Gheranda-Samhita Electronic text based on the edition: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). Input by Peter Thomi, edited by Peter Schreiner Analytic text, TUSTEP conventions *************************************************************************** Introduction to transliterated text of Ghera.n.dasa.mhit-a, ed. Peter Thomi Peter Schreiner Input conventions for the transliterated Sanskrit text of Ghera.n.da--Sa.mhit-a (GHS) Source: The text transliterated is based on a file which represents the text as printed in: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). 274 pp. This file has kindly been made accessible to Peter Schreiner by Peter Thomi who has given his permission that his file be modified according to the input conventions explained in the following paragraphs and be made freely accessible to the scholarly community. Any user of the electronic version is requested to consult the printed version for the critical apparatus, editorial comments, translation, annotations and indexes. Danda: Exclamation mark is used to represent the da.n.da (vertical bar, which serves as punctuation mark in Sanskrit texts); the quarter of a verse (p-ada) is also marked by a ! (i..e. vertical bar), if a P-ada--index is to be created. Line division: In verses of anusthubh-metre a new line begins after quarter 2 and 4. Longer metres (longer than he /sloka, that is) are typed in such a way that each pada gets a different line. In the introduction new lines or beginnings of paragraphs are marked by dollar sign. Other markers: @ represents the asterisk in the printed edition which marks the editor's (Peter Thomi) conjectures regarding the wording of the text. The exact place of this sign may differ slightly from where it is placed in the printed edition. Passages which in the printed text and//or in the file appear in parentheses are put in square brackets. References: The full reference (chapter and verse) is given at the end of the verse to which it refers. The beginning of references is marked by double bar and the end is marked by a single bar. Always after a reference a new line begins. In addition to the reference as given in the printed text, each sentence (i..e. line) is numbered in accordance with the internal reference system of TUSTEP. This additional reference is written between pointed parentheses; its first and second segments correspond to the textual reference (chapter, verse); the segment after the slash counts the lines within each verse. Lines of the base text are numbered by hundreds, with the zeros on the right margin not being printed: 1.1/1(00), 1.1/2(00). 1.2 Sandhi The "principle of transliteration" has been that the input format should reproduce the letters of the printed text as closely as possible, i.e. that one types what one sees. However, to what is printed (in Devan-agar-i) markers are added (in the transliteration) to mark sandhi changes. A sandhi change is defined with regard to the "pausa form" of a word, i..e. the form which the termination of a word would take at the end of a line or out of context (vigraha). Note that in case of nouns this pausa form is normally not identical with the declensional stem which would be entered in a dictionary ("lemma"). Thus, consonants which have undergone a sandhi change in the text are marked by *. Similarly, final vowels which have changed due to sandhi are marked by * (e..g. -as-id* r-aj-a nalo* n-ama). In case of vowel sandhi the above--mentioned principle of transliteration suffers an exception: Vowel sandhi is dissolved and marked (e..g. na*asti, ca*eva). Similarly, avagraha is reconstituted, the originally omitted initial "a" being marked as sandhi vowel (e..g. devo* *api). In some special cases the marking of sandhi has to be extended to include some disambiguating information: -- to half--vowels which substitute for a long vowel the diacritic for "long vowel" (-) is added (e..g. devy-* api); (the disambiguating sign is "added", i..e. we write "y-*" rather than "-y*", since the minus sign is something which is not contained in the copied text but is an editorial addition by the copyist); -- if final "a" in sandhi does not stand for "a.h" (with visarga), then the original vowel which has been substituted by the "a" is added (e..g. lokae* eva, where "loka eva" is printed, which is the sandhi form for "loke eva"). In case of "double sandhi" the sandhi is marked by double ** (e..g. sa**eva in case of "saiva" instead of "sa eva"). There is one case of vowel sandhi across the pada separator (5.61/1) which is transliterated as follows: uu* !*u-- Blank is inserted between words wherever this is possible in transliteration (but not necessarily in Devanagari), e..g. "hy* api, nalo* *api. Separation of compounds Separation of compounds is marked by inserting + between the members of a compound (e..g. brahma+purana). In case of sandhi, the + functions also as sandhi-marker, i..e. no additional sandhi-marker is added (e..g. tapo+vane, mah-a+-atmana.h). Separation of compounds is restricted to nominal compounds (including upapada-compounds like ura+ga, go+p-i) and does not include grammatical analysis. For details, special cases etc. see the introduction to Sanskrit Indices and Text of the Brahmapurana, Wiesbaden 1987, p. xvi--xvii, by P. Schreiner and R. Soehnen. 1.4 Colophones Colophones which are part of the printed edition are enclosed by double square brackets. 2 Textual analysis The text transliterated according to the above conventions constitutes what we call the "input format" or "input version". On its basis two further versions are generated automatically, the so-called "text format" and the so--called "pausa format" 2.1 Text format The text format represent the conventionally transliterated text without markers and with compounds and sandhis reconstituted. This version can be processed for output even in Devan-agar-i with programs which work on the basis of transliterated input (e..g. TeX). With metrical texts, this may serve as basis for metrical analysis. 2.2 Pausa format The pausa format of the text is generated by changing all the characters marked by * (and + ) according to the sandhi rules of Sanskrit grammar. Each word appears in the phonetic form which it would assume at the end of a line (e..g. aadibhir*, aadibhi.s*, aadibhi/s*, -adhibhis* all become aadibhi.h). Members of compounds are separated. This form is the basis for indexing. Comments and questions may be addressed to Peter Schreiner Abteilung fuer Indologie Universit aut Zuerich Raemistr. 68 CH-8001 Zuerich Switzerland email: pesch@indoger.unizh.ch *************************************************************************** <1.0/1> àdi+ã÷varàya praõanàmi tasmai ! <1.0/2> yena*upadiùñà hañha+yoga+vidyà ! <1.0/3> viràjate pronnata+ràja+yogam ! <1.0/4> àroóhum icchor* adhirohiõã*iva !!1.0! <1.1/1> ekadà caõóakàpàlir* !gatvà gheraõóa+kuññiram ! <1.1/2> praõamya vinayàd* bhaktyà !gheraõóaü* paripçcchhati !!1.1! <1.2/1> caõóakàpàlir* uvàca: ghaña+stha+yogaü* yoga+ã÷a !tattva+j¤ànasya kàraõam ! <1.2/2> idànãü* ÷rotum icchàmi !yoga+ã÷vara vada prabho !!1.2! <1.3/1> gheraõóa* uvàca: sàdhu sàdhu mahà+bàho !yan* màü* tvaü* paripçcchasi ! <1.3/2> kathayàmi hi te tattvaü* !sa+avadhàno* 'vadhàraya !!1.3! <1.4/1> na*asti màyà+samaþ pà÷o* !na*asti yogàt paraü* balam ! <1.4/2> na hi j¤ànàt paro* bandhur* !na*ahaü+kàràt paro* ripuþ !!1.4! <1.5/1> abhyàsàt ka+àdi+varõa+àder* !yathà ÷àstràõi bodhayet ! <1.5/2> tathà yogaü* samàsàdya !tattva+j¤ànaü* ca labhyate !!1.5! <1.6/1> su*kçtair* duù+kçtaiþ kàryair* !jàyate pràõinàü* ghañaþ ! <1.6/2> ghañàd* utpadyate karma !ghaña+yantraü* yathà bhramet !!1.6! <1.7/1> årdhva+adho* bhramate yadvad* !ghaña+yantraü* gavàü* va÷àt ! <1.7/2> tadvat karma+va÷àj* jãvo* !bhramate janma+mçtyunà !!1.7! <1.8/1> àma+kumbha* iva*ambhaþ+stho* !jãryamàõaþ sadà ghañaþ ! <1.8/2> yoga+analena saüdahya !ghaña+÷uddhiü* samàcaret !!1.8! <1.9/1> ÷odhanaü* dçóhatà ca*eva !sthairyaü* dhairyaü* ca làghavam ! <1.9/2> praty+akùaü* ca nirliptaü* ca !ghata+sthaü* sapta+sàdhanam !!1.9! <1.10/1> ùañ+karmaõà ÷odhanaü* ca !