहा कुष्ठं !श्लेष्म-रोगाश् च विंशतिः ! <3.99/2> मुद्राणां साधनाच् cai7व !विनश्यन्ति न संशयः !!3.99! <3.100/1> बहुना किम् iho7क्तेन !सारं वच्मि च चण्ड ते ! <3.100/2> nÃ7स्ति मुद्रा-समं किं-चित् !सिद्धि-दं क्षिति-मण्डले !!3.100! <3.101/0> [[इति श्री-घेरण्ड-संहितायां घेरण्ड-चण्ड-संवादे घट-स्थ-योग-प्रकरणे मुद्रा-प्रयोगो नाम तृतीयो1पदेशः !!3!! ]] <3.102/0> <4.1/1> घेरण्ड उवाच: <4.1/11> अथा7तः संप्रवक्ष्यामि !प्रत्याहारकम् उत्तमम् ! <4.1/2> यस्य विज्ञान-मात्रेण !कामा3दि-रिपु-नाशनम् !!4.1! <4.2/1> यतो यतो निश्चरति !मनश् चञ्चलम् a-स्थिरम् ! <4.2/2> ततस् ततो नियम्यै7तद् !आत्मन्य् एव वशं नयेत् !!4.2! <4.3/1> यत्र यत्र गता दृष्टिर् !मनस् तत्र प्रगच्छति ! <4.3/2> ततः प्रत्याहरेद् एतद् !आत्मन्य् एव वशं नयेत् !!4.3! <4.4/1> पुरस्-कारं तिरस्-कारं !सु-श्राव्यं वा भयानकम् ! <4.4/2> मनस् तस्मान् नियम्यै7तद् !आत्मन्य् एव वशं नयेत् !!4.4! <4.5/1> शीतं vÃ9पि तथा co7ष्णं !यन् मनः-स्पर्श-योगतः ! <4.5/2> तस्मात् प्रत्याहरेद् एतद् !आत्मन्य् एव वशं नयेत् !!4.5! <4.6/1> सु-गन्धे vÃ9पि दुर्-गन्धे !घ्राणेषु जायते मनः ! <4.6/2> तस्मात् प्रत्याहरेद् एतद् !आत्मन्य् एव वशं नयेत् !!4.6! <4.7/1> मधुरा3म्लक-तिक्ता3दि- !-रसं गतं यदा मनः ! <4.7/2> तस्मात् प्रत्याहरेद् एतद् !आत्मन्य् एव वशं नयेत् !!4.7! <4.8/1> शब्दा3दिष्व् अनुरक्तानि !निगृह्या7क्षाणि योग-वित् ! <4.8/2> कुर्याच् चित्ता1नुचारीणि !प्रत्याहार-परायणः !!4.8! <4.9/1> वश्यता परमा तेन !जायते ऽति-चला3त्मनाम् ! <4.9/2> इन्द्रियाणाम् a-वश्यैस् तैर् !न योगी योग-साधकः !!4.9! <4.10/1> प्राणा3यामैर् दहेद् दोषान् !धारणाभिश् च किल्बिषम् ! <4.10/2> प्रत्याहारेण विषयान् !ध्यानेना7n-ईश्वरान् गुणान् !!4.10! <4.11/1> यथा पर्वत-धातूनां !दोषा दह्यन्ति धाम्यताम् ! <4.11/2> तथे9न्द्रिय-कृता दोषा !दह्यन्ते प्राण-निग्रहात् !!4.11! <4.12/1> समः समा3सनो भूत्वा !संहृत्य चरणाव् उभौ ! <4.12/2> संवृता3स्यस् तथै9vo7रू !सम्यग् विष्टभ्य cÃ7ग्रतः !!4.12! <4.13/1> पार्ष्णिभ्यां लिङ्ग-वृषणाव् !a-स्पृशन् प्रयतः स्थितः ! <4.13/2> किं-चिद्-उन्नामित-शिरा !दन्तैर् दन्तान् न संस्पृशेत् ! <4.13/3> संपश्यन् नासिका1ग्रं स्वं !दिशश् cÃ7n-अवलोकयन् !!4.13! <4.14/1> रजसा तमसो वृत्तिं !सत्त्वेन रजसस् तथा ! <4.14/2> संछाद्य निर्-मले सत्त्वे !स्थितो युञ्जीत योग-वित् !!4.14! <4.15/1> इन्द्रियाणी7न्द्रिया1र्थेभ्यः !प्राणा3दीन् मन एव च ! <4.15/2> निगृह्य समवायेन !प्रत्याहारम् उपक्रमेत् !!4.15! <4.16/1> यस् तु प्रत्याहरेत् कामान् !सर्वा1ङ्गान् ईव कच्छपः ! <4.16/2> सदा0त्म-रतिर् एक-स्थः !पश्यत्य् आत्मानम् आत्मनि !!4.16! <4.17/1> स बाह्या1भ्य्-अन्तरं शौचं !निष्पाद्या8-कण्ठ-नाभितः ! <4.17/2> पूरयित्वा बुधो देहं !प्रत्याहारम् उपक्रमेत् !!4.17! <4.18/1> तथा वै योग-युक्तस्य !योगिनो नियता3त्मनः ! <4.18/2> (सर्वे दोषाः प्रणश्यन्ति !स्व-स्थश् cai7vo7पजायते) !!4.18! <4.19/0> [[इति श्री-घेरण्ड-संहितायां घेरण्ड-चण्ड-संवादे घट-स्थ-योगे प्रत्याहार-प्रयोगो नाम चतुर्थो1पदेशः !!4!! ]] <5.1/1> घेरण्ड उवाच: <5.1/11> अथा7तः संप्रवक्ष्यामि !