Yamunacarya: Samvitsiddhi
Based on the ed. by Roque Mesquita
Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988

Input by Somadeva Vasudeva
Oxford, 5/11/00


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








acidaṃśavyapohena Svs_133a
acintyavibhavasya tāḥ Svs_43b
ajñatvasarvaveditva- Svs_111a
ataś copaniṣajjāta- Svs_72a
atas tat tvam asītyāder Svs_134a
atas tadbhedam āśritya Svs_182a
ataḥ saprathamāḥ sarve Svs_11a
ataḥ sarvaṃ sadā bhāyād Svs_199a
ataḥ svarasavispaṣṭa- Svs_414a
ato deśādibhedena Svs_93a
ato na vastu nā(vastu Svs_258a
ato niścitasadbhāvaḥ Svs_101a
atra brūmo 'dvitīyoktau Svs_3a
atha na sphuratīti cet Svs_166b
atha brahmāham asmīti Svs_297a
athavā tasya te yad vā Svs_344a
athavāpy upalakṣaṇe Svs_112b
atha sarvajñatā mṛṣā Svs_234b
atha sā nityasaty api Svs_287b
athārthāntarabhāvo 'pi Svs_214a
advitiyā svayamprabhā Svs_181b
advitīye dvitīyārtha- Svs_19a
advitīyo 'dya bhūtale Svs_38b
advaitavacasām iti Svs_241b
ananyagocaratvena Svs_179a
ananyat kāraṇāt kāryaṃ Svs_60a
anirvācyaṃ tavāpatet Svs_400b
anumānā (?) vilakṣaṇāḥ Svs_319b
anusandhānam ekatve Svs_326a
anyatas te nivartate Svs_221b
anyatve sadṛśatve vā Svs_8a
anyaiva na nirūpyate Svs_217b
anyonyānātmanā sphuṭam Svs_425b
anyonyāśrayaṇaṃ punaḥ Svs_247b
anyonyāśrayaṇaṃ bhavet Svs_228b
aparokṣaṃ prakāśante Svs_187a
apalakṣaṇatā bhavet Svs_18b
api ca vyavahārajñāḥ Svs_301a
api ceyam avidyā te Svs_218a
api yuktiparāhatam Svs_316b
api vastudvayāśrayam Svs_137b
apohāḥ kiṃ na santy eva Svs_355a
abādhitāḥ pratīyante Svs_315a
abrahmānātmatābhāve Svs_135a
abhāvasyānavasthiteḥ Svs_177b
abhāviny eva sā mithyā Svs_281a
abhāvo 'nyo viruddho vā Svs_225a
abhāsamāne vijñāne Svs_421a
abhedābhedino 'satye Svs_139a
abhedo bhedamardī tu Svs_140a
abhyupetyaiva hi brahma Svs_347a
artha ity apy asundaram Svs_134b
arthaḥ saṃvedanāt pṛthak Svs_434b
arthānarthāntaratvādi- Svs_212a
arthāntaratve siddhaṃ tat Svs_398a
arthāntaram avidyā cet Svs_211a
arthāntaraṃ vā tanmātre Svs_397a
avagamyopaśāmyate Svs_290b
avastutvād avidyāyāḥ Svs_248a
avidyākṛtadehātma- Svs_232a
avidyātatsamāśleṣa- Svs_311a
avidyāpratibaddhatvād Svs_287a
avidyāpratibaddhatvād Svs_304a
avidyā bhavatāśritā Svs_387b
avidyā sā kim ekaiva Svs_261a
avidyeyaṃ tu nedṛśī Svs_216b
avidyopādhike jīve Svs_124a
asakṛt tat tvam ity āha Svs_153a
asataḥ kārakaiḥ sattvaṃ Svs_98a
asataḥ sattvam iṣyate Svs_96b
asataḥ sarvadāsattvaṃ Svs_102a
asatīveti tadvyaktir Svs_288a
asato 'rthāntarebhyaś ca Svs_393a
asattvaṃ ca ghaṭādiṣu Svs_90b
asattvān na hy asad brahma Svs_30a
asattve na viśeṣo 'sti Svs_103a
asattve vā kathaṃ tasminn Svs_75a
asatyām api darśanāt Svs_158b
asti cet pakṣabādhaḥ syān Svs_413a
astitvaṃ yady abūbudhat Svs_89b
astināstīti no dhiyaḥ Svs_92b
astīti pratyayo bhavet Svs_75b
asthāne tena tadvacaḥ Svs_309b
aspṛṣṭasyākhileśituḥ Svs_42b
āgamaḥ kāryaniṣṭhatvād Svs_383a
ātmano nityamuktatvān Svs_284a
ādāv ante ca yan nāsti Svs_100a
ādau pratītisubhago Svs_202a
ādyantavān prapañco 'taḥ Svs_99a
ādye tattatpadāmnāna- Svs_345a
ānandasatyajñānādi- Svs_401a
ānandasvaprakāśatva- Svs_341a
āśrayapratiyogitve Svs_243a
āśrayāsaṅkaras tatra Svs_330a
āsaṃsārasamucchedaṃ Svs_314a
iti tattulyanṛpati- Svs_39a
iti pramīyate brāhmī Svs_67a
iti brahmavido viduḥ Svs_183b
iti bruvañ jagat sarvam Svs_52a
iti yat prāgudīritam Svs_411b
iti yāvat svasākṣikam Svs_366b
iti vṛddhāḥ pracakṣate Svs_418b
iti saṃvidvivartatvaṃ Svs_422a
iti sākṣāc cakāsti naḥ Svs_147b
iti suvyāhṛtaṃ vacaḥ Svs_213b
itthambhāve nyaveśayat Svs_52b
ity akāṇḍe 'nuyujyate Svs_199b
