Yamuna: Isvarasiddhi Input by Sadanori ISHITOBI PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ tatra kasyacid ekasya वशे विश्वं प्रवर्तते । इति साधयितुं पूर्वं पूर्वपक्षं प्रचक्ष्महे ॥ YIs_1 ॥ तत्र मीमांसकाः प्राहुः नायं सर्वार्थदर्शनशक्तिसम्पन्नः पुरुषो ऽभ्युपगमम् अर्हति, अतिपतितसकलसाधकप्रमाणसम्भावनाभूमित्वात् स्फुटविविधबाधकत्वाच् च । tathà हि अस्य प्रत्यक्षम् अन्यद् và साधकं भवेत् ? प्रत्यक्षम् अपि लौकिकं यौगिकं và ? व्यवस्थितमितस्वार्थं न तावद् इह लौकिकम् । साधनं तेन सर्वार्थतज्ज्ञानादेर् असिद्धितः ॥ YIs_2 ॥ सर्वार्थदर्शनशक्तिशालिनम् avagamayatà हि देशकालस्वभावविप्रकर्षव्यवधानजुषः सर्व एवार्थास् दर्शनं शक्तिश् च गोचरयितव्यानि । न च विद्यमानेन्द्रियसन्निकर्षयोग्यकतिपयविषयनियतवृत्तेर् लौकिकप्रत्यक्षस्य निरवधिर् अयं mahimà संभावनाभूमिर् इति कथम् इव तद् इह साधनम् इति मन्येमहि । नापि योगिप्रत्यक्षम् अस्य साधकम्; यतः प्रत्यक्षत्वे तद् अप्य् एवं विद्यमानैकगोचरम् । भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ॥ YIs_3 ॥ तत् खलु योगिविज्ञानम् ऐन्द्रियकं न và ? ऐन्द्रियकम् अपि बहिरिन्द्रियसम्भवम् आन्तरकरणजनितं và ? बहिरिन्द्रियाणि तावत् समधिगतनिजविषयसन्निकर्षसहकारीणि तद्गोचरज्ञानजननानीति जगति विदितम् । अतो न रसनादिभिर् अजातातिवृत्तव्यवहितादिसकलविषयवेदनप्रसङ्गः । न चाविद्यमानैर् अजातादिभिः संभवति सन्निकर्षः; तस्य ह्य् आश्रयत्वाद् आश्रयाभावे तदसम्भवात् । अतो ऽपेक्षितो ऽर्थसन्निकर्षः । सहकारिविरहे कथम् इन्द्रियाण्य् अतीतादिविषयसाक्षात्काराय कल्पेरन् ? / भवति च यद् यत्सहकारि यत्कार्यजननम्, तत् तदभावे न तज् जनयति ; yathà क्षितिसलिलसहकारि अङ्कुरकार्यजननबीजं क्षित्याद्यभावे ऽङ्कुरम् । अर्थसन्निकर्षसहकारीणि बहिरिन्द्रियाणि ज्ञानजननानीति तान्य् अपि नातीते ऽनागते वार्थे ज्ञानं जनयन्तीति न तद् उपजनितं प्रत्यक्षं यथोक्तविषयनियमम् अतिक्रामति । नाप्य् अन्तरकरणसम्भवम्, आन्तरगोचर एव सुखादौ स्वान्तस्वातन्त्र्यात् । बाह्यविषयमितिषु च मनसो निरङ्कुशकरणताङ्गीकारे हि कृतं चक्षुरादिभिः । अतश् च कश्चिद् अन्धो बधिरो và भवेत् । भवति चात्र विमतिपदं मनो बहिरिन्द्रियनिरपेक्षं न बाह्यप्रत्यक्षगोचरे प्रवर्तते, तत्र तत्तन्त्रवृत्तित्वात् । यद्य् अत्र यत्तन्त्रवृत्ति न