Yamuna: Samvitsiddhi Input by Sadanori ISHITOBI PLAIN TEXT VERSION (Revised GRETIL version) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ekam एवाद्वितीयं तद् ब्रह्मेत्य् उपनिषद्वचः । ब्रह्मणो ऽन्यस्य सद्भावं ननु तत् प्रतिषेधति ॥ YSsi_1 ॥ अत्र ब्रूमो ऽद्वितीयोक्तौ समासः को विवक्षितः । किंस्वित् तत्पुरुषः किं वा बहुव्रीहिर् अथोच्यताम् ॥ YSsi_2 ॥ पूर्वस्मिन्न् उत्तरस् तावत् प्रधान्येन विवक्ष्यते । पदार्थस् तत्र तद् ब्रह्म ततोऽन्यत् सदृशं तु वा ॥ YSsi_3 ॥ तद्विरुद्धम् अथो वा स्यात् त्रिष्व् अप्य् अन्यन् न बाधते । अन्यत्वे सदृशत्वे वा द्वितीयं सिध्यति ध्रुवम् ॥ YSsi_4 ॥ विरुद्धत्वे द्वितीयेन तृतीयं प्रथमं तु वा । ब्रह्म प्राप्नोति यस्मात् तद् द्वितीयेन विरुध्यते ॥ YSsi_5 ॥ अतः सप्रथमाः सर्वे तृतीयाद्यर्थराशयः । द्वितीयेन तथा स्पृष्ट्वा स्वार्थास् तिष्ठन्त्य् अबाधिताः ॥ YSsi_6 ॥ ननु नञ् ब्रह्मणो ऽन्यस्य सर्वस्यैव निषेधकम् । द्वितीयग्रहणं यस्मात् सर्वस्यैवोपलक्षणम् ॥ YSsi_7 ॥ नैवं निषेधो न ह्य् अस्माद् द्वितीयस्यावगम्यते । ततो ऽन्यत् तद्विरुद्धं वा सदृशं वात्र वक्ति सः ॥ YSsi_8 ॥ द्वितीयं यस्य नैवास्ति तद् ब्रह्मेति विवक्षिते । सत्यादिलक्षणोक्तीनाम् अपलक्षणता भवेत् ॥ YSsi_9 ॥ अद्वितीये द्वितीयार्थ- नास्तितामात्रगोचरे । स्वनिष्ठत्वान् नञर्थस्य न स्याद् ब्रह्मपदान्वयः ॥ YSsi_10 ॥ द्वितीयशून्यता तत्र ब्रह्मणो न विशेषणम् । विशेषणे वा तद् ब्रहम तृतीयं प्रथमं तु वा ॥ YSsi_11 ॥ प्रसक्तं पूर्ववत् सर्वं बहुव्रीहौ समस्यति । ब्रह्मणः प्रथमा ये च तृतीयाद्या जगत्त्रये ॥ YSsi_12 ॥ ब्रह्म प्रत्य् अद्वितीयत्वात् स्वस्थास् तिष्ठन्त्य् अबाधिताः । किञ् च तत्र बहुव्रीहौ समासे संश्रिते सति ॥ YSsi_13 ॥ वृत्त्यर्थस्य नञर्थस्य न पदार्थान्तरान्वयः । सत्य् अर्थान्तरसम्बन्धे षष्ठी यस्येति युज्यते ॥ YSsi_14 ॥ द्वितीयवस्तुनास्तित्वं न ब्रह्म न विशेषणम् । असत्त्वान् न ह्य् असद् ब्रह्म भवेन् नापि विशेषणम् ॥ YSsi_15 ॥ तस्मात् प्रपञ्चसद्भावो नाद्वैतश्रुतिबाधितः । स्वप्रमाणबलात् सिद्धः श्रुत्या चाप्य् अनुमोदितः ॥ YSsi_16 ॥ तेनाद्वितीयं ब्रह्मेति श्रुतेर् अर्थो ऽयम् उच्यते । द्वितीयगणनायोग्यो नासीद् अस्ति भविष्यति ॥ YSsi_17 ॥ समो वाभ्यधिको वास्य यो द्वितीयस् तु गुण्यते । यतो ऽस्य विभवव्यूह- कलामात्रम् इदं जगत् ॥ YSsi_18 ॥ द्वितीयवागास्पदतां प्रतिपद्येत तत्कथम् । यथा चोलनृपः samrì- अद्वितीयो ऽद्य भूतले ॥ YSsi_19 ॥ इति तत्तुल्यनृपति- निवारणपरं वचः । न तु तद्भृत्यतत्पुत्र- कलत्रादिनिषेधकम् ॥ YSsi_20 ॥ तथा सुरासुरनर- ब्रह्मब्रह्माण्डकोटयः । क्लेशकर्मविपाकाद्यैर् अस्पृष्टस्याखिलेशितुः ॥ YSsi_21 ॥ ज्ञानादिषाण्गुण्यनिधेर् अचिन्त्यविभवस्य ताः । विष्णोर् विभूतिमहिम- समुद्रद्रप्सविप्रषः ॥ YSsi_22 ॥ कः खल्व् अङ्गुलिभङ्गेन समुद्रान् सप्तसङ्ख्यया । गणयन् गणयेद् ऊर्मि- फेनबुद्बुदविप्रुषः ॥ YSsi_23 ॥ यथैक एव सविता न द्वितीयो नभःस्थले । इत्युक्त्या न हि सावित्रा निषिध्यन्ते ऽत्र रश्मयः ॥ YSsi_24 ॥ यथा प्रधानसङ्ख्येय- सङ्ख्यायां नैव गण्यते । सङ्ख्या पृथक्सती तत्र सङ्ख्येयान्यपदार्थवत् ॥ YSsi_25 ॥ तथा पादो ऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि । इति ब्रुवन् जगत् सर्वम् इत्थम्भावे न्यवेशयत् ॥ YSsi_26 ॥ तथा एतावान् अस्य महिमा ततो ज्यायस्तरो हि सः । यत्रान्यन् न विजानाति स भूमोद् अरम् अन्तरम् । कुरुते ऽस्य भयं व्यक्तम् इत्यादिश्रुतयः पराः ॥ YSsi_27 ॥ मेरोर् इवाणुर् यस्येदं ब्रह्माण्डम् अखिलं जगत् । इत्यादिकाः समस्तस्य तदित्थम्भावतापराः ॥ YSsi_28 ॥ वाचारम्भणमात्रं तु जगत् स्थावरजङ्गमम् । विकारजातं, कूटस्थं मूलकारणम् एव सत् ॥ YSsi_29 ॥ अनन्यत् कारणात् कार्यं पावकाद् विस्फुलिङ्गवत् । मृत्तिकालोहबीजादि- नानादृष्टान्तविस्तरैः ॥ YSsi_30 ॥ नाशकद् दग्धम् अनलस् तृणं मज्जयितुं जलम् । न वायुश् चलितुं शक्तः तच्छक्त्याप्य् आयनाद् ऋते ॥ YSsi_31 ॥ एकप्रधानविज्ञानाद् विज्ञातम् अखिलं भवेत् । इत्यादिवेदवचन- तन्मूलाप्तागमैर् अपि ॥ YSsi_32 ॥ ब्रह्मात्मनात्मलाभो ऽयं प्रपञ्चश् चिदचिन्मयः । इति प्रमीयते ब्राम्ही विभूतिर् न निषिध्यते ॥ YSsi_33 ॥ तन्निषेधे समस्त तस्य मिथ्यात्वाल् लोकवेदयोः । व्यवहारास् तु लुप्येरन् तथा स्याद् ब्रह्मधीर् अपि ॥ YSsi_34 ॥ व्यावहारिकसत्यत्वान् मृषात्वे ऽप्य् अविरुद्धता । प्रत्यक्षादेर् इति मतं प्राग् एव समदूदुषम् ॥ YSsi_35 ॥ अतश् चोपनिषञ्जात- ब्रह्माद्वैतधिया जगत् । न बाध्यते विभूतित्वाद् ब्रह्मणश् चेत्यवस्थितम् ॥ YSsi_36 ॥ ननु सत्त्वे प्रपञ्चस्य नास्तीति प्रत्ययः कथम् । असत्त्वे वा कथं तस्मिन्न् अस्तीति प्रत्ययो भवेत् ॥ YSsi_37 ॥ सदसत्त्वं तथैकस्य विरुद्धत्वाद् असम्भवि । सदसत्प्रत्ययप्राप्त- विरुद्धद्वन्द्वसङ्गमे ॥ YSsi_38 ॥ तयोर् अन्यतरार्थस्य निश्चयाभावहेतुतः । सदसत्त्वं प्रपञ्चस्य जैनास् तु प्रतिपेदिरे ॥ YSsi_39 ॥ सत्त्वप्राप्तिं पुरस्कृत्य नास्तीति प्रत्ययोदयात् । सदा सत्त्वं प्रपञ्चस्य साङ्ख्यास् तु प्रतिपादिरे ॥ YSsi_40 ॥ सदसत्प्रत्ययप्राप्त- विरुद्धद्वन्द्वसङ्कटे । विरोधपरिहारार्थं सत्त्वासत्त्वांशभङ्गतः । सदसद्भ्याम् अनिर्वाच्यं प्रपञ्चं केचिद् ऊचिरे ॥ YSsi_41 ॥ सत्त्वासत्त्वे विभागेन देशकालादिभेततः । घटादेर् इति मन्वाना व्यवस्थाम् अपरे जगुः ॥ YSsi_42 ॥ तद् एवं वादिसम्मर्दात् संशये समुपस्थिते । निर्णयः क्रियते तत्र मीमंसकमतेन तु ॥ YSsi_43 ॥ घटस्वरूपे नास्तित्वम् अस्तित्वं यद्य् अबूबुधत् । स्याद् एव युगपत्सत्त्वम् असत्त्वं च घतादिषु ॥ YSsi_44 ॥ इदानीम् इदम् अत्रास्ति नास्तीत्येवंविधा यतः । देशकालदशाभेदाद् अस्ति नास्तीति नो धियः ॥ YSsi_45 ॥ अतो देशादिभेदेन सदसत्त्वं घटादिषु । व्यवस्थितं निरस्तत्वाद् वादस्येह न सम्भवः ॥ YSsi_46 ॥ ननु देशादिसम्बन्धः सत एवोपपद्यते । न देशकालसम्बन्धाद् असतः सत्त्वम् इष्यते ॥ YSsi_47 ॥ सम्बन्धो द्व्याश्रयस् तस्मात् सतः सत्त्वं सदा भवेत् । असतः कारकैः सत्त्वं जन्मनेत्यतिदुर्घटम् ॥ YSsi_48 ॥ आद्यन्तवान् प्रपञ्चो ऽतः सत्कक्षान्तर्निवेश्यते । उक्तं च "आदाव् अन्ते च यन् नास्ति नास्ति मध्ये ऽपि तत् तथा" / अतो निश्चितसद्भावः सदा सन्न् अभ्युपेयताम् ॥ YSsi_49 ॥ इति असतः सर्वदासत्त्वं जन्ययोगात् खपुष्पवत् । असत्त्वे न विशेषो ऽस्ति प्रागत्यन्तासतोर् इह ॥ YSsi_50 ॥ श्वेतकेतुम् उपादाय तत् त्वम् इत्य् अपि यच् छ्रुतम् । षष्ठप्रपाटके तस्य कुतो मुख्यार्थसम्भवः ॥ YSsi_51 ॥ कार्पण्यशोकदुःखार्तश् चेतनस् त्वंपदोदितः । सर्वज्ञस् सत्यसङ्कल्पो निस्सीमसुखसागरः । तत्पदार्थस् तयोर् ऐक्यं तेजस् तिमिरवत् कथम् ॥ YSsi_52 ॥ त्वमर्थस्थे तटस्थे वा (तदर्थस्थे विभेदके) / गुणे तत्त्वंपदश्रुत्योर् ऐकार्थ्यं दूरवारितम् ॥ YSsi_53 ॥ अज्ञत्वसर्ववेदित्व- दुःखित्वसुखितादिके । विशेषणे वा चिद्धातोर् अथ वाप्य् उपलक्षणे । विरुद्धगुणसङ्क्रान्तेर् भेदः स्यात् त्वंतदर्थयोः ॥ YSsi_54 ॥ वाच्यैकदेशभङ्गेन चिदेकव्यक्तिनिष्ठता । सो ऽयं गौर् इतिवत् तत्त्वं पदयोर् इत्य् अपेशलम् ॥ YSsi_55 ॥ देशकालदशाभेदाद् एकस्मिन्न् अपि धर्मिणि । विरुद्धद्वन्द्वसङ्क्रान्तेः सो ऽयं गौर् इति युज्यते ॥ YSsi_56 ॥ स्वप्रकाशस्य चिद्धातोर् विरुद्धद्वन्द्वसङ्गतौ । न व्यवस्थापकं किञ्चिद् देशकालदशादिके ॥ YSsi_57 ॥ निर्धूतनिखिलद्वन्द्व- स्वप्रकाशे चिदात्मनि । द्वैतानर्थभ्रमाभावाच् छास्त्रं निर्विषयं भवेत् ॥ YSsi_58 ॥ एतेन सत्यकामत्व- जगत्कारणतादयः । मा(योपाधौ परे) 'ध्यस्ताः शोकमोहादयः पुनः ॥ YSsi_59 ॥ अविद्योपाधिके जीवे विनाशे नेति यन् मतम् । क्षुद्रब्रह्मविदाम् एतन् मतं प्राग् एव दूषितम् ॥ YSsi_60 ॥ चिद्स्वरूपे विशिष्टे वा मायाविद्याद्युपाधयः । पूर्वस्मिन् सर्वसाअङ्कर्यं परजीवाविभागतः ॥ YSsi_61 ॥ उत्तरस्मिन्न् अपि तथा विशिष्टम् अपि चिद् यदि । चित्स्वरूपं हि निर्भेदं मायाविद्याद्युपाधिभिः । विभिन्नम् इव विभ्रान्तं विशिष्टं च ... (मतं तव) ॥ YSsi_62 ॥ तटस्थावस्थिता धर्माः स्वरूपं न स्पृशन्ति किम् । न हि दण्डिशिरश्छेदाद् देवदत्तो न हिंसितः ॥ YSsi_63 ॥ अचिदंशव्यपोहेन चिदेकपरिशेषता । अतस् तत् त्वम् असीत्य् आदेर् अर्थे इत्य् अप्य् असुन्दरम् ॥ YSsi_64 ॥ अब्रह्मानात्मताभावे प्रत्यक् चित् परिशिष्यते । तत्त्वंपदद्वयं जीव- परतादात्म्यगोचरम् । तन्मुख्यवृत्ति तादात्म्यम् अपि वस्तुद्वयाश्रयम् ॥ YSsi_65 ॥ भेदाभेदविकल्पस् तु यत् त्वया परिचोदितः । अभेदाभेदिनो ऽसत्ये बन्धे सति निरर्थकः ॥ YSsi_66 ॥ अभेदो भेदमर्दी तु स्वाश्रयीभूतवस्तुनोः । भेदः परस्परानात्म्यं भावानाम् एवम् एतयोः ॥ YSsi_67 ॥ स्वरूपम् अभ्युपेत्यैव भेदाभेदविकल्पयोः । (बाधनं) तेन वागबाधा विरोधेन निगृह्यसे ॥ YSsi_68 ॥ भिन्नाभिन्नत्वसम्बन्ध- सदसत्त्वविकल्पनम् । प्रत्यक्षानुभवापारतं केवलं कण्ठशोषणम् ॥ YSsi_69 ॥ नीले नीलमतिर् यादृग्- उत्पले नीलधीर् हि सा । नीलम् उत्पलम् एवेदम् इति साक्षाच्चकास्ति नः ॥ YSsi_70 ॥ यथा विदितसंयोग- सम्बन्धे ऽप्य् अक्षगोचरे । भेदाभेदादिदुस्तर्क- विकल्पाधानविभ्रमः ॥ YSsi_71 ॥ तद्वत् तादात्म्यसम्बन्धे श्रुतिप्रत्यक्षमूलके । श्रुतिदण्डेन दुस्तर्क- विकल्पभ्रमवारणम् ॥ YSsi_72 ॥ निर्दोषापौरुषेयी च श्रुतिर् अत्यर्थम् आदरात् । असकृत्तत्त्वम् इत्य् आह तादात्म्यं ब्रह्मजीवयोः ॥ YSsi_73 ॥ ब्रह्मानन्दह्रदान्तःस्थोः मुक्तात्मा सुखम् एधते । फले च फलिनो ऽभावान् मोक्षस्यापुरुषार्थता । एकशेषे हि चिद्धातोः कस्य मोक्षः फलं भवेत् ॥ YSsi_74 ॥ किञ् च प्रपञ्चरूपेण का नु संविद् विवर्तते । न तावद् घटधीस् तस्याम् असत्याम् अपि दर्शनात् ॥ YSsi_75 ॥ न हि तस्याम् अजातायां नष्टायां वाखिलं जगत् । नास्तीति शक्यते वक्तुम् उक्तौ प्रत्यक्षबधनात् । नाप्य् अन्यसंवित् तन्नाशे ऽप्य् अन्येषाम् उपलम्भनात् ॥ YSsi_76 ॥ ननु संविदभिन्नैका न तस्याम् अस्ति भेदधीः । घटादयो हि भिद्यन्ते न तु सा चित् प्रकाशनात् ॥ YSsi_77 ॥ घटधीः पटसंवित्ति- समये नावभाति चेत् । नैवं, घटो हि नाभाति सा स्फुरत्य् एव तु स्फुटम् ॥ YSsi_78 ॥ घटव्यावृत्तसंवित्तिर् अथ न स्फुरतीति चेत् । तद्व्यावृत्तिपदेनापि किं सैवोक्ताथ वेतरत् । सैव चेद् भासते ऽन्यच् चेन् न ब्रूहस् तस्य भासनम् ॥ YSsi_79 ॥ किञ् चास्याः स्वप्रकाशाया नीरूपाया न हि स्वतः । ऋते विषयनानात्वान् नानात्वावग्रहभ्रमः ॥ YSsi_80 ॥ न वस्तु वस्तुधर्मो वा न प्रत्यक्षो न लौकिकः । घटादिवेद्यभेदो ऽपि केवलं भ्रमलक्षणः ॥ YSsi_81 ॥ यदा, तदा तदायतो धीभेदावग्रहोदयः । कुतः, कुतस्तरां तस्य परमार्थत्वसम्बन्धः ॥ YSsi_82 ॥ किञ् च स्वयंप्रकाशस्य स्वतो वा परतो ऽपि वा । प्रागभावादिसिद्धिः स्यात्, स्वतस् तावन् न युज्यते ॥ YSsi_83 ॥ स्वस्मिन् सति विरुद्धत्वाद् अभावस्यानवस्थितेः । स्वनिमित्तप्रकाशस्य स्वस्याभावे ऽप्य् असम्भवात् । अनन्यगोचरत्वेन चितो न परतो ऽपि च ॥ YSsi_84 ॥ किञ् च वेद्यस्य भेदादेर् न चिद्धर्मत्वसम्भवः । रूपादिवत्, अतः संविद्- अद्वितीया स्वयंप्रभा ॥ YSsi_85 ॥ अतस् तद्भेदम् आश्रित्य यद्विलक्षणादिजल्पितम् । तदविद्या+विलासो ऽयम् इति ब्रह्मविदो विदुः ॥ YSsi_86 ॥ हन्त ब्रह्मोपदेशो ऽयं श्रद्दधानेषु शोभते । वयम् अश्रद्दधानाः सो ये युक्तिं प्रार्थयामहे ॥ YSsi_87 ॥ प्रतिप्रमातृविषयं परस्परविलक्षणाः । अपरोक्षं प्रकाशन्ते सुखदुःखादिवद् धियः ॥ YSsi_88 ॥ सम्बन्धिव्यङ्ग्यभेदस्य संयोगेच्छादिकस्य नः । न हि भेदः स्वतो नास्ति नाप्रत्यक्षश् च संअतः ॥ YSsi_89 ॥ यदि सर्वगता नित्या संविद् एवाभ्युपेयते । ततः सर्वं सदा भायात्, न वा किञ्चित् कदाचन ॥ YSsi_90 ॥ तदानीं न हि वेद्यस्य सन्न्निधीतरकारिता । व्यवस्था घटते, वित्तेर् व्योमवद् वैभवाश्रयात् ॥ YSsi_91 ॥ नापि कारणभेदेन. नित्यायास् तदभावतः । न च स्वरूपनानात्वात्, तद् एकत्वपरिग्रहात् ॥ YSsi_92 ॥ ततश् च बधिरान्धादेः शब्दादिग्रहणं भवेत् । गुरुशिष्यादिभेदश् च निर्निमित्तः प्रसज्यते ॥ YSsi_93 ॥ ननु नः संविदो भिन्नं सर्वं नाम न किञ्चन । अतः सर्वं सदा भायाद् इत्यकण्डे ऽनुयुज्यते ॥ YSsi_94 ॥ इदम् आख्याहि भो किं नु नीलादिर् न प्रकाशते । प्रकाशमानो नीलादिः संविदो वा न भिद्यते ॥ YSsi_95 ॥ आदौ प्रतीतिसुभगो निवाहो लोकवेदयोः । यतः पदपदार्थादि न किञ्चिद् अवभासते ॥ YSsi_96 ॥ द्वितीये संविदो ऽद्वैतं व्याहन्येत समीहितम् । यद्य् अयं विविधाकार- प्रपञ्चः संविदात्मकः । सापि संवित् तद् आत्मेति यतो नाना प्रसज्यते ॥ YSsi_97 ॥ न चाविद्याविलासत्वाद् भेदाभेदानिरूपणा । सा हि न्यायानलस्पृष्टा जातुषाभरणायते ॥ YSsi_98 ॥ तथा हि यद्य् अविद्येयं विद्याभावात्मिकेष्यते । निरुपाख्यस्वभावत्वात् सा न किञ्चिन् नियच्छति ॥ YSsi_99 ॥ अर्थान्तरम् अविद्या चेत् साध्वी भेदानिरूपणा । अर्थानर्थान्तरत्वादि- विकल्पो ऽस्या न युज्यते । विद्यातो ऽर्थान्तरं चासाव् इति सुव्याहृतं वचः ॥ YSsi_100 ॥ अथार्थान्तरभावो ऽपि तस्यास् ते भ्रान्तिकल्पितः । हन्तैवं सत्य् अविद्यैव विद्या स्यात् परमार्थतः ॥ YSsi_101 ॥ किञ् च शुद्धाजडा संवित्, अविद्येयं तु नेसृशी । तत् केन हेतुना सेयम् अन्यैव न निरूप्यते ॥ YSsi_102 ॥ अपि चेयम् अविद्या ते यदभावादिरूपिणी । सा विद्या किं नु संवित्तिर् वेद्यं वा वेदिताथ वा ॥ YSsi_103 ॥ वेद्यत्वे वेदितृत्वे च नास्यास् ताभ्यां निवर्तनम् । न हि ज्ञानाद् ऋते ऽज्ञानम् अन्यतस् ते निवर्तते । संविद् एवेति चेत् तस्या ननु भवाद् असम्भवः ॥ YSsi_104 ॥ किञ्चेयं तद्विरुद्धा वा, न तस्याः क्वापि सम्भवः । यतो ऽखिलं जगद्व्याप्तं विद्ययैवाद्वितीयया ॥ YSsi_105 ॥ अभावो ऽन्यो विरुद्धो वा संविदो ऽपि यद् ईष्यते । तदानीं संविद् अद्वैत- प्रतिज्ञां दूरतस् त्यज ॥ YSsi_106 ॥ किञ् चासौ कस्य? जीवस्य, को जीवो यस्य सेति चेत् । नन्व् एवम् असमाधानम् अन्योन्याश्रयणं भवेत् ॥ YSsi_107 ॥ न तु जीवाद् अविद्या स्यात्, न च जीवस् तया विना । न वीजाङ्कुरतुल्यत्वं जीवोत्पत्तेर् अयोगतः ॥ YSsi_108 ॥ ब्रह्मणश् चेन् न सर्वज्ञं कथं तद् बंभ्रमीति ते(भोः) / अविद्याकृतदेहात्म- प्रत्ययाधीनता न ते । ब्रह्मसर्वज्ञभावस्य, तत्स्वाभाविकताश्रुतेः ॥ YSsi_109 ॥ भेदावभासगभत्वाद् अथ सर्वज्ञता मृषा । तत एवामृषा कस्मान् न स्वाच् छब्दान्तरादिवत् ॥ YSsi_110 ॥ यथा शब्दान्तराभ्यास- सञ्ख्याद्याः शास्त्रभेदकाः । भेदावभासगर्भाश् च यथार्थाः, तादृशी न किम् ॥ YSsi_111 ॥ सर्वज्ञे नित्यमुक्ते ऽपि यद्य् अज्ञानस्य सम्भवः । तेजसीव तमस् तस्मान् न निवर्तेत केनचित् ॥ YSsi_112 ॥ सर्वज्ञत्वादिवचन- प्रामाण्यं व्यावहारिकम् । तात्त्विकं तु प्रमाणत्वम् अद्वैतवचसाम् इति । नियामकं न पश्यामो निर्बन्धात् तावकाद् ऋते ॥ YSsi_113 ॥ आश्रयप्रतियोगित्वे परस्परविरोधिनी । कथं वैकरसं ब्रह्म सद् इति प्रतिपद्यते ॥ YSsi_114 ॥ प्रत्यक्त्वेनाश्रयो ब्रह्म- रूपेण प्रतियोगि चेत् । रूपभेदः कृतस्य 'यं यद्य् अविद्याप्रसादजः । ननु सापि तदायत्तेत्य् अन्योन्याश्रयणं पुनः ॥ YSsi_115 ॥ अवस्तुत्वाद् अविद्यायाः ...(नेदं तद्रूपणं यदि) / वस्तुनो दूषणत्वेन त्वया क्वेदं निरीक्षितम् ॥ YSsi_116 ॥ (स्वसाध्यस्य पुरस्काराद्) दोषो ऽन्योन्यसमाश्रयः । न वस्तुत्वाद् अवस्तुत्वाद् इत्य् अतो नेदम् उत्तरम् ॥ YSsi_117 ॥ किञ्चाविद्या न चेत् ... (वस्तु व्यवहर्यं कथं भवेत्) / (न चासद्व्योम)पुष्पादि- व्यवहारवद् इष्यते ॥ YSsi_118 ॥ नाप्य् अवस्त्व् इति चो(क्तौ तु वस्तुत्वं सिध्यति ध्रुवम्) / (निषिध्यते) समस्तेन नञा वस्त्व् इति चेन् (मतम्) ॥ YSsi_119 ॥ समस्तेन नञा वस्तु प्रथमं यन्निषिध्यते । प्रतिप्रसूतं व्यस्तेन पुनस् तद् इति वस्तुता ॥ YSsi_120 ॥ अतो न वस्तु ना(वस्तु न सद्वच्यं न चाप्य् असत्) / (भेदो) न कश् चकास्तीति (विवक्षीर् मा) स्म जातुचित् ॥ YSsi_121 ॥ किञ्च प्रपञ्चनिर्वाह- जननी येयम् आश्रिता । अविद्या सा किम् एकैव नैका वा तद् इदं वद । तदाश्रयश् च संसारी तथैको नैक एव वा ॥ YSsi_122 ॥ सा चेद् एका, ततस् सैका शुकस्य ब्रह्मविद्यया । पूर्वम् एव निरस्तेति व्यर्थस् ते मुक्तये श्रमः ॥ YSsi_123 ॥ स्यान् मतं नैव ते सन्ति वामदेवशुकादयः । यद्विद्यया निरस्तत्वान् नाद्याविद्येति चोद्यते ॥ YSsi_124 ॥ मुक्तामुक्तादिभेदो हि कल्पितो मदविद्यया । दृश्यत्वान् मामकस्वप्न- दृश्यभेदप्रपञ्चवत् ॥ YSsi_125 ॥ यत् पुनर् ब्रह्मविद्यातस् तेषां मुक्तिर् अभूद् इति । वाक्यं तत्स्वाप्नमुक्त्युक्ति- युक्त्या प्रत्यूह्यताम् इति ॥ YSsi_126 ॥ नन्व् ईदृशानुमानेन स्वाविद्यापरिकल्पितम् । प्रपञ्चं साधयत्य् अन्यः कथं प्रत्य् उच्यते त्वया ॥ YSsi_127 ॥ त्वद् अविद्यानिमित्तत्वे यो हेतुस् ते विवक्षितः । स एव हेतुस् तस्यापि भवेत् सरज्ञसिद्धिवत् ॥ YSsi_128 ॥ इत्य् अन्योन्यविरुद्धोक्ति- व्याहते भवतां मते । मुखम् अस्तीति यत् किञ्चित् प्रलपन्न् इव लक्ष्यसे ॥ YSsi_129 ॥ यथा च स्वाप्नमुक्त्युक्ति- सदृशी तद्विमुक्तिभीः । तथैव भवतो ऽपीति व्यर्थो मोक्षाय ते श्रमः ॥ YSsi_130 ॥ यथा तेषाम् अभूतैव पुरस्ताद् आत्मवुद्यया । मुक्तिर् भूतोच्यते तद्वत् परस्ताद् आत्मविद्यया ॥ YSsi_131 ॥ अभाविन्य् एव सा मिथ्या भाविनीत्य् अपदिश्यताम् । सन्ति च स्वप्नदृष्टानि दृष्टान्तवचनानि ते ॥ YSsi_132 ॥ ननु नेदम् अनिष्टं मे यन् मुक्तिर् न भविष्यति । आत्मनो नित्यमुक्तत्वान् नित्यसिद्धैव सा यतः ॥ YSsi_133 ॥ तद् इदं शान्तिकर्मादौ वेतालवाहनं भवेत् । येनैवं सुतरां व्यर्थो ब्रह्मविद्यार्जनश्रमः ॥ YSsi_134 ॥ अविद्याप्रतिबद्धत्वाद् अथ सा नित्यसत्य् अपि । असतीवेति तद्व्यक्तिर् विद्याफलम् उपेयते ॥ YSsi_135 ॥ हस्तस्थम् एव हेमादि विस्मृतं मृग्यते यथा । यथा तद् एव हस्तस्थम् अवगम्योपशाम्यति ॥ YSsi_136 ॥ तथैव नित्यसिद्धात्म- स्वरूपानवबोधतः । संसारिणस् तथाभावो व्यज्यते ब्रह्मविद्यया ॥ YSsi_137 ॥ हन्त केयम् अभिव्यक्तिर् या विद्याफलम् इष्यते । स्वप्रकाशस्य चिद्छातोर् या स्वरूपपदे स्थिता ॥ YSsi_138 ॥ संवित् किं सैव किं वाहं ब्रह्मास्तीतीति कीदृशी । यदि स्वरूपसंवित् सा, नित्यैवेति न तत्प्झलम् ॥ YSsi_139 ॥ अथ ब्रह्माहम् अस्मीति संवित्तिर् व्यक्तिर् इष्यते । ननु ते ब्रह्मविद्या सा सैव तस्याः फलं कथम् ॥ YSsi_140 ॥ किञ् च सा तत् त्वम् अस्य् आदि- वाक्यजन्या भवन् मते । उत्पत्तिमत्य् अनित्येति मुक्तस्यापि भयं भवेत् ॥ YSsi_141 ॥ अपि च व्यवहारज्ञाः सति पुष्कलकारेण । कार्यं न जायते येन तम् आहुः प्रतिबन्धकम् ॥ YSsi_142 ॥ इह किं तद् यद् उत्पत्तुम् उपक्रान्तं स्वहेतुतः । अविद्याप्रतिबद्धत्वाद् उत्पत्तिं न प्रपद्यते ॥ YSsi_143 ॥ न मुक्तिर् नित्यसिद्धत्वात्, न ब्रह्मास्मीति धीर् अपि । न हि ब्रह्माहम् अस्मीति संवित्पुष्कलकारणम् । संसारिणस् तदास्तीति कथं सा प्रतिबध्यते ॥ YSsi_144 ॥ यतः सा कारणाभावाद् इदानीं नोपजायते । न पुनः प्रतिबद्धत्वाद् अस्थाने तेन तद्वचः ॥ YSsi_145 ॥ किञ् चैको जीव इत्य् एतद् वस्तुस्थित्या न युज्यते । अविद्यातत्समाश्लेष- जीवत्वादि मृषा हि ते ॥ YSsi_146 ॥ प्रातिभासिकम् एकत्वं प्रतिभासपराहतम् । यतो नः प्रतिभासन्ते संसरन्तः सहस्रशः ॥ YSsi_147 ॥ आसंसरसमुच्छेदं व्यवहाराश् च तत्कृताः । अबाधिताः प्रतीयन्ते स्वप्नवृत्तिविलक्षणाः ॥ YSsi_148 ॥ तेन यौक्तिकम् एकत्वम् अपि युक्तिपराहतम् । प्रवृत्तिभेदानुमिता विरुद्धमितिवृत्तयः । तत्तत्स्वात्मवद् अन्ये ऽपि देहिनो ऽशक्यनिह्नवाः ॥ YSsi_149 ॥ यथानुमेयाद् वह्न्यादेर् a(Ã)नुमाना विलक्षणाः । प्रत्यक्षं ते (क्ष्यन्ते) तथान्येभ्यो जीवेभ्यो न पृथक् कथम् ॥ YSsi_150 ॥ न चेच् चेष्टाविशेषेण परो बोद्धानुमीयते । व्यवहारो ऽवलुप्येत सर्वो लौकिकवैदिकः ॥ YSsi_151 ॥ न चउपाधिकभेदेन मेयमातृविभागधीः । स्वशरीरे ऽपि तत्प्राप्तेः शिरःपाण्यादिभेदतः ॥ YSsi_152 ॥ यथा तत्र शिरःपाणि- पादादौ वेदनोदये । अनुसन्धानमेकत्वे, तथा सर्वत्र ते भवेत् ॥ YSsi_153 ॥ प्रायणाम् नरकक्लेशात् प्रसूतिव्यसनाद् अपि । चिरातिवृत्ताः प्राग्जन्म- भोगा न स्मृतिगोचराः ॥ YSsi_154 ॥ युगपज्जायमानेषु (सुखदुःखादिषु स्फुटः) / आश्रयासङ्करस् तत्र कथम् ऐकार्थ्यविभ्रमः ॥ YSsi_155 ॥ न च प्रातिस्विकाविद्या- कल्पितस्वस्वदृश्यकैः । जीवैर् अनेकैर् अप्य् एषा लोकयात्रोपपद्यते ॥ YSsi_156 ॥ परवर्तानभिज्ञास् ते स्वस्वस्वप्नैकदर्शिनः । कथं प्रवर्तयेयुस् तां सङ्गाद्येकनिबन्धनाम् ॥ YSsi_157 ॥ किङ् च स्वयंप्रकाशत्व- विभुत्वैकत्वनित्यताः । त्वदभ्युपेता बाधेरन् संविदस् ते ऽद्वितीयताम् ॥ YSsi_158 ॥ संविद् एव न ते धर्माः, सिद्धायाम् अपि संविदि । विवाददर्शनात् तेषु; तर्द्रूपाणां च भेदतः ॥ YSsi_159 ॥ न च ते भ्रान्तिसिद्धास् ते येनाद्वैताविरोधिनः । तत्त्वावेदकवेदान्त- वाक्यसिद्धा हि ते गुणाः ॥ YSsi_160 ॥ आनन्दस्वप्रकाशत्व- नित्यत्वमहिमाद्य् अथ । ब्रह्मस्वरूपम् एवेष्टं, तत्रापीदं विविच्यताम् ॥ YSsi_161 ॥ ब्रह्मेति यावन् निर्दिष्टं तन्मात्रं किं सुखादयः । अथ वा तस्य ते, यद् वा त एव ब्रह्मसंज्ञिनः ॥ YSsi_162 ॥ आद्ये तत्तत्पदाम्नान- वैयर्थ्यं वेदलोकयोः । पूर्वोक्तनीत्या भेदश् च, जगज्जन्मादिकारणम् ॥ YSsi_163 ॥ अभ्युपेत्यैव हि ब्रह्म विवादास् तेषु वदिनाम् । द्वितीये सैव तैर् एव ब्रह्मणः सद्वितीयता ॥ YSsi_164 ॥ तृतीये ब्रह्म भिद्येत तन्मात्रत्वात् पदे पदे । तत्समूहो ऽथ वा ब्रह्म तरुवृन्दवनादिवत् ॥ YSsi_165 ॥ प्रकर्षश् च प्रकाशश् च भिन्नाव् एवार्कवर्तिनौ । तेन न क्वापि वाक्यार्थो विभागो ऽस्ति निदर्शनम् ॥ YSsi_166 ॥ jìyadu÷khÃdyapohena यद्य् एकत्रैव वर्तिता । ज्ञनानन्दादिशब्दानां न सतस् सद्वितीयता ॥ YSsi_167 ॥ अपोहाः किं न सन्त्य् एव, सन्तो वा, नोभये ऽपि वा । सत्त्वे सत् सद्वितीयं स्याज् जडाद्यात्मकतेतरे (ता परे) ॥ YSsi_168 ॥ सदसद्व्यतिरेकोक्तिः पूर्वम् एव पराकृता । तथात्वे च घटादिभ्यो ब्रह्मापि न विशिष्यते ॥ YSsi_169 ॥ किञ् चापोह्यजडत्वादि- विरुद्धार्थासामर्पणे । नैव तत्तदपोह्यते तदेकार्थैः पदैर् इव ॥ YSsi_170 ॥ प्रतियोगिनि दृश्ये तु या भावान्तरमात्रधीः । सैवाभाव इतीहापि सद्भिस् ते सद्वितीयता ॥ YSsi_171 ॥ भूतभौतिकभेदानां सदसद्व्यतिर्रेकिता । कुतो ऽवसीयते किं नु प्रत्यक्षादेर् उतागमात् ॥ YSsi_172 ॥ प्रत्यक्षादीनि मानानि स्वं स्वम् अर्थं यथायथम् । व्यवच्छिन्दन्ति जायन्त इति यावत् स्वसाक्षिकम् ॥ YSsi_173 ॥ यथाग्रतः स्थिते नीले नीलिमान्यकथा न, धीः । एकाकारा, न हि तया स्फटिके धवले मतिः ॥ YSsi_174 ॥ क्षीरे मधुरधीर् यदृक्, नैव निम्बकषायधीः । व्यवहाराश् च नियतः सर्वे लौकिकवैदिकाः ॥ YSsi_175 ॥ सत्यं प्रतीतिर् असत्य् अस्या मूलं नास्तीति चेन् न तत् । सा चेद् अस्ति तस्या मूलं कल्प्यतां कार्यभूतया ॥ YSsi_176 ॥ कॢपं चेन्द्रियलिङ्गादि तद्भावानुविधानतः । यौगपद्यक्रमायोगाद्य्- अवच्छेदविधानयोः ॥ YSsi_177 ॥ ऐक्यायोगाच् च भेदो न प्रत्यक्ष इति यो भ्रमः । भेदेतरेतराभाव- विवेकाग्रहणेन सः ॥ YSsi_178 ॥ स्वरूपम् एव भावाबां प्रत्यक्षेण परिशुरत् । भेदव्याहारहेतुः स्यात् प्रतियोगिव्यपेक्षया ॥ YSsi_179 ॥ यथा तन्मात्रधीर् नाना- नास्तिव्याहारसाधनी । ह्लस्वदीर्घत्वभेदा वा यथैकत्र षडङ्गुले ॥ YSsi_180 ॥ एवं व्यवस्थितानेक- प्रकाराकारवत्तया । प्रत्यक्षस्य प्रपञ्चस्य तद्भावो ऽशक्यनिह्नवः ॥ YSsi_181 ॥ आगमः कार्यनिष्ठत्वाद् ईदृशे ऽर्थे न तु प्रमा । प्रामाण्ये ऽप्य् अन्वयायोग्य- पदार्थत्वान् न बोधकः ॥ YSsi_182 ॥ नासत् प्रतीतेः, बाधाच् च न सद् इत्य् अपि यन् न तत् । प्रतीतेर् एव सत् किं न बाधान् नासत् कुतो जगत् ? / तस्माद् अविद्ययैवेयम् अविद्या भवताश्रिता ॥ YSsi_183 ॥ किञ् च भेदप्रपञ्चस्य धर्मो मिथ्यात्वलक्षणः । मिथ्या वा परमार्थो वा नाद्यः कल्पो ऽयम् अञ्जसा ॥ YSsi_184 ॥ तन्मिथ्यात्वे प्रपञ्चस्य सत्यत्वं दुरपह्नवम् । पारमार्थ्ये ऽपि तेनैव तवाद्वैतं विहन्यते ॥ YSsi_185 ॥ सर्वाण्य् एव प्रमाणानि स्वं स्वम् अर्थं यथोदितम् । असतो ऽर्थान्तरेभ्यश् च व्यवच्छिन्दन्ति भान्ति नः ॥ YSsi_183 ॥ तथा हीह घटो ऽस्तीति येयं धीर् उपजायते । सा तदा तस्य नाभावं पटत्वं वानुमन्यते ॥ YSsi_187 ॥ नन्व् अस्तीति यद् उक्तं किं तन्मात्रं घट इत्य् अपि । अर्थान्तरं वा, तन्मात्रे सदद्वैतं प्रसज्यते । अर्थान्तरत्वे सिद्धं तत् सदसद्भ्यां विलक्षणम् ॥ YSsi_188 ॥ यद्य् एवम् अस्ति ब्रह्मेति ब्रह्मौपनिषदं मतम् । घटवत् सदसत्त्वाभ्याम् अनिर्वाच्यं तवापतेत् ॥ YSsi_189 ॥ आनन्दसत्यज्ञानादि- निर्देशैर् एव वैदिकैः । ब्रह्मणो ऽप्य् अतथाभावस् त्वयैवैवं समर्थितः ॥ YSsi_190 ॥ सदसद्व्यतिरेकोक्तिः प्रपञ्चस्य च हीयते । यद् यथा किञ्चिद् उच्येत तत्सर्वस्य तथा भवेत् ॥ YSsi_191 ॥ तस्माद् अस्तीति संवित्तिर् जायमाना घटादिषु । तत्तत्पदार्थसंस्थान- पारमार्थ्यावबोधिनी ॥ YSsi_192 ॥ सजातीयविजातीय- व्यवच्छेदनिबन्धनैः । स्वैः स्वैर् व्यवस्थितै रूपैः पदार्थानां तु या स्थितिः । सा सत्ता न स्वतन्त्रान्या तत्राद्वैतकथा कथम् ॥ YSsi_193 ॥ न च नानाविधाकार- प्रतीतिः शक्यनिह्नवा । न वेद्यं वित्तिधर्मः स्याद् इति यत्प्रागुदीरितम् ॥ YSsi_194 ॥ तेनापि साधितं किञ्चित् संविदो ऽस्ति न वा त्वया । अस्ति चेत् पक्षपातः स्यान् न चेत् ते विफलः श्रमः ॥ YSsi_195 ॥ अतः स्वरसविस्पष्ट- दृष्टभेदास् तु संविदः । (यथावस्थायिभिर् बाह्यै)r नैक्यं यान्ति घटादिभिः ॥ YSsi_196 ॥ सहोपलम्भनियमो न खल्व् एकैकसंविदा । न चेद् अस्ति ससामान्यं सर्वं संवेदनास्पदम् ॥ YSsi_197 ॥ सहोपलम्भनियमान् नान्यो ऽर्थः संविदो भवेत् । यद् एतद् अपराधीन- स्वप्रकाशं तद् एव हि । स्वयम्प्रकाशताशब्दम् इति बृद्धाः प्रचक्षते ॥ YSsi_198 ॥ यस्मिन्न् अभासमाने ऽपि यो नामार्थो न भासते । नासाव् अर्थान्तरस् तस्मान् मिथ्येन्दुर् इव चन्द्रतः ॥ YSsi_199 ॥ अभासमाने विज्ञाने न चात्मार्थावभासनम् । इति संविद्विवर्तत्वं प्रपञ्चः स्फुटम् अञ्चति ॥ YSsi_200 ॥ ***** (मैवं स्मार्थान् परिभवः) प्रत्यक्षेण बलीयसा । संरक्ष्यमाणभेदास् ते नानुमानानुवर्तिनः ॥ YSsi_201 ॥ तथा हीदम् अहं वेद्मीत्य् अन्योन्यानात्मना स्फुटम् । त्रयं साक्षाच् चकास्तीति सर्वेषाम् अत्मसाक्षिकम् ॥ YSsi_202 ॥ प्रत्यक्षप्रतिपक्षं च नानुमानं प्रवर्तते । न हि वह्नेर् अनुष्णत्वं द्रव्यत्वाद् अनुमीयते ॥ YSsi_203 ॥ किञ् च हेतुर् विरुद्धो ऽयं सहभावो द्वयोर् यतः । तवापि न हि संवितिः स्वात्मना सह भासते ॥ YSsi_204 ॥ नीलाद्युपप्लवापेत- स्वच्छचिन्मात्रसन्ततिः । स्वापादौ भासते, नैवम् अर्थः संवेदनात् पृथक् । तेन संवेदनं सत्यं अंवेद्यो ऽर्थस् त्व् असन्न् इति ॥ YSsi_205 ॥ तद् एतद् अपरामृष्ट- स्ववाग्बाधस्य जल्पितम् । अहोपलम्भनियमो येनैवं सति हीयते ॥ YSsi_206 ॥ यस्माद् ऋते यद् आभाति भाति (त)स्माद् ऋते ऽपि तत् । घटाद् ऋते ऽपि निर्भातः पटाद् इव घटः स्वयम् ॥ YSsi_207 ॥