ity ato nedam uttaram Svs_251b
ity anyonyaviruddhokti- Svs_275a
ityādikāḥ samastasya Svs_57a
ityādivedavacana- Svs_65a
ityādiśrutayaḥ parāḥ Svs_55b
ity uktyā na hi sāvitrā Svs_48a
idam ākhyāhi bhoḥ kiṃ nu Svs_200a
idānīm idam atrāsti Svs_91a
idānīṃ nopajāyate Svs_308b
iha kiṃ tad yad utpattum Svs_303a
īdṛśe 'rthe na tu pramā Svs_383b
uktau pratyakṣabādhanāt Svs_160b
uttarasminn api tathā Svs_128a
utpattimaty anityeti Svs_300a
utpattiṃ na prapadyate Svs_304b
utpale nīladhīr hi sā Svs_146b
upakrāntaṃ svahetutaḥ Svs_303b
ṛte viṣayanānātvān Svs_170a
ekapradhānavijñānād Svs_64a
ekam evādvitīyaṃ tad Svs_1a
ekaśeṣe hi ciddhātoḥ Svs_156a
ekasminn api dharmiṇi Svs_116b
ekākārā na hi tathā Svs_368a
etāvān asya mahimā Svs_53a
etena satyakāmatva- Svs_122a
evaṃ vyavasthitāneka- Svs_381a
aikārthyaṃ dūravāritam Svs_110b
aikyāyogāc ca bhedo na Svs_375a
katham aikārthyavibhramaḥ Svs_330b
kathaṃ tad bambhramīti te Svs_231b
kathaṃ pratyucyate tvayā Svs_272b
kathaṃ pravartayeyus tāṃ Svs_334a
kathaṃ vaikarasaṃ brahma Svs_244a
kathaṃ sā pratibadhyate Svs_307b
kalatrādiniṣedhakam Svs_40b
kalāmātram idaṃ jagat Svs_36b
kalpitasvasvadṛśyakaiḥ Svs_331b
kalpito madavidyayā Svs_267b
kalpyatāṃ kāryabhūtayā Svs_372b
kasya mokṣaḥ phalaṃ bhavet Svs_156b
kaḥ khalv aṅgulibhaṅgena Svs_45a
kā nu saṃvid vivartate Svs_157b
kārpaṇyaśokaduḥkhārtaś Svs_106a
kāryaṃ na jāyate yena Svs_302a
kiṃca tatra bahuvrīhau Svs_26a
kiṃca prapañcanirvāha- Svs_260a
kiṃca prapañcarūpeṇa Svs_157a
kiṃca bhedaprapañcasya Svs_388a
kiṃca vidyā na ced (vastu Svs_252a
kiṃca vedyasya bhedāder Svs_180a
kiṃca śuddhājaḍā saṃvid Svs_216a
kiṃca sā tat tvam asyādi- Svs_299a
kiṃca svayamprakāśatva- Svs_335a
kiṃca svayamprakāśasya Svs_175a
kiṃ ca hetur viruddho 'yaṃ Svs_429a
kiṃ cāpohyajaḍatvādi- Svs_359a
kiṃcāsau kasya jīvasya Svs_227a
kiṃcāsyāḥ svaprakāśāyā Svs_169a
kiṃceyaṃ tadviruddhā vā Svs_223a
kiṃcaiko jīva ity etad Svs_310a
kiṃ saivoktāthavetarat Svs_167b
kiṃsvit tatpuruṣaḥ kiṃ vā Svs_4a
kutaḥ kutastarāṃ tasya Svs_174a
kuto mukhyārthasambhavaḥ Svs_105b
kuto 'vasīyate kiṃ nu Svs_364a
kurute 'sya bhayaṃ vyaktam Svs_55a
kḷptaṃ cendriyaliṅgādi Svs_373a
kevalaṃ kaṇṭhaśoṣaṇam Svs_145b
kevalaṃ bhramalakṣaṇaḥ Svs_172b
ko jīvo yasya seti cet Svs_227b
kleśakarmavipākādyair Svs_42a
kṣīre madhuradhīr yādṛṅ Svs_369a
kṣudrabrahmavidām etan Svs_125a
gaṇayan gaṇayed ūrmi- Svs_46a
guṇe tattvampadaśrutyor Svs_110a
guruśiṣyādibhedaś ca Svs_197a
ghaṭadhīḥ paṭasaṃvitti- Svs_164a
ghaṭavatsadasattvābhyām Svs_400a
ghaṭavyāvṛttasaṃvittir Svs_166a
ghaṭasvarūpe nāstitvam Svs_89a
ghaṭādayo hi bhidyante Svs_163a
ghaṭādivedyabhedo 'pi Svs_172a
ghaṭād ṛte 'pi nirbhātaḥ Svs_439a
ghaṭāder iti manvānā Svs_86a
cito na parato 'pi ca Svs_179b
citsvarūpaṃ hi nirbhedaṃ Svs_129a
citsvarūpe viśiṣṭe vā Svs_126a
cidekapariśeṣatā Svs_133b
cidekavyaktiniṣṭhatā Svs_114b
cirātivṛttāḥ prāgjanma- Svs_328a
cetanas tvampadoditaḥ Svs_106b
chāstraṃ nirviṣayaṃ bhavet Svs_121b
jagajjanmādikāraṇam Svs_346b
jagatkāraṇatādayaḥ Svs_122b
jagat sthāvarajaṅgamam Svs_58b
jaḍādyātmakatetare Svs_356b
jananī yeyam āśritā Svs_260b
janmanety atidurghaṭam Svs_98b
janyayogāt khapuṣpavat Svs_102b
jāṭuṣābharaṇāyate Svs_208b
jāḍyaduḥkhādyapohena Svs_353a
jāyamānā ghaṭādiṣu Svs_405b
jīvatvādi mṛṣā hi te Svs_311b
jīvebhyo na pṛthak katham Svs_320b
jīvair anekair apy eṣā Svs_332a
jīvotpatter ayogataḥ Svs_230b
jainās tu pratijānate Svs_79b
jñānādiṣāḍguṇyanidher Svs_43a
jñānānandādiśabdānāṃ Svs_354a
ta eva brahmasaṃjñinaḥ Svs_344b
tac chaktyāpyāyanād ṛte Svs_63b
