Gheranda-Samhita
Electronic text based on the edition:
Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi.
Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1).

Input by Peter Thomi, edited by Peter Schreiner

Analytic text, TUSTEP conventions




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Introduction to transliterated text of Ghera.n.dasa.mhit-a, ed. Peter Thomi

Peter Schreiner

Input conventions for the transliterated Sanskrit text of Ghera.n.da--Sa.mhit-a (GHS)

Source:
The text transliterated is based on a file which represents the text as printed in:
Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993
(ISBN 3 7187 0013 1). 274 pp. This file has kindly been made accessible to Peter Schreiner by Peter
Thomi who has given his permission that his file be modified according to the input conventions
explained in the following paragraphs and be made freely accessible to the scholarly community. Any
user of the electronic version is requested to consult the printed version for the critical apparatus,
editorial comments, translation, annotations and indexes.



Danda:
Exclamation mark is used to represent the da.n.da (vertical bar, which serves as punctuation mark in
Sanskrit texts); the quarter of a verse (p-ada) is also marked by a ! (i..e. vertical bar), if a
P-ada--index is to be created.

Line division:
In verses of anusthubh-metre a new line begins after quarter 2 and 4.
Longer metres (longer than he /sloka, that is) are typed in such a way that each pada gets a different
line.

In the introduction new lines or beginnings of paragraphs are marked by dollar sign.

Other markers:
@ represents the asterisk in the printed edition which marks the editor's (Peter Thomi) conjectures
regarding the wording of the text. The exact place of this sign may differ slightly from where it is
placed in the printed edition.

Passages which in the printed text and//or in the file appear in parentheses are put in square brackets.

References:
The full reference (chapter and verse) is given at the end of the verse to which it refers. The
beginning of references is marked by double bar and the end is marked by a single bar. Always after
a reference a new line begins.

In addition to the reference as given in the printed text, each sentence (i..e. line) is numbered in
accordance with the internal reference system of TUSTEP. This additional reference is written
between pointed parentheses; its first and second segments correspond to the textual reference
(chapter, verse); the segment after the slash counts the lines within each verse. Lines of the base text
are numbered by hundreds, with the zeros on the right margin not being printed: 1.1/1(00),
1.1/2(00).

1.2 Sandhi
The "principle of transliteration" has been that the input format should reproduce the letters of the
printed text as closely as possible, i.e. that one types what one sees. However, to what is printed (in
Devan-agar-i) markers are added (in the transliteration) to mark sandhi changes.
A sandhi change is defined with regard to the "pausa form" of a word, i..e. the form which the
termination of a word would take at the end of a line or out of context (vigraha). Note that in case
of nouns this pausa form is normally not identical with the declensional stem which would be entered
in a dictionary ("lemma").
Thus, consonants which have undergone a sandhi change in the text are marked by *. Similarly, final
vowels which have changed due to sandhi are marked by * (e..g. -as-id* r-aj-a nalo* n-ama).
In case of vowel sandhi the above--mentioned principle of transliteration suffers an exception: Vowel
sandhi is dissolved and marked (e..g. na*asti, ca*eva). Similarly, avagraha is reconstituted, the
originally omitted initial "a" being marked as sandhi vowel (e..g. devo* *api).
In some special cases the marking of sandhi has to be extended to include some disambiguating
information:
-- to half--vowels which substitute for a long vowel the diacritic for "long vowel" (-) is added (e..g.
devy-* api); (the disambiguating sign is "added", i..e. we write "y-*" rather than "-y*", since the
minus sign is something which is not contained in the copied text but is an editorial addition by the
copyist);
-- if final "a" in sandhi does not stand for "a.h" (with visarga), then the original vowel which has
been substituted by the "a" is added (e..g. lokae* eva, where "loka eva" is printed, which is the sandhi
form for "loke eva").
In case of "double sandhi" the sandhi is marked by double ** (e..g. sa**eva in case of "saiva" instead
of "sa eva").

There is one case of vowel sandhi across the pada separator (5.61/1) which is transliterated as follows:
uu* !*u--

Blank is inserted between words wherever this is possible in transliteration (but not necessarily in
Devanagari), e..g. "hy* api, nalo* *api.


Separation of compounds
Separation of compounds is marked by inserting + between the members of a compound (e..g.
brahma+purana). In case of sandhi, the + functions also as sandhi-marker, i..e. no additional
sandhi-marker is added (e..g. tapo+vane, mah-a+-atmana.h).
Separation of compounds is restricted to nominal compounds (including upapada-compounds like
ura+ga, go+p-i) and does not include grammatical analysis. For details, special cases etc. see the
introduction to Sanskrit Indices and Text of the Brahmapurana, Wiesbaden 1987, p. xvi--xvii, by P.
Schreiner and R. Soehnen.

1.4 Colophones
Colophones which are part of the printed edition are enclosed by double square brackets.

2 Textual analysis
The text transliterated according to the above conventions constitutes what we call the "input format"
or "input version". On its basis two further versions are generated automatically, the so-called "text
format" and the so--called "pausa format"

2.1 Text format
The text format represent the conventionally transliterated text without markers and with compounds
and sandhis reconstituted. This version can be processed for output even in Devan-agar-i with
programs which work on the basis of transliterated input (e..g. TeX). With metrical texts, this may
serve as basis for metrical analysis.

2.2 Pausa format
The pausa format of the text is generated by changing all the characters marked by * (and + )
according to the sandhi rules of Sanskrit grammar. Each word appears in the phonetic form which it
would assume at the end of a line (e..g. aadibhir*, aadibhi.s*, aadibhi/s*, -adhibhis* all become
aadibhi.h). Members of compounds are separated. This form is the basis for indexing.

Comments and questions may be addressed to
Peter Schreiner
Abteilung fuer Indologie
Universit aut Zuerich
Raemistr. 68
CH-8001 Zuerich
Switzerland
email: pesch@indoger.unizh.ch


