Gheranda-Samhita Electronic text based on the edition: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). Input by Peter Thomi, edited by Peter Schreiner Analytic text, TUSTEP conventions *************************************************************************** Introduction to transliterated text of Ghera.n.dasa.mhit-a, ed. Peter Thomi Peter Schreiner Input conventions for the transliterated Sanskrit text of Ghera.n.da--Sa.mhit-a (GHS) Source: The text transliterated is based on a file which represents the text as printed in: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). 274 pp. This file has kindly been made accessible to Peter Schreiner by Peter Thomi who has given his permission that his file be modified according to the input conventions explained in the following paragraphs and be made freely accessible to the scholarly community. Any user of the electronic version is requested to consult the printed version for the critical apparatus, editorial comments, translation, annotations and indexes. Danda: Exclamation mark is used to represent the da.n.da (vertical bar, which serves as punctuation mark in Sanskrit texts); the quarter of a verse (p-ada) is also marked by a ! (i..e. vertical bar), if a P-ada--index is to be created. Line division: In verses of anusthubh-metre a new line begins after quarter 2 and 4. Longer metres (longer than he /sloka, that is) are typed in such a way that each pada gets a different line. In the introduction new lines or beginnings of paragraphs are marked by dollar sign. Other markers: @ represents the asterisk in the printed edition which marks the editor's (Peter Thomi) conjectures regarding the wording of the text. The exact place of this sign may differ slightly from where it is placed in the printed edition. Passages which in the printed text and//or in the file appear in parentheses are put in square brackets. References: The full reference (chapter and verse) is given at the end of the verse to which it refers. The beginning of references is marked by double bar and the end is marked by a single bar. Always after a reference a new line begins. In addition to the reference as given in the printed text, each sentence (i..e. line) is numbered in accordance with the internal reference system of TUSTEP. This additional reference is written between pointed parentheses; its first and second segments correspond to the textual reference (chapter, verse); the segment after the slash counts the lines within each verse. Lines of the base text are numbered by hundreds, with the zeros on the right margin not being printed: 1.1/1(00), 1.1/2(00). 1.2 Sandhi The "principle of transliteration" has been that the input format should reproduce the letters of the printed text as closely as possible, i.e. that one types what one sees. However, to what is printed (in Devan-agar-i) markers are added (in the transliteration) to mark sandhi changes. A sandhi change is defined with regard to the "pausa form" of a word, i..e. the form which the termination of a word would take at the end of a line or out of context (vigraha). Note that in case of nouns this pausa form is normally not identical with the declensional stem which would be entered in a dictionary ("lemma"). Thus, consonants which have undergone a sandhi change in the text are marked by *. Similarly, final vowels which have changed due to sandhi are marked by * (e..g. -as-id* r-aj-a nalo* n-ama). In case of vowel sandhi the above--mentioned principle of transliteration suffers an exception: Vowel sandhi is dissolved and marked (e..g. na*asti, ca*eva). Similarly, avagraha is reconstituted, the originally omitted initial "a" being marked as sandhi vowel (e..g. devo* *api). In some special cases the marking of sandhi has to be extended to include some disambiguating information: -- to half--vowels which substitute for a long vowel the diacritic for "long vowel" (-) is added (e..g. devy-* api); (the disambiguating sign is "added", i..e. we write "y-*" rather than "-y*", since the minus sign is something which is not contained in the copied text but is an editorial addition by the copyist); -- if final "a" in sandhi does not stand for "a.h" (with visarga), then the original vowel which has been substituted by the "a" is added (e..g. lokae* eva, where "loka eva" is printed, which is the sandhi form for "loke eva"). In case of "double sandhi" the sandhi is marked by double ** (e..g. sa**eva in case of "saiva" instead of "sa eva"). There is one case of vowel sandhi across the pada separator (5.61/1) which is transliterated as follows: uu* !*u-- Blank is inserted between words wherever this is possible in transliteration (but not necessarily in Devanagari), e..g. "hy* api, nalo* *api. Separation of compounds Separation of compounds is marked by inserting + between the members of a compound (e..g. brahma+purana). In case of sandhi, the + functions also as sandhi-marker, i..e. no additional sandhi-marker is added (e..g. tapo+vane, mah-a+-atmana.h). Separation of compounds is restricted to nominal compounds (including upapada-compounds like ura+ga, go+p-i) and does not include grammatical analysis. For details, special cases etc. see the introduction to Sanskrit Indices and Text of the Brahmapurana, Wiesbaden 1987, p. xvi--xvii, by P. Schreiner and R. Soehnen. 1.4 Colophones Colophones which are part of the printed edition are enclosed by double square brackets. 2 Textual analysis The text transliterated according to the above conventions constitutes what we call the "input format" or "input version". On its basis two further versions are generated automatically, the so-called "text format" and the so--called "pausa format" 2.1 Text format The text format represent the conventionally transliterated text without markers and with compounds and sandhis reconstituted. This version can be processed for output even in Devan-agar-i with programs which work on the basis of transliterated input (e..g. TeX). With metrical texts, this may serve as basis for metrical analysis. 2.2 Pausa format The pausa format of the text is generated by changing all the characters marked by * (and + ) according to the sandhi rules of Sanskrit grammar. Each word appears in the phonetic form which it would assume at the end of a line (e..g. aadibhir*, aadibhi.s*, aadibhi/s*, -adhibhis* all become aadibhi.h). Members of compounds are separated. This form is the basis for indexing. Comments and questions may be addressed to Peter Schreiner Abteilung fuer Indologie Universit aut Zuerich Raemistr. 68 CH-8001 Zuerich Switzerland email: pesch@indoger.unizh.ch *************************************************************************** <1.0/1> Ãdi+ÅÓvarÃya praïanÃmi tasmai ! <1.0/2> yena*upadi«Âà haÂha+yoga+vidyà ! <1.0/3> virÃjate pronnata+rÃja+yogam ! <1.0/4> Ãro¬hum icchor* adhirohiïÅ*iva !!1.0! <1.1/1> ekadà caï¬akÃpÃlir* !gatvà gheraï¬a+kuÂÂiram ! <1.1/2> praïamya vinayÃd* bhaktyà !gheraï¬aæ* parip­cchhati !!1.1! <1.2/1> caï¬akÃpÃlir* uvÃca: ghaÂa+stha+yogaæ* yoga+ÅÓa !tattva+j¤Ãnasya kÃraïam ! <1.2/2> idÃnÅæ* Órotum icchÃmi !yoga+ÅÓvara vada prabho !!1.2! <1.3/1> gheraï¬a* uvÃca: sÃdhu sÃdhu mahÃ+bÃho !yan* mÃæ* tvaæ* parip­cchasi ! <1.3/2> kathayÃmi hi te tattvaæ* !sa+avadhÃno* 'vadhÃraya !!1.3! <1.4/1> na*asti mÃyÃ+sama÷ pÃÓo* !na*asti yogÃt paraæ* balam ! <1.4/2> na hi j¤ÃnÃt paro* bandhur* !na*ahaæ+kÃrÃt paro* ripu÷ !!1.4! <1.5/1> abhyÃsÃt ka+Ãdi+varïa+Ãder* !yathà ÓÃstrÃïi bodhayet ! <1.5/2> tathà yogaæ* samÃsÃdya !tattva+j¤Ãnaæ* ca labhyate !!1.5! <1.6/1> su*k­tair* du«+k­tai÷ kÃryair* !jÃyate prÃïinÃæ* ghaÂa÷ ! <1.6/2> ghaÂÃd* utpadyate karma !ghaÂa+yantraæ* yathà bhramet !!1.6! <1.7/1> Ærdhva+adho* bhramate yadvad* !ghaÂa+yantraæ* gavÃæ* vaÓÃt ! <1.7/2> tadvat karma+vaÓÃj* jÅvo* !bhramate janma+m­tyunà !!1.7! <1.8/1> Ãma+kumbha* iva*ambha÷+stho* !jÅryamÃïa÷ sadà ghaÂa÷ ! <1.8/2> yoga+analena saædahya !ghaÂa+Óuddhiæ* samÃcaret !!1.8! <1.9/1> Óodhanaæ* d­¬hatà ca*eva !sthairyaæ* dhairyaæ* ca lÃghavam ! <1.9/2> praty+ak«aæ* ca nirliptaæ* ca !ghata+sthaæ* sapta+sÃdhanam !!1.9! <1.10/1> «aÂ+karmaïà Óodhanaæ* ca !