Yamunacarya: Samvitsiddhi Based on the ed. by Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 Input by Somadeva Vasudeva Oxford, 5/11/00 PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अचिदंशव्यपोहेन Svs_133a अचिन्त्यविभवस्य ताः Svs_43b अज्ञत्वसर्ववेदित्व- Svs_111a अतश् चोपनिषज्जात- Svs_72a अतस् तत् त्वम् असीत्यादेर् Svs_134a अतस् तद्भेदम् आश्रित्य Svs_182a अतः सप्रथमाः सर्वे Svs_11a अतः सर्वं सदा भायाद् Svs_199a अतः स्वरसविस्पष्ट- Svs_414a अतो देशादिभेदेन Svs_93a अतो न वस्तु ना(वस्तु Svs_258a अतो निश्चितसद्भावः Svs_101a अत्र ब्रूमो ऽद्वितीयोक्तौ Svs_3a अथ न स्फुरतीति चेत् Svs_166b अथ ब्रह्माहम् अस्मीति Svs_297a अथवा तस्य ते यद् वा Svs_344a अथवाप्य् उपलक्षणे Svs_112b अथ सर्वज्ञता मृषा Svs_234b अथ सा नित्यसत्य् अपि Svs_287b अथार्थान्तरभावो ऽपि Svs_214a अद्वितिया स्वयम्प्रभा Svs_181b अद्वितीये द्वितीयार्थ- Svs_19a अद्वितीयो ऽद्य भूतले Svs_38b अद्वैतवचसाम् इति Svs_241b अनन्यगोचरत्वेन Svs_179a अनन्यत् कारणात् कार्यं Svs_60a अनिर्वाच्यं तवापतेत् Svs_400b अनुमाना (?) विलक्षणाः Svs_319b अनुसन्धानम् एकत्वे Svs_326a अन्यतस् ते निवर्तते Svs_221b अन्यत्वे सदृशत्वे वा Svs_8a अन्यैव न निरूप्यते Svs_217b अन्योन्यानात्मना स्फुटम् Svs_425b अन्योन्याश्रयणं पुनः Svs_247b अन्योन्याश्रयणं भवेत् Svs_228b अपरोक्षं प्रकाशन्ते Svs_187a अपलक्षणता भवेत् Svs_18b अपि च व्यवहारज्ञाः Svs_301a अपि चेयम् अविद्या ते Svs_218a अपि युक्तिपराहतम् Svs_316b अपि वस्तुद्वयाश्रयम् Svs_137b अपोहाः किं न सन्त्य् एव Svs_355a अबाधिताः प्रतीयन्ते Svs_315a अब्रह्मानात्मताभावे Svs_135a अभावस्यानवस्थितेः Svs_177b अभाविन्य् एव सा मिथ्या Svs_281a अभावो ऽन्यो विरुद्धो वा Svs_225a अभासमाने विज्ञाने Svs_421a अभेदाभेदिनो ऽसत्ये Svs_139a अभेदो भेदमर्दी तु Svs_140a अभ्युपेत्यैव हि ब्रह्म Svs_347a अर्थ इत्य् अप्य् असुन्दरम् Svs_134b अर्थः संवेदनात् पृथक् Svs_434b अर्थानर्थान्तरत्वादि- Svs_212a अर्थान्तरत्वे सिद्धं तत् Svs_398a अर्थान्तरम् अविद्या चेत् Svs_211a अर्थान्तरं वा तन्मात्रे Svs_397a अवगम्योपशाम्यते Svs_290b अवस्तुत्वाद् अविद्यायाः Svs_248a अविद्याकृतदेहात्म- Svs_232a अविद्यातत्समाश्लेष- Svs_311a अविद्याप्रतिबद्धत्वाद् Svs_287a अविद्याप्रतिबद्धत्वाद् Svs_304a अविद्या भवताश्रिता Svs_387b अविद्या सा किम् एकैव Svs_261a अविद्येयं तु नेदृशी Svs_216b अविद्योपाधिके जीवे Svs_124a असकृत् तत् त्वम् इत्य् आह Svs_153a असतः कारकैः सत्त्वं Svs_98a असतः सत्त्वम् इष्यते Svs_96b असतः सर्वदासत्त्वं Svs_102a असतीवेति तद्व्यक्तिर् Svs_288a असतो ऽर्थान्तरेभ्यश् च Svs_393a असत्त्वं च घटादिषु Svs_90b असत्त्वान् न ह्य् असद् ब्रह्म Svs_30a असत्त्वे न विशेषो ऽस्ति Svs_103a असत्त्वे वा कथं तस्मिन्न् Svs_75a असत्याम् अपि दर्शनात् Svs_158b अस्ति चेत् पक्षबाधः स्यान् Svs_413a अस्तित्वं यद्य् अबूबुधत् Svs_89b अस्तिनास्तीति नो धियः Svs_92b अस्तीति प्रत्ययो भवेत् Svs_75b अस्थाने तेन तद्वचः Svs_309b अस्पृष्टस्याखिलेशितुः Svs_42b आगमः कार्यनिष्ठत्वाद् Svs_383a आत्मनो नित्यमुक्तत्वान् Svs_284a आदाव् अन्ते च यन् नास्ति Svs_100a आदौ प्रतीतिसुभगो Svs_202a आद्यन्तवान् प्रपञ्चो ऽतः Svs_99a आद्ये तत्तत्पदाम्नान- Svs_345a आनन्दसत्यज्ञानादि- Svs_401a आनन्दस्वप्रकाशत्व- Svs_341a आश्रयप्रतियोगित्वे Svs_243a आश्रयासङ्करस् तत्र Svs_330a आसंसारसमुच्छेदं Svs_314a इति तत्तुल्यनृपति- Svs_39a इति प्रमीयते ब्राह्मी Svs_67a इति ब्रह्मविदो विदुः Svs_183b इति ब्रुवञ् जगत् सर्वम् Svs_52a इति यत् प्रागुदीरितम् Svs_411b इति यावत् स्वसाक्षिकम् Svs_366b इति वृद्धाः प्रचक्षते Svs_418b इति संविद्विवर्तत्वं Svs_422a इति साक्षाच् चकास्ति नः Svs_147b इति सुव्याहृतं वचः Svs_213b इत्थम्भावे