Yamuna: Samvitsiddhi

Input by Sadanori ISHITOBI


PLAIN TEXT VERSION
(Revised GRETIL version)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ /
brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati // YSsi_1 //
atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ /
kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir athocyatām // YSsi_2 //
pūrvasminn uttaras tāvat pradhānyena vivakṣyate /
padārthas tatra tad brahma tato'nyat sadṛśaṃ tu vā // YSsi_3 //
tadviruddham atho vā syāt triṣv apy anyan na bādhate /
anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam // YSsi_4 //
viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā /
brahma prāpnoti yasmāt tad dvitīyena virudhyate // YSsi_5 //
ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ /
dvitīyena tathā spṛṣṭvā svārthās tiṣṭhanty abādhitāḥ // YSsi_6 //
nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam /
dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam // YSsi_7 //
naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate /
tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ // YSsi_8 //
dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite /
satyādilakṣaṇoktīnām apalakṣaṇatā bhavet // YSsi_9 //
advitīye dvitīyārtha- nāstitāmātragocare /
svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ // YSsi_10 //
dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam /
viśeṣaṇe vā tad brahama tṛtīyaṃ prathamaṃ tu vā // YSsi_11 //
prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati /
brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye // YSsi_12 //
brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ /
kiñ ca tatra bahuvrīhau samāse saṃśrite sati // YSsi_13 //
vṛttyarthasya nañarthasya na padārthāntarānvayaḥ /
saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate // YSsi_14 //
dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam /
asattvān na hy asad brahma bhaven nāpi viśeṣaṇam // YSsi_15 //
tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ /
svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ // YSsi_16 //
tenādvitīyaṃ brahmeti śruter artho 'yam ucyate /
dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati // YSsi_17 //
samo vābhyadhiko vāsya yo dvitīyas tu guṇyate /
yato 'sya vibhavavyūha- kalāmātram idaṃ jagat // YSsi_18 //
dvitīyavāgāspadatāṃ pratipadyeta tatkatham /
yathā colanṛpaḥ samrāḍ- advitīyo 'dya bhūtale // YSsi_19 //
iti tattulyanṛpati- nivāraṇaparaṃ vacaḥ /
na tu tadbhṛtyatatputra- kalatrādiniṣedhakam // YSsi_20 //
tathā surāsuranara- brahmabrahmāṇḍakoṭayaḥ /
kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ // YSsi_21 //
jñānādiṣāṇguṇyanidher acintyavibhavasya tāḥ /
viṣṇor vibhūtimahima- samudradrapsavipraṣaḥ // YSsi_22 //
kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā /
gaṇayan gaṇayed ūrmi- phenabudbudavipruṣaḥ // YSsi_23 //
yathaika eva savitā na dvitīyo nabhaḥsthale /
ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ // YSsi_24 //
yathā pradhānasaṅkhyeya- saṅkhyāyāṃ naiva gaṇyate /
saṅkhyā pṛthaksatī tatra saṅkhyeyānyapadārthavat // YSsi_25 //
tathā
pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi /
iti bruvan jagat sarvam itthambhāve nyaveśayat // YSsi_26 //
tathā
etāvān asya mahimā tato jyāyastaro hi saḥ /
yatrānyan na vijānāti sa bhūmod aram antaram /
kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ // YSsi_27 //
meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat /
ityādikāḥ samastasya taditthambhāvatāparāḥ // YSsi_28 //
vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam /
vikārajātaṃ, kūṭasthaṃ mūlakāraṇam eva sat // YSsi_29 //
ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat /
mṛttikālohabījādi- nānādṛṣṭāntavistaraiḥ // YSsi_30 //
nāśakad dagdham analas tṛṇaṃ majjayituṃ jalam /
na vāyuś calituṃ śaktaḥ tacchaktyāpy āyanād ṛte // YSsi_31 //
ekapradhānavijñānād vijñātam akhilaṃ bhavet /
ityādivedavacana- tanmūlāptāgamair api // YSsi_32 //
brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ /
iti pramīyate brāmhī vibhūtir na niṣidhyate // YSsi_33 //
tanniṣedhe samasta tasya mithyātvāl lokavedayoḥ /
vyavahārās tu lupyeran tathā syād brahmadhīr api // YSsi_34 //
vyāvahārikasatyatvān mṛṣātve 'py aviruddhatā /
pratyakṣāder iti mataṃ prāg eva samadūduṣam // YSsi_35 //
ataś copaniṣañjāta- brahmādvaitadhiyā jagat /
na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam // YSsi_36 //
nanu sattve prapañcasya nāstīti pratyayaḥ katham /
asattve vā kathaṃ tasminn astīti pratyayo bhavet // YSsi_37 //
sadasattvaṃ tathaikasya viruddhatvād asambhavi /
sadasatpratyayaprāpta- viruddhadvandvasaṅgame // YSsi_38 //
tayor anyatarārthasya niścayābhāvahetutaḥ /
sadasattvaṃ prapañcasya jainās tu pratipedire // YSsi_39 //
sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt /
sadā sattvaṃ prapañcasya sāṅkhyās tu pratipādire // YSsi_40 //
sadasatpratyayaprāpta- viruddhadvandvasaṅkaṭe /
virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ /
sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire // YSsi_41 //
sattvāsattve vibhāgena deśakālādibhetataḥ /
ghaṭāder iti manvānā vyavasthām apare jaguḥ // YSsi_42 //
tad evaṃ vādisammardāt saṃśaye samupasthite /
nirṇayaḥ kriyate tatra mīmaṃsakamatena tu // YSsi_43 //
ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat /
syād eva yugapatsattvam asattvaṃ ca ghatādiṣu // YSsi_44 //
idānīm idam atrāsti nāstītyevaṃvidhā yataḥ /
deśakāladaśābhedād asti nāstīti no dhiyaḥ // YSsi_45 //
ato deśādibhedena sadasattvaṃ ghaṭādiṣu /
vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ // YSsi_46 //
nanu deśādisambandhaḥ sata evopapadyate /
na deśakālasambandhād asataḥ sattvam iṣyate // YSsi_47 //
sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet /
asataḥ kārakaiḥ sattvaṃ janmanetyatidurghaṭam // YSsi_48 //
ādyantavān prapañco 'taḥ satkakṣāntarniveśyate /
uktaṃ ca
"ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā" /
ato niścitasadbhāvaḥ sadā sann abhyupeyatām // YSsi_49 //
iti
asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat /
asattve na viśeṣo 'sti prāgatyantāsator iha // YSsi_50 //
śvetaketum upādāya tat tvam ity api yac chrutam /
ṣaṣṭhaprapāṭake tasya kuto mukhyārthasambhavaḥ // YSsi_51 //
kārpaṇyaśokaduḥkhārtaś cetanas tvaṃpadoditaḥ /
sarvajñas satyasaṅkalpo nissīmasukhasāgaraḥ /
tatpadārthas tayor aikyaṃ tejas timiravat katham // YSsi_52 //
tvamarthasthe taṭasthe vā (tadarthasthe vibhedake) /
guṇe tattvaṃpadaśrutyor aikārthyaṃ dūravāritam // YSsi_53 //
ajñatvasarvaveditva- duḥkhitvasukhitādike /
viśeṣaṇe vā ciddhātor atha vāpy upalakṣaṇe /
viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ // YSsi_54 //
vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā /
so 'yaṃ gaur itivat tattvaṃ padayor ity apeśalam // YSsi_55 //
deśakāladaśābhedād ekasminn api dharmiṇi /
viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate // YSsi_56 //
svaprakāśasya ciddhātor viruddhadvandvasaṅgatau /
na vyavasthāpakaṃ kiñcid deśakāladaśādike // YSsi_57 //
nirdhūtanikhiladvandva- svaprakāśe cidātmani /
dvaitānarthabhramābhāvāc chāstraṃ nirviṣayaṃ bhavet // YSsi_58 //
etena satyakāmatva- jagatkāraṇatādayaḥ /
mā(yopādhau pare) 'dhyastāḥ śokamohādayaḥ punaḥ // YSsi_59 //
