Yamunacarya: Samvitsiddhi
Based on the ed. by Roque Mesquita
Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988

Input by Somadeva Vasudeva
Oxford, 5/11/00


PLAIN TEXT VERSION
Line numbering follows ed.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Yāmunācāryaḥ: Saṃvitsiddhiḥ


ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ // YSvs_1 //
brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati // YSvs_2 //
atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ // YSvs_3 //
kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir athocyatām // YSvs_4 //
pūrvasminn uttaras tāvat prādhānyena vivakṣyate // YSvs_5 //
padārthas tatra tad brahma tato 'nyat sadṛśaṃ tu vā // YSvs_6 //
tadviruddham atho vā syāt triṣv apy anyan na bādhate // YSvs_7 //
anyatve sadṛśatve vā dvitīyaṃ siddhyati dhruvam // YSvs_8 //
viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā // YSvs_9 //
brahma prāpnoti yasmāt tad dvitīyena virudhyate // YSvs_10 //
ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ // YSvs_11 //
dvitīyena tathā spṛṣṭvā svasthās tiṣṭhanty abādhitāḥ // YSvs_12 //
nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam // YSvs_13 //
dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam // YSvs_14 //
naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate // YSvs_15 //
tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ // YSvs_16 //
dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite // YSvs_17 //
satyādilakṣaṇoktīnām apalakṣaṇatā bhavet // YSvs_18 //
advitīye dvitīyārtha- nāstitāmātragocare // YSvs_19 //
svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ // YSvs_20 //
dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam // YSvs_21 //
viśeṣaṇe vā tad brahma tṛtīyaṃ prathamaṃ tu vā // YSvs_22 //
prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati // YSvs_23 //
brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye // YSvs_24 //
brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ // YSvs_25 //
kiṃca tatra bahuvrīhau samāse saṃśrite sati // YSvs_26 //
vṛttyarthasya nañarthasya na padārthāntarānvayaḥ // YSvs_27 //
saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate // YSvs_28 //
dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam // YSvs_29 //
asattvān na hy asad brahma bhaven nāpi viśeṣaṇam // YSvs_30 //
tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ // YSvs_31 //
svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ // YSvs_32 //
tenādvitīyaṃ brahmeti śruter artho 'yam ucyate // YSvs_33 //
dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati // YSvs_34 //
samo vābhyadiko vāsya yo dvitīyas tu gaṇyate // YSvs_35 //
yato 'sya vibhavavyūha- kalāmātram idaṃ jagat // YSvs_36 //
dvitīyavāgāspadatāṃ pratipadyeta tat katham // YSvs_37 //
yathā colanṛpaḥ samrāḍ advitīyo 'dya bhūtale // YSvs_38 //
iti tattulyanṛpati- nivāraṇaparaṃ vacaḥ // YSvs_39 //
na tu tadbhṛtyatatputra- kalatrādiniṣedhakam // YSvs_40 //
tathā surāsuranara- brahmabrahmāṇḍakoṭayaḥ // YSvs_41 //
kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ // YSvs_42 //
jñānādiṣāḍguṇyanidher acintyavibhavasya tāḥ // YSvs_43 //
viṣṇor vibhūtimahima- samudradrapsavipruṣaḥ // YSvs_44 //
kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā // YSvs_45 //
gaṇayan gaṇayed ūrmi- phenabudbudavipruṣaḥ // YSvs_46 //
yathaika eva savitā na dvitīyo nabhaḥsthale // YSvs_47 //
ity uktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ // YSvs_48 //
yathā pradhānasaṅkhyeya- saṅkhyāyāṃ naiva gaṇyate // YSvs_49 //
saṅkhyā pṛthaksatī tatra saṅkhyeyānyapadārthatvat // YSvs_50 //
tathā -
pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi // YSvs_51 //
iti bruvañ jagat sarvam itthambhāve nyaveśayat // YSvs_52 //
tathā -
etāvān asya mahimā tato jyāyastaro hi saḥ // YSvs_53 //
yatrānyan na vijānāti sa bhūmodaram antaram // YSvs_54 //
kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ // YSvs_55 //
meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat // YSvs_56 //
ityādikāḥ samastasya taditthambhāvatāparāḥ // YSvs_57 //
vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam // YSvs_58 //
vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat // YSvs_59 //
ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat // YSvs_60 //
mṛttikālohabījādi- nānādṛṣṭāntavistaraiḥ // YSvs_61 //
(cf. ChāUp 6.4--6)
nāśakad dagdhum analas tṛṇaṃ majjayituṃ jalam // YSvs_62 //
(cf. KeUp 3.14--28)
na vāyuś calituṃ śaktas tac chaktyāpyāyanād ṛte // YSvs_63 //
ekapradhānavijñānād vijñātam akhilaṃ bhavet // YSvs_64 //
(cf. ChāUp 6.1.3ff.)
