Yamuna: Isvarasiddhi

Input by Sadanori ISHITOBI


PLAIN TEXT VERSION





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







tatra kasyacid ekasya vaśe viśvaṃ pravartate |
iti sādhayituṃ pūrvaṃ pūrvapakṣaṃ pracakṣmahe || YIs_1 ||

tatra mīmāṃsakāḥ prāhuḥ nāyaṃ sarvārthadarśanaśaktisampannaḥ puruṣo 'bhyupagamam arhati, atipatitasakalasādhakapramāṇasambhāvanābhūmitvāt sphuṭavividhabādhakatvāc ca / tathā hi asya pratyakṣam anyad vā sādhakaṃ bhavet ? pratyakṣam api laukikaṃ yaugikaṃ vā ?

vyavasthitamitasvārthaṃ na tāvad iha laukikam |
sādhanaṃ tena sarvārthatajjñānāder asiddhitaḥ || YIs_2 ||

sarvārthadarśanaśaktiśālinam avagamayatā hi deśakālasvabhāvaviprakarṣavyavadhānajuṣaḥ sarva evārthās darśanaṃ śaktiś ca gocarayitavyāni / na ca vidyamānendriyasannikarṣayogyakatipayaviṣayaniyatavṛtter laukikapratyakṣasya niravadhir ayaṃ mahimā saṃbhāvanābhūmir iti katham iva tad iha sādhanam iti manyemahi /

nāpi yogipratyakṣam asya sādhakam; yataḥ

pratyakṣatve tad apy evaṃ vidyamānaikagocaram |
bhūtādigocaraṃ naiva pratyakṣaṃ pratibhādivat || YIs_3 ||

tat khalu yogivijñānam aindriyakaṃ na vā ? aindriyakam api bahirindriyasambhavam āntarakaraṇajanitaṃ vā ? bahirindriyāṇi tāvat samadhigatanijaviṣayasannikarṣasahakārīṇi tadgocarajñānajananānīti jagati viditam / ato na rasanādibhir ajātātivṛttavyavahitādisakalaviṣayavedanaprasaṅgaḥ / na cāvidyamānair ajātādibhiḥ saṃbhavati sannikarṣaḥ; tasya hy āśrayatvād āśrayābhāve tadasambhavāt / ato 'pekṣito 'rthasannikarṣaḥ / sahakārivirahe katham indriyāṇy atītādiviṣayasākṣātkārāya kalperan ? / bhavati ca yad yatsahakāri yatkāryajananam, tat tadabhāve na taj janayati ; yathā kṣitisalilasahakāri aṅkurakāryajananabījaṃ kṣityādyabhāve 'ṅkuram / arthasannikarṣasahakārīṇi bahirindriyāṇi jñānajananānīti tāny api nātīte 'nāgate vārthe jñānaṃ janayantīti na tad upajanitaṃ pratyakṣaṃ yathoktaviṣayaniyamam atikrāmati /

nāpy antarakaraṇasambhavam, āntaragocara eva sukhādau svāntasvātantryāt / bāhyaviṣayamitiṣu ca manaso niraṅkuśakaraṇatāṅgīkāre hi kṛtaṃ cakṣurādibhiḥ / ataś ca kaścid andho badhiro vā bhavet / bhavati cātra vimatipadaṃ mano bahirindriyanirapekṣaṃ na bāhyapratyakṣagocare pravartate, tatra tattantravṛttitvāt / yady atra yattantravṛtti na tat tannirapekṣaṃ tatra pravartate, yathālokāpekṣapravṛtti cakṣuḥ svagocare 'ndhatamasa iti / na ca siddhāuṣadhamantratapaḥsamādhimahimasamāsāditātiśayānīndriyāṇi kadācid apajahati samadhigataviṣayaniyamam iti sambhavati; sāṃsiddhikasāmārthāvirbhāvaikaphalatvāt teṣām, sāmarthyasya ca pratiniyamāt / na khalu suprayuktabheṣajaśatavihitasaṃskāram api śrotraṃ rūparasavibhāvāvagamāya kalpate / bhavati ca vivādādhyāsitabāhyābhyantarakaraṇapāṭavātiśayo 'nullaṅghitasīmā, aindriyakaprakarṣatvāt, dṛśyamānatatprakarṣavad ity aindriyakaṃ jñānaṃ nātītādi gocarayati /