àsanena bhaved* dçóham ! <1.10/2> mudrayà sthiratà ca*eva pratyàhàreõa dhairyatà !!1.10! <1.11/1> pràõa+àyàmàl* làghavaü* ca !dhyànàt praty+akùam àtmani ! <1.11/2> samàdhinà nirliptaü* ca !muktir* eva na saü÷ayaþ !!1.11! <1.12/1> dhautir* vastis* tathà netir* !laulikã tràñakaü* tathà ! <1.12/2> kapàla*bhàti÷* ca*etàni !ùañ+karmàõi samàcaret !!1.12! <1.13/1> antar+dhautir* danta+dhautir* !hçd+dhautir* måla+÷odhanam ! <1.13/2> dhautya÷* catur+vidhà proktà !ghañaü* kurvanti nir+malam !!1.13! <1.14/1> vàta+sàraü* vàri+sàraü* !vahni+sàraü* bahiù+kçtam ! <1.14/2> ghañasya nir+mala+arthàya hy* !antar+dhauti÷* catur+vidhà !!1.14! <1.15/1> kàka+ca¤cåvad àsyena !pibed* vàyuü* ÷anaiþ ÷anaiþ ! <1.15/2> càlayed* udaraü* pa÷càd* !vartmanà recayec* *chanaiþ !!1.15! <1.16/1> vàta+sàraü* paraü* gopyaü* !deha+nir+mala+kàrakam ! <1.16/2> sarva+roga+kùaya+karaü* !deha+anala+vivardhakam !!1.16! <1.17/1> à+kaõñhaü* pårayed* vàri !vaktreõa ca pibec* *chanaiþ ! <1.17/2> càlayed* udareõa*eva !ca*udaràd* recayed* adhaþ !!1.17! <1.18/1> vàri+sàraü* paraü* gopyaü* !deha+nir+mala+kàrakam ! <1.18/2> sàdhayed* yaþ prayatnena !deva+dehaü* prapadyate !!1.18! <1.19/1> vàri+sàraü* paràü* dhautiü* !sàdhayed* yaþ prayatnataþ ! <1.19/2> mala+dehaü* ÷odhayitvà !deva+dehaü* prapadyate !!1.19! <1.20/1> nàbhi+granthiü* meru+pçùñhe !÷ata+vàraü* ca kàrayet ! <1.20/2> udara+àmaya+jaü* tyaktvà !jàñhara+agniü* vivardhayet ! <1.20/3> vahni+sàram iyaü* dhautir* !yoginàü* yoga+siddhi+dà !!1.20! <1.21/1> eùà dhautiþ parà gopyà !na prakà÷yà kadà+cana ! <1.21/2> kevalaü* dhauti+màtreõa !deva+deho* bhaved* dhruvam !!1.21! <1.22/1> kàkã+mudràü* sàdhayitvà !pårayed* udaraü* mahat ! <1.22/2> dhàrayed* ardhayàmaü* tu !càlayed* adha+vartmanà ! <1.22/3> eùà dhautiþ parà gopyà !na prakà÷yà kadà+cana !!1.22! <1.23/1> nàbhi+magna+jale sthitvà !÷akti+nàóãü* vimarjayet ! <1.23/2> kàràbhyàü* kùàlayen* nàóãü* !yàvan* mala+visarjanam !!1.23! <1.24/1> tàvat prakùàlya nàóãü* ca !udare ve÷ayet punaþ ! <1.24/2> idaü* prakùàlanaü* gopyaü* !devànàm api dur+labham ! <1.24/3> kevalaü* dhauti+màtreõa !deva+deho* bhaved* dhruvam !!1.24! <1.25/1> yàm àrdha+dhàraõà+÷aktiü* yàvan* na sàdhayen* naraþ ! <1.25/2> bahiù+kçtaü* mahà+dhautã !tàvan* na*eva tu jàyate !!1.25! <1.26/1> danta+målaü* jihvà+målaü* !randhraü* ca karõa+yugmayoþ ! <1.26/2> kapàla+randhraü* pa¤ca*iti@ !dantadhautirvidhãyate !!1.26! <1.27/1> khadireõa rasena*atha !mçttikayà ca ÷uddhayà ! <1.27/2> màrjayed* danta+målaü* ca !yàvat kilbiùam àharet !!1.27! <1.28/1> danta+målaü* parà dhautir* !yoginàü* yoga+sàdhane ! <1.28/2> nityaü* kuryàt prabhàte ca !danta+rakùàya yoga+vit ! <1.28/3> danta+målaü* dhàraõà+àdi+ !+kàryeùu yoginàü* yataþ !!1.28! <1.29/1> atha*ataþ saüpravakùyàmi !jihvà+÷odhana+kàraõam ! <1.29/2> jarà+maraõa+roga+àdãn !nà÷ayed* dãrgha+lambikà !!1.29! <1.30/1> tarjanã+madhyamà+nàmà !aïguli+traya+yogataþ ! <1.30/2> ve÷ayed* gala+madhye tu !màrjayel* lambikà+malam ! <1.30/3> ÷anaiþ ÷anair* màrjayitvà !kapha+doùaü* nivàrayet !!1.30! <1.31/1> màrjayen* navanãtena !dohayec* ca punaþ punaþ ! <1.31/2> tad+agraü* lauha+yantreõa !karùayitvà punaþ punaþ !!1.31! <1.32/1> nityaü* kuryàt prayatnena !raver* udayake 'stake ! <1.32/2> evaü* kçte tu nitye ca !lambikà dãrghatàü* gatà !!1.32! <1.33/1> tarjany-+aïguly+agra+yogàn@ !màrjayet karõa+randhrayoþ ! <1.33/2> nityam abhyàsa+yogena !nàda+antaraü* prakà÷anam !!1.33! <1.34/1> vçddha+aïguùñhena dakùeõa !mardayed* bhàla+randhrakam ! <1.34/2> evam abhyàsa+yogena !kapha+doùaü* nivàrayet !!1.34! <1.35/1> nàóã nir+malatàü* yàti !divya+dçùñiþ prajàyate ! <1.35/2> nidrà+ante bhojana+ante ca !diva+ante ca dine dine !!1.35! <1.36/1> hçd+dhautiü* tri+vidhàü* kuryàd* !daõóa+vamana+vàsasà !!1.36! <1.37/1> rambhà+daõóaü* harid+daõóaü* !vetra+daõóaü* tathà*eva ca ! <1.37/2> hçn+madhye càlayitvà tu !punaþ pratyàharec* *chanaiþ !!1.37! <1.38/1> kapha+pittaü* tathà kledaü* !recayed* årdhva+vartmanà ! <1.38/2> daõóa+dhauti+vidhànena !hçd+rogaü* nà÷ayed* dhruvam !!1.38! <1.39/1> bhojana+ante pibed* vàri !à+karõa+påritaü* su+dhãþ ! <1.39/2> årdhva+dçùñiü* kùaõaü* kçtvà !taj* jalaü* vamayet punaþ ! <1.39/3> nityam abhyàsa+yogena !kapha+pittaü* nivàrayet !!1.39! <1.40/1> eka+åna+viü÷atiþ hastaþ !pa¤ca+viü÷ati vai tathà ! <1.40/2> catur+aïgula+vistàraü* !såkùma+vastraü* ÷anair* graset ! <1.40/3> punaþ pratyàhared* etat !procyate dhauti+karmakam !!1.40! <1.41/1> gulma+jvara+plãhà+kuùñha+ !+kapha+pittaü* vina÷yati ! <1.41/2> àrogyaü* bala+puùñi÷* ca !bhavet tasya dine dine !!1.41! <1.42/1> apàna+kråratà tàvad* !yàvan+målaü* na ÷odhayet ! <1.42/2> tasmàt sarva+prayatnena !måla+÷odhanam àcaret !!1.42! <1.43/1> pãta+målasya daõóena !madhyama+aïgulinà*api và ! <1.43/2> yatnena kùàlayed* guhyaü* !vàriõà ca punaþ punaþ !!1.43! <1.44/1> vàrayet koùñha+kàñhinyam !àmà+jãrõaü* nivàrayet ! <1.44/2> kàraõaü* kànti+puùñyo÷* ca !dãpanaü* vahni+maõóalam !!1.44! <1.45/1> jala+vastiþ ÷uùka+vastir* !vastã ca dvi+vidhau smçtau ! <1.45/2> jala+vastiü* jale kuryàc* !*chuùka+vastiü* kùitau sadà !!1.45! <1.46/1> nàbhi+magna+jale pàyu+ !+nyasta+nàla+utkaña+àsanaþ ! <1.46/2> àku¤canaü* prakà÷aü* ca !jala+vastiü* samàcaret !!1.46! <1.47/1> pramehaü* ca guda+àvartaü* !kråra+vàyuü* nivàrayet ! <1.47/2> bhavet sva+cchanda+deha÷* ca !kàma+deva+samo* bhavet !!1.47! <1.48/1> vastiü* pa÷cima+tànena !càlayitvà ÷anaiþ ÷anaiþ ! <1.48/2> a÷vinã+mudrayà pàyum !àku¤cayet prakà÷ayet !!1.48! <1.49/1> evam abhyàsa+yogena !koùñha+doùo* na vidyate ! <1.49/2> vivardhayej* jàñhara+agnim !àma+vàtaü* vinà÷ayet !!1.49! <1.50/1> vitastimànaü* såkùma+såtraü* !nàsà+nàle prave÷ayet ! <1.50/2> mukhàn* nirgamayet pa÷càt !procyate neti+karmakam !!1.50! <1.51/1> sàdhanàn* neti+karma*api !khecarã+siddhim àpnuyàt ! <1.51/2> kapha+doùà* vina÷yanti !divya+dçùñiþ prajàyate !!1.51! <1.52/1> a+manda+vegaü* tundaü* ca !bhràmayed* ubha+pàr÷vayoþ ! <1.52/2> sarva+rogàn* nihanti*iha !deha+anala+vivardhanam !!1.52! <1.53/1> nimeùa+unmeùakaü* tyaktvà !såkùma+lakùyaü* nirãkùayet ! <1.53/2> yàvad* a÷rå nipatate !tràñakaü* procyate budhaiþ !!1.53! <1.54/1> evam abhyàsa+yogena !÷àübhavã jàyate dhruvam ! <1.54/2> na jàyate netra+rogaþ !divya+dçùñi+pradàyakam !!1.54! <1.55/1> vàma+krameõa vyutkrameõa !÷ãt+krameõa vi÷eùataþ ! <1.55/2> bhàla+bhàtiü* tridhà kuryàt !kapha+doùaü* nivàrayet !!1.55! <1.56/1> ióayà pårayed* vàyuü* +recayet piïgalà punaþ ! <1.56/2> piïgalayà pårayitvà !puna÷* candreõa recayet !!1.56! <1.57/1> pårakaü* recakaü* kçtvà !vegena na tu càlayet ! <1.57/2> evam abhyàsa+yogena !kapha+doùaü* nivàrayet !!1.57! <1.58/1> nàsàbhyàü* jalam àkçùya !punar* vaktreõa recayet ! <1.58/2> pàyaü* pàyaü* prakurvaü÷* cec* !