ityādivedavacana- tanmūlāptāgamair api // YSvs_65 //
brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ // YSvs_66 //
iti pramīyate brāhmī vibhūtir na niṣidhyate // YSvs_67 //
tanniṣedhe samastasya mithyātvāl lokavedayoḥ // YSvs_68 //
vyavahārās tu lupyeraṃs tathā syād brahmadhīr api // YSvs_69 //
vyāvahārikasatyatvān mṛṣatve 'py aviruddhatā // YSvs_70 //
pratyakṣāder iti mataṃ prāg eva samadūduṣam // YSvs_71 //
ataś copaniṣajjāta- brahmādvaitadhiyā jagat // YSvs_72 //
na bādhyate vibhūtitvād brahmaṇaś cety avasthitam // YSvs_73 //
nanu sattve prapañcasya nāstīti pratyayaḥ katham // YSvs_74 //
asattve vā kathaṃ tasminn astīti pratyayo bhavet // YSvs_75 //
sadasattvaṃ tathaikasya viruddhatvād asambhavi // YSvs_76 //
sadasatpratyayaprāpta- viruddhadvandvasaṅgame // YSvs_77 //
tayor anyatarārthasya niścayābhāvahetutaḥ // YSvs_78 //
sadasattvaṃ prapañcasya jainās tu pratijānate // YSvs_79 //
sattvaprāptiṃ puraḥkṛtya nāstīti pratyayodayāt // YSvs_80 //
sadā sattvaṃ prapañcasya sāṅkhyās tu pratipedire // YSvs_81 //
sadasatpratyayaprāpta- viruddhadvandvasaṅkaṭe // YSvs_82 //
virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ // YSvs_83 //
sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire // YSvs_84 //
sattvāsattve vibhāgena deśakālādibhedataḥ // YSvs_85 //
ghaṭāder iti manvānā vyavasthām apare jaguḥ // YSvs_86 //
tad evaṃ vādisaṃmardāt saṃśaye samupasthite // YSvs_87 //
nirṇayaḥ kriyate tatra mīmāṃsakamatena tu // YSvs_88 //
ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat // YSvs_89 //
syād eva yugapat sattvam asattvaṃ ca ghaṭādiṣu // YSvs_90 //
idānīm idam atrāsti nāstīty evaṃvidhā yataḥ // YSvs_91 //
deśakāladaśābhedād astināstīti no dhiyaḥ // YSvs_92 //
ato deśādibhedena sadasattvaṃ ghaṭādiṣu // YSvs_93 //
vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ // YSvs_94 //
nanu deśādisambandhaḥ sata evopapadyate // YSvs_95 //
na deśakālasambandhād asataḥ sattvam iṣyate // YSvs_96 //
sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet // YSvs_97 //
asataḥ kārakaiḥ sattvaṃ janmanety atidurghaṭam // YSvs_98 //
ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate // YSvs_99 //
uktaṃ ca--
ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā // YSvs_100 //
iti
ato niścitasadbhāvaḥ sadā sann abhyupeyatām // YSvs_101 //
asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat // YSvs_102 //
asattve na viśeṣo 'sti prāgatyantāsator iha // YSvs_103 //
....................................................................