taṭasthāvasthitā dharmāḥ Svs_131a
tata evāmṛṣā kasmān Svs_235a
tataś ca badhirāndhādeḥ Svs_196a
tataḥ sarvaṃ sadā bhāyān Svs_191a
tato jyāyastaro hi saḥ Svs_53b
tato 'nyat tadviruddhaṃ vā Svs_16a
tato 'nyat sadṛśaṃ tu vā Svs_6b
tat kena hetunā seyam Svs_217a
tattatpadārthasaṃsthāna- Svs_406a
tattatsvātmavad anye 'pi Svs_318a
tat tvam ity api yac chrutam Svs_104b
tattvampadadvayaṃ jīva- Svs_136a
tattvāvedakavedānta- Svs_340a
tatpadārthas tayor aikyaṃ Svs_108a
tatrādvaitakathā katham Svs_409b
tatrāpidaṃ vivicyatām Svs_342b
tatsamūho 'thavā brahma Svs_350a
tat sarvasya tathā bhavet Svs_404b
tatsvābhāvikatāśruteḥ Svs_233b
tathātve ca ghaṭādibhyo Svs_358a
tathā sarvatra te bhavet Svs_326b
tathā surāsuranara- Svs_41a
tathā syād brahmadhīr api Svs_69b
tathā hi yady avidyeyaṃ Svs_209a
tathā hīdam ahaṃ vedmīty Svs_425a
tathā hīha ghaṭo 'stīti Svs_394a
tathaiko naika eva vā Svs_262b
tathaiva nityamuktātma- Svs_291a
tathaiva bhavato 'pīti Svs_278a
(tadarthasthe vibhedake) Svs_109b
tad avidyāvilāso 'yam Svs_183a
tadānīṃ na hi vedyasya Svs_192a
tadānīṃ saṃvidadvaita- Svs_226a
tadāśrayaś ca saṃsārī Svs_262a
taditthambhāvatāparāḥ Svs_57b
tad idaṃ śāntikarmādau Svs_285a
tadekatvaparigrahāt Svs_195b
tadekārthaiḥ padair iva Svs_360b
tad etad aparāmṛṣṭa- Svs_436a
tad evaṃ vādisaṃmardāt Svs_87a
tad brahmeti vivakṣite Svs_17b
tadbhāvānuvidhānataḥ Svs_373b
tadbhāvo 'śakyanihnavaḥ Svs_382b
tadrūpāṇāṃ ca bhedataḥ Svs_338b
tadvat tādātmyasambandhe Svs_150a
tadviruddham atho vā syāt Svs_7a
tadvyāvṛttipadenāpi Svs_167a
tanniṣedhe samastasya Svs_68a
tanmātratvāt pade pade Svs_349b
tanmātraṃ kiṃ sukhādayaḥ Svs_343b
tanmātraṃ ghaṭa ity api Svs_396b
tanmithyātve prapañcasya Svs_390a
tan mukhyavṛtti tādātmyam Svs_137a
tanmūlāptāgamair api Svs_65b
tam āhuḥ pratibandhakam Svs_302b
tayor anyatarārthasya Svs_78a
taruvṛndavanādivat Svs_350b
tavādvaitaṃ vihanyate Svs_391b
tavāpi na hi saṃvittiḥ Svs_430a
tasmāt prapañcasadbhāvo Svs_31a
tasmād avidyayaiveyam Svs_387a
tasmād astīti saṃvittir Svs_405a
tasyās te bhrāntikalpitaḥ Svs_214b
tāttvikaṃ tu pramāṇatvam Svs_241a
tādātmyaṃ brahmajīvayoḥ Svs_153b
tṛṇaṃ majjayituṃ jalam Svs_62b
tṛtīyaṃ prathamaṃ tu vā Svs_9b
tṛtīyaṃ prathamaṃ tu vā Svs_22b
tṛtīyādyartharāśayaḥ Svs_11b
tṛtīyādyā jagattraye Svs_24b
tṛtīye brahma bhidyeta Svs_349a
tejasīva tamas tasmān Svs_239a
tejastimiravat katham Svs_108b
tena na kvāpi vākyārtho Svs_352a
tena yauktikam ekatvam Svs_316a
tena saṃvedanaṃ satyaṃ Svs_435a
tenādvitīyaṃ brahmeti Svs_33a
tenāpi sādhitaṃ kiṃcit Svs_412a
teṣāṃ muktir abhūd iti Svs_269b
trayaṃ sākṣāc cakāstīti Svs_426a
tripād asyāmṛtaṃ divi Svs_51b
triṣv apy anyan na bādhate Svs_7b
tvadabhyupetā bādheran Svs_336a
tvadavidyānimittatve Svs_273a
tvamarthasthe taṭasthe vā Svs_109a
tvayā kvedaṃ nirīkṣitam Svs_249b
tvayaivaivaṃ samarthitaḥ Svs_402b
duḥkhitvasukhitādike Svs_111b
dṛśyatvān māmakasvapna- Svs_268a
dṛśyabhedaprapañcavat Svs_268b
dṛṣṭabhedās tu saṃvidaḥ Svs_414b
dṛṣṭāntavacanāni te Svs_282b
devadatto na hiṃsitaḥ Svs_132b
deśakāladaśādike Svs_119b
deśakāladaśābhedād Svs_92a
deśakāladaśābhedād Svs_116a
deśakālādibhedataḥ Svs_85b
dehino 'śakyanihnavāḥ Svs_318b
doṣo 'nyonyasamāśrayaḥ Svs_250b
dravyatvād anumīyate Svs_428b
dvitīyagaṇanāyogyo Svs_34a
dvitīyagrahaṇaṃ yasmāt Svs_14a
dvitīyavastunāstitvaṃ Svs_29a
dvitīyavāgāspadatāṃ Svs_37a
dvitīyaśūnyatā tatra Svs_21a
dvitīyasyāvagamyate Svs_15b
dvitīyaṃ yasya naivāsti Svs_17a
dvitīyaṃ siddhyati dhruvam Svs_8b
dvitīyena tathā spṛṣṭvā Svs_12a
dvitīyena virudhyate Svs_10b
dvitīye saṃvido 'dvaitaṃ Svs_204a