***************************************************************************



<1.0/1> ādi+īśvarāya praṇanāmi tasmai !
<1.0/2> yena*upadiṣṭā haṭha+yoga+vidyā !
<1.0/3> virājate pronnata+rāja+yogam !
<1.0/4> āroḍhum icchor* adhirohiṇī*iva !!1.0!
<1.1/1> ekadā caṇḍakāpālir* !gatvā gheraṇḍa+kuṭṭiram !
<1.1/2> praṇamya vinayād* bhaktyā !gheraṇḍaṃ* paripṛcchhati !!1.1!
<1.2/1> caṇḍakāpālir* uvāca: ghaṭa+stha+yogaṃ* yoga+īśa !tattva+jñānasya kāraṇam !
<1.2/2> idānīṃ* śrotum icchāmi !yoga+īśvara vada prabho !!1.2!
<1.3/1> gheraṇḍa* uvāca: sādhu sādhu mahā+bāho !yan* māṃ* tvaṃ* paripṛcchasi !
<1.3/2> kathayāmi hi te tattvaṃ* !sa+avadhāno* 'vadhāraya !!1.3!
<1.4/1> na*asti māyā+samaḥ pāśo* !na*asti yogāt paraṃ* balam !
<1.4/2> na hi jñānāt paro* bandhur* !na*ahaṃ+kārāt paro* ripuḥ !!1.4!
<1.5/1> abhyāsāt ka+ādi+varṇa+āder* !yathā śāstrāṇi bodhayet !
<1.5/2> tathā yogaṃ* samāsādya !tattva+jñānaṃ* ca labhyate !!1.5!
<1.6/1> su*kṛtair* duṣ+kṛtaiḥ kāryair* !jāyate prāṇināṃ* ghaṭaḥ !
<1.6/2> ghaṭād* utpadyate karma !ghaṭa+yantraṃ* yathā bhramet !!1.6!
<1.7/1> ūrdhva+adho* bhramate yadvad* !ghaṭa+yantraṃ* gavāṃ* vaśāt !
<1.7/2> tadvat karma+vaśāj* jīvo* !bhramate janma+mṛtyunā !!1.7!
<1.8/1> āma+kumbha* iva*ambhaḥ+stho* !jīryamāṇaḥ sadā ghaṭaḥ !
<1.8/2> yoga+analena saṃdahya !ghaṭa+śuddhiṃ* samācaret !!1.8!
<1.9/1> śodhanaṃ* dṛḍhatā ca*eva !sthairyaṃ* dhairyaṃ* ca lāghavam !
<1.9/2> praty+akṣaṃ* ca nirliptaṃ* ca !ghata+sthaṃ* sapta+sādhanam !!1.9!
<1.10/1> ṣaṭ+karmaṇā śodhanaṃ* ca !āsanena bhaved* dṛḍham !
<1.10/2> mudrayā sthiratā ca*eva pratyāhāreṇa dhairyatā !!1.10!
<1.11/1> prāṇa+āyāmāl* lāghavaṃ* ca !dhyānāt praty+akṣam ātmani !
<1.11/2> samādhinā nirliptaṃ* ca !muktir* eva na saṃśayaḥ !!1.11!
<1.12/1> dhautir* vastis* tathā netir* !laulikī trāṭakaṃ* tathā !
<1.12/2> kapāla*bhātiś* ca*etāni !ṣaṭ+karmāṇi samācaret !!1.12!
<1.13/1> antar+dhautir* danta+dhautir* !hṛd+dhautir* mūla+śodhanam !
<1.13/2> dhautyaś* catur+vidhā proktā !ghaṭaṃ* kurvanti nir+malam !!1.13!
<1.14/1> vāta+sāraṃ* vāri+sāraṃ* !vahni+sāraṃ* bahiṣ+kṛtam !
<1.14/2> ghaṭasya nir+mala+arthāya hy* !antar+dhautiś* catur+vidhā !!1.14!
<1.15/1> kāka+cañcūvad āsyena !pibed* vāyuṃ* śanaiḥ śanaiḥ !
<1.15/2> cālayed* udaraṃ* paścād* !vartmanā recayec* *chanaiḥ !!1.15!
<1.16/1> vāta+sāraṃ* paraṃ* gopyaṃ* !deha+nir+mala+kārakam !
<1.16/2> sarva+roga+kṣaya+karaṃ* !deha+anala+vivardhakam !!1.16!
<1.17/1> ā+kaṇṭhaṃ* pūrayed* vāri !vaktreṇa ca pibec* *chanaiḥ !
<1.17/2> cālayed* udareṇa*eva !ca*udarād* recayed* adhaḥ !!1.17!
<1.18/1> vāri+sāraṃ* paraṃ* gopyaṃ* !deha+nir+mala+kārakam !
<1.18/2> sādhayed* yaḥ prayatnena !deva+dehaṃ* prapadyate !!1.18!
<1.19/1> vāri+sāraṃ* parāṃ* dhautiṃ* !sādhayed* yaḥ prayatnataḥ !
<1.19/2> mala+dehaṃ* śodhayitvā !deva+dehaṃ* prapadyate !!1.19!
<1.20/1> nābhi+granthiṃ* meru+pṛṣṭhe !śata+vāraṃ* ca kārayet !
<1.20/2> udara+āmaya+jaṃ* tyaktvā !jāṭhara+agniṃ* vivardhayet !
<1.20/3> vahni+sāram iyaṃ* dhautir* !yogināṃ* yoga+siddhi+dā !!1.20!
<1.21/1> eṣā dhautiḥ parā gopyā !na prakāśyā kadā+cana !
<1.21/2> kevalaṃ* dhauti+mātreṇa !deva+deho* bhaved* dhruvam !!1.21!
<1.22/1> kākī+mudrāṃ* sādhayitvā !pūrayed* udaraṃ* mahat !
<1.22/2> dhārayed* ardhayāmaṃ* tu !cālayed* adha+vartmanā !
<1.22/3> eṣā dhautiḥ parā gopyā !na prakāśyā kadā+cana !!1.22!
<1.23/1> nābhi+magna+jale sthitvā !śakti+nāḍīṃ* vimarjayet !
<1.23/2> kārābhyāṃ* kṣālayen* nāḍīṃ* !yāvan* mala+visarjanam !!1.23!
<1.24/1> tāvat prakṣālya nāḍīṃ* ca !udare veśayet punaḥ !
<1.24/2> idaṃ* prakṣālanaṃ* gopyaṃ* !devānām api dur+labham !
<1.24/3> kevalaṃ* dhauti+mātreṇa !deva+deho* bhaved* dhruvam !!1.24!
<1.25/1> yām ārdha+dhāraṇā+śaktiṃ* yāvan* na sādhayen* naraḥ !
<1.25/2> bahiṣ+kṛtaṃ* mahā+dhautī !tāvan* na*eva tu jāyate !!1.25!
<1.26/1> danta+mūlaṃ* jihvā+mūlaṃ* !randhraṃ* ca karṇa+yugmayoḥ !
<1.26/2> kapāla+randhraṃ* pañca*iti@ !dantadhautirvidhīyate !!1.26!
<1.27/1> khadireṇa rasena*atha !mṛttikayā ca śuddhayā !
<1.27/2> mārjayed* danta+mūlaṃ* ca !yāvat kilbiṣam āharet !!1.27!
<1.28/1> danta+mūlaṃ* parā dhautir* !yogināṃ* yoga+sādhane !
<1.28/2> nityaṃ* kuryāt prabhāte ca !danta+rakṣāya yoga+vit !
<1.28/3> danta+mūlaṃ* dhāraṇā+ādi+ !+kāryeṣu yogināṃ* yataḥ !!1.28!
<1.29/1> atha*ataḥ saṃpravakṣyāmi !jihvā+śodhana+kāraṇam !
<1.29/2> jarā+maraṇa+roga+ādīn !nāśayed* dīrgha+lambikā !!1.29!
<1.30/1> tarjanī+madhyamā+nāmā !aṅguli+traya+yogataḥ !
<1.30/2> veśayed* gala+madhye tu !mārjayel* lambikā+malam !
<1.30/3> śanaiḥ śanair* mārjayitvā !kapha+doṣaṃ* nivārayet !!1.30!
<1.31/1> mārjayen* navanītena !dohayec* ca punaḥ punaḥ !
<1.31/2> tad+agraṃ* lauha+yantreṇa !karṣayitvā punaḥ punaḥ !!1.31!
<1.32/1> nityaṃ* kuryāt prayatnena !raver* udayake 'stake !
<1.32/2> evaṃ* kṛte tu nitye ca !lambikā dīrghatāṃ* gatā !!1.32!
<1.33/1> tarjany-+aṅguly+agra+yogān@ !mārjayet karṇa+randhrayoḥ !
<1.33/2> nityam abhyāsa+yogena !nāda+antaraṃ* prakāśanam !!1.33!
<1.34/1> vṛddha+aṅguṣṭhena dakṣeṇa !mardayed* bhāla+randhrakam !
<1.34/2> evam abhyāsa+yogena !kapha+doṣaṃ* nivārayet !!1.34!
<1.35/1> nāḍī nir+malatāṃ* yāti !divya+dṛṣṭiḥ prajāyate !
<1.35/2> nidrā+ante bhojana+ante ca !diva+ante ca dine dine !!1.35!
<1.36/1> hṛd+dhautiṃ* tri+vidhāṃ* kuryād* !daṇḍa+vamana+vāsasā !!1.36!
<1.37/1> rambhā+daṇḍaṃ* harid+daṇḍaṃ* !vetra+daṇḍaṃ* tathā*eva ca !
<1.37/2> hṛn+madhye cālayitvā tu !punaḥ pratyāharec* *chanaiḥ !!1.37!
<1.38/1> kapha+pittaṃ* tathā kledaṃ* !recayed* ūrdhva+vartmanā !
<1.38/2> daṇḍa+dhauti+vidhānena !hṛd+rogaṃ* nāśayed* dhruvam !!1.38!
<1.39/1> bhojana+ante pibed* vāri !ā+karṇa+pūritaṃ* su+dhīḥ !
<1.39/2> ūrdhva+dṛṣṭiṃ* kṣaṇaṃ* kṛtvā !taj* jalaṃ* vamayet punaḥ !
<1.39/3> nityam abhyāsa+yogena !kapha+pittaṃ* nivārayet !!1.39!
<1.40/1> eka+ūna+viṃśatiḥ hastaḥ !pañca+viṃśati vai tathā !
<1.40/2> catur+aṅgula+vistāraṃ* !sūkṣma+vastraṃ* śanair* graset !
<1.40/3> punaḥ pratyāhared* etat !procyate dhauti+karmakam !!1.40!
<1.41/1> gulma+jvara+plīhā+kuṣṭha+ !+kapha+pittaṃ* vinaśyati !
<1.41/2> ārogyaṃ* bala+puṣṭiś* ca !bhavet tasya dine dine !!1.41!
<1.42/1> apāna+krūratā tāvad* !yāvan+mūlaṃ* na śodhayet !
<1.42/2> tasmāt sarva+prayatnena !mūla+śodhanam ācaret !!1.42!
<1.43/1> pīta+mūlasya daṇḍena !madhyama+aṅgulinā*api vā !
<1.43/2> yatnena kṣālayed* guhyaṃ* !vāriṇā ca punaḥ punaḥ !!1.43!
<1.44/1> vārayet koṣṭha+kāṭhinyam !āmā+jīrṇaṃ* nivārayet !
<1.44/2> kāraṇaṃ* kānti+puṣṭyoś* ca !dīpanaṃ* vahni+maṇḍalam !!1.44!
<1.45/1> jala+vastiḥ śuṣka+vastir* !vastī ca dvi+vidhau smṛtau !
<1.45/2> jala+vastiṃ* jale kuryāc* !*chuṣka+vastiṃ* kṣitau sadā !!1.45!
<1.46/1> nābhi+magna+jale pāyu+ !+nyasta+nāla+utkaṭa+āsanaḥ !
<1.46/2> ākuñcanaṃ* prakāśaṃ* ca !jala+vastiṃ* samācaret !!1.46!
<1.47/1> pramehaṃ* ca guda+āvartaṃ* !krūra+vāyuṃ* nivārayet !
<1.47/2> bhavet sva+cchanda+dehaś* ca !kāma+deva+samo* bhavet !!1.47!
<1.48/1> vastiṃ* paścima+tānena !cālayitvā śanaiḥ śanaiḥ !
<1.48/2> aśvinī+mudrayā pāyum !ākuñcayet prakāśayet !!1.48!
<1.49/1> evam abhyāsa+yogena !koṣṭha+doṣo* na vidyate !
<1.49/2> vivardhayej* jāṭhara+agnim !āma+vātaṃ* vināśayet !!1.49!
<1.50/1> vitastimānaṃ* sūkṣma+sūtraṃ* !nāsā+nāle praveśayet !
<1.50/2> mukhān* nirgamayet paścāt !procyate neti+karmakam !!1.50!
<1.51/1> sādhanān* neti+karma*api !khecarī+siddhim āpnuyāt !
<1.51/2> kapha+doṣā* vinaśyanti !divya+dṛṣṭiḥ prajāyate !!1.51!
<1.52/1> a+manda+vegaṃ* tundaṃ* ca !bhrāmayed* ubha+pārśvayoḥ !
<1.52/2> sarva+rogān* nihanti*iha !deha+anala+vivardhanam !!1.52!
<1.53/1> nimeṣa+unmeṣakaṃ* tyaktvā !sūkṣma+lakṣyaṃ* nirīkṣayet !
<1.53/2> yāvad* aśrū nipatate !trāṭakaṃ* procyate budhaiḥ !!1.53!
<1.54/1> evam abhyāsa+yogena !śāṃbhavī jāyate dhruvam !
<1.54/2> na jāyate netra+rogaḥ !divya+dṛṣṭi+pradāyakam !!1.54!