Ãsanena bhaved* d­¬ham ! <1.10/2> mudrayà sthiratà ca*eva pratyÃhÃreïa dhairyatà !!1.10! <1.11/1> prÃïa+ÃyÃmÃl* lÃghavaæ* ca !dhyÃnÃt praty+ak«am Ãtmani ! <1.11/2> samÃdhinà nirliptaæ* ca !muktir* eva na saæÓaya÷ !!1.11! <1.12/1> dhautir* vastis* tathà netir* !laulikÅ trÃÂakaæ* tathà ! <1.12/2> kapÃla*bhÃtiÓ* ca*etÃni !«aÂ+karmÃïi samÃcaret !!1.12! <1.13/1> antar+dhautir* danta+dhautir* !h­d+dhautir* mÆla+Óodhanam ! <1.13/2> dhautyaÓ* catur+vidhà proktà !ghaÂaæ* kurvanti nir+malam !!1.13! <1.14/1> vÃta+sÃraæ* vÃri+sÃraæ* !vahni+sÃraæ* bahi«+k­tam ! <1.14/2> ghaÂasya nir+mala+arthÃya hy* !antar+dhautiÓ* catur+vidhà !!1.14! <1.15/1> kÃka+ca¤cÆvad Ãsyena !pibed* vÃyuæ* Óanai÷ Óanai÷ ! <1.15/2> cÃlayed* udaraæ* paÓcÃd* !vartmanà recayec* *chanai÷ !!1.15! <1.16/1> vÃta+sÃraæ* paraæ* gopyaæ* !deha+nir+mala+kÃrakam ! <1.16/2> sarva+roga+k«aya+karaæ* !deha+anala+vivardhakam !!1.16! <1.17/1> Ã+kaïÂhaæ* pÆrayed* vÃri !vaktreïa ca pibec* *chanai÷ ! <1.17/2> cÃlayed* udareïa*eva !ca*udarÃd* recayed* adha÷ !!1.17! <1.18/1> vÃri+sÃraæ* paraæ* gopyaæ* !deha+nir+mala+kÃrakam ! <1.18/2> sÃdhayed* ya÷ prayatnena !deva+dehaæ* prapadyate !!1.18! <1.19/1> vÃri+sÃraæ* parÃæ* dhautiæ* !sÃdhayed* ya÷ prayatnata÷ ! <1.19/2> mala+dehaæ* Óodhayitvà !deva+dehaæ* prapadyate !!1.19! <1.20/1> nÃbhi+granthiæ* meru+p­«Âhe !Óata+vÃraæ* ca kÃrayet ! <1.20/2> udara+Ãmaya+jaæ* tyaktvà !jÃÂhara+agniæ* vivardhayet ! <1.20/3> vahni+sÃram iyaæ* dhautir* !yoginÃæ* yoga+siddhi+dà !!1.20! <1.21/1> e«Ã dhauti÷ parà gopyà !na prakÃÓyà kadÃ+cana ! <1.21/2> kevalaæ* dhauti+mÃtreïa !deva+deho* bhaved* dhruvam !!1.21! <1.22/1> kÃkÅ+mudrÃæ* sÃdhayitvà !pÆrayed* udaraæ* mahat ! <1.22/2> dhÃrayed* ardhayÃmaæ* tu !cÃlayed* adha+vartmanà ! <1.22/3> e«Ã dhauti÷ parà gopyà !na prakÃÓyà kadÃ+cana !!1.22! <1.23/1> nÃbhi+magna+jale sthitvà !Óakti+nìÅæ* vimarjayet ! <1.23/2> kÃrÃbhyÃæ* k«Ãlayen* nìÅæ* !yÃvan* mala+visarjanam !!1.23! <1.24/1> tÃvat prak«Ãlya nìÅæ* ca !udare veÓayet puna÷ ! <1.24/2> idaæ* prak«Ãlanaæ* gopyaæ* !devÃnÃm api dur+labham ! <1.24/3> kevalaæ* dhauti+mÃtreïa !deva+deho* bhaved* dhruvam !!1.24! <1.25/1> yÃm Ãrdha+dhÃraïÃ+Óaktiæ* yÃvan* na sÃdhayen* nara÷ ! <1.25/2> bahi«+k­taæ* mahÃ+dhautÅ !tÃvan* na*eva tu jÃyate !!1.25! <1.26/1> danta+mÆlaæ* jihvÃ+mÆlaæ* !randhraæ* ca karïa+yugmayo÷ ! <1.26/2> kapÃla+randhraæ* pa¤ca*iti@ !dantadhautirvidhÅyate !!1.26! <1.27/1> khadireïa rasena*atha !m­ttikayà ca Óuddhayà ! <1.27/2> mÃrjayed* danta+mÆlaæ* ca !yÃvat kilbi«am Ãharet !!1.27! <1.28/1> danta+mÆlaæ* parà dhautir* !yoginÃæ* yoga+sÃdhane ! <1.28/2> nityaæ* kuryÃt prabhÃte ca !danta+rak«Ãya yoga+vit ! <1.28/3> danta+mÆlaæ* dhÃraïÃ+Ãdi+ !+kÃrye«u yoginÃæ* yata÷ !!1.28! <1.29/1> atha*ata÷ saæpravak«yÃmi !jihvÃ+Óodhana+kÃraïam ! <1.29/2> jarÃ+maraïa+roga+ÃdÅn !nÃÓayed* dÅrgha+lambikà !!1.29! <1.30/1> tarjanÅ+madhyamÃ+nÃmà !aÇguli+traya+yogata÷ ! <1.30/2> veÓayed* gala+madhye tu !mÃrjayel* lambikÃ+malam ! <1.30/3> Óanai÷ Óanair* mÃrjayitvà !kapha+do«aæ* nivÃrayet !!1.30! <1.31/1> mÃrjayen* navanÅtena !dohayec* ca puna÷ puna÷ ! <1.31/2> tad+agraæ* lauha+yantreïa !kar«ayitvà puna÷ puna÷ !!1.31! <1.32/1> nityaæ* kuryÃt prayatnena !raver* udayake 'stake ! <1.32/2> evaæ* k­te tu nitye ca !lambikà dÅrghatÃæ* gatà !!1.32! <1.33/1> tarjany-+aÇguly+agra+yogÃn@ !mÃrjayet karïa+randhrayo÷ ! <1.33/2> nityam abhyÃsa+yogena !nÃda+antaraæ* prakÃÓanam !!1.33! <1.34/1> v­ddha+aÇgu«Âhena dak«eïa !mardayed* bhÃla+randhrakam ! <1.34/2> evam abhyÃsa+yogena !kapha+do«aæ* nivÃrayet !!1.34! <1.35/1> nìŠnir+malatÃæ* yÃti !divya+d­«Âi÷ prajÃyate ! <1.35/2> nidrÃ+ante bhojana+ante ca !diva+ante ca dine dine !!1.35! <1.36/1> h­d+dhautiæ* tri+vidhÃæ* kuryÃd* !daï¬a+vamana+vÃsasà !!1.36! <1.37/1> rambhÃ+daï¬aæ* harid+daï¬aæ* !vetra+daï¬aæ* tathÃ*eva ca ! <1.37/2> h­n+madhye cÃlayitvà tu !puna÷ pratyÃharec* *chanai÷ !!1.37! <1.38/1> kapha+pittaæ* tathà kledaæ* !recayed* Ærdhva+vartmanà ! <1.38/2> daï¬a+dhauti+vidhÃnena !h­d+rogaæ* nÃÓayed* dhruvam !!1.38! <1.39/1> bhojana+ante pibed* vÃri !Ã+karïa+pÆritaæ* su+dhÅ÷ ! <1.39/2> Ærdhva+d­«Âiæ* k«aïaæ* k­tvà !taj* jalaæ* vamayet puna÷ ! <1.39/3> nityam abhyÃsa+yogena !kapha+pittaæ* nivÃrayet !!1.39! <1.40/1> eka+Æna+viæÓati÷ hasta÷ !pa¤ca+viæÓati vai tathà ! <1.40/2> catur+aÇgula+vistÃraæ* !sÆk«ma+vastraæ* Óanair* graset ! <1.40/3> puna÷ pratyÃhared* etat !procyate dhauti+karmakam !!1.40! <1.41/1> gulma+jvara+plÅhÃ+ku«Âha+ !+kapha+pittaæ* vinaÓyati ! <1.41/2> Ãrogyaæ* bala+pu«ÂiÓ* ca !bhavet tasya dine dine !!1.41! <1.42/1> apÃna+krÆratà tÃvad* !yÃvan+mÆlaæ* na Óodhayet ! <1.42/2> tasmÃt sarva+prayatnena !mÆla+Óodhanam Ãcaret !!1.42! <1.43/1> pÅta+mÆlasya daï¬ena !madhyama+aÇgulinÃ*api và ! <1.43/2> yatnena k«Ãlayed* guhyaæ* !vÃriïà ca puna÷ puna÷ !!1.43! <1.44/1> vÃrayet ko«Âha+kÃÂhinyam !ÃmÃ+jÅrïaæ* nivÃrayet ! <1.44/2> kÃraïaæ* kÃnti+pu«ÂyoÓ* ca !dÅpanaæ* vahni+maï¬alam !!1.44! <1.45/1> jala+vasti÷ Óu«ka+vastir* !vastÅ ca dvi+vidhau sm­tau ! <1.45/2> jala+vastiæ* jale kuryÃc* !*chu«ka+vastiæ* k«itau sadà !!1.45! <1.46/1> nÃbhi+magna+jale pÃyu+ !+nyasta+nÃla+utkaÂa+Ãsana÷ ! <1.46/2> Ãku¤canaæ* prakÃÓaæ* ca !jala+vastiæ* samÃcaret !!1.46! <1.47/1> pramehaæ* ca guda+Ãvartaæ* !krÆra+vÃyuæ* nivÃrayet ! <1.47/2> bhavet sva+cchanda+dehaÓ* ca !kÃma+deva+samo* bhavet !!1.47! <1.48/1> vastiæ* paÓcima+tÃnena !cÃlayitvà Óanai÷ Óanai÷ ! <1.48/2> aÓvinÅ+mudrayà pÃyum !Ãku¤cayet prakÃÓayet !!1.48! <1.49/1> evam abhyÃsa+yogena !ko«Âha+do«o* na vidyate ! <1.49/2> vivardhayej* jÃÂhara+agnim !Ãma+vÃtaæ* vinÃÓayet !!1.49! <1.50/1> vitastimÃnaæ* sÆk«ma+sÆtraæ* !nÃsÃ+nÃle praveÓayet ! <1.50/2> mukhÃn* nirgamayet paÓcÃt !procyate neti+karmakam !!1.50! <1.51/1> sÃdhanÃn* neti+karma*api !khecarÅ+siddhim ÃpnuyÃt ! <1.51/2> kapha+do«Ã* vinaÓyanti !divya+d­«Âi÷ prajÃyate !!1.51! <1.52/1> a+manda+vegaæ* tundaæ* ca !bhrÃmayed* ubha+pÃrÓvayo÷ ! <1.52/2> sarva+rogÃn* nihanti*iha !deha+anala+vivardhanam !!1.52! <1.53/1> nime«a+unme«akaæ* tyaktvà !sÆk«ma+lak«yaæ* nirÅk«ayet ! <1.53/2> yÃvad* aÓrÆ nipatate !trÃÂakaæ* procyate budhai÷ !!1.53! <1.54/1> evam abhyÃsa+yogena !ÓÃæbhavÅ jÃyate dhruvam ! <1.54/2> na jÃyate netra+roga÷ !divya+d­«Âi+pradÃyakam !!1.54! <1.55/1> vÃma+krameïa vyutkrameïa !ÓÅt+krameïa viÓe«ata÷ ! <1.55/2> bhÃla+bhÃtiæ* tridhà kuryÃt !kapha+do«aæ* nivÃrayet !!1.55! <1.56/1> i¬ayà pÆrayed* vÃyuæ* +recayet piÇgalà puna÷ ! <1.56/2> piÇgalayà pÆrayitvà !punaÓ* candreïa recayet !!1.56! <1.57/1> pÆrakaæ* recakaæ* k­tvà !vegena na tu cÃlayet ! <1.57/2> evam abhyÃsa+yogena !kapha+do«aæ* nivÃrayet !!1.57! <1.58/1> nÃsÃbhyÃæ* jalam Ãk­«ya !punar* vaktreïa recayet ! <1.58/2> pÃyaæ* pÃyaæ* prakurvaæÓ* cec* !