प्राणा3यामस्य यद्-विधिम् ! <5.1/2> यस्य साधन-मात्रेण !देव-तुल्यो भवेन् नरः !!5.1! <5.2/1> आदौ स्थानं तथा कालं !मिता3हारं तथा2परम् ! <5.2/2> nìÅ-शुद्धिं ततः पश्चात् !प्राणा3यामं च साधयेत् !!5.2! <5.3/1> दूर-देशे तथा9रण्ये !राज-धान्यां जना1न्तिके ! <5.3/2> योगा3रम्भं न कुर्वीत !कृतश् चेत् सिद्धि-हा भवेत् !!5.3! <5.4/1> a-विश्वासं दूर-देशे !अरण्ये भक्ष!वर्जितम् ! <5.4/2> लोका3रण्ये प्रकाशश् च !तस्मात् त्रीणि विवर्जयेत् !!5.4! <5.5/1> सु-देशे धार्मिके राज्ये !सु-भिक्षे निर्-उपद्रवे ! <5.5/2> तत्रै7कं कुटिरं कृत्वा !प्राचीरैः परिवेष्टयेत् !!5.5! <5.6/1> वापी-कूप-तडागं च !प्राचीर-मध्य-वर्ति च ! <5.6/2> nÃ7त्य्-उच्चं nÃ7ति-नीचं वा !कुटिरं कीट-वर्जितम् !!5.6! <5.7/1> सम्यग्-गोमय-लिप्तं च !कुटिरं रन्ध्र-वर्जितम् ! <5.7/2> एवं स्थाने हि गुप्ते च !प्राणा3यामं समभ्यसेत् !!5.7! <5.8/1> हेमन्ते शिशिरे ग्रीष्मे !वर्षायां च ऋतौ तथा ! <5.8/2> योगा3रम्भं न कुर्वीत !कृते योगो हि रोग-दः !!5.8! <5.9/1> वसन्ते शरदि प्रोक्तं !योगा3रम्भं समाचरेत् ! <5.9/2> तदा योगो भवेत् सिद्धो !रोगान् मुक्तो भवेद् ध्रुवम् !!5.9! <5.10/1> चैत्रा3दि-फाल्गुना1न्ते च !माघा3दि-फाल्गुना1न्तिके ! <5.10/2> द्वौ द्वौ मासौ ऋतु-भागौ !अनुभावश् चतुश् चतुः !!5.10! <5.11/1> वसन्तश् चैत्र-वैशाखौ !ज्येष्ठा3षाढौ च ग्रीष्मकौ ! <5.11/2> वर्षा श्रावण-भाद्राभ्यां !शरद् आश्विन-कार्तिकौ ! <5.11/3> मार्ग-पौषौ च हेमन्तः !शिशिरो माघ-फाल्गुनौ !!5.11! <5.12/1> अनुभावं प्रवक्ष्यामि !ऋतूनां च यथो2दितम् ! <5.12/2> माघा3दि-माधवा1न्ते हि !वसन्ता1नुभवश् चतुः !!5.12! <5.13/1> चैत्रा3दि cÃ8षाढा1न्तं च !ग्रीष्मश् cÃ7नुभवश् चतुः ! <5.13/2> ëìhÃ3दि cÃ7श्विना1न्तं !वर्षा cÃ7नुभवश् चतुः !!5.13! <5.14/1> भाद्रा3दि मार्गशीर्षा1न्तं !शरदो ऽनुभवश् चतुः ! <5.14/2> कार्तिका3दि-माघ-मासा1न्तं !हेमन्ता1नुभवश् चतुः ! <5.14/3> मार्गा3दींश् चतुरो mÃsä !शिशिरा1नुभवं विदुः !!5.14! <5.15/1> वसन्ते vÃ9पि शरदि !योगा3रम्भं तु समाचरेत् ! <5.15/2> तदा योगो भवेत् सिद्धो !विना0यासेन कथ्यते !!5.15! <5.16/1> मिता3हारं विना यस् तु !योगा3रम्भं तु कारयेत् ! <5.16/2> नाना-रोगो भवेत् तस्य !किं-चिद् योगो न सिध्यति !!5.16! <5.17/1> शाल्य्-अन्नं यव-पिण्डं वा !गोधूम-पिण्डकं तथा ! <5.17/2> मुद्गं mëa-चणका3दि !शुभ्रं च तुष-वर्जितम् !!5.17! <5.18/1> पटोलं पनसं मानं !कक्कोलं च शुका3शकम् ! <5.18/2> drìhikÃæ कर्कटीं रम्भां !डुम्बरीं कण्ट-कण्टकम् !!5.18! <5.19/1> आम-रम्भां बाल-रम्भां !रम्भा-दण्डं च मूलकम् ! <5.19/2> वार्ताकीं मूलकम् ऋद्धिं !योगी भक्षणम् आचरेत् !!5.19! <5.20/1> बाल-शाकं काल शाकं !तथा पटोल-पत्रकम् ! <5.20/2> पञ्च-शाकं प्रशंसीयाद् !वास्तूकं हिल-मोचिकां !!5.20! <5.21/1> शुद्धं सु-मधुरं स्निग्धम् !उदरा1र्ध-विवर्जितम् ! <5.21/2> भुज्यते सुर-संप्रीत्या [सु-रसं प्रित्या] !मिता3हारम् इमं विदुः !!5.21! <5.22/1> अन्नेन पूरयेद् अर्धं !तोयेन तु तृतीयकम् ! <5.22/2> उदरस्य तुरीया1ंशं !