śvetaketum upādāya tat tvam ity api yac chrutam // YSvs_104 //
(cf. ChāUp 6.9.4)
ṣaṣṭhaprapāṭhake tasya kuto mukhyārthasambhavaḥ // YSvs_105 //
kārpaṇyaśokaduḥkhārtaś cetanas tvampadoditaḥ // YSvs_106 //
sarvajñaḥ satyasaṅkalpo niḥsīmasukhasāgaraḥ // YSvs_107 //
tatpadārthas tayor aikyaṃ tejastimiravat katham // YSvs_108 //
tvamarthasthe taṭasthe vā (tadarthasthe vibhedake) // YSvs_109 //
guṇe tattvampadaśrutyor aikārthyaṃ dūravāritam // YSvs_110 //
ajñatvasarvaveditva- duḥkhitvasukhitādike // YSvs_111 //
viśeṣaṇe vā ciddhātor athavāpy upalakṣaṇe // YSvs_112 //
viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ // YSvs_113 //
vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā // YSvs_114 //
so 'yaṃ gaur itivat tattvam padayor ity apeśalam // YSvs_115 //
deśakāladaśābhedād ekasminn api dharmiṇi // YSvs_116 //
viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate // YSvs_117 //
svaprakāśasya ciddhātor viruddhadvandvasaṅgatau // YSvs_118 //
na vyavasthāpakaṃ kiṃcid deśakāladaśādike // YSvs_119 //
nirdhūtanikhiladvandva- svaprakāśe cidātmani // YSvs_120 //
dvaitānarthabhramābhāvāc chāstraṃ nirviṣayaṃ bhavet // YSvs_121 //
etena satyakāmatva- jagatkāraṇatādayaḥ // YSvs_122 //
mā(yopādhau) pare 'dhyastāḥ śokamohādayaḥ punaḥ // YSvs_123 //
avidyopādhike jīve vibhāgeneti yan matam // YSvs_124 //
kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam // YSvs_125 //
citsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ // YSvs_126 //
pūrvasmin sarvasaṅkaryaṃ parajīvāvibhāgataḥ // YSvs_127 //
uttarasminn api tathā viśiṣṭam api cid yadi // YSvs_128 //
citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ // YSvs_129 //
vibhinnam iva vibhrāntaṃ viśisṭaṃ ca (iti manyate) // YSvs_130 //
taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim // YSvs_131 //
na hi daṇḍiśiraschedād devadatto na hiṃsitaḥ // YSvs_132 //
acidaṃśavyapohena cidekapariśeṣatā // YSvs_133 //
atas tat tvam asītyāder artha ity apy asundaram // YSvs_134 //
abrahmānātmatābhāve pratyakcit pariśiṣyate // YSvs_135 //
tattvampadadvayaṃ jīva- paratādātmyagocaram // YSvs_136 //
tan mukhyavṛtti tādātmyam api vastudvayāśrayam // YSvs_137 //
bhedābhedavikalpas tu yas tvayā paricoditaḥ // YSvs_138 //
abhedābhedino 'satye bandhe sati nirarthakaḥ // YSvs_139 //
abhedo bhedamardī tu svāśrayībhūtavastunoḥ // YSvs_140 //
bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ // YSvs_141 //
svarūpam abhyupetyaiva bhedābhedavikalpayoḥ // YSvs_142 //
(bādhanam) tena vāgbādhād virodhena nigṛhyase // YSvs_143 //
bhinnābhinnatvasambandha- sadasattvavikalpanam // YSvs_144 //
pratyakṣānubhavāpāstaṃ kevalaṃ kaṇṭhaśoṣaṇam // YSvs_145 //
nīle nīlamatir yādṛg utpale nīladhīr hi sā // YSvs_146 //
nīlam utpalam evedam iti sākṣāc cakāsti naḥ // YSvs_147 //
yathā viditasaṃyoga- sambandhe 'pyakṣagocare // YSvs_148 //
bhedābhedādidustarka- vikalpādhānavibhramaḥ // YSvs_149 //
tadvat tādātmyasambandhe śrutipratyakṣamūlake // YSvs_150 //
śrutidaṇḍena dustarka- vikalpabhramavāraṇam // YSvs_151 //
nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt // YSvs_152 //
asakṛt tat tvam ity āha tādātmyaṃ brahmajīvayoḥ // YSvs_153 //
brahmānandahradāntastho muktātmā sukham edhate // YSvs_154 //
phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā // YSvs_155 //
ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet // YSvs_156 //
....................................................................