न्यवेशयत् Svs_52b इत्य् अकाण्डे ऽनुयुज्यते Svs_199b इत्य् अतो नेदम् उत्तरम् Svs_251b इत्य् अन्योन्यविरुद्धोक्ति- Svs_275a इत्यादिकाः समस्तस्य Svs_57a इत्यादिवेदवचन- Svs_65a इत्यादिश्रुतयः पराः Svs_55b इत्य् उक्त्या न हि सावित्रा Svs_48a इदम् आख्याहि भोः किं नु Svs_200a इदानीम् इदम् अत्रास्ति Svs_91a इदानीं नोपजायते Svs_308b इह किं तद् यद् उत्पत्तुम् Svs_303a ईदृशे ऽर्थे न तु प्रमा Svs_383b उक्तौ प्रत्यक्षबाधनात् Svs_160b उत्तरस्मिन्न् अपि तथा Svs_128a उत्पत्तिमत्य् अनित्येति Svs_300a उत्पत्तिं न प्रपद्यते Svs_304b उत्पले नीलधीर् हि सा Svs_146b उपक्रान्तं स्वहेतुतः Svs_303b ऋते विषयनानात्वान् Svs_170a एकप्रधानविज्ञानाद् Svs_64a एकम् एवाद्वितीयं तद् Svs_1a एकशेषे हि चिद्धातोः Svs_156a एकस्मिन्न् अपि धर्मिणि Svs_116b एकाकारा न हि तथा Svs_368a एतावान् अस्य महिमा Svs_53a एतेन सत्यकामत्व- Svs_122a एवं व्यवस्थितानेक- Svs_381a ऐकार्थ्यं दूरवारितम् Svs_110b ऐक्यायोगाच् च भेदो न Svs_375a कथम् ऐकार्थ्यविभ्रमः Svs_330b कथं तद् बम्भ्रमीति ते Svs_231b कथं प्रत्युच्यते त्वया Svs_272b कथं प्रवर्तयेयुस् तां Svs_334a कथं वैकरसं ब्रह्म Svs_244a कथं सा प्रतिबध्यते Svs_307b कलत्रादिनिषेधकम् Svs_40b कलामात्रम् इदं जगत् Svs_36b कल्पितस्वस्वदृश्यकैः Svs_331b कल्पितो मदविद्यया Svs_267b कल्प्यतां कार्यभूतया Svs_372b कस्य मोक्षः फलं भवेत् Svs_156b कः खल्व् अङ्गुलिभङ्गेन Svs_45a का नु संविद् विवर्तते Svs_157b कार्पण्यशोकदुःखार्तश् Svs_106a कार्यं न जायते येन Svs_302a किंच तत्र बहुव्रीहौ Svs_26a किंच प्रपञ्चनिर्वाह- Svs_260a किंच प्रपञ्चरूपेण Svs_157a किंच भेदप्रपञ्चस्य Svs_388a किंच विद्या न चेद् (वस्तु Svs_252a किंच वेद्यस्य भेदादेर् Svs_180a किंच शुद्धाजडा संविद् Svs_216a किंच सा तत् त्वम् अस्यादि- Svs_299a किंच स्वयम्प्रकाशत्व- Svs_335a किंच स्वयम्प्रकाशस्य Svs_175a किं च हेतुर् विरुद्धो ऽयं Svs_429a किं चापोह्यजडत्वादि- Svs_359a किंचासौ कस्य जीवस्य Svs_227a किंचास्याः स्वप्रकाशाया Svs_169a किंचेयं तद्विरुद्धा वा Svs_223a किंचैको जीव इत्य् एतद् Svs_310a किं सैवोक्ताथवेतरत् Svs_167b किंस्वित् तत्पुरुषः किं वा Svs_4a कुतः कुतस्तरां तस्य Svs_174a कुतो मुख्यार्थसम्भवः Svs_105b कुतो ऽवसीयते किं नु Svs_364a कुरुते ऽस्य भयं व्यक्तम् Svs_55a कॢप्तं चेन्द्रियलिङ्गादि Svs_373a केवलं कण्ठशोषणम् Svs_145b केवलं भ्रमलक्षणः Svs_172b को जीवो यस्य सेति चेत् Svs_227b क्लेशकर्मविपाकाद्यैर् Svs_42a क्षीरे मधुरधीर् यादृङ् Svs_369a क्षुद्रब्रह्मविदाम् एतन् Svs_125a गणयन् गणयेद् ऊर्मि- Svs_46a गुणे तत्त्वम्पदश्रुत्योर् Svs_110a गुरुशिष्यादिभेदश् च Svs_197a घटधीः पटसंवित्ति- Svs_164a घटवत्सदसत्त्वाभ्याम् Svs_400a घटव्यावृत्तसंवित्तिर् Svs_166a घटस्वरूपे नास्तित्वम् Svs_89a घटादयो हि भिद्यन्ते Svs_163a घटादिवेद्यभेदो ऽपि Svs_172a घटाद् ऋते ऽपि निर्भातः Svs_439a घटादेर् इति मन्वाना Svs_86a चितो न परतो ऽपि च Svs_179b चित्स्वरूपं हि निर्भेदं Svs_129a चित्स्वरूपे विशिष्टे वा Svs_126a चिदेकपरिशेषता Svs_133b चिदेकव्यक्तिनिष्ठता Svs_114b चिरातिवृत्ताः प्राग्जन्म- Svs_328a चेतनस् त्वम्पदोदितः Svs_106b छास्त्रं निर्विषयं भवेत् Svs_121b जगज्जन्मादिकारणम् Svs_346b जगत्कारणतादयः Svs_122b जगत् स्थावरजङ्गमम् Svs_58b जडाद्यात्मकतेतरे Svs_356b जननी येयम् आश्रिता Svs_260b जन्मनेत्य् अतिदुर्घटम् Svs_98b जन्ययोगात् खपुष्पवत् Svs_102b जाटुषाभरणायते Svs_208b जाड्यदुःखाद्यपोहेन Svs_353a जायमाना घटादिषु Svs_405b जीवत्वादि मृषा हि ते Svs_311b जीवेभ्यो न पृथक् कथम् Svs_320b जीवैर् अनेकैर् अप्य् एषा Svs_332a जीवोत्पत्तेर् अयोगतः Svs_230b जैनास् तु प्रतिजानते Svs_79b ज्ञानादिषाड्गुण्यनिधेर् Svs_43a ज्ञानानन्दादिशब्दानां Svs_354a त एव ब्रह्मसंज्ञिनः Svs_344b