Yamuna: Samvitsiddhi Input by Sadanori ISHITOBI PLAIN TEXT VERSION (Revised GRETIL version) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ekam एवाद्वितीयं तद् ब्रह्मेत्य् उपनिषद्वचः । ब्रह्मणो ऽन्यस्य सद्भावं ननु तत् प्रतिषेधति ॥ YSsi_1 ॥ अत्र ब्रूमो ऽद्वितीयोक्तौ समासः को विवक्षितः । किंस्वित् तत्पुरुषः किं वा बहुव्रीहिर् अथोच्यताम् ॥ YSsi_2 ॥ पूर्वस्मिन्न् उत्तरस् तावत् प्रधान्येन विवक्ष्यते । पदार्थस् तत्र तद् ब्रह्म ततोऽन्यत् सदृशं तु वा ॥ YSsi_3 ॥ तद्विरुद्धम् अथो वा स्यात् त्रिष्व् अप्य् अन्यन् न बाधते । अन्यत्वे सदृशत्वे वा द्वितीयं सिध्यति ध्रुवम् ॥ YSsi_4 ॥ विरुद्धत्वे द्वितीयेन तृतीयं प्रथमं तु वा । ब्रह्म प्राप्नोति यस्मात् तद् द्वितीयेन विरुध्यते ॥ YSsi_5 ॥ अतः सप्रथमाः सर्वे तृतीयाद्यर्थराशयः । द्वितीयेन तथा स्पृष्ट्वा स्वार्थास् तिष्ठन्त्य् अबाधिताः ॥ YSsi_6 ॥ ननु नञ् ब्रह्मणो ऽन्यस्य सर्वस्यैव निषेधकम् । द्वितीयग्रहणं यस्मात् सर्वस्यैवोपलक्षणम् ॥ YSsi_7 ॥ नैवं निषेधो न ह्य् अस्माद् द्वितीयस्यावगम्यते । ततो ऽन्यत् तद्विरुद्धं वा सदृशं वात्र वक्ति सः ॥ YSsi_8 ॥ द्वितीयं यस्य नैवास्ति तद् ब्रह्मेति विवक्षिते । सत्यादिलक्षणोक्तीनाम् अपलक्षणता भवेत् ॥ YSsi_9 ॥ अद्वितीये द्वितीयार्थ- नास्तितामात्रगोचरे । स्वनिष्ठत्वान् नञर्थस्य न स्याद् ब्रह्मपदान्वयः ॥ YSsi_10 ॥ द्वितीयशून्यता तत्र ब्रह्मणो न विशेषणम् । विशेषणे वा तद् ब्रहम तृतीयं प्रथमं तु वा ॥ YSsi_11 ॥ प्रसक्तं पूर्ववत् सर्वं बहुव्रीहौ समस्यति । ब्रह्मणः प्रथमा ये च तृतीयाद्या जगत्त्रये ॥ YSsi_12 ॥ ब्रह्म प्रत्य् अद्वितीयत्वात् स्वस्थास् तिष्ठन्त्य् अबाधिताः । किञ् च तत्र बहुव्रीहौ समासे संश्रिते सति ॥ YSsi_13 ॥ वृत्त्यर्थस्य नञर्थस्य न पदार्थान्तरान्वयः । सत्य् अर्थान्तरसम्बन्धे षष्ठी यस्येति युज्यते ॥ YSsi_14 ॥ द्वितीयवस्तुनास्तित्वं न ब्रह्म न विशेषणम् । असत्त्वान् न ह्य् असद् ब्रह्म भवेन् नापि विशेषणम् ॥ YSsi_15 ॥ तस्मात् प्रपञ्चसद्भावो नाद्वैतश्रुतिबाधितः । स्वप्रमाणबलात् सिद्धः श्रुत्या चाप्य् अनुमोदितः ॥ YSsi_16 ॥ तेनाद्वितीयं ब्रह्मेति श्रुतेर् अर्थो ऽयम् उच्यते । द्वितीयगणनायोग्यो नासीद् अस्ति भविष्यति ॥ YSsi_17 ॥ समो वाभ्यधिको वास्य यो द्वितीयस् तु गुण्यते । यतो ऽस्य विभवव्यूह- कलामात्रम् इदं जगत् ॥ YSsi_18 ॥ द्वितीयवागास्पदतां प्रतिपद्येत तत्कथम् । यथा चोलनृपः सम्राड्- अद्वितीयो ऽद्य भूतले ॥ YSsi_19 ॥ इति तत्तुल्यनृपति- निवारणपरं वचः । न तु तद्भृत्यतत्पुत्र- कलत्रादिनिषेधकम् ॥ YSsi_20 ॥ तथा सुरासुरनर- ब्रह्मब्रह्माण्डकोटयः । क्लेशकर्मविपाकाद्यैर् अस्पृष्टस्याखिलेशितुः ॥ YSsi_21 ॥ ज्ञानादिषाण्गुण्यनिधेर् अचिन्त्यविभवस्य ताः । विष्णोर् विभूतिमहिम- समुद्रद्रप्सविप्रषः ॥ YSsi_22 ॥ कः खल्व् अङ्गुलिभङ्गेन समुद्रान् सप्तसङ्ख्यया । गणयन् गणयेद् ऊर्मि- फेनबुद्बुदविप्रुषः ॥ YSsi_23 ॥ यथैक एव सविता न द्वितीयो नभःस्थले । इत्युक्त्या न हि सावित्रा निषिध्यन्ते ऽत्र रश्मयः ॥ YSsi_24 ॥ यथा प्रधानसङ्ख्येय- सङ्ख्यायां नैव गण्यते । सङ्ख्या पृथक्सती तत्र सङ्ख्येयान्यपदार्थवत् ॥ YSsi_25 ॥ तथा पादो ऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि । इति ब्रुवन् जगत् सर्वम् इत्थम्भावे न्यवेशयत् ॥ YSsi_26 ॥ तथा एतावान् अस्य महिमा ततो ज्यायस्तरो हि सः । यत्रान्यन् न विजानाति स भूमोद् अरम् अन्तरम् । कुरुते ऽस्य भयं व्यक्तम् इत्यादिश्रुतयः पराः ॥ YSsi_27 ॥ मेरोर् इवाणुर् यस्येदं ब्रह्माण्डम् अखिलं जगत् । इत्यादिकाः समस्तस्य तदित्थम्भावतापराः ॥ YSsi_28 ॥ वाचारम्भणमात्रं तु जगत् स्थावरजङ्गमम् । विकारजातं, कूटस्थं मूलकारणम् एव सत् ॥ YSsi_29 ॥ अनन्यत् कारणात् कार्यं पावकाद् विस्फुलिङ्गवत् । मृत्तिकालोहबीजादि- नानादृष्टान्तविस्तरैः ॥ YSsi_30 ॥ नाशकद् दग्धम् अनलस् तृणं मज्जयितुं जलम् । न वायुश् चलितुं शक्तः तच्छक्त्याप्य् आयनाद् ऋते ॥ YSsi_31 ॥ एकप्रधानविज्ञानाद् विज्ञातम् अखिलं भवेत् । इत्यादिवेदवचन- तन्मूलाप्तागमैर् अपि ॥ YSsi_32 ॥ ब्रह्मात्मनात्मलाभो ऽयं प्रपञ्चश् चिदचिन्मयः । इति प्रमीयते ब्राम्ही विभूतिर् न निषिध्यते ॥ YSsi_33 ॥ तन्निषेधे समस्त तस्य मिथ्यात्वाल् लोकवेदयोः । व्यवहारास् तु लुप्येरन् तथा स्याद् ब्रह्मधीर् अपि ॥ YSsi_34 ॥ व्यावहारिकसत्यत्वान् मृषात्वे ऽप्य् अविरुद्धता । प्रत्यक्षादेर् इति मतं प्राग् एव समदूदुषम् ॥ YSsi_35 ॥ अतश् चोपनिषञ्जात- ब्रह्माद्वैतधिया जगत् । न बाध्यते विभूतित्वाद् ब्रह्मणश् चेत्यवस्थितम् ॥ YSsi_36 ॥ ननु सत्त्वे प्रपञ्चस्य नास्तीति प्रत्ययः कथम् । असत्त्वे वा कथं तस्मिन्न् अस्तीति प्रत्ययो भवेत् ॥ YSsi_37 ॥ सदसत्त्वं तथैकस्य विरुद्धत्वाद् असम्भवि । सदसत्प्रत्ययप्राप्त- विरुद्धद्वन्द्वसङ्गमे ॥ YSsi_38 ॥ तयोर् अन्यतरार्थस्य निश्चयाभावहेतुतः । सदसत्त्वं प्रपञ्चस्य जैनास् तु प्रतिपेदिरे ॥ YSsi_39 ॥ सत्त्वप्राप्तिं पुरस्कृत्य नास्तीति प्रत्ययोदयात् । सदा सत्त्वं प्रपञ्चस्य साङ्ख्यास् तु प्रतिपादिरे ॥ YSsi_40 ॥ सदसत्प्रत्ययप्राप्त- विरुद्धद्वन्द्वसङ्कटे । विरोधपरिहारार्थं सत्त्वासत्त्वांशभङ्गतः । सदसद्भ्याम् अनिर्वाच्यं प्रपञ्चं केचिद् ऊचिरे ॥ YSsi_41 ॥ सत्त्वासत्त्वे विभागेन देशकालादिभेततः । घटादेर् इति मन्वाना व्यवस्थाम् अपरे जगुः ॥ YSsi_42 ॥ तद् एवं वादिसम्मर्दात् संशये समुपस्थिते । निर्णयः क्रियते तत्र मीमंसकमतेन तु ॥ YSsi_43 ॥ घटस्वरूपे नास्तित्वम् अस्तित्वं यद्य् अबूबुधत् । स्याद् एव युगपत्सत्त्वम् असत्त्वं च घतादिषु ॥ YSsi_44 ॥ इदानीम् इदम् अत्रास्ति नास्तीत्येवंविधा यतः । देशकालदशाभेदाद् अस्ति नास्तीति नो धियः ॥ YSsi_45 ॥ अतो देशादिभेदेन सदसत्त्वं घटादिषु । व्यवस्थितं निरस्तत्वाद् वादस्येह न सम्भवः ॥ YSsi_46 ॥ ननु देशादिसम्बन्धः सत एवोपपद्यते । न देशकालसम्बन्धाद् असतः सत्त्वम् इष्यते ॥ YSsi_47 ॥ सम्बन्धो द्व्याश्रयस् तस्मात् सतः सत्त्वं सदा भवेत् । असतः कारकैः सत्त्वं जन्मनेत्यतिदुर्घटम् ॥ YSsi_48 ॥ आद्यन्तवान् प्रपञ्चो ऽतः सत्कक्षान्तर्निवेश्यते । उक्तं च "आदाव् अन्ते च यन् नास्ति नास्ति मध्ये ऽपि तत् तथा" / अतो निश्चितसद्भावः सदा सन्न् अभ्युपेयताम् ॥ YSsi_49 ॥ इति असतः सर्वदासत्त्वं जन्ययोगात् खपुष्पवत् । असत्त्वे न विशेषो ऽस्ति प्रागत्यन्तासतोर् इह ॥ YSsi_50 ॥ श्वेतकेतुम् उपादाय तत् त्वम् इत्य् अपि यच् छ्रुतम् । षष्ठप्रपाटके तस्य कुतो मुख्यार्थसम्भवः ॥ YSsi_51 ॥ कार्पण्यशोकदुःखार्तश् चेतनस् त्वंपदोदितः । सर्वज्ञस् सत्यसङ्कल्पो निस्सीमसुखसागरः । तत्पदार्थस् तयोर् ऐक्यं तेजस् तिमिरवत् कथम् ॥ YSsi_52 ॥ त्वमर्थस्थे तटस्थे वा (तदर्थस्थे विभेदके) / गुणे तत्त्वंपदश्रुत्योर् ऐकार्थ्यं दूरवारितम् ॥ YSsi_53 ॥ अज्ञत्वसर्ववेदित्व- दुःखित्वसुखितादिके । विशेषणे वा चिद्धातोर् अथ वाप्य् उपलक्षणे । विरुद्धगुणसङ्क्रान्तेर् भेदः स्यात् त्वंतदर्थयोः ॥ YSsi_54 ॥ वाच्यैकदेशभङ्गेन चिदेकव्यक्तिनिष्ठता । सो ऽयं गौर् इतिवत् तत्त्वं पदयोर् इत्य् अपेशलम् ॥ YSsi_55 ॥ देशकालदशाभेदाद् एकस्मिन्न् अपि धर्मिणि । विरुद्धद्वन्द्वसङ्क्रान्तेः सो ऽयं गौर् इति युज्यते ॥ YSsi_56 ॥ स्वप्रकाशस्य चिद्धातोर् विरुद्धद्वन्द्वसङ्गतौ । न व्यवस्थापकं किञ्चिद् देशकालदशादिके ॥ YSsi_57 ॥ निर्धूतनिखिलद्वन्द्व- स्वप्रकाशे चिदात्मनि । द्वैतानर्थभ्रमाभावाच् छास्त्रं निर्विषयं भवेत् ॥ YSsi_58 ॥ एतेन सत्यकामत्व- जगत्कारणतादयः । मा(योपाधौ परे) 'ध्यस्ताः शोकमोहादयः पुनः ॥ YSsi_59 ॥ अविद्योपाधिके जीवे विनाशे नेति यन् मतम् । क्षुद्रब्रह्मविदाम् एतन् मतं प्राग् एव दूषितम् ॥ YSsi_60 ॥ चिद्स्वरूपे विशिष्टे वा मायाविद्याद्युपाधयः । पूर्वस्मिन् सर्वसाअङ्कर्यं परजीवाविभागतः ॥ YSsi_61 ॥ उत्तरस्मिन्न् अपि तथा विशिष्टम् अपि चिद् यदि । चित्स्वरूपं हि निर्भेदं मायाविद्याद्युपाधिभिः । विभिन्नम् इव विभ्रान्तं विशिष्टं च ... (मतं तव) ॥ YSsi_62 ॥ तटस्थावस्थिता धर्माः स्वरूपं न स्पृशन्ति किम् । न हि दण्डिशिरश्छेदाद् देवदत्तो न हिंसितः ॥ YSsi_63 ॥ अचिदंशव्यपोहेन चिदेकपरिशेषता । अतस् तत् त्वम् असीत्य् आदेर् अर्थे इत्य् अप्य् असुन्दरम् ॥ YSsi_64 ॥ अब्रह्मानात्मताभावे प्रत्यक् चित् परिशिष्यते । तत्त्वंपदद्वयं जीव- परतादात्म्यगोचरम् । तन्मुख्यवृत्ति तादात्म्यम् अपि वस्तुद्वयाश्रयम् ॥ YSsi_65 ॥ भेदाभेदविकल्पस् तु यत् त्वया परिचोदितः । अभेदाभेदिनो ऽसत्ये बन्धे सति निरर्थकः ॥ YSsi_66 ॥ अभेदो भेदमर्दी तु स्वाश्रयीभूतवस्तुनोः । भेदः परस्परानात्म्यं भावानाम् एवम् एतयोः ॥ YSsi_67 ॥ स्वरूपम् अभ्युपेत्यैव भेदाभेदविकल्पयोः । (बाधनं) तेन वागबाधा विरोधेन निगृह्यसे ॥ YSsi_68 ॥ भिन्नाभिन्नत्वसम्बन्ध- सदसत्त्वविकल्पनम् । प्रत्यक्षानुभवापारतं केवलं कण्ठशोषणम् ॥ YSsi_69 ॥ नीले नीलमतिर् यादृग्- उत्पले नीलधीर् हि सा । नीलम् उत्पलम् एवेदम् इति साक्षाच्चकास्ति नः ॥ YSsi_70 ॥ यथा विदितसंयोग- सम्बन्धे ऽप्य् अक्षगोचरे । भेदाभेदादिदुस्तर्क- विकल्पाधानविभ्रमः ॥ YSsi_71 ॥ तद्वत् तादात्म्यसम्बन्धे श्रुतिप्रत्यक्षमूलके । श्रुतिदण्डेन दुस्तर्क- विकल्पभ्रमवारणम् ॥ YSsi_72 ॥ निर्दोषापौरुषेयी च श्रुतिर् अत्यर्थम् आदरात् । असकृत्तत्त्वम् इत्य् आह तादात्म्यं ब्रह्मजीवयोः ॥ YSsi_73 ॥ ब्रह्मानन्दह्रदान्तःस्थोः मुक्तात्मा सुखम् एधते । फले च फलिनो ऽभावान् मोक्षस्यापुरुषार्थता । एकशेषे हि चिद्धातोः कस्य मोक्षः फलं भवेत् ॥ YSsi_74 ॥ किञ् च प्रपञ्चरूपेण का नु संविद् विवर्तते । न तावद् घटधीस् तस्याम् असत्याम् अपि दर्शनात् ॥ YSsi_75 ॥ न हि तस्याम् अजातायां नष्टायां वाखिलं जगत् । नास्तीति शक्यते वक्तुम् उक्तौ प्रत्यक्षबधनात् । नाप्य् अन्यसंवित् तन्नाशे ऽप्य् अन्येषाम् उपलम्भनात् ॥ YSsi_76 ॥ ननु संविदभिन्नैका न तस्याम् अस्ति भेदधीः । घटादयो हि भिद्यन्ते न तु सा चित् प्रकाशनात् ॥ YSsi_77 ॥ घटधीः पटसंवित्ति- समये नावभाति चेत् । नैवं, घटो हि नाभाति सा स्फुरत्य् एव तु स्फुटम् ॥ YSsi_78 ॥ घटव्यावृत्तसंवित्तिर् अथ न स्फुरतीति चेत् । तद्व्यावृत्तिपदेनापि किं सैवोक्ताथ वेतरत् । सैव चेद् भासते ऽन्यच् चेन् न ब्रूहस् तस्य भासनम् ॥ YSsi_79 ॥ किञ् चास्याः स्वप्रकाशाया नीरूपाया न हि स्वतः । ऋते विषयनानात्वान् नानात्वावग्रहभ्रमः ॥ YSsi_80 ॥ न वस्तु वस्तुधर्मो वा न प्रत्यक्षो न लौकिकः । घटादिवेद्यभेदो ऽपि केवलं भ्रमलक्षणः ॥ YSsi_81 ॥ यदा, तदा तदायतो धीभेदावग्रहोदयः । कुतः, कुतस्तरां तस्य परमार्थत्वसम्बन्धः ॥ YSsi_82 ॥ किञ् च स्वयंप्रकाशस्य स्वतो वा परतो ऽपि वा । प्रागभावादिसिद्धिः स्यात्, स्वतस् तावन् न युज्यते ॥ YSsi_83 ॥ स्वस्मिन् सति विरुद्धत्वाद् अभावस्यानवस्थितेः । स्वनिमित्तप्रकाशस्य स्वस्याभावे ऽप्य् असम्भवात् । अनन्यगोचरत्वेन चितो न परतो ऽपि च ॥ YSsi_84 ॥ किञ् च वेद्यस्य भेदादेर् न चिद्धर्मत्वसम्भवः । रूपादिवत्, अतः संविद्- अद्वितीया स्वयंप्रभा ॥ YSsi_85 ॥ अतस् तद्भेदम् आश्रित्य यद्विलक्षणादिजल्पितम् । तदविद्या+विलासो ऽयम् इति ब्रह्मविदो विदुः ॥ YSsi_86 ॥ हन्त ब्रह्मोपदेशो ऽयं श्रद्दधानेषु शोभते । वयम् अश्रद्दधानाः सो ये युक्तिं प्रार्थयामहे ॥ YSsi_87 ॥ प्रतिप्रमातृविषयं परस्परविलक्षणाः । अपरोक्षं प्रकाशन्ते सुखदुःखादिवद् धियः ॥ YSsi_88 ॥ सम्बन्धिव्यङ्ग्यभेदस्य संयोगेच्छादिकस्य नः । न हि भेदः स्वतो नास्ति नाप्रत्यक्षश् च संअतः ॥ YSsi_89 ॥ यदि सर्वगता नित्या संविद् एवाभ्युपेयते । ततः सर्वं सदा भायात्, न वा किञ्चित् कदाचन ॥ YSsi_90 ॥ तदानीं न हि वेद्यस्य सन्न्निधीतरकारिता । व्यवस्था घटते, वित्तेर् व्योमवद् वैभवाश्रयात् ॥ YSsi_91 ॥ नापि कारणभेदेन. नित्यायास् तदभावतः । न च स्वरूपनानात्वात्, तद् एकत्वपरिग्रहात् ॥ YSsi_92 ॥ ततश् च बधिरान्धादेः शब्दादिग्रहणं भवेत् । गुरुशिष्यादिभेदश् च निर्निमित्तः प्रसज्यते ॥ YSsi_93 ॥ ननु नः संविदो भिन्नं सर्वं नाम न किञ्चन । अतः सर्वं सदा भायाद् इत्यकण्डे ऽनुयुज्यते ॥ YSsi_94 ॥ इदम् आख्याहि भो किं नु नीलादिर् न प्रकाशते । प्रकाशमानो नीलादिः संविदो वा न भिद्यते ॥ YSsi_95 ॥ आदौ प्रतीतिसुभगो निवाहो लोकवेदयोः । यतः पदपदार्थादि न किञ्चिद् अवभासते ॥ YSsi_96 ॥ द्वितीये संविदो ऽद्वैतं व्याहन्येत समीहितम् । यद्य् अयं विविधाकार- प्रपञ्चः संविदात्मकः । सापि संवित् तद् आत्मेति यतो नाना प्रसज्यते ॥ YSsi_97 ॥ न चाविद्याविलासत्वाद् भेदाभेदानिरूपणा । सा हि न्यायानलस्पृष्टा जातुषाभरणायते ॥ YSsi_98 ॥ तथा हि यद्य् अविद्येयं विद्याभावात्मिकेष्यते । निरुपाख्यस्वभावत्वात् सा न किञ्चिन् नियच्छति ॥ YSsi_99 ॥ अर्थान्तरम् अविद्या चेत् साध्वी भेदानिरूपणा । अर्थानर्थान्तरत्वादि- विकल्पो ऽस्या न युज्यते । विद्यातो ऽर्थान्तरं चासाव् इति सुव्याहृतं वचः ॥ YSsi_100 ॥ अथार्थान्तरभावो ऽपि तस्यास् ते भ्रान्तिकल्पितः । हन्तैवं सत्य् अविद्यैव विद्या स्यात् परमार्थतः ॥ YSsi_101 ॥ किञ् च शुद्धाजडा संवित्, अविद्येयं तु नेसृशी । तत् केन हेतुना सेयम् अन्यैव न निरूप्यते ॥ YSsi_102 ॥ अपि चेयम् अविद्या ते यदभावादिरूपिणी । सा विद्या किं नु संवित्तिर् वेद्यं वा वेदिताथ वा ॥ YSsi_103 ॥ वेद्यत्वे वेदितृत्वे च नास्यास् ताभ्यां निवर्तनम् । न हि ज्ञानाद् ऋते ऽज्ञानम् अन्यतस् ते निवर्तते । संविद् एवेति चेत् तस्या ननु भवाद् असम्भवः ॥ YSsi_104 ॥ किञ्चेयं तद्विरुद्धा वा, न तस्याः क्वापि सम्भवः । यतो ऽखिलं जगद्व्याप्तं विद्ययैवाद्वितीयया ॥ YSsi_105 ॥ अभावो ऽन्यो विरुद्धो वा संविदो ऽपि यद् ईष्यते । तदानीं संविद् अद्वैत- प्रतिज्ञां दूरतस् त्यज ॥ YSsi_106 ॥ किञ् चासौ कस्य? जीवस्य, को जीवो यस्य सेति चेत् । नन्व् एवम् असमाधानम् अन्योन्याश्रयणं भवेत् ॥ YSsi_107 ॥ न तु जीवाद् अविद्या स्यात्, न च जीवस् तया विना । न वीजाङ्कुरतुल्यत्वं जीवोत्पत्तेर् अयोगतः ॥ YSsi_108 ॥ ब्रह्मणश् चेन् न सर्वज्ञं कथं तद् बंभ्रमीति ते(भोः) / अविद्याकृतदेहात्म- प्रत्ययाधीनता न ते । ब्रह्मसर्वज्ञभावस्य, तत्स्वाभाविकताश्रुतेः ॥ YSsi_109 ॥ भेदावभासगभत्वाद् अथ सर्वज्ञता मृषा । तत एवामृषा कस्मान् न स्वाच् छब्दान्तरादिवत् ॥ YSsi_110 ॥ यथा शब्दान्तराभ्यास- सञ्ख्याद्याः शास्त्रभेदकाः । भेदावभासगर्भाश् च यथार्थाः, तादृशी न किम् ॥ YSsi_111 ॥ सर्वज्ञे नित्यमुक्ते ऽपि यद्य् अज्ञानस्य सम्भवः । तेजसीव तमस् तस्मान् न निवर्तेत केनचित् ॥ YSsi_112 ॥ सर्वज्ञत्वादिवचन- प्रामाण्यं व्यावहारिकम् । तात्त्विकं तु प्रमाणत्वम् अद्वैतवचसाम् इति । नियामकं न पश्यामो निर्बन्धात् तावकाद् ऋते ॥ YSsi_113 ॥ आश्रयप्रतियोगित्वे परस्परविरोधिनी । कथं वैकरसं ब्रह्म सद् इति प्रतिपद्यते ॥ YSsi_114 ॥ प्रत्यक्त्वेनाश्रयो ब्रह्म- रूपेण प्रतियोगि चेत् । रूपभेदः कृतस्य 'यं यद्य् अविद्याप्रसादजः । ननु सापि तदायत्तेत्य् अन्योन्याश्रयणं पुनः ॥ YSsi_115 ॥ अवस्तुत्वाद् अविद्यायाः ...(नेदं तद्रूपणं यदि) / वस्तुनो दूषणत्वेन त्वया क्वेदं निरीक्षितम् ॥ YSsi_116 ॥ (स्वसाध्यस्य पुरस्काराद्) दोषो ऽन्योन्यसमाश्रयः । न वस्तुत्वाद् अवस्तुत्वाद् इत्य् अतो नेदम् उत्तरम् ॥ YSsi_117 ॥ किञ्चाविद्या न चेत् ... (वस्तु व्यवहर्यं कथं भवेत्) / (न चासद्व्योम)पुष्पादि- व्यवहारवद् इष्यते ॥ YSsi_118 ॥ नाप्य् अवस्त्व् इति चो(क्तौ तु वस्तुत्वं सिध्यति ध्रुवम्) / (निषिध्यते) समस्तेन नञा वस्त्व् इति चेन् (मतम्) ॥ YSsi_119 ॥ समस्तेन नञा वस्तु प्रथमं यन्निषिध्यते । प्रतिप्रसूतं व्यस्तेन पुनस् तद् इति वस्तुता ॥ YSsi_120 ॥ अतो न वस्तु ना(वस्तु न सद्वच्यं न चाप्य् असत्) / (भेदो) न कश् चकास्तीति (विवक्षीर् मा) स्म जातुचित् ॥ YSsi_121 ॥ किञ्च प्रपञ्चनिर्वाह- जननी येयम् आश्रिता । अविद्या सा किम् एकैव नैका वा तद् इदं वद । तदाश्रयश् च संसारी तथैको नैक एव वा ॥ YSsi_122 ॥ सा चेद् एका, ततस् सैका शुकस्य ब्रह्मविद्यया । पूर्वम् एव निरस्तेति व्यर्थस् ते मुक्तये श्रमः ॥ YSsi_123 ॥ स्यान् मतं नैव ते सन्ति वामदेवशुकादयः । यद्विद्यया निरस्तत्वान् नाद्याविद्येति चोद्यते ॥ YSsi_124 ॥ मुक्तामुक्तादिभेदो हि कल्पितो मदविद्यया । दृश्यत्वान् मामकस्वप्न- दृश्यभेदप्रपञ्चवत् ॥ YSsi_125 ॥ यत् पुनर् ब्रह्मविद्यातस् तेषां मुक्तिर् अभूद् इति । वाक्यं तत्स्वाप्नमुक्त्युक्ति- युक्त्या प्रत्यूह्यताम् इति ॥ YSsi_126 ॥ नन्व् ईदृशानुमानेन स्वाविद्यापरिकल्पितम् । प्रपञ्चं साधयत्य् अन्यः कथं प्रत्य् उच्यते त्वया ॥ YSsi_127 ॥ त्वद् अविद्यानिमित्तत्वे यो हेतुस् ते विवक्षितः । स एव हेतुस् तस्यापि भवेत् सरज्ञसिद्धिवत् ॥ YSsi_128 ॥ इत्य् अन्योन्यविरुद्धोक्ति- व्याहते भवतां मते । मुखम् अस्तीति यत् किञ्चित् प्रलपन्न् इव लक्ष्यसे ॥ YSsi_129 ॥ यथा च स्वाप्नमुक्त्युक्ति- सदृशी तद्विमुक्तिभीः । तथैव भवतो ऽपीति व्यर्थो मोक्षाय ते श्रमः ॥ YSsi_130 ॥ यथा तेषाम् अभूतैव पुरस्ताद् आत्मवुद्यया । मुक्तिर् भूतोच्यते तद्वत् परस्ताद् आत्मविद्यया ॥ YSsi_131 ॥ अभाविन्य् एव सा मिथ्या भाविनीत्य् अपदिश्यताम् । सन्ति च स्वप्नदृष्टानि दृष्टान्तवचनानि ते ॥ YSsi_132 ॥ ननु नेदम् अनिष्टं मे यन् मुक्तिर् न भविष्यति । आत्मनो नित्यमुक्तत्वान् नित्यसिद्धैव सा यतः ॥ YSsi_133 ॥ तद् इदं शान्तिकर्मादौ वेतालवाहनं भवेत् । येनैवं सुतरां व्यर्थो ब्रह्मविद्यार्जनश्रमः ॥ YSsi_134 ॥ अविद्याप्रतिबद्धत्वाद् अथ सा नित्यसत्य् अपि । असतीवेति तद्व्यक्तिर् विद्याफलम् उपेयते ॥ YSsi_135 ॥ हस्तस्थम् एव हेमादि विस्मृतं मृग्यते यथा । यथा तद् एव हस्तस्थम् अवगम्योपशाम्यति ॥ YSsi_136 ॥ तथैव नित्यसिद्धात्म- स्वरूपानवबोधतः । संसारिणस् तथाभावो व्यज्यते ब्रह्मविद्यया ॥ YSsi_137 ॥ हन्त केयम् अभिव्यक्तिर् या विद्याफलम् इष्यते । स्वप्रकाशस्य चिद्छातोर् या स्वरूपपदे स्थिता ॥ YSsi_138 ॥ संवित् किं सैव किं वाहं ब्रह्मास्तीतीति कीदृशी । यदि स्वरूपसंवित् सा, नित्यैवेति न तत्प्झलम् ॥ YSsi_139 ॥ अथ ब्रह्माहम् अस्मीति संवित्तिर् व्यक्तिर् इष्यते । ननु ते ब्रह्मविद्या सा सैव तस्याः फलं कथम् ॥ YSsi_140 ॥ किञ् च सा तत् त्वम् अस्य् आदि- वाक्यजन्या भवन् मते । उत्पत्तिमत्य् अनित्येति मुक्तस्यापि भयं भवेत् ॥ YSsi_141 ॥ अपि च व्यवहारज्ञाः सति पुष्कलकारेण । कार्यं न जायते येन तम् आहुः प्रतिबन्धकम् ॥ YSsi_142 ॥ इह किं तद् यद् उत्पत्तुम् उपक्रान्तं स्वहेतुतः । अविद्याप्रतिबद्धत्वाद् उत्पत्तिं न प्रपद्यते ॥ YSsi_143 ॥ न मुक्तिर् नित्यसिद्धत्वात्, न ब्रह्मास्मीति धीर् अपि । न हि ब्रह्माहम् अस्मीति संवित्पुष्कलकारणम् । संसारिणस् तदास्तीति कथं सा प्रतिबध्यते ॥ YSsi_144 ॥ यतः सा कारणाभावाद् इदानीं नोपजायते । न पुनः प्रतिबद्धत्वाद् अस्थाने तेन तद्वचः ॥ YSsi_145 ॥ किञ् चैको जीव इत्य् एतद् वस्तुस्थित्या न युज्यते । अविद्यातत्समाश्लेष- जीवत्वादि मृषा हि ते ॥ YSsi_146 ॥ प्रातिभासिकम् एकत्वं प्रतिभासपराहतम् । यतो नः प्रतिभासन्ते संसरन्तः सहस्रशः ॥ YSsi_147 ॥ आसंसरसमुच्छेदं व्यवहाराश् च तत्कृताः । अबाधिताः प्रतीयन्ते स्वप्नवृत्तिविलक्षणाः ॥ YSsi_148 ॥ तेन यौक्तिकम् एकत्वम् अपि युक्तिपराहतम् । प्रवृत्तिभेदानुमिता विरुद्धमितिवृत्तयः । तत्तत्स्वात्मवद् अन्ये ऽपि देहिनो ऽशक्यनिह्नवाः ॥ YSsi_149 ॥ यथानुमेयाद् वह्न्यादेर् a(à)नुमाना विलक्षणाः । प्रत्यक्षं ते (क्ष्यन्ते) तथान्येभ्यो जीवेभ्यो न पृथक् कथम् ॥ YSsi_150 ॥ न चेच् चेष्टाविशेषेण परो बोद्धानुमीयते । व्यवहारो ऽवलुप्येत सर्वो लौकिकवैदिकः ॥ YSsi_151 ॥ न चउपाधिकभेदेन मेयमातृविभागधीः । स्वशरीरे ऽपि तत्प्राप्तेः शिरःपाण्यादिभेदतः ॥ YSsi_152 ॥ यथा तत्र शिरःपाणि- पादादौ वेदनोदये । अनुसन्धानमेकत्वे, तथा सर्वत्र ते भवेत् ॥ YSsi_153 ॥ प्रायणाम् नरकक्लेशात् प्रसूतिव्यसनाद् अपि । चिरातिवृत्ताः प्राग्जन्म- भोगा न स्मृतिगोचराः ॥ YSsi_154 ॥ युगपज्जायमानेषु (सुखदुःखादिषु स्फुटः) / आश्रयासङ्करस् तत्र कथम् ऐकार्थ्यविभ्रमः ॥ YSsi_155 ॥ न च प्रातिस्विकाविद्या- कल्पितस्वस्वदृश्यकैः । जीवैर् अनेकैर् अप्य् एषा लोकयात्रोपपद्यते ॥ YSsi_156 ॥ परवर्तानभिज्ञास् ते स्वस्वस्वप्नैकदर्शिनः । कथं प्रवर्तयेयुस् तां सङ्गाद्येकनिबन्धनाम् ॥ YSsi_157 ॥ किङ् च स्वयंप्रकाशत्व- विभुत्वैकत्वनित्यताः । त्वदभ्युपेता बाधेरन् संविदस् ते ऽद्वितीयताम् ॥ YSsi_158 ॥ संविद् एव न ते धर्माः, सिद्धायाम् अपि संविदि । विवाददर्शनात् तेषु; तर्द्रूपाणां च भेदतः ॥ YSsi_159 ॥ न च ते भ्रान्तिसिद्धास् ते येनाद्वैताविरोधिनः । तत्त्वावेदकवेदान्त- वाक्यसिद्धा हि ते गुणाः ॥ YSsi_160 ॥ आनन्दस्वप्रकाशत्व- नित्यत्वमहिमाद्य् अथ । ब्रह्मस्वरूपम् एवेष्टं, तत्रापीदं विविच्यताम् ॥ YSsi_161 ॥ ब्रह्मेति यावन् निर्दिष्टं तन्मात्रं किं सुखादयः । अथ वा तस्य ते, यद् वा त एव ब्रह्मसंज्ञिनः ॥ YSsi_162 ॥ आद्ये तत्तत्पदाम्नान- वैयर्थ्यं वेदलोकयोः । पूर्वोक्तनीत्या भेदश् च, जगज्जन्मादिकारणम् ॥ YSsi_163 ॥ अभ्युपेत्यैव हि ब्रह्म विवादास् तेषु वदिनाम् । द्वितीये सैव तैर् एव ब्रह्मणः सद्वितीयता ॥ YSsi_164 ॥ तृतीये ब्रह्म भिद्येत तन्मात्रत्वात् पदे पदे । तत्समूहो ऽथ वा ब्रह्म तरुवृन्दवनादिवत् ॥ YSsi_165 ॥ प्रकर्षश् च प्रकाशश् च भिन्नाव् एवार्कवर्तिनौ । तेन न क्वापि वाक्यार्थो विभागो ऽस्ति निदर्शनम् ॥ YSsi_166 ॥ जाड्यदुःखाद्यपोहेन यद्य् एकत्रैव वर्तिता । ज्ञनानन्दादिशब्दानां न सतस् सद्वितीयता ॥ YSsi_167 ॥ अपोहाः किं न सन्त्य् एव, सन्तो वा, नोभये ऽपि वा । सत्त्वे सत् सद्वितीयं स्याज् जडाद्यात्मकतेतरे (ता परे) ॥ YSsi_168 ॥ सदसद्व्यतिरेकोक्तिः पूर्वम् एव पराकृता । तथात्वे च घटादिभ्यो ब्रह्मापि न विशिष्यते ॥ YSsi_169 ॥ किञ् चापोह्यजडत्वादि- विरुद्धार्थासामर्पणे । नैव तत्तदपोह्यते तदेकार्थैः पदैर् इव ॥ YSsi_170 ॥ प्रतियोगिनि दृश्ये तु या भावान्तरमात्रधीः । सैवाभाव इतीहापि सद्भिस् ते सद्वितीयता ॥ YSsi_171 ॥ भूतभौतिकभेदानां सदसद्व्यतिर्रेकिता । कुतो ऽवसीयते किं नु प्रत्यक्षादेर् उतागमात् ॥ YSsi_172 ॥ प्रत्यक्षादीनि मानानि स्वं स्वम् अर्थं यथायथम् । व्यवच्छिन्दन्ति जायन्त इति यावत् स्वसाक्षिकम् ॥ YSsi_173 ॥ यथाग्रतः स्थिते नीले नीलिमान्यकथा न, धीः । एकाकारा, न हि तया स्फटिके धवले मतिः ॥ YSsi_174 ॥ क्षीरे मधुरधीर् यदृक्, नैव निम्बकषायधीः । व्यवहाराश् च नियतः सर्वे लौकिकवैदिकाः ॥ YSsi_175 ॥ सत्यं प्रतीतिर् असत्य् अस्या मूलं नास्तीति चेन् न तत् । सा चेद् अस्ति तस्या मूलं कल्प्यतां कार्यभूतया ॥ YSsi_176 ॥ कॢपं चेन्द्रियलिङ्गादि तद्भावानुविधानतः । यौगपद्यक्रमायोगाद्य्- अवच्छेदविधानयोः ॥ YSsi_177 ॥ ऐक्यायोगाच् च भेदो न प्रत्यक्ष इति यो भ्रमः । भेदेतरेतराभाव- विवेकाग्रहणेन सः ॥ YSsi_178 ॥ स्वरूपम् एव भावाबां प्रत्यक्षेण परिशुरत् । भेदव्याहारहेतुः स्यात् प्रतियोगिव्यपेक्षया ॥ YSsi_179 ॥ यथा तन्मात्रधीर् नाना- नास्तिव्याहारसाधनी । ह्लस्वदीर्घत्वभेदा वा यथैकत्र षडङ्गुले ॥ YSsi_180 ॥ एवं व्यवस्थितानेक- प्रकाराकारवत्तया । प्रत्यक्षस्य प्रपञ्चस्य तद्भावो ऽशक्यनिह्नवः ॥ YSsi_181 ॥ आगमः कार्यनिष्ठत्वाद् ईदृशे ऽर्थे न तु प्रमा । प्रामाण्ये ऽप्य् अन्वयायोग्य- पदार्थत्वान् न बोधकः ॥ YSsi_182 ॥ नासत् प्रतीतेः, बाधाच् च न सद् इत्य् अपि यन् न तत् । प्रतीतेर् एव सत् किं न बाधान् नासत् कुतो जगत् ? / तस्माद् अविद्ययैवेयम् अविद्या भवताश्रिता ॥ YSsi_183 ॥ किञ् च भेदप्रपञ्चस्य धर्मो मिथ्यात्वलक्षणः । मिथ्या वा परमार्थो वा नाद्यः कल्पो ऽयम् अञ्जसा ॥ YSsi_184 ॥ तन्मिथ्यात्वे प्रपञ्चस्य सत्यत्वं दुरपह्नवम् । पारमार्थ्ये ऽपि तेनैव तवाद्वैतं विहन्यते ॥ YSsi_185 ॥ सर्वाण्य् एव प्रमाणानि स्वं स्वम् अर्थं यथोदितम् । असतो ऽर्थान्तरेभ्यश् च व्यवच्छिन्दन्ति भान्ति नः ॥ YSsi_183 ॥ तथा हीह घटो ऽस्तीति येयं धीर् उपजायते । सा तदा तस्य नाभावं पटत्वं वानुमन्यते ॥ YSsi_187 ॥ नन्व् अस्तीति यद् उक्तं किं तन्मात्रं घट इत्य् अपि । अर्थान्तरं वा, तन्मात्रे सदद्वैतं प्रसज्यते । अर्थान्तरत्वे सिद्धं तत् सदसद्भ्यां विलक्षणम् ॥ YSsi_188 ॥ यद्य् एवम् अस्ति ब्रह्मेति ब्रह्मौपनिषदं मतम् । घटवत् सदसत्त्वाभ्याम् अनिर्वाच्यं तवापतेत् ॥ YSsi_189 ॥ आनन्दसत्यज्ञानादि- निर्देशैर् एव वैदिकैः । ब्रह्मणो ऽप्य् अतथाभावस् त्वयैवैवं समर्थितः ॥ YSsi_190 ॥ सदसद्व्यतिरेकोक्तिः प्रपञ्चस्य च हीयते । यद् यथा किञ्चिद् उच्येत तत्सर्वस्य तथा भवेत् ॥ YSsi_191 ॥ तस्माद् अस्तीति संवित्तिर् जायमाना घटादिषु । तत्तत्पदार्थसंस्थान- पारमार्थ्यावबोधिनी ॥ YSsi_192 ॥ सजातीयविजातीय- व्यवच्छेदनिबन्धनैः । स्वैः स्वैर् व्यवस्थितै रूपैः पदार्थानां तु या स्थितिः । सा सत्ता न स्वतन्त्रान्या तत्राद्वैतकथा कथम् ॥ YSsi_193 ॥ न च नानाविधाकार- प्रतीतिः शक्यनिह्नवा । न वेद्यं वित्तिधर्मः स्याद् इति यत्प्रागुदीरितम् ॥ YSsi_194 ॥ तेनापि साधितं किञ्चित् संविदो ऽस्ति न वा त्वया । अस्ति चेत् पक्षपातः स्यान् न चेत् ते विफलः श्रमः ॥ YSsi_195 ॥ अतः स्वरसविस्पष्ट- दृष्टभेदास् तु संविदः । (यथावस्थायिभिर् बाह्यै)r नैक्यं यान्ति घटादिभिः ॥ YSsi_196 ॥ सहोपलम्भनियमो न खल्व् एकैकसंविदा । न चेद् अस्ति ससामान्यं सर्वं संवेदनास्पदम् ॥ YSsi_197 ॥ सहोपलम्भनियमान् नान्यो ऽर्थः संविदो भवेत् । यद् एतद् अपराधीन- स्वप्रकाशं तद् एव हि । स्वयम्प्रकाशताशब्दम् इति बृद्धाः प्रचक्षते ॥ YSsi_198 ॥ यस्मिन्न् अभासमाने ऽपि यो नामार्थो न भासते । नासाव् अर्थान्तरस् तस्मान् मिथ्येन्दुर् इव चन्द्रतः ॥ YSsi_199 ॥ अभासमाने विज्ञाने न चात्मार्थावभासनम् । इति संविद्विवर्तत्वं प्रपञ्चः स्फुटम् अञ्चति ॥ YSsi_200 ॥ ***** (मैवं स्मार्थान् परिभवः) प्रत्यक्षेण बलीयसा । संरक्ष्यमाणभेदास् ते नानुमानानुवर्तिनः ॥ YSsi_201 ॥ तथा हीदम् अहं वेद्मीत्य् अन्योन्यानात्मना स्फुटम् । त्रयं साक्षाच् चकास्तीति सर्वेषाम् अत्मसाक्षिकम् ॥ YSsi_202 ॥ प्रत्यक्षप्रतिपक्षं च नानुमानं प्रवर्तते । न हि वह्नेर् अनुष्णत्वं द्रव्यत्वाद् अनुमीयते ॥ YSsi_203 ॥ किञ् च हेतुर् विरुद्धो ऽयं सहभावो द्वयोर् यतः । तवापि न हि संवितिः स्वात्मना सह भासते ॥ YSsi_204 ॥ नीलाद्युपप्लवापेत- स्वच्छचिन्मात्रसन्ततिः । स्वापादौ भासते, नैवम् अर्थः संवेदनात् पृथक् । तेन संवेदनं सत्यं अंवेद्यो ऽर्थस् त्व् असन्न् इति ॥ YSsi_205 ॥ तद् एतद् अपरामृष्ट- स्ववाग्बाधस्य जल्पितम् । अहोपलम्भनियमो येनैवं सति हीयते ॥ YSsi_206 ॥ यस्माद् ऋते यद् आभाति भाति (त)स्माद् ऋते ऽपि तत् । घटाद् ऋते ऽपि निर्भातः पटाद् इव घटः स्वयम् ॥ YSsi_207 ॥