bhāvanāprakarṣaparyantajanmanas tu saty api viśadanirbhāsatve prācyānubhavagocarād anadhikam adhikaṃ vādhyavasyataḥ smṛtivibhramasrotasor anyatarāvartaparivartinaḥ kutaḥ prāmāṇyakūlapratilabhaḥ ? kutastarāṃ ca pratyakṣatayottambhanam ? / pratyakṣasya vā sataḥ katham iva viditaviṣayaniyamavyatikramaḥ ? atikrāmato vā kutaḥ pratyakṣatvam iti na viśvānubhavāiśvaryaśālini pratyakṣaṃ pramāṇam /

nāpi pramāṇāntaram / tat khalv anumānam āgamo vā ? anumānam api viśeṣato dṛṣṭaṃ sāmānyato dṛṣṭaṃ vā ? tatra sakalapadavīdavīyasi bhavati na tāvat svalakṣaṇasākṣātkārapūrvakāvinābhāvāvadhāraṇādhīnodayatvād idam anumānam udetum alam / na hy anavagatacarahutabhujas tadavinābhāvitayā dhūmam anusandhātum īśate / na ca sarvārthanirmāṇasākṣātkārapaṭīyasi liṅgaṃ sāmānyato dṛṣṭam api kiñcana labhate /

nanv ekacetanādhīnaṃ vivādādhyāsitaṃ jagat |
acetanenānārabdhatvād arogasvaśarīravat || YIs_4 ||
tathā sarvārthanirmāṇasākṣātkaraṇakauśalam |
kāryatvād eva jagatas tatkartur anumīyatām || YIs_5 ||

sarvaṃ hi kāryam upādānopakaraṇasampradānaprayojanasaṃvedicetanaracitam avagataṃ ghaṭamaṇikagṛhādi / kāryaṃ ca vimatipadam avanigirimahārṇavādīti tad api tathāvidhabuddhimaddhetukam adhyavasīyate / na ca kāryatvam asiddham iti vācyam, avayavasanniveśādibhir hetubhis tatsiddheḥ / iha cānyāvayavibhyaḥ prabhṛti ādvyaṇukam akhilam avayavi kramanihīyamānanānāvayavavyatiṣaṅgaviśeṣajanitam avagatam ity antata upādānaṃ caturvidhāḥ paramāṇavaḥ prapañcasya / teṣām ādiparispandasya tadanuguṇādṛṣṭaviśiṣṭatattatkṣetrajñasaṃyogāsamavāyikāraṇaka iti upakaraṇam api samastakṣetrajñavartini dharmādharmalakṣaṇāny adṛṣṭāni / prayojanaṃ punastadabhinirvartitavicitrārthakriyākāraś cetanopakārapakārabhedo 'payantaḥ / tadupabhujasta eva kṣetrajñāḥ sampradānam / na cāmī svasamavāyināv api dharmādharmāvalam avalokayitum iti tadatirekī nikhilabhuvananirmāṇanipuṇo 'dhikaraṇasiddhāntasamadhigataniratiśayasahajasakalaviṣayasaṃvidaiśvaryaśaktyatiśayaḥ puruṣadhaureyakaḥ kim iti na sāmānyatodṛṣṭaliṅgād anumīyate ?

tad idam aviditānumānavṛttasya svamatiracitataralatarkollasitam iti parihasanti mīmāṃsakāḥ / tathā hi kim idam ekacetanādhīnatvaṃ nāmābhipretaṃ tanubhuvanādeḥ ? / tadāyattatvam iti cet;

kim asya tasminn āyattaṃ kiṃ nu janmātha vā sthitiḥ |
pravṛttir vādyayos tāvat sādhyahīnaṃ nidarśanam || YIs_6 ||

