Yamuna: Isvarasiddhi Input by Sadanori ISHITOBI PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ tatra kasyacid ekasya वशे विश्वं प्रवर्तते । इति साधयितुं पूर्वं पूर्वपक्षं प्रचक्ष्महे ॥ YIs_1 ॥ तत्र मीमांसकाः प्राहुः नायं सर्वार्थदर्शनशक्तिसम्पन्नः पुरुषो ऽभ्युपगमम् अर्हति, अतिपतितसकलसाधकप्रमाणसम्भावनाभूमित्वात् स्फुटविविधबाधकत्वाच् च । तथा हि अस्य प्रत्यक्षम् अन्यद् वा साधकं भवेत् ? प्रत्यक्षम् अपि लौकिकं यौगिकं वा ? व्यवस्थितमितस्वार्थं न तावद् इह लौकिकम् । साधनं तेन सर्वार्थतज्ज्ञानादेर् असिद्धितः ॥ YIs_2 ॥ सर्वार्थदर्शनशक्तिशालिनम् अवगमयता हि देशकालस्वभावविप्रकर्षव्यवधानजुषः सर्व एवार्थास् दर्शनं शक्तिश् च गोचरयितव्यानि । न च विद्यमानेन्द्रियसन्निकर्षयोग्यकतिपयविषयनियतवृत्तेर् लौकिकप्रत्यक्षस्य निरवधिर् अयं महिमा संभावनाभूमिर् इति कथम् इव तद् इह साधनम् इति मन्येमहि । नापि योगिप्रत्यक्षम् अस्य साधकम्; यतः प्रत्यक्षत्वे तद् अप्य् एवं विद्यमानैकगोचरम् । भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ॥ YIs_3 ॥ तत् खलु योगिविज्ञानम् ऐन्द्रियकं न वा ? ऐन्द्रियकम् अपि बहिरिन्द्रियसम्भवम् आन्तरकरणजनितं वा ? बहिरिन्द्रियाणि तावत् समधिगतनिजविषयसन्निकर्षसहकारीणि तद्गोचरज्ञानजननानीति जगति विदितम् । अतो न रसनादिभिर् अजातातिवृत्तव्यवहितादिसकलविषयवेदनप्रसङ्गः । न चाविद्यमानैर् अजातादिभिः संभवति सन्निकर्षः; तस्य ह्य् आश्रयत्वाद् आश्रयाभावे तदसम्भवात् । अतो ऽपेक्षितो ऽर्थसन्निकर्षः । सहकारिविरहे कथम् इन्द्रियाण्य् अतीतादिविषयसाक्षात्काराय कल्पेरन् ? / भवति च यद् यत्सहकारि यत्कार्यजननम्, तत् तदभावे न तज् जनयति ; यथा क्षितिसलिलसहकारि अङ्कुरकार्यजननबीजं क्षित्याद्यभावे ऽङ्कुरम् । अर्थसन्निकर्षसहकारीणि बहिरिन्द्रियाणि ज्ञानजननानीति तान्य् अपि नातीते ऽनागते वार्थे ज्ञानं जनयन्तीति न तद् उपजनितं प्रत्यक्षं यथोक्तविषयनियमम् अतिक्रामति । नाप्य् अन्तरकरणसम्भवम्, आन्तरगोचर एव सुखादौ स्वान्तस्वातन्त्र्यात् । बाह्यविषयमितिषु च मनसो निरङ्कुशकरणताङ्गीकारे हि कृतं चक्षुरादिभिः । अतश् च कश्चिद् अन्धो बधिरो वा भवेत् । भवति चात्र विमतिपदं मनो बहिरिन्द्रियनिरपेक्षं न बाह्यप्रत्यक्षगोचरे प्रवर्तते, तत्र तत्तन्त्रवृत्तित्वात् । यद्य् अत्र