तच् छक्त्याप्यायनाद् ऋते Svs_63b तटस्थावस्थिता धर्माः Svs_131a तत एवामृषा कस्मान् Svs_235a ततश् च बधिरान्धादेः Svs_196a ततः सर्वं सदा भायान् Svs_191a ततो ज्यायस्तरो हि सः Svs_53b ततो ऽन्यत् तद्विरुद्धं वा Svs_16a ततो ऽन्यत् सदृशं तु वा Svs_6b तत् केन हेतुना सेयम् Svs_217a तत्तत्पदार्थसंस्थान- Svs_406a तत्तत्स्वात्मवद् अन्ये ऽपि Svs_318a तत् त्वम् इत्य् अपि यच् छ्रुतम् Svs_104b तत्त्वम्पदद्वयं जीव- Svs_136a तत्त्वावेदकवेदान्त- Svs_340a तत्पदार्थस् तयोर् ऐक्यं Svs_108a तत्राद्वैतकथा कथम् Svs_409b तत्रापिदं विविच्यताम् Svs_342b तत्समूहो ऽथवा ब्रह्म Svs_350a तत् सर्वस्य तथा भवेत् Svs_404b तत्स्वाभाविकताश्रुतेः Svs_233b तथात्वे च घटादिभ्यो Svs_358a तथा सर्वत्र ते भवेत् Svs_326b तथा सुरासुरनर- Svs_41a तथा स्याद् ब्रह्मधीर् अपि Svs_69b तथा हि यद्य् अविद्येयं Svs_209a तथा हीदम् अहं वेद्मीत्य् Svs_425a तथा हीह घटो ऽस्तीति Svs_394a तथैको नैक एव वा Svs_262b तथैव नित्यमुक्तात्म- Svs_291a तथैव भवतो ऽपीति Svs_278a (तदर्थस्थे विभेदके) Svs_109b तद् अविद्याविलासो ऽयम् Svs_183a तदानीं न हि वेद्यस्य Svs_192a तदानीं संविदद्वैत- Svs_226a तदाश्रयश् च संसारी Svs_262a तदित्थम्भावतापराः Svs_57b तद् इदं शान्तिकर्मादौ Svs_285a तदेकत्वपरिग्रहात् Svs_195b तदेकार्थैः पदैर् इव Svs_360b तद् एतद् अपरामृष्ट- Svs_436a तद् एवं वादिसंमर्दात् Svs_87a तद् ब्रह्मेति विवक्षिते Svs_17b तद्भावानुविधानतः Svs_373b तद्भावो ऽशक्यनिह्नवः Svs_382b तद्रूपाणां च भेदतः Svs_338b तद्वत् तादात्म्यसम्बन्धे Svs_150a तद्विरुद्धम् अथो वा स्यात् Svs_7a तद्व्यावृत्तिपदेनापि Svs_167a तन्निषेधे समस्तस्य Svs_68a तन्मात्रत्वात् पदे पदे Svs_349b तन्मात्रं किं सुखादयः Svs_343b तन्मात्रं घट इत्य् अपि Svs_396b तन्मिथ्यात्वे प्रपञ्चस्य Svs_390a तन् मुख्यवृत्ति तादात्म्यम् Svs_137a तन्मूलाप्तागमैर् अपि Svs_65b तम् आहुः प्रतिबन्धकम् Svs_302b तयोर् अन्यतरार्थस्य Svs_78a तरुवृन्दवनादिवत् Svs_350b तवाद्वैतं विहन्यते Svs_391b तवापि न हि संवित्तिः Svs_430a तस्मात् प्रपञ्चसद्भावो Svs_31a तस्माद् अविद्ययैवेयम् Svs_387a तस्माद् अस्तीति संवित्तिर् Svs_405a तस्यास् ते भ्रान्तिकल्पितः Svs_214b तात्त्विकं तु प्रमाणत्वम् Svs_241a तादात्म्यं ब्रह्मजीवयोः Svs_153b तृणं मज्जयितुं जलम् Svs_62b तृतीयं प्रथमं तु वा Svs_9b तृतीयं प्रथमं तु वा Svs_22b तृतीयाद्यर्थराशयः Svs_11b तृतीयाद्या जगत्त्रये Svs_24b तृतीये ब्रह्म भिद्येत Svs_349a तेजसीव तमस् तस्मान् Svs_239a तेजस्तिमिरवत् कथम् Svs_108b तेन न क्वापि वाक्यार्थो Svs_352a तेन यौक्तिकम् एकत्वम् Svs_316a तेन संवेदनं सत्यं Svs_435a तेनाद्वितीयं ब्रह्मेति Svs_33a तेनापि साधितं किंचित् Svs_412a तेषां मुक्तिर् अभूद् इति Svs_269b त्रयं साक्षाच् चकास्तीति Svs_426a त्रिपाद् अस्यामृतं दिवि Svs_51b त्रिष्व् अप्य् अन्यन् न बाधते Svs_7b त्वदभ्युपेता बाधेरन् Svs_336a त्वदविद्यानिमित्तत्वे Svs_273a त्वमर्थस्थे तटस्थे वा Svs_109a त्वया क्वेदं निरीक्षितम् Svs_249b त्वयैवैवं समर्थितः Svs_402b दुःखित्वसुखितादिके Svs_111b दृश्यत्वान् मामकस्वप्न- Svs_268a दृश्यभेदप्रपञ्चवत् Svs_268b दृष्टभेदास् तु संविदः Svs_414b दृष्टान्तवचनानि ते Svs_282b देवदत्तो न हिंसितः Svs_132b देशकालदशादिके Svs_119b देशकालदशाभेदाद् Svs_92a देशकालदशाभेदाद् Svs_116a देशकालादिभेदतः Svs_85b देहिनो ऽशक्यनिह्नवाः Svs_318b दोषो ऽन्योन्यसमाश्रयः Svs_250b द्रव्यत्वाद् अनुमीयते Svs_428b द्वितीयगणनायोग्यो Svs_34a द्वितीयग्रहणं यस्मात् Svs_14a द्वितीयवस्तुनास्तित्वं Svs_29a द्वितीयवागास्पदतां Svs_37a द्वितीयशून्यता तत्र Svs_21a द्वितीयस्यावगम्यते Svs_15b द्वितीयं यस्य नैवास्ति Svs_17a द्वितीयं सिद्ध्यति ध्रुवम् Svs_8b द्वितीयेन तथा स्पृष्ट्वा Svs_12a द्वितीयेन विरुध्यते Svs_10b