kiṃca prapañcarūpeṇa kā nu saṃvid vivartate // YSvs_157 //
na tāvad ghaṭadhīs tasyām asatyām api darśanāt // YSvs_158 //
na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat // YSvs_159 //
nāstīti śakyate vaktum uktau pratyakṣabādhanāt // YSvs_160 //
nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt // YSvs_161 //
nanu saṃvid abhinnaikā na tasyām asti bhedadhīḥ // YSvs_162 //
ghaṭādayo hi bhidyante na tu sā citprakāśanāt // YSvs_163 //
ghaṭadhīḥ paṭasaṃvitti- samaye nāvabhāti cet // YSvs_164 //
naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam // YSvs_165 //
ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet // YSvs_166 //
tadvyāvṛttipadenāpi kiṃ saivoktāthavetarat // YSvs_167 //
saiva cedbhāsate 'nyac cen na brūmas tasya bhāsanam // YSvs_168 //
kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ // YSvs_169 //
ṛte viṣayanānātvān nānātvāvagrahabhramaḥ // YSvs_170 //
na vastu vastudharmo vā na pratyakṣo na laiṅgikaḥ // YSvs_171 //
ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ // YSvs_172 //
yadā tadā tadāyatto dhībhedāvagrahodayaḥ // YSvs_173 //
kutaḥ kutastarāṃ tasya paramārthatvasambhavaḥ // YSvs_174 //
kiṃca svayamprakāśasya svato vā parato 'pi vā // YSvs_175 //
prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate // YSvs_176 //
svasmin sati viruddhatvād abhāvasyānavasthiteḥ // YSvs_177 //
svanimittaprakāśasya svasyābhāve 'py asambhavāt // YSvs_178 //
ananyagocaratvena cito na parato 'pi ca // YSvs_179 //
kiṃca vedyasya bhedāder na ciddharmatvasambhavaḥ // YSvs_180 //
rūpādivad ataḥ saṃvid advitiyā svayamprabhā // YSvs_181 //
atas tadbhedam āśritya yad vikalpādijalpitam // YSvs_182 //
tad avidyāvilāso 'yam iti brahmavido viduḥ // YSvs_183 //
hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate // YSvs_184 //
vayam aśraddadhānāḥ smo ye yuktiṃ prārthayāmahe // YSvs_185 //
pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ // YSvs_186 //
aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ // YSvs_187 //
sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ // YSvs_188 //
na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ // YSvs_189 //
yadi sarvagatā nityā saṃvid evābhyupeyate // YSvs_190 //
tataḥ sarvaṃ sadā bhāyān na vā kiṃcit kadācana // YSvs_191 //
tadānīṃ na hi vedyasya sannidhītarakāritā // YSvs_192 //
vyavasthā ghaṭate vitter vyomavadvaibhavāśrayāt // YSvs_193 //
nāpi kāraṇabhedena nityāyās tadabhāvataḥ // YSvs_194 //
na ca svarūpanānātvāt tadekatvaparigrahāt // YSvs_195 //
tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet // YSvs_196 //
guruśiṣyādibhedaś ca nirnimittaḥ prasajyate // YSvs_197 //
nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana // YSvs_198 //
ataḥ sarvaṃ sadā bhāyād ity akāṇḍe 'nuyujyate // YSvs_199 //
idam ākhyāhi bhoḥ kiṃ nu nīlādir na prakāśate // YSvs_200 //
prakāśamāno nīlādiḥ saṃvido vā na bhidyate // YSvs_201 //
ādau pratītisubhago nirvāho lokavedayoḥ // YSvs_202 //
yataḥ padapadārthādi na kiṃcid avabhāsate // YSvs_203 //
dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam // YSvs_204 //
yady ayaṃ vividhākāra- prapañcaḥ saṃvidātmakaḥ // YSvs_205 //
sāpi saṃvit tadātmeti yato nānā prasajyate // YSvs_206 //
na cāvidyāvilāsatvād bhedābhedānirūpaṇā // YSvs_207 //
sā hi nyāyānalaspṛṣṭā jāṭuṣābharaṇāyate // YSvs_208 //
tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate // YSvs_209 //
nirupākhyasvabhāvatvāt sā na kiṃcin niyacchati // YSvs_210 //
arthāntaram avidyā cet sādhvī bhedānirūpaṇā // YSvs_211 //
arthānarthāntaratvādi- vikalpo 'syā na yujyate // YSvs_212 //
vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ // YSvs_213 //
athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ // YSvs_214 //
hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ // YSvs_215 //