*chle«ma+do«aæ* nivÃrayet !!1.58! <1.59/1> ÓÅt+k­tya pÅtvà vaktreïa !nÃsÃ+nalair* virecayet ! <1.59/2> evam abhyÃsa+yogena !kÃma+deva+samo* bhavet !!1.59! <1.60/1> na jÃyate vÃrddhakaæ* ca !jvaro* na*eva prajÃyate ! <1.60/2> bhavet sva+cchanda+dehaÓ* ca !kapha+do«aæ* nivÃrayet !!1.60! <1.61/0> [[iti ÓrÅ+gheraï¬a+saæhitÃyÃæ* gheraï¬a+caï¬a+saævÃde ghaÂa+stha+yoge «aÂ+karma+sÃdhanaæ* nÃma prathama+upadeÓa÷ !!1!! ]] <2.1/1> gheraï¬a* uvÃca: <2.1/11> ÃsanÃni samastÃni !yÃvanto* jÅva+jantava÷ ! <2.1/2> catur+aÓÅti lak«Ãïi !Óivena kathitaæ* purà !!2.1! <2.2/1> te«Ãæ* madhye viÓi«ÂÃni !«o+¬aÓa+Ænaæ* Óataæ* k­tam ! <2.2/2> te«Ãæ* madhye martya+loke !dvÃ+triæÓad* Ãsanaæ* Óubham !!2.2! <2.3/1> siddhaæ* padmaæ* tathà bhadraæ* !muktaæ* vajraæ* ca svastikam ! <2.3/2> siæhaæ* ca go+mukhaæ* vÅraæ* !dhanur+Ãsanam eva ca !!2.3! <2.4/1> m­taæ* guptaæ* tathà mÃtsyaæ* !matsya+indra+Ãsanam eva ca ! <2.4/2> go+rak«aæ* paÓcima+uttÃnam !ut+kaÂaæ* saæ+kaÂaæ* tathà !!2.4! <2.5/1> mayÆraæ* kukkuÂaæ* kÆrmaæ* !tathà uttÃna+kÆrmakam ! <2.5/2> uttÃna+maï¬ukaæ* v­k«aæ* !maï¬Ækaæ* garu¬aæ* v­«am !!2.5! <2.6/1> Óalabhaæ* makaraæ* ca*u«Âraæ* !bhujaæ+gaæ* ca yoga+Ãsanam ! <2.6/2> dvÃ+triæÓad* ÃsanÃny* eva !martya+loke ca siddhi+dà !!2.6! <2.7/1> yoni+sthÃnakam aÇghri+mÆla+ghaÂitaæ* saæpŬya gulpha+itaraæ* ! <2.7/11> me¬hra+upary* atha saænidhÃya cibukaæ* k­tvà h­di sthÃpitam ! <2.7/2> sthÃïu÷ saæyamita+indriyo* '+cala+d­Óà paÓyan bhruvor* antare ! <2.7/3> etan* mok«a+kapÃÂa+bhedana+karaæ* siddha+Ãsanaæ* procyate !!2.7! <2.8/1> vÃmor* Æpari dak«iïaæ* hi caraïaæ* saæsthÃpya vÃmaæ* tathà ! <2.8/11> dak«or* Æpari paÓcimena vidhinà k­tvà karÃbhyÃæ* d­¬ham ! <2.8/2> aÇgu«Âhau h­daye nidhÃya cibukaæ* nÃsÃ+agram Ãlokayed* ! <2.8/3> etad* vyÃdhi+vikÃra+nÃÓana+karaæ* padma+Ãsanaæ* procyate !!2.8! <2.9/1> gulphau ca v­«aïasya*adho* !vyutkrameïa samÃhitau@ ! <2.9/2> pÃda+aÇgu«Âhau karÃbhyÃæ* ca !dh­tvà ca p­«Âha+deÓata÷ !!2.9! <2.10/1> jÃlaæ+dharaæ* samÃsÃdya !nÃsÃ+agram avalokayet ! <2.10/2> bhadra+Ãsanaæ* bhaved* etat !sarva+vyÃdhi+vinÃÓakam !!2.10! <2.11/1> pÃyu+mÆle vÃma+gulphaæ* !dak«a+gulphaæ* tathÃ*upari ! <2.11/2> Óiro+grÅva+Ãsame kÃye@ !mukta+Ãsanaæ* tu siddhi+dam !!2.11! <2.12/1> jaÇghayor* vajravat k­tvà !guda+pÃrÓve padÃv* ubhau ! <2.12/2> vajra+Ãsanaæ* bhaved* etad* !yoginÃæ* siddhi+dÃyakam !!2.12! <2.13/1> jÃnu+urvor* antare k­tvà !yogÅ pÃda+tale ubhe ! <2.13/2> ­ju+kÃya÷ samÃsÅna÷ !svastikaæ* tat pracak«ate !!2.13! <2.14/1> gulphau ca v­«aïasya*adho* !vyutkrameïa*ÆrdhvatÃæ* gatau ! <2.14/2> citi+mÆlau bhÆmi+saæsthau !karau ca jÃnunÃ*upari !!2.14! <2.15/1> vyÃtta+vaktro* jalaæ+dhreïa !nÃsÃ+agram avalokayet ! <2.15/2> siæha+Ãsanaæ* bhaved* etat !sarva+vyÃdhi+vinÃÓakam !!2.15! <2.16/1> pÃdau bhÆmau ca saæsthÃpya !p­«Âha+pÃrÓve niveÓayet ! <2.16/2> sthira+kÃyaæ* samÃsÃdya !go+mukhaæ* go+mukha+Ãk­ti !!2.16! <2.17/1> eka+pÃdam atha*ekasmin !vinyased* Æru+saæsthitam ! <2.17/2> itarasmiæs* tathà paÓcÃd* !vÅra+Ãsanam iti*Åritam !!2.17! <2.18/1> prasÃrya pÃdau bhuvi daï¬a+rÆpau ! <2.18/11> karau ca p­«Âhaæ* dh­ta+pÃda+yugmam ! <2.18/2> k­tvà dhanus+tulya+vivartita+aÇgaæ* ! <2.18/3> nigadyate vai dhanur+Ãsanaæ* tat !!2.18! <2.19/1> uttÃnaæ* Óavavad* bhÆmau !ÓayÃnaæ* tu Óava+Ãsanam ! <2.19/2> Óava+Ãsanaæ* Órama+haraæ* !citta+viÓrÃnti+kÃraïam !!2.19! <2.20/1> jÃnu+Ærvor* antare pÃdau !k­tvà pÃdau ca gopayet ! <2.20/2> pÃdaupari ca saæsthÃpya !gudaæ* gupta+Ãsanaæ* vidu÷ !!2.20! <2.21/1> mukta+padma+Ãsanaæ* k­tvà !uttÃna+Óayanaæ* caret ! <2.21/2> kÆrparÃbhyÃæ* Óiro* ve«Âya !matsya+Ãsanaæ* tu roga+hà !!2.21! <2.22/1> udare paÓcimaæ*@ tÃnaæ* !k­tvà ti«Âhati yatnata÷ ! <2.22/2> namra+aÇgaæ* vÃma+padaæ* hi !dak«a+jÃnu+Æpari nyaset !!2.22! <2.23/1> tatra yÃmyaæ* kÆrparaæ* ca !yÃmya+kare ca vaktrakam ! <2.23/2> bhruvor* madhye gatà d­«Âi÷ !pÅÂhaæ* matsya+indram ucyate !!2.23! <2.24/1> jÃnu+Ærvor* antare pÃdau !uttÃnau vyakta+saæsthitau ! <2.24/2> gulphau ca*ÃcchÃdya hastÃbhyÃm !uttÃnÃbhyaæ* prayatnata÷ !!2.24! <2.25/1> kaïÂha+saækocanaæ* k­tvà !nÃsa+agram avalokayet ! <2.25/2> go+rak«a+Ãsanam ity* Ãhur* !yoginÃæ* siddhi+kÃraïam !!2.25! <2.26/1> prasÃrya pÃdau bhuvi daï¬a+rÆpau ! <2.26/2> saænyasta+bhÃlaæ* citi+yugma+madhye ! <2.26/3> yatnena pÃdau ca dh­tau karÃbhyÃæ* ! <2.26/4> yoga+indra+pÅÂhaæ* paÓcima+tÃnam Ãhu÷ !!2.26! <2.27/1> aÇgu«ÂhÃbhyÃm ava«Âabhya !dharÃæ* gulphau ca khe gatau ! <2.27/2> tatra*upari gudaæ* nyased* !vij¤eyam utkaÂa+Ãsanam !!2.27! <2.28/1> vÃma+pÃda+citer* mÆlaæ* !saænyasya dharaïÅ+tale ! <2.28/2> pÃda+daï¬ena yÃmyena !ve«Âayed* vÃma+pÃdakam ! <2.28/3> jÃnu+yugme kara+yugmam !etat saækaÂam Ãsanam !!2.28! <2.29/1> dharÃm ava«Âabhya kara+dvayÃbhyÃæ* ! <2.29/2> tat kÆrpare sthÃpita+nÃbhi+pÃrÓvam ! <2.29/3> ucca+Ãsane daï¬avad* utthita÷ khe ! <2.29/4> mayÆram etat pravadanti pÅÂham !!2.29! <2.30/1> bahu+kad+aÓana+bhuktaæ* bhasma kuryÃd* a+Óe«aæ* ! <2.30/2> janayati jaÂhara+agniæ* jÃrayet kÃla+kÆÂam ! <2.30/3> harati sa+kala+rogÃn ÃÓu gulma+jvara+ÃdÅn ! <2.30/4> bhavati vigata+do«aæ* hy* Ãsanaæ* ÓrÅ+mayÆram !!2.30! <2.31/1> padma+Ãsanaæ* samÃsÃdya !jÃnu+Ærvor* antare karau ! <2.31/2> kÆrparÃbhyÃæ* samÃsÅno* !ma¤ca+stha÷ kukkuÂa+Ãsanam !!2.31! <2.32/1> gulphau ca v­«aïasya*adho* !vyutkrameïa samÃhitau ! <2.32/2> ­ju+kÃya+Óiro+grÅvaæ* !kÆrma+Ãsanam iti*Åritam !!2.32! <2.33/1> kukkuÂa+Ãsana+bandha+sthaæ* !karÃbhyÃæ* dh­ta+kandharam ! <2.33/2> kha+ga+kÆrmavad* uttÃnam !etad* uttÃna+kÆrmakam !!2.33! <2.34/1> pÃda+talau p­«Âha+deÓe !aÇgu«Âhau dvau ca saæsp­Óet ! <2.34/2> jÃnu+yugmaæ* purask­tya !sÃdhayen* maï¬uka+Ãsanam !!2.34! <2.35/1> maï¬Æka+Ãsana+bandha+sthaæ* !kÆrparÃbhyÃæ* dh­taæ* Óira÷ ! <2.35/2> etad* bhekavad* uttÃnam !etad* uttÃna+maï¬ukam !!2.35! <2.36/1> vÃma+Æru+mÆla+deÓe ca !yÃmyaæ* pÃdaæ* nidhÃya tu ! <2.36/2> ti«Âhati v­k«avad* bhÆmau !v­k«a+Ãsanam idaæ* vidu÷ !!2.36! <2.37/1> jaÇgha+urubhyÃæ* dharÃæ* pŬya !sthira+kÃyo* dvi+jÃnunà ! <2.37/2> jÃnu+Æpari kara+yugmaæ* !garu¬a+Ãsanam ucyate !!2.37! <2.38/1> yÃmya+gulphe pÃyu+mÆlaæ* !vÃma+bhÃge pada+itaram ! <2.38/2> viparÅtaæ* sp­Óed* bhÆmiæ* !v­«a+Ãsanam idaæ* bhavet !!2.38! <2.39/1> adhyÃsya Óete pada+yugma+vak«e ! <2.39/2> bhÆmim ava«Âabhya kara+dvayÃbhyÃm ! <2.39/3> pÃdau ca ÓÆnye ca vitasti ca*Ærdhvaæ* ! <2.39/4> vadanti pÅÂhaæ* Óalabhaæ* muni+indrÃ÷ !!2.39! <2.40/1> adhyÃsya Óete h­dayaæ* nidhÃya ! <2.40/2> bhÆmau ca pÃdau pravisÃryamÃïau ! <2.40/3> ÓiraÓ* ca dh­tvà kara+daï¬a+yugme ! <2.40/4> deha+agni+kÃraæ* makara+Ãsanaæ* tat !!2.40! <2.41/1> adhyÃsya Óete pada+yugmam astaæ*@ ! <2.41/11> p­«Âhe nidhÃya*api dh­taæ* karÃbhyÃm ! <2.41/2> Ãku¤cya samyag* ghy* udara+Ãsya+gaï¬am@ ! <2.41/3> u«Âraæ* ca pÅÂhaæ* yatayo* vadanti !!2.41! <2.42/1> aÇgu«Âha+nÃbhi+pary+antam !adho* bhÆmau ca vinyaset ! <2.42/2> kara+talÃbhyÃæ* dharÃæ* dh­tvà !Ærdhvaæ* ÓÅr«aæ* phaïÅ*iva hi !!2.42! <2.43/1> deha+agnir* vardhate nityaæ* !sarva+roga+vinÃÓanam ! <2.43/2> jÃgarti bhuja+gÅ devÅ !sÃdhanÃd* bhujaæ+ga+Ãsanam !!2.43! <2.44/1> uttÃnau caraïau k­tvà !saæsthÃpya jÃnunÃ*upari ! <2.44/2> Ãsana*upari saæsthÃpya !uttÃnaæ* kara+yugmakam !!2.44! <2.45/1> pÆrakair* vÃyum Ãk­«ya !nÃsa+agram avalokayet ! <2.45/2> yoga+Ãsanaæ* bhaved* etad* !yoginÃæ* yoga+sÃdhane !!2.45! <2.46/0> [[iti ÓrÅ+gheraï¬a+saæhitÃyÃæ* gheraï¬a+caï¬a+saævÃde ghata+stha+yogae* Ãsana+prayogo* nÃma dvitÅya+upadeÓa÷ !!2!! ]] <3.1/1> gheraï¬a* uvÃca: mahÃ+mudrà nabho+mudrà !u¬¬ÅyÃnaæ* jalaæ+dharam ! <3.1/2> mÆla+bandhaæ* mahÃ+bandhaæ* !mahÃ+vedhaÓ ca khe+carÅ !!3.1! <3.2/1> viparÅta+karaïÅ yonir* !vajrolÅ Óakti+cÃlanÅ ! <3.2/2> ta¬ÃgÅ mÃï¬ukÅ mudrà !