Gheranda-Samhita Electronic text based on the edition: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). Input by Peter Thomi, edited by Peter Schreiner Plain text version For input conventions etc. see introduction to the analytic version (TUSTEP conventions). <1.0/1> आदीश्वराय प्रणनामि तस्मै ! <1.0/2> येनोपदिष्टा हठयोगविद्या ! <1.0/3> विराजते प्रोन्नतराजयोगम् ! <1.0/4> आरोढुम् इच्छोर् अधिरोहिणीव !!1.0! <1.1/1> एकदा चण्डकापालिर् गत्वा घेरण्डकुट्टिरम् ! <1.1/2> प्रणम्य विनयाद् भक्त्या घेरण्डं परिपृच्छ्हति !!1.1! <1.2/1> चण्डकापालिर् उवाच: घटस्थयोगं योगेश तत्त्वज्ञानस्य कारणम् ! <1.2/2> इदानीं श्रोतुम् इच्छामि योगेश्वर वद प्रभो !!1.2! <1.3/1> घेरण्ड उवाच: साधु साधु महाबाहो यन् मां त्वं परिपृच्छसि ! <1.3/2> कथयामि हि ते तत्त्वं सावधानो ऽवधारय !!1.3! <1.4/1> नास्ति मायासमः पाशो नास्ति योगात् परं बलम् ! <1.4/2> न हि ज्ञानात् परो बन्धुर् नाहंकारात् परो रिपुः !!1.4! <1.5/1> अभ्यासात् कादिवर्णादेर् यथा शास्त्राणि बोधयेत् ! <1.5/2> तथा योगं समासाद्य तत्त्वज्ञानं च लभ्यते !!1.5! <1.6/1> सुकृतैर् दुष्कृतैः कार्यैर् जायते प्राणिनां घटः ! <1.6/2> घटाद् उत्पद्यते कर्म घटयन्त्रं यथा भ्रमेत् !!1.6! <1.7/1> ऊर्ध्वाधो भ्रमते यद्वद् घटयन्त्रं गवां वशात् ! <1.7/2> तद्वत् कर्मवशाज् जीवो भ्रमते जन्ममृत्युना !!1.7! <1.8/1> आमकुम्भ इवाम्भःस्थो जीर्यमाणः सदा घटः ! <1.8/2> योगानलेन संदह्य घटशुद्धिं समाचरेत् !!1.8! <1.9/1> शोधनं दृढता चैव स्थैर्यं धैर्यं च लाघवम् ! <1.9/2> प्रत्यक्षं च निर्लिप्तं च घतस्थं सप्तसाधनम् !!1.9! <1.10/1> षट्कर्मणा शोधनं च आसनेन भवेद् दृढम् ! <1.10/2> मुद्रया स्थिरता चैव प्रत्याहारेण धैर्यता !!1.10! <1.11/1> प्राणायामाल् लाघवं च ध्यानात् प्रत्यक्षम् आत्मनि ! <1.11/2> समाधिना निर्लिप्तं च मुक्तिर् एव न संशयः !!1.11! <1.12/1> धौतिर् वस्तिस् तथा नेतिर् लौलिकी त्राटकं तथा ! <1.12/2> कपालभातिश् चैतानि षट्कर्माणि समाचरेत् !!1.12! <1.13/1> अन्तर्धौतिर् दन्तधौतिर् हृद्धौतिर् मूलशोधनम् ! <1.13/2> धौत्यश् चतुर्विधा प्रोक्ता घटं कुर्वन्ति निर्मलम् !!1.13! <1.14/1> वातसारं वारिसारं वह्निसारं बहिष्कृतम् ! <1.14/2> घटस्य निर्मलार्थाय ह्य् अन्तर्धौतिश् चतुर्विधा !!1.14! <1.15/1> काकचञ्चूवद् आस्येन पिबेद् वायुं शनैः शनैः ! <1.15/2> चालयेद् उदरं पश्चाद् वर्त्मना रेचयेच् छनैः !!1.15! <1.16/1> वातसारं परं गोप्यं देहनिर्मलकारकम् ! <1.16/2> सर्वरोगक्षयकरं देहानलविवर्धकम् !!1.16! <1.17/1> आकण्ठं पूरयेद् वारि वक्त्रेण च पिबेच् छनैः ! <1.17/2> चालयेद् उदरेणैव चोदराद् रेचयेद् अधः !!1.17! <1.18/1> वारिसारं परं गोप्यं देहनिर्मलकारकम् ! <1.18/2> साधयेद् यः प्रयत्नेन देवदेहं प्रपद्यते !!1.18! <1.19/1> वारिसारं परां धौतिं साधयेद् यः प्रयत्नतः ! <1.19/2> मलदेहं शोधयित्वा देवदेहं प्रपद्यते !!1.19! <1.20/1> नाभिग्रन्थिं मेरुपृष्ठे शतवारं च कारयेत् ! <1.20/2> उदरामयजं त्यक्त्वा जाठराग्निं विवर्धयेत् ! <1.20/3> वह्निसारम् इयं धौतिर् योगिनां योगसिद्धिदा !!1.20! <1.21/1> एषा धौतिः परा गोप्या न प्रकाश्या कदाचन ! <1.21/2> केवलं धौतिमात्रेण देवदेहो भवेद् ध्रुवम् !!1.21! <1.22/1> काकीमुद्रां साधयित्वा पूरयेद् उदरं महत् ! <1.22/2> धारयेद् अर्धयामं तु चालयेद् अधवर्त्मना ! <1.22/3> एषा धौतिः परा गोप्या न प्रकाश्या कदाचन !!1.22! <1.23/1> नाभिमग्नजले स्थित्वा शक्तिनाडीं विमर्जयेत् ! <1.23/2> काराभ्यां क्षालयेन् नाडीं यावन् मलविसर्जनम् !!1.23! <1.24/1> तावत् प्रक्षाल्य नाडीं च उदरे वेशयेत् पुनः ! <1.24/2> इदं प्रक्षालनं गोप्यं देवानाम् अपि दुर्लभम् ! <1.24/3> केवलं धौतिमात्रेण देवदेहो भवेद् ध्रुवम् !!1.24! <1.25/1> याम् आर्धधारणाशक्तिं यावन् न साधयेन् नरः ! <1.25/2> बहिष्कृतं महाधौती तावन् नैव तु जायते !!1.25! <1.26/1> दन्तमूलं जिह्वामूलं रन्ध्रं च कर्णयुग्मयोः ! <1.26/2> कपालरन्ध्रं पञ्चेति@ दन्तधौतिर्विधीयते !!1.26! <1.27/1> खदिरेण रसेनाथ मृत्तिकया च शुद्धया ! <1.27/2> मार्जयेद् दन्तमूलं च यावत् किल्बिषम् आहरेत् !!1.27! <1.28/1> दन्तमूलं परा धौतिर् योगिनां योगसाधने ! <1.28/2> नित्यं कुर्यात् प्रभाते च दन्तरक्षाय योगवित् ! <1.28/3> दन्तमूलं धारणादि+ !कार्येषु योगिनां यतः !!1.28! <1.29/1> अथातः संप्रवक्ष्यामि जिह्वाशोधनकारणम् ! <1.29/2> जरामरणरोगादीन् नाशयेद् दीर्घलम्बिका !!1.29! <1.30/1> तर्जनीमध्यमानामा अङ्गुलित्रययोगतः ! <1.30/2> वेशयेद् गलमध्ये तु मार्जयेल् लम्बिकामलम् ! <1.30/3> शनैः शनैर् मार्जयित्वा कफदोषं निवारयेत् !!1.30! <1.31/1> मार्जयेन् नवनीतेन दोहयेच् च पुनः पुनः ! <1.31/2> तदग्रं लौहयन्त्रेण कर्षयित्वा पुनः पुनः !!1.31! <1.32/1> नित्यं कुर्यात् prayatnena raver udayake ÷take ! <1.32/2> एवं कृते तु नित्ये च लम्बिका दीर्घतां गता !!1.32! <1.33/1> तर्जन्यङ्गुल्यग्रयोगान्@ मार्जयेत् कर्णरन्ध्रयोः ! <1.33/2> नित्यम् अभ्यासयोगेन नादान्तरं प्रकाशनम् !!1.33! <1.34/1> वृद्धाङ्गुष्ठेन दक्षेण मर्दयेद् भालरन्ध्रकम् ! <1.34/2> एवम् अभ्यासयोगेन कफदोषं निवारयेत् !!1.34! <1.35/1> नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते ! <1.35/2> निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने !!1.35! <1.36/1> हृद्धौतिं त्रिविधां कुर्याद् दण्डवमनवाससा !!1.36! <1.37/1> रम्भादण्डं हरिद्दण्डं वेत्रदण्डं तथैव च ! <1.37/2> हृन्मध्ये चालयित्वा तु पुनः प्रत्याहरेच् छनैः !!1.37! <1.38/1> कफपित्तं तथा क्लेदं रेचयेद् ऊर्ध्ववर्त्मना ! <1.38/2> दण्डधौतिविधानेन हृद्रोगं नाशयेद् ध्रुवम् !!1.38! <1.39/1> भोजनान्ते पिबेद् वारि आकर्णपूरितं सुधीः ! <1.39/2> ऊर्ध्वदृष्टिं क्षणं कृत्वा तज् जलं वमयेत् पुनः ! <1.39/3> नित्यम् अभ्यासयोगेन कफपित्तं निवारयेत् !!1.39! <1.40/1> एकोनविंशतिः हस्तः पञ्चविंशति वै तथा ! <1.40/2> चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर् ग्रसेत् ! <1.40/3> पुनः प्रत्याहरेद् एतत् प्रोच्यते धौतिकर्मकम् !!1.40! <1.41/1> गुल्मज्वरप्लीहाकुष्ठ+ !कफपित्तं विनश्यति ! <1.41/2> आरोग्यं बलपुष्टिश् च भवेत् तस्य दिने दिने !!1.41! <1.42/1> अपानक्रूरता तावद् यावन्मूलं न शोधयेत् ! <1.42/2> तस्मात् सर्वप्रयत्नेन मूलशोधनम् आचरेत् !!1.42! <1.43/1> पीतमूलस्य दण्डेन मध्यमाङ्गुलिनापि वा ! <1.43/2> यत्नेन क्षालयेद् गुह्यं वारिणा च पुनः पुनः !!1.43! <1.44/1> वारयेत् कोष्ठकाठिन्यम् आमाजीर्णं निवारयेत् ! <1.44/2> कारणं कान्तिपुष्ट्योश् च दीपनं वह्निमण्डलम् !!1.44! <1.45/1> जलवस्तिः शुष्कवस्तिर् वस्ती च द्विविधौ स्मृतौ ! <1.45/2> जलवस्तिं जले कुर्याच् छुष्कवस्तिं क्षितौ सदा !!1.45! <1.46/1> नाभिमग्नजले पायु+ !