*chleùma+doùaü* nivàrayet !!1.58! <1.59/1> ÷ãt+kçtya pãtvà vaktreõa !nàsà+nalair* virecayet ! <1.59/2> evam abhyàsa+yogena !kàma+deva+samo* bhavet !!1.59! <1.60/1> na jàyate vàrddhakaü* ca !jvaro* na*eva prajàyate ! <1.60/2> bhavet sva+cchanda+deha÷* ca !kapha+doùaü* nivàrayet !!1.60! <1.61/0> [[iti ÷rã+gheraõóa+saühitàyàü* gheraõóa+caõóa+saüvàde ghaña+stha+yoge ùañ+karma+sàdhanaü* nàma prathama+upade÷aþ !!1!! ]] <2.1/1> gheraõóa* uvàca: <2.1/11> àsanàni samastàni !yàvanto* jãva+jantavaþ ! <2.1/2> catur+a÷ãti lakùàõi !÷ivena kathitaü* purà !!2.1! <2.2/1> teùàü* madhye vi÷iùñàni !ùo+óa÷a+ånaü* ÷ataü* kçtam ! <2.2/2> teùàü* madhye martya+loke !dvà+triü÷ad* àsanaü* ÷ubham !!2.2! <2.3/1> siddhaü* padmaü* tathà bhadraü* !muktaü* vajraü* ca svastikam ! <2.3/2> siühaü* ca go+mukhaü* vãraü* !dhanur+àsanam eva ca !!2.3! <2.4/1> mçtaü* guptaü* tathà màtsyaü* !matsya+indra+àsanam eva ca ! <2.4/2> go+rakùaü* pa÷cima+uttànam !ut+kañaü* saü+kañaü* tathà !!2.4! <2.5/1> mayåraü* kukkuñaü* kårmaü* !tathà uttàna+kårmakam ! <2.5/2> uttàna+maõóukaü* vçkùaü* !maõóåkaü* garuóaü* vçùam !!2.5! <2.6/1> ÷alabhaü* makaraü* ca*uùñraü* !bhujaü+gaü* ca yoga+àsanam ! <2.6/2> dvà+triü÷ad* àsanàny* eva !martya+loke ca siddhi+dà !!2.6! <2.7/1> yoni+sthànakam aïghri+måla+ghañitaü* saüpãóya gulpha+itaraü* ! <2.7/11> meóhra+upary* atha saünidhàya cibukaü* kçtvà hçdi sthàpitam ! <2.7/2> sthàõuþ saüyamita+indriyo* '+cala+dç÷à pa÷yan bhruvor* antare ! <2.7/3> etan* mokùa+kapàña+bhedana+karaü* siddha+àsanaü* procyate !!2.7! <2.8/1> vàmor* åpari dakùiõaü* hi caraõaü* saüsthàpya vàmaü* tathà ! <2.8/11> dakùor* åpari pa÷cimena vidhinà kçtvà karàbhyàü* dçóham ! <2.8/2> aïguùñhau hçdaye nidhàya cibukaü* nàsà+agram àlokayed* ! <2.8/3> etad* vyàdhi+vikàra+nà÷ana+karaü* padma+àsanaü* procyate !!2.8! <2.9/1> gulphau ca vçùaõasya*adho* !vyutkrameõa samàhitau@ ! <2.9/2> pàda+aïguùñhau karàbhyàü* ca !dhçtvà ca pçùñha+de÷ataþ !!2.9! <2.10/1> jàlaü+dharaü* samàsàdya !nàsà+agram avalokayet ! <2.10/2> bhadra+àsanaü* bhaved* etat !sarva+vyàdhi+vinà÷akam !!2.10! <2.11/1> pàyu+måle vàma+gulphaü* !dakùa+gulphaü* tathà*upari ! <2.11/2> ÷iro+grãva+àsame kàye@ !mukta+àsanaü* tu siddhi+dam !!2.11! <2.12/1> jaïghayor* vajravat kçtvà !guda+pàr÷ve padàv* ubhau ! <2.12/2> vajra+àsanaü* bhaved* etad* !yoginàü* siddhi+dàyakam !!2.12! <2.13/1> jànu+urvor* antare kçtvà !yogã pàda+tale ubhe ! <2.13/2> çju+kàyaþ samàsãnaþ !svastikaü* tat pracakùate !!2.13! <2.14/1> gulphau ca vçùaõasya*adho* !vyutkrameõa*årdhvatàü* gatau ! <2.14/2> citi+målau bhåmi+saüsthau !karau ca jànunà*upari !!2.14! <2.15/1> vyàtta+vaktro* jalaü+dhreõa !nàsà+agram avalokayet ! <2.15/2> siüha+àsanaü* bhaved* etat !sarva+vyàdhi+vinà÷akam !!2.15! <2.16/1> pàdau bhåmau ca saüsthàpya !pçùñha+pàr÷ve nive÷ayet ! <2.16/2> sthira+kàyaü* samàsàdya !go+mukhaü* go+mukha+àkçti !!2.16! <2.17/1> eka+pàdam atha*ekasmin !vinyased* åru+saüsthitam ! <2.17/2> itarasmiüs* tathà pa÷càd* !vãra+àsanam iti*ãritam !!2.17! <2.18/1> prasàrya pàdau bhuvi daõóa+råpau ! <2.18/11> karau ca pçùñhaü* dhçta+pàda+yugmam ! <2.18/2> kçtvà dhanus+tulya+vivartita+aïgaü* ! <2.18/3> nigadyate vai dhanur+àsanaü* tat !!2.18! <2.19/1> uttànaü* ÷avavad* bhåmau !÷ayànaü* tu ÷ava+àsanam ! <2.19/2> ÷ava+àsanaü* ÷rama+haraü* !citta+vi÷rànti+kàraõam !!2.19! <2.20/1> jànu+årvor* antare pàdau !kçtvà pàdau ca gopayet ! <2.20/2> pàdaupari ca saüsthàpya !gudaü* gupta+àsanaü* viduþ !!2.20! <2.21/1> mukta+padma+àsanaü* kçtvà !uttàna+÷ayanaü* caret ! <2.21/2> kårparàbhyàü* ÷iro* veùñya !matsya+àsanaü* tu roga+hà !!2.21! <2.22/1> udare pa÷cimaü*@ tànaü* !kçtvà tiùñhati yatnataþ ! <2.22/2> namra+aïgaü* vàma+padaü* hi !dakùa+jànu+åpari nyaset !!2.22! <2.23/1> tatra yàmyaü* kårparaü* ca !yàmya+kare ca vaktrakam ! <2.23/2> bhruvor* madhye gatà dçùñiþ !pãñhaü* matsya+indram ucyate !!2.23! <2.24/1> jànu+årvor* antare pàdau !uttànau vyakta+saüsthitau ! <2.24/2> gulphau ca*àcchàdya hastàbhyàm !uttànàbhyaü* prayatnataþ !!2.24! <2.25/1> kaõñha+saükocanaü* kçtvà !nàsa+agram avalokayet ! <2.25/2> go+rakùa+àsanam ity* àhur* !yoginàü* siddhi+kàraõam !!2.25! <2.26/1> prasàrya pàdau bhuvi daõóa+råpau ! <2.26/2> saünyasta+bhàlaü* citi+yugma+madhye ! <2.26/3> yatnena pàdau ca dhçtau karàbhyàü* ! <2.26/4> yoga+indra+pãñhaü* pa÷cima+tànam àhuþ !!2.26! <2.27/1> aïguùñhàbhyàm avaùñabhya !dharàü* gulphau ca khe gatau ! <2.27/2> tatra*upari gudaü* nyased* !vij¤eyam utkaña+àsanam !!2.27! <2.28/1> vàma+pàda+citer* målaü* !saünyasya dharaõã+tale ! <2.28/2> pàda+daõóena yàmyena !veùñayed* vàma+pàdakam ! <2.28/3> jànu+yugme kara+yugmam !etat saükañam àsanam !!2.28! <2.29/1> dharàm avaùñabhya kara+dvayàbhyàü* ! <2.29/2> tat kårpare sthàpita+nàbhi+pàr÷vam ! <2.29/3> ucca+àsane daõóavad* utthitaþ khe ! <2.29/4> mayåram etat pravadanti pãñham !!2.29! <2.30/1> bahu+kad+a÷ana+bhuktaü* bhasma kuryàd* a+÷eùaü* ! <2.30/2> janayati jañhara+agniü* jàrayet kàla+kåñam ! <2.30/3> harati sa+kala+rogàn à÷u gulma+jvara+àdãn ! <2.30/4> bhavati vigata+doùaü* hy* àsanaü* ÷rã+mayåram !!2.30! <2.31/1> padma+àsanaü* samàsàdya !jànu+årvor* antare karau ! <2.31/2> kårparàbhyàü* samàsãno* !ma¤ca+sthaþ kukkuña+àsanam !!2.31! <2.32/1> gulphau ca vçùaõasya*adho* !vyutkrameõa samàhitau ! <2.32/2> çju+kàya+÷iro+grãvaü* !kårma+àsanam iti*ãritam !!2.32! <2.33/1> kukkuña+àsana+bandha+sthaü* !karàbhyàü* dhçta+kandharam ! <2.33/2> kha+ga+kårmavad* uttànam !etad* uttàna+kårmakam !!2.33! <2.34/1> pàda+talau pçùñha+de÷e !aïguùñhau dvau ca saüspç÷et ! <2.34/2> jànu+yugmaü* puraskçtya !sàdhayen* maõóuka+àsanam !!2.34! <2.35/1> maõóåka+àsana+bandha+sthaü* !kårparàbhyàü* dhçtaü* ÷iraþ ! <2.35/2> etad* bhekavad* uttànam !etad* uttàna+maõóukam !!2.35! <2.36/1> vàma+åru+måla+de÷e ca !yàmyaü* pàdaü* nidhàya tu ! <2.36/2> tiùñhati vçkùavad* bhåmau !vçkùa+àsanam idaü* viduþ !!2.36! <2.37/1> jaïgha+urubhyàü* dharàü* pãóya !sthira+kàyo* dvi+jànunà ! <2.37/2> jànu+åpari kara+yugmaü* !garuóa+àsanam ucyate !!2.37! <2.38/1> yàmya+gulphe pàyu+målaü* !vàma+bhàge pada+itaram ! <2.38/2> viparãtaü* spç÷ed* bhåmiü* !vçùa+àsanam idaü* bhavet !!2.38! <2.39/1> adhyàsya ÷ete pada+yugma+vakùe ! <2.39/2> bhåmim avaùñabhya kara+dvayàbhyàm ! <2.39/3> pàdau ca ÷ånye ca vitasti ca*årdhvaü* ! <2.39/4> vadanti pãñhaü* ÷alabhaü* muni+indràþ !!2.39! <2.40/1> adhyàsya ÷ete hçdayaü* nidhàya ! <2.40/2> bhåmau ca pàdau pravisàryamàõau ! <2.40/3> ÷ira÷* ca dhçtvà kara+daõóa+yugme ! <2.40/4> deha+agni+kàraü* makara+àsanaü* tat !!2.40! <2.41/1> adhyàsya ÷ete pada+yugmam astaü*@ ! <2.41/11> pçùñhe nidhàya*api dhçtaü* karàbhyàm ! <2.41/2> àku¤cya samyag* ghy* udara+àsya+gaõóam@ ! <2.41/3> uùñraü* ca pãñhaü* yatayo* vadanti !!2.41! <2.42/1> aïguùñha+nàbhi+pary+antam !adho* bhåmau ca vinyaset ! <2.42/2> kara+talàbhyàü* dharàü* dhçtvà !årdhvaü* ÷ãrùaü* phaõã*iva hi !!2.42! <2.43/1> deha+agnir* vardhate nityaü* !sarva+roga+vinà÷anam ! <2.43/2> jàgarti bhuja+gã devã !sàdhanàd* bhujaü+ga+àsanam !!2.43! <2.44/1> uttànau caraõau kçtvà !saüsthàpya jànunà*upari ! <2.44/2> àsana*upari saüsthàpya !uttànaü* kara+yugmakam !!2.44! <2.45/1> pårakair* vàyum àkçùya !nàsa+agram avalokayet ! <2.45/2> yoga+àsanaü* bhaved* etad* !yoginàü* yoga+sàdhane !!2.45! <2.46/0> [[iti ÷rã+gheraõóa+saühitàyàü* gheraõóa+caõóa+saüvàde ghata+stha+yogae* àsana+prayogo* nàma dvitãya+upade÷aþ !!2!! ]] <3.1/1> gheraõóa* uvàca: mahà+mudrà nabho+mudrà !uóóãyànaü* jalaü+dharam ! <3.1/2> måla+bandhaü* mahà+bandhaü* !mahà+vedha÷ ca khe+carã !!3.1! <3.2/1> viparãta+karaõã yonir* !vajrolã ÷akti+càlanã ! <3.2/2> taóàgã màõóukã mudrà !