dvitīye saiva tair eva Svs_348a
dvaitānarthabhramābhāvāc Svs_121a
dharmo mithyātvalakṣaṇaḥ Svs_388b
dhībhedāvagrahodayaḥ Svs_173b
na kiṃcid avabhāsate Svs_203b
na khalv ekaikasaṃvidā Svs_431b
na ca jīvas tayā vinā Svs_229b
na ca te bhrāntisiddhās te Svs_339a
na ca nānāvidhākāra- Svs_410a
na ca prātisvikāvidyā- Svs_331a
na ca svarūpanānātvāt Svs_195a
na cātmārthāvabhāsanam Svs_421b
na cāvidyāvilāsatvād Svs_207a
na ciddharmatvasambhavaḥ Svs_180b
na cec ceṣṭāviśeṣeṇa Svs_321a
na cet te viphalaḥ śramaḥ Svs_413b
na ced asti sasāmānyaṃ Svs_432a
(na caiṣa vyoma)puṣpādi- Svs_253a
na caupādhikabhedena Svs_323a
nañā vastv iti cet (na tat) Svs_255b
na tasyām asti bhedadhīḥ Svs_162b
na tasyāḥ kvāpi sambhavaḥ Svs_223b
na tāvad ghaṭadhīs tasyām Svs_158a
na tu tadbhṛtyatatputra- Svs_40a
na tu sā citprakāśanāt Svs_163b
na deśakālasambandhād Svs_96a
na dvitīyo nabhaḥsthale Svs_47b
na nivarteta kenacit Svs_239b
nanu tat pratiṣedhati Svs_2b
nanu te brahmavidyā sā Svs_298a
nanu deśādisambandhaḥ Svs_95a
nanu nañ brahmaṇo 'nyasya Svs_13a
nanu naḥ saṃvido bhinnaṃ Svs_198a
nanu nedaṃ aniṣṭaṃ me Svs_283a
nanu bhāvād asambhavaḥ Svs_222b
nanu sattve prapañcasya Svs_74a
nanu saṃvid abhinnaikā Svs_162a
nanu sāpi tadāyattety Svs_247a
nanv astīti yad uktaṃ kiṃ Svs_396a
nanv īdṛśānumānena Svs_271a
nanv evam asamādhānam Svs_228a
na padārthāntarānvayaḥ Svs_27b
na punaḥ pratibaddhatvād Svs_309a
na pratyakṣo na laiṅgikaḥ Svs_171b
na bādhyate vibhūtitvād Svs_73a
na bījāṅkuratulyatvaṃ Svs_230a
na brahma na viśeṣaṇam Svs_29b
na brahmāsmīti dhīr api Svs_305b
na brūmas tasya bhāsanam Svs_168b
na muktir nityasiddhatvān Svs_305a
narte jīvād avidyā syān Svs_229a
na vastutvād avastutvād Svs_251a
na vastu vastudharmo vā Svs_171a
na vā kiṃcit kadācana Svs_191b
na vāyuś calituṃ śaktas Svs_63a
na vedyaṃ vittidharmaḥ syād Svs_411a
na vyavasthāpakaṃ kiṃcid Svs_119a
naṣṭāyāṃ vākhilaṃ jagat Svs_159b
na sataḥ sadvitīyatā Svs_354b
na sad ity api yan na tat Svs_385b
na syāc chabdāntarādivat Svs_235b
na syād brahmapadānvayaḥ Svs_20b
na hi jñānād ṛte 'jñānam Svs_221a
na hi tasyām ajātāyāṃ Svs_159a
na hi daṇḍiśiraschedād Svs_132a
na hi brahmāham asmīti Svs_306a
na hi bhedaḥ svato nāsti Svs_189a
na hi vahner anuṣṇatvaṃ Svs_428a
nādyaḥ kalpo 'yam añjasā Svs_389b
nādyāvidyeti codyate Svs_266b
nādvaitaśrutibādhitaḥ Svs_31b
nānātvāvagrahabhramaḥ Svs_170b
nānādṛṣṭāntavistaraiḥ Svs_61b
nānumānaṃ pravartate Svs_427b
nānumānānuvartinaḥ Svs_424b
nānyo 'rthaḥ saṃvido bhavet Svs_416b
nāpi kāraṇabhedena Svs_194a
nāpy anyasaṃvit tannāśe Svs_161a
nāpy avastv iti co(ktis te Svs_254a
nāpratyakṣaś ca saṃmataḥ Svs_189b
nāśakad dagdhum analas Svs_62a
nāsat pratīter bādhāc ca Svs_385a
nāsāv arthāntaras tasmān Svs_420a
nāsīd asti bhaviṣyati Svs_34b
nāstitāmātragocare Svs_19b
nāsti madhye 'pi tat tathā Svs_100b
nāstivyāhārasādhanī Svs_379b
nāstīti pratyayaḥ katham Svs_74b
nāstīti pratyayodayāt Svs_80b
nāstīti śakyate vaktum Svs_160a
nāstīty evaṃvidhā yataḥ Svs_91b
nāsyās tābhyāṃ nivartanam Svs_220b
nityatvamahimādy atha Svs_341b
nityasiddhaiva sā yataḥ Svs_284b
nityāyās tadabhāvataḥ Svs_194b
nityaiveti na tatphalam Svs_296b
niyāmakaṃ na paśyāmo Svs_242a
nirupākhyasvabhāvatvāt Svs_210a
nirṇayaḥ kriyate tatra Svs_88a
nirdeśair eva vaidikaiḥ Svs_401b
nirdoṣāpauruṣeyī ca Svs_152a
nirdhūtanikhiladvandva- Svs_120a
nirnimittaḥ prasajyate Svs_197b
nirbandhāt tāvakād ṛte Svs_242b
nirvāho lokavedayoḥ Svs_202b
nivāraṇaparaṃ vacaḥ Svs_39b
niścayābhāvahetutaḥ Svs_78b
(niṣidhyate) samastena Svs_255a
niṣidhyante 'tra raśmayaḥ Svs_48b