ÓÃæbhavÅ pa¤ca+dhÃraïà !!3.2! <3.3/1> aÓvinÅ pÃÓinÅ kÃkÅ !mÃtaÇgÅ ca bhujaæ+ginÅ ! <3.3/2> pa¤ca+viæÓati+mudrÃÓ* ca !siddhi+dà iha yoginÃm !!3.3! <3.4/1> mudrÃïÃæ* paÂalaæ* devi !kathitaæ* tava saænidhau ! <3.4/2> yena vij¤Ãta+mÃtreïa !sarva+siddhi÷ prajÃyate !!3.4! <3.5/1> gopanÅyaæ* prayatnena !na deyaæ* yasya kasya+cit ! <3.5/2> prÅti+daæ* yoginÃæ* ca*eva !durl+abhaæ* marutÃm api !!3.5! <3.6/1> pÃyu+mÆlaæ* vÃma+gulphe !saæpŬya d­¬ha+yatnata÷ ! <3.6/2> yÃmya+pÃdaæ* prasÃrya*atha !karÃbhyÃæ* dh­ta+pada+aÇguli÷ !!3.6! <3.7/1> kaïÂha+saækocanaæ* k­tvà !bhruvor* madhye nirÅk«ayet ! <3.7/2> pÆrakair* vÃyuæ* saæpÆrya !mahÃ+mudrà nigadyate !!3.7! <3.8/1> valitaæ* palitaæ* ca*eva !jarÃæ*@ m­tyuæ* nivÃrayet ! <3.8/2> k«aya+kÃsaæ* guda+Ãvartaæ* !plÅhÃ+jÅrïaæ* jvaraæ* tathà ! <3.8/3> nÃÓayet sarva+rogÃæÓ* ca !mahÃ+mudrÃ+abhisevanÃt !!3.8! <3.9/1> yatra yatra sthito* yogÅ !sarva+kÃrye«u sarvadà ! <3.9/2> Ærdhva+jihva÷ sthiro* bhÆtvà !dhÃrayet pavanaæ* sadà ! <3.9/3> nabho+mudrà bhaved* e«Ã !yoginÃæ* roga+nÃÓinÅ !!3.9! <3.10/1> udare paÓcimaæ* tÃnaæ* !nÃbher* Ærdhvaæ* tu kÃrayet ! <3.10/2> u¬¬Ånaæ* kurute yasmÃd* !a+viÓrÃntaæ* mahÃ+kha+ga÷ ! <3.10/3> u¬¬ÅyÃnaæ* tv* asau bandho* !m­tyu+mÃtaæga+kesarÅ !!3.10! <3.11/1> samagrÃd* bandhanÃd* *dhy* etad* !u¬¬ÅyÃnaæ* viÓi«yate ! <3.11/2> u¬¬ÅyÃne samabhyaste !mukti÷ svÃbhÃvikÅ bhavet !!3.11! <3.12/1> kaïÂha+saækocanaæ* k­tvà !cibukaæ* h­daye nyaset ! <3.12/2> jÃlaæ+dhare k­te bandhe !«o+¬aÓa+ÃdhÃra+bandhanam ! <3.12/3> jÃlaæ+dhara+mahÃ+mudrà !m­tyoÓ* ca k«aya+kÃriïÅ !!3.12! <3.13/1> siddhaæ* jÃlaæ+dharaæ* bandhaæ* !yoginÃæ* siddhi+dÃyakam ! <3.13/2> «aï+mÃsam abhyased* yo* hi !sa* siddho* na*atra saæÓaya÷ !!3.13! <3.14/1> pÃr«ïinà vÃma+pÃdasya !yonim Ãku¤cayet tata÷ ! <3.14/2> nÃbhi+granthiæ* meru+daï¬e !saæpŬya yatnata÷ su+dhÅ÷ !!3.14! <3.15/1> me¬hraæ* dak«iïa+gulphena !d­¬ha+bandhaæ* samÃcaret ! <3.15/2> nÃbher* Ærdhvam adhaÓ* ca*api !tÃnaæ* kuryÃt prayatnata÷ ! <3.15/3> jarÃ+vinÃÓinÅ mudrà !mÆla+bandho* nigadyate !!3.15! <3.16/1> saæsÃra+sÃgaraæ* tartum !abhila«ati ya÷ pumÃn ! <3.16/2> virale su+gupto* bhÆtvà !mudrÃm etÃæ* samabhyaset !!3.16! <3.17/1> abhyÃsÃd* bandhanasya*asya !marut+siddhir* bhaved* dhruvam ! <3.17/2> sÃdhayed* yatnatas tarhi !maunÅ tu vijita+Ãlasa÷ !!3.17! <3.18/1> vÃma+pÃdasya gulphena !pÃyu+mÆlaæ* nirodhayet ! <3.18/2> dak«a+pÃdena tad* gulphaæ* !saæpŬya yatnata÷ su+dhÅ÷ !!3.18! <3.19/1> Óanai÷ ÓanaiÓ* cÃlayet pÃr«ïiæ* !yonim Ãku¤cayec* *chanai÷ ! <3.19/2> jÃlaæ+dhare dhÃrayet prÃïaæ* !mahÃ+bandho* nigadyate !!3.19! <3.20/1> mahÃ+bandha÷ paro* bandho* !jarÃ+maraïa+nÃÓana÷ ! <3.20/2> prasÃdÃd* asya bandhasya !sÃdhayet sarva+vächitam !!3.20! <3.21/1> rÆpa+yauvana+lÃvaïyaæ* !nÃrÅïÃæ* puru«aæ* vinà ! <3.21/2> mÆla+bandha+mahÃ+bandhau !mahÃ+vedhaæ* vinà tathà !!3.21! <3.22/1> mahÃ+bandhaæ* samÃsÃdya !u¬¬Ãna!kumbhakaæ* caret ! <3.22/2> mahÃ+vedha÷ samÃkhyÃto* !yoginÃæ* siddhi+dÃyaka÷ !!3.22! <3.23/1> mahÃ+bandha+mÆla+bandhau !mahÃ+vedha+samanvitau ! <3.23/2> praty+ahaæ* kurute yas* tu !sa* yogÅ yoga+vittama÷ !!3.23! <3.24/1> na m­tyuto* bhayaæ* tasya !na jarà tasya vidyate ! <3.24/2> gopanÅya÷ prayatnena !vedho* *yaæ* yogi+puæ+gavai÷ !!3.24! <3.25/1> jihvÃ*adho* nìÅæ* saæchitya !rasanÃæ* cÃlayet sadà ! <3.25/2> dohayen* nava+nÅtena !lauha+yantreïa kar«ayet !!3.25! <3.26/1> evaæ* nityaæ* samabhyÃsÃl* !lambikà dÅrghatÃæ* vrajet ! <3.26/2> yÃvadgacchedbhruvormadhye tadà sidhyati khecarÅ !!3.26! <3.27/1> rasanÃæ* tÃlu+madhye tu !Óanai÷ Óanai÷ praveÓayet ! <3.27/2> kapÃla+kuhare jihvà !pravi«Âà viparÅta+gà ! <3.27/3> bhruvor* madhye gatà d­«Âir* !mudrà bhavati khe+carÅ !!3.27! <3.28/1> na ca mÆrcchà k«udhà t­«ïà !na*eva*Ãlasyaæ* prajÃyate ! <3.28/2> na ca rogo* jarà m­tyur* !deva+dehaæ* prapadyate !!3.28! <3.29/1> na ca*agnir* dahate gÃtraæ* !na Óo«ayati mÃruta÷ ! <3.29/2> na dehaæ* kledayanty* Ãpo* !daæÓayen* na bhujaæ+gama÷ !!3.29! <3.30/1> lÃvaïyaæ* ca bhaved* gÃtre !samÃdhir* jÃyate dhruvam ! <3.30/2> kapÃla+vaktra+saæyoge !rasanà rasam ÃpnuyÃt !!3.30! <3.31/1> nÃnÃ+vidhi+samudbhÆtam !Ãnandaæ* ca dine dine ! <3.31/2> Ãdau lavaïa+k«Ãraæ* ca !tatas* tikta+ka«Ãyakam !!3.31! <3.32/1> nava+nÅtaæ* gh­taæ* k«Åraæ* !dadhi+takra+madhÆni ca ! <3.32/2> drÃk«Ã+rasaæ* ca pÅyÆ«aæ* !jÃyate rasanÃ+udakam !!3.32! <3.33/1> nÃbhi+mÆle vaset sÆryas* !tÃlu+mÆle ca candramÃ÷ ! <3.33/2> a+m­taæ* grasate sÆryas* !tato* m­tyu+vaÓo* nara÷ !!3.33! <3.34/1> Ærdhvaæ* ca yojayet sÆryaæ* !candraæ* ca adha* Ãnayet ! <3.34/2> viparÅta+karÅ mudrà !sarva+tantre«u gopità !!3.34! <3.35/1> bhÆmau ÓiraÓ* ca saæsthÃpya !kara+yugmaæ* samÃhita÷ ! <3.35/2> Ærdhva+pÃda÷ sthiro* bhÆtvà !viparÅta+karÅ matà !!3.35! <3.36/1> mudrÃ*iyaæ* sÃdhayen* nityaæ* !jarÃæ* m­tyuæ* ca nÃÓayet ! <3.36/2> sa* siddha÷ sarva+loke«u !pralaye 'pi na sÅdati !!3.36! <3.37/1> siddha+Ãsanaæ* samÃsÃdya !karïa+ak«i+nÃsikÃ+mukham ! <3.37/2> aÇgu«Âha+tarjanÅ+madhya+a+ !+nÃmÃ+ÃdibhiÓ* ca dhÃrayet !!3.37! <3.38/1> kÃkÅbhi÷ prÃïaæ* saæk­«ya !apÃne yojayet tata÷ ! <3.38/2> «a cakrÃïi kramÃd* dh­tvà !huæ+haæ+sa+manunà su+dhÅ÷ !!3.38! <3.39/1> caitanyam Ãnayed* devÅæ* !nidrità yà bhujaæ+ginÅ ! <3.39/2> jÅvena sahitÃæ* Óaktiæ* !samutthÃpya para+ambu+je !!3.39! <3.40/1> Óaktimayaæ* svayaæ* bhÆtvà !paraæ* Óivena saægamam ! <3.40/2> nÃnÃ+sukhaæ* vihÃraæ* ca !cintayet paramaæ* sukham !!3.40! <3.41/1> Óiva+Óakti+samÃyogÃd* !eka+antaæ* bhuvi bhÃvayet ! <3.41/2> Ãnanda+mÃnaso* bhÆtvà !ahaæ* brahma*iti saæbhavet !!3.41! <3.42/1> yoni+mudrà parà gopyà !devÃnÃm api dur+labhà ! <3.42/2> sak­t+tad+bhÃva+saæsiddha÷ !samÃdhi+stha÷ sa* eva hi !!3.42! <3.43/1> brahma+hà bhrÆïa+hà ca*eva !surÃ+po* guru+talpa+ga÷ ! <3.43/2> etai÷ pÃpair* na lipyate !yoni+mudrÃ+nibandhanÃt !!3.43! <3.44/1> yÃni pÃpÃni ghorÃïi !upa+pÃpÃni yÃni ca ! <3.44/2> tÃni sarvÃïi naÓyanti !yoni+mudrÃ+nibandhanÃt ! <3.44/3> tasmÃd* abhyasanaæ* kuryÃd* !yadi muktiæ* samicchati !!3.44! <3.45/1> dharÃm ava«Âabhya kara+dvayÃbhyÃm ! <3.45/11> Ærdhvaæ* k«ipet pÃda+yugaæ* Óira÷ khe ! <3.45/2> Óakti+prabodhÃya cira+jÅvanÃya ! <3.45/3> vajroli+mudrÃæ* munayo* vadanti !!3.45! <3.46/1> ayaæ* yogo* yoga+Óre«Âho* !yoginÃæ* mukti+kÃraïam ! <3.46/2> ayaæ* hita+prado* yogo* !yoginÃæ* siddhi+dÃyaka÷ !!3.46! <3.47/1> etad* yoga+prasÃdena !bindu+siddhir* bhaved* dhruvam ! <3.47/2> siddhe bindau mahÃ+yatne !kiæ* na sidhyati bhÆ+tale !!3.47! <3.48/1> bhogena mahatà yukto* !yadi mudrÃæ* samÃcaret ! <3.48/2> tathÃ*api sa!kalà siddhis* !tasya bhavati niÓcitam !!3.48! <3.49/1> mÆla+ÃdhÃre Ãtma+Óakti÷ !kuï¬alÅ para+devatà ! <3.49/2> Óayità bhuja+ga+ÃkÃrà !sa+ardha+tri+valaya+anvità !!3.49! <3.50/1> yÃvat sà nidrità dehe !tÃvaj* jÅva÷ paÓur* yathà ! <3.50/2> j¤Ãnaæ* na jÃyate tÃvat !koÂi+yogaæ* samabhyaset !!3.50! <3.51/1> udghÃÂayet kavÃÂaæ* ca !yathà ku¤cikayà haÂhÃt ! <3.51/2> kuï¬alinyÃ÷ prabodhena !brahma+dvÃraæ* vibhedayet !!3.51! <3.52/1> nÃbhiæ* b­had+ve«Âanaæ* ca !na ca nagnaæ* bahi÷ sthitam ! <3.52/2> gopanÅya+g­he sthitvà !Óakti+cÃlanam abhyaset !!3.52! <3.53/1> vitasti+pramitaæ* dÅrghaæ* !vistÃre catur+aÇgulam ! <3.53/2> m­dulaæ* dhavalaæ* sÆk«ma+ !+@ve«Âana+ambara+lak«aïam ! <3.53/3> evam ambaram uktaæ* @ ca !kaÂi+sÆtreïa yojayet !!3.53! <3.54/1> bhÃsmanà gÃtra+saæliptaæ* !siddha+Ãsanaæ* samÃcaret ! <3.54/2> nÃsÃbhyÃæ* prÃïam Ãk­«ya !apÃne yojayed* balÃt !!3.54! <3.55/1> tÃvad* Ãku¤cayed* guhyaæ* !