<1.55/1> vāma+krameṇa vyutkrameṇa !śīt+krameṇa viśeṣataḥ !
<1.55/2> bhāla+bhātiṃ* tridhā kuryāt !kapha+doṣaṃ* nivārayet !!1.55!
<1.56/1> iḍayā pūrayed* vāyuṃ* +recayet piṅgalā punaḥ !
<1.56/2> piṅgalayā pūrayitvā !punaś* candreṇa recayet !!1.56!
<1.57/1> pūrakaṃ* recakaṃ* kṛtvā !vegena na tu cālayet !
<1.57/2> evam abhyāsa+yogena !kapha+doṣaṃ* nivārayet !!1.57!
<1.58/1> nāsābhyāṃ* jalam ākṛṣya !punar* vaktreṇa recayet !
<1.58/2> pāyaṃ* pāyaṃ* prakurvaṃś* cec* !*chleṣma+doṣaṃ* nivārayet !!1.58!
<1.59/1> śīt+kṛtya pītvā vaktreṇa !nāsā+nalair* virecayet !
<1.59/2> evam abhyāsa+yogena !kāma+deva+samo* bhavet !!1.59!
<1.60/1> na jāyate vārddhakaṃ* ca !jvaro* na*eva prajāyate !
<1.60/2> bhavet sva+cchanda+dehaś* ca !kapha+doṣaṃ* nivārayet !!1.60!
<1.61/0> [[iti śrī+gheraṇḍa+saṃhitāyāṃ* gheraṇḍa+caṇḍa+saṃvāde ghaṭa+stha+yoge
ṣaṭ+karma+sādhanaṃ* nāma prathama+upadeśaḥ !!1!! ]]
<2.1/1> gheraṇḍa* uvāca:
<2.1/11> āsanāni samastāni !yāvanto* jīva+jantavaḥ !
<2.1/2> catur+aśīti lakṣāṇi !śivena kathitaṃ* purā !!2.1!
<2.2/1> teṣāṃ* madhye viśiṣṭāni !ṣo+ḍaśa+ūnaṃ* śataṃ* kṛtam !
<2.2/2> teṣāṃ* madhye martya+loke !dvā+triṃśad* āsanaṃ* śubham !!2.2!
<2.3/1> siddhaṃ* padmaṃ* tathā bhadraṃ* !muktaṃ* vajraṃ* ca svastikam !
<2.3/2> siṃhaṃ* ca go+mukhaṃ* vīraṃ* !dhanur+āsanam eva ca !!2.3!
<2.4/1> mṛtaṃ* guptaṃ* tathā mātsyaṃ* !matsya+indra+āsanam eva ca !
<2.4/2> go+rakṣaṃ* paścima+uttānam !ut+kaṭaṃ* saṃ+kaṭaṃ* tathā !!2.4!
<2.5/1> mayūraṃ* kukkuṭaṃ* kūrmaṃ* !tathā uttāna+kūrmakam !
<2.5/2> uttāna+maṇḍukaṃ* vṛkṣaṃ* !maṇḍūkaṃ* garuḍaṃ* vṛṣam !!2.5!
<2.6/1> śalabhaṃ* makaraṃ* ca*uṣṭraṃ* !bhujaṃ+gaṃ* ca yoga+āsanam !
<2.6/2> dvā+triṃśad* āsanāny* eva !martya+loke ca siddhi+dā !!2.6!
<2.7/1> yoni+sthānakam aṅghri+mūla+ghaṭitaṃ* saṃpīḍya gulpha+itaraṃ* !
<2.7/11> meḍhra+upary* atha saṃnidhāya cibukaṃ* kṛtvā hṛdi sthāpitam !
<2.7/2> sthāṇuḥ saṃyamita+indriyo* '+cala+dṛśā paśyan bhruvor* antare !
<2.7/3> etan* mokṣa+kapāṭa+bhedana+karaṃ* siddha+āsanaṃ* procyate !!2.7!
<2.8/1> vāmor* ūpari dakṣiṇaṃ* hi caraṇaṃ* saṃsthāpya vāmaṃ* tathā !
<2.8/11> dakṣor* ūpari paścimena vidhinā kṛtvā karābhyāṃ* dṛḍham !
<2.8/2> aṅguṣṭhau hṛdaye nidhāya cibukaṃ* nāsā+agram ālokayed* !
<2.8/3> etad* vyādhi+vikāra+nāśana+karaṃ* padma+āsanaṃ* procyate !!2.8!
<2.9/1> gulphau ca vṛṣaṇasya*adho* !vyutkrameṇa samāhitau@ !
<2.9/2> pāda+aṅguṣṭhau karābhyāṃ* ca !dhṛtvā ca pṛṣṭha+deśataḥ !!2.9!
<2.10/1> jālaṃ+dharaṃ* samāsādya !nāsā+agram avalokayet !
<2.10/2> bhadra+āsanaṃ* bhaved* etat !sarva+vyādhi+vināśakam !!2.10!
<2.11/1> pāyu+mūle vāma+gulphaṃ* !dakṣa+gulphaṃ* tathā*upari !
<2.11/2> śiro+grīva+āsame kāye@ !mukta+āsanaṃ* tu siddhi+dam !!2.11!
<2.12/1> jaṅghayor* vajravat kṛtvā !guda+pārśve padāv* ubhau !
<2.12/2> vajra+āsanaṃ* bhaved* etad* !yogināṃ* siddhi+dāyakam !!2.12!
<2.13/1> jānu+urvor* antare kṛtvā !yogī pāda+tale ubhe !
<2.13/2> ṛju+kāyaḥ samāsīnaḥ !svastikaṃ* tat pracakṣate !!2.13!
<2.14/1> gulphau ca vṛṣaṇasya*adho* !vyutkrameṇa*ūrdhvatāṃ* gatau !
<2.14/2> citi+mūlau bhūmi+saṃsthau !karau ca jānunā*upari !!2.14!
<2.15/1> vyātta+vaktro* jalaṃ+dhreṇa !nāsā+agram avalokayet !
<2.15/2> siṃha+āsanaṃ* bhaved* etat !sarva+vyādhi+vināśakam !!2.15!
<2.16/1> pādau bhūmau ca saṃsthāpya !pṛṣṭha+pārśve niveśayet !
<2.16/2> sthira+kāyaṃ* samāsādya !go+mukhaṃ* go+mukha+ākṛti !!2.16!
<2.17/1> eka+pādam atha*ekasmin !vinyased* ūru+saṃsthitam !
<2.17/2> itarasmiṃs* tathā paścād* !vīra+āsanam iti*īritam !!2.17!
<2.18/1> prasārya pādau bhuvi daṇḍa+rūpau !
<2.18/11> karau ca pṛṣṭhaṃ* dhṛta+pāda+yugmam !
<2.18/2> kṛtvā dhanus+tulya+vivartita+aṅgaṃ* !
<2.18/3> nigadyate vai dhanur+āsanaṃ* tat !!2.18!
<2.19/1> uttānaṃ* śavavad* bhūmau !śayānaṃ* tu śava+āsanam !
<2.19/2> śava+āsanaṃ* śrama+haraṃ* !citta+viśrānti+kāraṇam !!2.19!
<2.20/1> jānu+ūrvor* antare pādau !kṛtvā pādau ca gopayet !
<2.20/2> pādaupari ca saṃsthāpya !gudaṃ* gupta+āsanaṃ* viduḥ !!2.20!
<2.21/1> mukta+padma+āsanaṃ* kṛtvā !uttāna+śayanaṃ* caret !
<2.21/2> kūrparābhyāṃ* śiro* veṣṭya !matsya+āsanaṃ* tu roga+hā !!2.21!
<2.22/1> udare paścimaṃ*@ tānaṃ* !kṛtvā tiṣṭhati yatnataḥ !
<2.22/2> namra+aṅgaṃ* vāma+padaṃ* hi !dakṣa+jānu+ūpari nyaset !!2.22!
<2.23/1> tatra yāmyaṃ* kūrparaṃ* ca !yāmya+kare ca vaktrakam !
<2.23/2> bhruvor* madhye gatā dṛṣṭiḥ !pīṭhaṃ* matsya+indram ucyate !!2.23!
<2.24/1> jānu+ūrvor* antare pādau !uttānau vyakta+saṃsthitau !
<2.24/2> gulphau ca*ācchādya hastābhyām !uttānābhyaṃ* prayatnataḥ !!2.24!
<2.25/1> kaṇṭha+saṃkocanaṃ* kṛtvā !nāsa+agram avalokayet !
<2.25/2> go+rakṣa+āsanam ity* āhur* !yogināṃ* siddhi+kāraṇam !!2.25!
<2.26/1> prasārya pādau bhuvi daṇḍa+rūpau !
<2.26/2> saṃnyasta+bhālaṃ* citi+yugma+madhye !
<2.26/3> yatnena pādau ca dhṛtau karābhyāṃ* !
<2.26/4> yoga+indra+pīṭhaṃ* paścima+tānam āhuḥ !!2.26!
<2.27/1> aṅguṣṭhābhyām avaṣṭabhya !dharāṃ* gulphau ca khe gatau !
<2.27/2> tatra*upari gudaṃ* nyased* !vijñeyam utkaṭa+āsanam !!2.27!
<2.28/1> vāma+pāda+citer* mūlaṃ* !saṃnyasya dharaṇī+tale !
<2.28/2> pāda+daṇḍena yāmyena !veṣṭayed* vāma+pādakam !
<2.28/3> jānu+yugme kara+yugmam !etat saṃkaṭam āsanam !!2.28!
<2.29/1> dharām avaṣṭabhya kara+dvayābhyāṃ* !
<2.29/2> tat kūrpare sthāpita+nābhi+pārśvam !
<2.29/3> ucca+āsane daṇḍavad* utthitaḥ khe !
<2.29/4> mayūram etat pravadanti pīṭham !!2.29!
<2.30/1> bahu+kad+aśana+bhuktaṃ* bhasma kuryād* a+śeṣaṃ* !
<2.30/2> janayati jaṭhara+agniṃ* jārayet kāla+kūṭam !
<2.30/3> harati sa+kala+rogān āśu gulma+jvara+ādīn !
<2.30/4> bhavati vigata+doṣaṃ* hy* āsanaṃ* śrī+mayūram !!2.30!
<2.31/1> padma+āsanaṃ* samāsādya !jānu+ūrvor* antare karau !
<2.31/2> kūrparābhyāṃ* samāsīno* !mañca+sthaḥ kukkuṭa+āsanam !!2.31!
<2.32/1> gulphau ca vṛṣaṇasya*adho* !vyutkrameṇa samāhitau !
<2.32/2> ṛju+kāya+śiro+grīvaṃ* !kūrma+āsanam iti*īritam !!2.32!
<2.33/1> kukkuṭa+āsana+bandha+sthaṃ* !karābhyāṃ* dhṛta+kandharam !
<2.33/2> kha+ga+kūrmavad* uttānam !etad* uttāna+kūrmakam !!2.33!
<2.34/1> pāda+talau pṛṣṭha+deśe !aṅguṣṭhau dvau ca saṃspṛśet !
<2.34/2> jānu+yugmaṃ* puraskṛtya !sādhayen* maṇḍuka+āsanam !!2.34!
<2.35/1> maṇḍūka+āsana+bandha+sthaṃ* !kūrparābhyāṃ* dhṛtaṃ* śiraḥ !
<2.35/2> etad* bhekavad* uttānam !etad* uttāna+maṇḍukam !!2.35!
<2.36/1> vāma+ūru+mūla+deśe ca !yāmyaṃ* pādaṃ* nidhāya tu !
<2.36/2> tiṣṭhati vṛkṣavad* bhūmau !vṛkṣa+āsanam idaṃ* viduḥ !!2.36!
<2.37/1> jaṅgha+urubhyāṃ* dharāṃ* pīḍya !sthira+kāyo* dvi+jānunā !
<2.37/2> jānu+ūpari kara+yugmaṃ* !garuḍa+āsanam ucyate !!2.37!
<2.38/1> yāmya+gulphe pāyu+mūlaṃ* !vāma+bhāge pada+itaram !
<2.38/2> viparītaṃ* spṛśed* bhūmiṃ* !vṛṣa+āsanam idaṃ* bhavet !!2.38!
<2.39/1> adhyāsya śete pada+yugma+vakṣe !
<2.39/2> bhūmim avaṣṭabhya kara+dvayābhyām !
<2.39/3> pādau ca śūnye ca vitasti ca*ūrdhvaṃ* !
<2.39/4> vadanti pīṭhaṃ* śalabhaṃ* muni+indrāḥ !!2.39!
<2.40/1> adhyāsya śete hṛdayaṃ* nidhāya !
<2.40/2> bhūmau ca pādau pravisāryamāṇau !
<2.40/3> śiraś* ca dhṛtvā kara+daṇḍa+yugme !
<2.40/4> deha+agni+kāraṃ* makara+āsanaṃ* tat !!2.40!
<2.41/1> adhyāsya śete pada+yugmam astaṃ*@ !
<2.41/11> pṛṣṭhe nidhāya*api dhṛtaṃ* karābhyām !
<2.41/2> ākuñcya samyag* ghy* udara+āsya+gaṇḍam@ !
<2.41/3> uṣṭraṃ* ca pīṭhaṃ* yatayo* vadanti !!2.41!
<2.42/1> aṅguṣṭha+nābhi+pary+antam !adho* bhūmau ca vinyaset !
<2.42/2> kara+talābhyāṃ* dharāṃ* dhṛtvā !ūrdhvaṃ* śīrṣaṃ* phaṇī*iva hi !!2.42!
<2.43/1> deha+agnir* vardhate nityaṃ* !sarva+roga+vināśanam !
<2.43/2> jāgarti bhuja+gī devī !sādhanād* bhujaṃ+ga+āsanam !!2.43!
<2.44/1> uttānau caraṇau kṛtvā !saṃsthāpya jānunā*upari !
<2.44/2> āsana*upari saṃsthāpya !uttānaṃ* kara+yugmakam !!2.44!
<2.45/1> pūrakair* vāyum ākṛṣya !nāsa+agram avalokayet !
<2.45/2> yoga+āsanaṃ* bhaved* etad* !yogināṃ* yoga+sādhane !!2.45!