÷àübhavã pa¤ca+dhàraõà !!3.2! <3.3/1> a÷vinã pà÷inã kàkã !màtaïgã ca bhujaü+ginã ! <3.3/2> pa¤ca+viü÷ati+mudrà÷* ca !siddhi+dà iha yoginàm !!3.3! <3.4/1> mudràõàü* pañalaü* devi !kathitaü* tava saünidhau ! <3.4/2> yena vij¤àta+màtreõa !sarva+siddhiþ prajàyate !!3.4! <3.5/1> gopanãyaü* prayatnena !na deyaü* yasya kasya+cit ! <3.5/2> prãti+daü* yoginàü* ca*eva !durl+abhaü* marutàm api !!3.5! <3.6/1> pàyu+målaü* vàma+gulphe !saüpãóya dçóha+yatnataþ ! <3.6/2> yàmya+pàdaü* prasàrya*atha !karàbhyàü* dhçta+pada+aïguliþ !!3.6! <3.7/1> kaõñha+saükocanaü* kçtvà !bhruvor* madhye nirãkùayet ! <3.7/2> pårakair* vàyuü* saüpårya !mahà+mudrà nigadyate !!3.7! <3.8/1> valitaü* palitaü* ca*eva !jaràü*@ mçtyuü* nivàrayet ! <3.8/2> kùaya+kàsaü* guda+àvartaü* !plãhà+jãrõaü* jvaraü* tathà ! <3.8/3> nà÷ayet sarva+rogàü÷* ca !mahà+mudrà+abhisevanàt !!3.8! <3.9/1> yatra yatra sthito* yogã !sarva+kàryeùu sarvadà ! <3.9/2> årdhva+jihvaþ sthiro* bhåtvà !dhàrayet pavanaü* sadà ! <3.9/3> nabho+mudrà bhaved* eùà !yoginàü* roga+nà÷inã !!3.9! <3.10/1> udare pa÷cimaü* tànaü* !nàbher* årdhvaü* tu kàrayet ! <3.10/2> uóóãnaü* kurute yasmàd* !a+vi÷ràntaü* mahà+kha+gaþ ! <3.10/3> uóóãyànaü* tv* asau bandho* !mçtyu+màtaüga+kesarã !!3.10! <3.11/1> samagràd* bandhanàd* *dhy* etad* !uóóãyànaü* vi÷iùyate ! <3.11/2> uóóãyàne samabhyaste !muktiþ svàbhàvikã bhavet !!3.11! <3.12/1> kaõñha+saükocanaü* kçtvà !cibukaü* hçdaye nyaset ! <3.12/2> jàlaü+dhare kçte bandhe !ùo+óa÷a+àdhàra+bandhanam ! <3.12/3> jàlaü+dhara+mahà+mudrà !mçtyo÷* ca kùaya+kàriõã !!3.12! <3.13/1> siddhaü* jàlaü+dharaü* bandhaü* !yoginàü* siddhi+dàyakam ! <3.13/2> ùaõ+màsam abhyased* yo* hi !sa* siddho* na*atra saü÷ayaþ !!3.13! <3.14/1> pàrùõinà vàma+pàdasya !yonim àku¤cayet tataþ ! <3.14/2> nàbhi+granthiü* meru+daõóe !saüpãóya yatnataþ su+dhãþ !!3.14! <3.15/1> meóhraü* dakùiõa+gulphena !dçóha+bandhaü* samàcaret ! <3.15/2> nàbher* årdhvam adha÷* ca*api !tànaü* kuryàt prayatnataþ ! <3.15/3> jarà+vinà÷inã mudrà !måla+bandho* nigadyate !!3.15! <3.16/1> saüsàra+sàgaraü* tartum !abhilaùati yaþ pumàn ! <3.16/2> virale su+gupto* bhåtvà !mudràm etàü* samabhyaset !!3.16! <3.17/1> abhyàsàd* bandhanasya*asya !marut+siddhir* bhaved* dhruvam ! <3.17/2> sàdhayed* yatnatas tarhi !maunã tu vijita+àlasaþ !!3.17! <3.18/1> vàma+pàdasya gulphena !pàyu+målaü* nirodhayet ! <3.18/2> dakùa+pàdena tad* gulphaü* !saüpãóya yatnataþ su+dhãþ !!3.18! <3.19/1> ÷anaiþ ÷anai÷* càlayet pàrùõiü* !yonim àku¤cayec* *chanaiþ ! <3.19/2> jàlaü+dhare dhàrayet pràõaü* !mahà+bandho* nigadyate !!3.19! <3.20/1> mahà+bandhaþ paro* bandho* !jarà+maraõa+nà÷anaþ ! <3.20/2> prasàdàd* asya bandhasya !sàdhayet sarva+và¤chitam !!3.20! <3.21/1> råpa+yauvana+làvaõyaü* !nàrãõàü* puruùaü* vinà ! <3.21/2> måla+bandha+mahà+bandhau !mahà+vedhaü* vinà tathà !!3.21! <3.22/1> mahà+bandhaü* samàsàdya !uóóàna!kumbhakaü* caret ! <3.22/2> mahà+vedhaþ samàkhyàto* !yoginàü* siddhi+dàyakaþ !!3.22! <3.23/1> mahà+bandha+måla+bandhau !mahà+vedha+samanvitau ! <3.23/2> praty+ahaü* kurute yas* tu !sa* yogã yoga+vittamaþ !!3.23! <3.24/1> na mçtyuto* bhayaü* tasya !na jarà tasya vidyate ! <3.24/2> gopanãyaþ prayatnena !vedho* *yaü* yogi+puü+gavaiþ !!3.24! <3.25/1> jihvà*adho* nàóãü* saüchitya !rasanàü* càlayet sadà ! <3.25/2> dohayen* nava+nãtena !lauha+yantreõa karùayet !!3.25! <3.26/1> evaü* nityaü* samabhyàsàl* !lambikà dãrghatàü* vrajet ! <3.26/2> yàvadgacchedbhruvormadhye tadà sidhyati khecarã !!3.26! <3.27/1> rasanàü* tàlu+madhye tu !÷anaiþ ÷anaiþ prave÷ayet ! <3.27/2> kapàla+kuhare jihvà !praviùñà viparãta+gà ! <3.27/3> bhruvor* madhye gatà dçùñir* !mudrà bhavati khe+carã !!3.27! <3.28/1> na ca mårcchà kùudhà tçùõà !na*eva*àlasyaü* prajàyate ! <3.28/2> na ca rogo* jarà mçtyur* !deva+dehaü* prapadyate !!3.28! <3.29/1> na ca*agnir* dahate gàtraü* !na ÷oùayati màrutaþ ! <3.29/2> na dehaü* kledayanty* àpo* !daü÷ayen* na bhujaü+gamaþ !!3.29! <3.30/1> làvaõyaü* ca bhaved* gàtre !samàdhir* jàyate dhruvam ! <3.30/2> kapàla+vaktra+saüyoge !rasanà rasam àpnuyàt !!3.30! <3.31/1> nànà+vidhi+samudbhåtam !ànandaü* ca dine dine ! <3.31/2> àdau lavaõa+kùàraü* ca !tatas* tikta+kaùàyakam !!3.31! <3.32/1> nava+nãtaü* ghçtaü* kùãraü* !dadhi+takra+madhåni ca ! <3.32/2> dràkùà+rasaü* ca pãyåùaü* !jàyate rasanà+udakam !!3.32! <3.33/1> nàbhi+måle vaset såryas* !tàlu+måle ca candramàþ ! <3.33/2> a+mçtaü* grasate såryas* !tato* mçtyu+va÷o* naraþ !!3.33! <3.34/1> årdhvaü* ca yojayet såryaü* !candraü* ca adha* ànayet ! <3.34/2> viparãta+karã mudrà !sarva+tantreùu gopità !!3.34! <3.35/1> bhåmau ÷ira÷* ca saüsthàpya !kara+yugmaü* samàhitaþ ! <3.35/2> årdhva+pàdaþ sthiro* bhåtvà !viparãta+karã matà !!3.35! <3.36/1> mudrà*iyaü* sàdhayen* nityaü* !jaràü* mçtyuü* ca nà÷ayet ! <3.36/2> sa* siddhaþ sarva+lokeùu !pralaye 'pi na sãdati !!3.36! <3.37/1> siddha+àsanaü* samàsàdya !karõa+akùi+nàsikà+mukham ! <3.37/2> aïguùñha+tarjanã+madhya+a+ !+nàmà+àdibhi÷* ca dhàrayet !!3.37! <3.38/1> kàkãbhiþ pràõaü* saükçùya !apàne yojayet tataþ ! <3.38/2> ùañ cakràõi kramàd* dhçtvà !huü+haü+sa+manunà su+dhãþ !!3.38! <3.39/1> caitanyam ànayed* devãü* !nidrità yà bhujaü+ginã ! <3.39/2> jãvena sahitàü* ÷aktiü* !samutthàpya para+ambu+je !!3.39! <3.40/1> ÷aktimayaü* svayaü* bhåtvà !paraü* ÷ivena saügamam ! <3.40/2> nànà+sukhaü* vihàraü* ca !cintayet paramaü* sukham !!3.40! <3.41/1> ÷iva+÷akti+samàyogàd* !eka+antaü* bhuvi bhàvayet ! <3.41/2> ànanda+mànaso* bhåtvà !ahaü* brahma*iti saübhavet !!3.41! <3.42/1> yoni+mudrà parà gopyà !devànàm api dur+labhà ! <3.42/2> sakçt+tad+bhàva+saüsiddhaþ !samàdhi+sthaþ sa* eva hi !!3.42! <3.43/1> brahma+hà bhråõa+hà ca*eva !surà+po* guru+talpa+gaþ ! <3.43/2> etaiþ pàpair* na lipyate !yoni+mudrà+nibandhanàt !!3.43! <3.44/1> yàni pàpàni ghoràõi !upa+pàpàni yàni ca ! <3.44/2> tàni sarvàõi na÷yanti !yoni+mudrà+nibandhanàt ! <3.44/3> tasmàd* abhyasanaü* kuryàd* !yadi muktiü* samicchati !!3.44! <3.45/1> dharàm avaùñabhya kara+dvayàbhyàm ! <3.45/11> årdhvaü* kùipet pàda+yugaü* ÷iraþ khe ! <3.45/2> ÷akti+prabodhàya cira+jãvanàya ! <3.45/3> vajroli+mudràü* munayo* vadanti !!3.45! <3.46/1> ayaü* yogo* yoga+÷reùñho* !yoginàü* mukti+kàraõam ! <3.46/2> ayaü* hita+prado* yogo* !yoginàü* siddhi+dàyakaþ !!3.46! <3.47/1> etad* yoga+prasàdena !bindu+siddhir* bhaved* dhruvam ! <3.47/2> siddhe bindau mahà+yatne !kiü* na sidhyati bhå+tale !!3.47! <3.48/1> bhogena mahatà yukto* !yadi mudràü* samàcaret ! <3.48/2> tathà*api sa!kalà siddhis* !tasya bhavati ni÷citam !!3.48! <3.49/1> måla+àdhàre àtma+÷aktiþ !kuõóalã para+devatà ! <3.49/2> ÷ayità bhuja+ga+àkàrà !sa+ardha+tri+valaya+anvità !!3.49! <3.50/1> yàvat sà nidrità dehe !tàvaj* jãvaþ pa÷ur* yathà ! <3.50/2> j¤ànaü* na jàyate tàvat !koñi+yogaü* samabhyaset !!3.50! <3.51/1> udghàñayet kavàñaü* ca !yathà ku¤cikayà hañhàt ! <3.51/2> kuõóalinyàþ prabodhena !brahma+dvàraü* vibhedayet !!3.51! <3.52/1> nàbhiü* bçhad+veùñanaü* ca !na ca nagnaü* bahiþ sthitam ! <3.52/2> gopanãya+gçhe sthitvà !÷akti+càlanam abhyaset !!3.52! <3.53/1> vitasti+pramitaü* dãrghaü* !vistàre catur+aïgulam ! <3.53/2> mçdulaü* dhavalaü* såkùma+ !+@veùñana+ambara+lakùaõam ! <3.53/3> evam ambaram uktaü* @ ca !kañi+såtreõa yojayet !!3.53! <3.54/1> bhàsmanà gàtra+saüliptaü* !siddha+àsanaü* samàcaret ! <3.54/2> nàsàbhyàü* pràõam àkçùya !apàne yojayed* balàt !!3.54! <3.55/1> tàvad* àku¤cayed* guhyaü* !