तत् तन्निरपेक्षं तत्र प्रवर्तते, यथालोकापेक्षप्रवृत्ति चक्षुः स्वगोचरे ऽन्धतमस इति । न च सिद्धाउषधमन्त्रतपःसमाधिमहिमसमासादितातिशयानीन्द्रियाणि कदाचिद् अपजहति समधिगतविषयनियमम् इति सम्भवति; सांसिद्धिकसामार्थाविर्भावैकफलत्वात् तेषाम्, सामर्थ्यस्य च प्रतिनियमात् । न खलु सुप्रयुक्तभेषजशतविहितसंस्कारम् अपि श्रोत्रं रूपरसविभावावगमाय कल्पते । भवति च विवादाध्यासितबाह्याभ्यन्तरकरणपाटवातिशयो ऽनुल्लङ्घितसीमा, ऐन्द्रियकप्रकर्षत्वात्, दृश्यमानतत्प्रकर्षवद् इत्य् ऐन्द्रियकं ज्ञानं नातीतादि गोचरयति । भावनाप्रकर्षपर्यन्तजन्मनस् तु सत्य् अपि विशदनिर्भासत्वे प्राच्यानुभवगोचराद् अनधिकम् अधिकं वाध्यवस्यतः स्मृतिविभ्रमस्रोतसोर् अन्यतरावर्तपरिवर्तिनः कुतः प्रामाण्यकूलप्रतिलभः ? कुतस्तरां च प्रत्यक्षतयोत्तम्भनम् ? / प्रत्यक्षस्य và सतः कथम् इव विदितविषयनियमव्यतिक्रमः ? अतिक्रामतो và कुतः प्रत्यक्षत्वम् इति न विश्वानुभवाइश्वर्यशालिनि प्रत्यक्षं प्रमाणम् । नापि प्रमाणान्तरम् । तत् खल्व् अनुमानम् आगमो và ? अनुमानम् अपि विशेषतो दृष्टं सामान्यतो दृष्टं và ? तत्र सकलपदवीदवीयसि भवति न तावत् स्वलक्षणसाक्षात्कारपूर्वकाविनाभावावधारणाधीनोदयत्वाद् इदम् अनुमानम् उदेतुम् अलम् । न ह्य् अनवगतचरहुतभुजस् tadavinÃbhÃvitayà धूमम् अनुसन्धातुम् ईशते । न च सर्वार्थनिर्माणसाक्षात्कारपटीयसि लिङ्गं सामान्यतो दृष्टम् अपि किञ्चन लभते । नन्व् एकचेतनाधीनं विवादाध्यासितं जगत् । अचेतनेनानारब्धत्वाद् अरोगस्वशरीरवत् ॥ YIs_4 ॥ tathà सर्वार्थनिर्माणसाक्षात्करणकौशलम् । कार्यत्वाद् एव जगतस् तत्कर्तुर् अनुमीयताम् ॥ YIs_5 ॥ सर्वं हि कार्यम् उपादानोपकरणसम्प्रदानप्रयोजनसंवेदिचेतनरचितम् अवगतं घटमणिकगृहादि । कार्यं च विमतिपदम् अवनिगिरिमहार्णवादीति तद् अपि तथाविधबुद्धिमद्धेतुकम् अध्यवसीयते । न च कार्यत्वम् असिद्धम् इति वाच्यम्, अवयवसन्निवेशादिभिर् हेतुभिस् तत्सिद्धेः । इह चान्यावयविभ्यः प्रभृति आद्व्यणुकम् अखिलम् अवयवि क्रमनिहीयमाननानावयवव्यतिषङ्गविशेषजनितम् अवगतम् इत्य् अन्तत उपादानं चतुर्विधाः परमाणवः प्रपञ्चस्य । तेषाम् आदिपरिस्पन्दस्य तदनुगुणादृष्टविशिष्टतत्तत्क्षेत्रज्ञसंयोगासमवायिकारणक इति उपकरणम् अपि समस्तक्षेत्रज्ञवर्तिनि धर्माधर्मलक्षणान्य् अदृष्टानि । प्रयोजनं पुनस्तदभिनिर्वर्तितविचित्रार्थक्रियाकारश् चेतनोपकारपकारभेदो