<2.46/0> [[iti śrī+gheraṇḍa+saṃhitāyāṃ* gheraṇḍa+caṇḍa+saṃvāde ghata+stha+yogae*
āsana+prayogo* nāma dvitīya+upadeśaḥ !!2!! ]]
<3.1/1> gheraṇḍa* uvāca: mahā+mudrā nabho+mudrā !uḍḍīyānaṃ* jalaṃ+dharam !
<3.1/2> mūla+bandhaṃ* mahā+bandhaṃ* !mahā+vedhaś ca khe+carī !!3.1!
<3.2/1> viparīta+karaṇī yonir* !vajrolī śakti+cālanī !
<3.2/2> taḍāgī māṇḍukī mudrā !śāṃbhavī pañca+dhāraṇā !!3.2!
<3.3/1> aśvinī pāśinī kākī !mātaṅgī ca bhujaṃ+ginī !
<3.3/2> pañca+viṃśati+mudrāś* ca !siddhi+dā iha yoginām !!3.3!
<3.4/1> mudrāṇāṃ* paṭalaṃ* devi !kathitaṃ* tava saṃnidhau !
<3.4/2> yena vijñāta+mātreṇa !sarva+siddhiḥ prajāyate !!3.4!
<3.5/1> gopanīyaṃ* prayatnena !na deyaṃ* yasya kasya+cit !
<3.5/2> prīti+daṃ* yogināṃ* ca*eva !durl+abhaṃ* marutām api !!3.5!
<3.6/1> pāyu+mūlaṃ* vāma+gulphe !saṃpīḍya dṛḍha+yatnataḥ !
<3.6/2> yāmya+pādaṃ* prasārya*atha !karābhyāṃ* dhṛta+pada+aṅguliḥ !!3.6!
<3.7/1> kaṇṭha+saṃkocanaṃ* kṛtvā !bhruvor* madhye nirīkṣayet !
<3.7/2> pūrakair* vāyuṃ* saṃpūrya !mahā+mudrā nigadyate !!3.7!
<3.8/1> valitaṃ* palitaṃ* ca*eva !jarāṃ*@ mṛtyuṃ* nivārayet !
<3.8/2> kṣaya+kāsaṃ* guda+āvartaṃ* !plīhā+jīrṇaṃ* jvaraṃ* tathā !
<3.8/3> nāśayet sarva+rogāṃś* ca !mahā+mudrā+abhisevanāt !!3.8!
<3.9/1> yatra yatra sthito* yogī !sarva+kāryeṣu sarvadā !
<3.9/2> ūrdhva+jihvaḥ sthiro* bhūtvā !dhārayet pavanaṃ* sadā !
<3.9/3> nabho+mudrā bhaved* eṣā !yogināṃ* roga+nāśinī !!3.9!
<3.10/1> udare paścimaṃ* tānaṃ* !nābher* ūrdhvaṃ* tu kārayet !
<3.10/2> uḍḍīnaṃ* kurute yasmād* !a+viśrāntaṃ* mahā+kha+gaḥ !
<3.10/3> uḍḍīyānaṃ* tv* asau bandho* !mṛtyu+mātaṃga+kesarī !!3.10!
<3.11/1> samagrād* bandhanād* *dhy* etad* !uḍḍīyānaṃ* viśiṣyate !
<3.11/2> uḍḍīyāne samabhyaste !muktiḥ svābhāvikī bhavet !!3.11!
<3.12/1> kaṇṭha+saṃkocanaṃ* kṛtvā !cibukaṃ* hṛdaye nyaset !
<3.12/2> jālaṃ+dhare kṛte bandhe !ṣo+ḍaśa+ādhāra+bandhanam !
<3.12/3> jālaṃ+dhara+mahā+mudrā !mṛtyoś* ca kṣaya+kāriṇī !!3.12!
<3.13/1> siddhaṃ* jālaṃ+dharaṃ* bandhaṃ* !yogināṃ* siddhi+dāyakam !
<3.13/2> ṣaṇ+māsam abhyased* yo* hi !sa* siddho* na*atra saṃśayaḥ !!3.13!
<3.14/1> pārṣṇinā vāma+pādasya !yonim ākuñcayet tataḥ !
<3.14/2> nābhi+granthiṃ* meru+daṇḍe !saṃpīḍya yatnataḥ su+dhīḥ !!3.14!
<3.15/1> meḍhraṃ* dakṣiṇa+gulphena !dṛḍha+bandhaṃ* samācaret !
<3.15/2> nābher* ūrdhvam adhaś* ca*api !tānaṃ* kuryāt prayatnataḥ !
<3.15/3> jarā+vināśinī mudrā !mūla+bandho* nigadyate !!3.15!
<3.16/1> saṃsāra+sāgaraṃ* tartum !abhilaṣati yaḥ pumān !
<3.16/2> virale su+gupto* bhūtvā !mudrām etāṃ* samabhyaset !!3.16!
<3.17/1> abhyāsād* bandhanasya*asya !marut+siddhir* bhaved* dhruvam !
<3.17/2> sādhayed* yatnatas tarhi !maunī tu vijita+ālasaḥ !!3.17!
<3.18/1> vāma+pādasya gulphena !pāyu+mūlaṃ* nirodhayet !
<3.18/2> dakṣa+pādena tad* gulphaṃ* !saṃpīḍya yatnataḥ su+dhīḥ !!3.18!
<3.19/1> śanaiḥ śanaiś* cālayet pārṣṇiṃ* !yonim ākuñcayec* *chanaiḥ !
<3.19/2> jālaṃ+dhare dhārayet prāṇaṃ* !mahā+bandho* nigadyate !!3.19!
<3.20/1> mahā+bandhaḥ paro* bandho* !jarā+maraṇa+nāśanaḥ !
<3.20/2> prasādād* asya bandhasya !sādhayet sarva+vāñchitam !!3.20!
<3.21/1> rūpa+yauvana+lāvaṇyaṃ* !nārīṇāṃ* puruṣaṃ* vinā !
<3.21/2> mūla+bandha+mahā+bandhau !mahā+vedhaṃ* vinā tathā !!3.21!
<3.22/1> mahā+bandhaṃ* samāsādya !uḍḍāna!kumbhakaṃ* caret !
<3.22/2> mahā+vedhaḥ samākhyāto* !yogināṃ* siddhi+dāyakaḥ !!3.22!
<3.23/1> mahā+bandha+mūla+bandhau !mahā+vedha+samanvitau !
<3.23/2> praty+ahaṃ* kurute yas* tu !sa* yogī yoga+vittamaḥ !!3.23!
<3.24/1> na mṛtyuto* bhayaṃ* tasya !na jarā tasya vidyate !
<3.24/2> gopanīyaḥ prayatnena !vedho* *yaṃ* yogi+puṃ+gavaiḥ !!3.24!
<3.25/1> jihvā*adho* nāḍīṃ* saṃchitya !rasanāṃ* cālayet sadā !
<3.25/2> dohayen* nava+nītena !lauha+yantreṇa karṣayet !!3.25!
<3.26/1> evaṃ* nityaṃ* samabhyāsāl* !lambikā dīrghatāṃ* vrajet !
<3.26/2> yāvadgacchedbhruvormadhye tadā sidhyati khecarī !!3.26!
<3.27/1> rasanāṃ* tālu+madhye tu !śanaiḥ śanaiḥ praveśayet !
<3.27/2> kapāla+kuhare jihvā !praviṣṭā viparīta+gā !
<3.27/3> bhruvor* madhye gatā dṛṣṭir* !mudrā bhavati khe+carī !!3.27!
<3.28/1> na ca mūrcchā kṣudhā tṛṣṇā !na*eva*ālasyaṃ* prajāyate !
<3.28/2> na ca rogo* jarā mṛtyur* !deva+dehaṃ* prapadyate !!3.28!
<3.29/1> na ca*agnir* dahate gātraṃ* !na śoṣayati mārutaḥ !
<3.29/2> na dehaṃ* kledayanty* āpo* !daṃśayen* na bhujaṃ+gamaḥ !!3.29!
<3.30/1> lāvaṇyaṃ* ca bhaved* gātre !samādhir* jāyate dhruvam !
<3.30/2> kapāla+vaktra+saṃyoge !rasanā rasam āpnuyāt !!3.30!
<3.31/1> nānā+vidhi+samudbhūtam !ānandaṃ* ca dine dine !
<3.31/2> ādau lavaṇa+kṣāraṃ* ca !tatas* tikta+kaṣāyakam !!3.31!
<3.32/1> nava+nītaṃ* ghṛtaṃ* kṣīraṃ* !dadhi+takra+madhūni ca !
<3.32/2> drākṣā+rasaṃ* ca pīyūṣaṃ* !jāyate rasanā+udakam !!3.32!
<3.33/1> nābhi+mūle vaset sūryas* !tālu+mūle ca candramāḥ !
<3.33/2> a+mṛtaṃ* grasate sūryas* !tato* mṛtyu+vaśo* naraḥ !!3.33!
<3.34/1> ūrdhvaṃ* ca yojayet sūryaṃ* !candraṃ* ca adha* ānayet !
<3.34/2> viparīta+karī mudrā !sarva+tantreṣu gopitā !!3.34!
<3.35/1> bhūmau śiraś* ca saṃsthāpya !kara+yugmaṃ* samāhitaḥ !
<3.35/2> ūrdhva+pādaḥ sthiro* bhūtvā !viparīta+karī matā !!3.35!
<3.36/1> mudrā*iyaṃ* sādhayen* nityaṃ* !jarāṃ* mṛtyuṃ* ca nāśayet !
<3.36/2> sa* siddhaḥ sarva+lokeṣu !pralaye 'pi na sīdati !!3.36!
<3.37/1> siddha+āsanaṃ* samāsādya !karṇa+akṣi+nāsikā+mukham !
<3.37/2> aṅguṣṭha+tarjanī+madhya+a+ !+nāmā+ādibhiś* ca dhārayet !!3.37!
<3.38/1> kākībhiḥ prāṇaṃ* saṃkṛṣya !apāne yojayet tataḥ !
<3.38/2> ṣaṭ cakrāṇi kramād* dhṛtvā !huṃ+haṃ+sa+manunā su+dhīḥ !!3.38!
<3.39/1> caitanyam ānayed* devīṃ* !nidritā yā bhujaṃ+ginī !
<3.39/2> jīvena sahitāṃ* śaktiṃ* !samutthāpya para+ambu+je !!3.39!
<3.40/1> śaktimayaṃ* svayaṃ* bhūtvā !paraṃ* śivena saṃgamam !
<3.40/2> nānā+sukhaṃ* vihāraṃ* ca !cintayet paramaṃ* sukham !!3.40!
<3.41/1> śiva+śakti+samāyogād* !eka+antaṃ* bhuvi bhāvayet !
<3.41/2> ānanda+mānaso* bhūtvā !ahaṃ* brahma*iti saṃbhavet !!3.41!
<3.42/1> yoni+mudrā parā gopyā !devānām api dur+labhā !
<3.42/2> sakṛt+tad+bhāva+saṃsiddhaḥ !samādhi+sthaḥ sa* eva hi !!3.42!
<3.43/1> brahma+hā bhrūṇa+hā ca*eva !surā+po* guru+talpa+gaḥ !
<3.43/2> etaiḥ pāpair* na lipyate !yoni+mudrā+nibandhanāt !!3.43!
<3.44/1> yāni pāpāni ghorāṇi !upa+pāpāni yāni ca !
<3.44/2> tāni sarvāṇi naśyanti !yoni+mudrā+nibandhanāt !
<3.44/3> tasmād* abhyasanaṃ* kuryād* !yadi muktiṃ* samicchati !!3.44!
<3.45/1> dharām avaṣṭabhya kara+dvayābhyām !
<3.45/11> ūrdhvaṃ* kṣipet pāda+yugaṃ* śiraḥ khe !
<3.45/2> śakti+prabodhāya cira+jīvanāya !
<3.45/3> vajroli+mudrāṃ* munayo* vadanti !!3.45!
<3.46/1> ayaṃ* yogo* yoga+śreṣṭho* !yogināṃ* mukti+kāraṇam !
<3.46/2> ayaṃ* hita+prado* yogo* !yogināṃ* siddhi+dāyakaḥ !!3.46!
<3.47/1> etad* yoga+prasādena !bindu+siddhir* bhaved* dhruvam !
<3.47/2> siddhe bindau mahā+yatne !kiṃ* na sidhyati bhū+tale !!3.47!
<3.48/1> bhogena mahatā yukto* !yadi mudrāṃ* samācaret !
<3.48/2> tathā*api sa!kalā siddhis* !tasya bhavati niścitam !!3.48!
<3.49/1> mūla+ādhāre ātma+śaktiḥ !kuṇḍalī para+devatā !
<3.49/2> śayitā bhuja+ga+ākārā !sa+ardha+tri+valaya+anvitā !!3.49!
<3.50/1> yāvat sā nidritā dehe !tāvaj* jīvaḥ paśur* yathā !
<3.50/2> jñānaṃ* na jāyate tāvat !koṭi+yogaṃ* samabhyaset !!3.50!
<3.51/1> udghāṭayet kavāṭaṃ* ca !yathā kuñcikayā haṭhāt !
<3.51/2> kuṇḍalinyāḥ prabodhena !brahma+dvāraṃ* vibhedayet !!3.51!
<3.52/1> nābhiṃ* bṛhad+veṣṭanaṃ* ca !na ca nagnaṃ* bahiḥ sthitam !
<3.52/2> gopanīya+gṛhe sthitvā !śakti+cālanam abhyaset !!3.52!
<3.53/1> vitasti+pramitaṃ* dīrghaṃ* !vistāre catur+aṅgulam !
<3.53/2> mṛdulaṃ* dhavalaṃ* sūkṣma+ !+@veṣṭana+ambara+lakṣaṇam !
<3.53/3> evam ambaram uktaṃ* @ ca !kaṭi+sūtreṇa yojayet !!3.53!
<3.54/1> bhāsmanā gātra+saṃliptaṃ* !siddha+āsanaṃ* samācaret !
<3.54/2> nāsābhyāṃ* prāṇam ākṛṣya !apāne yojayed* balāt !!3.54!