÷anair* a÷vini+mudrayà ! <3.55/2> yàvad* gacchet suùumõàyàü* !vàyuþ prakà÷ayed* *dhañhàt !!3.55! <3.56/1> tàvad* vàyu+prabhedena !kumbhikà ca bhujaü+ginã ! <3.56/2> baddha+÷vàsas* tato* bhåtvà !ca* årdhva+màtraü* prapadyate ! <3.56/3> ÷abda+dvayaü* phala+ekaü* tu !yoni+mudràü* ca càlayet !!3.56! <3.57/1> vinà ÷akti+càlanena !yoni+mudrà na sidhyati ! <3.57/2> àdau càlanam* abhyasya !yoni+mudràü* samabhyaset !!3.57! <3.58/1> iti te kathitaü* caõóa !prakàraü* ÷akti+càlanam ! <3.58/2> gopanãyaü* prayatnena !dine dine samabhyaset !!3.58! <3.59/1> mudrà*iyaü* paramà gopyà !jarà+maraõa+nà÷inã ! <3.59/2> tasmàd abhyasanaü* kàryaü* !yogibhiþ siddhi+kàïkùibhiþ !!3.59! <3.60/1> nityaü* yo* 'bhyasate yogã !siddhis* tasya kare sthità ! <3.60/2> tasya vigraha+siddhiþ syàd* !rogàõàü* saükùayo* bhavet !!3.60! <3.61/1> udare pa÷cimaü* @ tànaü* !kçtvà ca taóàga+àkçti ! <3.61/2> taóàgã sà parà mudrà !jarà+mçtyu+vinà÷inã !!3.61! <3.62/1> mukhaü* saümudritaü* kçtvà !jihvà+målaü* pracàlayet ! <3.62/2> ÷anair* grased* a+mçtaü* tan* !màõóukãü* mudrikàü* viduþ !!3.62! <3.63/1> valitaü* palitaü* na*eva !jàyate nitya+yauvanam ! <3.63/2> na ke÷e jàyate pàko* !yaþ kuryàn* nitya màõóukãm !!3.63! <3.64/1> netra+a¤janaü* samàlokya !àtma+àràmaü* nirãkùayet ! <3.64/2> sà bhavec* *chàübhavã mudrà !sarva+tantreùu gopità !!3.64! <3.65/1> veda+÷àstra+puràõàni !sàmànya+gaõikà iva ! <3.65/2> iyaü* tu ÷àübhavã mudrà !guptà kula+vadhår* iva !!3.65! <3.66/1> sa* eva àdi+nàtha÷* ca !sa* ca nàràyaõaþ svayam ! <3.66/2> sa* ca brahmà sçùñi+kàrã !yo* mudràü* vetti ÷àübhavãm !!3.66! <3.67/1> satyaü* satyaü* punaþ satyaü* !satyam uktaü* mahà+ã÷vara ! <3.67/2> ÷àübhavãü* yo* vijànãyàt !sa* ca brahma na ca*anyathà !!3.67! <3.68/1> kathità ÷àübhavã mudrà !÷çõuùva pa¤ca+dhàraõàm ! <3.68/2> dhàraõàni samàsàdya !kiü* na sidhyati bhå+tale !!3.68! <3.69/1> anena nara+dehena !svargeùu gamana+àgamam ! <3.69/2> mano+gatir* bhavet tasya !khe+caratvaü* na ca*anyathà !!3.69! <3.70/1> yat tattvaü* hari+tàla+de÷a+racitaü* bhaumaü* la+kàra+anvitaü* ! <3.70/11> veda+àsraü* kamala+àsanena sahitaü* kçtvà hçdi sthàyinam ! <3.70/2> pràõaü* tatra vinãya pa¤ca+ghañikà÷* citta+anvitaü* dhàrayed* ! <3.70/3> eùà stambha+karã sadà kùiti+jayaü* kuryàd* adho+dhàraõà !!3.70! <3.71/1> pàrthivã+dhàraõà+mudràü* !yaþ karoti ca nitya÷aþ ! <3.71/2> mçtyuü+jayaþ svayaü* so* 'pi !sa* siddho* vicared* bhuvi !!3.71! <3.72/1> ÷aïkha+indu+pratimaü* ca kunda+dhavalaü* tattvaü* kilàlaü* ÷ubhaü* ! <3.72/11> tat pãyåùa+va+kàra+bãja+sahitaü* yuktaü* sadà viùõunà ! <3.72/2> pràõaü* tatra vinãya pa¤ca+ghañikà÷* citta+anvitaü* dhàrayed* ! <3.72/3> eùà duþ+saha+tàpa+pàpa+hariõã syàd* àmbhasã dhàraõà !!3.72! <3.73/1> àmbhasãü* paramàü* mudràü* !yo* jànàti sa* yoga+vit ! <3.73/2> jale ca gabhãre ghore !maraõaü* tasya na*u bhavet !!3.73! <3.74/1> iyaü* tu paramà mudrà !gopanãyà prayatnataþ ! <3.74/2> prakà÷àt siddhi+hàniþ syàt !satyaü* vacmi ca tattvataþ !!3.74! <3.75/1> yan* nàbhi+sthitam indra=gopa+sa+dç÷aü* bãja+tri+koõa+anvitaü* @ ! <3.75/11> tattvaü* tejamayaü* pradãptam aruõaü* rudreõa yat siddhi+dam ! <3.75/2> pràõaü* tatra vinãya pa¤ca+ghañikà÷* citta+anvitaü* dhàrayed* ! <3.75/3> eùà kàla+gabhãra+bhãti+haraõã vai÷vànarã dhàraõà !!3.75! <3.76/1> pradãpte jvalite vahnau !yadi patati sàdhakaþ ! <3.76/2> etan+mudrà+prasàdena !sa* jãvati na mçtyu+bhàk !!3.76! <3.77/1> yad* bhinna+a¤jana+pu¤ja+saünibham idaü* dhåmra+avabhàsaü* paraü* ! <3.77/11> tattvaü* sattvamayaü* ya+kàra+sahitaü* yatra*ã÷varo* devatà ! <3.77/2> pràõaü* tatra vinãya pa¤ca+ghañikà÷* citta+anvitaü* dhàrayed* ! <3.77/3> eùà khe gamanaü* karoti yaminàü* syàd* vàyavã dhàraõà !!3.77! <3.78/1> iyaü* tu paramà mudrà !jarà+mçtyu+vinà÷inã ! <3.78/2> vàyunà mriyate na*api !khe ca gati+pradàyinã !!3.78! <3.79/1> ÷añhàya bhakti+hãnàya !na deyà yasya kasya+cit ! <3.79/2> datte ca siddhi+hàniþ syàt !satyaü* vacmi ca caõóa te !!3.79! <3.80/1> yat sindhau vara+÷uddha+vàri+sa+dç÷aü* vyomaü* paraü* bhàsitaü* ! <3.80/11> tattvaü* deva+sadà+÷ivena sahitaü* bãjaü* ha+kàra+anvitam ! <3.80/2> pràõaü* tatra vinãya pa¤ca+ghañikà÷* citta+anvitaü* dhàrayed* ! <3.80/3> eùà mokùa+kavàña+bhedana+karã tu syàn* @ nabho+dhàraõà !!3.80! <3.81/1> àkà÷ã+dhàraõàü* mudràü* !yo* vetti sa* ca yoga+vit ! <3.81/2> na mçtyur* jàyate tasya !pralaye na*avasãdati !!3.81! <3.82/1> àku¤cayed* guda+dvàraü* !prakà÷ayet punaþ punaþ ! <3.82/2> sà bhaved* a÷vinã mudrà !÷akti+prabodha+kàriõã !!3.82! <3.83/1> a÷vinã paramà mudrà guhya+roga+vinà÷inã ! <3.83/2> bala+puùñi+karã ca*eva !a+kàla+maraõaü* haret !!3.83! <3.84/1> kaõñha+pçùñe kùipet pàdau !pà÷avad* dçóha+bandhanam ! <3.84/2> sà eva pà÷inã mudrà !÷akti+prabodha+kàriõã !!3.84! <3.85/1> pà÷inã mahatã mudrà !bala+puùñi+vidhàyinã ! <3.85/2> sàdhanãyà prayatnena !sàdhakaiþ siddhi+kàïkùibhiþ !!3.85! <3.86/1> kàka+ca¤cuvad* àsyena !pibed* vàyuü* ÷anaiþ ÷anaiþ ! <3.86/2> kàkã mudrà bhaved* eùà !sarva+roga+vinà÷inã !!3.86! <3.87/1> kàkã+mudrà parà mudrà !sarva+tantreùu gopità ! <3.87/2> asyàþ prasàda+màtreõa !na rogã kàkavad* bhavet !!3.87! <3.88/1> kaõñha+magna+jale sthitvà !nàsàbhyàü* jalam àharet ! <3.88/2> mukhàn* nirgamayet pa÷càt !punar* vaktreõa ca*àharet !!3.88! <3.89/1> nàsàbhyàü* recayet pa÷càt !kuryàd* evaü* punaþ punaþ ! <3.89/2> màtaïginã parà mudrà !jarà+mçtyu+vinà÷inã !!3.89! <3.90/1> virale nir+jane de÷e !sthitvà ca*eka+agra+mànasaþ ! <3.90/2> kuryàn* màtaïginãü* mudràü* !màtaïga* iva jàyate !!3.90! <3.91/1> yatra yatra sthito* yogã !sukham aty+antam a÷nute ! <3.91/2> tasmàt sarva+prayatnena !sàdhayen* mudrikàü* paràm !!3.91! <3.92/1> vaktraü* kiü+cit+su+prasàrya !càlinaü* galayà pibet ! <3.92/2> sà bhaved* bhuja+gã mudrà !jarà+mçtyu+vinà÷inã !!3.92! <3.93/1> yàvac* ca udare rogam !a+jãrõa+àdi vi÷eùataþ ! <3.93/2> tat sarvaü* nà÷ayed* à÷u !yatra mudrà bhujaü+ginã !!3.93! <3.94/1> idaü* tu mudrà+pañalaü* !kathitaü* caõóa te ÷ubham ! <3.94/2> vallabhaü* sarva+siddhànàü* !jarà+maraõa+nà÷anam !!3.94! <3.95/1> ÷añhàya bhakti+hãnàya !na deyaü* yasya kasya+cit ! <3.95/2> gopanãyaü* prayatnena !dur+labhaü* marutàm api !!3.95! <3.96/1> çjave ÷ànta+cittàya !guru+bhakti+paràya ca ! <3.96/2> kulãnàya pradàtavyaü* !bhoga+mukti+pradàyakam !!3.96! <3.97/1> mudràõàü* pañalaü* hy* etat !sarva+vyàdhi+vinà÷anam ! <3.97/2> nityam abhyàsa+÷ãlasya !jañhara+agni+vivardhanam !!3.97! <3.98/1> na tasya jàyate mçtyur* !na*asya jarà+àdikaü* tathà ! <3.98/2> na*agni+jala+bhayaü* tasya !vàyor* api kuto* bhayam !!3.98! <3.99/1> kàsaþ ÷vàsaþ plãhà kuùñhaü* !÷leùma+rogà÷* ca viü÷atiþ ! <3.99/2> mudràõàü* sàdhanàc* ca*eva !vina÷yanti na saü÷ayaþ !!3.99! <3.100/1> bahunà kim iha*uktena !sàraü* vacmi ca caõóa te ! <3.100/2> na*asti mudrà+samaü* kiü+cit !siddhi+daü* kùiti+maõóale !!3.100! <3.101/0> [[iti ÷rã+gheraõóa+saühitàyàü* gheraõóa+caõóa+saüvàde ghaña+stha+yoga+prakaraõe mudrà+prayogo* nàma tçtãya+upade÷aþ !!3!! ]] <3.102/0> <4.1/1> gheraõóa* uvàca: <4.1/11> atha*ataþ saüpravakùyàmi !pratyàhàrakam uttamam ! <4.1/2> yasya vij¤àna+màtreõa !kàma+àdi+ripu+nà÷anam !!4.1! <4.2/1> yato* yato* ni÷carati !mana÷* ca¤calam a+sthiram ! <4.2/2> tatas* tato* niyamya*etad* !àtmany* eva va÷aü* nayet !!4.2! <4.3/1> yatra yatra gatà dçùñir* !manas* tatra pragacchati ! <4.3/2> tataþ pratyàhared* etad* !àtmany* eva va÷aü* nayet !!4.3! <4.4/1> puras+kàraü* tiras+kàraü* !su+÷ràvyaü* và bhayànakam ! <4.4/2> manas* tasmàn* niyamya*etad* !àtmany* eva va÷aü* nayet !!4.4! <4.5/1> ÷ãtaü* và*api tathà ca*uùõaü* !yan* manaþ+spar÷a+yogataþ ! <4.5/2> tasmàt pratyàhared* etad* !àtmany* eva va÷aü* nayet !!4.5! <4.6/1> su+gandhe và*api dur+gandhe !ghràõeùu jàyate manaþ ! <4.6/2> tasmàt pratyàhared* etad* !àtmany* eva va÷aü* nayet !!4.6! <4.7/1> madhura+àmlaka+tikta+àdi+ !+rasaü* gataü* yadà manaþ ! <4.7/2> tasmàt pratyàhared* etad* !