avidyopādhike jīve vināśe neti yan matam /
kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam // YSsi_60 //
cidsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ /
pūrvasmin sarvasāaṅkaryaṃ parajīvāvibhāgataḥ // YSsi_61 //
uttarasminn api tathā viśiṣṭam api cid yadi /
citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ /
vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca ... (mataṃ tava) // YSsi_62 //
taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim /
na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ // YSsi_63 //
acidaṃśavyapohena cidekapariśeṣatā /
atas tat tvam asīty āder arthe ity apy asundaram // YSsi_64 //
abrahmānātmatābhāve pratyak cit pariśiṣyate /
tattvaṃpadadvayaṃ jīva- paratādātmyagocaram /
tanmukhyavṛtti tādātmyam api vastudvayāśrayam // YSsi_65 //
bhedābhedavikalpas tu yat tvayā paricoditaḥ /
abhedābhedino 'satye bandhe sati nirarthakaḥ // YSsi_66 //
abhedo bhedamardī tu svāśrayībhūtavastunoḥ /
bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ // YSsi_67 //
svarūpam abhyupetyaiva bhedābhedavikalpayoḥ /
(bādhanaṃ) tena vāgabādhā virodhena nigṛhyase // YSsi_68 //
bhinnābhinnatvasambandha- sadasattvavikalpanam /
pratyakṣānubhavāpārataṃ kevalaṃ kaṇṭhaśoṣaṇam // YSsi_69 //
nīle nīlamatir yādṛg- utpale nīladhīr hi sā /
nīlam utpalam evedam iti sākṣāccakāsti naḥ // YSsi_70 //
yathā viditasaṃyoga- sambandhe 'py akṣagocare /
bhedābhedādidustarka- vikalpādhānavibhramaḥ // YSsi_71 //
tadvat tādātmyasambandhe śrutipratyakṣamūlake /
śrutidaṇḍena dustarka- vikalpabhramavāraṇam // YSsi_72 //
nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt /
asakṛttattvam ity āha tādātmyaṃ brahmajīvayoḥ // YSsi_73 //
brahmānandahradāntaḥsthoḥ muktātmā sukham edhate /
phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā /
ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet // YSsi_74 //
kiñ ca prapañcarūpeṇa kā nu saṃvid vivartate /
na tāvad ghaṭadhīs tasyām asatyām api darśanāt // YSsi_75 //
na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat /
nāstīti śakyate vaktum uktau pratyakṣabadhanāt /
nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt // YSsi_76 //
nanu saṃvidabhinnaikā na tasyām asti bhedadhīḥ /
ghaṭādayo hi bhidyante na tu sā cit prakāśanāt // YSsi_77 //
ghaṭadhīḥ paṭasaṃvitti- samaye nāvabhāti cet /
naivaṃ, ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam // YSsi_78 //
ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet /
tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat /
saiva ced bhāsate 'nyac cen na brūhas tasya bhāsanam // YSsi_79 //
kiñ cāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ /
ṛte viṣayanānātvān nānātvāvagrahabhramaḥ // YSsi_80 //
na vastu vastudharmo vā na pratyakṣo na laukikaḥ /
ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ // YSsi_81 //
yadā, tadā tadāyato dhībhedāvagrahodayaḥ /
kutaḥ, kutastarāṃ tasya paramārthatvasambandhaḥ // YSsi_82 //
kiñ ca svayaṃprakāśasya svato vā parato 'pi vā /
prāgabhāvādisiddhiḥ syāt, svatas tāvan na yujyate // YSsi_83 //
svasmin sati viruddhatvād abhāvasyānavasthiteḥ /
svanimittaprakāśasya svasyābhāve 'py asambhavāt /
ananyagocaratvena cito na parato 'pi ca // YSsi_84 //
kiñ ca vedyasya bhedāder na ciddharmatvasambhavaḥ /
rūpādivat, ataḥ saṃvid- advitīyā svayaṃprabhā // YSsi_85 //
atas tadbhedam āśritya yadvilakṣaṇādijalpitam /
tadavidyā+vilāso 'yam iti brahmavido viduḥ // YSsi_86 //
hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate /
vayam aśraddadhānāḥ so ye yuktiṃ prārthayāmahe // YSsi_87 //
pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ /
aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ // YSsi_88 //
sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ /
na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃataḥ // YSsi_89 //
yadi sarvagatā nityā saṃvid evābhyupeyate /
tataḥ sarvaṃ sadā bhāyāt, na vā kiñcit kadācana // YSsi_90 //
tadānīṃ na hi vedyasya sannnidhītarakāritā /
vyavasthā ghaṭate, vitter vyomavad vaibhavāśrayāt // YSsi_91 //
nāpi kāraṇabhedena. nityāyās tadabhāvataḥ /
na ca svarūpanānātvāt, tad ekatvaparigrahāt // YSsi_92 //
tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet /
guruśiṣyādibhedaś ca nirnimittaḥ prasajyate // YSsi_93 //
nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiñcana /
ataḥ sarvaṃ sadā bhāyād ityakaṇḍe 'nuyujyate // YSsi_94 //
idam ākhyāhi bho kiṃ nu nīlādir na prakāśate /
prakāśamāno nīlādiḥ saṃvido vā na bhidyate // YSsi_95 //
ādau pratītisubhago nivāho lokavedayoḥ /
yataḥ padapadārthādi na kiñcid avabhāsate // YSsi_96 //
dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam /
yady ayaṃ vividhākāra- prapañcaḥ saṃvidātmakaḥ /
sāpi saṃvit tad ātmeti yato nānā prasajyate // YSsi_97 //
na cāvidyāvilāsatvād bhedābhedānirūpaṇā /
sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate // YSsi_98 //
tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate /
nirupākhyasvabhāvatvāt sā na kiñcin niyacchati // YSsi_99 //
arthāntaram avidyā cet sādhvī bhedānirūpaṇā /
arthānarthāntaratvādi- vikalpo 'syā na yujyate /
vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ // YSsi_100 //
athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ /
hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ // YSsi_101 //
kiñ ca śuddhājaḍā saṃvit, avidyeyaṃ tu nesṛśī /
tat kena hetunā seyam anyaiva na nirūpyate // YSsi_102 //
api ceyam avidyā te yadabhāvādirūpiṇī /
sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā // YSsi_103 //
vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam /
na hi jñānād ṛte 'jñānam anyatas te nivartate /
saṃvid eveti cet tasyā nanu bhavād asambhavaḥ // YSsi_104 //
kiñceyaṃ tadviruddhā vā, na tasyāḥ kvāpi sambhavaḥ /
yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā // YSsi_105 //
abhāvo 'nyo viruddho vā saṃvido 'pi yad īṣyate /
tadānīṃ saṃvid advaita- pratijñāṃ dūratas tyaja // YSsi_106 //
kiñ cāsau kasya? jīvasya, ko jīvo yasya seti cet /
nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet // YSsi_107 //
na tu jīvād avidyā syāt, na ca jīvas tayā vinā /
na vījāṅkuratulyatvaṃ jīvotpatter ayogataḥ // YSsi_108 //
brahmaṇaś cen na sarvajñaṃ kathaṃ tad baṃbhramīti te(bhoḥ) /
avidyākṛtadehātma- pratyayādhīnatā na te /
brahmasarvajñabhāvasya, tatsvābhāvikatāśruteḥ // YSsi_109 //
bhedāvabhāsagabhatvād atha sarvajñatā mṛṣā /
tata evāmṛṣā kasmān na svāc chabdāntarādivat // YSsi_110 //
yathā śabdāntarābhyāsa- sañkhyādyāḥ śāstrabhedakāḥ /
bhedāvabhāsagarbhāś ca yathārthāḥ, tādṛśī na kim // YSsi_111 //
sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ /
tejasīva tamas tasmān na nivarteta kenacit // YSsi_112 //
sarvajñatvādivacana- prāmāṇyaṃ vyāvahārikam /
tāttvikaṃ tu pramāṇatvam advaitavacasām iti /
niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte // YSsi_113 //
āśrayapratiyogitve parasparavirodhinī /
kathaṃ vaikarasaṃ brahma sad iti pratipadyate // YSsi_114 //
pratyaktvenāśrayo brahma- rūpeṇa pratiyogi cet /
rūpabhedaḥ kṛtasya 'yaṃ yady avidyāprasādajaḥ /
nanu sāpi tadāyattety anyonyāśrayaṇaṃ punaḥ // YSsi_115 //
avastutvād avidyāyāḥ ...(nedaṃ tadrūpaṇaṃ yadi) /
vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam // YSsi_116 //
(svasādhyasya puraskārād) doṣo 'nyonyasamāśrayaḥ /