न्यस्तनालोत्कटासनः ! <1.46/2> आकुञ्चनं प्रकाशं च जलवस्तिं समाचरेत् !!1.46! <1.47/1> प्रमेहं च गुदावर्तं क्रूरवायुं निवारयेत् ! <1.47/2> भवेत् स्वच्छन्ददेहश् च कामदेवसमो भवेत् !!1.47! <1.48/1> वस्तिं पश्चिमतानेन चालयित्वा शनैः शनैः ! <1.48/2> अश्विनीमुद्रया पायुम् आकुञ्चयेत् प्रकाशयेत् !!1.48! <1.49/1> एवम् अभ्यासयोगेन कोष्ठदोषो न विद्यते ! <1.49/2> विवर्धयेज् जाठराग्निम् आमवातं विनाशयेत् !!1.49! <1.50/1> वितस्तिमानं सूक्ष्मसूत्रं नासानाले प्रवेशयेत् ! <1.50/2> मुखान् निर्गमयेत् पश्चात् प्रोच्यते नेतिकर्मकम् !!1.50! <1.51/1> साधनान् नेतिकर्मापि खेचरीसिद्धिम् आप्नुयात् ! <1.51/2> कफदोषा विनश्यन्ति दिव्यदृष्टिः प्रजायते !!1.51! <1.52/1> अमन्दवेगं तुन्दं च भ्रामयेद् उभपार्श्वयोः ! <1.52/2> सर्वरोगान् निहन्तीह देहानलविवर्धनम् !!1.52! <1.53/1> निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत् ! <1.53/2> यावद् अश्रू निपतते त्राटकं प्रोच्यते बुधैः !!1.53! <1.54/1> एवम् अभ्यासयोगेन शांभवी जायते ध्रुवम् ! <1.54/2> न जायते नेत्ररोगः दिव्यदृष्टिप्रदायकम् !!1.54! <1.55/1> वामक्रमेण व्युत्क्रमेण शीत्क्रमेण विशेषतः ! <1.55/2> भालभातिं त्रिधा कुर्यात् कफदोषं निवारयेत् !!1.55! <1.56/1> इडया पूरयेद् वायुं रेचयेत् पिङ्गला पुनः ! <1.56/2> पिङ्गलया पूरयित्वा पुनश् चन्द्रेण रेचयेत् !!1.56! <1.57/1> पूरकं रेचकं कृत्वा वेगेन न तु चालयेत् ! <1.57/2> एवम् अभ्यासयोगेन कफदोषं निवारयेत् !!1.57! <1.58/1> नासाभ्यां जलम् आकृष्य पुनर् वक्त्रेण रेचयेत् ! <1.58/2> पायं पायं प्रकुर्वंश् चेच् छ्लेष्मदोषं निवारयेत् !!1.58! <1.59/1> शीत्कृत्य पीत्वा वक्त्रेण नासानलैर् विरेचयेत् ! <1.59/2> एवम् अभ्यासयोगेन कामदेवसमो भवेत् !!1.59! <1.60/1> न जायते वार्द्धकं च ज्वरो नैव प्रजायते ! <1.60/2> भवेत् स्वच्छन्ददेहश् च कफदोषं निवारयेत् !!1.60! <1.61/0> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगे षट्कर्मसाधनं नाम प्रथमोपदेशः !!1! ]] <2.1/1> घेरण्ड उवाच: <2.1/11> आसनानि समस्तानि यावन्तो जीवजन्तवः ! <2.1/2> चतुरशीति लक्षाणि शिवेन कथितं पुरा !!2.1! <2.2/1> तेषां मध्ये विशिष्टानि षोडशोनं शतं कृतम् ! <2.2/2> तेषां मध्ये मर्त्यलोके द्वात्रिंशद् आसनं शुभम् !!2.2! <2.3/1> सिद्धं पद्मं तथा भद्रं मुक्तं वज्रं च स्वस्तिकम् ! <2.3/2> सिंहं च गोमुखं वीरं धनुरासनम् एव च !!2.3! <2.4/1> मृतं गुप्तं तथा मात्स्यं मत्स्येन्द्रासनम् एव च ! <2.4/2> गोरक्षं पश्चिमोत्तानम् उत्कटं संकटं तथा !!2.4! <2.5/1> मयूरं कुक्कुटं कूर्मं तथा उत्तानकूर्मकम् ! <2.5/2> उत्तानमण्डुकं वृक्षं मण्डूकं गरुडं वृषम् !!2.5! <2.6/1> शलभं मकरं चोष्ट्रं भुजंगं च योगासनम् ! <2.6/2> द्वात्रिंशद् आसनान्य् एव मर्त्यलोके च सिद्धिदा !!2.6! <2.7/1> योनिस्थानकम् अङ्घ्रिमूलघटितं संपीड्य गुल्फेतरं ! <2.7/11> मेढ्रोपर्य् अथ संनिधाय चिबुकं कृत्वा हृदि स्थापितम् ! <2.7/2> स्थाणुः संयमितेन्द्रियो ऽचलदृशा पश्यन् भ्रुवोर् अन्तरे ! <2.7/3> एतन् मोक्षकपाटभेदनकरं सिद्धासनं प्रोच्यते !!2.7! <2.8/1> वामोर् ऊपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा ! <2.8/11> दक्षोर् ऊपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम् ! <2.8/2> अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद् ! <2.8/3> एतद् व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते !!2.8! <2.9/1> गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ@ ! <2.9/2> पादाङ्गुष्ठौ कराभ्यां च धृत्वा च पृष्ठदेशतः !!2.9! <2.10/1> जालंधरं समासाद्य नासाग्रम् अवलोकयेत् ! <2.10/2> भद्रासनं भवेद् एतत् सर्वव्याधिविनाशकम् !!2.10! <2.11/1> पायुमूले वामगुल्फं दक्षगुल्फं तथोपरि ! <2.11/2> शिरोग्रीवासमे काये@ मुक्तासनं तु सिद्धिदम् !!2.11! <2.12/1> जङ्घयोर् वज्रवत् कृत्वा गुदपार्श्वे पदाव् उभौ ! <2.12/2> वज्रासनं भवेद् एतद् योगिनां सिद्धिदायकम् !!2.12! <2.13/1> जानूर्वोर् अन्तरे कृत्वा योगी पादतले उभे ! <2.13/2> ऋजुकायः समासीनः स्वस्तिकं तत् प्रचक्षते !!2.13! <2.14/1> गुल्फौ च वृषणस्याधो व्युत्क्रमेणोर्ध्वतां गतौ ! <2.14/2> चितिमूलौ भूमिसंस्थौ करौ च जानुनोपरि !!2.14! <2.15/1> व्यात्तवक्त्रो जलंध्रेण नासाग्रम् अवलोकयेत् ! <2.15/2> सिंहासनं भवेद् एतत् सर्वव्याधिविनाशकम् !!2.15! <2.16/1> पादौ भूमौ च संस्थाप्य पृष्ठपार्श्वे निवेशयेत् ! <2.16/2> स्थिरकायं समासाद्य गोमुखं गोमुखाकृति !!2.16! <2.17/1> एकपादम् अथैकस्मिन् विन्यसेद् ऊरुसंस्थितम् ! <2.17/2> इतरस्मिंस् तथा पश्चाद् वीरासनम् इतीरितम् !!2.17! <2.18/1> प्रसार्य पादौ भुवि दण्डरूपौ ! <2.18/11> करौ च पृष्ठं धृतपादयुग्मम् ! <2.18/2> कृत्वा धनुस्तुल्यविवर्तिताङ्गं ! <2.18/3> निगद्यते वै धनुरासनं तत् !!2.18! <2.19/1> उत्तानं शववद् भूमौ शयानं तु शवासनम् ! <2.19/2> शवासनं श्रमहरं चित्तविश्रान्तिकारणम् !!2.19! <2.20/1> जानूर्वोर् अन्तरे पादौ कृत्वा पादौ च गोपयेत् ! <2.20/2> पादौपरि च संस्थाप्य गुदं गुप्तासनं विदुः !!2.20! <2.21/1> मुक्तपद्मासनं कृत्वा उत्तानशयनं चरेत् ! <2.21/2> कूर्पराभ्यां शिरो वेष्ट्य मत्स्यासनं तु रोगहा !!2.21! <2.22/1> उदरे पश्चिमं@ तानं कृत्वा तिष्ठति यत्नतः ! <2.22/2> नम्राङ्गं वामपदं हि दक्षजानूपरि न्यसेत् !!2.22! <2.23/1> तत्र याम्यं कूर्परं च याम्यकरे च वक्त्रकम् ! <2.23/2> भ्रुवोर् मध्ये गता दृष्टिः पीठं मत्स्येन्द्रम् उच्यते !!2.23! <2.24/1> जानूर्वोर् अन्तरे पादौ उत्तानौ व्यक्तसंस्थितौ ! <2.24/2> गुल्फौ चाच्छाद्य हस्ताभ्याम् उत्तानाभ्यं प्रयत्नतः !!2.24! <2.25/1> कण्ठसंकोचनं कृत्वा नासाग्रम् अवलोकयेत् ! <2.25/2> गोरक्षासनम् इत्य् आहुर् योगिनां सिद्धिकारणम् !!2.25! <2.26/1> प्रसार्य पादौ भुवि दण्डरूपौ ! <2.26/2> संन्यस्तभालं चितियुग्ममध्ये ! <2.26/3> यत्नेन पादौ च धृतौ कराभ्यां ! <2.26/4> योगेन्द्रपीठं पश्चिमतानम् आहुः !!2.26! <2.27/1> अङ्गुष्ठाभ्याम् अवष्टभ्य धरां गुल्फौ च खे गतौ ! <2.27/2> तत्रोपरि गुदं न्यसेद् विज्ञेयम् उत्कटासनम् !!2.27! <2.28/1> वामपादचितेर् मूलं संन्यस्य धरणीतले ! <2.28/2> पाददण्डेन याम्येन वेष्टयेद् वामपादकम् ! <2.28/3> जानुयुग्मे करयुग्मम् एतत् संकटम् आसनम् !!2.28! <2.29/1> धराम् अवष्टभ्य करद्वयाभ्यां ! <2.29/2> तत् कूर्परे स्थापितनाभिपार्श्वम् ! <2.29/3> उच्चासने दण्डवद् उत्थितः खे ! <2.29/4> मयूरम् एतत् प्रवदन्ति पीठम् !!2.29! <2.30/1> बहुकदशनभुक्तं भस्म कुर्याद् अशेषं ! <2.30/2> जनयति जठराग्निं जारयेत् कालकूटम् ! <2.30/3> हरति सकलरोगान् आशु गुल्मज्वरादीन् ! <2.30/4> भवति विगतदोषं ह्य् आसनं श्रीमयूरम् !!2.30! <2.31/1> पद्मासनं