Óanair* aÓvini+mudrayà ! <3.55/2> yÃvad* gacchet su«umïÃyÃæ* !vÃyu÷ prakÃÓayed* *dhaÂhÃt !!3.55! <3.56/1> tÃvad* vÃyu+prabhedena !kumbhikà ca bhujaæ+ginÅ ! <3.56/2> baddha+ÓvÃsas* tato* bhÆtvà !ca* Ærdhva+mÃtraæ* prapadyate ! <3.56/3> Óabda+dvayaæ* phala+ekaæ* tu !yoni+mudrÃæ* ca cÃlayet !!3.56! <3.57/1> vinà Óakti+cÃlanena !yoni+mudrà na sidhyati ! <3.57/2> Ãdau cÃlanam* abhyasya !yoni+mudrÃæ* samabhyaset !!3.57! <3.58/1> iti te kathitaæ* caï¬a !prakÃraæ* Óakti+cÃlanam ! <3.58/2> gopanÅyaæ* prayatnena !dine dine samabhyaset !!3.58! <3.59/1> mudrÃ*iyaæ* paramà gopyà !jarÃ+maraïa+nÃÓinÅ ! <3.59/2> tasmÃd abhyasanaæ* kÃryaæ* !yogibhi÷ siddhi+kÃÇk«ibhi÷ !!3.59! <3.60/1> nityaæ* yo* 'bhyasate yogÅ !siddhis* tasya kare sthità ! <3.60/2> tasya vigraha+siddhi÷ syÃd* !rogÃïÃæ* saæk«ayo* bhavet !!3.60! <3.61/1> udare paÓcimaæ* @ tÃnaæ* !k­tvà ca ta¬Ãga+Ãk­ti ! <3.61/2> ta¬ÃgÅ sà parà mudrà !jarÃ+m­tyu+vinÃÓinÅ !!3.61! <3.62/1> mukhaæ* saæmudritaæ* k­tvà !jihvÃ+mÆlaæ* pracÃlayet ! <3.62/2> Óanair* grased* a+m­taæ* tan* !mÃï¬ukÅæ* mudrikÃæ* vidu÷ !!3.62! <3.63/1> valitaæ* palitaæ* na*eva !jÃyate nitya+yauvanam ! <3.63/2> na keÓe jÃyate pÃko* !ya÷ kuryÃn* nitya mÃï¬ukÅm !!3.63! <3.64/1> netra+a¤janaæ* samÃlokya !Ãtma+ÃrÃmaæ* nirÅk«ayet ! <3.64/2> sà bhavec* *chÃæbhavÅ mudrà !sarva+tantre«u gopità !!3.64! <3.65/1> veda+ÓÃstra+purÃïÃni !sÃmÃnya+gaïikà iva ! <3.65/2> iyaæ* tu ÓÃæbhavÅ mudrà !guptà kula+vadhÆr* iva !!3.65! <3.66/1> sa* eva Ãdi+nÃthaÓ* ca !sa* ca nÃrÃyaïa÷ svayam ! <3.66/2> sa* ca brahmà s­«Âi+kÃrÅ !yo* mudrÃæ* vetti ÓÃæbhavÅm !!3.66! <3.67/1> satyaæ* satyaæ* puna÷ satyaæ* !satyam uktaæ* mahÃ+ÅÓvara ! <3.67/2> ÓÃæbhavÅæ* yo* vijÃnÅyÃt !sa* ca brahma na ca*anyathà !!3.67! <3.68/1> kathità ÓÃæbhavÅ mudrà !Ó­ïu«va pa¤ca+dhÃraïÃm ! <3.68/2> dhÃraïÃni samÃsÃdya !kiæ* na sidhyati bhÆ+tale !!3.68! <3.69/1> anena nara+dehena !svarge«u gamana+Ãgamam ! <3.69/2> mano+gatir* bhavet tasya !khe+caratvaæ* na ca*anyathà !!3.69! <3.70/1> yat tattvaæ* hari+tÃla+deÓa+racitaæ* bhaumaæ* la+kÃra+anvitaæ* ! <3.70/11> veda+Ãsraæ* kamala+Ãsanena sahitaæ* k­tvà h­di sthÃyinam ! <3.70/2> prÃïaæ* tatra vinÅya pa¤ca+ghaÂikÃÓ* citta+anvitaæ* dhÃrayed* ! <3.70/3> e«Ã stambha+karÅ sadà k«iti+jayaæ* kuryÃd* adho+dhÃraïà !!3.70! <3.71/1> pÃrthivÅ+dhÃraïÃ+mudrÃæ* !ya÷ karoti ca nityaÓa÷ ! <3.71/2> m­tyuæ+jaya÷ svayaæ* so* 'pi !sa* siddho* vicared* bhuvi !!3.71! <3.72/1> ÓaÇkha+indu+pratimaæ* ca kunda+dhavalaæ* tattvaæ* kilÃlaæ* Óubhaæ* ! <3.72/11> tat pÅyÆ«a+va+kÃra+bÅja+sahitaæ* yuktaæ* sadà vi«ïunà ! <3.72/2> prÃïaæ* tatra vinÅya pa¤ca+ghaÂikÃÓ* citta+anvitaæ* dhÃrayed* ! <3.72/3> e«Ã du÷+saha+tÃpa+pÃpa+hariïÅ syÃd* ÃmbhasÅ dhÃraïà !!3.72! <3.73/1> ÃmbhasÅæ* paramÃæ* mudrÃæ* !yo* jÃnÃti sa* yoga+vit ! <3.73/2> jale ca gabhÅre ghore !maraïaæ* tasya na*u bhavet !!3.73! <3.74/1> iyaæ* tu paramà mudrà !gopanÅyà prayatnata÷ ! <3.74/2> prakÃÓÃt siddhi+hÃni÷ syÃt !satyaæ* vacmi ca tattvata÷ !!3.74! <3.75/1> yan* nÃbhi+sthitam indra=gopa+sa+d­Óaæ* bÅja+tri+koïa+anvitaæ* @ ! <3.75/11> tattvaæ* tejamayaæ* pradÅptam aruïaæ* rudreïa yat siddhi+dam ! <3.75/2> prÃïaæ* tatra vinÅya pa¤ca+ghaÂikÃÓ* citta+anvitaæ* dhÃrayed* ! <3.75/3> e«Ã kÃla+gabhÅra+bhÅti+haraïÅ vaiÓvÃnarÅ dhÃraïà !!3.75! <3.76/1> pradÅpte jvalite vahnau !yadi patati sÃdhaka÷ ! <3.76/2> etan+mudrÃ+prasÃdena !sa* jÅvati na m­tyu+bhÃk !!3.76! <3.77/1> yad* bhinna+a¤jana+pu¤ja+saænibham idaæ* dhÆmra+avabhÃsaæ* paraæ* ! <3.77/11> tattvaæ* sattvamayaæ* ya+kÃra+sahitaæ* yatra*ÅÓvaro* devatà ! <3.77/2> prÃïaæ* tatra vinÅya pa¤ca+ghaÂikÃÓ* citta+anvitaæ* dhÃrayed* ! <3.77/3> e«Ã khe gamanaæ* karoti yaminÃæ* syÃd* vÃyavÅ dhÃraïà !!3.77! <3.78/1> iyaæ* tu paramà mudrà !jarÃ+m­tyu+vinÃÓinÅ ! <3.78/2> vÃyunà mriyate na*api !khe ca gati+pradÃyinÅ !!3.78! <3.79/1> ÓaÂhÃya bhakti+hÅnÃya !na deyà yasya kasya+cit ! <3.79/2> datte ca siddhi+hÃni÷ syÃt !satyaæ* vacmi ca caï¬a te !!3.79! <3.80/1> yat sindhau vara+Óuddha+vÃri+sa+d­Óaæ* vyomaæ* paraæ* bhÃsitaæ* ! <3.80/11> tattvaæ* deva+sadÃ+Óivena sahitaæ* bÅjaæ* ha+kÃra+anvitam ! <3.80/2> prÃïaæ* tatra vinÅya pa¤ca+ghaÂikÃÓ* citta+anvitaæ* dhÃrayed* ! <3.80/3> e«Ã mok«a+kavÃÂa+bhedana+karÅ tu syÃn* @ nabho+dhÃraïà !!3.80! <3.81/1> ÃkÃÓÅ+dhÃraïÃæ* mudrÃæ* !yo* vetti sa* ca yoga+vit ! <3.81/2> na m­tyur* jÃyate tasya !pralaye na*avasÅdati !!3.81! <3.82/1> Ãku¤cayed* guda+dvÃraæ* !prakÃÓayet puna÷ puna÷ ! <3.82/2> sà bhaved* aÓvinÅ mudrà !Óakti+prabodha+kÃriïÅ !!3.82! <3.83/1> aÓvinÅ paramà mudrà guhya+roga+vinÃÓinÅ ! <3.83/2> bala+pu«Âi+karÅ ca*eva !a+kÃla+maraïaæ* haret !!3.83! <3.84/1> kaïÂha+p­«Âe k«ipet pÃdau !pÃÓavad* d­¬ha+bandhanam ! <3.84/2> sà eva pÃÓinÅ mudrà !Óakti+prabodha+kÃriïÅ !!3.84! <3.85/1> pÃÓinÅ mahatÅ mudrà !bala+pu«Âi+vidhÃyinÅ ! <3.85/2> sÃdhanÅyà prayatnena !sÃdhakai÷ siddhi+kÃÇk«ibhi÷ !!3.85! <3.86/1> kÃka+ca¤cuvad* Ãsyena !pibed* vÃyuæ* Óanai÷ Óanai÷ ! <3.86/2> kÃkÅ mudrà bhaved* e«Ã !sarva+roga+vinÃÓinÅ !!3.86! <3.87/1> kÃkÅ+mudrà parà mudrà !sarva+tantre«u gopità ! <3.87/2> asyÃ÷ prasÃda+mÃtreïa !na rogÅ kÃkavad* bhavet !!3.87! <3.88/1> kaïÂha+magna+jale sthitvà !nÃsÃbhyÃæ* jalam Ãharet ! <3.88/2> mukhÃn* nirgamayet paÓcÃt !punar* vaktreïa ca*Ãharet !!3.88! <3.89/1> nÃsÃbhyÃæ* recayet paÓcÃt !kuryÃd* evaæ* puna÷ puna÷ ! <3.89/2> mÃtaÇginÅ parà mudrà !jarÃ+m­tyu+vinÃÓinÅ !!3.89! <3.90/1> virale nir+jane deÓe !sthitvà ca*eka+agra+mÃnasa÷ ! <3.90/2> kuryÃn* mÃtaÇginÅæ* mudrÃæ* !mÃtaÇga* iva jÃyate !!3.90! <3.91/1> yatra yatra sthito* yogÅ !sukham aty+antam aÓnute ! <3.91/2> tasmÃt sarva+prayatnena !sÃdhayen* mudrikÃæ* parÃm !!3.91! <3.92/1> vaktraæ* kiæ+cit+su+prasÃrya !cÃlinaæ* galayà pibet ! <3.92/2> sà bhaved* bhuja+gÅ mudrà !jarÃ+m­tyu+vinÃÓinÅ !!3.92! <3.93/1> yÃvac* ca udare rogam !a+jÅrïa+Ãdi viÓe«ata÷ ! <3.93/2> tat sarvaæ* nÃÓayed* ÃÓu !yatra mudrà bhujaæ+ginÅ !!3.93! <3.94/1> idaæ* tu mudrÃ+paÂalaæ* !kathitaæ* caï¬a te Óubham ! <3.94/2> vallabhaæ* sarva+siddhÃnÃæ* !jarÃ+maraïa+nÃÓanam !!3.94! <3.95/1> ÓaÂhÃya bhakti+hÅnÃya !na deyaæ* yasya kasya+cit ! <3.95/2> gopanÅyaæ* prayatnena !dur+labhaæ* marutÃm api !!3.95! <3.96/1> ­jave ÓÃnta+cittÃya !guru+bhakti+parÃya ca ! <3.96/2> kulÅnÃya pradÃtavyaæ* !bhoga+mukti+pradÃyakam !!3.96! <3.97/1> mudrÃïÃæ* paÂalaæ* hy* etat !sarva+vyÃdhi+vinÃÓanam ! <3.97/2> nityam abhyÃsa+ÓÅlasya !jaÂhara+agni+vivardhanam !!3.97! <3.98/1> na tasya jÃyate m­tyur* !na*asya jarÃ+Ãdikaæ* tathà ! <3.98/2> na*agni+jala+bhayaæ* tasya !vÃyor* api kuto* bhayam !!3.98! <3.99/1> kÃsa÷ ÓvÃsa÷ plÅhà ku«Âhaæ* !Óle«ma+rogÃÓ* ca viæÓati÷ ! <3.99/2> mudrÃïÃæ* sÃdhanÃc* ca*eva !vinaÓyanti na saæÓaya÷ !!3.99! <3.100/1> bahunà kim iha*uktena !sÃraæ* vacmi ca caï¬a te ! <3.100/2> na*asti mudrÃ+samaæ* kiæ+cit !siddhi+daæ* k«iti+maï¬ale !!3.100! <3.101/0> [[iti ÓrÅ+gheraï¬a+saæhitÃyÃæ* gheraï¬a+caï¬a+saævÃde ghaÂa+stha+yoga+prakaraïe mudrÃ+prayogo* nÃma t­tÅya+upadeÓa÷ !!3!! ]] <3.102/0> <4.1/1> gheraï¬a* uvÃca: <4.1/11> atha*ata÷ saæpravak«yÃmi !pratyÃhÃrakam uttamam ! <4.1/2> yasya vij¤Ãna+mÃtreïa !kÃma+Ãdi+ripu+nÃÓanam !!4.1! <4.2/1> yato* yato* niÓcarati !manaÓ* ca¤calam a+sthiram ! <4.2/2> tatas* tato* niyamya*etad* !Ãtmany* eva vaÓaæ* nayet !!4.2! <4.3/1> yatra yatra gatà d­«Âir* !manas* tatra pragacchati ! <4.3/2> tata÷ pratyÃhared* etad* !Ãtmany* eva vaÓaæ* nayet !!4.3! <4.4/1> puras+kÃraæ* tiras+kÃraæ* !su+ÓrÃvyaæ* và bhayÃnakam ! <4.4/2> manas* tasmÃn* niyamya*etad* !Ãtmany* eva vaÓaæ* nayet !!4.4! <4.5/1> ÓÅtaæ* vÃ*api tathà ca*u«ïaæ* !yan* mana÷+sparÓa+yogata÷ ! <4.5/2> tasmÃt pratyÃhared* etad* !Ãtmany* eva vaÓaæ* nayet !!4.5! <4.6/1> su+gandhe vÃ*api dur+gandhe !ghrÃïe«u jÃyate mana÷ ! <4.6/2> tasmÃt pratyÃhared* etad* !Ãtmany* eva vaÓaæ* nayet !!4.6! <4.7/1> madhura+Ãmlaka+tikta+Ãdi+ !+rasaæ* gataæ* yadà mana÷ ! <4.7/2> tasmÃt pratyÃhared* etad* !