na vastutvād avastutvād ity ato nedam uttaram // YSsi_117 //
kiñcāvidyā na cet ... (vastu vyavaharyaṃ kathaṃ bhavet) /
(na cāsadvyoma)puṣpādi- vyavahāravad iṣyate // YSsi_118 //
nāpy avastv iti co(ktau tu vastutvaṃ sidhyati dhruvam) /
(niṣidhyate) samastena nañā vastv iti cen (matam) // YSsi_119 //
samastena nañā vastu prathamaṃ yanniṣidhyate /
pratiprasūtaṃ vyastena punas tad iti vastutā // YSsi_120 //
ato na vastu nā(vastu na sadvacyaṃ na cāpy asat) /
(bhedo) na kaś cakāstīti (vivakṣīr mā) sma jātucit // YSsi_121 //
kiñca prapañcanirvāha- jananī yeyam āśritā /
avidyā sā kim ekaiva naikā vā tad idaṃ vada /
tadāśrayaś ca saṃsārī tathaiko naika eva vā // YSsi_122 //
sā ced ekā, tatas saikā śukasya brahmavidyayā /
pūrvam eva nirasteti vyarthas te muktaye śramaḥ // YSsi_123 //
syān mataṃ naiva te santi vāmadevaśukādayaḥ /
yadvidyayā nirastatvān nādyāvidyeti codyate // YSsi_124 //
muktāmuktādibhedo hi kalpito madavidyayā /
dṛśyatvān māmakasvapna- dṛśyabhedaprapañcavat // YSsi_125 //
yat punar brahmavidyātas teṣāṃ muktir abhūd iti /
vākyaṃ tatsvāpnamuktyukti- yuktyā pratyūhyatām iti // YSsi_126 //
nanv īdṛśānumānena svāvidyāparikalpitam /
prapañcaṃ sādhayaty anyaḥ kathaṃ praty ucyate tvayā // YSsi_127 //
tvad avidyānimittatve yo hetus te vivakṣitaḥ /
sa eva hetus tasyāpi bhavet sarajñasiddhivat // YSsi_128 //
ity anyonyaviruddhokti- vyāhate bhavatāṃ mate /
mukham astīti yat kiñcit pralapann iva lakṣyase // YSsi_129 //
yathā ca svāpnamuktyukti- sadṛśī tadvimuktibhīḥ /
tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ // YSsi_130 //
yathā teṣām abhūtaiva purastād ātmavudyayā /
muktir bhūtocyate tadvat parastād ātmavidyayā // YSsi_131 //
abhāviny eva sā mithyā bhāvinīty apadiśyatām /
santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te // YSsi_132 //
nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati /
ātmano nityamuktatvān nityasiddhaiva sā yataḥ // YSsi_133 //
tad idaṃ śāntikarmādau vetālavāhanaṃ bhavet /
yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ // YSsi_134 //
avidyāpratibaddhatvād atha sā nityasaty api /
asatīveti tadvyaktir vidyāphalam upeyate // YSsi_135 //
hastastham eva hemādi vismṛtaṃ mṛgyate yathā /
yathā tad eva hastastham avagamyopaśāmyati // YSsi_136 //
tathaiva nityasiddhātma- svarūpānavabodhataḥ /
saṃsāriṇas tathābhāvo vyajyate brahmavidyayā // YSsi_137 //
hanta keyam abhivyaktir yā vidyāphalam iṣyate /
svaprakāśasya cidchātor yā svarūpapade sthitā // YSsi_138 //
saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
yadi svarūpasaṃvit sā, nityaiveti na tatpjhalam // YSsi_139 //
atha brahmāham asmīti saṃvittir vyaktir iṣyate /
nanu te brahmavidyā sā saiva tasyāḥ phalaṃ katham // YSsi_140 //
kiñ ca sā tat tvam asy ādi- vākyajanyā bhavan mate /
utpattimaty anityeti muktasyāpi bhayaṃ bhavet // YSsi_141 //
api ca vyavahārajñāḥ sati puṣkalakāreṇa /
kāryaṃ na jāyate yena tam āhuḥ pratibandhakam // YSsi_142 //
iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ /
avidyāpratibaddhatvād utpattiṃ na prapadyate // YSsi_143 //
na muktir nityasiddhatvāt, na brahmāsmīti dhīr api /
na hi brahmāham asmīti saṃvitpuṣkalakāraṇam /
saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate // YSsi_144 //
yataḥ sā kāraṇābhāvād idānīṃ nopajāyate /
na punaḥ pratibaddhatvād asthāne tena tadvacaḥ // YSsi_145 //
kiñ caiko jīva ity etad vastusthityā na yujyate /
avidyātatsamāśleṣa- jīvatvādi mṛṣā hi te // YSsi_146 //
prātibhāsikam ekatvaṃ pratibhāsaparāhatam /
yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ // YSsi_147 //
āsaṃsarasamucchedaṃ vyavahārāś ca tatkṛtāḥ /