àtmany* eva va÷aü* nayet !!4.7! <4.8/1> ÷abda+àdiùv* anuraktàni !nigçhya*akùàõi yoga+vit ! <4.8/2> kuryàc* citta+anucàrãõi !pratyàhàra+paràyaõaþ !!4.8! <4.9/1> va÷yatà paramà tena !jàyate 'ti+cala+àtmanàm ! <4.9/2> indriyàõàm a+va÷yais* tair* !na yogã yoga+sàdhakaþ !!4.9! <4.10/1> pràõa+àyàmair* dahed* doùàn !dhàraõàbhi÷* ca kilbiùam ! <4.10/2> pratyàhàreõa viùayàn !dhyànena*an+ã÷varàn guõàn !!4.10! <4.11/1> yathà parvata+dhàtånàü* !doùà* dahyanti dhàmyatàm ! <4.11/2> tathà*indriya+kçtà* doùà* !dahyante pràõa+nigrahàt !!4.11! <4.12/1> samaþ sama+àsano* bhåtvà !saühçtya caraõàv* ubhau ! <4.12/2> saüvçta+àsyas* tathà*eva*urå !samyag* viùñabhya ca*agrataþ !!4.12! <4.13/1> pàrùõibhyàü* liïga+vçùaõàv* !a+spç÷an prayataþ sthitaþ ! <4.13/2> kiü+cid+unnàmita+÷irà* !dantair* dantàn na saüspç÷et ! <4.13/3> saüpa÷yan nàsika+agraü* svaü* !di÷a÷* ca*an+avalokayan !!4.13! <4.14/1> rajasà tamaso* vçttiü* !sattvena rajasas* tathà ! <4.14/2> saüchàdya nir+male sattve !sthito* yu¤jãta yoga+vit !!4.14! <4.15/1> indriyàõi*indriya+arthebhyaþ !pràõa+àdãn mana* eva ca ! <4.15/2> nigçhya samavàyena !pratyàhàram upakramet !!4.15! <4.16/1> yas* tu pratyàharet kàmàn !sarva+aïgàn ãva kacchapaþ ! <4.16/2> sadà*àtma+ratir* eka+sthaþ !pa÷yaty* àtmànam àtmani !!4.16! <4.17/1> sa* bàhya+abhy+antaraü* ÷aucaü* !niùpàdya*à+kaõñha+nàbhitaþ ! <4.17/2> pårayitvà budho* dehaü* !pratyàhàram upakramet !!4.17! <4.18/1> tathà vai yoga+yuktasya !yogino* niyata+àtmanaþ ! <4.18/2> (sarve doùàþ praõa÷yanti !sva+stha÷* ca*eva*upajàyate) !!4.18! <4.19/0> [[iti ÷rã+gheraõóa+saühitàyàü* gheraõóa+caõóa+saüvàde ghaña+stha+yoge pratyàhàra+prayogo* nàma caturtha+upade÷aþ !!4!! ]] <5.1/1> gheraõóa* uvàca: <5.1/11> atha*ataþ saüpravakùyàmi !pràõa+àyàmasya yad+vidhim ! <5.1/2> yasya sàdhana+màtreõa !deva+tulyo* bhaven* naraþ !!5.1! <5.2/1> àdau sthànaü* tathà kàlaü* !mita+àhàraü* tathà+aparam ! <5.2/2> nàóã+÷uddhiü* tataþ pa÷càt !pràõa+àyàmaü* ca sàdhayet !!5.2! <5.3/1> dåra+de÷e tathà*araõye !ràja+dhànyàü* jana+antike ! <5.3/2> yoga+àrambhaü* na kurvãta !kçta÷* cet siddhi+hà bhavet !!5.3! <5.4/1> a+vi÷vàsaü* dåra+de÷e !araõye bhakùa!varjitam ! <5.4/2> loka+àraõye prakà÷a÷* ca !tasmàt trãõi vivarjayet !!5.4! <5.5/1> su+de÷e dhàrmike ràjye !su+bhikùe nir+upadrave ! <5.5/2> tatra*ekaü* kuñiraü* kçtvà !pràcãraiþ pariveùñayet !!5.5! <5.6/1> vàpã+kåpa+taóàgaü* ca !pràcãra+madhya+varti ca ! <5.6/2> na*aty+uccaü* na*ati+nãcaü* và !kuñiraü* kãña+varjitam !!5.6! <5.7/1> samyag+gomaya+liptaü* ca !kuñiraü* randhra+varjitam ! <5.7/2> evaü* sthàne hi gupte ca !pràõa+àyàmaü* samabhyaset !!5.7! <5.8/1> hemante ÷i÷ire grãùme !varùàyàü* ca çtau tathà ! <5.8/2> yoga+àrambhaü* na kurvãta !kçte yogo* hi roga+daþ !!5.8! <5.9/1> vasante ÷aradi proktaü* !yoga+àrambhaü* samàcaret ! <5.9/2> tadà yogo* bhavet siddho* !rogàn* mukto* bhaved* dhruvam !!5.9! <5.10/1> caitra+àdi+phàlguna+ante ca !màgha+àdi+phàlguna+antike ! <5.10/2> dvau dvau màsau çtu+bhàgau !anubhàva÷* catu÷* catuþ !!5.10! <5.11/1> vasanta÷* caitra+vai÷àkhau !jyeùñha+àùàóhau ca grãùmakau ! <5.11/2> varùà ÷ràvaõa+bhàdràbhyàü* !÷arad* à÷vina+kàrtikau ! <5.11/3> màrga+pauùau ca hemantaþ !÷i÷iro* màgha+phàlgunau !!5.11! <5.12/1> anubhàvaü* pravakùyàmi !çtånàü* ca yathà+uditam ! <5.12/2> màgha+àdi+màdhava+ante hi !vasanta+anubhava÷* catuþ !!5.12! <5.13/1> caitra+àdi ca*àùàóha+antaü* ca !grãùma÷* ca*anubhava÷* catuþ ! <5.13/2> àùàóha+àdi ca*a÷vina+antaü* !varùà ca*anubhava÷* catuþ !!5.13! <5.14/1> bhàdra+àdi màrga÷ãrùa+antaü* !÷arado* 'nubhava÷* catuþ ! <5.14/2> kàrtika+àdi+màgha+màsa+antaü* !hemanta+anubhava÷* catuþ ! <5.14/3> màrga+àdãü÷* caturo* màsà¤* !÷i÷ira+anubhavaü* viduþ !!5.14! <5.15/1> vasante và*api ÷aradi !yoga+àrambhaü* tu samàcaret ! <5.15/2> tadà yogo* bhavet siddho* !vinà*àyàsena kathyate !!5.15! <5.16/1> mita+àhàraü* vinà yas* tu !yoga+àrambhaü* tu kàrayet ! <5.16/2> nànà+rogo* bhavet tasya !kiü+cid* yogo* na sidhyati !!5.16! <5.17/1> ÷àly+annaü* yava+piõóaü* và !godhåma+piõóakaü* tathà ! <5.17/2> mudgaü* màùa+caõaka+àdi !÷ubhraü* ca tuùa+varjitam !!5.17! <5.18/1> pañolaü* panasaü* mànaü* !kakkolaü* ca ÷uka+à÷akam ! <5.18/2> dràóhikàü* karkañãü* rambhàü* !óumbarãü* kaõña+kaõñakam !!5.18! <5.19/1> àma+rambhàü* bàla+rambhàü* !rambhà+daõóaü* ca målakam ! <5.19/2> vàrtàkãü* målakam çddhiü* !yogã bhakùaõam àcaret !!5.19! <5.20/1> bàla+÷àkaü* kàla ÷àkaü* !tathà pañola+patrakam ! <5.20/2> pa¤ca+÷àkaü* pra÷aüsãyàd* !vàståkaü* hila+mocikàü* !!5.20! <5.21/1> ÷uddhaü* su+madhuraü* snigdham !udara+ardha+vivarjitam ! <5.21/2> bhujyate sura+saüprãtyà [su+rasaü* prityà] !mita+àhàram imaü* viduþ !!5.21! <5.22/1> annena pårayed* ardhaü* !toyena tu tçtãyakam ! <5.22/2> udarasya turãya+aü÷aü* !saürakùed* vàyu+càraõe !!5.22! <5.23/1> kañv* amlaü* lavaõaü* tiktaü* !bhçùñaü* ca dadhi takrakam ! <5.23/2> ÷àka+utkañaü* tathà madyaü* !tàlaü* ca panasaü* tathà !!5.23! <5.24/1> kulatthaü* masåraü* pàõóuü* !kåùmàõóaü* ÷àka+daõóakam ! <5.24/2> tumbã+kola+kapitthaü* ca !kaõña+bilvaü* palà÷akam !!5.24! <5.25/1> kadambaü* jambãraü* bimbaü* !lakucaü* la÷unaü* viùam ! <5.25/2> kàma+raïgaü* piyàlaü* ca !hiïgu+÷àlmali+kemukam !!5.25! <5.26/1> yoga+àrambhe varjayec* ca !patha+strã+vahni+sevanam !!5.26! <5.27/1> nava+nãtaü* ghçtaü* kùãraü* !guóaü* ÷arkara+àdi ca*ãkùavaü* ! <5.27/2> pakva+rambhàü* nàrikelaü* !dàóimbam a+÷iva+àsavam ! <5.27/3> dràkùàü* tu lavalãü* dhàtrãü* !rasam amla+vivarjitam !!5.27! <5.28/1> elà+jàti+lavaïgaü* ca !pauruùaü* jambu+jàmbalam ! <5.28/2> harãtakãü* kharjåraü* ca !yogã bhakùaõam àcaret !!5.28! <5.29/1> laghu+pàkaü* priyaü* snigdhaü* !tathà dhàtu+prapoùaõam ! <5.29/2> mano+abhilaùitaü* yogyaü* !yogã bhojanam àcaret !!5.29! <5.30/1> kàñhinyaü* duritaü* påtim !uùõaü* paryuùitaü* tathà ! <5.30/2> ati+÷ãtaü* ca*ati ca*uùõaü* !bhakùyaü* yogã vivarjayet !!5.30! <5.31/1> pràtaþ+snàna+upavàsa+àdi+ !+kàya+kle÷a+vidhiü* tathà ! <5.31/2> eka+àhàraü* nir+àhàraü* !yàma+ante ca na kàrayet !!5.31! <5.32/1> evaü+vidhi+vidhànena !pràõa+àyàmaü* samàcaret ! <5.32/2> àrambhe prathame kuryàt !kùãra+àdyaü* nitya+bhojanam ! <5.32/3> madhya+ahne ca*eva sàya+ahne !bhojana+dvayam àcaret !!5.32! <5.33/1> ku÷a+àsane mçga+ajine !vyàghra+ajine ca kambale ! <5.33/2> sthåla+àsane samàsãnaþ !pràï*mukho* và*apy*udaï+mukhaþ ! <5.33/3> nàóã+÷uddhiü* samàsàdya !pràõa+àyàmaü* samabhyaset !!5.33! <5.34/1> caõóakàpàlir* uvàca: <5.34/11> nàóã+÷uddhiü* kathaü* kuryàn* !nàóã+÷uddhis* tu kã+dç÷ã ! <5.34/2> tat sarvaü* ÷rotum icchàmi !tad* vadasva dayà+nidhe !!5.34! <5.35/1> gheraõóa* uvàca: <5.35/11> mala+àkulàsu nàóãùu !màruto* na*eva gacchati ! <5.35/2> pràõa+àyàmaþ kathaü* sidhyet !tattva+j¤ànaü* kathaü* bhavet ! <5.35/3> tasmàd* àdau naóã+÷uddhiü* !pràõa+àyàmaü* tato* 'bhyaset !!5.35! <5.36/1> nàóã+÷uddhir* dvidhà proktà !sa+manur* nir+manus* tathà ! <5.36/2> bãjena sa+manuü* kuryàn* !nir+manuü* dhauti+karmaõi !!5.36! <5.37/1> dhauti+karma purà proktaü* !ùañ+karma+sàdhane yathà ! <5.37/2> ÷çõuùva sa+manuü* caõóa !nàóã+÷uddhir* yathà bhavet !!5.37! <5.38/1> upavi÷ya*àsane yogã !padma+àsanaü* samàcaret ! <5.38/2> gurv+àdi+nyàsanaü* kçtvà !yathà*eva guru+bhàùitam ! <5.38/3> nàóã+÷uddhiü* prakurvãta !pràõa+àyàma+vi÷uddhaye !!5.38! <5.39/1> vàyu+bãjaü* tato* dhyàtvà !dhåmra+varõaü* sa+tejasam ! <5.39/2> candreõa pårayed* vàyuü* !bãjaü* ùo+óa÷akaiþ su+dhãþ !!5.39! <5.40/1> catuþ+ùaùñyà màtrayà ca !kumbhakena*eva dhàrayet ! <5.40/2> dvà+triü÷an+màtrayà vàyuü* !sårya+nàóyà ca recayet !!5.40! <5.41/1> nàbhi+målàd vahnim utthàpya !dhyàyet tejo* vanã+yutam ! <5.41/2> vahni+bãjaü* @ ùo+óa÷ena !sårya+nàóyà ca pårayet !!5.41! <5.42/1> catuþ+ùaùñyà màtrayà ca !kumbhakena*eva dhàrayet ! <5.42/2> dvà+triü÷an+màtrayà vàyuü* !