द्वितीये संविदो ऽद्वैतं Svs_204a द्वितीये सैव तैर् एव Svs_348a द्वैतानर्थभ्रमाभावाच् Svs_121a धर्मो मिथ्यात्वलक्षणः Svs_388b धीभेदावग्रहोदयः Svs_173b न किंचिद् अवभासते Svs_203b न खल्व् एकैकसंविदा Svs_431b न च जीवस् तया विना Svs_229b न च ते भ्रान्तिसिद्धास् ते Svs_339a न च नानाविधाकार- Svs_410a न च प्रातिस्विकाविद्या- Svs_331a न च स्वरूपनानात्वात् Svs_195a न चात्मार्थावभासनम् Svs_421b न चाविद्याविलासत्वाद् Svs_207a न चिद्धर्मत्वसम्भवः Svs_180b न चेच् चेष्टाविशेषेण Svs_321a न चेत् ते विफलः श्रमः Svs_413b न चेद् अस्ति ससामान्यं Svs_432a (न चैष व्योम)पुष्पादि- Svs_253a न चउपाधिकभेदेन Svs_323a नञा वस्त्व् इति चेत् (न तत्) Svs_255b न तस्याम् अस्ति भेदधीः Svs_162b न तस्याः क्वापि सम्भवः Svs_223b न तावद् घटधीस् तस्याम् Svs_158a न तु तद्भृत्यतत्पुत्र- Svs_40a न तु सा चित्प्रकाशनात् Svs_163b न देशकालसम्बन्धाद् Svs_96a न द्वितीयो नभःस्थले Svs_47b न निवर्तेत केनचित् Svs_239b ननु तत् प्रतिषेधति Svs_2b ननु ते ब्रह्मविद्या सा Svs_298a ननु देशादिसम्बन्धः Svs_95a ननु नञ् ब्रह्मणो ऽन्यस्य Svs_13a ननु नः संविदो भिन्नं Svs_198a ननु नेदं अनिष्टं मे Svs_283a ननु भावाद् असम्भवः Svs_222b ननु सत्त्वे प्रपञ्चस्य Svs_74a ननु संविद् अभिन्नैका Svs_162a ननु सापि तदायत्तेत्य् Svs_247a नन्व् अस्तीति यद् उक्तं किं Svs_396a नन्व् ईदृशानुमानेन Svs_271a नन्व् एवम् असमाधानम् Svs_228a न पदार्थान्तरान्वयः Svs_27b न पुनः प्रतिबद्धत्वाद् Svs_309a न प्रत्यक्षो न लैङ्गिकः Svs_171b न बाध्यते विभूतित्वाद् Svs_73a न बीजाङ्कुरतुल्यत्वं Svs_230a न ब्रह्म न विशेषणम् Svs_29b न ब्रह्मास्मीति धीर् अपि Svs_305b न ब्रूमस् तस्य भासनम् Svs_168b न मुक्तिर् नित्यसिद्धत्वान् Svs_305a नर्ते जीवाद् अविद्या स्यान् Svs_229a न वस्तुत्वाद् अवस्तुत्वाद् Svs_251a न वस्तु वस्तुधर्मो वा Svs_171a न वा किंचित् कदाचन Svs_191b न वायुश् चलितुं शक्तस् Svs_63a न वेद्यं वित्तिधर्मः स्याद् Svs_411a न व्यवस्थापकं किंचिद् Svs_119a नष्टायां वाखिलं जगत् Svs_159b न सतः सद्वितीयता Svs_354b न सद् इत्य् अपि यन् न तत् Svs_385b न स्याच् छब्दान्तरादिवत् Svs_235b न स्याद् ब्रह्मपदान्वयः Svs_20b न हि ज्ञानाद् ऋते ऽज्ञानम् Svs_221a न हि तस्याम् अजातायां Svs_159a न हि दण्डिशिरस्छेदाद् Svs_132a न हि ब्रह्माहम् अस्मीति Svs_306a न हि भेदः स्वतो नास्ति Svs_189a न हि वह्नेर् अनुष्णत्वं Svs_428a नाद्यः कल्पो ऽयम् अञ्जसा Svs_389b नाद्याविद्येति चोद्यते Svs_266b नाद्वैतश्रुतिबाधितः Svs_31b नानात्वावग्रहभ्रमः Svs_170b नानादृष्टान्तविस्तरैः Svs_61b नानुमानं प्रवर्तते Svs_427b नानुमानानुवर्तिनः Svs_424b नान्यो ऽर्थः संविदो भवेत् Svs_416b नापि कारणभेदेन Svs_194a नाप्य् अन्यसंवित् तन्नाशे Svs_161a नाप्य् अवस्त्व् इति चो(क्तिस् ते Svs_254a नाप्रत्यक्षश् च संमतः Svs_189b नाशकद् दग्धुम् अनलस् Svs_62a नासत् प्रतीतेर् बाधाच् च Svs_385a नासाव् अर्थान्तरस् तस्मान् Svs_420a नासीद् अस्ति भविष्यति Svs_34b नास्तितामात्रगोचरे Svs_19b नास्ति मध्ये ऽपि तत् तथा Svs_100b नास्तिव्याहारसाधनी Svs_379b नास्तीति प्रत्ययः कथम् Svs_74b नास्तीति प्रत्ययोदयात् Svs_80b नास्तीति शक्यते वक्तुम् Svs_160a नास्तीत्य् एवंविधा यतः Svs_91b नास्यास् ताभ्यां निवर्तनम् Svs_220b नित्यत्वमहिमाद्य् अथ Svs_341b नित्यसिद्धैव सा यतः Svs_284b नित्यायास् तदभावतः Svs_194b नित्यैवेति न तत्फलम् Svs_296b नियामकं न पश्यामो Svs_242a निरुपाख्यस्वभावत्वात् Svs_210a निर्णयः क्रियते तत्र Svs_88a निर्देशैर् एव वैदिकैः Svs_401b निर्दोषापौरुषेयी च Svs_152a निर्धूतनिखिलद्वन्द्व- Svs_120a निर्निमित्तः प्रसज्यते Svs_197b निर्बन्धात् तावकाद् ऋते Svs_242b निर्वाहो लोकवेदयोः Svs_202b निवारणपरं वचः Svs_39b निश्चयाभावहेतुतः Svs_78b (निषिध्यते) समस्तेन