समासाद्य जानूर्वोर् अन्तरे करौ ! <2.31/2> कूर्पराभ्यां समासीनो मञ्चस्थः कुक्कुटासनम् !!2.31! <2.32/1> गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ ! <2.32/2> ऋजुकायशिरोग्रीवं कूर्मासनम् इतीरितम् !!2.32! <2.33/1> कुक्कुटासनबन्धस्थं कराभ्यां धृतकन्धरम् ! <2.33/2> खगकूर्मवद् उत्तानम् एतद् उत्तानकूर्मकम् !!2.33! <2.34/1> पादतलौ पृष्ठदेशे अङ्गुष्ठौ द्वौ च संस्पृशेत् ! <2.34/2> जानुयुग्मं पुरस्कृत्य साधयेन् मण्डुकासनम् !!2.34! <2.35/1> मण्डूकासनबन्धस्थं कूर्पराभ्यां धृतं शिरः ! <2.35/2> एतद् भेकवद् उत्तानम् एतद् उत्तानमण्डुकम् !!2.35! <2.36/1> वामोरुमूलदेशे च याम्यं पादं निधाय तु ! <2.36/2> तिष्ठति वृक्षवद् भूमौ वृक्षासनम् इदं विदुः !!2.36! <2.37/1> जङ्घोरुभ्यां धरां पीड्य स्थिरकायो द्विजानुना ! <2.37/2> जानूपरि करयुग्मं गरुडासनम् उच्यते !!2.37! <2.38/1> याम्यगुल्फे पायुमूलं वामभागे पदेतरम् ! <2.38/2> विपरीतं स्पृशेद् भूमिं वृषासनम् इदं भवेत् !!2.38! <2.39/1> अध्यास्य शेते पदयुग्मवक्षे ! <2.39/2> भूमिम् अवष्टभ्य करद्वयाभ्याम् ! <2.39/3> पादौ च शून्ये च वितस्ति चोर्ध्वं ! <2.39/4> वदन्ति पीठं शलभं मुनीन्द्राः !!2.39! <2.40/1> अध्यास्य शेते हृदयं निधाय ! <2.40/2> भूमौ च पादौ प्रविसार्यमाणौ ! <2.40/3> शिरश् च धृत्वा करदण्डयुग्मे ! <2.40/4> देहाग्निकारं मकरासनं तत् !!2.40! <2.41/1> अध्यास्य शेते पदयुग्मम् अस्तं@ ! <2.41/11> पृष्ठे निधायापि धृतं कराभ्याम् ! <2.41/2> आकुञ्च्य सम्यग् घ्य् उदरास्यगण्डम्@ ! <2.41/3> उष्ट्रं च पीठं यतयो वदन्ति !!2.41! <2.42/1> अङ्गुष्ठनाभिपर्यन्तम् अधो भूमौ च विन्यसेत् ! <2.42/2> करतलाभ्यां धरां धृत्वा ऊर्ध्वं शीर्षं फणीव हि !!2.42! <2.43/1> देहाग्निर् वर्धते नित्यं सर्वरोगविनाशनम् ! <2.43/2> जागर्ति भुजगी देवी साधनाद् भुजंगासनम् !!2.43! <2.44/1> उत्तानौ चरणौ कृत्वा संस्थाप्य जानुनोपरि ! <2.44/2> आसनोपरि संस्थाप्य उत्तानं करयुग्मकम् !!2.44! <2.45/1> पूरकैर् वायुम् आकृष्य नासाग्रम् अवलोकयेत् ! <2.45/2> योगासनं भवेद् एतद् योगिनां योगसाधने !!2.45! <2.46/0> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोग आसनप्रयोगो नाम द्वितीयोपदेशः !!2! ]] <3.1/1> घेरण्ड उवाच: महामुद्रा नभोमुद्रा उड्डीयानं जलंधरम् ! <3.1/2> मूलबन्धं महाबन्धं महावेधश् च खेचरी !!3.1! <3.2/1> विपरीतकरणी योनिर् वज्रोली शक्तिचालनी ! <3.2/2> तडागी माण्डुकी मुद्रा शांभवी पञ्चधारणा !!3.2! <3.3/1> अश्विनी पाशिनी काकी मातङ्गी च भुजंगिनी ! <3.3/2> पञ्चविंशतिमुद्राश् च सिद्धिदा इह योगिनाम् !!3.3! <3.4/1> मुद्राणां पटलं देवि कथितं तव संनिधौ ! <3.4/2> येन विज्ञातमात्रेण सर्वसिद्धिः प्रजायते !!3.4! <3.5/1> गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् ! <3.5/2> प्रीतिदं योगिनां चैव दुर्लभं मरुताम् अपि !!3.5! <3.6/1> पायुमूलं वामगुल्फे संपीड्य दृढयत्नतः ! <3.6/2> याम्यपादं प्रसार्याथ कराभ्यां धृतपदाङ्गुलिः !!3.6! <3.7/1> कण्ठसंकोचनं कृत्वा भ्रुवोर् मध्ये निरीक्षयेत् ! <3.7/2> पूरकैर् वायुं संपूर्य महामुद्रा निगद्यते !!3.7! <3.8/1> वलितं पलितं चैव जरां@ मृत्युं निवारयेत् ! <3.8/2> क्षयकासं गुदावर्तं प्लीहाजीर्णं ज्वरं तथा ! <3.8/3> नाशयेत् सर्वरोगांश् च महामुद्राभिसेवनात् !!3.8! <3.9/1> यत्र यत्र स्थितो योगी सर्वकार्येषु सर्वदा ! <3.9/2> ऊर्ध्वजिह्वः स्थिरो भूत्वा धारयेत् पवनं सदा ! <3.9/3> नभोमुद्रा भवेद् एषा योगिनां रोगनाशिनी !!3.9! <3.10/1> उदरे पश्चिमं तानं नाभेर् ऊर्ध्वं तु कारयेत् ! <3.10/2> उड्डीनं कुरुते यस्माद् अविश्रान्तं महाखगः ! <3.10/3> उड्डीयानं त्व् असौ बन्धो मृत्युमातंगकेसरी !!3.10! <3.11/1> समग्राद् बन्धनाद् ध्य् एतद् उड्डीयानं विशिष्यते ! <3.11/2> उड्डीयाने समभ्यस्ते मुक्तिः स्वाभाविकी भवेत् !!3.11! <3.12/1> कण्ठसंकोचनं कृत्वा चिबुकं हृदये न्यसेत् ! <3.12/2> जालंधरे कृते बन्धे षोडशाधारबन्धनम् ! <3.12/3> जालंधरमहामुद्रा मृत्योश् च क्षयकारिणी !!3.12! <3.13/1> सिद्धं जालंधरं बन्धं योगिनां सिद्धिदायकम् ! <3.13/2> षण्मासम् अभ्यसेद् यो हि स सिद्धो नात्र संशयः !!3.13! <3.14/1> पार्ष्णिना वामपादस्य योनिम् आकुञ्चयेत् ततः ! <3.14/2> नाभिग्रन्थिं मेरुदण्डे संपीड्य यत्नतः सुधीः !!3.14! <3.15/1> मेढ्रं दक्षिणगुल्फेन दृढबन्धं समाचरेत् ! <3.15/2> नाभेर् ऊर्ध्वम् अधश् चापि तानं कुर्यात् प्रयत्नतः ! <3.15/3> जराविनाशिनी मुद्रा मूलबन्धो निगद्यते !!3.15! <3.16/1> संसारसागरं तर्तुम् अभिलषति यः पुमान् ! <3.16/2> विरले सुगुप्तो भूत्वा मुद्राम् एतां समभ्यसेत् !!3.16! <3.17/1> अभ्यासाद् बन्धनस्यास्य मरुत्सिद्धिर् भवेद् ध्रुवम् ! <3.17/2> साधयेद् यत्नतस् तर्हि मौनी तु विजितालसः !!3.17! <3.18/1> वामपादस्य गुल्फेन पायुमूलं निरोधयेत् ! <3.18/2> दक्षपादेन तद् गुल्फं संपीड्य यत्नतः सुधीः !!3.18! <3.19/1> शनैः शनैश् चालयेत् पार्ष्णिं योनिम् आकुञ्चयेच् छनैः ! <3.19/2> जालंधरे धारयेत् प्राणं महाबन्धो निगद्यते !!3.19! <3.20/1> महाबन्धः परो बन्धो जरामरणनाशनः ! <3.20/2> प्रसादाद् अस्य बन्धस्य साधयेत् सर्ववाञ्छितम् !!3.20! <3.21/1> रूपयौवनलावण्यं नारीणां पुरुषं विना ! <3.21/2> मूलबन्धमहाबन्धौ महावेधं विना तथा !!3.21! <3.22/1> महाबन्धं समासाद्य उड्डानकुम्भकं चरेत् ! <3.22/2> महावेधः समाख्यातो योगिनां सिद्धिदायकः !!3.22! <3.23/1> महाबन्धमूलबन्धौ महावेधसमन्वितौ ! <3.23/2> प्रत्यहं कुरुते यस् तु स योगी योगवित्तमः !!3.23! <3.24/1> न मृत्युतो भयं तस्य न जरा तस्य विद्यते ! <3.24/2> गोपनीयः प्रयत्नेन वेधो यं योगिपुंगवैः !!3.24! <3.25/1> जिह्वाधो नाडीं संछित्य रसनां चालयेत् सदा ! <3.25/2> दोहयेन् नवनीतेन लौहयन्त्रेण कर्षयेत् !!3.25! <3.26/1> एवं नित्यं समभ्यासाल् लम्बिका दीर्घतां व्रजेत् ! <3.26/2> यावद्गच्छेद्भ्रुवोर्मध्ये तदा सिध्यति खेचरी !!3.26! <3.27/1> रसनां तालुमध्ये तु शनैः शनैः प्रवेशयेत् ! <3.27/2> कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ! <3.27/3> भ्रुवोर् मध्ये गता दृष्टिर् मुद्रा भवति खेचरी !!3.27! <3.28/1> न च मूर्च्छा क्षुधा तृष्णा नैवालस्यं प्रजायते ! <3.28/2> न च रोगो जरा मृत्युर् देवदेहं प्रपद्यते !!3.28! <3.29/1> न चाग्निर् दहते गात्रं न शोषयति मारुतः ! <3.29/2> न देहं क्लेदयन्त्य् आपो दंशयेन् न भुजंगमः !!3.29! <3.30/1> लावण्यं च भवेद् गात्रे समाधिर् जायते ध्रुवम् ! <3.30/2> कपालवक्त्रसंयोगे रसना रसम् आप्नुयात् !!3.30! <3.31/1> नानाविधिसमुद्भूतम् आनन्दं च दिने दिने ! <3.31/2> आदौ लवणक्षारं च ततस् तिक्तकषायकम् !!3.31! <3.32/1> नवनीतं घृतं क्षीरं दधितक्रमधूनि च ! <3.32/2> द्राक्षारसं च पीयूषं जायते रसनोदकम् !!3.32! <3.33/1> नाभिमूले वसेत् सूर्यस् तालुमूले च चन्द्रमाः ! <3.33/2> अमृतं ग्रसते सूर्यस् ततो मृत्युवशो नरः !!3.33! <3.34/1> ऊर्ध्वं च योजयेत् सूर्यं चन्द्रं च अध आनयेत् ! <3.34/2> विपरीतकरी मुद्रा सर्वतन्त्रेषु गोपिता !!3.34! <3.35/1> भूमौ शिरश् च संस्थाप्य करयुग्मं समाहितः ! <3.35/2> ऊर्ध्वपादः स्थिरो भूत्वा विपरीतकरी मता !!3.35! <3.36/1> मुद्रेयं साधयेन् नित्यं जरां मृत्युं च नाशयेत् ! <3.36/2> स सिद्धः सर्वलोकेषु प्रलये ऽपि न सीदति !!3.36! <3.37/1> सिद्धासनं समासाद्य कर्णाक्षिनासिकामुखम् ! <3.37/2> अङ्गुष्ठतर्जनीमध्या+ !