ऽपयन्तः । तदुपभुजस्त एव क्षेत्रज्ञाः सम्प्रदानम् । न चामी स्वसमवायिनाव् अपि धर्माधर्मावलम् अवलोकयितुम् इति तदतिरेकी निखिलभुवननिर्माणनिपुणो ऽधिकरणसिद्धान्तसमधिगतनिरतिशयसहजसकलविषयसंविदैश्वर्यशक्त्यतिशयः पुरुषधौरेयकः किम् इति न सामान्यतोदृष्टलिङ्गाद् अनुमीयते ? तद् इदम् अविदितानुमानवृत्तस्य स्वमतिरचिततरलतर्कोल्लसितम् इति परिहसन्ति मीमांसकाः । tathà हि किम् इदम् एकचेतनाधीनत्वं नामाभिप्रेतं तनुभुवनादेः ? / तदायत्तत्वम् इति चेत्; किम् अस्य तस्मिन्न् आयत्तं किं नु जन्माथ và स्थितिः । प्रवृत्तिर् वाद्ययोस् तावत् साध्यहीनं निदर्शनम् ॥ YIs_6 ॥ न खलु शरीरम् एकचेतनाधीनोत्पत्तिस्थिति । ये हि यद्देहाधीनसुखदुःखोपभोगभागिनः, भवति हि तदुचितादृष्टशालिनां सर्वेषाम् एव तेषां तद्देहिन इव तदुत्पत्तिस्थितिनिमित्तत्वम् । अपि च शरीरावयविनः svÃvayavasamavÃyalak«aïà स्थितिर् अवयव्यतिषङ्गविशेषाद् ऋते न चेतयितारं परम् अपेक्षते । yà पुनस् तदपेक्षिणी prÃïanalak«aïà स्थितिः, न sà पक्षीकृते क्षित्यादौ सम्भवतीति स्थितिम् अपि नैकरूपां पक्षसपक्षानुयायिनीम् उदीक्षामहे । एकचेतनाधीनप्रवृत्तित्वे तु प्रबलबहुजनसरभसप्रयत्नप्रचाल्यैर् उपलतरुरथादिभिर् व्यभिचारः । आरब्धत्वाद् एव चैतत्साध्यसिद्धाबधिकम् इदम् उपादानविशेषवचनम् । चेतनाधीनतामात्रसाह्दने siddhasÃdhyatà । चेतनैर् भोक्तृभिर् भोग्यः कर्मभिर् जन्यते हि नः ॥ YIs_7 ॥ युक्तं चैतत् यदुभयवादिसिद्धानाम् एव चेतनानां कर्तृत्वाभ्युपगमः; लाघवात् । न copÃdÃnÃdyanabhij¤atayà तत्प्रतिक्षेपः । उपादानं पृथिव्यादि यागदानादि साधनम् । साक्षात्कर्तुं क्षमन्ते यत् सर्व एव च चेतनाः ॥ YIs_8 ॥ अद्यवद् एव विश्वम्भरादयः क्रमप्राप्तागन्तुकोपचयापचयैकदेशशालिनो न युगपद् एव निरवशेषविलयजननभागिन इत्यन्तिमपरमाणुसाक्षात्कारो न कर्तृभावोपयोगी । कर्मणः शक्तिरूपं यद्पूर्वादिपदास्पदम् । mà भूत् pratyak«atà तस्य शक्तिमद् ध्य् अक्षगोचरः ॥ YIs_9 ॥ न खलु कुलालादयः कुम्भादिकार्यम् आरभमाणास् तदुपादानोपकरणभूतमृद्दण्डचक्रादिकार्योत्पादनशक्तिं साक्षात्कृत्य तत् तद् आरभन्ते । यदि परं शक्तिम् अविदुषाम् अभिलषितसाधने तदुपादानादिव्यवहारो ऽनुपपन्नः, इह तु आगमाद् अवगम्यन्ते विचित्राः कर्मशक्तयः । तेन कर्मभिर् आत्मानः सर्वं निर्मिमतां पृथक् ॥ YIs_10 ॥ अपि च तद् एव चेतनकर्ट्र्कं जगति परिदृश्यते, यद् एव शक्यक्रियं शक्यज्ञानोपादानादि च । न च tathà महीमहीश्वरमहार्णवादीति कथम् इव तत्तत्कार्यत्वम् ? कथन्तरां च तदुपादानोपकरणादेः sÃk«ÃtkÃragocaratà ? यादृशं हि कार्यम् उपादानाद्यभिज्ञपूर्वकम् अवगतं घटमणिकादि, तादृशम् एव हि तथाविधबुद्धिमद्धेतुकत्वानुमानाय प्रभवति । अपि चानीश्वरेण परिमितशक्तिज्ञानेन विग्रहवतानवाप्तकामेन कृतम् अवगतं घटादिकार्यम् इति तथाविधं बोद्धारम् उपस्थापयन् हेतुर् अभिमतपुरुषसार्वज्ञ्यसर्वाइश्वर्यादिविपर्ययसाधनादिविरुद्धः स्यात् । न चैवं सति सर्वानुमानव्यवहारोच्छेदप्रसङ्गः शङ्कितव्यः । प्रमाणान्तरगोचरे हि लिङ्गिनि लिङ्गबलाद् आपततो विपरीतविशेषांस् तत्प्रमाणम् एव प्रतिरुणद्धि । इह पुनर् अतिपतितसकलमानान्तरकर्मभावे सर्वनिर्माणनिपुणे सिषाधयिषिते यावन्तो ऽन्वयव्यतिरेकावधारिताविनाभावभाजो धर्मास् तान् अप्य् अविशेषेणोपस्थापयति । अपि च स्वार्थकारुण्यभावेन व्याप्ताः प्रेक्षावतः क्रियाः । ईश्वरस्योभयाभावाज् जगत्सर्गो न युज्यते ॥ YIs_11 ॥ अवाप्तकामत्वान् न तावद् आत्मार्थे सृजति; प्रलयसमये pralÅnasakalakaraïakalevarÃdibhogopakaraïatayà च चेतनानां दुःखाभावाद् दुःखिदर्शनजनितकृपाप्रयुक्तिर् अपि नास्तीति व्यापकभूतस्वार्थकारुण्यनिवृत्तेर् vyÃpyabhÆtayà प्रेक्षावत्प्रवृत्त्यापि निवर्तितव्यम् । सुखैकतानं जनयेज् jagatkaruïayà सृजन् । तत्कर्मानुविधायित्वे हीयेतास्य svatantratà ॥ YIs_12 || न चोपादानादिसाक्षात्कारिणि एव कर्तृत्वम् इत्य् अपि नियमः; उपादानम् उपकरणं चाविदुष एवात्मनो ज्ञानादिषु कर्तृत्वात् । अतः असिद्धत्वाद् विरुद्धत्वाद् अनैकान्त्याच् च वर्णितात् । कार्यत्वहेतोर् जगतो न yathoditakart­tà || YIs_13 || प्रयोगश् च भवति महीमहीधरादि कार्यं न भवति, प्रसिद्धकार्यविलक्षणत्वात्, गगनवत्; अशक्यदर्शनोपादानोपकरणत्वाद् वा, व्यतिरेकेण घटादिवत् । परमाणवो न प्रत्यक्षाः निरतिशयसूक्ष्मद्रव्यत्वात्, तथैव घटादिवत् । विमतिविषयः काले न लोकशून्यः, कालत्वाद् इदानीन्तनकालवत् । तनुभुवनादीश्वरकर्तृकं न भवति कार्यत्वात् तद्वद् एव । ईश्वरः kartà न भवति प्रयोजनरहितत्वाद् अशरीरत्वाद् và मुक्तात्मवद् इति । अत्र ब्रूमो न कार्यत्वं क्षित्यादौ शक्यनिह्नवम् । सभागत्वात् क्रियावत्त्वान् महत्त्वेन विशेषितात् ॥ YIs_14 ॥ तादृशाद् एव मूर्तत्वाद् बाह्यप्रत्यक्षतान्वितात् । ससामान्यविशेषत्वाद् इत्यादिभ्यो घटादिवत् ॥ YIs_15 ॥ न चेदृश एव सन्निवेशः कार्यः, नेतर इत्य् अवयवसन्निवेशविशेषप्रतिनियतं रूपभेदम् उदीक्षामहे । यत् तु शक्यक्रियं शक्यज्ञानोपादानोपकरणं च क्रियत इति, तद् अस्तु नाम । किन् तु ते क्रियाज्ञानशक्ती क्रियाज्ञानाभ्याम् एव समधिगमनीये । ते च क्षित्यादिषु यथोक्तसाधनबलसमुपस्थापिते इति न विशेषः प्रसिद्धप्राकारगोपुरादिकार्येभ्यस् तनुभुवनादेः । न चैतावान् एव क्रियागोचर इति विषयनियमः कश्चित् kriyÃyà दृष्टः; येनेदम् अशक्यक्रियम् अध्यवस्येम । सिद्धे च कार्यत्वे तदुपादानादिसक्षात्करणतदधिष्ठानतत्प्रेरणनिपुणः पुरुषविशेषः सिध्यत्य् एव । अधिष्ठानं च तत्प्रवृत्त्यनुगुणसङ्कल्पवदीश्वरसन्निकर्षः, क्षेत्रज्ञेनेव स्वशरीरादौ । स च द्रव्यैः संयोगलक्षणः, तद्गुणैस् तु संयुक्तसमवायरूपः । प्रवृत्तिश् च परमाणूनां परिस्पन्दलक्षणा; धर्माधर्मयोस् तु phalodayÃnukÆlatÃd­ÓadeÓakÃlÃdisahakÃrisahitatà / ताभ्यां धर्माधर्माभ्याम् एव फलम्, चेतनानधिष्ठितानां सर्वेषाम् एतेषाम् अचैतन्येनाकिञ्चित्करत्वात् । न हि चेतनेन vardhakinÃnadhi«Âhità वासी देशकालादिसहकारिशतसमधिगमे ऽपि यूपादीन्य् उपादयितुम् अलम् । बीजाङ्कुरादयस् तु pak«ÃntarbhÆtà इति तैर् व्यभिचारवचनम् अनभिज्ञतयैव श्रोत्रियाणाम् । एतेन सुखादिभिर् व्यभिचारो ऽपि प्रत्युक्तः । न चोभयवादिसिद्धतामात्रेण क्षेत्रज्ञानाम् एवेदृशाधिष्ठातृत्वकल्पनम् उचितम्; तेषां सूक्ष्मव्यवहितादिदर्शनाशक्तेर् निश्चितत्वात् । दृष्टानुसारिणी हि सर्वत्र कल्पना; न दृष्टविरोधिनी । न चैवम् ईश्वरस्याशक्तिर् निश्चिता; प्रमाणान्तरतस् तत्सिद्धेः । यथोदितप्रमाणबलेन सिध्यन् सांसिद्धिकसर्वार्थदर्शनतत्प्रेरणशक्तिसम्पन्न एव सिध्यति; कार्यत्वस्य समर्थकर्तृपूर्वकत्वेन प्रतिबन्धात् । यत् तु परिमितशक्तिज्ञानानैश्वर्याद्यापादनाद् धर्मविशेषविपरीतसाधनत्वम् उद्भावितम्, तद् अतिस्थवीयः, अप्रयोजकत्वात् तेषाम् । न हि किञ्चित् क्रियमाणं कर्तुर् अर्थान्तरविषयम् असामर्थ्यम् अज्ञानं và स्वोत्पत्तये ऽपेक्षते; स्वसम्पादनसमर्थकर्तृमात्राक्षेपात् केवलव्यतिरेकासिद्धेः । तावतैवोपपद्यमाने कार्योदये सम्बन्धिनो ऽकिञ्चित्करस्यार्थान्तरविषयस्याभावस्य हेतुत्वकल्पनानुपपत्तेः । अपि च किं तदितरसमस्तवस्तुविषयम् अज्ञानादि व्यापकम्, उत कतिपयगोचरम् इति विवेचनीयम् । न