Svs_255a निषिध्यन्ते ऽत्र रश्मयः Svs_48b निःसीमसुखसागरः Svs_107b नीरूपाया न हि स्वतः Svs_169b नीलम् उत्पलम् एवेदम् Svs_147a नीलादिर् न प्रकाशते Svs_200b नीलाद्युपप्लवापेत- Svs_433a नीलिमान्यकथा न धीः Svs_367b नीले नीलमतिर् यादृग् Svs_146a नैका वा तद् इदं वद Svs_261b नैक्यं याति घटादिभिः Svs_415b (नैतत् तद्दूषणं यदि) Svs_248b नैव तत् तद् अपोह्येत Svs_360a नैव निम्बकषायधीः Svs_369b नैवं घटो हि नाभाति Svs_165a नैवं निषेधो न ह्य् अस्माद् Svs_15a पटत्वं वानुमन्यते Svs_395b पटाद् इव घटः स्वयम् Svs_439b पदयोर् इत्य् अपेशलम् Svs_115b पदार्थत्वान् नन् बोधकः Svs_384b पदार्थस् तत्र तद् ब्रह्म Svs_6a पदार्थानां तु या स्थितिः Svs_408b परजीवाविभागतः Svs_127b परतादात्म्यगोचरम् Svs_136b परमार्थत्वसम्भवः Svs_174b परवार्तानभिज्ञास् ते Svs_333a परस्ताद् आत्मविद्यया Svs_280b परस्परविरोधिनी Svs_243b परस्परविलक्षणाः Svs_186b परो बोद्धानुमीयते Svs_321b पादादौ वेदनोदये Svs_325b पादो ऽस्य विश्वा भूतानि Svs_51a पारमार्थ्यावबोधिनी Svs_406b पारमार्थ्ये ऽपि तेनैव Svs_391a पावकाद् विस्फुलिङ्गवत् Svs_60b पुनस् तद् इति वस्तुता Svs_257b पुरस्ताद् आत्मविद्यया Svs_279b पूर्वम् एव निरस्तेति Svs_264a पूर्वम् एव पराकृता Svs_357b पूर्वस्मिन्न् उत्तरस् तावत् Svs_5a पूर्वस्मिन् सर्वसङ्कर्यं Svs_127a पूर्वोक्तनीत्या भेदश् च Svs_346a 'प्य् अन्येषाम् उपलम्भनात् Svs_161b प्रकर्षश् चप्रकाशश्च Svs_351a प्रकाराकारवत्तया Svs_381b प्रकाशमानो नीलादिः Svs_201a प्रतिज्ञां दूरतस् त्यज Svs_226b प्रतिपद्येत तत् कथम् Svs_37b प्रतिप्रमातृविषयं Svs_186a प्रतिप्रसूतं व्यस्तेन Svs_257a प्रतिभासपराहतम् Svs_312b प्रतियोगिनि दृश्ये तु Svs_361a प्रतियोगिव्यपेक्षया Svs_378b प्रतीतिः शक्यनिह्नवा Svs_410b प्रतीतेर् एव सत् किं न Svs_386a प्रत्यक्चित् परिशिष्यते Svs_135b प्रत्यक्त्वेनाश्रयो ब्रह्म- Svs_245a प्रत्यक्ष इति यो भ्रमः Svs_375b प्रत्यक्षप्रतिपक्षं च Svs_427a प्रत्यक्षस्य प्रपञ्चस्य Svs_382a प्रत्यक्षं (?) ते तथान्येभ्यो Svs_320a प्रत्यक्षादीनि मानानि Svs_365a प्रत्यक्षादेर् इति मतं Svs_71a प्रत्यक्षादेर् उतागमात् Svs_364b प्रत्यक्षानुभवापास्तं Svs_145a प्रत्यक्षेण परिस्फुरत् Svs_377b प्रत्यक्षेण बलीयसा Svs_423b प्रत्ययाधीनता न ते Svs_232b प्रथमं यन् निषिध्यते Svs_256b प्रपञ्चश् चिदचिन्मयः Svs_66b प्रपञ्चस्य च हीयते Svs_403b प्रपञ्चं केचिद् ऊचिरे Svs_84b प्रपञ्चं साधयत्य् अन्यः Svs_272a प्रपञ्चः संविदात्मकः Svs_205b प्रपञ्चः स्फुटम् अञ्चति Svs_422b प्रलपन्न् इव लक्ष्यसे Svs_276b प्रवृत्तिभेदानुमिता Svs_317a प्रसक्तं पूर्ववत् सर्वं Svs_23a प्रसूतिव्यसनाद् अपि Svs_327b प्रागत्यन्तासतोर् इह Svs_103b प्रागभावादिसिद्धिः स्यात् Svs_176a प्राग् एव समदूदुषम् Svs_71b प्रातिभासिकम् एकत्वं Svs_312a प्राधान्येन विवक्ष्यते Svs_5b प्रामाण्यं व्यावहारिकम् Svs_240b प्रामाण्ये ऽप्य् अन्वयायोग्य- Svs_384a प्रायणान् नरकक्लेशात् Svs_327a फले च फलिनो ऽभावान् Svs_155a फेनबुद्बुदविप्रुषः Svs_46b बन्धे सति निरर्थकः Svs_139b बहुव्रीहिर् अथोच्यताम् Svs_4b बहुव्रीहौ समस्यति Svs_23b (बाधनम्) तेन वाग्बाधाद् Svs_143a बाधान् नासत् कुतो जगत् Svs_386b ब्रह्मणश् चेत्य् अवस्थितम् Svs_73b ब्रह्मणश् चेन् न सर्वज्ञं Svs_231a ब्रह्मणः प्रथमा ये च Svs_24a ब्रह्मणः सद्वितीयता Svs_348b ब्रह्मणो न विशेषणम् Svs_21b ब्रह्मणो ऽन्यस्य सद्भावं Svs_2a ब्रह्मणो ऽप्य् अतथाभावस् Svs_402a ब्रह्म प्रत्य् अद्वितीयत्वात् Svs_25a ब्रह्म प्राप्नोति यस्मात् तद् Svs_10a ब्रह्मब्रह्माण्डकोटयः Svs_41b ब्रह्मविद्यार्जनश्रमः Svs_286b ब्रह्मसर्वज्ञभावस्य Svs_233a ब्रह्मस्वरूपम् एवेष्टं Svs_342a ब्रह्माण्डम् अखिलं जगत् Svs_56b ब्रह्मात्मनात्मलाभो ऽयं Svs_66a ब्रह्माद्वैतधिया जगत् Svs_72b ब्रह्मानन्दह्रदान्तस्थो