नामादिभिश् च धारयेत् !!3.37! <3.38/1> काकीभिः प्राणं संकृष्य अपाने योजयेत् ततः ! <3.38/2> षट् चक्राणि क्रमाद् धृत्वा हुंहंसमनुना सुधीः !!3.38! <3.39/1> चैतन्यम् आनयेद् देवीं निद्रिता या भुजंगिनी ! <3.39/2> जीवेन सहितां शक्तिं समुत्थाप्य पराम्बुजे !!3.39! <3.40/1> शक्तिमयं स्वयं भूत्वा परं शिवेन संगमम् ! <3.40/2> नानासुखं विहारं च चिन्तयेत् परमं सुखम् !!3.40! <3.41/1> शिवशक्तिसमायोगाद् एकान्तं भुवि भावयेत् ! <3.41/2> आनन्दमानसो भूत्वा अहं ब्रह्मेति संभवेत् !!3.41! <3.42/1> योनिमुद्रा परा गोप्या देवानाम् अपि दुर्लभा ! <3.42/2> सकृत्तद्भावसंसिद्धः समाधिस्थः स एव हि !!3.42! <3.43/1> ब्रह्महा भ्रूणहा चैव सुरापो गुरुतल्पगः ! <3.43/2> एतैः पापैर् न लिप्यते योनिमुद्रानिबन्धनात् !!3.43! <3.44/1> यानि पापानि घोराणि उपपापानि यानि च ! <3.44/2> तानि सर्वाणि नश्यन्ति योनिमुद्रानिबन्धनात् ! <3.44/3> तस्माद् अभ्यसनं कुर्याद् यदि मुक्तिं समिच्छति !!3.44! <3.45/1> धराम् अवष्टभ्य करद्वयाभ्याम् ! <3.45/11> ऊर्ध्वं क्षिपेत् पादयुगं शिरः खे ! <3.45/2> शक्तिप्रबोधाय चिरजीवनाय ! <3.45/3> वज्रोलिमुद्रां मुनयो वदन्ति !!3.45! <3.46/1> अयं योगो योगश्रेष्ठो योगिनां मुक्तिकारणम् ! <3.46/2> अयं हितप्रदो योगो योगिनां सिद्धिदायकः !!3.46! <3.47/1> एतद् योगप्रसादेन बिन्दुसिद्धिर् भवेद् ध्रुवम् ! <3.47/2> सिद्धे बिन्दौ महायत्ने किं न सिध्यति भूतले !!3.47! <3.48/1> भोगेन महता युक्तो यदि मुद्रां समाचरेत् ! <3.48/2> तथापि सकला सिद्धिस् तस्य भवति निश्चितम् !!3.48! <3.49/1> मूलाधारे आत्मशक्तिः कुण्डली परदेवता ! <3.49/2> शयिता भुजगाकारा सार्धत्रिवलयान्विता !!3.49! <3.50/1> यावत् सा निद्रिता देहे तावज् जीवः पशुर् यथा ! <3.50/2> ज्ञानं न जायते तावत् कोटियोगं समभ्यसेत् !!3.50! <3.51/1> उद्घाटयेत् कवाटं च यथा कुञ्चिकया हठात् ! <3.51/2> कुण्डलिन्याः प्रबोधेन ब्रह्मद्वारं विभेदयेत् !!3.51! <3.52/1> नाभिं बृहद्वेष्टनं च न च नग्नं बहिः स्थितम् ! <3.52/2> गोपनीयगृहे स्थित्वा शक्तिचालनम् अभ्यसेत् !!3.52! <3.53/1> वितस्तिप्रमितं दीर्घं विस्तारे चतुरङ्गुलम् ! <3.53/2> मृदुलं धवलं सूक्ष्म+ !@veùñanàmbaralakùaõam ! <3.53/3> एवम् अम्बरम् उक्तं @ च कटिसूत्रेण योजयेत् !!3.53! <3.54/1> भास्मना गात्रसंलिप्तं सिद्धासनं समाचरेत् ! <3.54/2> नासाभ्यां प्राणम् आकृष्य अपाने योजयेद् बलात् !!3.54! <3.55/1> तावद् आकुञ्चयेद् गुह्यं शनैर् अश्विनिमुद्रया ! <3.55/2> यावद् गच्छेत् सुषुम्णायां वायुः प्रकाशयेद् धठात् !!3.55! <3.56/1> तावद् वायुप्रभेदेन कुम्भिका च भुजंगिनी ! <3.56/2> बद्धश्वासस् ततो भूत्वा च ऊर्ध्वमात्रं प्रपद्यते ! <3.56/3> शब्दद्वयं फलैकं तु योनिमुद्रां च चालयेत् !!3.56! <3.57/1> विना शक्तिचालनेन योनिमुद्रा न सिध्यति ! <3.57/2> आदौ चालनम् अभ्यस्य योनिमुद्रां समभ्यसेत् !!3.57! <3.58/1> इति ते कथितं चण्ड प्रकारं शक्तिचालनम् ! <3.58/2> गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत् !!3.58! <3.59/1> मुद्रेयं परमा गोप्या जरामरणनाशिनी ! <3.59/2> तस्माद् अभ्यसनं कार्यं योगिभिः सिद्धिकाङ्क्षिभिः !!3.59! <3.60/1> नित्यं यो ऽभ्यसते योगी सिद्धिस् तस्य करे स्थिता ! <3.60/2> तस्य विग्रहसिद्धिः स्याद् रोगाणां संक्षयो भवेत् !!3.60! <3.61/1> उदरे पश्चिमं @ तानं कृत्वा च तडागाकृति ! <3.61/2> तडागी सा परा मुद्रा जरामृत्युविनाशिनी !!3.61! <3.62/1> मुखं संमुद्रितं कृत्वा जिह्वामूलं प्रचालयेत् ! <3.62/2> शनैर् ग्रसेद् अमृतं तन् माण्डुकीं मुद्रिकां विदुः !!3.62! <3.63/1> वलितं पलितं नैव जायते नित्ययौवनम् ! <3.63/2> न केशे जायते पाको यः कुर्यान् नित्य माण्डुकीम् !!3.63! <3.64/1> नेत्राञ्जनं समालोक्य आत्मारामं निरीक्षयेत् ! <3.64/2> सा भवेच् छांभवी मुद्रा सर्वतन्त्रेषु गोपिता !!3.64! <3.65/1> वेदशास्त्रपुराणानि सामान्यगणिका इव ! <3.65/2> इयं तु शांभवी मुद्रा गुप्ता कुलवधूर् इव !!3.65! <3.66/1> स एव आदिनाथश् च स च नारायणः स्वयम् ! <3.66/2> स च ब्रह्मा सृष्टिकारी यो मुद्रां वेत्ति शांभवीम् !!3.66! <3.67/1> सत्यं सत्यं पुनः सत्यं सत्यम् उक्तं महेश्वर ! <3.67/2> शांभवीं यो विजानीयात् स च ब्रह्म न चान्यथा !!3.67! <3.68/1> कथिता शांभवी मुद्रा शृणुष्व पञ्चधारणाम् ! <3.68/2> धारणानि समासाद्य किं न सिध्यति भूतले !!3.68! <3.69/1> अनेन नरदेहेन स्वर्गेषु गमनागमम् ! <3.69/2> मनोगतिर् भवेत् तस्य खेचरत्वं न चान्यथा !!3.69! <3.70/1> यत् तत्त्वं हरितालदेशरचितं भौमं लकारान्वितं ! <3.70/11> वेदास्रं कमलासनेन सहितं कृत्वा हृदि स्थायिनम् ! <3.70/2> प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद् ! <3.70/3> एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् अधोधारणा !!3.70! <3.71/1> पार्थिवीधारणामुद्रां यः करोति च नित्यशः ! <3.71/2> मृत्युंजयः स्वयं सो ऽपि स सिद्धो विचरेद् भुवि !!3.71! <3.72/1> शङ्खेन्दुप्रतिमं च कुन्दधवलं तत्त्वं किलालं शुभं ! <3.72/11> तत् पीयूषवकारबीजसहितं युक्तं सदा विष्णुना ! <3.72/2> प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद् ! <3.72/3> एषा दुःसहतापपापहरिणी स्याद् आम्भसी धारणा !!3.72! <3.73/1> आम्भसीं परमां मुद्रां यो जानाति स योगवित् ! <3.73/2> जले च गभीरे घोरे मरणं तस्य नो भवेत् !!3.73! <3.74/1> इयं तु परमा मुद्रा गोपनीया प्रयत्नतः ! <3.74/2> प्रकाशात् सिद्धिहानिः स्यात् सत्यं वच्मि च तत्त्वतः !!3.74! <3.75/1> यन् नाभिस्थितम् इन्द्र=गोपसदृशं बीजत्रिकोणान्वितं @ ! <3.75/11> तत्त्वं तेजमयं प्रदीप्तम् अरुणं रुद्रेण यत् सिद्धिदम् ! <3.75/2> प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद् ! <3.75/3> एषा कालगभीरभीतिहरणी वैश्वानरी धारणा !!3.75! <3.76/1> प्रदीप्ते ज्वलिते वह्नौ यदि पतति साधकः ! <3.76/2> एतन्मुद्राप्रसादेन स जीवति न मृत्युभाक् !!3.76! <3.77/1> यद् भिन्नाञ्जनपुञ्जसंनिभम् इदं धूम्रावभासं परं ! <3.77/11> तत्त्वं सत्त्वमयं यकारसहितं यत्रेश्वरो देवता ! <3.77/2> प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद् ! <3.77/3> एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा !!3.77! <3.78/1> इयं तु परमा मुद्रा जरामृत्युविनाशिनी ! <3.78/2> वायुना म्रियते नापि खे च गतिप्रदायिनी !!3.78! <3.79/1> शठाय भक्तिहीनाय न देया यस्य कस्यचित् ! <3.79/2> दत्ते च सिद्धिहानिः स्यात् सत्यं वच्मि च चण्ड ते !!3.79! <3.80/1> यत् सिन्धौ वरशुद्धवारिसदृशं व्योमं परं भासितं ! <3.80/11> तत्त्वं देवसदाशिवेन सहितं बीजं हकारान्वितम् ! <3.80/2> प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद् ! <3.80/3> एषा मोक्षकवाटभेदनकरी तु स्यान् @ नभोधारणा !!3.80! <3.81/1> आकाशीधारणां मुद्रां यो वेत्ति स च योगवित् ! <3.81/2> न मृत्युर् जायते तस्य प्रलये नावसीदति !!3.81! <3.82/1> आकुञ्चयेद् गुदद्वारं प्रकाशयेत् पुनः पुनः ! <3.82/2> सा भवेद् अश्विनी मुद्रा शक्तिप्रबोधकारिणी !!3.82! <3.83/1> अश्विनी परमा मुद्रा गुह्यरोगविनाशिनी ! <3.83/2> बलपुष्टिकरी चैव अकालमरणं हरेत् !!3.83! <3.84/1> कण्ठपृष्टे क्षिपेत् पादौ पाशवद् दृढबन्धनम् ! <3.84/2> सा एव पाशिनी मुद्रा शक्तिप्रबोधकारिणी !!3.84! <3.85/1> पाशिनी महती मुद्रा बलपुष्टिविधायिनी ! <3.85/2> साधनीया प्रयत्नेन साधकैः सिद्धिकाङ्क्षिभिः !!3.85! <3.86/1> काकचञ्चुवद् आस्येन पिबेद् वायुं शनैः शनैः ! <3.86/2> काकी मुद्रा भवेद् एषा सर्वरोगविनाशिनी !!3.86! <3.87/1> काकीमुद्रा परा मुद्रा सर्वतन्त्रेषु गोपिता ! <3.87/2> अस्याः प्रसादमात्रेण न रोगी काकवद् भवेत् !!3.87! <3.88/1> कण्ठमग्नजले स्थित्वा नासाभ्यां जलम् आहरेत् ! <3.88/2> मुखान् निर्गमयेत् पश्चात् पुनर् वक्त्रेण चाहरेत् !!3.88! <3.89/1> नासाभ्यां रेचयेत् पश्चात् कुर्याद् एवं पुनः पुनः ! <3.89/2> मातङ्गिनी परा मुद्रा जरामृत्युविनाशिनी !!3.89! <3.90/1> विरले निर्जने देशे स्थित्वा चैकाग्रमानसः ! <3.90/2> कुर्यान् मातङ्गिनीं मुद्रां मातङ्ग इव जायते !!3.90! <3.91/1> यत्र यत्र स्थितो योगी सुखम् अत्यन्तम् अश्नुते ! <3.91/2> तस्मात् सर्वप्रयत्नेन साधयेन् मुद्रिकां पराम् !!3.91! <3.92/1> वक्त्रं किंचित्सुप्रसार्य चालिनं गलया पिबेत् ! <3.92/2> सा भवेद् भुजगी मुद्रा जरामृत्युविनाशिनी !!3.92! <3.93/1> यावच् च उदरे रोगम् अजीर्णादि विशेषतः ! <3.93/2> तत् सर्वं नाशयेद् आशु यत्र मुद्रा भुजंगिनी !!3.93! <3.94/1> इदं तु मुद्रापटलं कथितं चण्ड ते शुभम् ! <3.94/2> वल्लभं सर्वसिद्धानां जरामरणनाशनम् !!3.94! <3.95/1> शठाय भक्तिहीनाय न देयं यस्य कस्यचित् ! <3.95/2> गोपनीयं प्रयत्नेन दुर्लभं मरुताम् अपि !!3.95! <3.96/1> ऋजवे शान्तचित्ताय गुरुभक्तिपराय च ! <3.96/2> कुलीनाय प्रदातव्यं भोगमुक्तिप्रदायकम् !!3.96! <3.97/1> मुद्राणां पटलं ह्य् एतत् सर्वव्याधिविनाशनम् ! <3.97/2> नित्यम् अभ्यासशीलस्य जठराग्निविवर्धनम् !!3.97! <3.98/1> न तस्य जायते मृत्युर् नास्य जरादिकं तथा ! <3.98/2> नाग्निजलभयं तस्य वायोर् अपि कुतो भयम् !!3.98! <3.99/1> कासः श्वासः प्लीहा कुष्ठं श्लेष्मरोगाश् च विंशतिः ! <3.99/2> मुद्राणां साधनाच् चैव विनश्यन्ति न संशयः !!3.99! <3.100/1> बहुना किम् इहोक्तेन सारं वच्मि च चण्ड ते ! <3.100/2> नास्ति मुद्रासमं किंचित् सिद्धिदं क्षितिमण्डले !!3.100! <3.101/0> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगप्रकरणे मुद्राप्रयोगो नाम तृतीयोपदेशः !!3! ]] <3.102/0> <4.1/1> घेरण्ड उवाच: <4.1/11> अथातः संप्रवक्ष्यामि प्रत्याहारकम् उत्तमम् ! <4.1/2> यस्य विज्ञानमात्रेण कामादिरिपुनाशनम् !!4.1! <4.2/1> यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् ! <4.2/2> ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् !!4.2! <4.3/1> यत्र यत्र गता दृष्टिर् मनस् तत्र प्रगच्छति ! <4.3/2> ततः प्रत्याहरेद् एतद् आत्मन्य् एव वशं नयेत् !!4.3! <4.4/1> पुरस्कारं तिरस्कारं सुश्राव्यं वा भयानकम् ! <4.4/2> मनस् तस्मान् नियम्यैतद् आत्मन्य् एव वशं नयेत् !!4.4! <4.5/1> शीतं वापि तथा चोष्णं यन् मनःस्पर्शयोगतः ! <4.5/2> तस्मात् प्रत्याहरेद् एतद् आत्मन्य् एव वशं नयेत् !!4.5! <4.6/1> सुगन्धे वापि दुर्गन्धे घ्राणेषु जायते मनः ! <4.6/2> तस्मात् प्रत्याहरेद् एतद् आत्मन्य् एव वशं नयेत् !!4.6! <4.7/1> मधुराम्लकतिक्तादि+ !रसं गतं यदा मनः ! <4.7/2> तस्मात् प्रत्याहरेद् एतद् आत्मन्य् एव वशं नयेत् !!4.7! <4.8/1> शब्दादिष्व् अनुरक्तानि निगृह्याक्षाणि योगवित् ! <4.8/2> कुर्याच् चित्तानुचारीणि प्रत्याहारपरायणः !!4.8! <4.9/1> वश्यता परमा तेन जायते ऽतिचलात्मनाम् ! <4.9/2> इन्द्रियाणाम् अवश्यैस् तैर् न योगी योगसाधकः !!4.9! <4.10/1> प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषम् ! <4.10/2> प्रत्याहारेण विषयान् ध्यानेनानीश्वरान् गुणान् !!4.10! <4.11/1> यथा पर्वतधातूनां दोषा दह्यन्ति धाम्यताम् ! <4.11/2> तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् !!4.11! <4.12/1> समः समासनो भूत्वा संहृत्य चरणाव् उभौ ! <4.12/2> संवृतास्यस् तथैवोरू सम्यग् विष्टभ्य चाग्रतः !!4.12! <4.13/1> पार्ष्णिभ्यां लिङ्गवृषणाव् अस्पृशन् प्रयतः स्थितः ! <4.13/2> किंचिदुन्नामितशिरा दन्तैर् दन्तान् न संस्पृशेत् ! <4.13/3> संपश्यन् नासिकाग्रं स्वं दिशश् चानवलोकयन् !!4.13! <4.14/1> रजसा तमसो वृत्तिं सत्त्वेन रजसस् तथा ! <4.14/2> संछाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित् !!4.14! <4.15/1> इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन् मन एव च ! <4.15/2> निगृह्य समवायेन प्रत्याहारम् उपक्रमेत् !!4.15! <4.16/1> यस् तु प्रत्याहरेत् कामान् सर्वाङ्गान् ईव कच्छपः ! <4.16/2> सदात्मरतिर् एकस्थः पश्यत्य् आत्मानम् आत्मनि !!4.16! <4.17/1> स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः ! <4.17/2> पूरयित्वा बुधो देहं प्रत्याहारम् उपक्रमेत् !!4.17! <4.18/1> तथा वै योगयुक्तस्य योगिनो नियतात्मनः ! <4.18/2> (सर्वे दोषाः प्रणश्यन्ति स्वस्थश् चैवोपजायते) !!4.18! <4.19/0> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगे प्रत्याहारप्रयोगो नाम चतुर्थोपदेशः !!4! ]] <5.1/1> घेरण्ड उवाच: <5.1/11> अथातः संप्रवक्ष्यामि प्राणायामस्य यद्विधिम् ! <5.1/2> यस्य साधनमात्रेण देवतुल्यो भवेन् नरः !!5.1! <5.2/1> आदौ स्थानं तथा कालं मिताहारं तथापरम् ! <5.2/2> नाडीशुद्धिं ततः पश्चात् प्राणायामं च साधयेत् !!5.2! <5.3/1> दूरदेशे तथारण्ये राजधान्यां जनान्तिके ! <5.3/2> योगारम्भं न कुर्वीत कृतश् चेत् सिद्धिहा भवेत् !!5.3! <5.4/1> अविश्वासं दूरदेशे अरण्ये भक्षवर्जितम् ! <5.4/2> लोकारण्ये प्रकाशश् च तस्मात् त्रीणि विवर्जयेत् !!5.4! <5.5/1> सुदेशे धार्मिके राज्ये सुभिक्षे निरुपद्रवे ! <5.5/2> तत्रैकं कुटिरं कृत्वा प्राचीरैः परिवेष्टयेत् !!5.5! <5.6/1> वापीकूपतडागं च प्राचीरमध्यवर्ति च ! <5.6/2> नात्युच्चं नातिनीचं