na khalu śarīram ekacetanādhīnotpattisthiti / ye hi yaddehādhīnasukhaduḥkhopabhogabhāginaḥ, bhavati hi taducitādṛṣṭaśālināṃ sarveṣām eva teṣāṃ taddehina iva tadutpattisthitinimittatvam / api ca śarīrāvayavinaḥ svāvayavasamavāyalakṣaṇā sthitir avayavyatiṣaṅgaviśeṣād ṛte na cetayitāraṃ param apekṣate / yā punas tadapekṣiṇī prāṇanalakṣaṇā sthitiḥ, na sā pakṣīkṛte kṣityādau sambhavatīti sthitim api naikarūpāṃ pakṣasapakṣānuyāyinīm udīkṣāmahe / ekacetanādhīnapravṛttitve tu prabalabahujanasarabhasaprayatnapracālyair upalatarurathādibhir vyabhicāraḥ / ārabdhatvād eva caitatsādhyasiddhābadhikam idam upādānaviśeṣavacanam /

cetanādhīnatāmātrasāhdane siddhasādhyatā |
cetanair bhoktṛbhir bhogyaḥ karmabhir janyate hi naḥ || YIs_7 ||

yuktaṃ caitat yadubhayavādisiddhānām eva cetanānāṃ kartṛtvābhyupagamaḥ; lāghavāt / na copādānādyanabhijñatayā tatpratikṣepaḥ /

upādānaṃ pṛthivyādi yāgadānādi sādhanam |
sākṣātkartuṃ kṣamante yat sarva eva ca cetanāḥ || YIs_8 ||

adyavad eva viśvambharādayaḥ kramaprāptāgantukopacayāpacayaikadeśaśālino na yugapad eva niravaśeṣavilayajananabhāgina ityantimaparamāṇusākṣātkāro na kartṛbhāvopayogī /

karmaṇaḥ śaktirūpaṃ yadpūrvādipadāspadam |
mā bhūt pratyakṣatā tasya śaktimad dhy akṣagocaraḥ || YIs_9 ||

na khalu kulālādayaḥ kumbhādikāryam ārabhamāṇās tadupādānopakaraṇabhūtamṛddaṇḍacakrādikāryotpādanaśaktiṃ sākṣātkṛtya tat tad ārabhante / yadi paraṃ śaktim aviduṣām abhilaṣitasādhane tadupādānādivyavahāro 'nupapannaḥ, iha tu

āgamād avagamyante vicitrāḥ karmaśaktayaḥ |
tena karmabhir ātmānaḥ sarvaṃ nirmimatāṃ pṛthak || YIs_10 ||

api ca tad eva cetanakarṭrkaṃ jagati paridṛśyate, yad eva śakyakriyaṃ śakyajñānopādānādi ca / na ca tathā mahīmahīśvaramahārṇavādīti katham iva tattatkāryatvam ? kathantarāṃ ca tadupādānopakaraṇādeḥ sākṣātkāragocaratā ? yādṛśaṃ hi kāryam upādānādyabhijñapūrvakam avagataṃ ghaṭamaṇikādi, tādṛśam eva hi tathāvidhabuddhimaddhetukatvānumānāya prabhavati /

api cānīśvareṇa parimitaśaktijñānena vigrahavatānavāptakāmena kṛtam avagataṃ ghaṭādikāryam iti tathāvidhaṃ boddhāram upasthāpayan hetur abhimatapuruṣasārvajñyasarvāiśvaryādiviparyayasādhanādiviruddhaḥ syāt / na caivaṃ sati sarvānumānavyavahārocchedaprasaṅgaḥ śaṅkitavyaḥ / pramāṇāntaragocare hi liṅgini liṅgabalād āpatato viparītaviśeṣāṃs tatpramāṇam eva pratiruṇaddhi / iha punar atipatitasakalamānāntarakarmabhāve sarvanirmāṇanipuṇe siṣādhayiṣite yāvanto 'nvayavyatirekāvadhāritāvinābhāvabhājo dharmās tān apy aviśeṣeṇopasthāpayati /

api ca

svārthakāruṇyabhāvena vyāptāḥ prekṣāvataḥ kriyāḥ |
īśvarasyobhayābhāvāj jagatsargo na yujyate || YIs_11 ||

avāptakāmatvān na tāvad ātmārthe sṛjati; pralayasamaye pralīnasakalakaraṇakalevarādibhogopakaraṇatayā ca cetanānāṃ duḥkhābhāvād duḥkhidarśanajanitakṛpāprayuktir api nāstīti vyāpakabhūtasvārthakāruṇyanivṛtter vyāpyabhūtayā prekṣāvatpravṛttyāpi nivartitavyam /