संरक्षेद् वायु-चारणे !!5.22! <5.23/1> कट्व् अम्लं लवणं तिक्तं !भृष्टं च दधि तक्रकम् ! <5.23/2> शाको1त्कटं तथा मद्यं !तालं च पनसं तथा !!5.23! <5.24/1> कुलत्थं मसूरं पाण्डुं !कूष्माण्डं शाक-दण्डकम् ! <5.24/2> तुम्बी-कोल-कपित्थं च !कण्ट-बिल्वं पलाशकम् !!5.24! <5.25/1> कदम्बं जम्बीरं बिम्बं !लकुचं लशुनं विषम् ! <5.25/2> काम-रङ्गं पियालं च !हिङ्गु-शाल्मलि-केमुकम् !!5.25! <5.26/1> योगा3रम्भे वर्जयेच् च !पथ-स्त्री-वह्नि-सेवनम् !!5.26! <5.27/1> नव-नीतं घृतं क्षीरं !गुडं शर्करा3दि ce8क्षवं ! <5.27/2> पक्व-रम्भां नारिकेलं !dìimbam a-शिवा3सवम् ! <5.27/3> द्राक्षां तु लवलीं धात्रीं !रसम् अम्ल-विवर्जितम् !!5.27! <5.28/1> एला-जाति-लवङ्गं च !पौरुषं जम्बु-जाम्बलम् ! <5.28/2> हरीतकीं खर्जूरं च !योगी भक्षणम् आचरेत् !!5.28! <5.29/1> लघु-पाकं प्रियं स्निग्धं !तथा धातु-प्रपोषणम् ! <5.29/2> मनो-अभिलषितं योग्यं !योगी भोजनम् आचरेत् !!5.29! <5.30/1> काठिन्यं दुरितं पूतिम् !उष्णं पर्युषितं तथा ! <5.30/2> अति-शीतं cÃ7ति co7ष्णं !भक्ष्यं योगी विवर्जयेत् !!5.30! <5.31/1> प्रातः-स्नानो1पवासा3दि- !-काय-क्लेश-विधिं तथा ! <5.31/2> ekÃ3हारं निर्-आहारं !यामा1न्ते च न कारयेत् !!5.31! <5.32/1> एवं-विधि-विधानेन !प्राणा3यामं समाचरेत् ! <5.32/2> आरम्भे प्रथमे कुर्यात् !क्षीरा3द्यं नित्य-भोजनम् ! <5.32/3> मध्या1ह्ने cai7व साया1ह्ने !भोजन-द्वयम् आचरेत् !!5.32! <5.33/1> कुशा3सने मृगा1जिने !व्याघ्रा1जिने च कम्बले ! <5.33/2> स्थूला3सने समासीनः !प्राङ्मुखो vÃ9प्युदङ्-मुखः ! <5.33/3> nìÅ-शुद्धिं समासाद्य !प्राणा3यामं समभ्यसेत् !!5.33! <5.34/1> चण्डकापालिर् उवाच: <5.34/11> nìÅ-शुद्धिं कथं कुर्यान् !nìÅ-शुद्धिस् तु की-दृशी ! <5.34/2> तत् सर्वं श्रोतुम् इच्छामि !तद् वदस्व दया-निधे !!5.34! <5.35/1> घेरण्ड उवाच: <5.35/11> मला3कुलासु nìūu !मारुतो nai7व गच्छति ! <5.35/2> प्राणा3यामः कथं सिध्येत् !तत्त्व-ज्ञानं कथं भवेत् ! <5.35/3> तस्माद् आदौ नडी-शुद्धिं !प्राणा3यामं ततो ऽभ्यसेत् !!5.35! <5.36/1> nìÅ-शुद्धिर् द्विधा प्रोक्ता !स-मनुर् निर्-मनुस् तथा ! <5.36/2> बीजेन स-मनुं कुर्यान् !निर्-मनुं धौति-कर्मणि !!5.36! <5.37/1> धौति-कर्म पुरा प्रोक्तं !षट्-कर्म-साधने यथा ! <5.37/2> शृणुष्व स-मनुं चण्ड !nìÅ-शुद्धिर् यथा भवेत् !!5.37! <5.38/1> उपविश्या8सने योगी !पद्मा3सनं समाचरेत् ! <5.38/2> गुर्व्-आदि-न्यासनं कृत्वा !यथै9व गुरु-bhëitam ! <5.38/3> nìÅ-शुद्धिं प्रकुर्वीत !प्राणा3याम-विशुद्धये !!5.38! <5.39/1> वायु-बीजं ततो ध्यात्वा !धूम्र-वर्णं स-तेजसम् ! <5.39/2> चन्द्रेण पूरयेद् वायुं !बीजं षो-डशकैः सु-धीः !!5.39! <5.40/1> चतुः-षष्ट्या मात्रया च !कुम्भकेनै7व धारयेत् ! <5.40/2> द्वा-त्रिंशन्-मात्रया वायुं !सूर्य-nìyà च रेचयेत् !!5.40! <5.41/1> नाभि-मूलाद् वह्निम् उत्थाप्य !ध्यायेत् तेजो वनी-युतम् ! <5.41/2> वह्नि-बीजं @ षो-डशेन !सूर्य-nìyà च पूरयेत् !!5.41! <5.42/1> चतुः-षष्ट्या मात्रया च !कुम्भकेनै7व धारयेत् ! <5.42/2> द्वा-त्रिंशन्-मात्रया वायुं !शशि-nìyà च रेचयेत् !!5.42! <5.43/1> नासा1ग्रे शश-धृग् बिम्बं !