यत्तन्त्रवृत्ति न तत् तन्निरपेक्षं तत्र प्रवर्तते, यथालोकापेक्षप्रवृत्ति चक्षुः स्वगोचरे ऽन्धतमस इति । न च सिद्धाउषधमन्त्रतपःसमाधिमहिमसमासादितातिशयानीन्द्रियाणि कदाचिद् अपजहति समधिगतविषयनियमम् इति सम्भवति; सांसिद्धिकसामार्थाविर्भावैकफलत्वात् तेषाम्, सामर्थ्यस्य च प्रतिनियमात् । न खलु सुप्रयुक्तभेषजशतविहितसंस्कारम् अपि श्रोत्रं रूपरसविभावावगमाय कल्पते । भवति च विवादाध्यासितबाह्याभ्यन्तरकरणपाटवातिशयो ऽनुल्लङ्घितसीमा, ऐन्द्रियकप्रकर्षत्वात्, दृश्यमानतत्प्रकर्षवद् इत्य् ऐन्द्रियकं ज्ञानं नातीतादि गोचरयति । भावनाप्रकर्षपर्यन्तजन्मनस् तु सत्य् अपि विशदनिर्भासत्वे प्राच्यानुभवगोचराद् अनधिकम् अधिकं वाध्यवस्यतः स्मृतिविभ्रमस्रोतसोर् अन्यतरावर्तपरिवर्तिनः कुतः प्रामाण्यकूलप्रतिलभः ? कुतस्तरां च प्रत्यक्षतयोत्तम्भनम् ? / प्रत्यक्षस्य वा सतः कथम् इव विदितविषयनियमव्यतिक्रमः ? अतिक्रामतो वा कुतः प्रत्यक्षत्वम् इति न विश्वानुभवाइश्वर्यशालिनि प्रत्यक्षं प्रमाणम् । नापि प्रमाणान्तरम् । तत् खल्व् अनुमानम् आगमो वा ? अनुमानम् अपि विशेषतो दृष्टं सामान्यतो दृष्टं वा ? तत्र सकलपदवीदवीयसि भवति न तावत् स्वलक्षणसाक्षात्कारपूर्वकाविनाभावावधारणाधीनोदयत्वाद् इदम् अनुमानम् उदेतुम् अलम् । न ह्य् अनवगतचरहुतभुजस् तदविनाभावितया धूमम् अनुसन्धातुम् ईशते । न च सर्वार्थनिर्माणसाक्षात्कारपटीयसि लिङ्गं सामान्यतो दृष्टम् अपि किञ्चन लभते । नन्व् एकचेतनाधीनं विवादाध्यासितं जगत् । अचेतनेनानारब्धत्वाद् अरोगस्वशरीरवत् ॥ YIs_4 ॥ तथा सर्वार्थनिर्माणसाक्षात्करणकौशलम् । कार्यत्वाद् एव जगतस् तत्कर्तुर् अनुमीयताम् ॥ YIs_5 ॥ सर्वं हि कार्यम् उपादानोपकरणसम्प्रदानप्रयोजनसंवेदिचेतनरचितम् अवगतं घटमणिकगृहादि । कार्यं च विमतिपदम् अवनिगिरिमहार्णवादीति तद् अपि तथाविधबुद्धिमद्धेतुकम् अध्यवसीयते । न च कार्यत्वम् असिद्धम् इति वाच्यम्, अवयवसन्निवेशादिभिर् हेतुभिस् तत्सिद्धेः । इह चान्यावयविभ्यः प्रभृति आद्व्यणुकम् अखिलम् अवयवि क्रमनिहीयमाननानावयवव्यतिषङ्गविशेषजनितम् अवगतम् इत्य् अन्तत उपादानं चतुर्विधाः परमाणवः प्रपञ्चस्य । तेषाम् आदिपरिस्पन्दस्य तदनुगुणादृष्टविशिष्टतत्तत्क्षेत्रज्ञसंयोगासमवायिकारणक इति उपकरणम् अपि समस्तक्षेत्रज्ञवर्तिनि धर्माधर्मलक्षणान्य् अदृष्टानि । प्रयोजनं