वा कुटिरं कीटवर्जितम् !!5.6! <5.7/1> सम्यग्गोमयलिप्तं च कुटिरं रन्ध्रवर्जितम् ! <5.7/2> एवं स्थाने हि गुप्ते च प्राणायामं समभ्यसेत् !!5.7! <5.8/1> हेमन्ते शिशिरे ग्रीष्मे वर्षायां च ऋतौ तथा ! <5.8/2> योगारम्भं न कुर्वीत कृते योगो हि रोगदः !!5.8! <5.9/1> वसन्ते शरदि प्रोक्तं योगारम्भं समाचरेत् ! <5.9/2> तदा योगो भवेत् सिद्धो रोगान् मुक्तो भवेद् ध्रुवम् !!5.9! <5.10/1> चैत्रादिफाल्गुनान्ते च माघादिफाल्गुनान्तिके ! <5.10/2> द्वौ द्वौ मासौ ऋतुभागौ अनुभावश् चतुश् चतुः !!5.10! <5.11/1> वसन्तश् चैत्रवैशाखौ ज्येष्ठाषाढौ च ग्रीष्मकौ ! <5.11/2> वर्षा श्रावणभाद्राभ्यां शरद् आश्विनकार्तिकौ ! <5.11/3> मार्गपौषौ च हेमन्तः शिशिरो माघफाल्गुनौ !!5.11! <5.12/1> अनुभावं प्रवक्ष्यामि ऋतूनां च यथोदितम् ! <5.12/2> माघादिमाधवान्ते हि वसन्तानुभवश् चतुः !!5.12! <5.13/1> चैत्रादि चाषाढान्तं च ग्रीष्मश् चानुभवश् चतुः ! <5.13/2> आषाढादि चाश्विनान्तं वर्षा चानुभवश् चतुः !!5.13! <5.14/1> भाद्रादि मार्गशीर्षान्तं शरदो ऽनुभवश् चतुः ! <5.14/2> कार्तिकादिमाघमासान्तं हेमन्तानुभवश् चतुः ! <5.14/3> मार्गादींश् चतुरो मास्ठशिशिरानुभवं विदुः !!5.14! <5.15/1> वसन्ते वापि शरदि योगारम्भं तु समाचरेत् ! <5.15/2> तदा योगो भवेत् सिद्धो विनायासेन कथ्यते !!5.15! <5.16/1> मिताहारं विना यस् तु योगारम्भं तु कारयेत् ! <5.16/2> नानारोगो भवेत् तस्य किंचिद् योगो न सिध्यति !!5.16! <5.17/1> शाल्यन्नं यवपिण्डं वा गोधूमपिण्डकं तथा ! <5.17/2> मुद्गं माषचणकादि शुभ्रं च तुषवर्जितम् !!5.17! <5.18/1> पटोलं पनसं मानं कक्कोलं च शुकाशकम् ! <5.18/2> द्राढिकां कर्कटीं रम्भां डुम्बरीं कण्टकण्टकम् !!5.18! <5.19/1> आमरम्भां बालरम्भां रम्भादण्डं च मूलकम् ! <5.19/2> वार्ताकीं मूलकम् ऋद्धिं योगी भक्षणम् आचरेत् !!5.19! <5.20/1> बालशाकं काल शाकं तथा पटोलपत्रकम् ! <5.20/2> पञ्चशाकं प्रशंसीयाद् वास्तूकं हिलमोचिकां !!5.20! <5.21/1> शुद्धं सुमधुरं स्निग्धम् उदरार्धविवर्जितम् ! <5.21/2> भुज्यते सुरसंप्रीत्या [सुरसं प्रित्या] मिताहारम् इमं विदुः !!5.21! <5.22/1> अन्नेन पूरयेद् अर्धं तोयेन तु तृतीयकम् ! <5.22/2> उदरस्य तुरीयांशं संरक्षेद् वायुचारणे !!5.22! <5.23/1> कट्व् अम्लं लवणं तिक्तं भृष्टं च दधि तक्रकम् ! <5.23/2> शाकोत्कटं तथा मद्यं तालं च पनसं तथा !!5.23! <5.24/1> कुलत्थं मसूरं पाण्डुं कूष्माण्डं शाकदण्डकम् ! <5.24/2> तुम्बीकोलकपित्थं च कण्टबिल्वं पलाशकम् !!5.24! <5.25/1> कदम्बं जम्बीरं बिम्बं लकुचं लशुनं विषम् ! <5.25/2> कामरङ्गं पियालं च हिङ्गुशाल्मलिकेमुकम् !!5.25! <5.26/1> योगारम्भे वर्जयेच् च पथस्त्रीवह्निसेवनम् !!5.26! <5.27/1> नवनीतं घृतं क्षीरं गुडं शर्करादि चेक्षवं ! <5.27/2> पक्वरम्भां नारिकेलं दाडिम्बम् अशिवासवम् ! <5.27/3> द्राक्षां तु लवलीं धात्रीं रसम् अम्लविवर्जितम् !!5.27! <5.28/1> एलाजातिलवङ्गं च पौरुषं जम्बुजाम्बलम् ! <5.28/2> हरीतकीं खर्जूरं च योगी भक्षणम् आचरेत् !!5.28! <5.29/1> लघुपाकं प्रियं स्निग्धं तथा धातुप्रपोषणम् ! <5.29/2> मनोभिलषितं योग्यं योगी भोजनम् आचरेत् !!5.29! <5.30/1> काठिन्यं दुरितं पूतिम् उष्णं पर्युषितं तथा ! <5.30/2> अतिशीतं चाति चोष्णं भक्ष्यं योगी विवर्जयेत् !!5.30! <5.31/1> प्रातःस्नानोपवासादि+ !कायक्लेशविधिं तथा ! <5.31/2> एकाहारं निराहारं यामान्ते च न कारयेत् !!5.31! <5.32/1> एवंविधिविधानेन प्राणायामं समाचरेत् ! <5.32/2> आरम्भे प्रथमे कुर्यात् क्षीराद्यं नित्यभोजनम् ! <5.32/3> मध्याह्ने चैव सायाह्ने भोजनद्वयम् आचरेत् !!5.32! <5.33/1> कुशासने मृगाजिने व्याघ्राजिने च कम्बले ! <5.33/2> स्थूलासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः ! <5.33/3> नाडीशुद्धिं समासाद्य प्राणायामं समभ्यसेत् !!5.33! <5.34/1> चण्डकापालिर् उवाच: <5.34/11> नाडीशुद्धिं कथं कुर्यान् नाडीशुद्धिस् तु कीदृशी ! <5.34/2> तत् सर्वं श्रोतुम् इच्छामि तद् वदस्व दयानिधे !!5.34! <5.35/1> घेरण्ड उवाच: <5.35/11> मलाकुलासु नाडीषु मारुतो नैव गच्छति ! <5.35/2> प्राणायामः कथं सिध्येत् तत्त्वज्ञानं कथं भवेत् ! <5.35/3> तस्माद् आदौ नडीशुद्धिं प्राणायामं ततो ऽभ्यसेत् !!5.35! <5.36/1> नाडीशुद्धिर् द्विधा प्रोक्ता समनुर् निर्मनुस् तथा ! <5.36/2> बीजेन समनुं कुर्यान् निर्मनुं धौतिकर्मणि !!5.36! <5.37/1> धौतिकर्म पुरा प्रोक्तं षट्कर्मसाधने यथा ! <5.37/2> शृणुष्व समनुं चण्ड नाडीशुद्धिर् यथा भवेत् !!5.37! <5.38/1> उपविश्यासने योगी पद्मासनं समाचरेत् ! <5.38/2> गुर्वादिन्यासनं कृत्वा यथैव गुरुभाषितम् ! <5.38/3> नाडीशुद्धिं प्रकुर्वीत प्राणायामविशुद्धये !!5.38! <5.39/1> वायुबीजं ततो ध्यात्वा धूम्रवर्णं सतेजसम् ! <5.39/2> चन्द्रेण पूरयेद् वायुं बीजं षोडशकैः सुधीः !!5.39! <5.40/1> चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत् ! <5.40/2> द्वात्रिंशन्मात्रया वायुं सूर्यनाड्या च रेचयेत् !!5.40! <5.41/1> नाभिमूलाद् वह्निम् उत्थाप्य ध्यायेत् तेजो वनीयुतम् ! <5.41/2> वह्निबीजं @ षोडशेन सूर्यनाड्या च पूरयेत् !!5.41! <5.42/1> चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत् ! <5.42/2> द्वात्रिंशन्मात्रया वायुं शशिनाड्या च रेचयेत् !!5.42! <5.43/1> नासाग्रे शशधृग् बिम्बं ध्यात्वा ज्योत्स्नासमन्वितम् ! <5.43/2> ठं बीजं षोडशेनैव इडया पूरयेन् मरुत् !!5.43! <5.44/1> चतुःषष्ट्या मात्रया च [कुम्भकेनैव] धारयेत् ! <5.44/2> अमृतप्लावितं ध्यात्वा प्राणायामं समभ्यसेत् !!5.44! <5.45/1> [वं बीजं शोडशेनैव सूर्यनाड्या च पूरयेत्] ! <5.45/2> द्वात्रिंशेन लकारेण दृढं भाव्यं विरेचयेत् !!5.45! <5.46/1> एवंविधां नाडीशुद्धिं कृत्वा नाडीं विशोधयेत् ! <5.46/2> दृढो भूत्वासनं कृत्वा प्राणायामं समाचरेत् !!5.46! <5.47/1> सहितः सूर्यभेदश् च उज्जायी शीतली तथा ! <5.47/2> भस्त्रिका भ्रामरी मूर्च्छा केवली चाष्ट कुम्भिकाः !!5.47! <5.48/1> सहितौ द्विविधौ प्रोक्तौ प्राणायामं समाचरेत् ! <5.48/2> सगर्भो बीजम् उच्चार्य निर्गर्भो बीजवर्जितः ! <5.48/3> प्राणायामं सगर्भं च प्रथमं कथयामि ते !!5.48! <5.49/1> सुखासने चोपविश्य प्राङ्मुखो वाप्य् उदङ्मुखः ! <5.49/2> ध्यायेद् विधिं रजोगुणं रक्तवर्णम् अवर्णकम् !!5.49! <5.50/1> इडया पूरयेद् वायुं मात्रया षोडशैः सुधीः ! <5.50/2> पूरकान्ते कुम्भकाद्ये कर्तव्यस् तूड्डियानकः !!5.50! <5.51/1> सत्त्वमयं हरिं ध्यात्वा उकारैः शुक्लवर्णकैः ! <5.51/2> चतुःषष्ट्या च मात्रया अनिलं कुम्भकं चरेत् ! <5.51/3> कुम्भकान्ते रेचकाद्ये कर्तव्यं च जालंधरम् !!5.51! <5.52/1> रुद्रं तमोगुणं ध्यात्वा मकारैः कृष्णवर्णकैः ! <5.52/2> द्वात्रिंशन्मात्रया चैव रेचयेद् विधिना पुनः !!5.52! <5.53/1> पुनः पिङ्गलयापूर्य कुम्भकेनैव धारयेत् ! <5.53/2> इडया रेचयेत् पश्चात् तद्बीजेन क्रमेण तु !!5.53! <5.54/1> अनुलोमविलोमेन वारं वारं च साधयेत् ! <5.54/2> पूरकान्ते कुम्भकाद्ये धृतं नासापुटद्वयम् ! <5.54/3> कनिष्ठानामिकाङ्गुष्ठैस् तर्जनीमध्यमे विना !!5.54! <5.55/1> प्राणायामं निगर्भं तु विना बीजेन जायते ! <5.55/2> वामजानूपरि न्यस्त+ !