तावद् अशेषविषयम्, अनुपलब्धेः । न खलु कुम्भकारः कुम्भातिरेकि किम् अपि न विजानाति । अथ कतिपयविषयम् ? तद् अपि न, aniyatavi«ayatayà तस्य तस्य व्यभिचारदर्शनात् । न चास्ति किञ्चिद्व्यवस्थितम्, यद् अविद्यादिमान् एव कर्तृताम् अनुभवति । न च शरीरिणैव kartrà भाव्यम्, शरीरग्रहणेनैवानैकान्त्यात् । न खलु शरीरविशिष्टस् सन्न् एवायम् Ãtmà शरीरम् उपादत्ते, अयोगिनो युगपदनेकशरीरग्रहणायोगात् । पूर्वदेहपरित्यागेन देहान्तरप्रापककर्मप्रेरितप्राणसहाय एव देहान्तरं प्रविशतीत्य् उपपादितम् आत्मचिन्तायाम् । किञ्चिद् Ãtmà शरीरम् अधितिष्ठतो ऽधिष्ठानक्रियाकर्मभूतस्य देहस्याधिष्ठातृदश(देह?)अनुप्रवेशो ऽनुपपन्नः, युगपद् एकक्रियायाम् एकस्य कर्मकर्तृत्वविरोधात् । अधितिष्ठासितदेहसंयोगवत एव तत्प्रवृत्त्यनुगुणप्रयत्नयोगलक्षणम् अधिष्ठानं दृष्टम् इति चेत्; अस्त्व् एकतत्त्व(स्त्व)सम्बद्धस्याधिष्ठानानुपपत्तेः preryavastusambandhinà प्रेरकेण भवितव्यम् इति; न यतो ऽन्यद् अप्य् अधिष्ठीयमानं मानदण्डादि स्वसम्बन्धिनैवाधिष्ठीयते । तेनाधिष्ठानक्रियापेक्षिताधिष्ठेयपदार्थसम्बन्धमात्रातिरेकेण देहसम्बन्धो नामापरो नादर्तव्यः । अस्ति चेश्वरस्यापि जगदुपादानोपकरणैस् सम्बन्ध इत्य् उक्तम् एव । अथ स्वदेहव्यतिरिक्ते वस्तुनि प्रवृत्तिविशेषकरत्वं देहद्वारेणैव । दृष्टं हि दण्डचक्रादिषु karasaæyogÃdinà कुलालादेः प्रवर्तयितृत्वम् इत्य् उच्येत; तद् अपि न; अभिध्यानमात्रेणैव परशरीरगतगरनिरसनच्(v?)इसारणदर्शनात् । कथम् असति शरीरे परप्रेरणात्मकः सङ्कल्प इति चेत्; किं शरीरं सङ्कल्पयति, येन तदभावे न भवेत् ? / करणम् इति चेन् न; मनसः करणत्वात् । किम् असतीश्वरस्य मनः ? bìham । नन्व् एवं विग्रहधर्माधर्मानाश्वर्यादयः साधारणधर्माः प्रादुःष्युः । मैवम्; कार्यत्वाक्षिप्तसमर्थकर्तृमत्त्वाद्(त्त्वार्थ?) द्रढिम्नैवापासत्वात् । मनसो nityendriyatayà देहापगमे ऽपि सम्बन्धाभ्युपगमाद् अनैकान्तिकश् च । यावद् धि दृष्टानुगुणं व्याप्तयुपयोगि, तावद् अनुज्ञायते । न चास्मदादेर् मनसाप्य् अचिन्त्यरचनस्यापर्यन्तविस्तारस्य महाभूतभौतिकप्रपञ्चस्य प्रादेशिकशरीरकः किञ्चिज्ज्ञः पुण्यपापपरवशगतिर् अलं निर्माणायेत्य् अपरिमितज्ञानाइश्वर्यशक्तिः शरीराद्यनपेक्षः सङ्कल्पाद् एव सकलभुवननिर्माणक्षमः kartà सिद्धः । ईदृशेन kartrà घटादिषु कार्यत्वस्य सम्बन्धो न दृष्ट इति