niḥsīmasukhasāgaraḥ Svs_107b
nīrūpāyā na hi svataḥ Svs_169b
nīlam utpalam evedam Svs_147a
nīlādir na prakāśate Svs_200b
nīlādyupaplavāpeta- Svs_433a
nīlimānyakathā na dhīḥ Svs_367b
nīle nīlamatir yādṛg Svs_146a
naikā vā tad idaṃ vada Svs_261b
naikyaṃ yāti ghaṭādibhiḥ Svs_415b
(naitat taddūṣaṇaṃ yadi) Svs_248b
naiva tat tad apohyeta Svs_360a
naiva nimbakaṣāyadhīḥ Svs_369b
naivaṃ ghaṭo hi nābhāti Svs_165a
naivaṃ niṣedho na hy asmād Svs_15a
paṭatvaṃ vānumanyate Svs_395b
paṭād iva ghaṭaḥ svayam Svs_439b
padayor ity apeśalam Svs_115b
padārthatvān nan bodhakaḥ Svs_384b
padārthas tatra tad brahma Svs_6a
padārthānāṃ tu yā sthitiḥ Svs_408b
parajīvāvibhāgataḥ Svs_127b
paratādātmyagocaram Svs_136b
paramārthatvasambhavaḥ Svs_174b
paravārtānabhijñās te Svs_333a
parastād ātmavidyayā Svs_280b
parasparavirodhinī Svs_243b
parasparavilakṣaṇāḥ Svs_186b
paro boddhānumīyate Svs_321b
pādādau vedanodaye Svs_325b
pādo 'sya viśvā bhūtāni Svs_51a
pāramārthyāvabodhinī Svs_406b
pāramārthye 'pi tenaiva Svs_391a
pāvakād visphuliṅgavat Svs_60b
punas tad iti vastutā Svs_257b
purastād ātmavidyayā Svs_279b
pūrvam eva nirasteti Svs_264a
pūrvam eva parākṛtā Svs_357b
pūrvasminn uttaras tāvat Svs_5a
pūrvasmin sarvasaṅkaryaṃ Svs_127a
pūrvoktanītyā bhedaś ca Svs_346a
'py anyeṣām upalambhanāt Svs_161b
prakarṣaś caprakāśaśca Svs_351a
prakārākāravattayā Svs_381b
prakāśamāno nīlādiḥ Svs_201a
pratijñāṃ dūratas tyaja Svs_226b
pratipadyeta tat katham Svs_37b
pratipramātṛviṣayaṃ Svs_186a
pratiprasūtaṃ vyastena Svs_257a
pratibhāsaparāhatam Svs_312b
pratiyogini dṛśye tu Svs_361a
pratiyogivyapekṣayā Svs_378b
pratītiḥ śakyanihnavā Svs_410b
pratīter eva sat kiṃ na Svs_386a
pratyakcit pariśiṣyate Svs_135b
pratyaktvenāśrayo brahma- Svs_245a
pratyakṣa iti yo bhramaḥ Svs_375b
pratyakṣapratipakṣaṃ ca Svs_427a
pratyakṣasya prapañcasya Svs_382a
pratyakṣaṃ (?) te tathānyebhyo Svs_320a
pratyakṣādīni mānāni Svs_365a
pratyakṣāder iti mataṃ Svs_71a
pratyakṣāder utāgamāt Svs_364b
pratyakṣānubhavāpāstaṃ Svs_145a
pratyakṣeṇa parisphurat Svs_377b
pratyakṣeṇa balīyasā Svs_423b
pratyayādhīnatā na te Svs_232b
prathamaṃ yan niṣidhyate Svs_256b
prapañcaś cidacinmayaḥ Svs_66b
prapañcasya ca hīyate Svs_403b
prapañcaṃ kecid ūcire Svs_84b
prapañcaṃ sādhayaty anyaḥ Svs_272a
prapañcaḥ saṃvidātmakaḥ Svs_205b
prapañcaḥ sphuṭam añcati Svs_422b
pralapann iva lakṣyase Svs_276b
pravṛttibhedānumitā Svs_317a
prasaktaṃ pūrvavat sarvaṃ Svs_23a
prasūtivyasanād api Svs_327b
prāgatyantāsator iha Svs_103b
prāgabhāvādisiddhiḥ syāt Svs_176a
prāg eva samadūduṣam Svs_71b
prātibhāsikam ekatvaṃ Svs_312a
prādhānyena vivakṣyate Svs_5b
prāmāṇyaṃ vyāvahārikam Svs_240b
prāmāṇye 'py anvayāyogya- Svs_384a
prāyaṇān narakakleśāt Svs_327a
phale ca phalino 'bhāvān Svs_155a
phenabudbudavipruṣaḥ Svs_46b
bandhe sati nirarthakaḥ Svs_139b
bahuvrīhir athocyatām Svs_4b
bahuvrīhau samasyati Svs_23b
(bādhanam) tena vāgbādhād Svs_143a
bādhān nāsat kuto jagat Svs_386b
brahmaṇaś cety avasthitam Svs_73b
brahmaṇaś cen na sarvajñaṃ Svs_231a
brahmaṇaḥ prathamā ye ca Svs_24a
brahmaṇaḥ sadvitīyatā Svs_348b
brahmaṇo na viśeṣaṇam Svs_21b
brahmaṇo 'nyasya sadbhāvaṃ Svs_2a
brahmaṇo 'py atathābhāvas Svs_402a
brahma praty advitīyatvāt Svs_25a
brahma prāpnoti yasmāt tad Svs_10a
brahmabrahmāṇḍakoṭayaḥ Svs_41b
brahmavidyārjanaśramaḥ Svs_286b
brahmasarvajñabhāvasya Svs_233a
brahmasvarūpam eveṣṭaṃ Svs_342a
brahmāṇḍam akhilaṃ jagat Svs_56b
brahmātmanātmalābho 'yaṃ Svs_66a
brahmādvaitadhiyā jagat Svs_72b
brahmānandahradāntastho Svs_154a
brahmāpi na viśiṣyate Svs_358b