Svs_154a ब्रह्मापि न विशिष्यते Svs_358b ब्रह्मास्मीतिति किदृशी Svs_295b ब्रह्मेति यावन् निर्दिष्टं Svs_343a ब्रह्मेत्य् उपनिषद्वचः Svs_1b ब्रह्मौपनिषदं मतम् Svs_399b भवेत् सर्वज्ञसिद्धिवत् Svs_274b भवेन् नापि विशेषणम् Svs_30b भाति तस्माद् ऋते ऽपि तत् Svs_438b भावानाम् एवम् एतयोः Svs_141b भाविनीत्य् अपदिश्यताम् Svs_281b भिन्नाभिन्नत्वसम्बन्ध- Svs_144a भिन्नाव् एवार्कवर्तिनौ Svs_351b भूतभौतिकभेदानां Svs_363a भेदव्याहारहेतुः स्यात् Svs_378a भेदः परस्परानात्म्यं Svs_141a भेदः स्यात् त्वंतदर्थयोः Svs_113b भेदाभेदविकल्पयोः Svs_142b भेदाभेदविकल्पस् तु Svs_138a भेदाभेदादिदुस्तर्क- Svs_149a भेदाभेदानिरूपणा Svs_207b भेदावभासगर्भत्वाद् Svs_234a भेदावभासगर्भाश् च Svs_237a भेदेतरेतराभाव- Svs_376a (भेदो) न कश् चकास्तिति Svs_259a भोगा न स्मृतिगोचराः Svs_328b मतं प्राग् एव दूषितम् Svs_125b (मन्द) मैवं परिभव Svs_423a मायाविद्याद्युपाधयः Svs_126b मायाविद्याद्युपाधिभिः Svs_129b मा(योपाधौ) परे ऽध्यस्ताः Svs_123a मिथ्यात्वाल् लोकवेदयोः Svs_68b मिथ्या वा परमार्थो वा Svs_389a मिथ्येन्दुर् इव चन्द्रतः Svs_420b मीमांसकमतेन तु Svs_88b मुक्तस्यापि भयं भवेत् Svs_300b मुक्तात्मा सुखम् एधते Svs_154b मुक्तामुक्तादिभेदो हि Svs_267a मुक्तिर् भूतोच्यते तद्वत् Svs_280a मुखम् अस्तीति यत्किंचित् Svs_276a मूलकारणम् एव सत् Svs_59b मूलं नास्तीति चेन् न तत् Svs_371b मृत्तिकालोहबीजादि- Svs_61a मृषत्वे ऽप्य् अविरुद्धता Svs_70b मेयमातृविभागधीः Svs_323b मेरोर् इवाणुर् यस्येदं Svs_56a मोक्षस्यापुरुषार्थता Svs_155b यतः पदपदार्थादि Svs_203a यतः सा कारणाभावाद् Svs_308a यतो ऽखिलं जगद् व्याप्तं Svs_224a यतो नः प्रतिभासन्ते Svs_313a यतो नाना प्रसज्यते Svs_206b यतो ऽस्य विभवव्यूह- Svs_36a यत् पुनर् ब्रह्मविद्यातस् Svs_269a यत्रान्यन् न विजानाति Svs_54a यथाग्रतः स्थिते नीले Svs_367a यथा च स्वाप्नमुक्त्युक्ति- Svs_277a यथा चोलनृपः सम्राड् Svs_38a यथा तत्र शिरःपाणि- Svs_325a यथा तद् एव हस्तस्थम् Svs_290a यथा तन्मात्रधीर् नाना Svs_379a यथा तेषाम् अभूतैव Svs_279a यथानुमेयाद् वह्न्यादेर् Svs_319a यथा प्रधानसङ्ख्येय- Svs_49a यथार्थास् तादृशी न किम् Svs_237b यथावत् स्थायिभिर् बाह्यैर् Svs_415a यथा विदितसंयोग- Svs_148a यथा शब्दान्तराभ्यास- Svs_236a यथैक एव सविता Svs_47a यथैकत्र षडङ्गुले Svs_380b यदभावादिरूपिणी Svs_218b यदा तदा तदायत्तो Svs_173a यदि सर्वगता नित्या Svs_190a यदि स्वरूपसंवित् सा Svs_296a यद् एतद् अपराधीन- Svs_417a यद्य् अज्ञानस्य सम्भवः Svs_238b यद् यथा किं चिद् उच्येत Svs_404a यद्य् अयं विविधाकार- Svs_205a यद्य् अविद्याप्रसादजः Svs_246b यद्य् एकत्रैव वर्तिता Svs_353b यद्य् एवम् अस्ति ब्रह्मेति Svs_399a यद् विकल्पादिजल्पितम् Svs_182b यद्विद्यया निरस्तत्वान् Svs_266a यन् मुक्तिर् न भविष्यति Svs_283b यस् त्वया परिचोदितः Svs_138b यस्माद् ऋते यदाभाति Svs_438a यस्मिन्न् अभासमाने हि Svs_419a या भावान्तरमात्रधीः Svs_361b याविद्या तद्बले सति) Svs_258b या विद्याफलम् इष्यते Svs_293b या स्वरूपपदे स्थिता Svs_294b युक्त्या प्रत्यूह्यताम् इति Svs_270b युगपज् जायमानेषु Svs_329a येनाद्वैताविरोधिनः Svs_339b येनैवं सति हीयते Svs_437b येनैवं सुतरां व्यर्थो Svs_286a येयं धीर् उपजायते Svs_394b ये युक्तिं प्रार्थयामहे Svs_185b यो द्वितीयस् तु गण्यते Svs_35b यो नामार्थो न भासते Svs_419b यो हेतुस् ते विवक्षितः Svs_273b यौगपद्यक्रमायोगाद् Svs_374a रूपभेदः कुतस्त्यो ऽयं Svs_246a रूपादिवद् अतः संविद् Svs_181a रूपेण प्रतियोगि चेत् Svs_245b लोकयात्रोपपद्यते Svs_332b वयम् अश्रद्दधानाः स्मो Svs_185a वस्तुतां तत्र साधयेत्) Svs_254b वस्तुनो दूषणत्वेन Svs_249a वस्तुस्थित्या न युज्यते Svs_310b वाक्यजन्या भवन्मते Svs_299b वाक्यसिद्धा हि ते गुणाः Svs_340b वाक्यं