Ãtmany* eva vaÓaæ* nayet !!4.7! <4.8/1> Óabda+Ãdi«v* anuraktÃni !nig­hya*ak«Ãïi yoga+vit ! <4.8/2> kuryÃc* citta+anucÃrÅïi !pratyÃhÃra+parÃyaïa÷ !!4.8! <4.9/1> vaÓyatà paramà tena !jÃyate 'ti+cala+ÃtmanÃm ! <4.9/2> indriyÃïÃm a+vaÓyais* tair* !na yogÅ yoga+sÃdhaka÷ !!4.9! <4.10/1> prÃïa+ÃyÃmair* dahed* do«Ãn !dhÃraïÃbhiÓ* ca kilbi«am ! <4.10/2> pratyÃhÃreïa vi«ayÃn !dhyÃnena*an+ÅÓvarÃn guïÃn !!4.10! <4.11/1> yathà parvata+dhÃtÆnÃæ* !do«Ã* dahyanti dhÃmyatÃm ! <4.11/2> tathÃ*indriya+k­tÃ* do«Ã* !dahyante prÃïa+nigrahÃt !!4.11! <4.12/1> sama÷ sama+Ãsano* bhÆtvà !saæh­tya caraïÃv* ubhau ! <4.12/2> saæv­ta+Ãsyas* tathÃ*eva*urÆ !samyag* vi«Âabhya ca*agrata÷ !!4.12! <4.13/1> pÃr«ïibhyÃæ* liÇga+v­«aïÃv* !a+sp­Óan prayata÷ sthita÷ ! <4.13/2> kiæ+cid+unnÃmita+ÓirÃ* !dantair* dantÃn na saæsp­Óet ! <4.13/3> saæpaÓyan nÃsika+agraæ* svaæ* !diÓaÓ* ca*an+avalokayan !!4.13! <4.14/1> rajasà tamaso* v­ttiæ* !sattvena rajasas* tathà ! <4.14/2> saæchÃdya nir+male sattve !sthito* yu¤jÅta yoga+vit !!4.14! <4.15/1> indriyÃïi*indriya+arthebhya÷ !prÃïa+ÃdÅn mana* eva ca ! <4.15/2> nig­hya samavÃyena !pratyÃhÃram upakramet !!4.15! <4.16/1> yas* tu pratyÃharet kÃmÃn !sarva+aÇgÃn Åva kacchapa÷ ! <4.16/2> sadÃ*Ãtma+ratir* eka+stha÷ !paÓyaty* ÃtmÃnam Ãtmani !!4.16! <4.17/1> sa* bÃhya+abhy+antaraæ* Óaucaæ* !ni«pÃdya*Ã+kaïÂha+nÃbhita÷ ! <4.17/2> pÆrayitvà budho* dehaæ* !pratyÃhÃram upakramet !!4.17! <4.18/1> tathà vai yoga+yuktasya !yogino* niyata+Ãtmana÷ ! <4.18/2> (sarve do«Ã÷ praïaÓyanti !sva+sthaÓ* ca*eva*upajÃyate) !!4.18! <4.19/0> [[iti ÓrÅ+gheraï¬a+saæhitÃyÃæ* gheraï¬a+caï¬a+saævÃde ghaÂa+stha+yoge pratyÃhÃra+prayogo* nÃma caturtha+upadeÓa÷ !!4!! ]] <5.1/1> gheraï¬a* uvÃca: <5.1/11> atha*ata÷ saæpravak«yÃmi !prÃïa+ÃyÃmasya yad+vidhim ! <5.1/2> yasya sÃdhana+mÃtreïa !deva+tulyo* bhaven* nara÷ !!5.1! <5.2/1> Ãdau sthÃnaæ* tathà kÃlaæ* !mita+ÃhÃraæ* tathÃ+aparam ! <5.2/2> nìÅ+Óuddhiæ* tata÷ paÓcÃt !prÃïa+ÃyÃmaæ* ca sÃdhayet !!5.2! <5.3/1> dÆra+deÓe tathÃ*araïye !rÃja+dhÃnyÃæ* jana+antike ! <5.3/2> yoga+Ãrambhaæ* na kurvÅta !k­taÓ* cet siddhi+hà bhavet !!5.3! <5.4/1> a+viÓvÃsaæ* dÆra+deÓe !araïye bhak«a!varjitam ! <5.4/2> loka+Ãraïye prakÃÓaÓ* ca !tasmÃt trÅïi vivarjayet !!5.4! <5.5/1> su+deÓe dhÃrmike rÃjye !su+bhik«e nir+upadrave ! <5.5/2> tatra*ekaæ* kuÂiraæ* k­tvà !prÃcÅrai÷ parive«Âayet !!5.5! <5.6/1> vÃpÅ+kÆpa+ta¬Ãgaæ* ca !prÃcÅra+madhya+varti ca ! <5.6/2> na*aty+uccaæ* na*ati+nÅcaæ* và !kuÂiraæ* kÅÂa+varjitam !!5.6! <5.7/1> samyag+gomaya+liptaæ* ca !kuÂiraæ* randhra+varjitam ! <5.7/2> evaæ* sthÃne hi gupte ca !prÃïa+ÃyÃmaæ* samabhyaset !!5.7! <5.8/1> hemante ÓiÓire grÅ«me !var«ÃyÃæ* ca ­tau tathà ! <5.8/2> yoga+Ãrambhaæ* na kurvÅta !k­te yogo* hi roga+da÷ !!5.8! <5.9/1> vasante Óaradi proktaæ* !yoga+Ãrambhaæ* samÃcaret ! <5.9/2> tadà yogo* bhavet siddho* !rogÃn* mukto* bhaved* dhruvam !!5.9! <5.10/1> caitra+Ãdi+phÃlguna+ante ca !mÃgha+Ãdi+phÃlguna+antike ! <5.10/2> dvau dvau mÃsau ­tu+bhÃgau !anubhÃvaÓ* catuÓ* catu÷ !!5.10! <5.11/1> vasantaÓ* caitra+vaiÓÃkhau !jye«Âha+ëìhau ca grÅ«makau ! <5.11/2> var«Ã ÓrÃvaïa+bhÃdrÃbhyÃæ* !Óarad* ÃÓvina+kÃrtikau ! <5.11/3> mÃrga+pau«au ca hemanta÷ !ÓiÓiro* mÃgha+phÃlgunau !!5.11! <5.12/1> anubhÃvaæ* pravak«yÃmi !­tÆnÃæ* ca yathÃ+uditam ! <5.12/2> mÃgha+Ãdi+mÃdhava+ante hi !vasanta+anubhavaÓ* catu÷ !!5.12! <5.13/1> caitra+Ãdi ca*ëìha+antaæ* ca !grÅ«maÓ* ca*anubhavaÓ* catu÷ ! <5.13/2> ëìha+Ãdi ca*aÓvina+antaæ* !var«Ã ca*anubhavaÓ* catu÷ !!5.13! <5.14/1> bhÃdra+Ãdi mÃrgaÓÅr«a+antaæ* !Óarado* 'nubhavaÓ* catu÷ ! <5.14/2> kÃrtika+Ãdi+mÃgha+mÃsa+antaæ* !hemanta+anubhavaÓ* catu÷ ! <5.14/3> mÃrga+ÃdÅæÓ* caturo* mÃsä* !ÓiÓira+anubhavaæ* vidu÷ !!5.14! <5.15/1> vasante vÃ*api Óaradi !yoga+Ãrambhaæ* tu samÃcaret ! <5.15/2> tadà yogo* bhavet siddho* !vinÃ*ÃyÃsena kathyate !!5.15! <5.16/1> mita+ÃhÃraæ* vinà yas* tu !yoga+Ãrambhaæ* tu kÃrayet ! <5.16/2> nÃnÃ+rogo* bhavet tasya !kiæ+cid* yogo* na sidhyati !!5.16! <5.17/1> ÓÃly+annaæ* yava+piï¬aæ* và !godhÆma+piï¬akaæ* tathà ! <5.17/2> mudgaæ* mëa+caïaka+Ãdi !Óubhraæ* ca tu«a+varjitam !!5.17! <5.18/1> paÂolaæ* panasaæ* mÃnaæ* !kakkolaæ* ca Óuka+ÃÓakam ! <5.18/2> drìhikÃæ* karkaÂÅæ* rambhÃæ* !¬umbarÅæ* kaïÂa+kaïÂakam !!5.18! <5.19/1> Ãma+rambhÃæ* bÃla+rambhÃæ* !rambhÃ+daï¬aæ* ca mÆlakam ! <5.19/2> vÃrtÃkÅæ* mÆlakam ­ddhiæ* !yogÅ bhak«aïam Ãcaret !!5.19! <5.20/1> bÃla+ÓÃkaæ* kÃla ÓÃkaæ* !tathà paÂola+patrakam ! <5.20/2> pa¤ca+ÓÃkaæ* praÓaæsÅyÃd* !vÃstÆkaæ* hila+mocikÃæ* !!5.20! <5.21/1> Óuddhaæ* su+madhuraæ* snigdham !udara+ardha+vivarjitam ! <5.21/2> bhujyate sura+saæprÅtyà [su+rasaæ* prityÃ] !mita+ÃhÃram imaæ* vidu÷ !!5.21! <5.22/1> annena pÆrayed* ardhaæ* !toyena tu t­tÅyakam ! <5.22/2> udarasya turÅya+aæÓaæ* !saærak«ed* vÃyu+cÃraïe !!5.22! <5.23/1> kaÂv* amlaæ* lavaïaæ* tiktaæ* !bh­«Âaæ* ca dadhi takrakam ! <5.23/2> ÓÃka+utkaÂaæ* tathà madyaæ* !tÃlaæ* ca panasaæ* tathà !!5.23! <5.24/1> kulatthaæ* masÆraæ* pÃï¬uæ* !kÆ«mÃï¬aæ* ÓÃka+daï¬akam ! <5.24/2> tumbÅ+kola+kapitthaæ* ca !kaïÂa+bilvaæ* palÃÓakam !!5.24! <5.25/1> kadambaæ* jambÅraæ* bimbaæ* !lakucaæ* laÓunaæ* vi«am ! <5.25/2> kÃma+raÇgaæ* piyÃlaæ* ca !hiÇgu+ÓÃlmali+kemukam !!5.25! <5.26/1> yoga+Ãrambhe varjayec* ca !patha+strÅ+vahni+sevanam !!5.26! <5.27/1> nava+nÅtaæ* gh­taæ* k«Åraæ* !gu¬aæ* Óarkara+Ãdi ca*Åk«avaæ* ! <5.27/2> pakva+rambhÃæ* nÃrikelaæ* !dìimbam a+Óiva+Ãsavam ! <5.27/3> drÃk«Ãæ* tu lavalÅæ* dhÃtrÅæ* !rasam amla+vivarjitam !!5.27! <5.28/1> elÃ+jÃti+lavaÇgaæ* ca !pauru«aæ* jambu+jÃmbalam ! <5.28/2> harÅtakÅæ* kharjÆraæ* ca !yogÅ bhak«aïam Ãcaret !!5.28! <5.29/1> laghu+pÃkaæ* priyaæ* snigdhaæ* !tathà dhÃtu+prapo«aïam ! <5.29/2> mano+abhila«itaæ* yogyaæ* !yogÅ bhojanam Ãcaret !!5.29! <5.30/1> kÃÂhinyaæ* duritaæ* pÆtim !u«ïaæ* paryu«itaæ* tathà ! <5.30/2> ati+ÓÅtaæ* ca*ati ca*u«ïaæ* !bhak«yaæ* yogÅ vivarjayet !!5.30! <5.31/1> prÃta÷+snÃna+upavÃsa+Ãdi+ !+kÃya+kleÓa+vidhiæ* tathà ! <5.31/2> eka+ÃhÃraæ* nir+ÃhÃraæ* !yÃma+ante ca na kÃrayet !!5.31! <5.32/1> evaæ+vidhi+vidhÃnena !prÃïa+ÃyÃmaæ* samÃcaret ! <5.32/2> Ãrambhe prathame kuryÃt !k«Åra+Ãdyaæ* nitya+bhojanam ! <5.32/3> madhya+ahne ca*eva sÃya+ahne !bhojana+dvayam Ãcaret !!5.32! <5.33/1> kuÓa+Ãsane m­ga+ajine !vyÃghra+ajine ca kambale ! <5.33/2> sthÆla+Ãsane samÃsÅna÷ !prÃÇ*mukho* vÃ*apy*udaÇ+mukha÷ ! <5.33/3> nìÅ+Óuddhiæ* samÃsÃdya !prÃïa+ÃyÃmaæ* samabhyaset !!5.33! <5.34/1> caï¬akÃpÃlir* uvÃca: <5.34/11> nìÅ+Óuddhiæ* kathaæ* kuryÃn* !nìÅ+Óuddhis* tu kÅ+d­ÓÅ ! <5.34/2> tat sarvaæ* Órotum icchÃmi !tad* vadasva dayÃ+nidhe !!5.34! <5.35/1> gheraï¬a* uvÃca: <5.35/11> mala+ÃkulÃsu nìūu !mÃruto* na*eva gacchati ! <5.35/2> prÃïa+ÃyÃma÷ kathaæ* sidhyet !tattva+j¤Ãnaæ* kathaæ* bhavet ! <5.35/3> tasmÃd* Ãdau na¬Å+Óuddhiæ* !prÃïa+ÃyÃmaæ* tato* 'bhyaset !!5.35! <5.36/1> nìÅ+Óuddhir* dvidhà proktà !sa+manur* nir+manus* tathà ! <5.36/2> bÅjena sa+manuæ* kuryÃn* !nir+manuæ* dhauti+karmaïi !!5.36! <5.37/1> dhauti+karma purà proktaæ* !«aÂ+karma+sÃdhane yathà ! <5.37/2> Ó­ïu«va sa+manuæ* caï¬a !nìÅ+Óuddhir* yathà bhavet !!5.37! <5.38/1> upaviÓya*Ãsane yogÅ !padma+Ãsanaæ* samÃcaret ! <5.38/2> gurv+Ãdi+nyÃsanaæ* k­tvà !yathÃ*eva guru+bhëitam ! <5.38/3> nìÅ+Óuddhiæ* prakurvÅta !prÃïa+ÃyÃma+viÓuddhaye !!5.38! <5.39/1> vÃyu+bÅjaæ* tato* dhyÃtvà !dhÆmra+varïaæ* sa+tejasam ! <5.39/2> candreïa pÆrayed* vÃyuæ* !bÅjaæ* «o+¬aÓakai÷ su+dhÅ÷ !!5.39! <5.40/1> catu÷+«a«Âyà mÃtrayà ca !kumbhakena*eva dhÃrayet ! <5.40/2> dvÃ+triæÓan+mÃtrayà vÃyuæ* !sÆrya+nìyà ca recayet !!5.40! <5.41/1> nÃbhi+mÆlÃd vahnim utthÃpya !dhyÃyet tejo* vanÅ+yutam ! <5.41/2> vahni+bÅjaæ* @ «o+¬aÓena !sÆrya+nìyà ca pÆrayet !!5.41! <5.42/1> catu÷+«a«Âyà mÃtrayà ca !kumbhakena*eva dhÃrayet ! <5.42/2> dvÃ+triæÓan+mÃtrayà vÃyuæ* !