ध्यात्वा ज्योत्स्ना-समन्वितम् ! <5.43/2> ठं बीजं षो-डशेनै7व !इडया पूरयेन् मरुत् !!5.43! <5.44/1> चतुः-षष्ट्या मात्रया च ![कुम्भकेनै7व] धारयेत् ! <5.44/2> a-मृत-प्लावितं ध्यात्वा !प्राणा3यामं समभ्यसेत् !!5.44! <5.45/1> [वं बीजं शो-डशेनै7व !सूर्य-nìyà च पूरयेत्] ! <5.45/2> द्वा-त्रिंशेन ल-कारेण !दृढं भाव्यं विरेचयेत् !!5.45! <5.46/1> एवं-विधां nìÅ-शुद्धिं !कृत्वा nìÅæ विशोधयेत् ! <5.46/2> दृढो भूत्वा0सनं कृत्वा !प्राणा3यामं समाचरेत् !!5.46! <5.47/1> सहितः सूर्य-भेदश् च !उज्जायी शीतली तथा ! <5.47/2> भस्त्रिका भ्रामरी मूर्च्छा !केवली cÃ7ष्ट कुम्भिकाः !!5.47! <5.48/1> सहितौ द्वि-विधौ प्रोक्तौ !प्राणा3यामं समाचरेत् ! <5.48/2> स-गर्भो बीजम् उच्चार्य !निर्-गर्भो बीज-वर्जितः ! <5.48/3> प्राणा3यामं स-गर्भं च !प्रथमं कथयामि ते !!5.48! <5.49/1> सुखा3सने co7पविश्य !प्राङ्-मुखो vÃ9प्य् उदङ्-मुखः ! <5.49/2> ध्यायेद् विधिं रजो-गुणं !रक्त-वर्णम् a-वर्णकम् !!5.49! <5.50/1> इडया पूरयेद् वायुं !मात्रया षो-डशैः सु-धीः ! <5.50/2> पूरका1न्ते कुम्भका3द्ये !कर्तव्यस् tÆ7ड्डियानकः !!5.50! <5.51/1> सत्त्वमयं हरिं ध्यात्वा !u-कारैः शुक्ल-वर्णकैः ! <5.51/2> चतुः-षष्ट्या च मात्रया !अनिलं कुम्भकं चरेत् ! <5.51/3> कुम्भका1न्ते रेचका3द्ये !कर्तव्यं च जालं-धरम् !!5.51! <5.52/1> रुद्रं तमो-गुणं ध्यात्वा !म-कारैः कृष्ण-वर्णकैः ! <5.52/2> द्वा-त्रिंशन्-मात्रया cai7व !रेचयेद् विधिना पुनः !!5.52! <5.53/1> पुनः पिङ्गलया0पूर्य !कुम्भकेनै7व धारयेत् ! <5.53/2> इडया रेचयेत् पश्चात् !तद्-बीजेन क्रमेण तु !!5.53! <5.54/1> अनु-लोम-वि-लोमेन !वारं वारं च साधयेत् ! <5.54/2> पूरका1न्ते कुम्भका3द्ये !धृतं नासा-पुट-द्वयम् ! <5.54/3> कनिष्ठा2-नामिका2ङ्गुष्ठैस् !तर्जनी-मध्यमे विना !!5.54! <5.55/1> प्राणा3यामं नि-गर्भं तु !विना बीजेन जायते ! <5.55/2> वाम-जानू1परि न्यस्त- !-वाम-पाणि-तलं भ्रमेत् ! <5.55/3> मात्रा4दि-शत-पर्य्-अन्तं !पूर-कुम्भक-रेचनम् !!5.55! <5.56/1> उत्तमा विंशतिर् मात्रा !मध्यमा षो-डशी स्मृता ! <5.56/2> अधमा द्वा-दशी मात्रा !प्राणा3यामास् त्रिधा स्मृताः !!5.56! <5.57/1> अधमाज् जायते घर्मो !मेरु-कम्पश् च मध्यमात् ! <5.57/2> उत्तमाच् च भूमि-त्यागस् !त्रि-विधं सिद्धि-लक्षणम् !!5.57! <5.58/1> प्राणा3यामात् खे-चरत्वं !प्राणा3यामाद् रोग-नाशनम् ! <5.58/2> प्राणा3यामाद् बोधयेच् छक्तिं प्राणा3यामान् मनो1न्मनी ! <5.58/3> आनन्दो जायते चित्ते !प्राणा3यामी सुखी भवेत् !!5.58! <5.59/1> कथितं सहितं कुम्भं !सूर्य-भेदनकं शृणु ! <5.59/2> पूरयेत् सूर्य-nìyà च !यथा-शक्ति बहिर्-मरुत् !!5.59! <5.60/1> धारयेद् बहु-यत्नेन !कुम्भकेन जलं-धरैः ! <5.60/2> यावत् स्वेदं नख-केशाभ्यां !तावत् कुर्वन्तु कुम्भकम् !!5.60! <5.61/1> प्राणो ऽपानः समानश् च- !उदान-व्यानौ च वायवः ! <5.61/2> नागः कूर्मश् च कृकरो !देव-दत्तो धनं-जयः !!5.61! <5.62/1> हृदि प्राणो वहेन् नित्यम् !अपानो गुद-मण्डले ! <5.62/2> समानो नाभि-देशे तु !उदानः कण्ठ-मध्य-गः ! <5.62/3> व्यानो व्याप्य शरीरे तु !प्रधानाः पञ्च वायवः !!5.62! <5.63/1> प्राणा3द्याः पञ्च विख्याता !