÷a÷i+nàóyà ca recayet !!5.42! <5.43/1> nàsa+agre ÷a÷a+dhçg* bimbaü* !dhyàtvà jyotsnà+samanvitam ! <5.43/2> ñhaü* bãjaü* ùo+óa÷ena*eva !ióayà pårayen* marut !!5.43! <5.44/1> catuþ+ùaùñyà màtrayà ca ![kumbhakena*eva] dhàrayet ! <5.44/2> a+mçta+plàvitaü* dhyàtvà !pràõa+àyàmaü* samabhyaset !!5.44! <5.45/1> [vaü* bãjaü* ÷o+óa÷ena*eva !sårya+nàóyà ca pårayet] ! <5.45/2> dvà+triü÷ena la+kàreõa !dçóhaü* bhàvyaü* virecayet !!5.45! <5.46/1> evaü+vidhàü* nàóã+÷uddhiü* !kçtvà nàóãü* vi÷odhayet ! <5.46/2> dçóho* bhåtvà*àsanaü* kçtvà !pràõa+àyàmaü* samàcaret !!5.46! <5.47/1> sahitaþ sårya+bheda÷* ca !ujjàyã ÷ãtalã tathà ! <5.47/2> bhastrikà bhràmarã mårcchà !kevalã ca*aùña kumbhikàþ !!5.47! <5.48/1> sahitau dvi+vidhau proktau !pràõa+àyàmaü* samàcaret ! <5.48/2> sa+garbho* bãjam uccàrya !nir+garbho* bãja+varjitaþ ! <5.48/3> pràõa+àyàmaü* sa+garbhaü* ca !prathamaü* kathayàmi te !!5.48! <5.49/1> sukha+àsane ca*upavi÷ya !pràï+mukho* và*apy* udaï+mukhaþ ! <5.49/2> dhyàyed* vidhiü* rajo+guõaü* !rakta+varõam a+varõakam !!5.49! <5.50/1> ióayà pårayed* vàyuü* !màtrayà ùo+óa÷aiþ su+dhãþ ! <5.50/2> påraka+ante kumbhaka+àdye !kartavyas* tu*uóóiyànakaþ !!5.50! <5.51/1> sattvamayaü* hariü* dhyàtvà !u+kàraiþ ÷ukla+varõakaiþ ! <5.51/2> catuþ+ùaùñyà ca màtrayà !anilaü* kumbhakaü* caret ! <5.51/3> kumbhaka+ante recaka+àdye !kartavyaü* ca jàlaü+dharam !!5.51! <5.52/1> rudraü* tamo+guõaü* dhyàtvà !ma+kàraiþ kçùõa+varõakaiþ ! <5.52/2> dvà+triü÷an+màtrayà ca*eva !recayed* vidhinà punaþ !!5.52! <5.53/1> punaþ piïgalayà*àpårya !kumbhakena*eva dhàrayet ! <5.53/2> ióayà recayet pa÷càt !tad+bãjena krameõa tu !!5.53! <5.54/1> anu+loma+vi+lomena !vàraü* vàraü* ca sàdhayet ! <5.54/2> påraka+ante kumbhaka+àdye !dhçtaü* nàsà+puña+dvayam ! <5.54/3> kaniùñhà+a+nàmikà+aïguùñhais* !tarjanã+madhyame vinà !!5.54! <5.55/1> pràõa+àyàmaü* ni+garbhaü* tu !vinà bãjena jàyate ! <5.55/2> vàma+jànu+upari nyasta+ !+vàma+pàõi+talaü* bhramet ! <5.55/3> màtrà+àdi+÷ata+pary+antaü* !påra+kumbhaka+recanam !!5.55! <5.56/1> uttamà viü÷atir* màtrà !madhyamà ùo+óa÷ã smçtà ! <5.56/2> adhamà dvà+da÷ã màtrà !pràõa+àyàmàs* tridhà smçtàþ !!5.56! <5.57/1> adhamàj* jàyate gharmo* !meru+kampa÷* ca madhyamàt ! <5.57/2> uttamàc* ca bhåmi+tyàgas* !tri+vidhaü* siddhi+lakùaõam !!5.57! <5.58/1> pràõa+àyàmàt khe+caratvaü* !pràõa+àyàmàd* roga+nà÷anam ! <5.58/2> pràõa+àyàmàd* bodhayec* *chaktiü* pràõa+àyàmàn* mana+unmanã ! <5.58/3> ànando* jàyate citte !pràõa+àyàmã sukhã bhavet !!5.58! <5.59/1> kathitaü* sahitaü* kumbhaü* !sårya+bhedanakaü* ÷çõu ! <5.59/2> pårayet sårya+nàóyà ca !yathà+÷akti bahir+marut !!5.59! <5.60/1> dhàrayed* bahu+yatnena !kumbhakena jalaü+dharaiþ ! <5.60/2> yàvat svedaü* nakha+ke÷àbhyàü* !tàvat kurvantu kumbhakam !!5.60! <5.61/1> pràõo* 'pànaþ samàna÷* ca*+ !*udàna+vyànau ca vàyavaþ ! <5.61/2> nàgaþ kårma÷* ca kçkaro* !deva+datto* dhanaü+jayaþ !!5.61! <5.62/1> hçdi pràõo* vahen* nityam !apàno* guda+maõóale ! <5.62/2> samàno* nàbhi+de÷e tu !udànaþ kaõñha+madhya+gaþ ! <5.62/3> vyàno* vyàpya ÷arãre tu !pradhànàþ pa¤ca vàyavaþ !!5.62! <5.63/1> pràõa+àdyàþ pa¤ca vikhyàtà* !nàga+àdyàþ pa¤ca vàyavaþ ! <5.63/2> teùàm* api ca pa¤cànàü* !sthànàni ca vadàmy* aham !!5.63! <5.64/1> udgàre nàga* àkhyàtaþ !kårmas* tu*unmãlane smçtaþ ! <5.64/2> kçkaraþ kùut+tçùe @ j¤eyo* !deva+datto* vijçmbhaõe ! <5.64/3> na jahàti mçte kva*api !sarva+vyàpã dhanaü+jayaþ !!5.64! <5.65/1> nàgo* gçhõàti caitanyaü* !kårma÷* ca*eva nimeùaõam ! <5.65/2> kùut+tçùaü* kçkara÷* ca*eva !jçmbhaõaü* caturthena tu ! <5.65/3> bhaved* dhanaü+jayàc* *chabdaü* !kùaõa+màtraü* na niþsaret !!5.65! <5.66/1> sarvaü* ca såryakaü* bhitvà !nàbhi+målàt samuddharet !!5.66! <5.67/1> ióayà recayet pa÷càd* !dhairyeõa*a+khaõóa+vegataþ ! <5.67/2> punaþ såryeõa ca*àkçùya !kumbhayitvà yathà+vidhi !!5.67! <5.68/1> recayitvà sàdhayet tu !krameõa ca punaþ punaþ ! <5.68/2> kumbhakaþ sårya+bhedas* tu !jarà+mçtyu+vinà÷akaþ !!5.68! <5.69/1> bodhayet kuõóalãü* ÷aktiü* !deha+anala+vivardhanam ! <5.69/2> iti te kathitaü* caõóa !sårya+bhedanam uttamam !!5.69! <5.70/1> nàsàbhyàü* vàyum àkçùya !mukha+madhye ca dhàrayet ! <5.70/2> hçd+galàbhyàü* samàkçùya !vàyuü* vaktreõa dhàrayet !!5.70! <5.71/1> mukhaü* praphullaü* saürakùya !kuryàj* jàlaü+dharaü* tataþ ! <5.71/2> à+÷akti kumbhakaü* kçtvà !dhàrayed* a+virodhataþ !!5.71! <5.72/1> ujjàyã+kumbhakaü* kçtvà !sarva+kàryàõi sàdhayet ! <5.72/2> na bhavet kapha+roga÷* ca !kråra+vàyur* a+jãrõakam !!5.72! <5.73/1> àma+vàtaþ kùayaþ kàso* !jvara+plãhà na jàyate ! <5.73/2> jarà+mçtyu+vinà÷àya !ca*ujjàyãü* sàdhayen* naraþ !!5.73! <5.74/1> jihvayà vàyum àkçùya !udare pårayec* *chanaiþ ! <5.74/2> kùaõaü* ca kumbhakaü* kçtvà !nàsàbhyàü* recayet punaþ !!5.74! <5.75/1> sarvadà sàdhayed* yogã !÷ãtalã+kumbhakaü* ÷ubham ! <5.75/2> a+jãrõaü* kapha+pittaü* ca !na*eva tasya prajàyate !!5.75 bhastrà*iva loha+kàràõàü* !yathà+krameõa saübhramet ! <5.75/3> tato* vàyuü* ca nàsàbhyàm !ubhàbhyàü* càlayec* *chanaiþ !!5.76! <5.77/1> evaü* viü÷ati+vàraü* ca !kçtvà kuryàc* ca kumbhakam ! <5.77/2> tad+ante càlayed* vàyuü* !pårva+uktaü* ca yathà+vidhi !!5.77! <5.78/1> tri+vàraü* sàdhayed* enaü* !bhastrikà+kumbhakaü* su+dhãþ ! <5.78/2> na ca rogo* na ca kle÷a* !àrogyaü* ca dine dine !!5.78! <5.79/1> ardha+ràtre gate yogã !jantånàü* ÷abda+varjite ! <5.79/2> karõau nidhàya hastàbhyàü* !kuryàt pårakam uttamam !!5.79! <5.80/1> ÷çõuyàd* dakùiõe karõe !nàdam antar+gataü* su+dhãþ ! <5.80/2> prathamaü* jhiüjhã+nàdaü* ca !vaü÷ã+nàdaü* tataþ param ! <5.80/3> megha+gharghara+bhràmarã ca !ghaõñà+kàüsyaü* tataþ param !!5.80! <5.81/1> turã+bherã+mçd+aïga+àdi+ !+vãõà+nàdaka+dundubhiþ ! <5.81/2> evaü* nànà+vidho* nàdo* !jàyate nityam abhyasàt !!5.81! <5.82/1> an+àhatasya ÷abdasya !tasya ÷abdasya yo* dhvaniþ ! <5.82/2> dhvaner* antar+gataü* jyotir* !jyotir* antar+gataü* manaþ !!5.82! <5.83/1> tasmiüs* tu vilayaü* yàti !tad* viùõoþ paramaü* padam ! <5.83/2> evaü* bhràmarã+saüsiddhiþ !samàdhi+siddhim àpnuyàt !!5.83! <5.84/1> mukhe ca kumbhakaü* kçtvà !bhruvor* antar+gataü* manaþ ! <5.84/2> saütyajya viùayàn sarvàn !mano+mårcchà sukha+pradà !!5.84! <5.85/1> àtmani mana+saüyogàd* !ànandaü* jàyate dhruvam ! <5.85/2> evaü* nànà+vidhà+ànando* !jàyate nityam abhyasàt ! <5.85/3> evam abhyàsa+yogena !samàdhi+siddhim àpnuyàt !!5.85! <5.86/1> bhujaü+ginyàþ ÷vàsa+va÷àd* !a+japà jàyate nanu ! <5.86/2> haü+kàreõa bahir* yàti !saþ+kàreõa vi÷et punaþ !!5.86! <5.87/1> ùañ ÷atàni divà+ràtrau !sahasràõy* eka+viü÷atiþ ! <5.87/2> a+japàü* nàma gàyatrãü* !jãvo* japati sarvadà !!5.87! <5.88/1> måla+àdhàre yathà haüsas* !tathà hi hçdi païka+je ! <5.88/2> tathà nàsà+puña+dvandve !tri+veõã+saügama+àgamam !!5.88! <5.89/1> ùaõ+õavaty+aïgulã+mànaü* !÷arãraü* karma+råpakam ! <5.89/2> dehàd* bahir+gato* vàyuþ !sva+bhàvàd* dvà+da÷a+aïguliþ !!5.89! <5.90/1> ÷ayane ùo+óa÷a+aïgulyo* !bhojane viü÷atis* tathà ! <5.90/2> catur+viü÷a+aïguliþ panthe !nidràyàü* triü÷ad+aïguliþ ! <5.90/3> maithune ùañ+triü÷ad* uktaü* !vyàyàme ca tato* 'dhikam !!5.90! <5.91/1> sva+bhàve 'sya gater* nyåne !param àyuþ pravardhate ! <5.91/2> àyuþ+kùayo* 'dhike prokto* !màrute ca*antaràd* gate !!5.91! <5.92/1> tasmàt pràõe sthite dehe !maraõaü* na*eva jàyate ! <5.92/2> vàyunà ghaña+saübandhe !bhavet kevala+kumbhakaþ !!5.92! <5.93/1> yàvaj+jãvaü* japen* mantram !a+japà+saükhya+kevalam ! <5.93/2> adya+avadhi dhçtaü* saükhyà+ !