<3.55/1> tāvad* ākuñcayed* guhyaṃ* !śanair* aśvini+mudrayā !
<3.55/2> yāvad* gacchet suṣumṇāyāṃ* !vāyuḥ prakāśayed* *dhaṭhāt !!3.55!
<3.56/1> tāvad* vāyu+prabhedena !kumbhikā ca bhujaṃ+ginī !
<3.56/2> baddha+śvāsas* tato* bhūtvā !ca* ūrdhva+mātraṃ* prapadyate !
<3.56/3> śabda+dvayaṃ* phala+ekaṃ* tu !yoni+mudrāṃ* ca cālayet !!3.56!
<3.57/1> vinā śakti+cālanena !yoni+mudrā na sidhyati !
<3.57/2> ādau cālanam* abhyasya !yoni+mudrāṃ* samabhyaset !!3.57!
<3.58/1> iti te kathitaṃ* caṇḍa !prakāraṃ* śakti+cālanam !
<3.58/2> gopanīyaṃ* prayatnena !dine dine samabhyaset !!3.58!
<3.59/1> mudrā*iyaṃ* paramā gopyā !jarā+maraṇa+nāśinī !
<3.59/2> tasmād abhyasanaṃ* kāryaṃ* !yogibhiḥ siddhi+kāṅkṣibhiḥ !!3.59!
<3.60/1> nityaṃ* yo* 'bhyasate yogī !siddhis* tasya kare sthitā !
<3.60/2> tasya vigraha+siddhiḥ syād* !rogāṇāṃ* saṃkṣayo* bhavet !!3.60!
<3.61/1> udare paścimaṃ* @ tānaṃ* !kṛtvā ca taḍāga+ākṛti !
<3.61/2> taḍāgī sā parā mudrā !jarā+mṛtyu+vināśinī !!3.61!
<3.62/1> mukhaṃ* saṃmudritaṃ* kṛtvā !jihvā+mūlaṃ* pracālayet !
<3.62/2> śanair* grased* a+mṛtaṃ* tan* !māṇḍukīṃ* mudrikāṃ* viduḥ !!3.62!
<3.63/1> valitaṃ* palitaṃ* na*eva !jāyate nitya+yauvanam !
<3.63/2> na keśe jāyate pāko* !yaḥ kuryān* nitya māṇḍukīm !!3.63!
<3.64/1> netra+añjanaṃ* samālokya !ātma+ārāmaṃ* nirīkṣayet !
<3.64/2> sā bhavec* *chāṃbhavī mudrā !sarva+tantreṣu gopitā !!3.64!
<3.65/1> veda+śāstra+purāṇāni !sāmānya+gaṇikā iva !
<3.65/2> iyaṃ* tu śāṃbhavī mudrā !guptā kula+vadhūr* iva !!3.65!
<3.66/1> sa* eva ādi+nāthaś* ca !sa* ca nārāyaṇaḥ svayam !
<3.66/2> sa* ca brahmā sṛṣṭi+kārī !yo* mudrāṃ* vetti śāṃbhavīm !!3.66!
<3.67/1> satyaṃ* satyaṃ* punaḥ satyaṃ* !satyam uktaṃ* mahā+īśvara !
<3.67/2> śāṃbhavīṃ* yo* vijānīyāt !sa* ca brahma na ca*anyathā !!3.67!
<3.68/1> kathitā śāṃbhavī mudrā !śṛṇuṣva pañca+dhāraṇām !
<3.68/2> dhāraṇāni samāsādya !kiṃ* na sidhyati bhū+tale !!3.68!
<3.69/1> anena nara+dehena !svargeṣu gamana+āgamam !
<3.69/2> mano+gatir* bhavet tasya !khe+caratvaṃ* na ca*anyathā !!3.69!
<3.70/1> yat tattvaṃ* hari+tāla+deśa+racitaṃ* bhaumaṃ* la+kāra+anvitaṃ* !
<3.70/11> veda+āsraṃ* kamala+āsanena sahitaṃ* kṛtvā hṛdi sthāyinam !
<3.70/2> prāṇaṃ* tatra vinīya pañca+ghaṭikāś* citta+anvitaṃ* dhārayed* !
<3.70/3> eṣā stambha+karī sadā kṣiti+jayaṃ* kuryād* adho+dhāraṇā !!3.70!
<3.71/1> pārthivī+dhāraṇā+mudrāṃ* !yaḥ karoti ca nityaśaḥ !
<3.71/2> mṛtyuṃ+jayaḥ svayaṃ* so* 'pi !sa* siddho* vicared* bhuvi !!3.71!
<3.72/1> śaṅkha+indu+pratimaṃ* ca kunda+dhavalaṃ* tattvaṃ* kilālaṃ* śubhaṃ* !
<3.72/11> tat pīyūṣa+va+kāra+bīja+sahitaṃ* yuktaṃ* sadā viṣṇunā !
<3.72/2> prāṇaṃ* tatra vinīya pañca+ghaṭikāś* citta+anvitaṃ* dhārayed* !
<3.72/3> eṣā duḥ+saha+tāpa+pāpa+hariṇī syād* āmbhasī dhāraṇā !!3.72!
<3.73/1> āmbhasīṃ* paramāṃ* mudrāṃ* !yo* jānāti sa* yoga+vit !
<3.73/2> jale ca gabhīre ghore !maraṇaṃ* tasya na*u bhavet !!3.73!
<3.74/1> iyaṃ* tu paramā mudrā !gopanīyā prayatnataḥ !
<3.74/2> prakāśāt siddhi+hāniḥ syāt !satyaṃ* vacmi ca tattvataḥ !!3.74!
<3.75/1> yan* nābhi+sthitam indra=gopa+sa+dṛśaṃ* bīja+tri+koṇa+anvitaṃ* @ !
<3.75/11> tattvaṃ* tejamayaṃ* pradīptam aruṇaṃ* rudreṇa yat siddhi+dam !
<3.75/2> prāṇaṃ* tatra vinīya pañca+ghaṭikāś* citta+anvitaṃ* dhārayed* !
<3.75/3> eṣā kāla+gabhīra+bhīti+haraṇī vaiśvānarī dhāraṇā !!3.75!
<3.76/1> pradīpte jvalite vahnau !yadi patati sādhakaḥ !
<3.76/2> etan+mudrā+prasādena !sa* jīvati na mṛtyu+bhāk !!3.76!
<3.77/1> yad* bhinna+añjana+puñja+saṃnibham idaṃ* dhūmra+avabhāsaṃ* paraṃ* !
<3.77/11> tattvaṃ* sattvamayaṃ* ya+kāra+sahitaṃ* yatra*īśvaro* devatā !
<3.77/2> prāṇaṃ* tatra vinīya pañca+ghaṭikāś* citta+anvitaṃ* dhārayed* !
<3.77/3> eṣā khe gamanaṃ* karoti yamināṃ* syād* vāyavī dhāraṇā !!3.77!
<3.78/1> iyaṃ* tu paramā mudrā !jarā+mṛtyu+vināśinī !
<3.78/2> vāyunā mriyate na*api !khe ca gati+pradāyinī !!3.78!
<3.79/1> śaṭhāya bhakti+hīnāya !na deyā yasya kasya+cit !
<3.79/2> datte ca siddhi+hāniḥ syāt !satyaṃ* vacmi ca caṇḍa te !!3.79!
<3.80/1> yat sindhau vara+śuddha+vāri+sa+dṛśaṃ* vyomaṃ* paraṃ* bhāsitaṃ* !
<3.80/11> tattvaṃ* deva+sadā+śivena sahitaṃ* bījaṃ* ha+kāra+anvitam !
<3.80/2> prāṇaṃ* tatra vinīya pañca+ghaṭikāś* citta+anvitaṃ* dhārayed* !
<3.80/3> eṣā mokṣa+kavāṭa+bhedana+karī tu syān* @ nabho+dhāraṇā !!3.80!
<3.81/1> ākāśī+dhāraṇāṃ* mudrāṃ* !yo* vetti sa* ca yoga+vit !
<3.81/2> na mṛtyur* jāyate tasya !pralaye na*avasīdati !!3.81!
<3.82/1> ākuñcayed* guda+dvāraṃ* !prakāśayet punaḥ punaḥ !
<3.82/2> sā bhaved* aśvinī mudrā !śakti+prabodha+kāriṇī !!3.82!
<3.83/1> aśvinī paramā mudrā guhya+roga+vināśinī !
<3.83/2> bala+puṣṭi+karī ca*eva !a+kāla+maraṇaṃ* haret !!3.83!
<3.84/1> kaṇṭha+pṛṣṭe kṣipet pādau !pāśavad* dṛḍha+bandhanam !
<3.84/2> sā eva pāśinī mudrā !śakti+prabodha+kāriṇī !!3.84!
<3.85/1> pāśinī mahatī mudrā !bala+puṣṭi+vidhāyinī !
<3.85/2> sādhanīyā prayatnena !sādhakaiḥ siddhi+kāṅkṣibhiḥ !!3.85!
<3.86/1> kāka+cañcuvad* āsyena !pibed* vāyuṃ* śanaiḥ śanaiḥ !
<3.86/2> kākī mudrā bhaved* eṣā !sarva+roga+vināśinī !!3.86!
<3.87/1> kākī+mudrā parā mudrā !sarva+tantreṣu gopitā !
<3.87/2> asyāḥ prasāda+mātreṇa !na rogī kākavad* bhavet !!3.87!
<3.88/1> kaṇṭha+magna+jale sthitvā !nāsābhyāṃ* jalam āharet !
<3.88/2> mukhān* nirgamayet paścāt !punar* vaktreṇa ca*āharet !!3.88!
<3.89/1> nāsābhyāṃ* recayet paścāt !kuryād* evaṃ* punaḥ punaḥ !
<3.89/2> mātaṅginī parā mudrā !jarā+mṛtyu+vināśinī !!3.89!
<3.90/1> virale nir+jane deśe !sthitvā ca*eka+agra+mānasaḥ !
<3.90/2> kuryān* mātaṅginīṃ* mudrāṃ* !mātaṅga* iva jāyate !!3.90!
<3.91/1> yatra yatra sthito* yogī !sukham aty+antam aśnute !
<3.91/2> tasmāt sarva+prayatnena !sādhayen* mudrikāṃ* parām !!3.91!
<3.92/1> vaktraṃ* kiṃ+cit+su+prasārya !cālinaṃ* galayā pibet !
<3.92/2> sā bhaved* bhuja+gī mudrā !jarā+mṛtyu+vināśinī !!3.92!
<3.93/1> yāvac* ca udare rogam !a+jīrṇa+ādi viśeṣataḥ !
<3.93/2> tat sarvaṃ* nāśayed* āśu !yatra mudrā bhujaṃ+ginī !!3.93!
<3.94/1> idaṃ* tu mudrā+paṭalaṃ* !kathitaṃ* caṇḍa te śubham !
<3.94/2> vallabhaṃ* sarva+siddhānāṃ* !jarā+maraṇa+nāśanam !!3.94!
<3.95/1> śaṭhāya bhakti+hīnāya !na deyaṃ* yasya kasya+cit !
<3.95/2> gopanīyaṃ* prayatnena !dur+labhaṃ* marutām api !!3.95!
<3.96/1> ṛjave śānta+cittāya !guru+bhakti+parāya ca !
<3.96/2> kulīnāya pradātavyaṃ* !bhoga+mukti+pradāyakam !!3.96!
<3.97/1> mudrāṇāṃ* paṭalaṃ* hy* etat !sarva+vyādhi+vināśanam !
<3.97/2> nityam abhyāsa+śīlasya !jaṭhara+agni+vivardhanam !!3.97!
<3.98/1> na tasya jāyate mṛtyur* !na*asya jarā+ādikaṃ* tathā !
<3.98/2> na*agni+jala+bhayaṃ* tasya !vāyor* api kuto* bhayam !!3.98!
<3.99/1> kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ* !śleṣma+rogāś* ca viṃśatiḥ !
<3.99/2> mudrāṇāṃ* sādhanāc* ca*eva !vinaśyanti na saṃśayaḥ !!3.99!
<3.100/1> bahunā kim iha*uktena !sāraṃ* vacmi ca caṇḍa te !
<3.100/2> na*asti mudrā+samaṃ* kiṃ+cit !siddhi+daṃ* kṣiti+maṇḍale !!3.100!
<3.101/0> [[iti śrī+gheraṇḍa+saṃhitāyāṃ* gheraṇḍa+caṇḍa+saṃvāde ghaṭa+stha+yoga+prakaraṇe
mudrā+prayogo* nāma tṛtīya+upadeśaḥ !!3!! ]]
<3.102/0>
<4.1/1> gheraṇḍa* uvāca:
<4.1/11> atha*ataḥ saṃpravakṣyāmi !pratyāhārakam uttamam !
<4.1/2> yasya vijñāna+mātreṇa !kāma+ādi+ripu+nāśanam !!4.1!
<4.2/1> yato* yato* niścarati !manaś* cañcalam a+sthiram !
<4.2/2> tatas* tato* niyamya*etad* !ātmany* eva vaśaṃ* nayet !!4.2!
<4.3/1> yatra yatra gatā dṛṣṭir* !manas* tatra pragacchati !
<4.3/2> tataḥ pratyāhared* etad* !ātmany* eva vaśaṃ* nayet !!4.3!
<4.4/1> puras+kāraṃ* tiras+kāraṃ* !su+śrāvyaṃ* vā bhayānakam !
<4.4/2> manas* tasmān* niyamya*etad* !ātmany* eva vaśaṃ* nayet !!4.4!
<4.5/1> śītaṃ* vā*api tathā ca*uṣṇaṃ* !yan* manaḥ+sparśa+yogataḥ !
<4.5/2> tasmāt pratyāhared* etad* !ātmany* eva vaśaṃ* nayet !!4.5!
<4.6/1> su+gandhe vā*api dur+gandhe !ghrāṇeṣu jāyate manaḥ !