तत् स्वाप्नमुक्त्युक्ति- Svs_270a वाचारम्भणमात्रं तु Svs_58a वाच्यैकदेशभङ्गेन Svs_114a वादस्येह न सम्भवः Svs_94b वामदेवशुकादयः Svs_265b विकल्पभ्रमवारणम् Svs_151b विकल्पाधानविभ्रमः Svs_149b विकल्पो ऽस्या न युज्यते Svs_212b विकारजातं कूटस्थं Svs_59a विज्ञातम् अखिलं भवेत् Svs_64b विद्ययैवाद्वितीयया Svs_224b विद्यातो ऽर्थान्तरं चासाव् Svs_213a विद्याफलम् उपेयते Svs_288b विद्याभावात्मिकेष्यते Svs_209b विद्या स्यात् परमार्थतः Svs_215b विभागेनेति यन् मतम् Svs_124b 'विभागो ऽस्ति निदर्शनम् Svs_352b विभिन्नम् इव विभ्रान्तं Svs_130a विभुत्वैकत्वनित्यताः Svs_335b विभूतिर् न निषिध्यते Svs_67b विरुद्धगुणसङ्क्रान्तेर् Svs_113a विरुद्धत्वाद् असम्भवि Svs_76b विरुद्धत्वे द्वितीयेन Svs_9a विरुद्धद्वन्द्वसङ्कटे Svs_82b विरुद्धद्वन्द्वसङ्क्रान्तेः Svs_117a विरुद्धद्वन्द्वसङ्गतौ Svs_118b विरुद्धद्वन्द्वसङ्गमे Svs_77b विरुद्धमितिवृत्तयः Svs_317b विरुद्धार्थासमर्पणे Svs_359b विरोधपरिहारार्थं Svs_83a विरोधेन निगृह्यसे Svs_143b विवक्षीर् मा स्म जातुचित् Svs_259b विवाददर्शनात् तेषु Svs_338a विवादास् तेषु वादिनाम् Svs_347b विवेकाग्रहणेन सः Svs_376b विशिष्टम् अपि चिद् यदि Svs_128b विशिस्टं च (इति मन्यते) Svs_130b विशेषणे वा चिद्धातोर् Svs_112a विशेषणे वा तद् ब्रह्म Svs_22a विष्णोर् विभूतिमहिम- Svs_44a विस्मृतं मृग्यते यथा Svs_289b वृत्त्यर्थस्य नञर्थस्य Svs_27a वेतालावाहनं भवेत् Svs_285b वेद्यत्वे वेदितृत्वे च Svs_220a वेद्यं वा वेदिताथवा Svs_219b वैयर्थ्यं वेदलोकयोः Svs_345b व्यज्यते ब्रह्मविद्यया Svs_292b व्यर्थस् ते मुक्तये श्रमः Svs_264b व्यर्थो मोक्षाय ते श्रमः Svs_278b व्यवच्छिन्दन्ति जायन्त Svs_366a व्यवच्छिन्दन्ति भान्ति नः Svs_393b व्यवच्छेदनिबन्धनैः Svs_407b व्यवच्छेदविधानयोः Svs_374b व्यवस्था घटते वित्तेर् Svs_193a व्यवस्थाम् अपरे जगुः Svs_86b व्यवस्थितं निरस्तत्वाद् Svs_94a व्यवहारवद् इष्यते Svs_253b व्यवहारः कुतस् त्व् अयम्) Svs_252b व्यवहाराश् च तत्कृताः Svs_314b व्यवहाराश् च नियताः Svs_370a व्यवहारास् तु लुप्येरंस् Svs_69a व्यवहारो ऽवलुप्येत Svs_322a व्यावहारिकसत्यत्वान् Svs_70a व्याहते भवतां मते Svs_275b व्याहन्येत समीहितम् Svs_204b व्योमवद्वैभवाश्रयात् Svs_193b शब्दादिग्रहणं भवेत् Svs_196b शिरःपाण्यादिभेदतः Svs_324b शुकस्य ब्रह्मविद्यया Svs_263b शोकमोहादयः पुनः Svs_123b श्रद्दधानेषु शोभते Svs_184b श्रुतिदण्डेन दुस्तर्क- Svs_151a श्रुतिप्रत्यक्षमूलके Svs_150b श्रुतिर् अत्यर्थम् आदरात् Svs_152b श्रुतेर् अर्थो ऽयम् उच्यते Svs_33b श्रुत्या चाप्य् अनुमोदितः Svs_32b श्वेतकेतुम् उपादाय Svs_104a षष्ठप्रपाठके तस्य Svs_105a षष्ठी यस्येति युज्यते Svs_28b स एव हेतुस् तस्यापि Svs_274a सङ्ख्याद्याः शास्त्रभेदकाः Svs_236b सङ्ख्या पृथक्सती तत्र Svs_50a सङ्ख्यायां नैव गण्यते Svs_49b सङ्ख्येयान्यपदार्थत्वत् Svs_50b सङ्गाद्येकनिबन्धनाम् Svs_334b सजातियविजातीय- Svs_407a सत एवोपपद्यते Svs_95b सतः सत्त्वं सदा भवेत् Svs_97b सति पुष्कलकारणे Svs_301b सत्कक्ष्यान्तर्निवेश्यते Svs_99b सत्त्वप्राप्तिं पुरःकृत्य Svs_80a सत्त्वासत्त्वांशभङ्गतः Svs_83b सत्त्वासत्त्वे विभागेन Svs_85a सत्त्वे सत् सद्वितीयं स्याज् Svs_356a सत्यत्वं दूरपह्नवम् Svs_390b सत्य् अर्थान्तरसम्बन्धे Svs_28a सत्यं प्रतीतिर् अस्त्य् अस्या Svs_371a सत्यादिलक्षणोक्तीनाम् Svs_18a सदद्वैतं प्रसज्यते Svs_397b सदसत्त्वविकल्पनम् Svs_144b सदसत्त्वं घटादिषु Svs_93b सदसत्त्वं तथैकस्य Svs_76a सदसत्त्वं प्रपञ्चस्य Svs_79a सदसत्प्रत्ययप्राप्त- Svs_77a सदसत्प्रत्ययप्राप्त- Svs_82a सदसद्भ्याम् अनिर्वाच्यं Svs_84a सदसद्भ्यां विलक्षणम् Svs_398b सदसद्व्यतिरेकिता Svs_363b सदसद्व्यतिरेकोक्तिः Svs_357a सदसद्व्यतिरेकोक्तिः Svs_403a सदा सत्त्वं प्रपञ्चस्य Svs_81a सदा