Yamuna: Samvitsiddhi Input by Sadanori ISHITOBI ANALYTIC TEXT (BHELA conventions) (Revised GRETIL version) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // ekam evà7द्वितीयं तद् $ ब्रह्मे7त्य् उपनिषद्-वचः & ब्रह्मणो ऽन्यस्य सद्-भावं % ननु तत् प्रतिषेधति ॥ YSsi_1 ॥ अत्र ब्रूमो ऽद्वितीयो1क्तौ $ समासः को विवक्षितः & किंस्वित् तत्पुरुषः किं वा % बहुव्रीहिर् अथो7च्यताम् ॥ YSsi_2 ॥ पूर्वस्मिन्न् उत्तरस् तावत् $ प्रधान्येन विवक्ष्यते & पदार्थस् तत्र तद् ब्रह्म % ततोऽन्यत् सदृशं तु वा ॥ YSsi_3 ॥ तद्-विरुद्धम् अथो वा स्यात् $ त्रिष्व् अप्य् अन्यन् न बाधते & अन्यत्वे सदृशत्वे वा % द्वितीयं सिध्यति ध्रुवम् ॥ YSsi_4 ॥ विरुद्धत्वे द्वितीयेन $ तृतीयं प्रथमं तु वा & ब्रह्म प्राप्नोति यस्मात् तद् % द्वितीयेन विरुध्यते ॥ YSsi_5 ॥ अतः सप्रथमाः सर्वे $ तृतीया3द्य्-अर्थरा3शयः & द्वितीयेन तथा स्पृष्ट्वा % स्वार्थास् तिष्ठन्त्य् अबाधिताः ॥ YSsi_6 ॥ ननु नञ् ब्रह्मणो ऽन्यस्य $ सर्वस्यै7व निषेधकम् & द्वितीय-ग्रहणं यस्मात् % सर्वस्यै7vo7पलक्षणम् ॥ YSsi_7 ॥ nai7वं निषेधो न ह्य् अस्माद् $ द्वितीयस्या7वगम्यते & ततो ऽन्यत् तद्-विरुद्धं वा % सदृशं và9त्र वक्ति सः ॥ YSsi_8 ॥ द्वितीयं यस्य nai7và7स्ति $ तद् ब्रह्मे7ति विवक्षिते & सत्या3दि-लक्षणो1क्तीनाम् % अपलक्षणता भवेत् ॥ YSsi_9 ॥ अद्वितीये द्वितीया1र्थ- $ nà1स्तिता-मात्र-गोचरे & स्व-निष्ठत्वान् नञ्-अर्थस्य % न स्याद् ब्रह्म-पदा1न्वयः ॥ YSsi_10 ॥ द्वितीय-शून्यता तत्र $ ब्रह्मणो न विशेषणम् & विशेषणे वा तद् ब्रहम % तृतीयं प्रथमं तु वा ॥ YSsi_11 ॥ प्रसक्तं पूर्ववत् सर्वं $ बहुव्रीहौ समस्यति & ब्रह्मणः प्रथमा ये च % तृतीया9द्या जगत्-त्रये ॥ YSsi_12 ॥ ब्रह्म प्रत्य् अद्वितीयत्वात् $ स्व-स्थास् तिष्ठन्त्य् अबाधिताः & किञ् च तत्र बहुव्रीहौ % समासे संश्रिते सति ॥ YSsi_13 ॥ वृत्त्य्-अर्थस्य नञ्-अर्थस्य $ न पदा1र्था1न्तरा1न्वयः & सत्य् अर्था1न्तर-सम्बन्धे % षष्ठी यस्ये7ति युज्यते ॥ YSsi_14 ॥ द्वितीय-वस्तु-nà1स्तित्वं $ न ब्रह्म न विशेषणम् & असत्त्वान् न ह्य् असद् ब्रह्म % भवेन् nà7पि विशेषणम् ॥ YSsi_15 ॥ तस्मात् प्रपञ्च-सद्-भावो $ nà7द्वैत-श्रुति-बाधितः & स्व-प्रमाण-बलात् सिद्धः % श्रुत्या cà7प्य् अनुमोदितः ॥ YSsi_16 ॥ तेना7द्वितीयं ब्रह्मे7ति $ श्रुतेर् अर्थो ऽयम् उच्यते & द्वितीय-गणना1योग्यो % nà8सीद् अस्ति भविष्यति ॥ YSsi_17 ॥ समो và9भ्यधिको và9स्य $ यो द्वितीयस् तु गुण्यते & यतो ऽस्य विभव-व्यूह- % कला-मात्रम् इदं जगत् ॥ YSsi_18 ॥ द्वितीय-वाग्-आस्पदतां $ प्रतिपद्येत तत्-कथम् & यथा चोल-नृपः सम्राड्- % अद्वितीयो ऽद्य भूतले ॥ YSsi_19 ॥ इति तत्-तुल्य-नृपति- $ निवारण-परं वचः & न तु तद्-भृत्य-तत्-पुत्र- % कलत्रा3दि-निषेधकम् ॥ YSsi_20 ॥ तथा सुरा1सुर-नर- $ ब्रह्म-ब्रह्मा1ण्ड-कोटयः & क्लेश-कर्म-विपाका3द्यैर् % अस्पृष्टस्या7खिले3शितुः ॥ YSsi_21 ॥ ज्ञाना3दि-षाण्गुण्य-निधेर् $ अचिन्त्य-विभवस्य ताः & विष्णोर् विभूति-महिम- % समुद्र-द्रप्स-विप्रषः ॥ YSsi_22 ॥ कः खल्व् अङ्गुलि-भङ्गेन $ समुद्रान् सप्त-सङ्ख्यया & गणयन् गणयेद् ऊर्मि- % फेन-बुद्बुद-विप्रुषः ॥ YSsi_23 ॥ यथै9क एव सविता $ न द्वितीयो नभः-स्थले & इत्य्-उक्त्या न हि सावित्रा % निषिध्यन्ते ऽत्र रश्मयः ॥ YSsi_24 ॥ यथा प्रधान-सङ्ख्येय- $ सङ्ख्यायां nai7व गण्यते & सङ्ख्या पृथक्-सती तत्र % सङ्ख्येया7न्य-पदार्थवत् ॥ YSsi_25 ॥ तथा पादो ऽस्य विश्वा भूतानि $ त्रि-पादस्या7मृतं दिवि & इति ब्रुवन् जगत् सर्वम् % इत्थम्-भावे न्यवेशयत् ॥ YSsi_26 ॥ तथा एतावान् अस्य महिमा $ ततो ज्यायस्तरो हि सः & यत्रा7न्यन् न विजानाति % स भूमो7d अरम् अन्तरम् \ कुरुते ऽस्य भयं व्यक्तम् # इत्य्-आदि-श्रुतयः पराः ॥ YSsi_27 ॥ मेरोर् ivà7णुर् यस्ये7दं $ ब्रह्मा1ण्डम् अखिलं जगत् & इत्य्-आदिकाः समस्तस्य % तद्-इत्थम्-भावता-पराः ॥ YSsi_28 ॥ वाच्-आरम्भण-मात्रं तु $ जगत् स्थावर-जङ्गमम् & विकार-जातं, कूट-स्थं % मूल-कारणम् एव सत् ॥ YSsi_29 ॥ अनन्यत् कारणात् कार्यं $ पावकाद् विस्फुलिङ्गवत् & मृत्तिका-लोह-बीजा3दि- % नाना-दृष्टान्त-विस्तरैः ॥ YSsi_30 ॥ नाशकद् दग्धम् अनलस् $ तृणं मज्जयितुं जलम् & न वायुश् चलितुं शक्तः % तच्-छक्त्या9प्य् आयनाद् ऋते ॥ YSsi_31 ॥ एक-प्रधान-विज्ञानाद् $ विज्ञातम् अखिलं भवेत् & इत्य्-आदि-वेद-वचन- % तन्-मूला3ptà3गमैर् अपि ॥ YSsi_32 ॥ ब्रह्मा3त्मना0त्म-लाभो ऽयं $ प्रपञ्चश् चिद्-अचिन्-मयः & इति प्रमीयते ब्राम्ही % विभूतिर् न निषिध्यते ॥ YSsi_33 ॥ तन्-निषेधे समस्त तस्य $ मिथ्यात्वाल् लोक-वेदयोः & व्यवहारास् तु लुप्येरन् % तथा स्याद् ब्रह्म-धीर् अपि ॥ YSsi_34 ॥ व्यावहारिक-सत्यत्वान् $ मृषात्वे ऽप्य् अविरुद्धता & प्रत्यक्षा3der iti मतं % प्राग् एव समदूदुषम् ॥ YSsi_35 ॥ अतश् co7पनिषञ्-जात- $ ब्रह्मा1द्वैत-धिया जगत् & न बाध्यते विभूतित्वाद् % ब्रह्मणश् ce7त्य्-अवस्थितम् ॥ YSsi_36 ॥ ननु सत्त्वे प्रपञ्चस्य $ nà7stã7ति प्रत्ययः कथम् & असत्त्वे वा कथं तस्मिन्न् % अस्तीति प्रत्ययो भवेत् ॥ YSsi_37 ॥ सद्-असत्त्वं तथै9कस्य $ विरुद्धत्वाद् असम्भवि & सद्-असत्-प्रत्यय-प्राप्त- % विरुद्ध-द्वन्द्व-सङ्गमे ॥ YSsi_38 ॥ तयोर् अन्यतरा1र्थस्य $ निश्चया1भाव-हेतुतः & सद्-असत्त्वं प्रपञ्चस्य % जैनास् तु प्रतिपेदिरे ॥ YSsi_39 ॥ सत्त्व-प्राप्तिं पुरस्कृत्य $ nà7stã7ति प्रत्ययो1दयात् & सदा सत्त्वं प्रपञ्चस्य % साङ्ख्यास् तु प्रतिपादिरे ॥ YSsi_40 ॥ सद्-असत्-प्रत्यय-प्राप्त- $ विरुद्ध-द्वन्द्व-सङ्कटे & विरोध-परिहारा1र्थं % सत्त्वा1सत्त्वा1ंश-भङ्गतः \ सद्-असद्भ्याम् अनिर्वाच्यं # प्रपञ्चं केचिद् ऊचिरे ॥ YSsi_41 ॥ सत्त्वा1सत्त्वे विभागेन $ देश-काला3दि-भेततः & घटा3der iti मन्वाना % व्यवस्थाम् अपरे जगुः ॥ YSsi_42 ॥ तद् एवं वादि-सम्मर्दात् $ संशये समुपस्थिते & निर्णयः क्रियते तत्र % मीमंसक-मतेन तु ॥ YSsi_43 ॥ घट-स्वरूपे nà1स्तित्वम् $ अस्तित्वं यद्य् अबूबुधत् & स्याद् एव युगपत्-सत्त्वम् % असत्त्वं च घता3दिषु ॥ YSsi_44 ॥ इदानीम् इदम् अत्रा7स्ति $ nà7stã7त्य्-एवं-विधा यतः & देश-काल-दशा1भेदाद् % अस्ति नास्ती7ति नो धियः ॥ YSsi_45 ॥ अतो देशा3दि-भेदेन $ सद्-असत्त्वं घटा3दिषु & व्यवस्थितं निरस्तत्वाद् % वादस्ये7ह न सम्भवः ॥ YSsi_46 ॥ ननु देशा3दि-सम्बन्धः $ सत evo7पपद्यते & न देश-काल-सम्बन्धाद् % असतः सत्त्वम् इष्यते ॥ YSsi_47 ॥ सम्बन्धो द्व्य्-आश्रयस् तस्मात् $ सतः सत्त्वं सदा भवेत् & असतः कारकैः सत्त्वं % जन्मने9त्य्-अतिदुर्घटम् ॥ YSsi_48 ॥ आद्य्-अन्तवान् प्रपञ्चो ऽतः $ सत्-कक्षा1न्तर्निवेश्यते & उक्तं च "आदाव् अन्ते च यन् nà7स्ति % nà7स्ति मध्ये ऽपि तत् तथा" \ अतो निश्चित-सद्-भावः # सदा सन्न् अभ्युपेयताम् ॥ YSsi_49 ॥ इति असतः सर्वदा9सत्त्वं $ जन्य-योगात् ख-पुष्पवत् & असत्त्वे न विशेषो ऽस्ति % प्राग्-अत्यन्ता1सतोर् इह ॥ YSsi_50 ॥ श्वेतकेतुम् उपादाय $ तत् त्वम् इत्य् अपि यच् छ्रुतम् & षष्ठ-प्रपाटके तस्य % कुतो मुख्या1र्थ-सम्भवः ॥ YSsi_51 ॥ कार्पण्य-शोक-दुःखा3र्तश् $ चेतनस् त्वं-पदो1दितः & सर्व-ज्ञस् सत्य-सङ्कल्पो % निस्सीम-सुख-सागरः \ तत्-पदा1र्थस् तयोर् ऐक्यं # तेजस् तिमिरवत् कथम् ॥ YSsi_52 ॥ त्वम्-अर्थ-स्थे तट-स्थे वा $ (तद्-अर्थ-स्थे विभेदके) & गुणे तत्-त्वं-पद-श्रुत्योर् % ऐकार्थ्यं दूर-वारितम् ॥ YSsi_53 ॥ अज्ञत्व-सर्व-वेदित्व- $ दुःखित्व-सुखिता4दिके & विशेषणे वा चिद्-धातोर् % अथ và9प्य् उपलक्षणे \ विरुद्ध-गुण-सङ्क्रान्तेर् # भेदः स्यात् त्वं-तद्-अर्थयोः ॥ YSsi_54 ॥ वाच्यै1क-देश-भङ्गेन $ चिद्-एक-व्यक्ति-निष्ठता & सो ऽयं गौर् इतिवत् तत्त्वं % पदयोर् इत्य् अपेशलम् ॥ YSsi_55 ॥ देश-काल-दशा-भेदाद् $ एकस्मिन्न् अपि धर्मिणि & विरुद्ध-द्वन्द्व-सङ्क्रान्तेः % सो ऽयं गौर् इति युज्यते ॥ YSsi_56 ॥ स्व-प्रकाशस्य चिद्-धातोर् $ विरुद्ध-द्वन्द्व-सङ्गतौ & न व्यवस्थापकं किञ्चिद् % देश-काल-दशा4दिके ॥ YSsi_57 ॥ निर्धूत-निखिल-द्वन्द्व- $ स्व-प्रकाशे चिद्-आत्मनि & द्वैता1नर्थ-भ्रमा1भावाच् % छास्त्रं निर्विषयं भवेत् ॥ YSsi_58 ॥ एतेन सत्य-कामत्व- $ जगत्-कारणता4दयः & मा(yo2पाधौ परे) 'ध्यस्ताः % शोक-मोहा3दयः पुनः ॥ YSsi_59 ॥ अविद्यो1पाधिके जीवे $ विनाशे ne7ति यन् मतम् & क्षुद्र-ब्रह्म-विदाम् एतन् % मतं प्राग् एव दूषितम् ॥ YSsi_60 ॥ चिद्-स्वरूपे विशिष्टे वा $ माया2विद्या4द्य्-उपाधयः & पूर्वस्मिन् सर्व-साअङ्कर्यं % पर-जीवा1विभागतः ॥ YSsi_61 ॥ उत्तरस्मिन्न् अपि तथा $ विशिष्टम् अपि चिद् यदि & चित्-स्वरूपं हि निर्भेदं % माया2विद्या4द्य्-उपाधिभिः \ विभिन्नम् इव विभ्रान्तं # विशिष्टं च ... (मतं तव) ॥ YSsi_62 ॥ तट-स्था1वस्थिता धर्माः $ स्वरूपं न स्पृशन्ति किम् & न हि दण्डि-शिरश्-छेदाद् % देवदत्तो न हिंसितः ॥ YSsi_63 ॥ अचिद्-अंश-व्यपोहेन $ चिद्-एक-परिशेषता & अतस् तत् त्वम् asã7त्य् आदेर् % अर्थे इत्य् अप्य् असुन्दरम् ॥ YSsi_64 ॥ अब्रह्मा1नात्मता2भावे $ प्रत्यक् चित् परिशिष्यते & तत्-त्वं-पद-द्वयं जीव- % पर-तादात्म्य-गोचरम् \ तन्-मुख्य-वृत्ति तादात्म्यम् # अपि वस्तु-द्वया3श्रयम् ॥ YSsi_65 ॥ भेदा1भेद-विकल्पस् तु $ यत् त्वया परिचोदितः & अभेदा1भेदिनो ऽसत्ये % बन्धे सति निरर्थकः ॥ YSsi_66 ॥ अभेदो भेद-मर्दी तु $ svà3श्रयी-भूत-वस्तुनोः & भेदः परस्परा1नात्म्यं % भावानाम् एवम् एतयोः ॥ YSsi_67 ॥ स्वरूपम् अभ्युपेत्यै7व $ भेदा1भेद-विकल्पयोः & (बाधनं) तेन वाग्-अबाधा % विरोधेन निगृह्यसे ॥ YSsi_68 ॥ भिन्ना1भिन्नत्व-सम्बन्ध- $ सद्-असत्त्व-विकल्पनम् & प्रत्यक्षा1नुभवा1पारतं % केवलं कण्ठ-शोषणम् ॥ YSsi_69 ॥ नीले नील-मतिर् यादृग्- $ उत्पले नील-धीर् हि सा & नीलम् उत्पलम् eve7दम् % इति साक्षाच्-चकास्ति नः ॥ YSsi_70 ॥ यथा विदित-संयोग- $ सम्बन्धे ऽप्य् अक्ष-गोचरे & भेदा1भेदा3दि-दुस्तर्क- % विकल्पा3धान-विभ्रमः ॥ YSsi_71 ॥ तद्वत् तादात्म्य-सम्बन्धे $ श्रुति-प्रत्यक्ष-मूलके & श्रुति-दण्डेन दुस्तर्क- % विकल्प-भ्रम-वारणम् ॥ YSsi_72 ॥ निर्दोषा9पौरुषेयी च $ श्रुतिर् अत्यर्थम् आदरात् & असकृत्-तत्-त्वम् इत्य् आह % तादात्म्यं ब्रह्म-जीवयोः ॥ YSsi_73 ॥ ब्रह्मा3नन्द-ह्रदा1न्तःस्थोः $ मुक्ता3त्मा सुखम् एधते & फले च फलिनो ऽभावान् % मोक्षस्या7पुरुषा1र्थता \ एक-शेषे हि चिद्-धातोः # कस्य मोक्षः फलं भवेत् ॥ YSsi_74 ॥ किञ् च प्रपञ्च-रूपेण $ का नु संविद् विवर्तते & न तावद् घट-धीस् तस्याम् % असत्याम् अपि दर्शनात् ॥ YSsi_75 ॥ न हि तस्याम् अजातायां $ नष्टायां và9खिलं जगत् & nà7stã7ति शक्यते वक्तुम् % उक्तौ प्रत्यक्ष-बधनात् \ nà7प्य् अन्य-संवित् तन्-नाशे # 'प्य् अन्येषाम् उपलम्भनात् ॥ YSsi_76 ॥ ननु संविद्-अभिन्नै9का $ न तस्याम् अस्ति भेद-धीः & घटा3दयो हि भिद्यन्ते % न तु सा चित् प्रकाशनात् ॥ YSsi_77 ॥ घट-धीः पट-संवित्ति- $ समये nà7वभाति चेत् & nai7वं, घटो हि nà8भाति % सा स्फुरत्य् एव तु स्फुटम् ॥ YSsi_78 ॥ घट-व्यावृत्त-संवित्तिर् $ अथ न स्फुरती7ति चेत् & तद्-व्यावृत्ति-पदेना7पि % किं sai9vo7ktà9थ ve9तरत् \ sai9व चेद् भासते ऽन्यच् चेन् # न ब्रूहस् तस्य भासनम् ॥ YSsi_79 ॥ किञ् cà7स्याः स्व-प्रकाशाया $ नीरूपाया न हि स्वतः & ऋते विषय-नानात्वान् % नानात्वा1वग्रह-भ्रमः ॥ YSsi_80 ॥ न वस्तु वस्तु-धर्मो वा $ न प्रत्यक्षो न लौकिकः & घटा3दि-वेद्य-भेदो ऽपि % केवलं भ्रम-लक्षणः ॥ YSsi_81 ॥ यदा, तदा तद्-आयतो $ धी-भेदा1वग्रहो1दयः & कुतः, कुतस्तरां तस्य % परमा1र्थत्व-सम्बन्धः ॥ YSsi_82 ॥ किञ् च स्वयं-प्रकाशस्य $ स्वतो वा परतो ऽपि वा & प्राग्-अभावा3दि-सिद्धिः स्यात्, % स्वतस् तावन् न युज्यते ॥ YSsi_83 ॥ स्वस्मिन् सति विरुद्धत्वाद् $ अभावस्या7नवस्थितेः & स्व-निमित्त-प्रकाशस्य % स्वस्या7भावे ऽप्य् असम्भवात् \ अनन्य-गोचरत्वेन # चितो न परतो ऽपि च ॥ YSsi_84 ॥ किञ् च वेद्यस्य भेदा3der $ na cid-dharmatva-सम्भवः & रूपा3दिवत्, अतः संविद्- % अद्वितीया स्वयं-प्रभा ॥ YSsi_85 ॥ अतस् तद्-भेदम् आश्रित्य $ यद्-विलक्षणा3दि-जल्पितम् & तद्-अविद्या+विलासो ऽयम् % इति ब्रह्म-विदो विदुः ॥ YSsi_86 ॥ हन्त ब्रह्मो1पदेशो ऽयं $ श्रद्दधानेषु शोभते & वयम् अश्रद्दधानाः सो % ये युक्तिं प्रार्थयामहे ॥ YSsi_87 ॥ प्रतिप्रमातृ-विषयं $ परस्पर-विलक्षणाः & अपरोक्षं प्रकाशन्ते % सुख-दुःखा3दिवद् धियः ॥ YSsi_88 ॥ सम्बन्धि-व्यङ्ग्य-भेदस्य $ संयोगे1च्छा4दिकस्य नः & न हि भेदः स्वतो nà7स्ति % nà7प्रत्यक्षश् च संअतः ॥ YSsi_89 ॥ यदि सर्व-गता नित्या $ संविद् evà9भ्युपेयते & ततः सर्वं सदा भायात्, % न वा किञ्चित् कदाचन ॥ YSsi_90 ॥ तदानीं न हि वेद्यस्य $ सन्न्निधी1तर-कारिता & व्यवस्था घटते, वित्तेर् % व्योमवद् वैभवा3श्रयात् ॥ YSsi_91 ॥ nà7पि कारण-भेदेन. $ नित्यायास् तद्-अभावतः & न च स्वरूप-नानात्वात्, % तद् एकत्व-परिग्रहात् ॥ YSsi_92 ॥ ततश् च बधिरा1न्धा3देः $ शब्दा3दि-ग्रहणं भवेत् & गुरु-शिष्या3दि-भेदश् च % निर्निमित्तः प्रसज्यते ॥ YSsi_93 ॥ ननु नः संविदो भिन्नं $ सर्वं नाम न किञ्चन & अतः सर्वं सदा भायाद् % इत्य्-अकण्डे ऽनुयुज्यते ॥ YSsi_94 ॥ इदम् आख्याहि भो किं नु $ नीला3दिर् न प्रकाशते & प्रकाशमानो नीला1दिः % संविदो वा न भिद्यते ॥ YSsi_95 ॥ आदौ प्रतीति-सुभगो $ निवाहो लोक-वेदयोः & यतः पद-पदार्था3दि % न किञ्चिद् अवभासते ॥ YSsi_96 ॥ द्वितीये संविदो ऽद्वैतं $ व्याहन्येत समीहितम् & यद्य् अयं विविधा3कार- % प्रपञ्चः संविद्-आत्मकः \ sà9पि संवित् तद् आत्मे9ति # यतो नाना प्रसज्यते ॥ YSsi_97 ॥ न cà7विद्या-विलासत्वाद् $ भेदा1भेदा1निरूपणा & सा हि न्याया1नल-स्पृष्टा % जातुषा9भरणायते ॥ YSsi_98 ॥ तथा हि यद्य् अविद्ये9यं $ विद्या2भावा3त्मिके9ष्यते & निरुपाख्य-स्वभावत्वात् % सा न किञ्चिन् नियच्छति ॥ YSsi_99 ॥ अर्था1न्तरम् अविद्या चेत् $ साध्वी भेदा1निरूपणा & अर्था1नर्था1न्तरत्वा3दि- % विकल्पो ऽस्या न युज्यते \ विद्यातो ऽर्था1न्तरं cà7साव् # इति सुव्याहृतं वचः ॥ YSsi_100 ॥ अथा7र्था1न्तर-भावो ऽपि $ तस्यास् ते भ्रान्ति-कल्पितः & हन्तै7वं सत्य् अविद्यै9व % विद्या स्यात् परमा1र्थतः ॥ YSsi_101 ॥ किञ् च शुद्धा1जडा संवित्, $ अविद्ये9यं तु ne8सृशी & तत् केन हेतुना se9यम् % अन्यै9व न निरूप्यते ॥ YSsi_102 ॥ अपि ce7यम् अविद्या ते $ यद्-अभावा3दि-रूपिणी & सा विद्या किं नु संवित्तिर् % वेद्यं वा वेदिता9थ वा ॥ YSsi_103 ॥ वेद्यत्वे वेदितृत्वे च $ nà7स्यास् ताभ्यां निवर्तनम् & न हि ज्ञानाद् ऋते ऽज्ञानम् % अन्यतस् ते निवर्तते \ संविद् eve7ति चेत् तस्या # ननु भवाद् असम्भवः ॥ YSsi_104 ॥ किञ्चे7यं तद्-विरुद्धा वा, $ न तस्याः kvà7पि सम्भवः & यतो ऽखिलं जगद्-व्याप्तं % विद्ययै9và7द्वितीयया ॥ YSsi_105 ॥ अभावो ऽन्यो विरुद्धो वा $ संविदो ऽपि यद् ईष्यते & तदानीं संविद् अद्वैत- % प्रतिज्ञां दूरतस् त्यज ॥ YSsi_106 ॥ किञ् cà7सौ कस्य? जीवस्य, $ को जीवो यस्य se9ति चेत् & नन्व् एवम् असमाधानम् % अन्योन्या3श्रयणं भवेत् ॥ YSsi_107 ॥ न तु जीवाद् अविद्या स्यात्, $ न च जीवस् तया विना & न वीजा1ङ्कुर-तुल्यत्वं % जीवो1त्पत्तेर् अयोगतः ॥ YSsi_108 ॥ ब्रह्मणश् चेन् न सर्व-ज्ञं $ कथं तद् बंभ्रमी7ति ते(भोः) & अविद्या-कृत-देहा3त्म- % प्रत्यया1धीनता न ते \ ब्रह्म-सर्व-ज्ञ-भावस्य, # तत्-स्वाभाविकता-श्रुतेः ॥ YSsi_109 ॥ भेदा1वभास-गभत्वाद् $ अथ सर्व-ज्ञता मृषा & तत evà7मृषा कस्मान् % न स्वाच् छब्दा1न्तरा3दिवत् ॥ YSsi_110 ॥ यथा शब्दा1न्तरा1भ्यास- $ सञ्ख्या4द्याः शास्त्र-भेदकाः & भेदा1वभास-गर्भाश् च % यथा2र्थाः, तादृशी न किम् ॥ YSsi_111 ॥ सर्व-ज्ञे नित्य-मुक्ते ऽपि $ यद्य् अज्ञानस्य सम्भवः & तेजसी9व तमस् तस्मान् % न निवर्तेत केनचित् ॥ YSsi_112 ॥ सर्व-ज्ञत्वा3दि-वचन- $ प्रामाण्यं व्यावहारिकम् & तात्त्विकं तु प्रमाणत्वम् % अद्वैत-वचसाम् इति \ नियामकं न पश्यामो # निर्बन्धात् तावकाद् ऋते ॥ YSsi_113 ॥ आश्रय-प्रतियोगित्वे $ परस्पर-विरोधिनी & कथं vai9क-रसं ब्रह्म % सद् इति प्रतिपद्यते ॥ YSsi_114 ॥ प्रत्यक्त्वेना8श्रयो ब्रह्म- $ रूपेण प्रतियोगि चेत् & रूप-भेदः कृतस्य 'यं % यद्य् अविद्या-प्रसाद-जः \ ननु sà9पि तद्-आयत्ते9त्य् # अन्योन्या3श्रयणं पुनः ॥ YSsi_115 ॥ अवस्तुत्वाद् अविद्यायाः $ ...(ne7दं तद्-रूपणं यदि) & वस्तुनो दूषणत्वेन % त्वया kve7दं निरीक्षितम् ॥ YSsi_116 ॥ (स्व-साध्यस्य पुरस्काराद्) $ दोषो ऽन्योन्य-समाश्रयः & न वस्तुत्वाद् अवस्तुत्वाद् % इत्य् अतो ne7दम् उत्तरम् ॥ YSsi_117 ॥ किञ्चा7विद्या न चेत् ... (वस्तु $ व्यवहर्यं कथं भवेत्) & (न cà7सद्-व्योम)पुष्पा3दि- % व्यवहारवद् इष्यते ॥ YSsi_118 ॥ nà7प्य् अवस्त्व् इति चो(क्तौ तु $ वस्तुत्वं सिध्यति ध्रुवम्) & (निषिध्यते) समस्तेन % नञा वस्त्व् इति चेन् (मतम्) ॥ YSsi_119 ॥ समस्तेन नञा वस्तु $ प्रथमं यन्-निषिध्यते & प्रतिप्रसूतं व्यस्तेन % पुनस् तद् इति वस्तुता ॥ YSsi_120 ॥ अतो न वस्तु ना(वस्तु $ न सद्-वच्यं न cà7प्य् असत्) & (भेदो) न कश् चकास्ती7ति % (विवक्षीर् मा) स्म जातु-चित् ॥ YSsi_121 ॥ किञ्च प्रपञ्च-निर्वाह- $ जननी ye9यम् आश्रिता & अविद्या सा किम् एकै7व % nai7का वा तद् इदं वद \ तद्-आश्रयश् च संसारी # तथै9को nai7क एव वा ॥ YSsi_122 ॥ सा चेद् एका, ततस् sai9का $ शुकस्य ब्रह्म-विद्यया & पूर्वम् एव निरस्ते9ति % व्यर्थस् ते मुक्तये श्रमः ॥ YSsi_123 ॥ स्यान् मतं nai7व ते सन्ति $ वामदेव-शुका3दयः & यद्-विद्यया निरस्तत्वान् % nà7dyà7विद्ये9ति चोद्यते ॥ YSsi_124 ॥ मुक्ता1मुक्ता3दि-भेदो हि $ कल्पितो मद्-अविद्यया & दृश्यत्वान् मामक-स्वप्न- % दृश्य-भेद-प्रपञ्चवत् ॥ YSsi_125 ॥ यत् पुनर् ब्रह्म-विद्यातस् $ तेषां मुक्तिर् अभूद् इति & वाक्यं तत्-स्वाप्न-मुक्त्य्-उक्ति- % युक्त्या प्रत्यूह्यताम् इति ॥ YSsi_126 ॥ नन्व् ईदृशा1नुमानेन $ svà1विद्या-परिकल्पितम् & प्रपञ्चं साधयत्य् अन्यः % कथं प्रत्य् उच्यते त्वया ॥ YSsi_127 ॥ त्वद् अविद्या-निमित्तत्वे $ यो हेतुस् ते विवक्षितः & स एव हेतुस् तस्या7पि % भवेत् सर-ज्ञ-सिद्धिवत् ॥ YSsi_128 ॥ इत्य् अन्योन्य-विरुद्धो1क्ति- $ व्याहते भवतां मते & मुखम् अस्ती7ति यत् किञ्चित् % प्रलपन्न् इव लक्ष्यसे ॥ YSsi_129 ॥ यथा च स्वाप्न-मुक्त्य्-उक्ति- $ सदृशी तद्-विमुक्ति-भीः & तथै9व भवतो 'pã7ति % व्यर्थो मोक्षाय ते श्रमः ॥ YSsi_130 ॥ यथा तेषाम् अभूतै7व $ पुरस्ताद् आत्म-वुद्यया & मुक्तिर् भूतो9च्यते तद्वत् % परस्ताद् आत्म-विद्यया ॥ YSsi_131 ॥ अभाविन्य् एव सा मिथ्या $ भाविनी7त्य् अपदिश्यताम् & सन्ति च स्वप्न-दृष्टानि % दृष्टान्त-वचनानि ते ॥ YSsi_132 ॥ ननु ne7दम् अनिष्टं मे $ यन् मुक्तिर् न भविष्यति & आत्मनो नित्य-मुक्तत्वान् % नित्य-सिद्धै9व सा यतः ॥ YSsi_133 ॥ तद् इदं शान्ति-कर्मा3दौ $ वेताल-वाहनं भवेत् & येनै7वं सुतरां व्यर्थो % ब्रह्म-विद्या2र्जन-श्रमः ॥ YSsi_134 ॥ अविद्या-प्रतिबद्धत्वाद् $ अथ सा नित्य-सत्य् अपि & असती7ve7ति तद्-व्यक्तिर् % विद्या-फलम् उपेयते ॥ YSsi_135 ॥ हस्त-स्थम् एव हेमा3दि $ विस्मृतं मृग्यते यथा & यथा तद् एव हस्त-स्थम् % अवगम्यो7पशाम्यति ॥ YSsi_136 ॥ तथै9व नित्य-सिद्धा3त्म- $ स्वरूपा1नवबोधतः & संसारिणस् तथा-भावो % व्यज्यते ब्रह्म-विद्यया ॥ YSsi_137 ॥ हन्त ke9यम् अभिव्यक्तिर् $ या विद्या-फलम् इष्यते & स्व-प्रकाशस्य चिद्-छातोर् % या स्वरूप-पदे स्थिता ॥ YSsi_138 ॥ संवित् किं sai9व किं và9हं $ ब्रह्मा7stã7tã7ति कीदृशी & यदि स्वरूप-संवित् सा, % नित्यै9ve7ति न तत्-प्झलम् ॥ YSsi_139 ॥ अथ ब्रह्मा7हम् अस्मी7ति $ संवित्तिर् व्यक्तिर् इष्यते & ननु ते ब्रह्म-विद्या सा % sai9व तस्याः फलं कथम् ॥ YSsi_140 ॥ किञ् च सा तत् त्वम् अस्य् आदि- $ वाक्य-जन्या भवन् मते & उत्पत्तिमत्य् अनित्ये9ति % मुक्तस्या7पि भयं भवेत् ॥ YSsi_141 ॥ अपि च व्यवहार-ज्ञाः $ सति पुष्कल-कारेण & कार्यं न जायते येन % तम् आहुः प्रतिबन्धकम् ॥ YSsi_142 ॥ इह किं तद् यद् उत्पत्तुम् $ उपक्रान्तं स्व-हेतुतः & अविद्या-प्रतिबद्धत्वाद् % उत्पत्तिं न प्रपद्यते ॥ YSsi_143 ॥ न मुक्तिर् नित्य-सिद्धत्वात्, $ न ब्रह्मा7smã7ति धीर् अपि & न हि ब्रह्मा9हम् अस्मी7ति % संवित्-पुष्कल-कारणम् \ संसारिणस् तदा9stã7ति # कथं सा प्रतिबध्यते ॥ YSsi_144 ॥ यतः सा कारणा1भावाद् $ इदानीं no7पजायते & न पुनः प्रतिबद्धत्वाद् % अस्थाने तेन तद्-वचः ॥ YSsi_145 ॥ किञ् cai7को जीव इत्य् एतद् $ वस्तु-स्थित्या न युज्यते & अविद्या-तत्-समाश्लेष- % जीवत्वा3दि मृषा हि ते ॥ YSsi_146 ॥ प्रातिभासिकम् एकत्वं $ प्रतिभास-पराहतम् & यतो नः प्रतिभासन्ते % संसरन्तः सहस्रशः ॥ YSsi_147 ॥ à-संसर-समुच्छेदं $ व्यवहाराश् च तत्कृताः & अबाधिताः प्रतीयन्ते % स्वप्न-वृत्ति-विलक्षणाः ॥ YSsi_148 ॥ तेन यौक्तिकम् एकत्वम् $ अपि युक्ति-पराहतम् & प्रवृत्ति-भेदा1नुमिता % विरुद्ध-मिति-वृत्तयः \ तत्-तत्-svà3त्मवद् अन्ये ऽपि # देहिनो ऽशक्य-निह्नवाः ॥ YSsi_149 ॥ यथा9नुमेयाद् वह्न्य्-आदेर् $ a(à)नुमाना -विलक्षणाः & प्रत्यक्षं ते (क्ष्यन्ते) तथा9न्येभ्यो % जीवेभ्यो न पृथक् कथम् ॥ YSsi_150 ॥ न चेच् चेष्टा-विशेषेण $ परो बोद्धा9नुमीयते & व्यवहारो ऽवलुप्येत % सर्वो लौकिक-वैदिकः ॥ YSsi_151 ॥ न cau8पाधिक-भेदेन $ मेय-मातृ-विभाग-धीः & स्व-शरीरे ऽपि तत्-प्राप्तेः % शिरः-पाण्य्-आदि-भेदतः ॥ YSsi_152 ॥ यथा तत्र शिरः-पाणि- $ पादा3दौ वेदनो2दये & अनुसन्धानमेकत्वे, % तथा सर्वत्र ते भवेत् ॥ YSsi_153 ॥ प्रायणाम् नरक-क्लेशात् $ प्रसूति-व्यसनाद् अपि & चिरा1तिवृत्ताः प्राग्-जन्म- % भोगा न स्मृति-गोचराः ॥ YSsi_154 ॥ युगपज्-जायमानेषु $ (सुख-दुःखा3दिषु स्फुटः) & आश्रया1सङ्करस् तत्र % कथम् ऐकार्थ्य-विभ्रमः ॥ YSsi_155 ॥ न च प्रातिस्विका1विद्या- $ कल्पित-स्व-स्व-दृश्यकैः & जीवैर् अनेकैर् अप्य् एषा % लोक-यात्रो9पपद्यते ॥ YSsi_156 ॥ पर-वर्ता9नभिज्ञास् ते $ स्व-स्व-स्वप्नै1क-दर्शिनः & कथं प्रवर्तयेयुस् तां % सङ्गा3द्य्-एक-निबन्धनाम् ॥ YSsi_157 ॥ किङ् च स्वयं-प्रकाशत्व- $ विभुत्वै1कत्व-नित्यताः & त्वद्-अभ्युपेता बाधेरन् % संविदस् ते ऽद्वितीयताम् ॥ YSsi_158 ॥ संविद् एव न ते धर्माः, $ सिद्धायाम् अपि संविदि & विवाद-दर्शनात् तेषु; % तर्द्रूपाणां च भेदतः ॥ YSsi_159 ॥ न च ते भ्रान्ति-सिद्धास् ते $ येना7द्वैता1विरोधिनः & तत्त्वा3वेदक-वेदान्त- % वाक्य-सिद्धा हि ते गुणाः ॥ YSsi_160 ॥ आनन्द-स्व-प्रकाशत्व- $ नित्यत्व-महिमा3द्य् अथ & ब्रह्म-स्वरूपम् eve7ष्टं, % तत्रा7pã7दं विविच्यताम् ॥ YSsi_161 ॥ ब्रह्मे7ति यावन् निर्दिष्टं $ तन्-मात्रं किं सुखा3दयः & अथ वा तस्य ते, यद् वा % त एव ब्रह्म-संज्ञिनः ॥ YSsi_162 ॥ आद्ये तत्-तत्-पदा3म्नान- $ वैयर्थ्यं वेद-लोकयोः & पूर्वो1क्त-नीत्या भेदश् च, % जगज्-जन्मा3दि-कारणम् ॥ YSsi_163 ॥ अभ्युपेत्यै7व हि ब्रह्म $ विवादास् तेषु वदिनाम् & द्वितीये sai9व तैर् एव % ब्रह्मणः स-द्वितीयता ॥ YSsi_164 ॥ तृतीये ब्रह्म भिद्येत $ तन्-मात्रत्वात् पदे पदे & तत्-समूहो ऽथ वा ब्रह्म % तरु-वृन्द-वना3दिवत् ॥ YSsi_165 ॥ प्रकर्षश् च प्रकाशश् च $ भिन्नाव् evà7र्क-वर्तिनौ & तेन न kvà7पि वाक्या1र्थो % विभागो ऽस्ति निदर्शनम् ॥ YSsi_166 ॥ जाड्य-दुःखा3द्य्-अपोहेन $ यद्य् एकत्रै7व वर्तिता & ज्ञना3नन्दा3दि-शब्दानां % न सतस् स-द्वितीयता ॥ YSsi_167 ॥ अपोहाः किं न सन्त्य् एव, $ सन्तो वा, no7भये ऽपि वा & सत्त्वे सत् स-द्वितीयं स्याज् % जडा3द्य्-आत्मकते9तरे (ता परे) ॥ YSsi_168 ॥ सद्-असद्-व्यतिरेको1क्तिः $ पूर्वम् एव पराकृता & तथात्वे च घटा3दिभ्यो % ब्रह्मा7पि न विशिष्यते ॥ YSsi_169 ॥ किञ् cà7पोह्य-जडत्वा3दि- $ विरुद्धा1र्था1सामर्पणे & nai7व तत्-तद्-अपोह्यते % तद्-ekà1र्थैः पदैर् इव ॥ YSsi_170 ॥ प्रतियोगिनि दृश्ये तु $ या भावा1न्तर-मात्र-धीः & sai9và7भाव itã7hà7पि % सद्भिस् ते स-द्वितीयता ॥ YSsi_171 ॥ भूत-भौतिक-भेदानां $ सद्-असद्-व्यतिर्रेकिता & कुतो ऽवसीयते किं नु % प्रत्यक्षा1der utà8गमात् ॥ YSsi_172 ॥ प्रत्यक्षा3दीनि मानानि $ स्वं स्वम् अर्थं यथा-यथम् & व्यवच्छिन्दन्ति जायन्त % इति यावत् स्व-साक्षिकम् ॥ YSsi_173 ॥ यथा9ग्रतः स्थिते नीले $ नीलिमान्य-कथा न, धीः & ekà3कारा, न हि तया % स्फटिके धवले मतिः ॥ YSsi_174 ॥ क्षीरे मधुर-धीर् यदृक्, $ nai7व निम्ब-कषाय-धीः & व्यवहाराश् च नियतः % सर्वे लौकिक-वैदिकाः ॥ YSsi_175 ॥ सत्यं प्रतीतिर् असत्य् अस्या $ मूलं nà7stã7ति चेन् न तत् & सा चेद् अस्ति तस्या मूलं % कल्प्यतां कार्य-भूतया ॥ YSsi_176 ॥ कॢपं ce7न्द्रिय-लिङ्गा3दि $ तद्-भावा1नुविधानतः & यौगपद्य-क्रमा1योगा3द्य्- % अवच्छेद-विधानयोः ॥ YSsi_177 ॥ ऐक्या1योगाच् च भेदो न $ प्रत्यक्ष इति यो भ्रमः & भेदे1तरेतरा1भाव- % विवेका1ग्रहणेन सः ॥ YSsi_178 ॥ स्वरूपम् एव भावाबां $ प्रत्यक्षेण परिशुरत् & भेद-व्याहार-हेतुः स्यात् % प्रतियोगि-व्यपेक्षया ॥ YSsi_179 ॥ यथा तन्-मात्र-धीर् नाना- $ नास्ति-व्याहार-साधनी & ह्लस्व-दीर्घत्व-भेदा वा % यथै9कत्र षड्-अङ्गुले ॥ YSsi_180 ॥ एवं व्यवस्थिता1नेक- $ प्रकारा3कारवत्तया & प्रत्यक्षस्य प्रपञ्चस्य % तद्-भावो ऽशक्य-निह्नवः ॥ YSsi_181 ॥ आगमः कार्य-निष्ठत्वाद् $ ईदृशे ऽर्थे न तु प्रमा & प्रामाण्ये ऽप्य् अन्वया1योग्य- % पदा1र्थत्वान् न बोधकः ॥ YSsi_182 ॥ nà7सत् प्रतीतेः, बाधाच् च $ न सद् इत्य् अपि यन् न तत् & प्रतीतेर् एव सत् किं न % बाधान् nà7सत् कुतो जगत् ? \ तस्माद् अविद्ययै9ve7यम् # अविद्या भवता0श्रिता ॥ YSsi_183 ॥ किञ् च भेद-प्रपञ्चस्य $ धर्मो मिथ्यात्व-लक्षणः & मिथ्या वा परमा1र्थो वा % nà7द्यः कल्पो ऽयम् अञ्जसा ॥ YSsi_184 ॥ तन्-मिथ्यात्वे प्रपञ्चस्य $ सत्यत्वं दुरपह्नवम् & पारमार्थ्ये ऽपि तेनै7व % तवा7द्वैतं विहन्यते ॥ YSsi_185 ॥ सर्वाण्य् एव प्रमाणानि $ स्वं स्वम् अर्थं यथो2दितम् & असतो ऽर्था1न्तरेभ्यश् च % व्यवच्छिन्दन्ति भान्ति नः ॥ YSsi_183 ॥ तथा hã7ह घटो ऽस्ती7ति $ ye9यं धीर् उपजायते & सा तदा तस्य nà7भावं % पटत्वं và9नुमन्यते ॥ YSsi_187 ॥ नन्व् अस्ती7ति यद् उक्तं किं $ तन्-मात्रं घट इत्य् अपि & अर्था1न्तरं वा, तन्-मात्रे % सद्-अद्वैतं प्रसज्यते \ अर्था1न्तरत्वे सिद्धं तत् # सद्-असद्भ्यां विलक्षणम् ॥ YSsi_188 ॥ यद्य् एवम् अस्ति ब्रह्मेति $ ब्रह्मौपनिषदं मतम् & घटवत् सद्-असत्त्वाभ्याम् % अनिर्वाच्यं तवा8पतेत् ॥ YSsi_189 ॥ आनन्द-सत्य-ज्ञाना3दि- $ निर्देशैर् एव वैदिकैः & ब्रह्मणो ऽप्य् अतथा-भावस् % त्वयै9vai7वं समर्थितः ॥ YSsi_190 ॥ सद्-असद्-व्यतिरेको1क्तिः $ प्रपञ्चस्य च हीयते & यद् यथा किञ्चिद् उच्येत % तत्-सर्वस्य तथा भवेत् ॥ YSsi_191 ॥ तस्माद् अस्ती7ति संवित्तिर् $ जायमाना घटा3दिषु & तत्-तत्-पदा1र्थ-संस्थान- % पारमार्थ्या1वबोधिनी ॥ YSsi_192 ॥ सजातीय-विजातीय- $ व्यवच्छेद-निबन्धनैः & स्वैः स्वैर् व्यवस्थितै रूपैः % पदा1र्थानां तु या स्थितिः \ सा सत्ता न स्व-तन्त्रा9न्या # तत्रा7द्वैत-कथा कथम् ॥ YSsi_193 ॥ न च नाना-विधा3कार- $ प्रतीतिः शक्य-निह्नवा & न वेद्यं वित्ति-धर्मः स्याद् % इति यत्-प्राग्-उदीरितम् ॥ YSsi_194 ॥ तेना7पि साधितं किञ्चित् $ संविदो ऽस्ति न वा त्वया & अस्ति चेत् पक्ष-पातः स्यान् % न चेत् ते विफलः श्रमः ॥ YSsi_195 ॥ अतः स्व-रस-विस्पष्ट- $ दृष्टभेदास् तु संविदः & (यथा2वस्थायिभिर् बाह्यै)r % nai7क्यं यान्ति घटा3दिभिः ॥ YSsi_196 ॥ सहो1पलम्भ-नियमो $ न खल्व् एकै1क-संविदा & न चेद् अस्ति स-सामान्यं % सर्वं संवेदना3स्पदम् ॥ YSsi_197 ॥ सहो1पलम्भ-नियमान् $ nà7न्यो ऽर्थः संविदो भवेत् & यद् एतद् अपरा1धीन- % स्व-प्रकाशं तद् एव हि \ स्वयम्-प्रकाशता-शब्दम् # इति बृद्धाः प्रचक्षते ॥ YSsi_198 ॥ यस्मिन्न् अभासमाने ऽपि $ यो नामा7र्थो न भासते & nà7साव् अर्था1न्तरस् तस्मान् % मिथ्ये9न्दुर् इव चन्द्रतः ॥ YSsi_199 ॥ अभासमाने विज्ञाने $ न cà8tmà1र्था1वभासनम् & इति संविद्-विवर्तत्वं % प्रपञ्चः स्फुटम् अञ्चति ॥ YSsi_200 ॥ ***** (mai9वं स्मार्थान् परिभवः) $ प्रत्यक्षेण बलीयसा & संरक्ष्यमाण-भेदास् ते % nà7नुमाना1नुवर्तिनः ॥ YSsi_201 ॥ तथा hã7दम् अहं वेद्मी7त्य् $ अन्योन्या1नात्मना स्फुटम् & त्रयं साक्षाच् चकास्ती7ति % सर्वेषाम् अत्म-साक्षिकम् ॥ YSsi_202 ॥ प्रत्यक्ष-प्रतिपक्षं च $ nà7नुमानं प्रवर्तते & न हि वह्नेर् अनुष्णत्वं % द्रव्यत्वाद् अनुमीयते ॥ YSsi_203 ॥ किञ् च हेतुर् विरुद्धो ऽयं $ सह-भावो द्वयोर् यतः & तवा7पि न हि संवितिः % svà3त्मना सह भासते ॥ YSsi_204 ॥ नीला3द्य्-उपप्लवा1पेत- $ स्वच्छ-चिन्-मात्र-सन्ततिः & स्वापा3दौ भासते, nai7वम् % अर्थः संवेदनात् पृथक् \ तेन संवेदनं सत्यं # अंवेद्यो ऽर्थस् त्व् असन्न् इति ॥ YSsi_205 ॥ तद् एतद् अपरामृष्ट- $ स्व-वाग्-बाधस्य जल्पितम् & aho1पलम्भ-नियमो % येनै7वं सति हीयते ॥ YSsi_206 ॥ यस्माद् ऋते यद् आभाति $ भाति (त)स्माद् ऋते ऽपि तत् & घटाद् ऋते ऽपि निर्भातः % पटाद् इव घटः स्वयम् ॥ YSsi_207 ॥