ÓaÓi+nìyà ca recayet !!5.42! <5.43/1> nÃsa+agre ÓaÓa+dh­g* bimbaæ* !dhyÃtvà jyotsnÃ+samanvitam ! <5.43/2> Âhaæ* bÅjaæ* «o+¬aÓena*eva !i¬ayà pÆrayen* marut !!5.43! <5.44/1> catu÷+«a«Âyà mÃtrayà ca ![kumbhakena*eva] dhÃrayet ! <5.44/2> a+m­ta+plÃvitaæ* dhyÃtvà !prÃïa+ÃyÃmaæ* samabhyaset !!5.44! <5.45/1> [vaæ* bÅjaæ* Óo+¬aÓena*eva !sÆrya+nìyà ca pÆrayet] ! <5.45/2> dvÃ+triæÓena la+kÃreïa !d­¬haæ* bhÃvyaæ* virecayet !!5.45! <5.46/1> evaæ+vidhÃæ* nìÅ+Óuddhiæ* !k­tvà nìÅæ* viÓodhayet ! <5.46/2> d­¬ho* bhÆtvÃ*Ãsanaæ* k­tvà !prÃïa+ÃyÃmaæ* samÃcaret !!5.46! <5.47/1> sahita÷ sÆrya+bhedaÓ* ca !ujjÃyÅ ÓÅtalÅ tathà ! <5.47/2> bhastrikà bhrÃmarÅ mÆrcchà !kevalÅ ca*a«Âa kumbhikÃ÷ !!5.47! <5.48/1> sahitau dvi+vidhau proktau !prÃïa+ÃyÃmaæ* samÃcaret ! <5.48/2> sa+garbho* bÅjam uccÃrya !nir+garbho* bÅja+varjita÷ ! <5.48/3> prÃïa+ÃyÃmaæ* sa+garbhaæ* ca !prathamaæ* kathayÃmi te !!5.48! <5.49/1> sukha+Ãsane ca*upaviÓya !prÃÇ+mukho* vÃ*apy* udaÇ+mukha÷ ! <5.49/2> dhyÃyed* vidhiæ* rajo+guïaæ* !rakta+varïam a+varïakam !!5.49! <5.50/1> i¬ayà pÆrayed* vÃyuæ* !mÃtrayà «o+¬aÓai÷ su+dhÅ÷ ! <5.50/2> pÆraka+ante kumbhaka+Ãdye !kartavyas* tu*u¬¬iyÃnaka÷ !!5.50! <5.51/1> sattvamayaæ* hariæ* dhyÃtvà !u+kÃrai÷ Óukla+varïakai÷ ! <5.51/2> catu÷+«a«Âyà ca mÃtrayà !anilaæ* kumbhakaæ* caret ! <5.51/3> kumbhaka+ante recaka+Ãdye !kartavyaæ* ca jÃlaæ+dharam !!5.51! <5.52/1> rudraæ* tamo+guïaæ* dhyÃtvà !ma+kÃrai÷ k­«ïa+varïakai÷ ! <5.52/2> dvÃ+triæÓan+mÃtrayà ca*eva !recayed* vidhinà puna÷ !!5.52! <5.53/1> puna÷ piÇgalayÃ*ÃpÆrya !kumbhakena*eva dhÃrayet ! <5.53/2> i¬ayà recayet paÓcÃt !tad+bÅjena krameïa tu !!5.53! <5.54/1> anu+loma+vi+lomena !vÃraæ* vÃraæ* ca sÃdhayet ! <5.54/2> pÆraka+ante kumbhaka+Ãdye !dh­taæ* nÃsÃ+puÂa+dvayam ! <5.54/3> kani«ÂhÃ+a+nÃmikÃ+aÇgu«Âhais* !tarjanÅ+madhyame vinà !!5.54! <5.55/1> prÃïa+ÃyÃmaæ* ni+garbhaæ* tu !vinà bÅjena jÃyate ! <5.55/2> vÃma+jÃnu+upari nyasta+ !+vÃma+pÃïi+talaæ* bhramet ! <5.55/3> mÃtrÃ+Ãdi+Óata+pary+antaæ* !pÆra+kumbhaka+recanam !!5.55! <5.56/1> uttamà viæÓatir* mÃtrà !madhyamà «o+¬aÓÅ sm­tà ! <5.56/2> adhamà dvÃ+daÓÅ mÃtrà !prÃïa+ÃyÃmÃs* tridhà sm­tÃ÷ !!5.56! <5.57/1> adhamÃj* jÃyate gharmo* !meru+kampaÓ* ca madhyamÃt ! <5.57/2> uttamÃc* ca bhÆmi+tyÃgas* !tri+vidhaæ* siddhi+lak«aïam !!5.57! <5.58/1> prÃïa+ÃyÃmÃt khe+caratvaæ* !prÃïa+ÃyÃmÃd* roga+nÃÓanam ! <5.58/2> prÃïa+ÃyÃmÃd* bodhayec* *chaktiæ* prÃïa+ÃyÃmÃn* mana+unmanÅ ! <5.58/3> Ãnando* jÃyate citte !prÃïa+ÃyÃmÅ sukhÅ bhavet !!5.58! <5.59/1> kathitaæ* sahitaæ* kumbhaæ* !sÆrya+bhedanakaæ* Ó­ïu ! <5.59/2> pÆrayet sÆrya+nìyà ca !yathÃ+Óakti bahir+marut !!5.59! <5.60/1> dhÃrayed* bahu+yatnena !kumbhakena jalaæ+dharai÷ ! <5.60/2> yÃvat svedaæ* nakha+keÓÃbhyÃæ* !tÃvat kurvantu kumbhakam !!5.60! <5.61/1> prÃïo* 'pÃna÷ samÃnaÓ* ca*+ !*udÃna+vyÃnau ca vÃyava÷ ! <5.61/2> nÃga÷ kÆrmaÓ* ca k­karo* !deva+datto* dhanaæ+jaya÷ !!5.61! <5.62/1> h­di prÃïo* vahen* nityam !apÃno* guda+maï¬ale ! <5.62/2> samÃno* nÃbhi+deÓe tu !udÃna÷ kaïÂha+madhya+ga÷ ! <5.62/3> vyÃno* vyÃpya ÓarÅre tu !pradhÃnÃ÷ pa¤ca vÃyava÷ !!5.62! <5.63/1> prÃïa+ÃdyÃ÷ pa¤ca vikhyÃtÃ* !nÃga+ÃdyÃ÷ pa¤ca vÃyava÷ ! <5.63/2> te«Ãm* api ca pa¤cÃnÃæ* !sthÃnÃni ca vadÃmy* aham !!5.63! <5.64/1> udgÃre nÃga* ÃkhyÃta÷ !kÆrmas* tu*unmÅlane sm­ta÷ ! <5.64/2> k­kara÷ k«ut+t­«e @ j¤eyo* !deva+datto* vij­mbhaïe ! <5.64/3> na jahÃti m­te kva*api !sarva+vyÃpÅ dhanaæ+jaya÷ !!5.64! <5.65/1> nÃgo* g­hïÃti caitanyaæ* !kÆrmaÓ* ca*eva nime«aïam ! <5.65/2> k«ut+t­«aæ* k­karaÓ* ca*eva !j­mbhaïaæ* caturthena tu ! <5.65/3> bhaved* dhanaæ+jayÃc* *chabdaæ* !k«aïa+mÃtraæ* na ni÷saret !!5.65! <5.66/1> sarvaæ* ca sÆryakaæ* bhitvà !nÃbhi+mÆlÃt samuddharet !!5.66! <5.67/1> i¬ayà recayet paÓcÃd* !dhairyeïa*a+khaï¬a+vegata÷ ! <5.67/2> puna÷ sÆryeïa ca*Ãk­«ya !kumbhayitvà yathÃ+vidhi !!5.67! <5.68/1> recayitvà sÃdhayet tu !krameïa ca puna÷ puna÷ ! <5.68/2> kumbhaka÷ sÆrya+bhedas* tu !jarÃ+m­tyu+vinÃÓaka÷ !!5.68! <5.69/1> bodhayet kuï¬alÅæ* Óaktiæ* !deha+anala+vivardhanam ! <5.69/2> iti te kathitaæ* caï¬a !sÆrya+bhedanam uttamam !!5.69! <5.70/1> nÃsÃbhyÃæ* vÃyum Ãk­«ya !mukha+madhye ca dhÃrayet ! <5.70/2> h­d+galÃbhyÃæ* samÃk­«ya !vÃyuæ* vaktreïa dhÃrayet !!5.70! <5.71/1> mukhaæ* praphullaæ* saærak«ya !kuryÃj* jÃlaæ+dharaæ* tata÷ ! <5.71/2> Ã+Óakti kumbhakaæ* k­tvà !dhÃrayed* a+virodhata÷ !!5.71! <5.72/1> ujjÃyÅ+kumbhakaæ* k­tvà !sarva+kÃryÃïi sÃdhayet ! <5.72/2> na bhavet kapha+rogaÓ* ca !krÆra+vÃyur* a+jÅrïakam !!5.72! <5.73/1> Ãma+vÃta÷ k«aya÷ kÃso* !jvara+plÅhà na jÃyate ! <5.73/2> jarÃ+m­tyu+vinÃÓÃya !ca*ujjÃyÅæ* sÃdhayen* nara÷ !!5.73! <5.74/1> jihvayà vÃyum Ãk­«ya !udare pÆrayec* *chanai÷ ! <5.74/2> k«aïaæ* ca kumbhakaæ* k­tvà !nÃsÃbhyÃæ* recayet puna÷ !!5.74! <5.75/1> sarvadà sÃdhayed* yogÅ !ÓÅtalÅ+kumbhakaæ* Óubham ! <5.75/2> a+jÅrïaæ* kapha+pittaæ* ca !na*eva tasya prajÃyate !!5.75 bhastrÃ*iva loha+kÃrÃïÃæ* !yathÃ+krameïa saæbhramet ! <5.75/3> tato* vÃyuæ* ca nÃsÃbhyÃm !ubhÃbhyÃæ* cÃlayec* *chanai÷ !!5.76! <5.77/1> evaæ* viæÓati+vÃraæ* ca !k­tvà kuryÃc* ca kumbhakam ! <5.77/2> tad+ante cÃlayed* vÃyuæ* !pÆrva+uktaæ* ca yathÃ+vidhi !!5.77! <5.78/1> tri+vÃraæ* sÃdhayed* enaæ* !bhastrikÃ+kumbhakaæ* su+dhÅ÷ ! <5.78/2> na ca rogo* na ca kleÓa* !Ãrogyaæ* ca dine dine !!5.78! <5.79/1> ardha+rÃtre gate yogÅ !jantÆnÃæ* Óabda+varjite ! <5.79/2> karïau nidhÃya hastÃbhyÃæ* !kuryÃt pÆrakam uttamam !!5.79! <5.80/1> Ó­ïuyÃd* dak«iïe karïe !nÃdam antar+gataæ* su+dhÅ÷ ! <5.80/2> prathamaæ* jhiæjhÅ+nÃdaæ* ca !vaæÓÅ+nÃdaæ* tata÷ param ! <5.80/3> megha+gharghara+bhrÃmarÅ ca !ghaïÂÃ+kÃæsyaæ* tata÷ param !!5.80! <5.81/1> turÅ+bherÅ+m­d+aÇga+Ãdi+ !+vÅïÃ+nÃdaka+dundubhi÷ ! <5.81/2> evaæ* nÃnÃ+vidho* nÃdo* !jÃyate nityam abhyasÃt !!5.81! <5.82/1> an+Ãhatasya Óabdasya !tasya Óabdasya yo* dhvani÷ ! <5.82/2> dhvaner* antar+gataæ* jyotir* !jyotir* antar+gataæ* mana÷ !!5.82! <5.83/1> tasmiæs* tu vilayaæ* yÃti !tad* vi«ïo÷ paramaæ* padam ! <5.83/2> evaæ* bhrÃmarÅ+saæsiddhi÷ !samÃdhi+siddhim ÃpnuyÃt !!5.83! <5.84/1> mukhe ca kumbhakaæ* k­tvà !bhruvor* antar+gataæ* mana÷ ! <5.84/2> saætyajya vi«ayÃn sarvÃn !mano+mÆrcchà sukha+pradà !!5.84! <5.85/1> Ãtmani mana+saæyogÃd* !Ãnandaæ* jÃyate dhruvam ! <5.85/2> evaæ* nÃnÃ+vidhÃ+Ãnando* !jÃyate nityam abhyasÃt ! <5.85/3> evam abhyÃsa+yogena !samÃdhi+siddhim ÃpnuyÃt !!5.85! <5.86/1> bhujaæ+ginyÃ÷ ÓvÃsa+vaÓÃd* !a+japà jÃyate nanu ! <5.86/2> haæ+kÃreïa bahir* yÃti !sa÷+kÃreïa viÓet puna÷ !!5.86! <5.87/1> «a ÓatÃni divÃ+rÃtrau !sahasrÃïy* eka+viæÓati÷ ! <5.87/2> a+japÃæ* nÃma gÃyatrÅæ* !jÅvo* japati sarvadà !!5.87! <5.88/1> mÆla+ÃdhÃre yathà haæsas* !tathà hi h­di paÇka+je ! <5.88/2> tathà nÃsÃ+puÂa+dvandve !tri+veïÅ+saægama+Ãgamam !!5.88! <5.89/1> «aï+ïavaty+aÇgulÅ+mÃnaæ* !ÓarÅraæ* karma+rÆpakam ! <5.89/2> dehÃd* bahir+gato* vÃyu÷ !sva+bhÃvÃd* dvÃ+daÓa+aÇguli÷ !!5.89! <5.90/1> Óayane «o+¬aÓa+aÇgulyo* !bhojane viæÓatis* tathà ! <5.90/2> catur+viæÓa+aÇguli÷ panthe !nidrÃyÃæ* triæÓad+aÇguli÷ ! <5.90/3> maithune «aÂ+triæÓad* uktaæ* !vyÃyÃme ca tato* 'dhikam !!5.90! <5.91/1> sva+bhÃve 'sya gater* nyÆne !param Ãyu÷ pravardhate ! <5.91/2> Ãyu÷+k«ayo* 'dhike prokto* !mÃrute ca*antarÃd* gate !!5.91! <5.92/1> tasmÃt prÃïe sthite dehe !maraïaæ* na*eva jÃyate ! <5.92/2> vÃyunà ghaÂa+saæbandhe !bhavet kevala+kumbhaka÷ !!5.92! <5.93/1> yÃvaj+jÅvaæ* japen* mantram !a+japÃ+saækhya+kevalam ! <5.93/2> adya+avadhi dh­taæ* saækhyÃ+ !