सन्न् अभ्युपेयताम् Svs_101b सद् इति प्रतिपद्यते Svs_244b सदृशं वात्र वक्ति सः Svs_16b सदृशी तद्विमुक्तिगीः Svs_277b सद्भिस् ते सद्वितीयता Svs_362b सन्ति च स्वप्नदृष्टानि Svs_282a सन्तो वा नोभये ऽपि वा Svs_355b सन्निधीतरकारिता Svs_192b स भूमोदरम् अन्तरम् Svs_54b समये नावभाति चेत् Svs_164b समस्तेन नञा वस्तु Svs_256a समासः को विवक्षितः Svs_3b समासे संश्रिते सति Svs_26b समुद्रद्रप्सविप्रुषः Svs_44b समुद्रान् सप्तसङ्ख्यया Svs_45b समो वाभ्यदिको वास्य Svs_35a सम्बन्धिव्यङ्ग्यभेदस्य Svs_188a सम्बन्धे ऽप्यक्षगोचरे Svs_148b सम्बन्धो द्व्याश्रयस् तस्मात् Svs_97a सर्वज्ञत्वादिवचन- Svs_240a सर्वज्ञः सत्यसङ्कल्पो Svs_107a सर्वज्ञे नित्यमुक्ते ऽपि Svs_238a सर्वस्यैव निषेधकम् Svs_13b सर्वस्यैवोपलक्षणम् Svs_14b सर्वं नाम न किंचन Svs_198b सर्वं संवेदनास्पदम् Svs_432b सर्वान्य् एव प्रमाणानि Svs_392a सर्वे लौकिकवैदिकाः Svs_370b सर्वेषाम् आत्मसाक्षिकम् Svs_426b सर्वो लौकिकवैदिकः Svs_322b सहभावो द्वयोर् यतः Svs_429b सहोपलम्भनियमान् Svs_416a सहोपलम्भनियमो Svs_431a सहोपलम्भनियमो Svs_437a संयोगेच्छादिकस्य नः Svs_188b संरक्ष्यमानभेदास् ते Svs_424a संवित् किं सैव किंवाहं Svs_295a संवित्तिर् व्यक्तिर् इष्यते Svs_297b संवित्पुष्कलकारणम् Svs_306b संविदस् ते ऽद्वितीयताम् Svs_336b संविद् एव न ते धर्माः Svs_337a संविद् एवाभ्युपेयते Svs_190b संविद् एवेति चेत् तस्या Svs_222a संविदो ऽपि यदीष्यते Svs_225b संविदो वा न भिद्यते Svs_201b संविदो ऽस्ति न वा त्वया Svs_412b संवेद्यो ऽर्थस् त्व् असन्न् इति Svs_435b संशये समुपस्थिते Svs_87b संसरन्तः सहस्रशः Svs_313b संसारिणस् तथाभावो Svs_292a संसारिणस् तदास्तीति Svs_307a साङ्ख्यास् तु प्रतिपेदिरे Svs_81b सा चेद् अस्ति तया मूलं Svs_372a सा चेद् एका ततः सैका Svs_263a सा तदा तस्य नाभावं Svs_395a साध्वी भेदानिरूपणा Svs_211b सा न किंचिन् नियच्छति Svs_210b सापि संवित् तदात्मेति Svs_206a सा विद्या किं नु संवित्तिर् Svs_219a सा सत्ता न स्वतन्त्रान्या Svs_409a सा स्फुरत्य् एव तु स्फुटम् Svs_165b सा हि न्यायानलस्पृष्टा Svs_208a सिद्धायाम् अपि संविदि Svs_337b सुखदुःखादिवद् धियः Svs_187b (सुखदुःखादिषु स्फुटः) Svs_329b सैव चेद्भासते ऽन्यच् चेन् Svs_168a सैव तस्याः फलं कथं Svs_298b सैवाभाव इतीहापि Svs_362a सो ऽयं गौर् इति युज्यते Svs_117b सो ऽयं गौर् इतिवत् तत्त्वम् Svs_115a स्फटिके धवले मतिः Svs_368b स्याद् एव युगपत् सत्त्वम् Svs_90a स्यान् मतं नैव ते सन्ति Svs_265a स्वच्छचिन्मात्रसन्ततिः Svs_433b स्वतस् तावन् न युज्यते Svs_176b स्वतो वा परतो ऽपि वा Svs_175b स्वनिमित्तप्रकाशस्य Svs_178a स्वनिष्ठत्वान् नञर्थस्य Svs_20a स्वप्नवृत्तविलक्षणाः Svs_315b स्वप्रकाशस्य चिद्धातोर् Svs_118a स्वप्रकाशस्य चिद्धातोर् Svs_294a स्वप्रकाशं तद् एव हि Svs_417b स्वप्रकाशे चिदात्मनि Svs_120b स्वप्रमाणबलात् सिद्धः Svs_32a स्वयम्प्रकाशताशब्दम् Svs_418a स्वरूपम् अभ्युपेत्यैव Svs_142a स्वरूपम् एव भावानां Svs_377a स्वरूपं न स्पृशन्ति किम् Svs_131b स्वरूपानवबोधतः Svs_291b स्ववाग्बाधस्य जल्पितम् Svs_436b स्वशरीरे ऽपि तत्प्राप्तेः Svs_324a (स्वसाध्यस्य पुरः)काराद् Svs_250a स्वस्थास् तिष्ठन्त्य् अबाधिताः Svs_12b स्वस्थास् तिष्ठन्त्य् अबाधिताः Svs_25b स्वस्मिन् सति विरुद्धत्वाद् Svs_177a स्वस्याभावे ऽप्य् असम्भवात् Svs_178b स्वस्वस्वप्नैकदर्शिनः Svs_333b स्वं स्वम् अर्थं यथायथम् Svs_365b स्वं स्वम् अर्थं यथोदितम् Svs_392b स्वात्मना सह भासते Svs_430b स्वापादौ भासते नैवम् Svs_434a स्वाविद्यापरिकल्पितम् Svs_271b स्वाश्रयीभूतवस्तुनोः Svs_140b स्वैः स्वैर् व्यवस्थितै रूपैः Svs_408a हन्त केयम् अभिव्यक्तिर् Svs_293a हन्त ब्रह्मोपदेशो ऽयं Svs_184a हन्तैवं सत्य् अविद्यैव Svs_215a हस्तस्थम् एव हेमादि Svs_289a ह्रस्वदीर्घत्वभेदा वा Svs_380a