sukhaikatānaṃ janayej jagatkaruṇayā sṛjan |
tatkarmānuvidhāyitve hīyetāsya svatantratā || YIs_12 ||

na copādānādisākṣātkāriṇi eva kartṛtvam ity api niyamaḥ; upādānam upakaraṇaṃ cāviduṣa evātmano jñānādiṣu kartṛtvāt /

ataḥ

asiddhatvād viruddhatvād anaikāntyāc ca varṇitāt |
kāryatvahetor jagato na yathoditakartṛtā || YIs_13 ||

prayogaś ca bhavati mahīmahīdharādi kāryaṃ na bhavati, prasiddhakāryavilakṣaṇatvāt, gaganavat; aśakyadarśanopādānopakaraṇatvād vā, vyatirekeṇa ghaṭādivat / paramāṇavo na pratyakṣāḥ niratiśayasūkṣmadravyatvāt, tathaiva ghaṭādivat / vimativiṣayaḥ kāle na lokaśūnyaḥ, kālatvād idānīntanakālavat / tanubhuvanādīśvarakartṛkaṃ na bhavati kāryatvāt tadvad eva / īśvaraḥ kartā na bhavati prayojanarahitatvād aśarīratvād vā muktātmavad iti /

atra brūmo na kāryatvaṃ kṣityādau śakyanihnavam |
sabhāgatvāt kriyāvattvān mahattvena viśeṣitāt || YIs_14 ||
tādṛśād eva mūrtatvād bāhyapratyakṣatānvitāt |
sasāmānyaviśeṣatvād ityādibhyo ghaṭādivat || YIs_15 ||

na cedṛśa eva sanniveśaḥ kāryaḥ, netara ity avayavasanniveśaviśeṣapratiniyataṃ rūpabhedam udīkṣāmahe / yat tu śakyakriyaṃ śakyajñānopādānopakaraṇaṃ ca kriyata iti, tad astu nāma / kin tu te kriyājñānaśaktī kriyājñānābhyām eva samadhigamanīye / te ca kṣityādiṣu yathoktasādhanabalasamupasthāpite iti na viśeṣaḥ prasiddhaprākāragopurādikāryebhyas tanubhuvanādeḥ / na caitāvān eva kriyāgocara iti viṣayaniyamaḥ kaścit kriyāyā dṛṣṭaḥ; yenedam aśakyakriyam adhyavasyema / siddhe ca kāryatve tadupādānādisakṣātkaraṇatadadhiṣṭhānatatpreraṇanipuṇaḥ puruṣaviśeṣaḥ sidhyaty eva /

adhiṣṭhānaṃ ca tatpravṛttyanuguṇasaṅkalpavadīśvarasannikarṣaḥ, kṣetrajñeneva svaśarīrādau / sa ca dravyaiḥ saṃyogalakṣaṇaḥ, tadguṇais tu saṃyuktasamavāyarūpaḥ / pravṛttiś ca paramāṇūnāṃ parispandalakṣaṇā; dharmādharmayos tu phalodayānukūlatādṛśadeśakālādisahakārisahitatā / tābhyāṃ dharmādharmābhyām eva phalam, cetanānadhiṣṭhitānāṃ sarveṣām eteṣām acaitanyenākiñcitkaratvāt / na hi cetanena vardhakinānadhiṣṭhitā vāsī deśakālādisahakāriśatasamadhigame 'pi yūpādīny upādayitum alam / bījāṅkurādayas tu pakṣāntarbhūtā iti tair vyabhicāravacanam anabhijñatayaiva śrotriyāṇām / etena sukhādibhir vyabhicāro 'pi pratyuktaḥ / na cobhayavādisiddhatāmātreṇa kṣetrajñānām evedṛśādhiṣṭhātṛtvakalpanam ucitam; teṣāṃ sūkṣmavyavahitādidarśanāśakter niścitatvāt / dṛṣṭānusāriṇī hi sarvatra kalpanā; na dṛṣṭavirodhinī / na caivam īśvarasyāśaktir niścitā; pramāṇāntaratas tatsiddheḥ / yathoditapramāṇabalena sidhyan sāṃsiddhikasarvārthadarśanatatpreraṇaśaktisampanna eva sidhyati; kāryatvasya samarthakartṛpūrvakatvena pratibandhāt /