abādhitāḥ pratīyante svapnavṛttivilakṣaṇāḥ // YSsi_148 //
tena yauktikam ekatvam api yuktiparāhatam /
pravṛttibhedānumitā viruddhamitivṛttayaḥ /
tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ // YSsi_149 //
yathānumeyād vahnyāder a(ā)numānā vilakṣaṇāḥ /
pratyakṣaṃ te (kṣyante) tathānyebhyo jīvebhyo na pṛthak katham // YSsi_150 //
na cec ceṣṭāviśeṣeṇa paro boddhānumīyate /
vyavahāro 'valupyeta sarvo laukikavaidikaḥ // YSsi_151 //
na caupādhikabhedena meyamātṛvibhāgadhīḥ /
svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ // YSsi_152 //
yathā tatra śiraḥpāṇi- pādādau vedanodaye /
anusandhānamekatve, tathā sarvatra te bhavet // YSsi_153 //
prāyaṇām narakakleśāt prasūtivyasanād api /
cirātivṛttāḥ prāgjanma- bhogā na smṛtigocarāḥ // YSsi_154 //
yugapajjāyamāneṣu (sukhaduḥkhādiṣu sphuṭaḥ) /
āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ // YSsi_155 //
na ca prātisvikāvidyā- kalpitasvasvadṛśyakaiḥ /
jīvair anekair apy eṣā lokayātropapadyate // YSsi_156 //
paravartānabhijñās te svasvasvapnaikadarśinaḥ /
kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām // YSsi_157 //
kiṅ ca svayaṃprakāśatva- vibhutvaikatvanityatāḥ /
tvadabhyupetā bādheran saṃvidas te 'dvitīyatām // YSsi_158 //
saṃvid eva na te dharmāḥ, siddhāyām api saṃvidi /
vivādadarśanāt teṣu; tardrūpāṇāṃ ca bhedataḥ // YSsi_159 //
na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ /
tattvāvedakavedānta- vākyasiddhā hi te guṇāḥ // YSsi_160 //
ānandasvaprakāśatva- nityatvamahimādy atha /
brahmasvarūpam eveṣṭaṃ, tatrāpīdaṃ vivicyatām // YSsi_161 //
brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ /
atha vā tasya te, yad vā ta eva brahmasaṃjñinaḥ // YSsi_162 //
ādye tattatpadāmnāna- vaiyarthyaṃ vedalokayoḥ /
pūrvoktanītyā bhedaś ca, jagajjanmādikāraṇam // YSsi_163 //
abhyupetyaiva hi brahma vivādās teṣu vadinām /
dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā // YSsi_164 //
tṛtīye brahma bhidyeta tanmātratvāt pade pade /
tatsamūho 'tha vā brahma taruvṛndavanādivat // YSsi_165 //
prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau /
tena na kvāpi vākyārtho vibhāgo 'sti nidarśanam // YSsi_166 //
jāḍyaduḥkhādyapohena yady ekatraiva vartitā /
jñanānandādiśabdānāṃ na satas sadvitīyatā // YSsi_167 //
apohāḥ kiṃ na santy eva, santo vā, nobhaye 'pi vā /
sattve sat sadvitīyaṃ syāj jaḍādyātmakatetare (tā pare) // YSsi_168 //
sadasadvyatirekoktiḥ pūrvam eva parākṛtā /
tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate // YSsi_169 //
kiñ cāpohyajaḍatvādi- viruddhārthāsāmarpaṇe /
naiva tattadapohyate tadekārthaiḥ padair iva // YSsi_170 //
pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ /
saivābhāva itīhāpi sadbhis te sadvitīyatā // YSsi_171 //
bhūtabhautikabhedānāṃ sadasadvyatirrekitā /
kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt // YSsi_172 //
pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham /
vyavacchindanti jāyanta iti yāvat svasākṣikam // YSsi_173 //
yathāgrataḥ sthite nīle nīlimānyakathā na, dhīḥ /
ekākārā, na hi tayā sphaṭike dhavale matiḥ // YSsi_174 //
kṣīre madhuradhīr yadṛk, naiva nimbakaṣāyadhīḥ /
vyavahārāś ca niyataḥ sarve laukikavaidikāḥ // YSsi_175 //
satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat /
sā ced asti tasyā mūlaṃ kalpyatāṃ kāryabhūtayā // YSsi_176 //
kḷpaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ /
yaugapadyakramāyogādy- avacchedavidhānayoḥ // YSsi_177 //
aikyāyogāc ca bhedo na pratyakṣa iti yo bhramaḥ /
bhedetaretarābhāva- vivekāgrahaṇena saḥ // YSsi_178 //
svarūpam eva bhāvābāṃ pratyakṣeṇa pariśurat /
bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā // YSsi_179 //