नागा3द्याः पञ्च वायवः ! <5.63/2> तेषाम् अपि च पञ्चानां !स्थानानि च वदाम्य् अहम् !!5.63! <5.64/1> उद्गारे नाग आख्यातः !कूर्मस् tÆ7न्मीलने स्मृतः ! <5.64/2> कृकरः क्षुत्-तृषे @ ज्ञेयो !देव-दत्तो विजृम्भणे ! <5.64/3> न जहाति मृते kvÃ7पि !सर्व-व्यापी धनं-जयः !!5.64! <5.65/1> नागो गृह्णाति चैतन्यं !कूर्मश् cai7व निमेषणम् ! <5.65/2> क्षुत्-तृषं कृकरश् cai7व !जृम्भणं चतुर्थेन तु ! <5.65/3> भवेद् धनं-जयाच् छब्दं !क्षण-मात्रं न निःसरेत् !!5.65! <5.66/1> सर्वं च सूर्यकं भित्वा !नाभि-मूलात् समुद्धरेत् !!5.66! <5.67/1> इडया रेचयेत् पश्चाद् !धैर्येणा7-खण्ड-वेगतः ! <5.67/2> पुनः सूर्येण cÃ8कृष्य !कुम्भयित्वा यथा-विधि !!5.67! <5.68/1> रेचयित्वा साधयेत् तु !क्रमेण च पुनः पुनः ! <5.68/2> कुम्भकः सूर्य-भेदस् तु !जरा-मृत्यु-विनाशकः !!5.68! <5.69/1> बोधयेत् कुण्डलीं शक्तिं !देहा1नल-विवर्धनम् ! <5.69/2> इति ते कथितं चण्ड !सूर्य-भेदनम् उत्तमम् !!5.69! <5.70/1> नासाभ्यां वायुम् आकृष्य !मुख-मध्ये च धारयेत् ! <5.70/2> हृद्-गलाभ्यां समाकृष्य !वायुं वक्त्रेण धारयेत् !!5.70! <5.71/1> मुखं प्रफुल्लं संरक्ष्य !कुर्याज् जालं-धरं ततः ! <5.71/2> Ã-शक्ति कुम्भकं कृत्वा !धारयेद् a-विरोधतः !!5.71! <5.72/1> उज्जायी-कुम्भकं कृत्वा !सर्व-कार्याणि साधयेत् ! <5.72/2> न भवेत् कफ-रोगश् च !क्रूर-वायुर् a-जीर्णकम् !!5.72! <5.73/1> आम-वातः क्षयः कासो !ज्वर-प्लीहा न जायते ! <5.73/2> जरा-मृत्यु-विनाशाय !co7ज्जायीं साधयेन् नरः !!5.73! <5.74/1> जिह्वया वायुम् आकृष्य !उदरे पूरयेच् छनैः ! <5.74/2> क्षणं च कुम्भकं कृत्वा !नासाभ्यां रेचयेत् पुनः !!5.74! <5.75/1> सर्वदा साधयेद् योगी !शीतली-कुम्भकं शुभम् ! <5.75/2> a-जीर्णं कफ-पित्तं च !nai7व तस्य प्रजायते !!5.75 भस्त्रे9व लोह-काराणां !यथा-क्रमेण संभ्रमेत् ! <5.75/3> ततो वायुं च नासाभ्याम् !उभाभ्यां चालयेच् छनैः !!5.76! <5.77/1> एवं विंशति-वारं च !कृत्वा कुर्याच् च कुम्भकम् ! <5.77/2> तद्-अन्ते चालयेद् वायुं !पूर्वो1क्तं च यथा-विधि !!5.77! <5.78/1> त्रि-वारं साधयेद् एनं !भस्त्रिका-कुम्भकं सु-धीः ! <5.78/2> न च रोगो न च क्लेश !आरोग्यं च दिने दिने !!5.78! <5.79/1> अर्ध-रात्रे गते योगी !जन्तूनां शब्द-वर्जिते ! <5.79/2> कर्णौ निधाय हस्ताभ्यां !कुर्यात् पूरकम् उत्तमम् !!5.79! <5.80/1> शृणुयाद् दक्षिणे कर्णे !नादम् अन्तर्-गतं सु-धीः ! <5.80/2> प्रथमं झिंझी-नादं च !वंशी-नादं ततः परम् ! <5.80/3> मेघ-घर्घर-भ्रामरी च !घण्टा-कांस्यं ततः परम् !!5.80! <5.81/1> तुरी-भेरी-मृद्-अङ्गा3दि- !-वीणा-नादक-दुन्दुभिः ! <5.81/2> एवं नाना-विधो नादो !जायते नित्यम् अभ्यसात् !!5.81! <5.82/1> अन्-आहतस्य शब्दस्य !तस्य शब्दस्य यो ध्वनिः ! <5.82/2> ध्वनेर् अन्तर्-गतं ज्योतिर् !ज्योतिर् अन्तर्-गतं मनः !!5.82! <5.83/1> तस्मिंस् तु विलयं याति !तद् विष्णोः परमं पदम् ! <5.83/2> एवं भ्रामरी-संसिद्धिः !समाधि-सिद्धिम् आप्नुयात् !!5.83! <5.84/1> मुखे च कुम्भकं कृत्वा !भ्रुवोर् अन्तर्-गतं मनः ! <5.84/2> संत्यज्य विषयान् सर्वान् !मनो-मूर्च्छा सुख-प्रदा !!5.84! <5.85/1> आत्मनि मन-संयोगाद् !