yat tu parimitaśaktijñānānaiśvaryādyāpādanād dharmaviśeṣaviparītasādhanatvam udbhāvitam, tad atisthavīyaḥ, aprayojakatvāt teṣām / na hi kiñcit kriyamāṇaṃ kartur arthāntaraviṣayam asāmarthyam ajñānaṃ vā svotpattaye 'pekṣate; svasampādanasamarthakartṛmātrākṣepāt kevalavyatirekāsiddheḥ / tāvataivopapadyamāne kāryodaye sambandhino 'kiñcitkarasyārthāntaraviṣayasyābhāvasya hetutvakalpanānupapatteḥ / api ca kiṃ taditarasamastavastuviṣayam ajñānādi vyāpakam, uta katipayagocaram iti vivecanīyam / na tāvad aśeṣaviṣayam, anupalabdheḥ / na khalu kumbhakāraḥ kumbhātireki kim api na vijānāti / atha katipayaviṣayam ? tad api na, aniyataviṣayatayā tasya tasya vyabhicāradarśanāt / na cāsti kiñcidvyavasthitam, yad avidyādimān eva kartṛtām anubhavati /

na ca śarīriṇaiva kartrā bhāvyam, śarīragrahaṇenaivānaikāntyāt / na khalu śarīraviśiṣṭas sann evāyam ātmā śarīram upādatte, ayogino yugapadanekaśarīragrahaṇāyogāt / pūrvadehaparityāgena dehāntaraprāpakakarmapreritaprāṇasahāya eva dehāntaraṃ praviśatīty upapāditam ātmacintāyām /

kiñcid ātmā śarīram adhitiṣṭhato 'dhiṣṭhānakriyākarmabhūtasya dehasyādhiṣṭhātṛdaśa(deha?)anupraveśo 'nupapannaḥ, yugapad ekakriyāyām ekasya karmakartṛtvavirodhāt / adhitiṣṭhāsitadehasaṃyogavata eva tatpravṛttyanuguṇaprayatnayogalakṣaṇam adhiṣṭhānaṃ dṛṣṭam iti cet; astv ekatattva(stva)sambaddhasyādhiṣṭhānānupapatteḥ preryavastusambandhinā prerakeṇa bhavitavyam iti; na yato 'nyad apy adhiṣṭhīyamānaṃ mānadaṇḍādi svasambandhinaivādhiṣṭhīyate / tenādhiṣṭhānakriyāpekṣitādhiṣṭheyapadārthasambandhamātrātirekeṇa dehasambandho nāmāparo nādartavyaḥ / asti ceśvarasyāpi jagadupādānopakaraṇais sambandha ity uktam eva /

atha svadehavyatirikte vastuni pravṛttiviśeṣakaratvaṃ dehadvāreṇaiva / dṛṣṭaṃ hi daṇḍacakrādiṣu karasaṃyogādinā kulālādeḥ pravartayitṛtvam ity ucyeta; tad api na; abhidhyānamātreṇaiva paraśarīragatagaranirasanac(v?)isāraṇadarśanāt / katham asati śarīre parapreraṇātmakaḥ saṅkalpa iti cet; kiṃ śarīraṃ saṅkalpayati, yena tadabhāve na bhavet ? / karaṇam iti cen na; manasaḥ karaṇatvāt / kim asatīśvarasya manaḥ ? bāḍham / nanv evaṃ vigrahadharmādharmānāśvaryādayaḥ sādhāraṇadharmāḥ prāduḥṣyuḥ / maivam; kāryatvākṣiptasamarthakartṛmattvād(ttvārtha?) draḍhimnaivāpāsatvāt / manaso nityendriyatayā dehāpagame 'pi sambandhābhyupagamād anaikāntikaś ca / yāvad dhi dṛṣṭānuguṇaṃ vyāptayupayogi, tāvad anujñāyate / na cāsmadāder manasāpy acintyaracanasyāparyantavistārasya mahābhūtabhautikaprapañcasya prādeśikaśarīrakaḥ kiñcijjñaḥ puṇyapāpaparavaśagatir alaṃ nirmāṇāyety aparimitajñānāiśvaryaśaktiḥ śarīrādyanapekṣaḥ saṅkalpād eva sakalabhuvananirmāṇakṣamaḥ kartā siddhaḥ /