वामपाणितलं भ्रमेत् ! <5.55/3> मात्रादिशतपर्यन्तं पूरकुम्भकरेचनम् !!5.55! <5.56/1> उत्तमा विंशतिर् मात्रा मध्यमा षोडशी स्मृता ! <5.56/2> अधमा द्वादशी मात्रा प्राणायामास् त्रिधा स्मृताः !!5.56! <5.57/1> अधमाज् जायते घर्मो मेरुकम्पश् च मध्यमात् ! <5.57/2> उत्तमाच् च भूमित्यागस् त्रिविधं सिद्धिलक्षणम् !!5.57! <5.58/1> प्राणायामात् खेचरत्वं प्राणायामाद् रोगनाशनम् ! <5.58/2> प्राणायामाद् बोधयेच् छक्तिं प्राणायामान् मनोन्मनी ! <5.58/3> आनन्दो जायते चित्ते प्राणायामी सुखी भवेत् !!5.58! <5.59/1> कथितं सहितं कुम्भं सूर्यभेदनकं शृणु ! <5.59/2> पूरयेत् सूर्यनाड्या च यथाशक्ति बहिर्मरुत् !!5.59! <5.60/1> धारयेद् बहुयत्नेन कुम्भकेन जलंधरैः ! <5.60/2> यावत् स्वेदं नखकेशाभ्यां तावत् कुर्वन्तु कुम्भकम् !!5.60! <5.61/1> प्राणो ऽपानः समानश् चोदानव्यानौ च वायवः ! <5.61/2> नागः कूर्मश् च कृकरो देवदत्तो धनंजयः !!5.61! <5.62/1> हृदि प्राणो वहेन् नित्यम् अपानो गुदमण्डले ! <5.62/2> समानो नाभिदेशे तु उदानः कण्ठमध्यगः ! <5.62/3> व्यानो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः !!5.62! <5.63/1> प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ! <5.63/2> तेषाम् अपि च पञ्चानां स्थानानि च वदाम्य् अहम् !!5.63! <5.64/1> उद्गारे नाग आख्यातः कूर्मस् तून्मीलने स्मृतः ! <5.64/2> कृकरः क्षुत्तृषे @ ज्ञेयो देवदत्तो विजृम्भणे ! <5.64/3> न जहाति मृते क्वापि सर्वव्यापी धनंजयः !!5.64! <5.65/1> नागो गृह्णाति चैतन्यं कूर्मश् चैव निमेषणम् ! <5.65/2> क्षुत्तृषं कृकरश् चैव जृम्भणं चतुर्थेन तु ! <5.65/3> भवेद् धनंजयाच् छब्दं क्षणमात्रं न निःसरेत् !!5.65! <5.66/1> सर्वं च सूर्यकं भित्वा नाभिमूलात् समुद्धरेत् !!5.66! <5.67/1> इडया रेचयेत् पश्चाद् धैर्येणाखण्डवेगतः ! <5.67/2> पुनः सूर्येण चाकृष्य कुम्भयित्वा यथाविधि !!5.67! <5.68/1> रेचयित्वा साधयेत् तु क्रमेण च पुनः पुनः ! <5.68/2> कुम्भकः सूर्यभेदस् तु जरामृत्युविनाशकः !!5.68! <5.69/1> बोधयेत् कुण्डलीं शक्तिं देहानलविवर्धनम् ! <5.69/2> इति ते कथितं चण्ड सूर्यभेदनम् उत्तमम् !!5.69! <5.70/1> नासाभ्यां वायुम् आकृष्य मुखमध्ये च धारयेत् ! <5.70/2> हृद्गलाभ्यां समाकृष्य वायुं वक्त्रेण धारयेत् !!5.70! <5.71/1> मुखं प्रफुल्लं संरक्ष्य कुर्याज् जालंधरं ततः ! <5.71/2> आशक्ति कुम्भकं कृत्वा धारयेद् अविरोधतः !!5.71! <5.72/1> उज्जायीकुम्भकं कृत्वा सर्वकार्याणि साधयेत् ! <5.72/2> न भवेत् कफरोगश् च क्रूरवायुर् अजीर्णकम् !!5.72! <5.73/1> आमवातः क्षयः कासो ज्वरप्लीहा न जायते ! <5.73/2> जरामृत्युविनाशाय चोज्जायीं साधयेन् नरः !!5.73! <5.74/1> जिह्वया वायुम् आकृष्य उदरे पूरयेच् छनैः ! <5.74/2> क्षणं च कुम्भकं कृत्वा नासाभ्यां रेचयेत् पुनः !!5.74! <5.75/1> सर्वदा साधयेद् योगी शीतलीकुम्भकं शुभम् ! <5.75/2> अजीर्णं कफपित्तं च नैव तस्य प्रजायते !!5.75 भस्त्रेव लोहकाराणां यथाक्रमेण संभ्रमेत् ! <5.75/3> ततो वायुं च नासाभ्याम् उभाभ्यां चालयेच् छनैः !!5.76! <5.77/1> एवं विंशतिवारं च कृत्वा कुर्याच् च कुम्भकम् ! <5.77/2> तदन्ते चालयेद् वायुं पूर्वोक्तं च यथाविधि !!5.77! <5.78/1> त्रिवारं साधयेद् एनं भस्त्रिकाकुम्भकं सुधीः ! <5.78/2> न च रोगो न च क्लेश आरोग्यं च दिने दिने !!5.78! <5.79/1> अर्धरात्रे गते योगी जन्तूनां शब्दवर्जिते ! <5.79/2> कर्णौ निधाय हस्ताभ्यां कुर्यात् पूरकम् उत्तमम् !!5.79! <5.80/1> शृणुयाद् दक्षिणे कर्णे नादम् अन्तर्गतं सुधीः ! <5.80/2> प्रथमं झिंझीनादं च वंशीनादं ततः परम् ! <5.80/3> मेघघर्घरभ्रामरी च घण्टाकांस्यं ततः परम् !!5.80! <5.81/1> तुरीभेरीमृदङ्गादि+ !वीणानादकदुन्दुभिः ! <5.81/2> एवं नानाविधो नादो जायते नित्यम् अभ्यसात् !!5.81! <5.82/1> अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ! <5.82/2> ध्वनेर् अन्तर्गतं ज्योतिर् ज्योतिर् अन्तर्गतं मनः !!5.82! <5.83/1> तस्मिंस् तु विलयं याति तद् विष्णोः परमं पदम् ! <5.83/2> एवं भ्रामरीसंसिद्धिः समाधिसिद्धिम् आप्नुयात् !!5.83! <5.84/1> मुखे च कुम्भकं कृत्वा भ्रुवोर् अन्तर्गतं मनः ! <5.84/2> संत्यज्य विषयान् सर्वान् मनोमूर्च्छा सुखप्रदा !!5.84! <5.85/1> आत्मनि मनसंयोगाद् आनन्दं जायते ध्रुवम् ! <5.85/2> एवं नानाविधानन्दो जायते नित्यम् अभ्यसात् ! <5.85/3> एवम् अभ्यासयोगेन समाधिसिद्धिम् आप्नुयात् !!5.85! <5.86/1> भुजंगिन्याः श्वासवशाद् अजपा जायते ननु ! <5.86/2> हंकारेण बहिर् याति सःकारेण विशेत् पुनः !!5.86! <5.87/1> षट् शतानि दिवारात्रौ सहस्राण्य् एकविंशतिः ! <5.87/2> अजपां नाम गायत्रीं जीवो जपति सर्वदा !!5.87! <5.88/1> मूलाधारे यथा हंसस् तथा हि हृदि पङ्कजे ! <5.88/2> तथा नासापुटद्वन्द्वे त्रिवेणीसंगमागमम् !!5.88! <5.89/1> षण्णवत्यङ्गुलीमानं शरीरं कर्मरूपकम् ! <5.89/2> देहाद् बहिर्गतो वायुः स्वभावाद् द्वादशाङ्गुलिः !!5.89! <5.90/1> शयने षोडशाङ्गुल्यो भोजने विंशतिस् तथा ! <5.90/2> चतुर्विंशाङ्गुलिः पन्थे निद्रायां त्रिंशदङ्गुलिः ! <5.90/3> मैथुने षट्त्रिंशद् उक्तं व्यायामे च ततो ऽधिकम् !!5.90! <5.91/1> स्वभावे श्य गतेर् न्यूने परम् आयुः प्रवर्धते ! <5.91/2> आयुःक्षयो ऽधिके प्रोक्तो मारुते चान्तराद् गते !!5.91! <5.92/1> तस्मात् प्राणे स्थिते देहे मरणं नैव जायते ! <5.92/2> वायुना घटसंबन्धे भवेत् केवलकुम्भकः !!5.92! <5.93/1> यावज्जीवं जपेन् मन्त्रम् अजपासंख्यकेवलम् ! <5.93/2> अद्यावधि धृतं संख्या+ !