आनन्दं जायते ध्रुवम् ! <5.85/2> एवं नाना-विधा4नन्दो !जायते नित्यम् अभ्यसात् ! <5.85/3> एवम् अभ्यास-योगेन !समाधि-सिद्धिम् आप्नुयात् !!5.85! <5.86/1> भुजं-गिन्याः श्वास-वशाद् !a-जपा जायते ननु ! <5.86/2> हं-कारेण बहिर् याति !सः-कारेण विशेत् पुनः !!5.86! <5.87/1> ष शतानि दिवा-रात्रौ !सहस्राण्य् एक-विंशतिः ! <5.87/2> a-जपां नाम गायत्रीं !जीवो जपति सर्वदा !!5.87! <5.88/1> मूला3धारे यथा हंसस् !तथा हि हृदि पङ्क-जे ! <5.88/2> तथा नासा-पुट-द्वन्द्वे !त्रि-वेणी-संगमा3गमम् !!5.88! <5.89/1> षण्-णवत्य्-अङ्गुली-मानं !शरीरं कर्म-रूपकम् ! <5.89/2> देहाद् बहिर्-गतो वायुः !स्व-भावाद् द्वा-दशा1ङ्गुलिः !!5.89! <5.90/1> शयने षो-डशा1ङ्गुल्यो !भोजने विंशतिस् तथा ! <5.90/2> चतुर्-विंशा1ङ्गुलिः पन्थे !निद्रायां त्रिंशद्-अङ्गुलिः ! <5.90/3> मैथुने षट्-त्रिंशद् उक्तं !व्यायामे च ततो ऽधिकम् !!5.90! <5.91/1> स्व-भावे ऽस्य गतेर् न्यूने !परम् आयुः प्रवर्धते ! <5.91/2> आयुः-क्षयो ऽधिके प्रोक्तो !मारुते cÃ7न्तराद् गते !!5.91! <5.92/1> तस्मात् प्राणे स्थिते देहे !मरणं nai7व जायते ! <5.92/2> वायुना घट-संबन्धे !भवेत् केवल-कुम्भकः !!5.92! <5.93/1> यावज्-जीवं जपेन् मन्त्रम् !a-जपा-संख्य-केवलम् ! <5.93/2> अद्या1वधि धृतं संख्या- !-विभ्रमं केवली-कृते !!5.93! <5.94/1> अत एव हि कर्तव्यः !केवली-कुम्भको नरैः ! <5.94/2> केवली cÃ7-जपा-संख्या !द्वि-गुणा च मनो1न्मनी !!5.94! <5.95/1> नासाभ्यां वायुम् आकृष्य !केवलं कुम्भकं चरेत् ! <5.95/2> ekÃ3दिक-चतुः-षष्टिं !धारयेत् प्रथमे दिने !!5.95! <5.96/1> केवलीम् अष्टधा कुर्याद् !यामे यामे दिने दिने ! <5.96/2> अथ वा पञ्चधा कुर्याद् !यथा तत् कथयामि ते !!5.96! <5.97/1> प्रातर् मध्या1ह्न-साया1ह्ने !मध्य-रात्रे चतुर्थके ! <5.97/2> त्रि-संध्यम् अथ वा कुर्यात् !सम-माने दिने दिने !!5.97! <5.98/1> पञ्च-वारं दिने वृद्धिर् !वारै1कं च दिने तथा ! <5.98/2> a-जपा-परिमाणे @ च !यावत् सिद्धिः प्रजायते !!5.98! <5.99/1> प्राणा3यामं केवलीं नाम !तदा वदति योग-वित् ! <5.99/2> कुम्भके केवले सिद्धे !किं न सिध्यति भू-तले !!5.99! <5.100/0> [[इति श्री-घेरण्ड-संहितायां घेरण्ड-चण्ड-संवादे घत-स्थ-योग-प्रकरणे प्राणा3याम-प्रयोगो नाम पञ्चमो1पदेशः !!5! ]] <6.1/1> घेरण्ड उवाच: <6.1/11> स्थूलं ज्योतिस् तथा सूक्ष्मं !ध्यानस्य त्रि-विधं विदुः ! <6.1/2> स्थूलं मूर्तिमयं प्रोक्तं !ज्योतिस् तेजोमयं तथा ! <6.1/3> सूक्ष्मं बिन्दुमयं ब्रह्म !कुण्डली पर-देवता !!6.1! <6.2/1> स्वकीय-हृदये ध्यायेत् !सुधा-सागरम् उत्तमम् ! <6.2/2> तन्-मध्ये रत्न-द्वीपं तु !सु-रत्न-वालुकामयम् !!6.2! <6.3/1> चतुर्-दिक्षु नीप-तरुं !बहु-पुष्प-समन्वितम् ! <6.3/2> नीपो1प-वन-संकुलैर् !वेष्टितं परिता @ इव !!6.3! <6.4/1> मालती-मल्लिका-जाती-!-केसरैश् चम्पकैस् तथा ! <6.4/2> पारिजातैः स्थल-पद्मैर् !गन्धा-मोदित-दिङ्-मुखैः !!6.4! <6.5/1> तन्-मध्ये संस्मरेद् योगी !कल्प-वृक्षं मनो-रमम् ! <6.5/2> चतुः-शाखा-चतुर्-वेदं !नित्य-पुष्प-फला1न्वितम् !!6.5! <6.6/1> भ्रमराः कोकिलास् तत्र !गुञ्जन्ति निगदन्ति च ! <6.6/2> ध्यायेत्-तत्र स्थिरो भूत्वा !