kiṃca śuddhājaḍā saṃvid avidyeyaṃ tu nedṛśī // YSvs_216 //
tat kena hetunā seyam anyaiva na nirūpyate // YSvs_217 //
api ceyam avidyā te yadabhāvādirūpiṇī // YSvs_218 //
sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditāthavā // YSvs_219 //
vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam // YSvs_220 //
na hi jñānād ṛte 'jñānam anyatas te nivartate // YSvs_221 //
saṃvid eveti cet tasyā nanu bhāvād asambhavaḥ // YSvs_222 //
kiṃceyaṃ tadviruddhā vā na tasyāḥ kvāpi sambhavaḥ // YSvs_223 //
yato 'khilaṃ jagad vyāptaṃ vidyayaivādvitīyayā // YSvs_224 //
abhāvo 'nyo viruddho vā saṃvido 'pi yadīṣyate // YSvs_225 //
tadānīṃ saṃvidadvaita- pratijñāṃ dūratas tyaja // YSvs_226 //
kiṃcāsau kasya jīvasya ko jīvo yasya seti cet // YSvs_227 //
nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet // YSvs_228 //
narte jīvād avidyā syān na ca jīvas tayā vinā // YSvs_229 //
na bījāṅkuratulyatvaṃ jīvotpatter ayogataḥ // YSvs_230 //
brahmaṇaś cen na sarvajñaṃ kathaṃ tad bambhramīti te // YSvs_231 //
avidyākṛtadehātma- pratyayādhīnatā na te // YSvs_232 //
brahmasarvajñabhāvasya tatsvābhāvikatāśruteḥ // YSvs_233 //
bhedāvabhāsagarbhatvād atha sarvajñatā mṛṣā // YSvs_234 //
tata evāmṛṣā kasmān na syāc chabdāntarādivat // YSvs_235 //
yathā śabdāntarābhyāsa- saṅkhyādyāḥ śāstrabhedakāḥ // YSvs_236 //
bhedāvabhāsagarbhāś ca yathārthās tādṛśī na kim // YSvs_237 //
sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ // YSvs_238 //
tejasīva tamas tasmān na nivarteta kenacit // YSvs_239 //
sarvajñatvādivacana- prāmāṇyaṃ vyāvahārikam // YSvs_240 //
tāttvikaṃ tu pramāṇatvam advaitavacasām iti // YSvs_241 //
niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte // YSvs_242 //
āśrayapratiyogitve parasparavirodhinī // YSvs_243 //
kathaṃ vaikarasaṃ brahma sad iti pratipadyate // YSvs_244 //
pratyaktvenāśrayo brahma- rūpeṇa pratiyogi cet // YSvs_245 //
(em.; pratyaktatvenāśrayo Ed /unmetrical)
rūpabhedaḥ kutastyo 'yaṃ yady avidyāprasādajaḥ // YSvs_246 //
nanu sāpi tadāyattety anyonyāśrayaṇaṃ punaḥ // YSvs_247 //
avastutvād avidyāyāḥ (naitat taddūṣaṇaṃ yadi) // YSvs_248 //
vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam // YSvs_249 //
(svasādhyasya puraḥ)kārād doṣo 'nyonyasamāśrayaḥ // YSvs_250 //
na vastutvād avastutvād ity ato nedam uttaram // YSvs_251 //
kiṃca vidyā na ced (vastu vyavahāraḥ kutas tv ayam) // YSvs_252 //
(na caiṣa vyoma)puṣpādi- vyavahāravad iṣyate // YSvs_253 //
nāpy avastv iti co(ktis te vastutāṃ tatra sādhayet) // YSvs_254 //
(niṣidhyate) samastena nañā vastv iti cet (na tat) // YSvs_255 //
samastena nañā vastu prathamaṃ yan niṣidhyate // YSvs_256 //
pratiprasūtaṃ vyastena punas tad iti vastutā // YSvs_257 //
ato na vastu nā(vastu yāvidyā tadbale sati) // YSvs_258 //
(bhedo) na kaś cakāstiti vivakṣīr mā sma jātucit // YSvs_259 //
kiṃca prapañcanirvāha- jananī yeyam āśritā // YSvs_260 //
avidyā sā kim ekaiva naikā vā tad idaṃ vada // YSvs_261 //
tadāśrayaś ca saṃsārī tathaiko naika eva vā // YSvs_262 //
sā ced ekā tataḥ saikā śukasya brahmavidyayā // YSvs_263 //
pūrvam eva nirasteti vyarthas te muktaye śramaḥ // YSvs_264 //
syān mataṃ naiva te santi vāmadevaśukādayaḥ // YSvs_265 //
yadvidyayā nirastatvān nādyāvidyeti codyate // YSvs_266 //
muktāmuktādibhedo hi kalpito madavidyayā // YSvs_267 //
dṛśyatvān māmakasvapna- dṛśyabhedaprapañcavat // YSvs_268 //
yat punar brahmavidyātas teṣāṃ muktir abhūd iti // YSvs_269 //
vākyaṃ tat svāpnamuktyukti- yuktyā pratyūhyatām iti // YSvs_270 //
nanv īdṛśānumānena svāvidyāparikalpitam // YSvs_271 //
prapañcaṃ sādhayaty anyaḥ kathaṃ pratyucyate tvayā // YSvs_272 //
tvadavidyānimittatve yo hetus te vivakṣitaḥ // YSvs_273 //
sa eva hetus tasyāpi bhavet sarvajñasiddhivat // YSvs_274 //
ity anyonyaviruddhokti- vyāhate bhavatāṃ mate // YSvs_275 //