brahmāsmītiti kidṛśī Svs_295b
brahmeti yāvan nirdiṣṭaṃ Svs_343a
brahmety upaniṣadvacaḥ Svs_1b
brahmaupaniṣadaṃ matam Svs_399b
bhavet sarvajñasiddhivat Svs_274b
bhaven nāpi viśeṣaṇam Svs_30b
bhāti tasmād ṛte 'pi tat Svs_438b
bhāvānām evam etayoḥ Svs_141b
bhāvinīty apadiśyatām Svs_281b
bhinnābhinnatvasambandha- Svs_144a
bhinnāv evārkavartinau Svs_351b
bhūtabhautikabhedānāṃ Svs_363a
bhedavyāhārahetuḥ syāt Svs_378a
bhedaḥ parasparānātmyaṃ Svs_141a
bhedaḥ syāt tvaṃtadarthayoḥ Svs_113b
bhedābhedavikalpayoḥ Svs_142b
bhedābhedavikalpas tu Svs_138a
bhedābhedādidustarka- Svs_149a
bhedābhedānirūpaṇā Svs_207b
bhedāvabhāsagarbhatvād Svs_234a
bhedāvabhāsagarbhāś ca Svs_237a
bhedetaretarābhāva- Svs_376a
(bhedo) na kaś cakāstiti Svs_259a
bhogā na smṛtigocarāḥ Svs_328b
mataṃ prāg eva dūṣitam Svs_125b
(manda) maivaṃ paribhava Svs_423a
māyāvidyādyupādhayaḥ Svs_126b
māyāvidyādyupādhibhiḥ Svs_129b
mā(yopādhau) pare 'dhyastāḥ Svs_123a
mithyātvāl lokavedayoḥ Svs_68b
mithyā vā paramārtho vā Svs_389a
mithyendur iva candrataḥ Svs_420b
mīmāṃsakamatena tu Svs_88b
muktasyāpi bhayaṃ bhavet Svs_300b
muktātmā sukham edhate Svs_154b
muktāmuktādibhedo hi Svs_267a
muktir bhūtocyate tadvat Svs_280a
mukham astīti yatkiṃcit Svs_276a
mūlakāraṇam eva sat Svs_59b
mūlaṃ nāstīti cen na tat Svs_371b
mṛttikālohabījādi- Svs_61a
mṛṣatve 'py aviruddhatā Svs_70b
meyamātṛvibhāgadhīḥ Svs_323b
meror ivāṇur yasyedaṃ Svs_56a
mokṣasyāpuruṣārthatā Svs_155b
yataḥ padapadārthādi Svs_203a
yataḥ sā kāraṇābhāvād Svs_308a
yato 'khilaṃ jagad vyāptaṃ Svs_224a
yato naḥ pratibhāsante Svs_313a
yato nānā prasajyate Svs_206b
yato 'sya vibhavavyūha- Svs_36a
yat punar brahmavidyātas Svs_269a
yatrānyan na vijānāti Svs_54a
yathāgrataḥ sthite nīle Svs_367a
yathā ca svāpnamuktyukti- Svs_277a
yathā colanṛpaḥ samrāḍ Svs_38a
yathā tatra śiraḥpāṇi- Svs_325a
yathā tad eva hastastham Svs_290a
yathā tanmātradhīr nānā Svs_379a
yathā teṣām abhūtaiva Svs_279a
yathānumeyād vahnyāder Svs_319a
yathā pradhānasaṅkhyeya- Svs_49a
yathārthās tādṛśī na kim Svs_237b
yathāvat sthāyibhir bāhyair Svs_415a
yathā viditasaṃyoga- Svs_148a
yathā śabdāntarābhyāsa- Svs_236a
yathaika eva savitā Svs_47a
yathaikatra ṣaḍaṅgule Svs_380b
yadabhāvādirūpiṇī Svs_218b
yadā tadā tadāyatto Svs_173a
yadi sarvagatā nityā Svs_190a
yadi svarūpasaṃvit sā Svs_296a
yad etad aparādhīna- Svs_417a
yady ajñānasya sambhavaḥ Svs_238b
yad yathā kiṃ cid ucyeta Svs_404a
yady ayaṃ vividhākāra- Svs_205a
yady avidyāprasādajaḥ Svs_246b
yady ekatraiva vartitā Svs_353b
yady evam asti brahmeti Svs_399a
yad vikalpādijalpitam Svs_182b
yadvidyayā nirastatvān Svs_266a
yan muktir na bhaviṣyati Svs_283b
yas tvayā paricoditaḥ Svs_138b
yasmād ṛte yadābhāti Svs_438a
yasminn abhāsamāne hi Svs_419a
yā bhāvāntaramātradhīḥ Svs_361b
yāvidyā tadbale sati) Svs_258b
yā vidyāphalam iṣyate Svs_293b
yā svarūpapade sthitā Svs_294b
yuktyā pratyūhyatām iti Svs_270b
yugapaj jāyamāneṣu Svs_329a
yenādvaitāvirodhinaḥ Svs_339b
yenaivaṃ sati hīyate Svs_437b
yenaivaṃ sutarāṃ vyartho Svs_286a
yeyaṃ dhīr upajāyate Svs_394b
ye yuktiṃ prārthayāmahe Svs_185b
yo dvitīyas tu gaṇyate Svs_35b
yo nāmārtho na bhāsate Svs_419b
yo hetus te vivakṣitaḥ Svs_273b
yaugapadyakramāyogād Svs_374a
rūpabhedaḥ kutastyo 'yaṃ Svs_246a
rūpādivad ataḥ saṃvid Svs_181a
rūpeṇa pratiyogi cet Svs_245b
lokayātropapadyate Svs_332b
vayam aśraddadhānāḥ smo Svs_185a
vastutāṃ tatra sādhayet) Svs_254b
vastuno dūṣaṇatvena Svs_249a
vastusthityā na yujyate Svs_310b
vākyajanyā bhavanmate Svs_299b
vākyasiddhā hi te guṇāḥ Svs_340b
vākyaṃ tat svāpnamuktyukti- Svs_270a