<4.6/2> tasmāt pratyāhared* etad* !ātmany* eva vaśaṃ* nayet !!4.6!
<4.7/1> madhura+āmlaka+tikta+ādi+ !+rasaṃ* gataṃ* yadā manaḥ !
<4.7/2> tasmāt pratyāhared* etad* !ātmany* eva vaśaṃ* nayet !!4.7!
<4.8/1> śabda+ādiṣv* anuraktāni !nigṛhya*akṣāṇi yoga+vit !
<4.8/2> kuryāc* citta+anucārīṇi !pratyāhāra+parāyaṇaḥ !!4.8!
<4.9/1> vaśyatā paramā tena !jāyate 'ti+cala+ātmanām !
<4.9/2> indriyāṇām a+vaśyais* tair* !na yogī yoga+sādhakaḥ !!4.9!
<4.10/1> prāṇa+āyāmair* dahed* doṣān !dhāraṇābhiś* ca kilbiṣam !
<4.10/2> pratyāhāreṇa viṣayān !dhyānena*an+īśvarān guṇān !!4.10!
<4.11/1> yathā parvata+dhātūnāṃ* !doṣā* dahyanti dhāmyatām !
<4.11/2> tathā*indriya+kṛtā* doṣā* !dahyante prāṇa+nigrahāt !!4.11!
<4.12/1> samaḥ sama+āsano* bhūtvā !saṃhṛtya caraṇāv* ubhau !
<4.12/2> saṃvṛta+āsyas* tathā*eva*urū !samyag* viṣṭabhya ca*agrataḥ !!4.12!
<4.13/1> pārṣṇibhyāṃ* liṅga+vṛṣaṇāv* !a+spṛśan prayataḥ sthitaḥ !
<4.13/2> kiṃ+cid+unnāmita+śirā* !dantair* dantān na saṃspṛśet !
<4.13/3> saṃpaśyan nāsika+agraṃ* svaṃ* !diśaś* ca*an+avalokayan !!4.13!
<4.14/1> rajasā tamaso* vṛttiṃ* !sattvena rajasas* tathā !
<4.14/2> saṃchādya nir+male sattve !sthito* yuñjīta yoga+vit !!4.14!
<4.15/1> indriyāṇi*indriya+arthebhyaḥ !prāṇa+ādīn mana* eva ca !
<4.15/2> nigṛhya samavāyena !pratyāhāram upakramet !!4.15!
<4.16/1> yas* tu pratyāharet kāmān !sarva+aṅgān īva kacchapaḥ !
<4.16/2> sadā*ātma+ratir* eka+sthaḥ !paśyaty* ātmānam ātmani !!4.16!
<4.17/1> sa* bāhya+abhy+antaraṃ* śaucaṃ* !niṣpādya*ā+kaṇṭha+nābhitaḥ !
<4.17/2> pūrayitvā budho* dehaṃ* !pratyāhāram upakramet !!4.17!
<4.18/1> tathā vai yoga+yuktasya !yogino* niyata+ātmanaḥ !
<4.18/2> (sarve doṣāḥ praṇaśyanti !sva+sthaś* ca*eva*upajāyate) !!4.18!
<4.19/0> [[iti śrī+gheraṇḍa+saṃhitāyāṃ* gheraṇḍa+caṇḍa+saṃvāde ghaṭa+stha+yoge
pratyāhāra+prayogo* nāma caturtha+upadeśaḥ !!4!! ]]
<5.1/1> gheraṇḍa* uvāca:
<5.1/11> atha*ataḥ saṃpravakṣyāmi !prāṇa+āyāmasya yad+vidhim !
<5.1/2> yasya sādhana+mātreṇa !deva+tulyo* bhaven* naraḥ !!5.1!
<5.2/1> ādau sthānaṃ* tathā kālaṃ* !mita+āhāraṃ* tathā+aparam !
<5.2/2> nāḍī+śuddhiṃ* tataḥ paścāt !prāṇa+āyāmaṃ* ca sādhayet !!5.2!
<5.3/1> dūra+deśe tathā*araṇye !rāja+dhānyāṃ* jana+antike !
<5.3/2> yoga+ārambhaṃ* na kurvīta !kṛtaś* cet siddhi+hā bhavet !!5.3!
<5.4/1> a+viśvāsaṃ* dūra+deśe !araṇye bhakṣa!varjitam !
<5.4/2> loka+āraṇye prakāśaś* ca !tasmāt trīṇi vivarjayet !!5.4!
<5.5/1> su+deśe dhārmike rājye !su+bhikṣe nir+upadrave !
<5.5/2> tatra*ekaṃ* kuṭiraṃ* kṛtvā !prācīraiḥ pariveṣṭayet !!5.5!
<5.6/1> vāpī+kūpa+taḍāgaṃ* ca !prācīra+madhya+varti ca !
<5.6/2> na*aty+uccaṃ* na*ati+nīcaṃ* vā !kuṭiraṃ* kīṭa+varjitam !!5.6!
<5.7/1> samyag+gomaya+liptaṃ* ca !kuṭiraṃ* randhra+varjitam !
<5.7/2> evaṃ* sthāne hi gupte ca !prāṇa+āyāmaṃ* samabhyaset !!5.7!
<5.8/1> hemante śiśire grīṣme !varṣāyāṃ* ca ṛtau tathā !
<5.8/2> yoga+ārambhaṃ* na kurvīta !kṛte yogo* hi roga+daḥ !!5.8!
<5.9/1> vasante śaradi proktaṃ* !yoga+ārambhaṃ* samācaret !
<5.9/2> tadā yogo* bhavet siddho* !rogān* mukto* bhaved* dhruvam !!5.9!
<5.10/1> caitra+ādi+phālguna+ante ca !māgha+ādi+phālguna+antike !
<5.10/2> dvau dvau māsau ṛtu+bhāgau !anubhāvaś* catuś* catuḥ !!5.10!
<5.11/1> vasantaś* caitra+vaiśākhau !jyeṣṭha+āṣāḍhau ca grīṣmakau !
<5.11/2> varṣā śrāvaṇa+bhādrābhyāṃ* !śarad* āśvina+kārtikau !
<5.11/3> mārga+pauṣau ca hemantaḥ !śiśiro* māgha+phālgunau !!5.11!
<5.12/1> anubhāvaṃ* pravakṣyāmi !ṛtūnāṃ* ca yathā+uditam !
<5.12/2> māgha+ādi+mādhava+ante hi !vasanta+anubhavaś* catuḥ !!5.12!
<5.13/1> caitra+ādi ca*āṣāḍha+antaṃ* ca !grīṣmaś* ca*anubhavaś* catuḥ !
<5.13/2> āṣāḍha+ādi ca*aśvina+antaṃ* !varṣā ca*anubhavaś* catuḥ !!5.13!
<5.14/1> bhādra+ādi mārgaśīrṣa+antaṃ* !śarado* 'nubhavaś* catuḥ !
<5.14/2> kārtika+ādi+māgha+māsa+antaṃ* !hemanta+anubhavaś* catuḥ !
<5.14/3> mārga+ādīṃś* caturo* māsāñ* !śiśira+anubhavaṃ* viduḥ !!5.14!
<5.15/1> vasante vā*api śaradi !yoga+ārambhaṃ* tu samācaret !
<5.15/2> tadā yogo* bhavet siddho* !vinā*āyāsena kathyate !!5.15!
<5.16/1> mita+āhāraṃ* vinā yas* tu !yoga+ārambhaṃ* tu kārayet !
<5.16/2> nānā+rogo* bhavet tasya !kiṃ+cid* yogo* na sidhyati !!5.16!
<5.17/1> śāly+annaṃ* yava+piṇḍaṃ* vā !godhūma+piṇḍakaṃ* tathā !
<5.17/2> mudgaṃ* māṣa+caṇaka+ādi !śubhraṃ* ca tuṣa+varjitam !!5.17!
<5.18/1> paṭolaṃ* panasaṃ* mānaṃ* !kakkolaṃ* ca śuka+āśakam !
<5.18/2> drāḍhikāṃ* karkaṭīṃ* rambhāṃ* !ḍumbarīṃ* kaṇṭa+kaṇṭakam !!5.18!
<5.19/1> āma+rambhāṃ* bāla+rambhāṃ* !rambhā+daṇḍaṃ* ca mūlakam !
<5.19/2> vārtākīṃ* mūlakam ṛddhiṃ* !yogī bhakṣaṇam ācaret !!5.19!
<5.20/1> bāla+śākaṃ* kāla śākaṃ* !tathā paṭola+patrakam !
<5.20/2> pañca+śākaṃ* praśaṃsīyād* !vāstūkaṃ* hila+mocikāṃ* !!5.20!
<5.21/1> śuddhaṃ* su+madhuraṃ* snigdham !udara+ardha+vivarjitam !
<5.21/2> bhujyate sura+saṃprītyā [su+rasaṃ* prityā] !mita+āhāram imaṃ* viduḥ !!5.21!
<5.22/1> annena pūrayed* ardhaṃ* !toyena tu tṛtīyakam !
<5.22/2> udarasya turīya+aṃśaṃ* !saṃrakṣed* vāyu+cāraṇe !!5.22!
<5.23/1> kaṭv* amlaṃ* lavaṇaṃ* tiktaṃ* !bhṛṣṭaṃ* ca dadhi takrakam !
<5.23/2> śāka+utkaṭaṃ* tathā madyaṃ* !tālaṃ* ca panasaṃ* tathā !!5.23!
<5.24/1> kulatthaṃ* masūraṃ* pāṇḍuṃ* !kūṣmāṇḍaṃ* śāka+daṇḍakam !
<5.24/2> tumbī+kola+kapitthaṃ* ca !kaṇṭa+bilvaṃ* palāśakam !!5.24!
<5.25/1> kadambaṃ* jambīraṃ* bimbaṃ* !lakucaṃ* laśunaṃ* viṣam !
<5.25/2> kāma+raṅgaṃ* piyālaṃ* ca !hiṅgu+śālmali+kemukam !!5.25!
<5.26/1> yoga+ārambhe varjayec* ca !patha+strī+vahni+sevanam !!5.26!
<5.27/1> nava+nītaṃ* ghṛtaṃ* kṣīraṃ* !guḍaṃ* śarkara+ādi ca*īkṣavaṃ* !
<5.27/2> pakva+rambhāṃ* nārikelaṃ* !dāḍimbam a+śiva+āsavam !
<5.27/3> drākṣāṃ* tu lavalīṃ* dhātrīṃ* !rasam amla+vivarjitam !!5.27!
<5.28/1> elā+jāti+lavaṅgaṃ* ca !pauruṣaṃ* jambu+jāmbalam !
<5.28/2> harītakīṃ* kharjūraṃ* ca !yogī bhakṣaṇam ācaret !!5.28!
<5.29/1> laghu+pākaṃ* priyaṃ* snigdhaṃ* !tathā dhātu+prapoṣaṇam !
<5.29/2> mano+abhilaṣitaṃ* yogyaṃ* !yogī bhojanam ācaret !!5.29!
<5.30/1> kāṭhinyaṃ* duritaṃ* pūtim !uṣṇaṃ* paryuṣitaṃ* tathā !
<5.30/2> ati+śītaṃ* ca*ati ca*uṣṇaṃ* !bhakṣyaṃ* yogī vivarjayet !!5.30!
<5.31/1> prātaḥ+snāna+upavāsa+ādi+ !+kāya+kleśa+vidhiṃ* tathā !
<5.31/2> eka+āhāraṃ* nir+āhāraṃ* !yāma+ante ca na kārayet !!5.31!
<5.32/1> evaṃ+vidhi+vidhānena !prāṇa+āyāmaṃ* samācaret !
<5.32/2> ārambhe prathame kuryāt !kṣīra+ādyaṃ* nitya+bhojanam !
<5.32/3> madhya+ahne ca*eva sāya+ahne !bhojana+dvayam ācaret !!5.32!
<5.33/1> kuśa+āsane mṛga+ajine !vyāghra+ajine ca kambale !
<5.33/2> sthūla+āsane samāsīnaḥ !prāṅ*mukho* vā*apy*udaṅ+mukhaḥ !
<5.33/3> nāḍī+śuddhiṃ* samāsādya !prāṇa+āyāmaṃ* samabhyaset !!5.33!
<5.34/1> caṇḍakāpālir* uvāca:
<5.34/11> nāḍī+śuddhiṃ* kathaṃ* kuryān* !nāḍī+śuddhis* tu kī+dṛśī !
<5.34/2> tat sarvaṃ* śrotum icchāmi !tad* vadasva dayā+nidhe !!5.34!
<5.35/1> gheraṇḍa* uvāca:
<5.35/11> mala+ākulāsu nāḍīṣu !māruto* na*eva gacchati !
<5.35/2> prāṇa+āyāmaḥ kathaṃ* sidhyet !tattva+jñānaṃ* kathaṃ* bhavet !
<5.35/3> tasmād* ādau naḍī+śuddhiṃ* !prāṇa+āyāmaṃ* tato* 'bhyaset !!5.35!
<5.36/1> nāḍī+śuddhir* dvidhā proktā !sa+manur* nir+manus* tathā !
<5.36/2> bījena sa+manuṃ* kuryān* !nir+manuṃ* dhauti+karmaṇi !!5.36!
<5.37/1> dhauti+karma purā proktaṃ* !ṣaṭ+karma+sādhane yathā !
<5.37/2> śṛṇuṣva sa+manuṃ* caṇḍa !nāḍī+śuddhir* yathā bhavet !!5.37!
<5.38/1> upaviśya*āsane yogī !padma+āsanaṃ* samācaret !
<5.38/2> gurv+ādi+nyāsanaṃ* kṛtvā !yathā*eva guru+bhāṣitam !
<5.38/3> nāḍī+śuddhiṃ* prakurvīta !prāṇa+āyāma+viśuddhaye !!5.38!
<5.39/1> vāyu+bījaṃ* tato* dhyātvā !dhūmra+varṇaṃ* sa+tejasam !
<5.39/2> candreṇa pūrayed* vāyuṃ* !bījaṃ* ṣo+ḍaśakaiḥ su+dhīḥ !!5.39!
<5.40/1> catuḥ+ṣaṣṭyā mātrayā ca !kumbhakena*eva dhārayet !
<5.40/2> dvā+triṃśan+mātrayā vāyuṃ* !sūrya+nāḍyā ca recayet !!5.40!
