Yamuna: Samvitsiddhi Input by Sadanori ISHITOBI ANALYTIC TEXT (BHELA conventions) (Revised GRETIL version) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // ekam evÃ7द्वितीयं तद् $ ब्रह्मे7त्य् उपनिषद्-वचः & ब्रह्मणो ऽन्यस्य सद्-भावं % ननु तत् प्रतिषेधति ॥ YSsi_1 ॥ अत्र ब्रूमो ऽद्वितीयो1क्तौ $ समासः को विवक्षितः & किंस्वित् तत्पुरुषः किं वा % बहुव्रीहिर् अथो7च्यताम् ॥ YSsi_2 ॥ पूर्वस्मिन्न् उत्तरस् तावत् $ प्रधान्येन विवक्ष्यते & पदार्थस् तत्र तद् ब्रह्म % ततोऽन्यत् सदृशं तु वा ॥ YSsi_3 ॥ तद्-विरुद्धम् अथो वा स्यात् $ त्रिष्व् अप्य् अन्यन् न बाधते & अन्यत्वे सदृशत्वे वा % द्वितीयं सिध्यति ध्रुवम् ॥ YSsi_4 ॥ विरुद्धत्वे द्वितीयेन $ तृतीयं प्रथमं तु वा & ब्रह्म प्राप्नोति यस्मात् तद् % द्वितीयेन विरुध्यते ॥ YSsi_5 ॥ अतः सप्रथमाः सर्वे $ तृतीया3द्य्-अर्थरा3शयः & द्वितीयेन तथा स्पृष्ट्वा % स्वार्थास् तिष्ठन्त्य् अबाधिताः ॥ YSsi_6 ॥ ननु नञ् ब्रह्मणो ऽन्यस्य $ सर्वस्यै7व निषेधकम् & द्वितीय-ग्रहणं यस्मात् % सर्वस्यै7vo7पलक्षणम् ॥ YSsi_7 ॥ nai7वं निषेधो न ह्य् अस्माद् $ द्वितीयस्या7वगम्यते & ततो ऽन्यत् तद्-विरुद्धं वा % सदृशं vÃ9त्र वक्ति सः ॥ YSsi_8 ॥ द्वितीयं यस्य nai7vÃ7स्ति $ तद् ब्रह्मे7ति विवक्षिते & सत्या3दि-लक्षणो1क्तीनाम् % अपलक्षणता भवेत् ॥ YSsi_9 ॥ अद्वितीये द्वितीया1र्थ- $ nÃ1स्तिता-मात्र-गोचरे & स्व-निष्ठत्वान् नञ्-अर्थस्य % न स्याद् ब्रह्म-पदा1न्वयः ॥ YSsi_10 ॥ द्वितीय-शून्यता तत्र $ ब्रह्मणो न विशेषणम् & विशेषणे वा तद् ब्रहम % तृतीयं प्रथमं तु वा ॥ YSsi_11 ॥ प्रसक्तं पूर्ववत् सर्वं $ बहुव्रीहौ समस्यति & ब्रह्मणः प्रथमा ये च % तृतीया9द्या जगत्-त्रये ॥ YSsi_12 ॥ ब्रह्म प्रत्य् अद्वितीयत्वात् $ स्व-स्थास् तिष्ठन्त्य् अबाधिताः & किञ् च तत्र बहुव्रीहौ % समासे संश्रिते सति ॥ YSsi_13 ॥ वृत्त्य्-अर्थस्य नञ्-अर्थस्य $ न पदा1र्था1न्तरा1न्वयः & सत्य् अर्था1न्तर-सम्बन्धे % षष्ठी यस्ये7ति युज्यते ॥ YSsi_14 ॥ द्वितीय-वस्तु-nÃ1स्तित्वं $ न ब्रह्म न विशेषणम् & असत्त्वान् न ह्य् असद् ब्रह्म % भवेन् nÃ7पि विशेषणम् ॥ YSsi_15 ॥ तस्मात् प्रपञ्च-सद्-भावो $ nÃ7द्वैत-श्रुति-बाधितः & स्व-प्रमाण-बलात् सिद्धः % श्रुत्या cÃ7प्य् अनुमोदितः ॥ YSsi_16 ॥ तेना7द्वितीयं ब्रह्मे7ति $ श्रुतेर् अर्थो ऽयम् उच्यते & द्वितीय-गणना1योग्यो % nÃ8सीद् अस्ति भविष्यति ॥ YSsi_17 ॥ समो vÃ9भ्यधिको vÃ9स्य $ यो द्वितीयस् तु गुण्यते & यतो ऽस्य विभव-व्यूह- % कला-मात्रम् इदं जगत् ॥ YSsi_18 ॥ द्वितीय-वाग्-आस्पदतां $ प्रतिपद्येत तत्-कथम् & यथा चोल-नृपः samrì- % अद्वितीयो ऽद्य भूतले ॥ YSsi_19 ॥ इति तत्-तुल्य-नृपति- $ निवारण-परं वचः & न तु तद्-भृत्य-तत्-पुत्र- % कलत्रा3दि-निषेधकम् ॥ YSsi_20 ॥ तथा सुरा1सुर-नर- $ ब्रह्म-ब्रह्मा1ण्ड-कोटयः & क्लेश-कर्म-विपाका3द्यैर् % अस्पृष्टस्या7खिले3शितुः ॥ YSsi_21 ॥ ज्ञाना3दि-षाण्गुण्य-निधेर् $ अचिन्त्य-विभवस्य ताः & विष्णोर् विभूति-महिम- % समुद्र-द्रप्स-विप्रषः ॥ YSsi_22 ॥ कः खल्व् अङ्गुलि-भङ्गेन $ समुद्रान् सप्त-सङ्ख्यया & गणयन् गणयेद् ऊर्मि- % फेन-बुद्बुद-विप्रुषः ॥ YSsi_23 ॥ यथै9क एव सविता $ न द्वितीयो नभः-स्थले & इत्य्-उक्त्या न हि सावित्रा % निषिध्यन्ते ऽत्र रश्मयः ॥ YSsi_24 ॥ यथा प्रधान-सङ्ख्येय- $ सङ्ख्यायां nai7व गण्यते & सङ्ख्या पृथक्-सती तत्र % सङ्ख्येया7न्य-पदार्थवत् ॥ YSsi_25 ॥ तथा पादो ऽस्य विश्वा भूतानि $ त्रि-पादस्या7मृतं दिवि & इति ब्रुवन् जगत् सर्वम् % इत्थम्-भावे न्यवेशयत् ॥ YSsi_26 ॥ तथा एतावान् अस्य महिमा $ ततो ज्यायस्तरो हि सः & यत्रा7न्यन् न विजानाति % स भूमो7d अरम् अन्तरम् \ कुरुते ऽस्य भयं व्यक्तम् # इत्य्-आदि-श्रुतयः पराः ॥ YSsi_27 ॥ मेरोर् ivÃ7णुर् यस्ये7दं $ ब्रह्मा1ण्डम् अखिलं जगत् & इत्य्-आदिकाः समस्तस्य % तद्-इत्थम्-भावता-पराः ॥ YSsi_28 ॥ वाच्-आरम्भण-मात्रं तु $ जगत् स्थावर-जङ्गमम् & विकार-जातं, कूट-स्थं % मूल-कारणम् एव सत् ॥ YSsi_29 ॥ अनन्यत् कारणात् कार्यं $ पावकाद् विस्फुलिङ्गवत् & मृत्तिका-लोह-बीजा3दि- % नाना-दृष्टान्त-विस्तरैः ॥ YSsi_30 ॥ नाशकद् दग्धम् अनलस् $ तृणं मज्जयितुं जलम् & न वायुश् चलितुं शक्तः % तच्-छक्त्या9प्य् आयनाद् ऋते ॥ YSsi_31 ॥ एक-प्रधान-विज्ञानाद् $ विज्ञातम् अखिलं भवेत् & इत्य्-आदि-वेद-वचन- % तन्-मूला3ptÃ3गमैर् अपि ॥ YSsi_32 ॥ ब्रह्मा3त्मना0त्म-लाभो ऽयं $ प्रपञ्चश् चिद्-अचिन्-मयः & इति प्रमीयते ब्राम्ही % विभूतिर् न निषिध्यते ॥ YSsi_33 ॥ तन्-निषेधे समस्त तस्य $ मिथ्यात्वाल् लोक-वेदयोः & व्यवहारास् तु लुप्येरन् % तथा स्याद् ब्रह्म-धीर् अपि ॥ YSsi_34 ॥ व्यावहारिक-सत्यत्वान् $ मृषात्वे ऽप्य् अविरुद्धता & प्रत्यक्षा3der iti मतं % प्राग् एव समदूदुषम् ॥ YSsi_35 ॥ अतश् co7पनिषञ्-जात- $ ब्रह्मा1द्वैत-धिया जगत् & न बाध्यते विभूतित्वाद् % ब्रह्मणश् ce7त्य्-अवस्थितम् ॥ YSsi_36 ॥ ननु सत्त्वे प्रपञ्चस्य $ nÃ7stÅ7ति प्रत्ययः कथम् & असत्त्वे वा कथं तस्मिन्न् % अस्तीति प्रत्ययो भवेत् ॥ YSsi_37 ॥ सद्-असत्त्वं तथै9कस्य $ विरुद्धत्वाद् असम्भवि & सद्-असत्-प्रत्यय-प्राप्त- % विरुद्ध-द्वन्द्व-सङ्गमे ॥ YSsi_38 ॥ तयोर् अन्यतरा1र्थस्य $ निश्चया1भाव-हेतुतः & सद्-असत्त्वं प्रपञ्चस्य % जैनास् तु प्रतिपेदिरे ॥ YSsi_39 ॥ सत्त्व-प्राप्तिं पुरस्कृत्य $ nÃ7stÅ7ति प्रत्ययो1दयात् & सदा सत्त्वं प्रपञ्चस्य % साङ्ख्यास् तु प्रतिपादिरे ॥ YSsi_40 ॥ सद्-असत्-प्रत्यय-प्राप्त- $ विरुद्ध-द्वन्द्व-सङ्कटे & विरोध-परिहारा1र्थं % सत्त्वा1सत्त्वा1ंश-भङ्गतः \ सद्-असद्भ्याम् अनिर्वाच्यं # प्रपञ्चं केचिद् ऊचिरे ॥ YSsi_41 ॥ सत्त्वा1सत्त्वे विभागेन $ देश-काला3दि-भेततः & घटा3der iti मन्वाना % व्यवस्थाम् अपरे जगुः ॥ YSsi_42 ॥ तद् एवं वादि-सम्मर्दात् $ संशये समुपस्थिते & निर्णयः क्रियते तत्र % मीमंसक-मतेन तु ॥ YSsi_43 ॥ घट-स्वरूपे nÃ1स्तित्वम् $ अस्तित्वं यद्य् अबूबुधत् & स्याद् एव युगपत्-सत्त्वम् % असत्त्वं च घता3दिषु ॥ YSsi_44 ॥ इदानीम् इदम् अत्रा7स्ति $ nÃ7stÅ7त्य्-एवं-विधा यतः & देश-काल-दशा1भेदाद् % अस्ति नास्ती7ति नो धियः ॥ YSsi_45 ॥ अतो देशा3दि-भेदेन $ सद्-असत्त्वं घटा3दिषु & व्यवस्थितं निरस्तत्वाद् % वादस्ये7ह न सम्भवः ॥ YSsi_46 ॥ ननु देशा3दि-सम्बन्धः $ सत evo7पपद्यते & न देश-काल-सम्बन्धाद् % असतः सत्त्वम् इष्यते ॥ YSsi_47 ॥ सम्बन्धो द्व्य्-आश्रयस् तस्मात् $ सतः सत्त्वं सदा भवेत् & असतः कारकैः सत्त्वं % जन्मने9त्य्-अतिदुर्घटम् ॥ YSsi_48 ॥ आद्य्-अन्तवान् प्रपञ्चो ऽतः $ सत्-कक्षा1न्तर्निवेश्यते & उक्तं च "आदाव् अन्ते च यन् nÃ7स्ति % nÃ7स्ति मध्ये ऽपि तत् तथा" \ अतो निश्चित-सद्-भावः # सदा सन्न् अभ्युपेयताम् ॥ YSsi_49 ॥ इति असतः सर्वदा9सत्त्वं $ जन्य-योगात् ख-पुष्पवत् & असत्त्वे न विशेषो ऽस्ति % प्राग्-अत्यन्ता1सतोर् इह ॥ YSsi_50 ॥ श्वेतकेतुम् उपादाय $ तत् त्वम् इत्य् अपि यच् छ्रुतम् & षष्ठ-प्रपाटके तस्य % कुतो मुख्या1र्थ-सम्भवः ॥ YSsi_51 ॥ कार्पण्य-शोक-दुःखा3र्तश् $ चेतनस् त्वं-पदो1दितः & सर्व-ज्ञस् सत्य-सङ्कल्पो % निस्सीम-सुख-सागरः \ तत्-पदा1र्थस् तयोर् ऐक्यं # तेजस् तिमिरवत् कथम् ॥ YSsi_52 ॥ त्वम्-अर्थ-स्थे तट-स्थे वा $ (तद्-अर्थ-स्थे विभेदके) & गुणे तत्-त्वं-पद-श्रुत्योर् % ऐकार्थ्यं दूर-वारितम् ॥ YSsi_53 ॥ अज्ञत्व-सर्व-वेदित्व- $ दुःखित्व-सुखिता4दिके & विशेषणे वा चिद्-धातोर् % अथ vÃ9प्य् उपलक्षणे \ विरुद्ध-गुण-सङ्क्रान्तेर् # भेदः स्यात् त्वं-तद्-अर्थयोः ॥ YSsi_54 ॥ वाच्यै1क-देश-भङ्गेन $ चिद्-एक-व्यक्ति-निष्ठता & सो ऽयं गौर् इतिवत् तत्त्वं % पदयोर् इत्य् अपेशलम् ॥ YSsi_55 ॥ देश-काल-दशा-भेदाद् $ एकस्मिन्न् अपि धर्मिणि & विरुद्ध-द्वन्द्व-सङ्क्रान्तेः % सो ऽयं गौर् इति युज्यते ॥ YSsi_56 ॥ स्व-प्रकाशस्य चिद्-धातोर् $ विरुद्ध-द्वन्द्व-सङ्गतौ & न व्यवस्थापकं किञ्चिद् % देश-काल-दशा4दिके ॥ YSsi_57 ॥ निर्धूत-निखिल-द्वन्द्व- $ स्व-प्रकाशे चिद्-आत्मनि & द्वैता1नर्थ-भ्रमा1भावाच् % छास्त्रं निर्विषयं भवेत् ॥ YSsi_58 ॥ एतेन सत्य-कामत्व- $ जगत्-कारणता4दयः & मा(yo2पाधौ परे) 'ध्यस्ताः % शोक-मोहा3दयः पुनः ॥ YSsi_59 ॥ अविद्यो1पाधिके जीवे $ विनाशे ne7ति यन् मतम् & क्षुद्र-ब्रह्म-विदाम् एतन् % मतं प्राग् एव दूषितम् ॥ YSsi_60 ॥ चिद्-स्वरूपे विशिष्टे वा $ माया2विद्या4द्य्-उपाधयः & पूर्वस्मिन् सर्व-साअङ्कर्यं % पर-जीवा1विभागतः ॥ YSsi_61 ॥ उत्तरस्मिन्न् अपि तथा $ विशिष्टम् अपि चिद् यदि & चित्-स्वरूपं हि निर्भेदं % माया2विद्या4द्य्-उपाधिभिः \ विभिन्नम् इव विभ्रान्तं # विशिष्टं च ... (मतं तव) ॥ YSsi_62 ॥ तट-स्था1वस्थिता धर्माः $ स्वरूपं न स्पृशन्ति किम् & न हि दण्डि-शिरश्-छेदाद् % देवदत्तो न हिंसितः ॥ YSsi_63 ॥ अचिद्-अंश-व्यपोहेन $ चिद्-एक-परिशेषता & अतस् तत् त्वम् asÅ7त्य् आदेर् % अर्थे इत्य् अप्य् असुन्दरम् ॥ YSsi_64 ॥ अब्रह्मा1नात्मता2भावे $ प्रत्यक् चित् परिशिष्यते & तत्-त्वं-पद-द्वयं जीव- % पर-तादात्म्य-गोचरम् \ तन्-मुख्य-वृत्ति तादात्म्यम् # अपि वस्तु-द्वया3श्रयम् ॥ YSsi_65 ॥ भेदा1भेद-विकल्पस् तु $ यत् त्वया परिचोदितः & अभेदा1भेदिनो ऽसत्ये % बन्धे सति निरर्थकः ॥ YSsi_66 ॥ अभेदो भेद-मर्दी तु $ svÃ3श्रयी-भूत-वस्तुनोः & भेदः परस्परा1नात्म्यं % भावानाम् एवम् एतयोः ॥ YSsi_67 ॥ स्वरूपम् अभ्युपेत्यै7व $ भेदा1भेद-विकल्पयोः & (बाधनं) तेन वाग्-अबाधा % विरोधेन निगृह्यसे ॥ YSsi_68 ॥ भिन्ना1भिन्नत्व-सम्बन्ध- $ सद्-असत्त्व-विकल्पनम् & प्रत्यक्षा1नुभवा1पारतं % केवलं कण्ठ-शोषणम् ॥ YSsi_69 ॥ नीले नील-मतिर् यादृग्- $ उत्पले नील-धीर् हि सा & नीलम् उत्पलम् eve7दम् % इति साक्षाच्-चकास्ति नः ॥ YSsi_70 ॥ यथा विदित-संयोग- $ सम्बन्धे ऽप्य् अक्ष-गोचरे & भेदा1भेदा3दि-दुस्तर्क- % विकल्पा3धान-विभ्रमः ॥ YSsi_71 ॥ तद्वत् तादात्म्य-सम्बन्धे $ श्रुति-प्रत्यक्ष-मूलके & श्रुति-दण्डेन दुस्तर्क- % विकल्प-भ्रम-वारणम् ॥ YSsi_72 ॥ निर्दोषा9पौरुषेयी च $ श्रुतिर् अत्यर्थम् आदरात् & असकृत्-तत्-त्वम् इत्य् आह % तादात्म्यं ब्रह्म-जीवयोः ॥ YSsi_73 ॥ ब्रह्मा3नन्द-ह्रदा1न्तःस्थोः $ मुक्ता3त्मा सुखम् एधते & फले च फलिनो ऽभावान् % मोक्षस्या7पुरुषा1र्थता \ एक-शेषे हि चिद्-धातोः # कस्य मोक्षः फलं भवेत् ॥ YSsi_74 ॥ किञ् च प्रपञ्च-रूपेण $ का नु संविद् विवर्तते & न तावद् घट-धीस् तस्याम् % असत्याम् अपि दर्शनात् ॥ YSsi_75 ॥ न हि तस्याम् अजातायां $ नष्टायां vÃ9खिलं जगत् & nÃ7stÅ7ति शक्यते वक्तुम् % उक्तौ प्रत्यक्ष-बधनात् \ nÃ7प्य् अन्य-संवित् तन्-नाशे # 'प्य् अन्येषाम् उपलम्भनात् ॥ YSsi_76 ॥ ननु संविद्-अभिन्नै9का $ न तस्याम् अस्ति भेद-धीः & घटा3दयो हि भिद्यन्ते % न तु सा चित् प्रकाशनात् ॥ YSsi_77 ॥ घट-धीः पट-संवित्ति- $ समये nÃ7वभाति चेत् & nai7वं, घटो हि nÃ8भाति % सा स्फुरत्य् एव तु स्फुटम् ॥ YSsi_78 ॥ घट-व्यावृत्त-संवित्तिर् $ अथ न स्फुरती7ति चेत् & तद्-व्यावृत्ति-पदेना7पि % किं sai9vo7ktÃ9थ ve9तरत् \ sai9व चेद् भासते ऽन्यच् चेन् # न ब्रूहस् तस्य भासनम् ॥ YSsi_79 ॥ किञ् cÃ7स्याः स्व-प्रकाशाया $ नीरूपाया न हि स्वतः & ऋते विषय-नानात्वान् % नानात्वा1वग्रह-भ्रमः ॥ YSsi_80 ॥ न वस्तु वस्तु-धर्मो वा $ न प्रत्यक्षो न लौकिकः & घटा3दि-वेद्य-भेदो ऽपि % केवलं भ्रम-लक्षणः ॥ YSsi_81 ॥ यदा, तदा तद्-आयतो $ धी-भेदा1वग्रहो1दयः & कुतः, कुतस्तरां तस्य % परमा1र्थत्व-सम्बन्धः ॥ YSsi_82 ॥ किञ् च स्वयं-प्रकाशस्य $ स्वतो वा परतो ऽपि वा & प्राग्-अभावा3दि-सिद्धिः स्यात्, % स्वतस् तावन् न युज्यते ॥ YSsi_83 ॥ स्वस्मिन् सति विरुद्धत्वाद् $ अभावस्या7नवस्थितेः & स्व-निमित्त-प्रकाशस्य % स्वस्या7भावे ऽप्य् असम्भवात् \ अनन्य-गोचरत्वेन # चितो न परतो ऽपि च ॥ YSsi_84 ॥ किञ् च वेद्यस्य भेदा3der $ na cid-dharmatva-सम्भवः & रूपा3दिवत्, अतः संविद्- % अद्वितीया स्वयं-प्रभा ॥ YSsi_85 ॥ अतस् तद्-भेदम् आश्रित्य $ यद्-विलक्षणा3दि-जल्पितम् & तद्-अविद्या+विलासो ऽयम् % इति ब्रह्म-विदो विदुः ॥ YSsi_86 ॥ हन्त ब्रह्मो1पदेशो ऽयं $ श्रद्दधानेषु शोभते & वयम् अश्रद्दधानाः सो % ये युक्तिं प्रार्थयामहे ॥ YSsi_87 ॥ प्रतिप्रमातृ-विषयं $ परस्पर-विलक्षणाः & अपरोक्षं प्रकाशन्ते % सुख-दुःखा3दिवद् धियः ॥ YSsi_88 ॥ सम्बन्धि-व्यङ्ग्य-भेदस्य $ संयोगे1च्छा4दिकस्य नः & न हि भेदः स्वतो nÃ7स्ति % nÃ7प्रत्यक्षश् च संअतः ॥ YSsi_89 ॥ यदि सर्व-गता नित्या $ संविद् evÃ9भ्युपेयते & ततः सर्वं सदा भायात्, % न वा किञ्चित् कदाचन ॥ YSsi_90 ॥ तदानीं न हि वेद्यस्य $ सन्न्निधी1तर-कारिता & व्यवस्था घटते, वित्तेर् % व्योमवद् वैभवा3श्रयात् ॥ YSsi_91 ॥ nÃ7पि कारण-भेदेन. $ नित्यायास् तद्-अभावतः & न च स्वरूप-नानात्वात्, % तद् एकत्व-परिग्रहात् ॥ YSsi_92 ॥ ततश् च बधिरा1न्धा3देः $ शब्दा3दि-ग्रहणं भवेत् & गुरु-शिष्या3दि-भेदश् च % निर्निमित्तः प्रसज्यते ॥ YSsi_93 ॥ ननु नः संविदो भिन्नं $ सर्वं नाम न किञ्चन & अतः सर्वं सदा भायाद् % इत्य्-अकण्डे ऽनुयुज्यते ॥ YSsi_94 ॥ इदम् आख्याहि भो किं नु $ नीला3दिर् न प्रकाशते & प्रकाशमानो नीला1दिः % संविदो वा न भिद्यते ॥ YSsi_95 ॥ आदौ प्रतीति-सुभगो $ निवाहो लोक-वेदयोः & यतः पद-पदार्था3दि % न किञ्चिद् अवभासते ॥ YSsi_96 ॥ द्वितीये संविदो ऽद्वैतं $ व्याहन्येत समीहितम् & यद्य् अयं विविधा3कार- % प्रपञ्चः संविद्-आत्मकः \ sÃ9पि संवित् तद् आत्मे9ति # यतो नाना प्रसज्यते ॥ YSsi_97 ॥ न cÃ7विद्या-विलासत्वाद् $ भेदा1भेदा1निरूपणा & सा हि न्याया1नल-स्पृष्टा % जातुषा9भरणायते ॥ YSsi_98 ॥ तथा हि यद्य् अविद्ये9यं $ विद्या2भावा3त्मिके9ष्यते & निरुपाख्य-स्वभावत्वात् % सा न किञ्चिन् नियच्छति ॥ YSsi_99 ॥ अर्था1न्तरम् अविद्या चेत् $ साध्वी भेदा1निरूपणा & अर्था1नर्था1न्तरत्वा3दि- % विकल्पो ऽस्या न युज्यते \ विद्यातो ऽर्था1न्तरं cÃ7साव् # इति सुव्याहृतं वचः ॥ YSsi_100 ॥ अथा7र्था1न्तर-भावो ऽपि $ तस्यास् ते भ्रान्ति-कल्पितः & हन्तै7वं सत्य् अविद्यै9व % विद्या स्यात् परमा1र्थतः ॥ YSsi_101 ॥ किञ् च शुद्धा1जडा संवित्, $ अविद्ये9यं तु ne8सृशी & तत् केन हेतुना se9यम् % अन्यै9व न निरूप्यते ॥ YSsi_102 ॥ अपि ce7यम् अविद्या ते $ यद्-अभावा3दि-रूपिणी & सा विद्या किं नु संवित्तिर् % वेद्यं वा वेदिता9थ वा ॥ YSsi_103 ॥ वेद्यत्वे वेदितृत्वे च $ nÃ7स्यास् ताभ्यां निवर्तनम् & न हि ज्ञानाद् ऋते ऽज्ञानम् % अन्यतस् ते निवर्तते \ संविद् eve7ति चेत् तस्या # ननु भवाद् असम्भवः ॥ YSsi_104 ॥ किञ्चे7यं तद्-विरुद्धा वा, $ न तस्याः kvÃ7पि सम्भवः & यतो ऽखिलं जगद्-व्याप्तं % विद्ययै9vÃ7द्वितीयया ॥ YSsi_105 ॥ अभावो ऽन्यो विरुद्धो वा $ संविदो ऽपि यद् ईष्यते & तदानीं संविद् अद्वैत- % प्रतिज्ञां दूरतस् त्यज ॥ YSsi_106 ॥ किञ् cÃ7सौ कस्य? जीवस्य, $ को जीवो यस्य se9ति चेत् & नन्व् एवम् असमाधानम् % अन्योन्या3श्रयणं भवेत् ॥ YSsi_107 ॥ न तु जीवाद् अविद्या स्यात्, $ न च जीवस् तया विना & न वीजा1ङ्कुर-तुल्यत्वं % जीवो1त्पत्तेर् अयोगतः ॥ YSsi_108 ॥ ब्रह्मणश् चेन् न सर्व-ज्ञं $ कथं तद् बंभ्रमी7ति ते(भोः) & अविद्या-कृत-देहा3त्म- % प्रत्यया1धीनता न ते \ ब्रह्म-सर्व-ज्ञ-भावस्य, # तत्-स्वाभाविकता-श्रुतेः ॥ YSsi_109 ॥ भेदा1वभास-गभत्वाद् $ अथ सर्व-ज्ञता मृषा & तत evÃ7मृषा कस्मान् % न स्वाच् छब्दा1न्तरा3दिवत् ॥ YSsi_110 ॥ यथा शब्दा1न्तरा1भ्यास- $ सञ्ख्या4द्याः शास्त्र-भेदकाः & भेदा1वभास-गर्भाश् च % यथा2र्थाः, तादृशी न किम् ॥ YSsi_111 ॥ सर्व-ज्ञे नित्य-मुक्ते ऽपि $ यद्य् अज्ञानस्य सम्भवः & तेजसी9व तमस् तस्मान् % न निवर्तेत केनचित् ॥ YSsi_112 ॥ सर्व-ज्ञत्वा3दि-वचन- $ प्रामाण्यं व्यावहारिकम् & तात्त्विकं तु प्रमाणत्वम् % अद्वैत-वचसाम् इति \ नियामकं न पश्यामो # निर्बन्धात् तावकाद् ऋते ॥ YSsi_113 ॥ आश्रय-प्रतियोगित्वे $ परस्पर-विरोधिनी & कथं vai9क-रसं ब्रह्म % सद् इति प्रतिपद्यते ॥ YSsi_114 ॥ प्रत्यक्त्वेना8श्रयो ब्रह्म- $ रूपेण प्रतियोगि चेत् & रूप-भेदः कृतस्य 'यं % यद्य् अविद्या-प्रसाद-जः \ ननु sÃ9पि तद्-आयत्ते9त्य् # अन्योन्या3श्रयणं पुनः ॥ YSsi_115 ॥ अवस्तुत्वाद् अविद्यायाः $ ...(ne7दं तद्-रूपणं यदि) & वस्तुनो दूषणत्वेन % त्वया kve7दं निरीक्षितम् ॥ YSsi_116 ॥ (स्व-साध्यस्य पुरस्काराद्) $ दोषो ऽन्योन्य-समाश्रयः & न वस्तुत्वाद् अवस्तुत्वाद् % इत्य् अतो ne7दम् उत्तरम् ॥ YSsi_117 ॥ किञ्चा7विद्या न चेत् ... (वस्तु $ व्यवहर्यं कथं भवेत्) & (न cÃ7सद्-व्योम)पुष्पा3दि- % व्यवहारवद् इष्यते ॥ YSsi_118 ॥ nÃ7प्य् अवस्त्व् इति चो(क्तौ तु $ वस्तुत्वं सिध्यति ध्रुवम्) & (निषिध्यते) समस्तेन % नञा वस्त्व् इति चेन् (मतम्) ॥ YSsi_119 ॥ समस्तेन नञा वस्तु $ प्रथमं यन्-निषिध्यते & प्रतिप्रसूतं व्यस्तेन % पुनस् तद् इति वस्तुता ॥ YSsi_120 ॥ अतो न वस्तु ना(वस्तु $ न सद्-वच्यं न cÃ7प्य् असत्) & (भेदो) न कश् चकास्ती7ति % (विवक्षीर् मा) स्म जातु-चित् ॥ YSsi_121 ॥ किञ्च प्रपञ्च-निर्वाह- $ जननी ye9यम् आश्रिता & अविद्या सा किम् एकै7व % nai7का वा तद् इदं वद \ तद्-आश्रयश् च संसारी # तथै9को nai7क एव वा ॥ YSsi_122 ॥ सा चेद् एका, ततस् sai9का $ शुकस्य ब्रह्म-विद्यया & पूर्वम् एव निरस्ते9ति % व्यर्थस् ते मुक्तये श्रमः ॥ YSsi_123 ॥ स्यान् मतं nai7व ते सन्ति $ वामदेव-शुका3दयः & यद्-विद्यया निरस्तत्वान् % nÃ7dyÃ7विद्ये9ति चोद्यते ॥ YSsi_124 ॥ मुक्ता1मुक्ता3दि-भेदो हि $ कल्पितो मद्-अविद्यया & दृश्यत्वान् मामक-स्वप्न- % दृश्य-भेद-प्रपञ्चवत् ॥ YSsi_125 ॥ यत् पुनर् ब्रह्म-विद्यातस् $ तेषां मुक्तिर् अभूद् इति & वाक्यं तत्-स्वाप्न-मुक्त्य्-उक्ति- % युक्त्या प्रत्यूह्यताम् इति ॥ YSsi_126 ॥ नन्व् ईदृशा1नुमानेन $ svÃ1विद्या-परिकल्पितम् & प्रपञ्चं साधयत्य् अन्यः % कथं प्रत्य् उच्यते त्वया ॥ YSsi_127 ॥ त्वद् अविद्या-निमित्तत्वे $ यो हेतुस् ते विवक्षितः & स एव हेतुस् तस्या7पि % भवेत् सर-ज्ञ-सिद्धिवत् ॥ YSsi_128 ॥ इत्य् अन्योन्य-विरुद्धो1क्ति- $ व्याहते भवतां मते & मुखम् अस्ती7ति यत् किञ्चित् % प्रलपन्न् इव लक्ष्यसे ॥ YSsi_129 ॥ यथा च स्वाप्न-मुक्त्य्-उक्ति- $ सदृशी तद्-विमुक्ति-भीः & तथै9व भवतो 'pÅ7ति % व्यर्थो मोक्षाय ते श्रमः ॥ YSsi_130 ॥ यथा तेषाम् अभूतै7व $ पुरस्ताद् आत्म-वुद्यया & मुक्तिर् भूतो9च्यते तद्वत् % परस्ताद् आत्म-विद्यया ॥ YSsi_131 ॥ अभाविन्य् एव सा मिथ्या $ भाविनी7त्य् अपदिश्यताम् & सन्ति च स्वप्न-दृष्टानि % दृष्टान्त-वचनानि ते ॥ YSsi_132 ॥ ननु ne7दम् अनिष्टं मे $ यन् मुक्तिर् न भविष्यति & आत्मनो नित्य-मुक्तत्वान् % नित्य-सिद्धै9व सा यतः ॥ YSsi_133 ॥ तद् इदं शान्ति-कर्मा3दौ $ वेताल-वाहनं भवेत् & येनै7वं सुतरां व्यर्थो % ब्रह्म-विद्या2र्जन-श्रमः ॥ YSsi_134 ॥ अविद्या-प्रतिबद्धत्वाद् $ अथ सा नित्य-सत्य् अपि & असती7ve7ति तद्-व्यक्तिर् % विद्या-फलम् उपेयते ॥ YSsi_135 ॥ हस्त-स्थम् एव हेमा3दि $ विस्मृतं मृग्यते यथा & यथा तद् एव हस्त-स्थम् % अवगम्यो7पशाम्यति ॥ YSsi_136 ॥ तथै9व नित्य-सिद्धा3त्म- $ स्वरूपा1नवबोधतः & संसारिणस् तथा-भावो % व्यज्यते ब्रह्म-विद्यया ॥ YSsi_137 ॥ हन्त ke9यम् अभिव्यक्तिर् $ या विद्या-फलम् इष्यते & स्व-प्रकाशस्य चिद्-छातोर् % या स्वरूप-पदे स्थिता ॥ YSsi_138 ॥ संवित् किं sai9व किं vÃ9हं $ ब्रह्मा7stÅ7tÅ7ति कीदृशी & यदि स्वरूप-संवित् सा, % नित्यै9ve7ति न तत्-प्झलम् ॥ YSsi_139 ॥ अथ ब्रह्मा7हम् अस्मी7ति $ संवित्तिर् व्यक्तिर् इष्यते & ननु ते ब्रह्म-विद्या सा % sai9व तस्याः फलं कथम् ॥ YSsi_140 ॥ किञ् च सा तत् त्वम् अस्य् आदि- $ वाक्य-जन्या भवन् मते & उत्पत्तिमत्य् अनित्ये9ति % मुक्तस्या7पि भयं भवेत् ॥ YSsi_141 ॥ अपि च व्यवहार-ज्ञाः $ सति पुष्कल-कारेण & कार्यं न जायते येन % तम् आहुः प्रतिबन्धकम् ॥ YSsi_142 ॥ इह किं तद् यद् उत्पत्तुम् $ उपक्रान्तं स्व-हेतुतः & अविद्या-प्रतिबद्धत्वाद् % उत्पत्तिं न प्रपद्यते ॥ YSsi_143 ॥ न मुक्तिर् नित्य-सिद्धत्वात्, $ न ब्रह्मा7smÅ7ति धीर् अपि & न हि ब्रह्मा9हम् अस्मी7ति % संवित्-पुष्कल-कारणम् \ संसारिणस् तदा9stÅ7ति # कथं सा प्रतिबध्यते ॥ YSsi_144 ॥ यतः सा कारणा1भावाद् $ इदानीं no7पजायते & न पुनः प्रतिबद्धत्वाद् % अस्थाने तेन तद्-वचः ॥ YSsi_145 ॥ किञ् cai7को जीव इत्य् एतद् $ वस्तु-स्थित्या न युज्यते & अविद्या-तत्-समाश्लेष- % जीवत्वा3दि मृषा हि ते ॥ YSsi_146 ॥ प्रातिभासिकम् एकत्वं $ प्रतिभास-पराहतम् & यतो नः प्रतिभासन्ते % संसरन्तः सहस्रशः ॥ YSsi_147 ॥ Ã-संसर-समुच्छेदं $ व्यवहाराश् च तत्कृताः & अबाधिताः प्रतीयन्ते % स्वप्न-वृत्ति-विलक्षणाः ॥ YSsi_148 ॥ तेन यौक्तिकम् एकत्वम् $ अपि युक्ति-पराहतम् & प्रवृत्ति-भेदा1नुमिता % विरुद्ध-मिति-वृत्तयः \ तत्-तत्-svÃ3त्मवद् अन्ये ऽपि # देहिनो ऽशक्य-निह्नवाः ॥ YSsi_149 ॥ यथा9नुमेयाद् वह्न्य्-आदेर् $ a(Ã)नुमाना -विलक्षणाः & प्रत्यक्षं ते (क्ष्यन्ते) तथा9न्येभ्यो % जीवेभ्यो न पृथक् कथम् ॥ YSsi_150 ॥ न चेच् चेष्टा-विशेषेण $ परो बोद्धा9नुमीयते & व्यवहारो ऽवलुप्येत % सर्वो लौकिक-वैदिकः ॥ YSsi_151 ॥ न cau8पाधिक-भेदेन $ मेय-मातृ-विभाग-धीः & स्व-शरीरे ऽपि तत्-प्राप्तेः % शिरः-पाण्य्-आदि-भेदतः ॥ YSsi_152 ॥ यथा तत्र शिरः-पाणि- $ पादा3दौ वेदनो2दये & अनुसन्धानमेकत्वे, % तथा सर्वत्र ते भवेत् ॥ YSsi_153 ॥ प्रायणाम् नरक-क्लेशात् $ प्रसूति-व्यसनाद् अपि & चिरा1तिवृत्ताः प्राग्-जन्म- % भोगा न स्मृति-गोचराः ॥ YSsi_154 ॥ युगपज्-जायमानेषु $ (सुख-दुःखा3दिषु स्फुटः) & आश्रया1सङ्करस् तत्र % कथम् ऐकार्थ्य-विभ्रमः ॥ YSsi_155 ॥ न च प्रातिस्विका1विद्या- $ कल्पित-स्व-स्व-दृश्यकैः & जीवैर् अनेकैर् अप्य् एषा % लोक-यात्रो9पपद्यते ॥ YSsi_156 ॥ पर-वर्ता9नभिज्ञास् ते $ स्व-स्व-स्वप्नै1क-दर्शिनः & कथं प्रवर्तयेयुस् तां % सङ्गा3द्य्-एक-निबन्धनाम् ॥ YSsi_157 ॥ किङ् च स्वयं-प्रकाशत्व- $ विभुत्वै1कत्व-नित्यताः & त्वद्-अभ्युपेता बाधेरन् % संविदस् ते ऽद्वितीयताम् ॥ YSsi_158 ॥ संविद् एव न ते धर्माः, $ सिद्धायाम् अपि संविदि & विवाद-दर्शनात् तेषु; % तर्द्रूपाणां च भेदतः ॥ YSsi_159 ॥ न च ते भ्रान्ति-सिद्धास् ते $ येना7द्वैता1विरोधिनः & तत्त्वा3वेदक-वेदान्त- % वाक्य-सिद्धा हि ते गुणाः ॥ YSsi_160 ॥ आनन्द-स्व-प्रकाशत्व- $ नित्यत्व-महिमा3द्य् अथ & ब्रह्म-स्वरूपम् eve7ष्टं, % तत्रा7pÅ7दं विविच्यताम् ॥ YSsi_161 ॥ ब्रह्मे7ति यावन् निर्दिष्टं $ तन्-मात्रं किं सुखा3दयः & अथ वा तस्य ते, यद् वा % त एव ब्रह्म-संज्ञिनः ॥ YSsi_162 ॥ आद्ये तत्-तत्-पदा3म्नान- $ वैयर्थ्यं वेद-लोकयोः & पूर्वो1क्त-नीत्या भेदश् च, % जगज्-जन्मा3दि-कारणम् ॥ YSsi_163 ॥ अभ्युपेत्यै7व हि ब्रह्म $ विवादास् तेषु वदिनाम् & द्वितीये sai9व तैर् एव % ब्रह्मणः स-द्वितीयता ॥ YSsi_164 ॥ तृतीये ब्रह्म भिद्येत $ तन्-मात्रत्वात् पदे पदे & तत्-समूहो ऽथ वा ब्रह्म % तरु-वृन्द-वना3दिवत् ॥ YSsi_165 ॥ प्रकर्षश् च प्रकाशश् च $ भिन्नाव् evÃ7र्क-वर्तिनौ & तेन न kvÃ7पि वाक्या1र्थो % विभागो ऽस्ति निदर्शनम् ॥ YSsi_166 ॥ jìya-दुःखा3द्य्-अपोहेन $ यद्य् एकत्रै7व वर्तिता & ज्ञना3नन्दा3दि-शब्दानां % न सतस् स-द्वितीयता ॥ YSsi_167 ॥ अपोहाः किं न सन्त्य् एव, $ सन्तो वा, no7भये ऽपि वा & सत्त्वे सत् स-द्वितीयं स्याज् % जडा3द्य्-आत्मकते9तरे (ता परे) ॥ YSsi_168 ॥ सद्-असद्-व्यतिरेको1क्तिः $ पूर्वम् एव पराकृता & तथात्वे च घटा3दिभ्यो % ब्रह्मा7पि न विशिष्यते ॥ YSsi_169 ॥ किञ् cÃ7पोह्य-जडत्वा3दि- $ विरुद्धा1र्था1सामर्पणे & nai7व तत्-तद्-अपोह्यते % तद्-ekÃ1र्थैः पदैर् इव ॥ YSsi_170 ॥ प्रतियोगिनि दृश्ये तु $ या भावा1न्तर-मात्र-धीः & sai9vÃ7भाव itÅ7hÃ7पि % सद्भिस् ते स-द्वितीयता ॥ YSsi_171 ॥ भूत-भौतिक-भेदानां $ सद्-असद्-व्यतिर्रेकिता & कुतो ऽवसीयते किं नु % प्रत्यक्षा1der utÃ8गमात् ॥ YSsi_172 ॥ प्रत्यक्षा3दीनि मानानि $ स्वं स्वम् अर्थं यथा-यथम् & व्यवच्छिन्दन्ति जायन्त % इति यावत् स्व-साक्षिकम् ॥ YSsi_173 ॥ यथा9ग्रतः स्थिते नीले $ नीलिमान्य-कथा न, धीः & ekÃ3कारा, न हि तया % स्फटिके धवले मतिः ॥ YSsi_174 ॥ क्षीरे मधुर-धीर् यदृक्, $ nai7व निम्ब-कषाय-धीः & व्यवहाराश् च नियतः % सर्वे लौकिक-वैदिकाः ॥ YSsi_175 ॥ सत्यं प्रतीतिर् असत्य् अस्या $ मूलं nÃ7stÅ7ति चेन् न तत् & सा चेद् अस्ति तस्या मूलं % कल्प्यतां कार्य-भूतया ॥ YSsi_176 ॥ कॢपं ce7न्द्रिय-लिङ्गा3दि $ तद्-भावा1नुविधानतः & यौगपद्य-क्रमा1योगा3द्य्- % अवच्छेद-विधानयोः ॥ YSsi_177 ॥ ऐक्या1योगाच् च भेदो न $ प्रत्यक्ष इति यो भ्रमः & भेदे1तरेतरा1भाव- % विवेका1ग्रहणेन सः ॥ YSsi_178 ॥ स्वरूपम् एव भावाबां $ प्रत्यक्षेण परिशुरत् & भेद-व्याहार-हेतुः स्यात् % प्रतियोगि-व्यपेक्षया ॥ YSsi_179 ॥ यथा तन्-मात्र-धीर् नाना- $ नास्ति-व्याहार-साधनी & ह्लस्व-दीर्घत्व-भेदा वा % यथै9कत्र षड्-अङ्गुले ॥ YSsi_180 ॥ एवं व्यवस्थिता1नेक- $ प्रकारा3कारवत्तया & प्रत्यक्षस्य प्रपञ्चस्य % तद्-भावो ऽशक्य-निह्नवः ॥ YSsi_181 ॥ आगमः कार्य-निष्ठत्वाद् $ ईदृशे ऽर्थे न तु प्रमा & प्रामाण्ये ऽप्य् अन्वया1योग्य- % पदा1र्थत्वान् न बोधकः ॥ YSsi_182 ॥ nÃ7सत् प्रतीतेः, बाधाच् च $ न सद् इत्य् अपि यन् न तत् & प्रतीतेर् एव सत् किं न % बाधान् nÃ7सत् कुतो जगत् ? \ तस्माद् अविद्ययै9ve7यम् # अविद्या भवता0श्रिता ॥ YSsi_183 ॥ किञ् च भेद-प्रपञ्चस्य $ धर्मो मिथ्यात्व-लक्षणः & मिथ्या वा परमा1र्थो वा % nÃ7द्यः कल्पो ऽयम् अञ्जसा ॥ YSsi_184 ॥ तन्-मिथ्यात्वे प्रपञ्चस्य $ सत्यत्वं दुरपह्नवम् & पारमार्थ्ये ऽपि तेनै7व % तवा7द्वैतं विहन्यते ॥ YSsi_185 ॥ सर्वाण्य् एव प्रमाणानि $ स्वं स्वम् अर्थं यथो2दितम् & असतो ऽर्था1न्तरेभ्यश् च % व्यवच्छिन्दन्ति भान्ति नः ॥ YSsi_183 ॥ तथा hÅ7ह घटो ऽस्ती7ति $ ye9यं धीर् उपजायते & सा तदा तस्य nÃ7भावं % पटत्वं vÃ9नुमन्यते ॥ YSsi_187 ॥ नन्व् अस्ती7ति यद् उक्तं किं $ तन्-मात्रं घट इत्य् अपि & अर्था1न्तरं वा, तन्-मात्रे % सद्-अद्वैतं प्रसज्यते \ अर्था1न्तरत्वे सिद्धं तत् # सद्-असद्भ्यां विलक्षणम् ॥ YSsi_188 ॥ यद्य् एवम् अस्ति ब्रह्मेति $ ब्रह्मौपनिषदं मतम् & घटवत् सद्-असत्त्वाभ्याम् % अनिर्वाच्यं तवा8पतेत् ॥ YSsi_189 ॥ आनन्द-सत्य-ज्ञाना3दि- $ निर्देशैर् एव वैदिकैः & ब्रह्मणो ऽप्य् अतथा-भावस् % त्वयै9vai7वं समर्थितः ॥ YSsi_190 ॥ सद्-असद्-व्यतिरेको1क्तिः $ प्रपञ्चस्य च हीयते & यद् यथा किञ्चिद् उच्येत % तत्-सर्वस्य तथा भवेत् ॥ YSsi_191 ॥ तस्माद् अस्ती7ति संवित्तिर् $ जायमाना घटा3दिषु & तत्-तत्-पदा1र्थ-संस्थान- % पारमार्थ्या1वबोधिनी ॥ YSsi_192 ॥ सजातीय-विजातीय- $ व्यवच्छेद-निबन्धनैः & स्वैः स्वैर् व्यवस्थितै रूपैः % पदा1र्थानां तु या स्थितिः \ सा सत्ता न स्व-तन्त्रा9न्या # तत्रा7द्वैत-कथा कथम् ॥ YSsi_193 ॥ न च नाना-विधा3कार- $ प्रतीतिः शक्य-निह्नवा & न वेद्यं वित्ति-धर्मः स्याद् % इति यत्-प्राग्-उदीरितम् ॥ YSsi_194 ॥ तेना7पि साधितं किञ्चित् $ संविदो ऽस्ति न वा त्वया & अस्ति चेत् पक्ष-पातः स्यान् % न चेत् ते विफलः श्रमः ॥ YSsi_195 ॥ अतः स्व-रस-विस्पष्ट- $ दृष्टभेदास् तु संविदः & (यथा2वस्थायिभिर् बाह्यै)r % nai7क्यं यान्ति घटा3दिभिः ॥ YSsi_196 ॥ सहो1पलम्भ-नियमो $ न खल्व् एकै1क-संविदा & न चेद् अस्ति स-सामान्यं % सर्वं संवेदना3स्पदम् ॥ YSsi_197 ॥ सहो1पलम्भ-नियमान् $ nÃ7न्यो ऽर्थः संविदो भवेत् & यद् एतद् अपरा1धीन- % स्व-प्रकाशं तद् एव हि \ स्वयम्-प्रकाशता-शब्दम् # इति बृद्धाः प्रचक्षते ॥ YSsi_198 ॥ यस्मिन्न् अभासमाने ऽपि $ यो नामा7र्थो न भासते & nÃ7साव् अर्था1न्तरस् तस्मान् % मिथ्ये9न्दुर् इव चन्द्रतः ॥ YSsi_199 ॥ अभासमाने विज्ञाने $ न cÃ8tmÃ1र्था1वभासनम् & इति संविद्-विवर्तत्वं % प्रपञ्चः स्फुटम् अञ्चति ॥ YSsi_200 ॥ ***** (mai9वं स्मार्थान् परिभवः) $ प्रत्यक्षेण बलीयसा & संरक्ष्यमाण-भेदास् ते % nÃ7नुमाना1नुवर्तिनः ॥ YSsi_201 ॥ तथा hÅ7दम् अहं वेद्मी7त्य् $ अन्योन्या1नात्मना स्फुटम् & त्रयं साक्षाच् चकास्ती7ति % सर्वेषाम् अत्म-साक्षिकम् ॥ YSsi_202 ॥ प्रत्यक्ष-प्रतिपक्षं च $ nÃ7नुमानं प्रवर्तते & न हि वह्नेर् अनुष्णत्वं % द्रव्यत्वाद् अनुमीयते ॥ YSsi_203 ॥ किञ् च हेतुर् विरुद्धो ऽयं $ सह-भावो द्वयोर् यतः & तवा7पि न हि संवितिः % svÃ3त्मना सह भासते ॥ YSsi_204 ॥ नीला3द्य्-उपप्लवा1पेत- $ स्वच्छ-चिन्-मात्र-सन्ततिः & स्वापा3दौ भासते, nai7वम् % अर्थः संवेदनात् पृथक् \ तेन संवेदनं सत्यं # अंवेद्यो ऽर्थस् त्व् असन्न् इति ॥ YSsi_205 ॥ तद् एतद् अपरामृष्ट- $ स्व-वाग्-बाधस्य जल्पितम् & aho1पलम्भ-नियमो % येनै7वं सति हीयते ॥ YSsi_206 ॥ यस्माद् ऋते यद् आभाति $ भाति (त)स्माद् ऋते ऽपि तत् & घटाद् ऋते ऽपि निर्भातः % पटाद् इव घटः स्वयम् ॥ YSsi_207 ॥