vācārambhaṇamātraṃ tu Svs_58a
vācyaikadeśabhaṅgena Svs_114a
vādasyeha na sambhavaḥ Svs_94b
vāmadevaśukādayaḥ Svs_265b
vikalpabhramavāraṇam Svs_151b
vikalpādhānavibhramaḥ Svs_149b
vikalpo 'syā na yujyate Svs_212b
vikārajātaṃ kūṭasthaṃ Svs_59a
vijñātam akhilaṃ bhavet Svs_64b
vidyayaivādvitīyayā Svs_224b
vidyāto 'rthāntaraṃ cāsāv Svs_213a
vidyāphalam upeyate Svs_288b
vidyābhāvātmikeṣyate Svs_209b
vidyā syāt paramārthataḥ Svs_215b
vibhāgeneti yan matam Svs_124b
'vibhāgo 'sti nidarśanam Svs_352b
vibhinnam iva vibhrāntaṃ Svs_130a
vibhutvaikatvanityatāḥ Svs_335b
vibhūtir na niṣidhyate Svs_67b
viruddhaguṇasaṅkrānter Svs_113a
viruddhatvād asambhavi Svs_76b
viruddhatve dvitīyena Svs_9a
viruddhadvandvasaṅkaṭe Svs_82b
viruddhadvandvasaṅkrānteḥ Svs_117a
viruddhadvandvasaṅgatau Svs_118b
viruddhadvandvasaṅgame Svs_77b
viruddhamitivṛttayaḥ Svs_317b
viruddhārthāsamarpaṇe Svs_359b
virodhaparihārārthaṃ Svs_83a
virodhena nigṛhyase Svs_143b
vivakṣīr mā sma jātucit Svs_259b
vivādadarśanāt teṣu Svs_338a
vivādās teṣu vādinām Svs_347b
vivekāgrahaṇena saḥ Svs_376b
viśiṣṭam api cid yadi Svs_128b
viśisṭaṃ ca (iti manyate) Svs_130b
viśeṣaṇe vā ciddhātor Svs_112a
viśeṣaṇe vā tad brahma Svs_22a
viṣṇor vibhūtimahima- Svs_44a
vismṛtaṃ mṛgyate yathā Svs_289b
vṛttyarthasya nañarthasya Svs_27a
vetālāvāhanaṃ bhavet Svs_285b
vedyatve veditṛtve ca Svs_220a
vedyaṃ vā veditāthavā Svs_219b
vaiyarthyaṃ vedalokayoḥ Svs_345b
vyajyate brahmavidyayā Svs_292b
vyarthas te muktaye śramaḥ Svs_264b
vyartho mokṣāya te śramaḥ Svs_278b
vyavacchindanti jāyanta Svs_366a
vyavacchindanti bhānti naḥ Svs_393b
vyavacchedanibandhanaiḥ Svs_407b
vyavacchedavidhānayoḥ Svs_374b
vyavasthā ghaṭate vitter Svs_193a
vyavasthām apare jaguḥ Svs_86b
vyavasthitaṃ nirastatvād Svs_94a
vyavahāravad iṣyate Svs_253b
vyavahāraḥ kutas tv ayam) Svs_252b
vyavahārāś ca tatkṛtāḥ Svs_314b
vyavahārāś ca niyatāḥ Svs_370a
vyavahārās tu lupyeraṃs Svs_69a
vyavahāro 'valupyeta Svs_322a
vyāvahārikasatyatvān Svs_70a
vyāhate bhavatāṃ mate Svs_275b
vyāhanyeta samīhitam Svs_204b
vyomavadvaibhavāśrayāt Svs_193b
śabdādigrahaṇaṃ bhavet Svs_196b
śiraḥpāṇyādibhedataḥ Svs_324b
śukasya brahmavidyayā Svs_263b
śokamohādayaḥ punaḥ Svs_123b
śraddadhāneṣu śobhate Svs_184b
śrutidaṇḍena dustarka- Svs_151a
śrutipratyakṣamūlake Svs_150b
śrutir atyartham ādarāt Svs_152b
śruter artho 'yam ucyate Svs_33b
śrutyā cāpy anumoditaḥ Svs_32b
śvetaketum upādāya Svs_104a
ṣaṣṭhaprapāṭhake tasya Svs_105a
ṣaṣṭhī yasyeti yujyate Svs_28b
sa eva hetus tasyāpi Svs_274a
saṅkhyādyāḥ śāstrabhedakāḥ Svs_236b
saṅkhyā pṛthaksatī tatra Svs_50a
saṅkhyāyāṃ naiva gaṇyate Svs_49b
saṅkhyeyānyapadārthatvat Svs_50b
saṅgādyekanibandhanām Svs_334b
sajātiyavijātīya- Svs_407a
sata evopapadyate Svs_95b
sataḥ sattvaṃ sadā bhavet Svs_97b
sati puṣkalakāraṇe Svs_301b
satkakṣyāntarniveśyate Svs_99b
sattvaprāptiṃ puraḥkṛtya Svs_80a
sattvāsattvāṃśabhaṅgataḥ Svs_83b
sattvāsattve vibhāgena Svs_85a
sattve sat sadvitīyaṃ syāj Svs_356a
satyatvaṃ dūrapahnavam Svs_390b
saty arthāntarasambandhe Svs_28a
satyaṃ pratītir asty asyā Svs_371a
satyādilakṣaṇoktīnām Svs_18a
sadadvaitaṃ prasajyate Svs_397b
sadasattvavikalpanam Svs_144b
sadasattvaṃ ghaṭādiṣu Svs_93b
sadasattvaṃ tathaikasya Svs_76a
sadasattvaṃ prapañcasya Svs_79a
sadasatpratyayaprāpta- Svs_77a
sadasatpratyayaprāpta- Svs_82a
sadasadbhyām anirvācyaṃ Svs_84a
sadasadbhyāṃ vilakṣaṇam Svs_398b
sadasadvyatirekitā Svs_363b
sadasadvyatirekoktiḥ Svs_357a
sadasadvyatirekoktiḥ Svs_403a
sadā sattvaṃ prapañcasya Svs_81a
sadā sann abhyupeyatām Svs_101b