yathā tanmātradhīr nānā- nāstivyāhārasādhanī /
hlasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule // YSsi_180 //
evaṃ vyavasthitāneka- prakārākāravattayā /
pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ // YSsi_181 //
āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā /
prāmāṇye 'py anvayāyogya- padārthatvān na bodhakaḥ // YSsi_182 //
nāsat pratīteḥ, bādhāc ca na sad ity api yan na tat /
pratīter eva sat kiṃ na bādhān nāsat kuto jagat ? /
tasmād avidyayaiveyam avidyā bhavatāśritā // YSsi_183 //
kiñ ca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ /
mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā // YSsi_184 //
tanmithyātve prapañcasya satyatvaṃ durapahnavam /
pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate // YSsi_185 //
sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathoditam /
asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ // YSsi_183 //
tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate /
sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate // YSsi_187 //
nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api /
arthāntaraṃ vā, tanmātre sadadvaitaṃ prasajyate /
arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam // YSsi_188 //
yady evam asti brahmeti brahmaupaniṣadaṃ matam /
ghaṭavat sadasattvābhyām anirvācyaṃ tavāpatet // YSsi_189 //
ānandasatyajñānādi- nirdeśair eva vaidikaiḥ /
brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ // YSsi_190 //
sadasadvyatirekoktiḥ prapañcasya ca hīyate /
yad yathā kiñcid ucyeta tatsarvasya tathā bhavet // YSsi_191 //
tasmād astīti saṃvittir jāyamānā ghaṭādiṣu /
tattatpadārthasaṃsthāna- pāramārthyāvabodhinī // YSsi_192 //
sajātīyavijātīya- vyavacchedanibandhanaiḥ /
svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ /
sā sattā na svatantrānyā tatrādvaitakathā katham // YSsi_193 //
na ca nānāvidhākāra- pratītiḥ śakyanihnavā /
na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam // YSsi_194 //
tenāpi sādhitaṃ kiñcit saṃvido 'sti na vā tvayā /
asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ // YSsi_195 //
ataḥ svarasavispaṣṭa- dṛṣṭabhedās tu saṃvidaḥ /
(yathāvasthāyibhir bāhyai)r naikyaṃ yānti ghaṭādibhiḥ // YSsi_196 //
sahopalambhaniyamo na khalv ekaikasaṃvidā /
na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam // YSsi_197 //
sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet /
yad etad aparādhīna- svaprakāśaṃ tad eva hi /
svayamprakāśatāśabdam iti bṛddhāḥ pracakṣate // YSsi_198 //
yasminn abhāsamāne 'pi yo nāmārtho na bhāsate /
nāsāv arthāntaras tasmān mithyendur iva candrataḥ // YSsi_199 //
abhāsamāne vijñāne na cātmārthāvabhāsanam /
iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati // YSsi_200 //
*****
(maivaṃ smārthān paribhavaḥ) pratyakṣeṇa balīyasā /
saṃrakṣyamāṇabhedās te nānumānānuvartinaḥ // YSsi_201 //
tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam /
trayaṃ sākṣāc cakāstīti sarveṣām atmasākṣikam // YSsi_202 //
pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate /
na hi vahner anuṣṇatvaṃ dravyatvād anumīyate // YSsi_203 //
kiñ ca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ /
tavāpi na hi saṃvitiḥ svātmanā saha bhāsate // YSsi_204 //
nīlādyupaplavāpeta- svacchacinmātrasantatiḥ /
svāpādau bhāsate, naivam arthaḥ saṃvedanāt pṛthak /
tena saṃvedanaṃ satyaṃ aṃvedyo 'rthas tv asann iti // YSsi_205 //
tad etad aparāmṛṣṭa- svavāgbādhasya jalpitam /
ahopalambhaniyamo yenaivaṃ sati hīyate // YSsi_206 //
yasmād ṛte yad ābhāti bhāti (ta)smād ṛte 'pi tat /
ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam // YSsi_207 //