विभ्रमं केवलीकृते !!5.93! <5.94/1> अत एव हि कर्तव्यः केवलीकुम्भको नरैः ! <5.94/2> केवली चाजपासंख्या द्विगुणा च मनोन्मनी !!5.94! <5.95/1> नासाभ्यां वायुम् आकृष्य केवलं कुम्भकं चरेत् ! <5.95/2> एकादिकचतुःषष्टिं धारयेत् प्रथमे दिने !!5.95! <5.96/1> केवलीम् अष्टधा कुर्याद् यामे यामे दिने दिने ! <5.96/2> अथ वा पञ्चधा कुर्याद् यथा तत् कथयामि ते !!5.96! <5.97/1> प्रातर् मध्याह्नसायाह्ने मध्यरात्रे चतुर्थके ! <5.97/2> त्रिसंध्यम् अथ वा कुर्यात् सममाने दिने दिने !!5.97! <5.98/1> पञ्चवारं दिने वृद्धिर् वारैकं च दिने तथा ! <5.98/2> अजपापरिमाणे @ च यावत् सिद्धिः प्रजायते !!5.98! <5.99/1> प्राणायामं केवलीं नाम तदा वदति योगवित् ! <5.99/2> कुम्भके केवले सिद्धे किं न सिध्यति भूतले !!5.99! <5.100/0> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोगप्रकरणे प्राणायामप्रयोगो नाम पञ्चमोपदेशः !!5 ]] <6.1/1> घेरण्ड उवाच: <6.1/11> स्थूलं ज्योतिस् तथा सूक्ष्मं ध्यानस्य त्रिविधं विदुः ! <6.1/2> स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस् तेजोमयं तथा ! <6.1/3> सूक्ष्मं बिन्दुमयं ब्रह्म कुण्डली परदेवता !!6.1! <6.2/1> स्वकीयहृदये ध्यायेत् सुधासागरम् उत्तमम् ! <6.2/2> तन्मध्ये रत्नद्वीपं तु सुरत्नवालुकामयम् !!6.2! <6.3/1> चतुर्दिक्षु नीपतरुं बहुपुष्पसमन्वितम् ! <6.3/2> नीपोपवनसंकुलैर् वेष्टितं परिता @ इव !!6.3! <6.4/1> मालतीमल्लिकाजाती+केसरैश् चम्पकैस् तथा ! <6.4/2> पारिजातैः स्थलपद्मैर् गन्धामोदितदिङ्मुखैः !!6.4! <6.5/1> तन्मध्ये संस्मरेद् योगी कल्पवृक्षं मनोरमम् ! <6.5/2> चतुःशाखाचतुर्वेदं नित्यपुष्पफलान्वितम् !!6.5! <6.6/1> भ्रमराः कोकिलास् तत्र गुञ्जन्ति निगदन्ति च ! <6.6/2> ध्यायेत्तत्र स्थिरो भूत्वा महामाणिक्यमण्डपम् !!6.6! <6.7/1> तन्मध्ये तु स्मरेद् योगी पर्यङ्कं सुमनोहरम् ! <6.7/2> तत्रेष्टदेवतां ध्यायेद् यद्ध्यानं गुरुभाषितम् !!6.7! <6.8/1> यस्य देवस्य यद् रूपं यथा भूषणवाहनम् ! <6.8/2> तद् रूपं ध्यायते नित्यं स्थूलध्यानम् इदं विदुः !!6.8! <6.9/1> सहस्रारमहापद्मे कर्णिकायां विचिन्तयेत् ! <6.9/2> विलग्नसहितं पद्मं द्वादशैर् दलसंयुतम् !!6.9! <6.10/1> शुभ्रवर्णं महातेजो द्वादशैर् बीजभाषितम् ! <6.10/2> सहक्षमवलरियुं हंसशक्तिं यथाक्रमम् !!6.10! <6.11/1> तन्मध्ये कर्णिकायां तु अकथादिरेखात्रयम् ! <6.11/2> हलक्षकोणसंयुक्तं प्रणवं तत्र वर्तते !!6.11! <6.12/1> नादबिन्दुमयं पीठं ध्यायेत् तत्र मनोहरम् ! <6.12/2> तत्रोपरि हंसयुग्मं पादुका तत्र वर्तते !!6.12! <6.13/1> ध्यायेत्तत्र गुरुं देवं विभुजं च त्रिलोचनम् ! <6.13/2> श्वेताम्बरधरं देवं शुक्लगन्धानुलेपनम् !!6.13! <6.14/1> शुक्लपुष्पमयं माल्यं रक्तशक्तिसमन्वितम् ! <6.14/2> एवंविधगुरुध्यानात् स्थूलध्यानं प्रसिध्यति !!6.14! <6.15/1> कथितं स्थूलध्यानं तु तेजोध्यानं शृणुष्व मे ! <6.15/2> यद्ध्यानेन योगसिद्धिर् आत्मप्रत्यक्षम् एव च ! <6.15/3> मूलाधारे कुण्डलिनी भुजगाकाररूपिणी !!6.15! <6.16/1> जीवात्मा तिष्ठति तत्र प्रदीपकलिकाकृतिः ! <6.16/2> ध्यायेत् तेजोमयं ब्रह्म तेजोध्यानं तद् एव हि !!6.16! <6.17/1> नाभिमूले स्थितं सूर्य+ !मण्डलं वह्निसंयुतम् ! <6.17/2> ध्यायेत् तेजो महद् व्याप्तं तेजोध्यानं तद् एव हि !!6.17! <6.18/1> भ्रुवोर् मध्ये मनोर्ध्वे च यत् तेजः प्रणवात्मकम् ! <6.18/2> ध्यायेज् ज्वालावलीयुक्तं तेजोध्यानं तद् एव हि !!6.18! <6.19/1> तेजोध्यानं श्रुतं चण्ड सूक्ष्मध्यानं वदाम्य् अहम् ! <6.19/2> बहुभाग्यवशाद् यस्य कुण्डली जाग्रती भवेत् !!6.19! <6.20/1> आत्मना सह योगेन नेत्ररन्ध्राद् विनिर्गता ! <6.20/2> विहरेद् राजमार्गे च चञ्चलत्वान् न दृश्यते !!6.20! <6.21/1> शांभवीमुद्रया योगी ध्यानयोगेन सिध्यति ! <6.21/2> सूक्ष्मध्यानम् इदं गोप्यं देवानाम् अपि दुर्लभम् !!6.21! <6.22/1> स्थूलध्यानाच् छतगुणं तेजोध्यानं प्रचक्षते ! <6.22/2> तेजोध्यानाल् लक्षगुणं सूक्ष्मध्यानं परात्परम् !!6.22! <6.23/1> इति ते कथितं चण्ड ध्यानयोगं सुदुर्लभम् ! <6.23/2> आत्मा साक्षाद् भवेद् यस्मात् तस्माद् ध्यानं विशिष्यते !!6.23! <6.24/0> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोगे सप्तसाधने ध्यानयोगो नाम षष्ठोपदेशः !!6 ]] <7.1/1> घेरण्ड उवाच: <7.1/11> समाधिश् च परं तत्त्वं बहुभाग्येन लभ्यते ! <7.1/2> गुरोः कृपाप्रसादेन प्राप्यते गुरुभक्तितः !!7.1! <7.2/1> विद्याप्रतीतिः स्वगुरुप्रतीतिर् ! <7.2/2> आत्मप्रतीतिर् मनसः प्रबोधः ! <7.2/3> दिने दिने यस्य भवेत् स योगी ! <7.2/4> सुशोभनाभ्यासम् उपैति सद्यः !!7.2! <7.3/1> घटाद् भिन्नं मनः कृत्वा ऐक्यं कुर्यात् परात्मनि ! <7.3/2> समाधिं तं विजानीयान् मुक्तसंज्ञो दशादिभिः !!7.3! <7.4/1> अहं ब्रह्म न चान्यो श्मि ब्रह्मैवाहं न शोकभाक् ! <7.4/2> सच्चिदानन्दरूपो ऽहं नित्यमुक्तः स्वभाववान् !!7.4! <7.5/1> शांभव्या चैव खेचर्या भ्रामर्या योनिमुद्रया ! <7.5/2> ध्यानं नादं रसानन्दं लयसिद्धिश् चतुर्विधा !!7.5! <7.6/1> पञ्चधा भक्तियोगेन मनोमूर्च्छा च षड्विधा ! <7.6/2> षड्विधो ऽयं राजयोगः प्रत्येकम् अवधारयेत् !!7.6! <7.7/1> शांभवीं मुद्रिकां कृत्वा आत्मप्रत्यक्षम् आनयेत् ! <7.7/2> बिन्दु ब्रह्ममयं दृष्ट्वा मनस् तत्र नियोजयेत् !!7.7! <7.8/1> खमध्ये कुरु चात्मानम् आत्ममध्ये च खं कुरु ! <7.8/2> आत्मानं खमयं दृष्ट्वा न किंचिद् अपि बाध्यते ! <7.8/3> सदानन्दमयो भूत्वा समाधिस्थो भवेन् नरः !!7.8! <7.9/1> खेचरीमुद्रासाधनाद् रसना ऊर्ध्वगता यदा ! <7.9/2> तदा समाधिसिद्धिः स्याद् धित्वा साधारणक्रियाम् !!7.9! <7.10/1> अनिलं मन्दवेगेन भ्रामरीकुम्भकं चरेत् ! <7.10/2> मन्दं मन्दं रेचयेद् वायुं भृङ्गनादं ततो भवेत् !!7.10! <7.11/1> अन्तःस्थं भ्रमरीनादं श्रुत्वा तत्र मनो नयेत् ! <7.11/2> समाधिर् जायते तत्र आनन्दः सो ऽहम् इत्य् अतः !!7.11! <7.12/1> योनिमुद्रां समासाद्य स्वयं शक्तिमयो भवेत् ! <7.12/2> सुशृङ्गाररसेनैव विहरेत् परमात्मनि !!7.12! <7.13/1> आनन्दमयः संभूत्वा ऐक्यं ब्रह्मणि संभवेत् ! <7.13/2> अहं ब्रह्मेति चाद्वैतं समाधिस् तेन जायते !!7.13! <7.14/1> स्वकीयहृदये ध्यायेद् इष्टदेवस्वरूपकम् ! <7.14/2> चिन्तयेद् भक्तियोगेन परमाह्लादपूर्वकम् !!7.14! <7.15/1> आनन्दाश्रुपुलकेन दशाभावः प्रजायते ! <7.15/2> समाधिः संभवेत् तेन संभवेच् च मनोन्मनी !!7.15! <7.16/1> मनोमूर्च्छां समासाद्य मन आत्मनि योजयेत् ! <7.16/2> परात्मनः समायोगात् समाधिं समवाप्नुयात् !!7.16! <7.17/1> इति ते कथितं चण्ड समाधिर् मुक्तिलक्षणम् ! <7.17/2> राजयोगः समाधिः स्याद् एकात्मन्य् एव साधनम् ! <7.17/3> उन्मनी सहजावस्था सर्वे चैकात्मवाचकाः !!7.17! <7.18/1> जले विष्णुः स्थले विष्णुर् विष्णुः पर्वतमस्तके ! <7.18/2> ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् !!7.18! <7.19/1> भूचराः खेचराश् चामी यावन्तो जीवजन्तवः ! <7.19/2> वृक्षगुल्मलतावल्ली+ !तृणाद्या वारि पर्वताः ! <7.19/3> सर्वं ब्रह्म विजानीयात् सर्वं पश्यति चात्मनि !!7.19! <7.20/1> आत्मा घतस्थचैतन्यम् अद्वैतं शाश्वतं परम् ! <7.20/2> घटाद् भिन्नतरं ज्ञानं वीतरागं विवासनम् !!7.20! <7.21/1> एवंविधिः समाधिः स्यात् सर्वसंकल्पवर्जितः ! <7.21/2> स्वदेहे पुत्रदारादि+ !बान्धवेषु धनादिषु ! <7.21/3> सर्वेषु निर्ममो भूत्वा समाधिं समवाप्नुयात् !!7.21! <7.22/1> लयामृतं परं तत्त्वं शिवोक्तं विविधानि च ! <7.22/2> तेषां संक्षेपम् आदाय कथितं मुक्तिलक्षणम् !!7.22! <7.23/1> इति ते कथितश् चण्ड समाधिर् दुर्लभः परः ! <7.23/2> यं ज्ञात्वा न पुनर्जन्म जायते भूमिमण्डले !!7.23! <7.24/0> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोगसाधने योगस्य सप्तसारे समाधियोगो नाम सप्तमोपदेशः समाप्तः !!7 ]]