mukham astīti yatkiṃcit pralapann iva lakṣyase // YSvs_276 //
yathā ca svāpnamuktyukti- sadṛśī tadvimuktigīḥ // YSvs_277 //
tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ // YSvs_278 //
yathā teṣām abhūtaiva purastād ātmavidyayā // YSvs_279 //
muktir bhūtocyate tadvat parastād ātmavidyayā // YSvs_280 //
abhāviny eva sā mithyā bhāvinīty apadiśyatām // YSvs_281 //
santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te // YSvs_282 //
nanu nedaṃ aniṣṭaṃ me yan muktir na bhaviṣyati // YSvs_283 //
ātmano nityamuktatvān nityasiddhaiva sā yataḥ // YSvs_284 //
tad idaṃ śāntikarmādau vetālāvāhanaṃ bhavet // YSvs_285 //
yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ // YSvs_286 //
avidyāpratibaddhatvād atha sā nityasaty api // YSvs_287 //
asatīveti tadvyaktir vidyāphalam upeyate // YSvs_288 //
hastastham eva hemādi vismṛtaṃ mṛgyate yathā // YSvs_289 //
yathā tad eva hastastham avagamyopaśāmyate // YSvs_290 //
tathaiva nityamuktātma- svarūpānavabodhataḥ // YSvs_291 //
saṃsāriṇas tathābhāvo vyajyate brahmavidyayā // YSvs_292 //
hanta keyam abhivyaktir yā vidyāphalam iṣyate // YSvs_293 //
svaprakāśasya ciddhātor yā svarūpapade sthitā // YSvs_294 //
saṃvit kiṃ saiva kiṃvāhaṃ brahmāsmītiti kidṛśī // YSvs_295 //
yadi svarūpasaṃvit sā nityaiveti na tatphalam // YSvs_296 //
atha brahmāham asmīti saṃvittir vyaktir iṣyate // YSvs_297 //
nanu te brahmavidyā sā saiva tasyāḥ phalaṃ kathaṃ // YSvs_298 //
kiṃca sā tat tvam asyādi- vākyajanyā bhavanmate // YSvs_299 //
utpattimaty anityeti muktasyāpi bhayaṃ bhavet // YSvs_300 //
api ca vyavahārajñāḥ sati puṣkalakāraṇe // YSvs_301 //
kāryaṃ na jāyate yena tam āhuḥ pratibandhakam // YSvs_302 //
iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ // YSvs_303 //
avidyāpratibaddhatvād utpattiṃ na prapadyate // YSvs_304 //
na muktir nityasiddhatvān na brahmāsmīti dhīr api // YSvs_305 //
na hi brahmāham asmīti saṃvitpuṣkalakāraṇam // YSvs_306 //
saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate // YSvs_307 //
yataḥ sā kāraṇābhāvād idānīṃ nopajāyate // YSvs_308 //
na punaḥ pratibaddhatvād asthāne tena tadvacaḥ // YSvs_309 //
kiṃcaiko jīva ity etad vastusthityā na yujyate // YSvs_310 //
avidyātatsamāśleṣa- jīvatvādi mṛṣā hi te // YSvs_311 //
prātibhāsikam ekatvaṃ pratibhāsaparāhatam // YSvs_312 //
yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ // YSvs_313 //
āsaṃsārasamucchedaṃ vyavahārāś ca tatkṛtāḥ // YSvs_314 //
abādhitāḥ pratīyante svapnavṛttavilakṣaṇāḥ // YSvs_315 //
tena yauktikam ekatvam api yuktiparāhatam // YSvs_316 //
pravṛttibhedānumitā viruddhamitivṛttayaḥ // YSvs_317 //
tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ // YSvs_318 //
yathānumeyād vahnyāder anumānā (?) vilakṣaṇāḥ // YSvs_319 //
pratyakṣaṃ (?) te tathānyebhyo jīvebhyo na pṛthak katham // YSvs_320 //
na cec ceṣṭāviśeṣeṇa paro boddhānumīyate // YSvs_321 //
vyavahāro 'valupyeta sarvo laukikavaidikaḥ // YSvs_322 //
na caupādhikabhedena meyamātṛvibhāgadhīḥ // YSvs_323 //
svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ // YSvs_324 //
yathā tatra śiraḥpāṇi- pādādau vedanodaye // YSvs_325 //
anusandhānam ekatve tathā sarvatra te bhavet // YSvs_326 //
prāyaṇān narakakleśāt prasūtivyasanād api // YSvs_327 //
cirātivṛttāḥ prāgjanma- bhogā na smṛtigocarāḥ // YSvs_328 //
yugapaj jāyamāneṣu (sukhaduḥkhādiṣu sphuṭaḥ) // YSvs_329 //
āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ // YSvs_330 //
na ca prātisvikāvidyā- kalpitasvasvadṛśyakaiḥ // YSvs_331 //
jīvair anekair apy eṣā lokayātropapadyate // YSvs_332 //
paravārtānabhijñās te svasvasvapnaikadarśinaḥ // YSvs_333 //
kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām // YSvs_334 //
....................................................................