चेत्; atigahanagiritaÂÃdhi«ÂhÃnenÃtiprak­«ÂÃd­«Âacarendhananivahasambandhinà हुतवहविशेषेण महानसादौ धूमस्य và किं सम्बन्धो दृष्टः ? येन धूमविशेषदर्शनाद् गिरिशिखरे तथाविधाग्निर् अनुमीयते । यादृशो धूमो यत्रावगतः तत्रैव तादृशस् तत्सम्पादनसमर्थो दृष्तान्तभूमाव् अपरिदृष्टो ऽपि सामान्यव्याप्तिबलेन पक्षधर्मतावशात् सिध्यतीति चेत्; तद् इदम् अस्माभिर् अभिधीयमानं किम् इति न हृदयम् अधिरोहति भवताम् । इहापि कार्यत्वं समर्थकर्तृपूर्वकत्वेन घटादिषु विदितसम्बन्धनियमं क्ष्तित्यादिषु दृश्यमानं स्वसम्पादनसमर्थम् अदृष्टपूर्वम् एव बुद्धिमत्कर्तारम् उपस्थापयति । यथैव हि देशकालेन्धनपरिमाणादिविशेषानादरेण धूमस्य स्वोदयानुगुणहुतवहमात्रेण सम्बन्धनियमः, तथैवानीश्वरत्वाकिञ्चिज्ज्ञत्वशरीरित्वपुण्यपापपरवशत्वम् अनुष्यत्वादिविशेषप्रहाणेन कार्यस्य स्वनिर्माणसमर्थबुद्धिमत्कर्तृमात्रेण सम्बन्धनियमनिश्चय इति न कश्चिद्विशेषः । अपि च विभुद्रव्यसंयोगिनः परिस्पन्दवतश् च सर्वत्र स्पर्शवत्त्वाव्यभिचारे ऽपि ज्ञानसुखादिनित्यद्रव्यविशेषगुणानुमितात्मसंयोगिनो मनसः कथम् इव स्पर्शरहिततत्वम् ? कथं च वायवीयद्रव्यस्य महिमगुणशालिनो नियताधिष्ठानस्पर्शनत्वनियमदर्शने ऽपि त्वगिन्द्रिये तद्विपर्ययः ? तैजसस्य và रूपस्पर्शयोर् अन्यत्तरस्य và प्राकट्यनियमे ऽपि रूपोपलम्भसाधनतानुमिततैजसभावस्य चक्षुषो नियमेन तदुभयानुद्भवाभ्युपगमः ? / अथ कार्यदर्शनानुमितसद्भावानां तैजसादिभावे ऽपि तत्तद्विशेषणां योग्यानुपलब्धिबाधितत्वात् तदभ्युपगमे ऽनेकनियमभङ्गप्रसङ्गाच् च तथाभ्युपगमः, हन्त तर्हि प्रकृतविषये ऽपि प्रसञ्जितधर्मविशेषाणाम् अनुपलम्भबाधाविशेषाद् अनेकनियमदर्शनविघातप्रसङ्गाच् च तथाभ्युपगम इति सर्वं समानम् अन्यत्राभिनिवेशात् । दृश्यन्ते हि नीतयः । yathà विवादास्पदं परमाण्वादि प्रेक्षावत्प्रेरितं चेष्टते, अचेतनत्वात्; यद् अचेतनं तत् तथा, yathà तथाविधं कन्दुकादि । tathà vivÃdÃdhyÃsità बाह्याभ्यन्तरप्रवृत्तयः प्रकृत्युपकरणप्रत्यक्षपूर्विकाः कार्यत्वात् तद्वद् एव । प्रत्यक्षं तत् प्रमेयत्वात् पदार्थत्वाद् घटादिवत्/ एकेच्छानुविधायीदम् अचैतन्यात् स्वदेहवत् ॥ YIs_16 ॥ एकेनाभिष्ठिताः कार्यं कुर्वते सर्वचेतनाः । देहसम्बन्धसापेक्षकार्यकृत्त्वात् त्वगादिवत् ॥ YIs_17 ॥ एकप्रधानपुरुषं विवादाध्यासितं जगत् । चेतनाचेतनात्मत्वाद् एकराजकदेशवत् ॥ YIs_18 ॥