महा-माणिक्य-मण्डपम् !!6.6! <6.7/1> तन्-मध्ये तु स्मरेद् योगी !पर्यङ्कं सु-मनो-हरम् ! <6.7/2> तत्रे7ष्ट-देवतां ध्यायेद् !यद्-ध्यानं गुरु-bhëitam !!6.7! <6.8/1> यस्य देवस्य यद् रूपं !यथा भूषण-वाहनम् ! <6.8/2> तद् रूपं ध्यायते नित्यं !स्थूल-ध्यानम् इदं विदुः !!6.8! <6.9/1> सहस्रा1र-महापद्मे !कर्णिकायां विचिन्तयेत् ! <6.9/2> विलग्न-सहितं पद्मं !द्वा-दशैर् दल-संयुतम् !!6.9! <6.10/1> शुभ्र-वर्णं महा-तेजो !द्वा-दशैर् बीज-bhëitam ! <6.10/2> स-ह-क्ष-म-व-ल-रि-युं !हं-स-श-क्तिं यथा-क्रमम् !!6.10! <6.11/1> तन्-मध्ये कर्णिकायां तु !a-क-thÃ3दि-रेखा-त्रयम् ! <6.11/2> ह-ल-क्ष-कोण-संयुक्तं !प्रणवं तत्र वर्तते !!6.11! <6.12/1> नाद-बिन्दुमयं पीठं !ध्यायेत् तत्र मनो-हरम् ! <6.12/2> तत्रो1परि हं-स-युग्मं !पादुका तत्र वर्तते !!6.12! <6.13/1> ध्यायेत्तत्र गुरुं देवं !वि-भुजं च त्रि-लोचनम् ! <6.13/2> श्वेता1म्बर-धरं देवं !शुक्ल-गन्धा1नुलेपनम् !!6.13! <6.14/1> शुक्ल-पुष्पमयं माल्यं !रक्त-शक्ति-समन्वितम् ! <6.14/2> एवं-विध-गुरु-ध्यानात् !स्थूल-ध्यानं प्रसिध्यति !!6.14! <6.15/1> कथितं स्थूल-ध्यानं तु !तेजो-ध्यानं शृणुष्व मे ! <6.15/2> यद्-ध्यानेन योग-सिद्धिर् !आत्म-प्रत्य्-अक्षम् एव च ! <6.15/3> मूला3धारे कुण्डलिनी !भुज-gÃ3कार-रूपिणी !!6.15! <6.16/1> जीवा3त्मा तिष्ठति तत्र !प्रदीप-कलिका4कृतिः ! <6.16/2> ध्यायेत् तेजोमयं ब्रह्म !तेजो-ध्यानं तद् एव हि !!6.16! <6.17/1> नाभि-मूले स्थितं सूर्य- !-मण्डलं वह्नि-संयुतम् ! <6.17/2> ध्यायेत् तेजो महद् व्याप्तं !तेजो-ध्यानं तद् एव हि !!6.17! <6.18/1> भ्रुवोर् मध्ये मनो3र्ध्वे च !यत् तेजः प्रणवा3त्मकम् ! <6.18/2> ध्यायेज् ज्वाला1वली-युक्तं !तेजो-ध्यानं तद् एव हि !!6.18! <6.19/1> तेजो-ध्यानं श्रुतं चण्ड !सूक्ष्म-ध्यानं वदाम्य् अहम् ! <6.19/2> बहु-भाग्य-वशाद् यस्य !कुण्डली जाग्रती भवेत् !!6.19! <6.20/1> आत्मना सह योगेन !नेत्र-रन्ध्राद् विनिर्गता ! <6.20/2> विहरेद् राज-मार्गे च !चञ्चलत्वान् न दृश्यते !!6.20! <6.21/1> शांभवी-मुद्रया योगी !ध्यान-योगेन सिध्यति ! <6.21/2> सूक्ष्म-ध्यानम् इदं गोप्यं !देवानाम् अपि दुर्-लभम् !!6.21! <6.22/1> स्थूल-ध्यानाच् छत-गुणं !तेजो-ध्यानं प्रचक्षते ! <6.22/2> तेजो-ध्यानाल् लक्ष-गुणं !सूक्ष्म-ध्यानं परात्-परम् !!6.22! <6.23/1> इति ते कथितं चण्ड !ध्यान-योगं सु-दुर्-लभम् ! <6.23/2> आत्मा sÃ1क्षाद् भवेद् यस्मात् !तस्माद् ध्यानं विशिष्यते !!6.23! <6.24/0> [[इति श्री-घेरण्ड-संहितायां घेरण्ड-चण्ड-संवादे घत-स्थ-योगे सप्त-साधने ध्यान-योगो नाम षष्ठो1पदेशः !!6! ]] <7.1/1> घेरण्ड उवाच: <7.1/11> समाधिश् च परं तत्त्वं !बहु-भाग्येन लभ्यते ! <7.1/2> गुरोः कृपा-प्रसादेन !प्राप्यते गुरु-भक्तितः !!7.1! <7.2/1> विद्या-प्रतीतिः स्व-गुरु-प्रतीतिर् ! <7.2/2> आत्म-प्रतीतिर् मनसः प्रबोधः ! <7.2/3> दिने दिने यस्य भवेत् स योगी ! <7.2/4> सु-शोभना1भ्यासम् उपैति सद्यः !!7.2! <7.3/1> घटाद् भिन्नं मनः कृत्वा !ऐक्यं कुर्यात् परा3त्मनि ! <7.3/2> समाधिं तं विजानीयान् !मुक्त-संज्ञो दशा4दिभिः !!7.3! <7.4/1> अहं ब्रह्म न cÃ7न्यो ऽस्मि !