sad iti pratipadyate Svs_244b
sadṛśaṃ vātra vakti saḥ Svs_16b
sadṛśī tadvimuktigīḥ Svs_277b
sadbhis te sadvitīyatā Svs_362b
santi ca svapnadṛṣṭāni Svs_282a
santo vā nobhaye 'pi vā Svs_355b
sannidhītarakāritā Svs_192b
sa bhūmodaram antaram Svs_54b
samaye nāvabhāti cet Svs_164b
samastena nañā vastu Svs_256a
samāsaḥ ko vivakṣitaḥ Svs_3b
samāse saṃśrite sati Svs_26b
samudradrapsavipruṣaḥ Svs_44b
samudrān saptasaṅkhyayā Svs_45b
samo vābhyadiko vāsya Svs_35a
sambandhivyaṅgyabhedasya Svs_188a
sambandhe 'pyakṣagocare Svs_148b
sambandho dvyāśrayas tasmāt Svs_97a
sarvajñatvādivacana- Svs_240a
sarvajñaḥ satyasaṅkalpo Svs_107a
sarvajñe nityamukte 'pi Svs_238a
sarvasyaiva niṣedhakam Svs_13b
sarvasyaivopalakṣaṇam Svs_14b
sarvaṃ nāma na kiṃcana Svs_198b
sarvaṃ saṃvedanāspadam Svs_432b
sarvāny eva pramāṇāni Svs_392a
sarve laukikavaidikāḥ Svs_370b
sarveṣām ātmasākṣikam Svs_426b
sarvo laukikavaidikaḥ Svs_322b
sahabhāvo dvayor yataḥ Svs_429b
sahopalambhaniyamān Svs_416a
sahopalambhaniyamo Svs_431a
sahopalambhaniyamo Svs_437a
saṃyogecchādikasya naḥ Svs_188b
saṃrakṣyamānabhedās te Svs_424a
saṃvit kiṃ saiva kiṃvāhaṃ Svs_295a
saṃvittir vyaktir iṣyate Svs_297b
saṃvitpuṣkalakāraṇam Svs_306b
saṃvidas te 'dvitīyatām Svs_336b
saṃvid eva na te dharmāḥ Svs_337a
saṃvid evābhyupeyate Svs_190b
saṃvid eveti cet tasyā Svs_222a
saṃvido 'pi yadīṣyate Svs_225b
saṃvido vā na bhidyate Svs_201b
saṃvido 'sti na vā tvayā Svs_412b
saṃvedyo 'rthas tv asann iti Svs_435b
saṃśaye samupasthite Svs_87b
saṃsarantaḥ sahasraśaḥ Svs_313b
saṃsāriṇas tathābhāvo Svs_292a
saṃsāriṇas tadāstīti Svs_307a
sāṅkhyās tu pratipedire Svs_81b
sā ced asti tayā mūlaṃ Svs_372a
sā ced ekā tataḥ saikā Svs_263a
sā tadā tasya nābhāvaṃ Svs_395a
sādhvī bhedānirūpaṇā Svs_211b
sā na kiṃcin niyacchati Svs_210b
sāpi saṃvit tadātmeti Svs_206a
sā vidyā kiṃ nu saṃvittir Svs_219a
sā sattā na svatantrānyā Svs_409a
sā sphuraty eva tu sphuṭam Svs_165b
sā hi nyāyānalaspṛṣṭā Svs_208a
siddhāyām api saṃvidi Svs_337b
sukhaduḥkhādivad dhiyaḥ Svs_187b
(sukhaduḥkhādiṣu sphuṭaḥ) Svs_329b
saiva cedbhāsate 'nyac cen Svs_168a
saiva tasyāḥ phalaṃ kathaṃ Svs_298b
saivābhāva itīhāpi Svs_362a
so 'yaṃ gaur iti yujyate Svs_117b
so 'yaṃ gaur itivat tattvam Svs_115a
sphaṭike dhavale matiḥ Svs_368b
syād eva yugapat sattvam Svs_90a
syān mataṃ naiva te santi Svs_265a
svacchacinmātrasantatiḥ Svs_433b
svatas tāvan na yujyate Svs_176b
svato vā parato 'pi vā Svs_175b
svanimittaprakāśasya Svs_178a
svaniṣṭhatvān nañarthasya Svs_20a
svapnavṛttavilakṣaṇāḥ Svs_315b
svaprakāśasya ciddhātor Svs_118a
svaprakāśasya ciddhātor Svs_294a
svaprakāśaṃ tad eva hi Svs_417b
svaprakāśe cidātmani Svs_120b
svapramāṇabalāt siddhaḥ Svs_32a
svayamprakāśatāśabdam Svs_418a
svarūpam abhyupetyaiva Svs_142a
svarūpam eva bhāvānāṃ Svs_377a
svarūpaṃ na spṛśanti kim Svs_131b
svarūpānavabodhataḥ Svs_291b
svavāgbādhasya jalpitam Svs_436b
svaśarīre 'pi tatprāpteḥ Svs_324a
(svasādhyasya puraḥ)kārād Svs_250a
svasthās tiṣṭhanty abādhitāḥ Svs_12b
svasthās tiṣṭhanty abādhitāḥ Svs_25b
svasmin sati viruddhatvād Svs_177a
svasyābhāve 'py asambhavāt Svs_178b
svasvasvapnaikadarśinaḥ Svs_333b
svaṃ svam arthaṃ yathāyatham Svs_365b
svaṃ svam arthaṃ yathoditam Svs_392b
svātmanā saha bhāsate Svs_430b
svāpādau bhāsate naivam Svs_434a
svāvidyāparikalpitam Svs_271b
svāśrayībhūtavastunoḥ Svs_140b
svaiḥ svair vyavasthitai rūpaiḥ Svs_408a
hanta keyam abhivyaktir Svs_293a
hanta brahmopadeśo 'yaṃ Svs_184a
hantaivaṃ saty avidyaiva Svs_215a
hastastham eva hemādi Svs_289a
hrasvadīrghatvabhedā vā Svs_380a