+vibhramaæ* kevalÅ+k­te !!5.93! <5.94/1> ata* eva hi kartavya÷ !kevalÅ+kumbhako* narai÷ ! <5.94/2> kevalÅ ca*a+japÃ+saækhyà !dvi+guïà ca mana+unmanÅ !!5.94! <5.95/1> nÃsÃbhyÃæ* vÃyum Ãk­«ya !kevalaæ* kumbhakaæ* caret ! <5.95/2> eka+Ãdika+catu÷+«a«Âiæ* !dhÃrayet prathame dine !!5.95! <5.96/1> kevalÅm a«Âadhà kuryÃd* !yÃme yÃme dine dine ! <5.96/2> atha và pa¤cadhà kuryÃd* !yathà tat kathayÃmi te !!5.96! <5.97/1> prÃtar* madhya+ahna+sÃya+ahne !madhya+rÃtre caturthake ! <5.97/2> tri+saædhyam atha và kuryÃt !sama+mÃne dine dine !!5.97! <5.98/1> pa¤ca+vÃraæ* dine v­ddhir* !vÃra+ekaæ* ca dine tathà ! <5.98/2> a+japÃ+parimÃïe @ ca !yÃvat siddhi÷ prajÃyate !!5.98! <5.99/1> prÃïa+ÃyÃmaæ* kevalÅæ* nÃma !tadà vadati yoga+vit ! <5.99/2> kumbhake kevale siddhe !kiæ* na sidhyati bhÆ+tale !!5.99! <5.100/0> [[iti ÓrÅ+gheraï¬a+saæhitÃyÃæ* gheraï¬a+caï¬a+saævÃde ghata+stha+yoga+prakaraïe prÃïa+ÃyÃma+prayogo* nÃma pa¤cama+upadeÓa÷ !!5! ]] <6.1/1> gheraï¬a* uvÃca: <6.1/11> sthÆlaæ* jyotis* tathà sÆk«maæ* !dhyÃnasya tri+vidhaæ* vidu÷ ! <6.1/2> sthÆlaæ* mÆrtimayaæ* proktaæ* !jyotis* tejomayaæ* tathà ! <6.1/3> sÆk«maæ* bindumayaæ* brahma !kuï¬alÅ para+devatà !!6.1! <6.2/1> svakÅya+h­daye dhyÃyet !sudhÃ+sÃgaram uttamam ! <6.2/2> tan+madhye ratna+dvÅpaæ* tu !su+ratna+vÃlukÃmayam !!6.2! <6.3/1> catur+dik«u nÅpa+taruæ* !bahu+pu«pa+samanvitam ! <6.3/2> nÅpa+upa+vana+saækulair* !ve«Âitaæ* parità @ iva !!6.3! <6.4/1> mÃlatÅ+mallikÃ+jÃtÅ+!+kesaraiÓ* campakais* tathà ! <6.4/2> pÃrijÃtai÷ sthala+padmair* !gandhÃ+modita+diÇ+mukhai÷ !!6.4! <6.5/1> tan+madhye saæsmared* yogÅ !kalpa+v­k«aæ* mano+ramam ! <6.5/2> catu÷+ÓÃkhÃ+catur+vedaæ* !nitya+pu«pa+phala+anvitam !!6.5! <6.6/1> bhramarÃ÷ kokilÃs* tatra !gu¤janti nigadanti ca ! <6.6/2> dhyÃyet+tatra sthiro* bhÆtvà !mahÃ+mÃïikya+maï¬apam !!6.6! <6.7/1> tan+madhye tu smared* yogÅ !paryaÇkaæ* su+mano+haram ! <6.7/2> tatra*i«Âa+devatÃæ* dhyÃyed* !yad+dhyÃnaæ* guru+bhëitam !!6.7! <6.8/1> yasya devasya yad* rÆpaæ* !yathà bhÆ«aïa+vÃhanam ! <6.8/2> tad* rÆpaæ* dhyÃyate nityaæ* !sthÆla+dhyÃnam idaæ* vidu÷ !!6.8! <6.9/1> sahasra+ara+mahÃpadme !karïikÃyÃæ* vicintayet ! <6.9/2> vilagna+sahitaæ* padmaæ* !dvÃ+daÓair* dala+saæyutam !!6.9! <6.10/1> Óubhra+varïaæ* mahÃ+tejo* !dvÃ+daÓair* bÅja+bhëitam ! <6.10/2> sa+ha+k«a+ma+va+la+ri+yuæ* !haæ+sa+Óa+ktiæ* yathÃ+kramam !!6.10! <6.11/1> tan+madhye karïikÃyÃæ* tu !a+ka+tha+Ãdi+rekhÃ+trayam ! <6.11/2> ha+la+k«a+koïa+saæyuktaæ* !praïavaæ* tatra vartate !!6.11! <6.12/1> nÃda+bindumayaæ* pÅÂhaæ* !dhyÃyet tatra mano+haram ! <6.12/2> tatra+upari haæ+sa+yugmaæ* !pÃdukà tatra vartate !!6.12! <6.13/1> dhyÃyettatra guruæ* devaæ* !vi+bhujaæ* ca tri+locanam ! <6.13/2> Óveta+ambara+dharaæ* devaæ* !Óukla+gandha+anulepanam !!6.13! <6.14/1> Óukla+pu«pamayaæ* mÃlyaæ* !rakta+Óakti+samanvitam ! <6.14/2> evaæ+vidha+guru+dhyÃnÃt !sthÆla+dhyÃnaæ* prasidhyati !!6.14! <6.15/1> kathitaæ* sthÆla+dhyÃnaæ* tu !tejo+dhyÃnaæ* Ó­ïu«va me ! <6.15/2> yad+dhyÃnena yoga+siddhir* !Ãtma+praty+ak«am eva ca ! <6.15/3> mÆla+ÃdhÃre kuï¬alinÅ !bhuja+ga+ÃkÃra+rÆpiïÅ !!6.15! <6.16/1> jÅva+Ãtmà ti«Âhati tatra !pradÅpa+kalikÃ+Ãk­ti÷ ! <6.16/2> dhyÃyet tejomayaæ* brahma !tejo+dhyÃnaæ* tad* eva hi !!6.16! <6.17/1> nÃbhi+mÆle sthitaæ* sÆrya+ !+maï¬alaæ* vahni+saæyutam ! <6.17/2> dhyÃyet tejo* mahad* vyÃptaæ* !tejo+dhyÃnaæ* tad* eva hi !!6.17! <6.18/1> bhruvor* madhye mana+Ærdhve ca !yat teja÷ praïava+Ãtmakam ! <6.18/2> dhyÃyej* jvÃla+avalÅ+yuktaæ* !tejo+dhyÃnaæ* tad* eva hi !!6.18! <6.19/1> tejo+dhyÃnaæ* Órutaæ* caï¬a !sÆk«ma+dhyÃnaæ* vadÃmy* aham ! <6.19/2> bahu+bhÃgya+vaÓÃd* yasya !kuï¬alÅ jÃgratÅ bhavet !!6.19! <6.20/1> Ãtmanà saha yogena !netra+randhrÃd* vinirgatà ! <6.20/2> vihared* rÃja+mÃrge ca !ca¤calatvÃn* na d­Óyate !!6.20! <6.21/1> ÓÃæbhavÅ+mudrayà yogÅ !dhyÃna+yogena sidhyati ! <6.21/2> sÆk«ma+dhyÃnam idaæ* gopyaæ* !devÃnÃm api dur+labham !!6.21! <6.22/1> sthÆla+dhyÃnÃc* *chata+guïaæ* !tejo+dhyÃnaæ* pracak«ate ! <6.22/2> tejo+dhyÃnÃl* lak«a+guïaæ* !sÆk«ma+dhyÃnaæ* parÃt+param !!6.22! <6.23/1> iti te kathitaæ* caï¬a !dhyÃna+yogaæ* su+dur+labham ! <6.23/2> Ãtmà sa+ak«Ãd* bhaved* yasmÃt !tasmÃd* dhyÃnaæ* viÓi«yate !!6.23! <6.24/0> [[iti ÓrÅ+gheraï¬a+saæhitÃyÃæ* gheraï¬a+caï¬a+saævÃde ghata+stha+yoge sapta+sÃdhane dhyÃna+yogo* nÃma «a«Âha+upadeÓa÷ !!6! ]] <7.1/1> gheraï¬a* uvÃca: <7.1/11> samÃdhiÓ* ca paraæ* tattvaæ* !bahu+bhÃgyena labhyate ! <7.1/2> guro÷ k­pÃ+prasÃdena !prÃpyate guru+bhaktita÷ !!7.1! <7.2/1> vidyÃ+pratÅti÷ sva+guru+pratÅtir* ! <7.2/2> Ãtma+pratÅtir* manasa÷ prabodha÷ ! <7.2/3> dine dine yasya bhavet sa* yogÅ ! <7.2/4> su+Óobhana+abhyÃsam upaiti sadya÷ !!7.2! <7.3/1> ghaÂÃd* bhinnaæ* mana÷ k­tvà !aikyaæ* kuryÃt para+Ãtmani ! <7.3/2> samÃdhiæ* taæ* vijÃnÅyÃn* !mukta+saæj¤o* daÓÃ+Ãdibhi÷ !!7.3! <7.4/1> ahaæ* brahma na ca*anyo* 'smi !brahma*eva*ahaæ* na Óoka+bhÃk ! <7.4/2> sac+cid+Ãnanda+rÆpo* 'haæ* !nitya+mukta÷ sva+bhÃvavÃn !!7.4! <7.5/1> ÓÃæbhavyà ca*eva khe+caryà !bhrÃmaryà yoni+mudrayà ! <7.5/2> dhyÃnaæ* nÃdaæ* rasa+Ãnandaæ* !laya+siddhiÓ* catur+vidhà !!7.5! <7.6/1> pa¤cadhà bhakti+yogena !mano+mÆrcchà ca «a¬+vidhà ! <7.6/2> «a¬+vidho* 'yaæ* rÃja+yoga÷ !praty+ekam avadhÃrayet !!7.6! <7.7/1> ÓÃæbhavÅæ* mudrikÃæ* k­tvà !Ãtma+praty+ak«am Ãnayet ! <7.7/2> bindu brahmamayaæ* d­«Âvà !manas* tatra niyojayet !!7.7! <7.8/1> kha+madhye kuru ca*ÃtmÃnam !Ãtma+madhye ca khaæ* kuru ! <7.8/2> ÃtmÃnaæ* khamayaæ* d­«Âvà !na kiæ+cid* api bÃdhyate ! <7.8/3> sad+Ãnandamayo* bhÆtvà !samÃdhi+stho* bhaven* nara÷ !!7.8! <7.9/1> khe+carÅ+mudrÃ+sÃdhanÃd* !rasanÃ* Ærdhva+gatà yadà ! <7.9/2> tadà samÃdhi+siddhi÷ syÃd* !*dhitvà sÃdhÃraïa+kriyÃm !!7.9! <7.10/1> anilaæ* manda+vegena !bhrÃmarÅ+kumbhakaæ* caret ! <7.10/2> mandaæ* mandaæ* recayed* vÃyuæ* !bh­Çga+nÃdaæ* tato* bhavet !!7.10! <7.11/1> anta÷+sthaæ* bhramarÅ+nÃdaæ* !Órutvà tatra mano* nayet ! <7.11/2> samÃdhir* jÃyate tatra !Ãnanda÷ so* 'ham ity* ata÷ !!7.11! <7.12/1> yoni+mudrÃæ* samÃsÃdya !svayaæ* Óaktimayo* bhavet ! <7.12/2> su+Ó­ÇgÃra+rasena*eva !viharet parama+Ãtmani !!7.12! <7.13/1> Ãnandamaya÷ saæbhÆtvà !aikyaæ* brahmaïi saæbhavet ! <7.13/2> ahaæ* brahmeti ca*a+dvaitaæ* !samÃdhis* tena jÃyate !!7.13! <7.14/1> svakÅya+h­daye dhyÃyed* !i«Âa+deva+sva+rÆpakam ! <7.14/2> cintayed* bhakti+yogena !parama+ÃhlÃda+pÆrvakam !!7.14! <7.15/1> Ãnanda+aÓru+pulakena !daÓÃ+a+bhÃva÷ prajÃyate ! <7.15/2> samÃdhi÷ saæbhavet tena !saæbhavec* ca mana+unmanÅ !!7.15! <7.16/1> mano+mÆrcchÃæ* samÃsÃdya !mana* Ãtmani yojayet ! <7.16/2> para+Ãtmana÷ samÃyogÃt !samÃdhiæ* samavÃpnuyÃt !!7.16! <7.17/1> iti te kathitaæ* caï¬a !samÃdhir* mukti+lak«aïam ! <7.17/2> rÃja+yoga÷ samÃdhi÷ syÃd* !eka+Ãtmany* eva sÃdhanam ! <7.17/3> unmanÅ saha+ja+avasthà !sarve ca*eka+Ãtma+vÃcakÃ÷ !!7.17! <7.18/1> jale vi«ïu÷ sthale vi«ïur* !vi«ïu÷ parvata+mastake ! <7.18/2> jvÃlÃ+mÃla+Ãkule vi«ïu÷ !sarvaæ* vi«ïumayaæ* jagat !!7.18! <7.19/1> bhÆ+carÃ÷ khe+carÃÓ* ca*amÅ !yÃvanto* jÅva+jantava÷ ! <7.19/2> v­k«a+gulma+latÃ+vallÅ+ !+t­ïa+ÃdyÃ* vÃri parvatÃ÷ ! <7.19/3> sarvaæ* brahma vijÃnÅyÃt !sarvaæ* paÓyati ca*Ãtmani !!7.19! <7.20/1> Ãtmà ghata+stha+caitanyam !a+dvaitaæ* ÓÃÓvataæ* param ! <7.20/2> ghaÂÃd* bhinnataraæ* j¤Ãnaæ* !vÅta+rÃgaæ* vi+vÃsanam !!7.20! <7.21/1> evaæ+vidhi÷ samÃdhi÷ syÃt !sarva+saækalpa+varjita÷ ! <7.21/2> sva+dehe putra+dÃra+Ãdi+ !+bÃndhave«u dhana+Ãdi«u ! <7.21/3> sarve«u nir+mamo* bhÆtvà !samÃdhiæ* samavÃpnuyÃt !!7.21! <7.22/1> laya+a+m­taæ* paraæ* tattvaæ* !Óiva+uktaæ* vi+vidhÃni ca ! <7.22/2> te«Ãæ* saæk«epam ÃdÃya !kathitaæ* mukti+lak«aïam !!7.22! <7.23/1> iti te kathitaÓ* caï¬a !samÃdhir* dur+labha÷ para÷ ! <7.23/2> yaæ* j¤Ãtvà na punar+janma !jÃyate bhÆmi+maï¬ale !!7.23! <7.24/0> [[iti ÓrÅ+gheraï¬a+saæhitÃyÃæ* gheraï¬a+caï¬a+saævÃde ghata+stha+yoga+sÃdhane yogasya sapta+sÃre samÃdhi+yogo* nÃma saptama+upadeÓa÷ samÃpta÷ !!7! ]]