<5.41/1> nābhi+mūlād vahnim utthāpya !dhyāyet tejo* vanī+yutam !
<5.41/2> vahni+bījaṃ* @ ṣo+ḍaśena !sūrya+nāḍyā ca pūrayet !!5.41!
<5.42/1> catuḥ+ṣaṣṭyā mātrayā ca !kumbhakena*eva dhārayet !
<5.42/2> dvā+triṃśan+mātrayā vāyuṃ* !śaśi+nāḍyā ca recayet !!5.42!
<5.43/1> nāsa+agre śaśa+dhṛg* bimbaṃ* !dhyātvā jyotsnā+samanvitam !
<5.43/2> ṭhaṃ* bījaṃ* ṣo+ḍaśena*eva !iḍayā pūrayen* marut !!5.43!
<5.44/1> catuḥ+ṣaṣṭyā mātrayā ca ![kumbhakena*eva] dhārayet !
<5.44/2> a+mṛta+plāvitaṃ* dhyātvā !prāṇa+āyāmaṃ* samabhyaset !!5.44!
<5.45/1> [vaṃ* bījaṃ* śo+ḍaśena*eva !sūrya+nāḍyā ca pūrayet] !
<5.45/2> dvā+triṃśena la+kāreṇa !dṛḍhaṃ* bhāvyaṃ* virecayet !!5.45!
<5.46/1> evaṃ+vidhāṃ* nāḍī+śuddhiṃ* !kṛtvā nāḍīṃ* viśodhayet !
<5.46/2> dṛḍho* bhūtvā*āsanaṃ* kṛtvā !prāṇa+āyāmaṃ* samācaret !!5.46!
<5.47/1> sahitaḥ sūrya+bhedaś* ca !ujjāyī śītalī tathā !
<5.47/2> bhastrikā bhrāmarī mūrcchā !kevalī ca*aṣṭa kumbhikāḥ !!5.47!
<5.48/1> sahitau dvi+vidhau proktau !prāṇa+āyāmaṃ* samācaret !
<5.48/2> sa+garbho* bījam uccārya !nir+garbho* bīja+varjitaḥ !
<5.48/3> prāṇa+āyāmaṃ* sa+garbhaṃ* ca !prathamaṃ* kathayāmi te !!5.48!
<5.49/1> sukha+āsane ca*upaviśya !prāṅ+mukho* vā*apy* udaṅ+mukhaḥ !
<5.49/2> dhyāyed* vidhiṃ* rajo+guṇaṃ* !rakta+varṇam a+varṇakam !!5.49!
<5.50/1> iḍayā pūrayed* vāyuṃ* !mātrayā ṣo+ḍaśaiḥ su+dhīḥ !
<5.50/2> pūraka+ante kumbhaka+ādye !kartavyas* tu*uḍḍiyānakaḥ !!5.50!
<5.51/1> sattvamayaṃ* hariṃ* dhyātvā !u+kāraiḥ śukla+varṇakaiḥ !
<5.51/2> catuḥ+ṣaṣṭyā ca mātrayā !anilaṃ* kumbhakaṃ* caret !
<5.51/3> kumbhaka+ante recaka+ādye !kartavyaṃ* ca jālaṃ+dharam !!5.51!
<5.52/1> rudraṃ* tamo+guṇaṃ* dhyātvā !ma+kāraiḥ kṛṣṇa+varṇakaiḥ !
<5.52/2> dvā+triṃśan+mātrayā ca*eva !recayed* vidhinā punaḥ !!5.52!
<5.53/1> punaḥ piṅgalayā*āpūrya !kumbhakena*eva dhārayet !
<5.53/2> iḍayā recayet paścāt !tad+bījena krameṇa tu !!5.53!
<5.54/1> anu+loma+vi+lomena !vāraṃ* vāraṃ* ca sādhayet !
<5.54/2> pūraka+ante kumbhaka+ādye !dhṛtaṃ* nāsā+puṭa+dvayam !
<5.54/3> kaniṣṭhā+a+nāmikā+aṅguṣṭhais* !tarjanī+madhyame vinā !!5.54!
<5.55/1> prāṇa+āyāmaṃ* ni+garbhaṃ* tu !vinā bījena jāyate !
<5.55/2> vāma+jānu+upari nyasta+ !+vāma+pāṇi+talaṃ* bhramet !
<5.55/3> mātrā+ādi+śata+pary+antaṃ* !pūra+kumbhaka+recanam !!5.55!
<5.56/1> uttamā viṃśatir* mātrā !madhyamā ṣo+ḍaśī smṛtā !
<5.56/2> adhamā dvā+daśī mātrā !prāṇa+āyāmās* tridhā smṛtāḥ !!5.56!
<5.57/1> adhamāj* jāyate gharmo* !meru+kampaś* ca madhyamāt !
<5.57/2> uttamāc* ca bhūmi+tyāgas* !tri+vidhaṃ* siddhi+lakṣaṇam !!5.57!
<5.58/1> prāṇa+āyāmāt khe+caratvaṃ* !prāṇa+āyāmād* roga+nāśanam !
<5.58/2> prāṇa+āyāmād* bodhayec* *chaktiṃ* prāṇa+āyāmān* mana+unmanī !
<5.58/3> ānando* jāyate citte !prāṇa+āyāmī sukhī bhavet !!5.58!
<5.59/1> kathitaṃ* sahitaṃ* kumbhaṃ* !sūrya+bhedanakaṃ* śṛṇu !
<5.59/2> pūrayet sūrya+nāḍyā ca !yathā+śakti bahir+marut !!5.59!
<5.60/1> dhārayed* bahu+yatnena !kumbhakena jalaṃ+dharaiḥ !
<5.60/2> yāvat svedaṃ* nakha+keśābhyāṃ* !tāvat kurvantu kumbhakam !!5.60!
<5.61/1> prāṇo* 'pānaḥ samānaś* ca*+ !*udāna+vyānau ca vāyavaḥ !
<5.61/2> nāgaḥ kūrmaś* ca kṛkaro* !deva+datto* dhanaṃ+jayaḥ !!5.61!
<5.62/1> hṛdi prāṇo* vahen* nityam !apāno* guda+maṇḍale !
<5.62/2> samāno* nābhi+deśe tu !udānaḥ kaṇṭha+madhya+gaḥ !
<5.62/3> vyāno* vyāpya śarīre tu !pradhānāḥ pañca vāyavaḥ !!5.62!
<5.63/1> prāṇa+ādyāḥ pañca vikhyātā* !nāga+ādyāḥ pañca vāyavaḥ !
<5.63/2> teṣām* api ca pañcānāṃ* !sthānāni ca vadāmy* aham !!5.63!
<5.64/1> udgāre nāga* ākhyātaḥ !kūrmas* tu*unmīlane smṛtaḥ !
<5.64/2> kṛkaraḥ kṣut+tṛṣe @ jñeyo* !deva+datto* vijṛmbhaṇe !
<5.64/3> na jahāti mṛte kva*api !sarva+vyāpī dhanaṃ+jayaḥ !!5.64!
<5.65/1> nāgo* gṛhṇāti caitanyaṃ* !kūrmaś* ca*eva nimeṣaṇam !
<5.65/2> kṣut+tṛṣaṃ* kṛkaraś* ca*eva !jṛmbhaṇaṃ* caturthena tu !
<5.65/3> bhaved* dhanaṃ+jayāc* *chabdaṃ* !kṣaṇa+mātraṃ* na niḥsaret !!5.65!
<5.66/1> sarvaṃ* ca sūryakaṃ* bhitvā !nābhi+mūlāt samuddharet !!5.66!
<5.67/1> iḍayā recayet paścād* !dhairyeṇa*a+khaṇḍa+vegataḥ !
<5.67/2> punaḥ sūryeṇa ca*ākṛṣya !kumbhayitvā yathā+vidhi !!5.67!
<5.68/1> recayitvā sādhayet tu !krameṇa ca punaḥ punaḥ !
<5.68/2> kumbhakaḥ sūrya+bhedas* tu !jarā+mṛtyu+vināśakaḥ !!5.68!
<5.69/1> bodhayet kuṇḍalīṃ* śaktiṃ* !deha+anala+vivardhanam !
<5.69/2> iti te kathitaṃ* caṇḍa !sūrya+bhedanam uttamam !!5.69!
<5.70/1> nāsābhyāṃ* vāyum ākṛṣya !mukha+madhye ca dhārayet !
<5.70/2> hṛd+galābhyāṃ* samākṛṣya !vāyuṃ* vaktreṇa dhārayet !!5.70!
<5.71/1> mukhaṃ* praphullaṃ* saṃrakṣya !kuryāj* jālaṃ+dharaṃ* tataḥ !
<5.71/2> ā+śakti kumbhakaṃ* kṛtvā !dhārayed* a+virodhataḥ !!5.71!
<5.72/1> ujjāyī+kumbhakaṃ* kṛtvā !sarva+kāryāṇi sādhayet !
<5.72/2> na bhavet kapha+rogaś* ca !krūra+vāyur* a+jīrṇakam !!5.72!
<5.73/1> āma+vātaḥ kṣayaḥ kāso* !jvara+plīhā na jāyate !
<5.73/2> jarā+mṛtyu+vināśāya !ca*ujjāyīṃ* sādhayen* naraḥ !!5.73!
<5.74/1> jihvayā vāyum ākṛṣya !udare pūrayec* *chanaiḥ !
<5.74/2> kṣaṇaṃ* ca kumbhakaṃ* kṛtvā !nāsābhyāṃ* recayet punaḥ !!5.74!
<5.75/1> sarvadā sādhayed* yogī !śītalī+kumbhakaṃ* śubham !
<5.75/2> a+jīrṇaṃ* kapha+pittaṃ* ca !na*eva tasya prajāyate !!5.75 bhastrā*iva loha+kārāṇāṃ*
!yathā+krameṇa saṃbhramet !
<5.75/3> tato* vāyuṃ* ca nāsābhyām !ubhābhyāṃ* cālayec* *chanaiḥ !!5.76!
<5.77/1> evaṃ* viṃśati+vāraṃ* ca !kṛtvā kuryāc* ca kumbhakam !
<5.77/2> tad+ante cālayed* vāyuṃ* !pūrva+uktaṃ* ca yathā+vidhi !!5.77!
<5.78/1> tri+vāraṃ* sādhayed* enaṃ* !bhastrikā+kumbhakaṃ* su+dhīḥ !
<5.78/2> na ca rogo* na ca kleśa* !ārogyaṃ* ca dine dine !!5.78!
<5.79/1> ardha+rātre gate yogī !jantūnāṃ* śabda+varjite !
<5.79/2> karṇau nidhāya hastābhyāṃ* !kuryāt pūrakam uttamam !!5.79!
<5.80/1> śṛṇuyād* dakṣiṇe karṇe !nādam antar+gataṃ* su+dhīḥ !
<5.80/2> prathamaṃ* jhiṃjhī+nādaṃ* ca !vaṃśī+nādaṃ* tataḥ param !
<5.80/3> megha+gharghara+bhrāmarī ca !ghaṇṭā+kāṃsyaṃ* tataḥ param !!5.80!
<5.81/1> turī+bherī+mṛd+aṅga+ādi+ !+vīṇā+nādaka+dundubhiḥ !
<5.81/2> evaṃ* nānā+vidho* nādo* !jāyate nityam abhyasāt !!5.81!
<5.82/1> an+āhatasya śabdasya !tasya śabdasya yo* dhvaniḥ !
<5.82/2> dhvaner* antar+gataṃ* jyotir* !jyotir* antar+gataṃ* manaḥ !!5.82!
<5.83/1> tasmiṃs* tu vilayaṃ* yāti !tad* viṣṇoḥ paramaṃ* padam !
<5.83/2> evaṃ* bhrāmarī+saṃsiddhiḥ !samādhi+siddhim āpnuyāt !!5.83!
<5.84/1> mukhe ca kumbhakaṃ* kṛtvā !bhruvor* antar+gataṃ* manaḥ !
<5.84/2> saṃtyajya viṣayān sarvān !mano+mūrcchā sukha+pradā !!5.84!
<5.85/1> ātmani mana+saṃyogād* !ānandaṃ* jāyate dhruvam !
<5.85/2> evaṃ* nānā+vidhā+ānando* !jāyate nityam abhyasāt !
<5.85/3> evam abhyāsa+yogena !samādhi+siddhim āpnuyāt !!5.85!
<5.86/1> bhujaṃ+ginyāḥ śvāsa+vaśād* !a+japā jāyate nanu !
<5.86/2> haṃ+kāreṇa bahir* yāti !saḥ+kāreṇa viśet punaḥ !!5.86!
<5.87/1> ṣaṭ śatāni divā+rātrau !sahasrāṇy* eka+viṃśatiḥ !
<5.87/2> a+japāṃ* nāma gāyatrīṃ* !jīvo* japati sarvadā !!5.87!
<5.88/1> mūla+ādhāre yathā haṃsas* !tathā hi hṛdi paṅka+je !
<5.88/2> tathā nāsā+puṭa+dvandve !tri+veṇī+saṃgama+āgamam !!5.88!
<5.89/1> ṣaṇ+ṇavaty+aṅgulī+mānaṃ* !śarīraṃ* karma+rūpakam !
<5.89/2> dehād* bahir+gato* vāyuḥ !sva+bhāvād* dvā+daśa+aṅguliḥ !!5.89!
<5.90/1> śayane ṣo+ḍaśa+aṅgulyo* !bhojane viṃśatis* tathā !
<5.90/2> catur+viṃśa+aṅguliḥ panthe !nidrāyāṃ* triṃśad+aṅguliḥ !
<5.90/3> maithune ṣaṭ+triṃśad* uktaṃ* !vyāyāme ca tato* 'dhikam !!5.90!
<5.91/1> sva+bhāve 'sya gater* nyūne !param āyuḥ pravardhate !
<5.91/2> āyuḥ+kṣayo* 'dhike prokto* !mārute ca*antarād* gate !!5.91!
<5.92/1> tasmāt prāṇe sthite dehe !maraṇaṃ* na*eva jāyate !
<5.92/2> vāyunā ghaṭa+saṃbandhe !bhavet kevala+kumbhakaḥ !!5.92!
<5.93/1> yāvaj+jīvaṃ* japen* mantram !a+japā+saṃkhya+kevalam !
<5.93/2> adya+avadhi dhṛtaṃ* saṃkhyā+ !+vibhramaṃ* kevalī+kṛte !!5.93!
<5.94/1> ata* eva hi kartavyaḥ !kevalī+kumbhako* naraiḥ !