kiṃca svayamprakāśatva- vibhutvaikatvanityatāḥ // YSvs_335 //
tvadabhyupetā bādheran saṃvidas te 'dvitīyatām // YSvs_336 //
saṃvid eva na te dharmāḥ siddhāyām api saṃvidi // YSvs_337 //
vivādadarśanāt teṣu tadrūpāṇāṃ ca bhedataḥ // YSvs_338 //
na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ // YSvs_339 //
tattvāvedakavedānta- vākyasiddhā hi te guṇāḥ // YSvs_340 //
ānandasvaprakāśatva- nityatvamahimādy atha // YSvs_341 //
brahmasvarūpam eveṣṭaṃ tatrāpidaṃ vivicyatām // YSvs_342 //
brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ // YSvs_343 //
athavā tasya te yad vā ta eva brahmasaṃjñinaḥ // YSvs_344 //
ādye tattatpadāmnāna- vaiyarthyaṃ vedalokayoḥ // YSvs_345 //
pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam // YSvs_346 //
abhyupetyaiva hi brahma vivādās teṣu vādinām // YSvs_347 //
dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā // YSvs_348 //
tṛtīye brahma bhidyeta tanmātratvāt pade pade // YSvs_349 //
tatsamūho 'thavā brahma taruvṛndavanādivat // YSvs_350 //
prakarṣaś caprakāśaśca bhinnāv evārkavartinau // YSvs_351 //
tena na kvāpi vākyārtho 'vibhāgo 'sti nidarśanam // YSvs_352 //
jāḍyaduḥkhādyapohena yady ekatraiva vartitā // YSvs_353 //
jñānānandādiśabdānāṃ na sataḥ sadvitīyatā // YSvs_354 //
apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā // YSvs_355 //
sattve sat sadvitīyaṃ syāj jaḍādyātmakatetare // YSvs_356 //
sadasadvyatirekoktiḥ pūrvam eva parākṛtā // YSvs_357 //
tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate // YSvs_358 //
kiṃ cāpohyajaḍatvādi- viruddhārthāsamarpaṇe // YSvs_359 //
naiva tat tad apohyeta tadekārthaiḥ padair iva // YSvs_360 //
pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ // YSvs_361 //
saivābhāva itīhāpi sadbhis te sadvitīyatā // YSvs_362 //
....................................................................
bhūtabhautikabhedānāṃ sadasadvyatirekitā // YSvs_363 //
kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt // YSvs_364 //
pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham // YSvs_365 //
vyavacchindanti jāyanta iti yāvat svasākṣikam // YSvs_366 //
yathāgrataḥ sthite nīle nīlimānyakathā na dhīḥ // YSvs_367 //
ekākārā na hi tathā sphaṭike dhavale matiḥ // YSvs_368 //
kṣīre madhuradhīr yādṛṅ naiva nimbakaṣāyadhīḥ // YSvs_369 //
vyavahārāś ca niyatāḥ sarve laukikavaidikāḥ // YSvs_370 //
satyaṃ pratītir asty asyā mūlaṃ nāstīti cen na tat // YSvs_371 //
sā ced asti tayā mūlaṃ kalpyatāṃ kāryabhūtayā // YSvs_372 //
kḷptaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ // YSvs_373 //
yaugapadyakramāyogād vyavacchedavidhānayoḥ // YSvs_374 //
aikyāyogāc ca bhedo na pratyakṣa iti yo bhramaḥ // YSvs_375 //
bhedetaretarābhāva- vivekāgrahaṇena saḥ // YSvs_376 //
svarūpam eva bhāvānāṃ pratyakṣeṇa parisphurat // YSvs_377 //
bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā // YSvs_378 //
yathā tanmātradhīr nānā nāstivyāhārasādhanī // YSvs_379 //
hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule // YSvs_380 //
evaṃ vyavasthitāneka- prakārākāravattayā // YSvs_381 //
pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ // YSvs_382 //
āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā // YSvs_383 //
prāmāṇye 'py anvayāyogya- padārthatvān nan bodhakaḥ // YSvs_384 //
nāsat pratīter bādhāc ca na sad ity api yan na tat // YSvs_385 //
pratīter eva sat kiṃ na bādhān nāsat kuto jagat // YSvs_386 //
tasmād avidyayaiveyam avidyā bhavatāśritā // YSvs_387 //
kiṃca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ // YSvs_388 //
mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā // YSvs_389 //
tanmithyātve prapañcasya satyatvaṃ dūrapahnavam // YSvs_390 //
(durapahnavam?)
pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate // YSvs_391 //
sarvāny eva pramāṇāni svaṃ svam arthaṃ yathoditam // YSvs_392 //
asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ // YSvs_393 //
tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate // YSvs_394 //
sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate // YSvs_395 //
nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api // YSvs_396 //
arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate // YSvs_397 //
arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam // YSvs_398 //
yady evam asti brahmeti brahmaupaniṣadaṃ matam // YSvs_399 //
ghaṭavatsadasattvābhyām anirvācyaṃ tavāpatet // YSvs_400 //
ānandasatyajñānādi- nirdeśair eva vaidikaiḥ // YSvs_401 //
brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ // YSvs_402 //
sadasadvyatirekoktiḥ prapañcasya ca hīyate // YSvs_403 //
yad yathā kiṃ cid ucyeta tat sarvasya tathā bhavet // YSvs_404 //
tasmād astīti saṃvittir jāyamānā ghaṭādiṣu // YSvs_405 //
tattatpadārthasaṃsthāna- pāramārthyāvabodhinī // YSvs_406 //
sajātiyavijātīya- vyavacchedanibandhanaiḥ // YSvs_407 //
svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ // YSvs_408 //
sā sattā na svatantrānyā tatrādvaitakathā katham // YSvs_409 //
....................................................................
na ca nānāvidhākāra- pratītiḥ śakyanihnavā // YSvs_410 //
na vedyaṃ vittidharmaḥ syād iti yat prāgudīritam // YSvs_411 //
tenāpi sādhitaṃ kiṃcit saṃvido 'sti na vā tvayā // YSvs_412 //
asti cet pakṣabādhaḥ syān na cet te viphalaḥ śramaḥ // YSvs_413 //
ataḥ svarasavispaṣṭa- dṛṣṭabhedās tu saṃvidaḥ // YSvs_414 //
yathāvat sthāyibhir bāhyair naikyaṃ yāti ghaṭādibhiḥ // YSvs_415 //
sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet // YSvs_416 //
yad etad aparādhīna- svaprakāśaṃ tad eva hi // YSvs_417 //
svayamprakāśatāśabdam iti vṛddhāḥ pracakṣate // YSvs_418 //
yasminn abhāsamāne hi yo nāmārtho na bhāsate // YSvs_419 //
nāsāv arthāntaras tasmān mithyendur iva candrataḥ // YSvs_420 //
abhāsamāne vijñāne na cātmārthāvabhāsanam // YSvs_421 //
iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati // YSvs_422 //
(manda) maivaṃ paribhava (?) pratyakṣeṇa balīyasā // YSvs_423 //
saṃrakṣyamānabhedās te nānumānānuvartinaḥ // YSvs_424 //
tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam // YSvs_425 //
trayaṃ sākṣāc cakāstīti sarveṣām ātmasākṣikam // YSvs_426 //
pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate // YSvs_427 //
na hi vahner anuṣṇatvaṃ dravyatvād anumīyate // YSvs_428 //
kiṃ ca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ // YSvs_429 //
tavāpi na hi saṃvittiḥ svātmanā saha bhāsate // YSvs_430 //
sahopalambhaniyamo na khalv ekaikasaṃvidā // YSvs_431 //
na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam // YSvs_432 //
nīlādyupaplavāpeta- svacchacinmātrasantatiḥ // YSvs_433 //
svāpādau bhāsate naivam arthaḥ saṃvedanāt pṛthak // YSvs_434 //
tena saṃvedanaṃ satyaṃ saṃvedyo 'rthas tv asann iti // YSvs_435 //
tad etad aparāmṛṣṭa- svavāgbādhasya jalpitam // YSvs_436 //
sahopalambhaniyamo yenaivaṃ sati hīyate // YSvs_437 //
yasmād ṛte yadābhāti bhāti tasmād ṛte 'pi tat // YSvs_438 //
ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam // YSvs_439 //