ब्रह्मै7vÃ7हं न शोक-भाक् ! <7.4/2> सच्-चिद्-आनन्द-रूपो ऽहं !नित्य-मुक्तः स्व-भाववान् !!7.4! <7.5/1> शांभव्या cai7व खे-चर्या !भ्रामर्या योनि-मुद्रया ! <7.5/2> ध्यानं नादं रसा3नन्दं !लय-सिद्धिश् चतुर्-विधा !!7.5! <7.6/1> पञ्चधा भक्ति-योगेन !मनो-मूर्च्छा च षड्-विधा ! <7.6/2> षड्-विधो ऽयं राज-योगः !प्रत्य्-एकम् अवधारयेत् !!7.6! <7.7/1> शांभवीं मुद्रिकां कृत्वा !आत्म-प्रत्य्-अक्षम् आनयेत् ! <7.7/2> बिन्दु ब्रह्ममयं दृष्ट्वा !मनस् तत्र नियोजयेत् !!7.7! <7.8/1> ख-मध्ये कुरु cÃ8त्मानम् !आत्म-मध्ये च खं कुरु ! <7.8/2> आत्मानं खमयं दृष्ट्वा !न किं-चिद् अपि बाध्यते ! <7.8/3> सद्-आनन्दमयो भूत्वा !समाधि-स्थो भवेन् नरः !!7.8! <7.9/1> खे-चरी-मुद्रा-साधनाद् !रसना ऊर्ध्व-गता यदा ! <7.9/2> तदा समाधि-सिद्धिः स्याद् !धित्वा साधारण-क्रियाम् !!7.9! <7.10/1> अनिलं मन्द-वेगेन !भ्रामरी-कुम्भकं चरेत् ! <7.10/2> मन्दं मन्दं रेचयेद् वायुं !भृङ्ग-नादं ततो भवेत् !!7.10! <7.11/1> अन्तः-स्थं भ्रमरी-नादं !श्रुत्वा तत्र मनो नयेत् ! <7.11/2> समाधिर् जायते तत्र !आनन्दः सो ऽहम् इत्य् अतः !!7.11! <7.12/1> योनि-मुद्रां समासाद्य !स्वयं शक्तिमयो भवेत् ! <7.12/2> सु-शृङ्गार-रसेनै7व !विहरेत् परमा3त्मनि !!7.12! <7.13/1> आनन्दमयः संभूत्वा !ऐक्यं ब्रह्मणि संभवेत् ! <7.13/2> अहं ब्रह्मेति cÃ7-द्वैतं !समाधिस् तेन जायते !!7.13! <7.14/1> स्वकीय-हृदये ध्यायेद् !इष्ट-देव-स्व-रूपकम् ! <7.14/2> चिन्तयेद् भक्ति-योगेन !परमा3ह्लाद-पूर्वकम् !!7.14! <7.15/1> आनन्दा1श्रु-पुलकेन !दशा2-भावः प्रजायते ! <7.15/2> समाधिः संभवेत् तेन !संभवेच् च मनो1न्मनी !!7.15! <7.16/1> मनो-मूर्च्छां समासाद्य !मन आत्मनि योजयेत् ! <7.16/2> परा3त्मनः समायोगात् !समाधिं समवाप्नुयात् !!7.16! <7.17/1> इति ते कथितं चण्ड !समाधिर् मुक्ति-लक्षणम् ! <7.17/2> राज-योगः समाधिः स्याद् !ekÃ3त्मन्य् एव साधनम् ! <7.17/3> उन्मनी सह-jÃ1वस्था !सर्वे cai7kÃ3त्म-वाचकाः !!7.17! <7.18/1> जले विष्णुः स्थले विष्णुर् !विष्णुः पर्वत-मस्तके ! <7.18/2> ज्वाला-माला3कुले विष्णुः !सर्वं विष्णुमयं जगत् !!7.18! <7.19/1> भू-चराः खे-चराश् cÃ7मी !यावन्तो जीव-जन्तवः ! <7.19/2> वृक्ष-गुल्म-लता-वल्ली- !-तृणा3द्या वारि पर्वताः ! <7.19/3> सर्वं ब्रह्म विजानीयात् !सर्वं पश्यति cÃ8त्मनि !!7.19! <7.20/1> आत्मा घत-स्थ-चैतन्यम् !a-द्वैतं शाश्वतं परम् ! <7.20/2> घटाद् भिन्नतरं ज्ञानं !वीत-रागं वि-वासनम् !!7.20! <7.21/1> एवं-विधिः समाधिः स्यात् !सर्व-संकल्प-वर्जितः ! <7.21/2> स्व-देहे पुत्र-दारा3दि- !-बान्धवेषु धना3दिषु ! <7.21/3> सर्वेषु निर्-ममो भूत्वा !समाधिं समवाप्नुयात् !!7.21! <7.22/1> लया1-मृतं परं तत्त्वं !शिवो1क्तं वि-विधानि च ! <7.22/2> तेषां संक्षेपम् आदाय !कथितं मुक्ति-लक्षणम् !!7.22! <7.23/1> इति ते कथितश् चण्ड !समाधिर् दुर्-लभः परः ! <7.23/2> यं ज्ञात्वा न पुनर्-जन्म !जायते भूमि-मण्डले !!7.23! <7.24/0> [[इति श्री-घेरण्ड-संहितायां घेरण्ड-चण्ड-संवादे घत-स्थ-योग-साधने योगस्य सप्त-सारे समाधि-योगो नाम सप्तमो1पदेशः समाप्तः !!7! ]]