<5.94/2> kevalī ca*a+japā+saṃkhyā !dvi+guṇā ca mana+unmanī !!5.94!
<5.95/1> nāsābhyāṃ* vāyum ākṛṣya !kevalaṃ* kumbhakaṃ* caret !
<5.95/2> eka+ādika+catuḥ+ṣaṣṭiṃ* !dhārayet prathame dine !!5.95!
<5.96/1> kevalīm aṣṭadhā kuryād* !yāme yāme dine dine !
<5.96/2> atha vā pañcadhā kuryād* !yathā tat kathayāmi te !!5.96!
<5.97/1> prātar* madhya+ahna+sāya+ahne !madhya+rātre caturthake !
<5.97/2> tri+saṃdhyam atha vā kuryāt !sama+māne dine dine !!5.97!
<5.98/1> pañca+vāraṃ* dine vṛddhir* !vāra+ekaṃ* ca dine tathā !
<5.98/2> a+japā+parimāṇe @ ca !yāvat siddhiḥ prajāyate !!5.98!
<5.99/1> prāṇa+āyāmaṃ* kevalīṃ* nāma !tadā vadati yoga+vit !
<5.99/2> kumbhake kevale siddhe !kiṃ* na sidhyati bhū+tale !!5.99!
<5.100/0> [[iti śrī+gheraṇḍa+saṃhitāyāṃ* gheraṇḍa+caṇḍa+saṃvāde ghata+stha+yoga+prakaraṇe
prāṇa+āyāma+prayogo* nāma pañcama+upadeśaḥ !!5! ]]
<6.1/1> gheraṇḍa* uvāca:
<6.1/11> sthūlaṃ* jyotis* tathā sūkṣmaṃ* !dhyānasya tri+vidhaṃ* viduḥ !
<6.1/2> sthūlaṃ* mūrtimayaṃ* proktaṃ* !jyotis* tejomayaṃ* tathā !
<6.1/3> sūkṣmaṃ* bindumayaṃ* brahma !kuṇḍalī para+devatā !!6.1!
<6.2/1> svakīya+hṛdaye dhyāyet !sudhā+sāgaram uttamam !
<6.2/2> tan+madhye ratna+dvīpaṃ* tu !su+ratna+vālukāmayam !!6.2!
<6.3/1> catur+dikṣu nīpa+taruṃ* !bahu+puṣpa+samanvitam !
<6.3/2> nīpa+upa+vana+saṃkulair* !veṣṭitaṃ* paritā @ iva !!6.3!
<6.4/1> mālatī+mallikā+jātī+!+kesaraiś* campakais* tathā !
<6.4/2> pārijātaiḥ sthala+padmair* !gandhā+modita+diṅ+mukhaiḥ !!6.4!
<6.5/1> tan+madhye saṃsmared* yogī !kalpa+vṛkṣaṃ* mano+ramam !
<6.5/2> catuḥ+śākhā+catur+vedaṃ* !nitya+puṣpa+phala+anvitam !!6.5!
<6.6/1> bhramarāḥ kokilās* tatra !guñjanti nigadanti ca !
<6.6/2> dhyāyet+tatra sthiro* bhūtvā !mahā+māṇikya+maṇḍapam !!6.6!
<6.7/1> tan+madhye tu smared* yogī !paryaṅkaṃ* su+mano+haram !
<6.7/2> tatra*iṣṭa+devatāṃ* dhyāyed* !yad+dhyānaṃ* guru+bhāṣitam !!6.7!
<6.8/1> yasya devasya yad* rūpaṃ* !yathā bhūṣaṇa+vāhanam !
<6.8/2> tad* rūpaṃ* dhyāyate nityaṃ* !sthūla+dhyānam idaṃ* viduḥ !!6.8!
<6.9/1> sahasra+ara+mahāpadme !karṇikāyāṃ* vicintayet !
<6.9/2> vilagna+sahitaṃ* padmaṃ* !dvā+daśair* dala+saṃyutam !!6.9!
<6.10/1> śubhra+varṇaṃ* mahā+tejo* !dvā+daśair* bīja+bhāṣitam !
<6.10/2> sa+ha+kṣa+ma+va+la+ri+yuṃ* !haṃ+sa+śa+ktiṃ* yathā+kramam !!6.10!
<6.11/1> tan+madhye karṇikāyāṃ* tu !a+ka+tha+ādi+rekhā+trayam !
<6.11/2> ha+la+kṣa+koṇa+saṃyuktaṃ* !praṇavaṃ* tatra vartate !!6.11!
<6.12/1> nāda+bindumayaṃ* pīṭhaṃ* !dhyāyet tatra mano+haram !
<6.12/2> tatra+upari haṃ+sa+yugmaṃ* !pādukā tatra vartate !!6.12!
<6.13/1> dhyāyettatra guruṃ* devaṃ* !vi+bhujaṃ* ca tri+locanam !
<6.13/2> śveta+ambara+dharaṃ* devaṃ* !śukla+gandha+anulepanam !!6.13!
<6.14/1> śukla+puṣpamayaṃ* mālyaṃ* !rakta+śakti+samanvitam !
<6.14/2> evaṃ+vidha+guru+dhyānāt !sthūla+dhyānaṃ* prasidhyati !!6.14!
<6.15/1> kathitaṃ* sthūla+dhyānaṃ* tu !tejo+dhyānaṃ* śṛṇuṣva me !
<6.15/2> yad+dhyānena yoga+siddhir* !ātma+praty+akṣam eva ca !
<6.15/3> mūla+ādhāre kuṇḍalinī !bhuja+ga+ākāra+rūpiṇī !!6.15!
<6.16/1> jīva+ātmā tiṣṭhati tatra !pradīpa+kalikā+ākṛtiḥ !
<6.16/2> dhyāyet tejomayaṃ* brahma !tejo+dhyānaṃ* tad* eva hi !!6.16!
<6.17/1> nābhi+mūle sthitaṃ* sūrya+ !+maṇḍalaṃ* vahni+saṃyutam !
<6.17/2> dhyāyet tejo* mahad* vyāptaṃ* !tejo+dhyānaṃ* tad* eva hi !!6.17!
<6.18/1> bhruvor* madhye mana+ūrdhve ca !yat tejaḥ praṇava+ātmakam !
<6.18/2> dhyāyej* jvāla+avalī+yuktaṃ* !tejo+dhyānaṃ* tad* eva hi !!6.18!
<6.19/1> tejo+dhyānaṃ* śrutaṃ* caṇḍa !sūkṣma+dhyānaṃ* vadāmy* aham !
<6.19/2> bahu+bhāgya+vaśād* yasya !kuṇḍalī jāgratī bhavet !!6.19!
<6.20/1> ātmanā saha yogena !netra+randhrād* vinirgatā !
<6.20/2> vihared* rāja+mārge ca !cañcalatvān* na dṛśyate !!6.20!
<6.21/1> śāṃbhavī+mudrayā yogī !dhyāna+yogena sidhyati !
<6.21/2> sūkṣma+dhyānam idaṃ* gopyaṃ* !devānām api dur+labham !!6.21!
<6.22/1> sthūla+dhyānāc* *chata+guṇaṃ* !tejo+dhyānaṃ* pracakṣate !
<6.22/2> tejo+dhyānāl* lakṣa+guṇaṃ* !sūkṣma+dhyānaṃ* parāt+param !!6.22!
<6.23/1> iti te kathitaṃ* caṇḍa !dhyāna+yogaṃ* su+dur+labham !
<6.23/2> ātmā sa+akṣād* bhaved* yasmāt !tasmād* dhyānaṃ* viśiṣyate !!6.23!
<6.24/0> [[iti śrī+gheraṇḍa+saṃhitāyāṃ* gheraṇḍa+caṇḍa+saṃvāde ghata+stha+yoge sapta+sādhane
dhyāna+yogo* nāma ṣaṣṭha+upadeśaḥ !!6! ]]
<7.1/1> gheraṇḍa* uvāca:
<7.1/11> samādhiś* ca paraṃ* tattvaṃ* !bahu+bhāgyena labhyate !
<7.1/2> guroḥ kṛpā+prasādena !prāpyate guru+bhaktitaḥ !!7.1!
<7.2/1> vidyā+pratītiḥ sva+guru+pratītir* !
<7.2/2> ātma+pratītir* manasaḥ prabodhaḥ !
<7.2/3> dine dine yasya bhavet sa* yogī !
<7.2/4> su+śobhana+abhyāsam upaiti sadyaḥ !!7.2!
<7.3/1> ghaṭād* bhinnaṃ* manaḥ kṛtvā !aikyaṃ* kuryāt para+ātmani !
<7.3/2> samādhiṃ* taṃ* vijānīyān* !mukta+saṃjño* daśā+ādibhiḥ !!7.3!
<7.4/1> ahaṃ* brahma na ca*anyo* 'smi !brahma*eva*ahaṃ* na śoka+bhāk !
<7.4/2> sac+cid+ānanda+rūpo* 'haṃ* !nitya+muktaḥ sva+bhāvavān !!7.4!
<7.5/1> śāṃbhavyā ca*eva khe+caryā !bhrāmaryā yoni+mudrayā !
<7.5/2> dhyānaṃ* nādaṃ* rasa+ānandaṃ* !laya+siddhiś* catur+vidhā !!7.5!
<7.6/1> pañcadhā bhakti+yogena !mano+mūrcchā ca ṣaḍ+vidhā !
<7.6/2> ṣaḍ+vidho* 'yaṃ* rāja+yogaḥ !praty+ekam avadhārayet !!7.6!
<7.7/1> śāṃbhavīṃ* mudrikāṃ* kṛtvā !ātma+praty+akṣam ānayet !
<7.7/2> bindu brahmamayaṃ* dṛṣṭvā !manas* tatra niyojayet !!7.7!
<7.8/1> kha+madhye kuru ca*ātmānam !ātma+madhye ca khaṃ* kuru !
<7.8/2> ātmānaṃ* khamayaṃ* dṛṣṭvā !na kiṃ+cid* api bādhyate !
<7.8/3> sad+ānandamayo* bhūtvā !samādhi+stho* bhaven* naraḥ !!7.8!
<7.9/1> khe+carī+mudrā+sādhanād* !rasanā* ūrdhva+gatā yadā !
<7.9/2> tadā samādhi+siddhiḥ syād* !*dhitvā sādhāraṇa+kriyām !!7.9!
<7.10/1> anilaṃ* manda+vegena !bhrāmarī+kumbhakaṃ* caret !
<7.10/2> mandaṃ* mandaṃ* recayed* vāyuṃ* !bhṛṅga+nādaṃ* tato* bhavet !!7.10!
<7.11/1> antaḥ+sthaṃ* bhramarī+nādaṃ* !śrutvā tatra mano* nayet !
<7.11/2> samādhir* jāyate tatra !ānandaḥ so* 'ham ity* ataḥ !!7.11!
<7.12/1> yoni+mudrāṃ* samāsādya !svayaṃ* śaktimayo* bhavet !
<7.12/2> su+śṛṅgāra+rasena*eva !viharet parama+ātmani !!7.12!
<7.13/1> ānandamayaḥ saṃbhūtvā !aikyaṃ* brahmaṇi saṃbhavet !
<7.13/2> ahaṃ* brahmeti ca*a+dvaitaṃ* !samādhis* tena jāyate !!7.13!
<7.14/1> svakīya+hṛdaye dhyāyed* !iṣṭa+deva+sva+rūpakam !
<7.14/2> cintayed* bhakti+yogena !parama+āhlāda+pūrvakam !!7.14!
<7.15/1> ānanda+aśru+pulakena !daśā+a+bhāvaḥ prajāyate !
<7.15/2> samādhiḥ saṃbhavet tena !saṃbhavec* ca mana+unmanī !!7.15!
<7.16/1> mano+mūrcchāṃ* samāsādya !mana* ātmani yojayet !
<7.16/2> para+ātmanaḥ samāyogāt !samādhiṃ* samavāpnuyāt !!7.16!
<7.17/1> iti te kathitaṃ* caṇḍa !samādhir* mukti+lakṣaṇam !
<7.17/2> rāja+yogaḥ samādhiḥ syād* !eka+ātmany* eva sādhanam !
<7.17/3> unmanī saha+ja+avasthā !sarve ca*eka+ātma+vācakāḥ !!7.17!
<7.18/1> jale viṣṇuḥ sthale viṣṇur* !viṣṇuḥ parvata+mastake !
<7.18/2> jvālā+māla+ākule viṣṇuḥ !sarvaṃ* viṣṇumayaṃ* jagat !!7.18!
<7.19/1> bhū+carāḥ khe+carāś* ca*amī !yāvanto* jīva+jantavaḥ !
<7.19/2> vṛkṣa+gulma+latā+vallī+ !+tṛṇa+ādyā* vāri parvatāḥ !
<7.19/3> sarvaṃ* brahma vijānīyāt !sarvaṃ* paśyati ca*ātmani !!7.19!
<7.20/1> ātmā ghata+stha+caitanyam !a+dvaitaṃ* śāśvataṃ* param !
<7.20/2> ghaṭād* bhinnataraṃ* jñānaṃ* !vīta+rāgaṃ* vi+vāsanam !!7.20!
<7.21/1> evaṃ+vidhiḥ samādhiḥ syāt !sarva+saṃkalpa+varjitaḥ !
<7.21/2> sva+dehe putra+dāra+ādi+ !+bāndhaveṣu dhana+ādiṣu !
<7.21/3> sarveṣu nir+mamo* bhūtvā !samādhiṃ* samavāpnuyāt !!7.21!
<7.22/1> laya+a+mṛtaṃ* paraṃ* tattvaṃ* !śiva+uktaṃ* vi+vidhāni ca !
<7.22/2> teṣāṃ* saṃkṣepam ādāya !kathitaṃ* mukti+lakṣaṇam !!7.22!
<7.23/1> iti te kathitaś* caṇḍa !samādhir* dur+labhaḥ paraḥ !
<7.23/2> yaṃ* jñātvā na punar+janma !jāyate bhūmi+maṇḍale !!7.23!
<7.24/0> [[iti śrī+gheraṇḍa+saṃhitāyāṃ* gheraṇḍa+caṇḍa+saṃvāde ghata+stha+yoga+sādhane yogasya
sapta+sāre samādhi+yogo* nāma saptama+upadeśaḥ samāptaḥ !!7! ]]