+vibhramaü* kevalã+kçte !!5.93! <5.94/1> ata* eva hi kartavyaþ !kevalã+kumbhako* naraiþ ! <5.94/2> kevalã ca*a+japà+saükhyà !dvi+guõà ca mana+unmanã !!5.94! <5.95/1> nàsàbhyàü* vàyum àkçùya !kevalaü* kumbhakaü* caret ! <5.95/2> eka+àdika+catuþ+ùaùñiü* !dhàrayet prathame dine !!5.95! <5.96/1> kevalãm aùñadhà kuryàd* !yàme yàme dine dine ! <5.96/2> atha và pa¤cadhà kuryàd* !yathà tat kathayàmi te !!5.96! <5.97/1> pràtar* madhya+ahna+sàya+ahne !madhya+ràtre caturthake ! <5.97/2> tri+saüdhyam atha và kuryàt !sama+màne dine dine !!5.97! <5.98/1> pa¤ca+vàraü* dine vçddhir* !vàra+ekaü* ca dine tathà ! <5.98/2> a+japà+parimàõe @ ca !yàvat siddhiþ prajàyate !!5.98! <5.99/1> pràõa+àyàmaü* kevalãü* nàma !tadà vadati yoga+vit ! <5.99/2> kumbhake kevale siddhe !kiü* na sidhyati bhå+tale !!5.99! <5.100/0> [[iti ÷rã+gheraõóa+saühitàyàü* gheraõóa+caõóa+saüvàde ghata+stha+yoga+prakaraõe pràõa+àyàma+prayogo* nàma pa¤cama+upade÷aþ !!5! ]] <6.1/1> gheraõóa* uvàca: <6.1/11> sthålaü* jyotis* tathà såkùmaü* !dhyànasya tri+vidhaü* viduþ ! <6.1/2> sthålaü* mårtimayaü* proktaü* !jyotis* tejomayaü* tathà ! <6.1/3> såkùmaü* bindumayaü* brahma !kuõóalã para+devatà !!6.1! <6.2/1> svakãya+hçdaye dhyàyet !sudhà+sàgaram uttamam ! <6.2/2> tan+madhye ratna+dvãpaü* tu !su+ratna+vàlukàmayam !!6.2! <6.3/1> catur+dikùu nãpa+taruü* !bahu+puùpa+samanvitam ! <6.3/2> nãpa+upa+vana+saükulair* !veùñitaü* parità @ iva !!6.3! <6.4/1> màlatã+mallikà+jàtã+!+kesarai÷* campakais* tathà ! <6.4/2> pàrijàtaiþ sthala+padmair* !gandhà+modita+diï+mukhaiþ !!6.4! <6.5/1> tan+madhye saüsmared* yogã !kalpa+vçkùaü* mano+ramam ! <6.5/2> catuþ+÷àkhà+catur+vedaü* !nitya+puùpa+phala+anvitam !!6.5! <6.6/1> bhramaràþ kokilàs* tatra !gu¤janti nigadanti ca ! <6.6/2> dhyàyet+tatra sthiro* bhåtvà !mahà+màõikya+maõóapam !!6.6! <6.7/1> tan+madhye tu smared* yogã !paryaïkaü* su+mano+haram ! <6.7/2> tatra*iùña+devatàü* dhyàyed* !yad+dhyànaü* guru+bhàùitam !!6.7! <6.8/1> yasya devasya yad* råpaü* !yathà bhåùaõa+vàhanam ! <6.8/2> tad* råpaü* dhyàyate nityaü* !sthåla+dhyànam idaü* viduþ !!6.8! <6.9/1> sahasra+ara+mahàpadme !karõikàyàü* vicintayet ! <6.9/2> vilagna+sahitaü* padmaü* !dvà+da÷air* dala+saüyutam !!6.9! <6.10/1> ÷ubhra+varõaü* mahà+tejo* !dvà+da÷air* bãja+bhàùitam ! <6.10/2> sa+ha+kùa+ma+va+la+ri+yuü* !haü+sa+÷a+ktiü* yathà+kramam !!6.10! <6.11/1> tan+madhye karõikàyàü* tu !a+ka+tha+àdi+rekhà+trayam ! <6.11/2> ha+la+kùa+koõa+saüyuktaü* !praõavaü* tatra vartate !!6.11! <6.12/1> nàda+bindumayaü* pãñhaü* !dhyàyet tatra mano+haram ! <6.12/2> tatra+upari haü+sa+yugmaü* !pàdukà tatra vartate !!6.12! <6.13/1> dhyàyettatra guruü* devaü* !vi+bhujaü* ca tri+locanam ! <6.13/2> ÷veta+ambara+dharaü* devaü* !÷ukla+gandha+anulepanam !!6.13! <6.14/1> ÷ukla+puùpamayaü* màlyaü* !rakta+÷akti+samanvitam ! <6.14/2> evaü+vidha+guru+dhyànàt !sthåla+dhyànaü* prasidhyati !!6.14! <6.15/1> kathitaü* sthåla+dhyànaü* tu !tejo+dhyànaü* ÷çõuùva me ! <6.15/2> yad+dhyànena yoga+siddhir* !àtma+praty+akùam eva ca ! <6.15/3> måla+àdhàre kuõóalinã !bhuja+ga+àkàra+råpiõã !!6.15! <6.16/1> jãva+àtmà tiùñhati tatra !pradãpa+kalikà+àkçtiþ ! <6.16/2> dhyàyet tejomayaü* brahma !tejo+dhyànaü* tad* eva hi !!6.16! <6.17/1> nàbhi+måle sthitaü* sårya+ !+maõóalaü* vahni+saüyutam ! <6.17/2> dhyàyet tejo* mahad* vyàptaü* !tejo+dhyànaü* tad* eva hi !!6.17! <6.18/1> bhruvor* madhye mana+årdhve ca !yat tejaþ praõava+àtmakam ! <6.18/2> dhyàyej* jvàla+avalã+yuktaü* !tejo+dhyànaü* tad* eva hi !!6.18! <6.19/1> tejo+dhyànaü* ÷rutaü* caõóa !såkùma+dhyànaü* vadàmy* aham ! <6.19/2> bahu+bhàgya+va÷àd* yasya !kuõóalã jàgratã bhavet !!6.19! <6.20/1> àtmanà saha yogena !netra+randhràd* vinirgatà ! <6.20/2> vihared* ràja+màrge ca !ca¤calatvàn* na dç÷yate !!6.20! <6.21/1> ÷àübhavã+mudrayà yogã !dhyàna+yogena sidhyati ! <6.21/2> såkùma+dhyànam idaü* gopyaü* !devànàm api dur+labham !!6.21! <6.22/1> sthåla+dhyànàc* *chata+guõaü* !tejo+dhyànaü* pracakùate ! <6.22/2> tejo+dhyànàl* lakùa+guõaü* !såkùma+dhyànaü* paràt+param !!6.22! <6.23/1> iti te kathitaü* caõóa !dhyàna+yogaü* su+dur+labham ! <6.23/2> àtmà sa+akùàd* bhaved* yasmàt !tasmàd* dhyànaü* vi÷iùyate !!6.23! <6.24/0> [[iti ÷rã+gheraõóa+saühitàyàü* gheraõóa+caõóa+saüvàde ghata+stha+yoge sapta+sàdhane dhyàna+yogo* nàma ùaùñha+upade÷aþ !!6! ]] <7.1/1> gheraõóa* uvàca: <7.1/11> samàdhi÷* ca paraü* tattvaü* !bahu+bhàgyena labhyate ! <7.1/2> guroþ kçpà+prasàdena !pràpyate guru+bhaktitaþ !!7.1! <7.2/1> vidyà+pratãtiþ sva+guru+pratãtir* ! <7.2/2> àtma+pratãtir* manasaþ prabodhaþ ! <7.2/3> dine dine yasya bhavet sa* yogã ! <7.2/4> su+÷obhana+abhyàsam upaiti sadyaþ !!7.2! <7.3/1> ghañàd* bhinnaü* manaþ kçtvà !aikyaü* kuryàt para+àtmani ! <7.3/2> samàdhiü* taü* vijànãyàn* !mukta+saüj¤o* da÷à+àdibhiþ !!7.3! <7.4/1> ahaü* brahma na ca*anyo* 'smi !brahma*eva*ahaü* na ÷oka+bhàk ! <7.4/2> sac+cid+ànanda+råpo* 'haü* !nitya+muktaþ sva+bhàvavàn !!7.4! <7.5/1> ÷àübhavyà ca*eva khe+caryà !bhràmaryà yoni+mudrayà ! <7.5/2> dhyànaü* nàdaü* rasa+ànandaü* !laya+siddhi÷* catur+vidhà !!7.5! <7.6/1> pa¤cadhà bhakti+yogena !mano+mårcchà ca ùaó+vidhà ! <7.6/2> ùaó+vidho* 'yaü* ràja+yogaþ !praty+ekam avadhàrayet !!7.6! <7.7/1> ÷àübhavãü* mudrikàü* kçtvà !àtma+praty+akùam ànayet ! <7.7/2> bindu brahmamayaü* dçùñvà !manas* tatra niyojayet !!7.7! <7.8/1> kha+madhye kuru ca*àtmànam !àtma+madhye ca khaü* kuru ! <7.8/2> àtmànaü* khamayaü* dçùñvà !na kiü+cid* api bàdhyate ! <7.8/3> sad+ànandamayo* bhåtvà !samàdhi+stho* bhaven* naraþ !!7.8! <7.9/1> khe+carã+mudrà+sàdhanàd* !rasanà* årdhva+gatà yadà ! <7.9/2> tadà samàdhi+siddhiþ syàd* !*dhitvà sàdhàraõa+kriyàm !!7.9! <7.10/1> anilaü* manda+vegena !bhràmarã+kumbhakaü* caret ! <7.10/2> mandaü* mandaü* recayed* vàyuü* !bhçïga+nàdaü* tato* bhavet !!7.10! <7.11/1> antaþ+sthaü* bhramarã+nàdaü* !÷rutvà tatra mano* nayet ! <7.11/2> samàdhir* jàyate tatra !ànandaþ so* 'ham ity* ataþ !!7.11! <7.12/1> yoni+mudràü* samàsàdya !svayaü* ÷aktimayo* bhavet ! <7.12/2> su+÷çïgàra+rasena*eva !viharet parama+àtmani !!7.12! <7.13/1> ànandamayaþ saübhåtvà !aikyaü* brahmaõi saübhavet ! <7.13/2> ahaü* brahmeti ca*a+dvaitaü* !samàdhis* tena jàyate !!7.13! <7.14/1> svakãya+hçdaye dhyàyed* !iùña+deva+sva+råpakam ! <7.14/2> cintayed* bhakti+yogena !parama+àhlàda+pårvakam !!7.14! <7.15/1> ànanda+a÷ru+pulakena !da÷à+a+bhàvaþ prajàyate ! <7.15/2> samàdhiþ saübhavet tena !saübhavec* ca mana+unmanã !!7.15! <7.16/1> mano+mårcchàü* samàsàdya !mana* àtmani yojayet ! <7.16/2> para+àtmanaþ samàyogàt !samàdhiü* samavàpnuyàt !!7.16! <7.17/1> iti te kathitaü* caõóa !samàdhir* mukti+lakùaõam ! <7.17/2> ràja+yogaþ samàdhiþ syàd* !eka+àtmany* eva sàdhanam ! <7.17/3> unmanã saha+ja+avasthà !sarve ca*eka+àtma+vàcakàþ !!7.17! <7.18/1> jale viùõuþ sthale viùõur* !viùõuþ parvata+mastake ! <7.18/2> jvàlà+màla+àkule viùõuþ !sarvaü* viùõumayaü* jagat !!7.18! <7.19/1> bhå+caràþ khe+carà÷* ca*amã !yàvanto* jãva+jantavaþ ! <7.19/2> vçkùa+gulma+latà+vallã+ !+tçõa+àdyà* vàri parvatàþ ! <7.19/3> sarvaü* brahma vijànãyàt !sarvaü* pa÷yati ca*àtmani !!7.19! <7.20/1> àtmà ghata+stha+caitanyam !a+dvaitaü* ÷à÷vataü* param ! <7.20/2> ghañàd* bhinnataraü* j¤ànaü* !vãta+ràgaü* vi+vàsanam !!7.20! <7.21/1> evaü+vidhiþ samàdhiþ syàt !sarva+saükalpa+varjitaþ ! <7.21/2> sva+dehe putra+dàra+àdi+ !+bàndhaveùu dhana+àdiùu ! <7.21/3> sarveùu nir+mamo* bhåtvà !samàdhiü* samavàpnuyàt !!7.21! <7.22/1> laya+a+mçtaü* paraü* tattvaü* !÷iva+uktaü* vi+vidhàni ca ! <7.22/2> teùàü* saükùepam àdàya !kathitaü* mukti+lakùaõam !!7.22! <7.23/1> iti te kathita÷* caõóa !samàdhir* dur+labhaþ paraþ ! <7.23/2> yaü* j¤àtvà na punar+janma !jàyate bhåmi+maõóale !!7.23! <7.24/0> [[iti ÷rã+gheraõóa+saühitàyàü* gheraõóa+caõóa+saüvàde ghata+stha+yoga+sàdhane yogasya sapta+sàre samàdhi+yogo* nàma saptama+upade÷aþ samàptaþ !!7! ]]