īdṛśena kartrā ghaṭādiṣu kāryatvasya sambandho na dṛṣṭa iti cet; atigahanagiritaṭādhiṣṭhānenātiprakṛṣṭādṛṣṭacarendhananivahasambandhinā hutavahaviśeṣeṇa mahānasādau dhūmasya vā kiṃ sambandho dṛṣṭaḥ ? yena dhūmaviśeṣadarśanād giriśikhare tathāvidhāgnir anumīyate / yādṛśo dhūmo yatrāvagataḥ tatraiva tādṛśas tatsampādanasamartho dṛṣtāntabhūmāv aparidṛṣṭo 'pi sāmānyavyāptibalena pakṣadharmatāvaśāt sidhyatīti cet; tad idam asmābhir abhidhīyamānaṃ kim iti na hṛdayam adhirohati bhavatām / ihāpi kāryatvaṃ samarthakartṛpūrvakatvena ghaṭādiṣu viditasambandhaniyamaṃ kṣtityādiṣu dṛśyamānaṃ svasampādanasamartham adṛṣṭapūrvam eva buddhimatkartāram upasthāpayati / yathaiva hi deśakālendhanaparimāṇādiviśeṣānādareṇa dhūmasya svodayānuguṇahutavahamātreṇa sambandhaniyamaḥ, tathaivānīśvaratvākiñcijjñatvaśarīritvapuṇyapāpaparavaśatvam anuṣyatvādiviśeṣaprahāṇena kāryasya svanirmāṇasamarthabuddhimatkartṛmātreṇa sambandhaniyamaniścaya iti na kaścidviśeṣaḥ /

api ca vibhudravyasaṃyoginaḥ parispandavataś ca sarvatra sparśavattvāvyabhicāre 'pi jñānasukhādinityadravyaviśeṣaguṇānumitātmasaṃyogino manasaḥ katham iva sparśarahitatatvam ? kathaṃ ca vāyavīyadravyasya mahimaguṇaśālino niyatādhiṣṭhānasparśanatvaniyamadarśane 'pi tvagindriye tadviparyayaḥ ? taijasasya vā rūpasparśayor anyattarasya vā prākaṭyaniyame 'pi rūpopalambhasādhanatānumitataijasabhāvasya cakṣuṣo niyamena tadubhayānudbhavābhyupagamaḥ ? / atha kāryadarśanānumitasadbhāvānāṃ taijasādibhāve 'pi tattadviśeṣaṇāṃ yogyānupalabdhibādhitatvāt tadabhyupagame 'nekaniyamabhaṅgaprasaṅgāc ca tathābhyupagamaḥ, hanta tarhi prakṛtaviṣaye 'pi prasañjitadharmaviśeṣāṇām anupalambhabādhāviśeṣād anekaniyamadarśanavighātaprasaṅgāc ca tathābhyupagama iti sarvaṃ samānam anyatrābhiniveśāt /

dṛśyante hi nītayaḥ / yathā vivādāspadaṃ paramāṇvādi prekṣāvatpreritaṃ ceṣṭate, acetanatvāt; yad acetanaṃ tat tathā, yathā tathāvidhaṃ kandukādi / tathā vivādādhyāsitā bāhyābhyantarapravṛttayaḥ prakṛtyupakaraṇapratyakṣapūrvikāḥ kāryatvāt tadvad eva |

pratyakṣaṃ tat prameyatvāt padārthatvād ghaṭādivat/
ekecchānuvidhāyīdam acaitanyāt svadehavat || YIs_16 ||
ekenābhiṣṭhitāḥ kāryaṃ kurvate sarvacetanāḥ |
dehasambandhasāpekṣakāryakṛttvāt tvagādivat || YIs_17 ||
ekapradhānapuruṣaṃ vivādādhyāsitaṃ jagat |
cetanācetanātmatvād ekarājakadeśavat || YIs_18 ||