पुनस्तदभिनिर्वर्तितविचित्रार्थक्रियाकारश् चेतनोपकारपकारभेदो ऽपयन्तः । तदुपभुजस्त एव क्षेत्रज्ञाः सम्प्रदानम् । न चामी स्वसमवायिनाव् अपि धर्माधर्मावलम् अवलोकयितुम् इति तदतिरेकी निखिलभुवननिर्माणनिपुणो ऽधिकरणसिद्धान्तसमधिगतनिरतिशयसहजसकलविषयसंविदैश्वर्यशक्त्यतिशयः पुरुषधौरेयकः किम् इति न सामान्यतोदृष्टलिङ्गाद् अनुमीयते ? तद् इदम् अविदितानुमानवृत्तस्य स्वमतिरचिततरलतर्कोल्लसितम् इति परिहसन्ति मीमांसकाः । तथा हि किम् इदम् एकचेतनाधीनत्वं नामाभिप्रेतं तनुभुवनादेः ? / तदायत्तत्वम् इति चेत्; किम् अस्य तस्मिन्न् आयत्तं किं नु जन्माथ वा स्थितिः । प्रवृत्तिर् वाद्ययोस् तावत् साध्यहीनं निदर्शनम् ॥ YIs_6 ॥ न खलु शरीरम् एकचेतनाधीनोत्पत्तिस्थिति । ये हि यद्देहाधीनसुखदुःखोपभोगभागिनः, भवति हि तदुचितादृष्टशालिनां सर्वेषाम् एव तेषां तद्देहिन इव तदुत्पत्तिस्थितिनिमित्तत्वम् । अपि च शरीरावयविनः स्वावयवसमवायलक्षणा स्थितिर् अवयव्यतिषङ्गविशेषाद् ऋते न चेतयितारं परम् अपेक्षते । या पुनस् तदपेक्षिणी प्राणनलक्षणा स्थितिः, न सा पक्षीकृते क्षित्यादौ सम्भवतीति स्थितिम् अपि नैकरूपां पक्षसपक्षानुयायिनीम् उदीक्षामहे । एकचेतनाधीनप्रवृत्तित्वे तु प्रबलबहुजनसरभसप्रयत्नप्रचाल्यैर् उपलतरुरथादिभिर् व्यभिचारः । आरब्धत्वाद् एव चैतत्साध्यसिद्धाबधिकम् इदम् उपादानविशेषवचनम् । चेतनाधीनतामात्रसाह्दने सिद्धसाध्यता । चेतनैर् भोक्तृभिर् भोग्यः कर्मभिर् जन्यते हि नः ॥ YIs_7 ॥ युक्तं चैतत् यदुभयवादिसिद्धानाम् एव चेतनानां कर्तृत्वाभ्युपगमः; लाघवात् । न चोपादानाद्यनभिज्ञतया तत्प्रतिक्षेपः । उपादानं पृथिव्यादि यागदानादि साधनम् । साक्षात्कर्तुं क्षमन्ते यत् सर्व एव च चेतनाः ॥ YIs_8 ॥ अद्यवद् एव विश्वम्भरादयः क्रमप्राप्तागन्तुकोपचयापचयैकदेशशालिनो न युगपद् एव निरवशेषविलयजननभागिन इत्यन्तिमपरमाणुसाक्षात्कारो न कर्तृभावोपयोगी । कर्मणः शक्तिरूपं यद्पूर्वादिपदास्पदम् । मा भूत् प्रत्यक्षता तस्य शक्तिमद् ध्य् अक्षगोचरः ॥ YIs_9 ॥ न खलु कुलालादयः कुम्भादिकार्यम् आरभमाणास् तदुपादानोपकरणभूतमृद्दण्डचक्रादिकार्योत्पादनशक्तिं साक्षात्कृत्य तत् तद् आरभन्ते । यदि परं शक्तिम् अविदुषाम् अभिलषितसाधने तदुपादानादिव्यवहारो ऽनुपपन्नः, इह तु आगमाद् अवगम्यन्ते विचित्राः कर्मशक्तयः । तेन कर्मभिर् आत्मानः सर्वं निर्मिमतां पृथक् ॥ YIs_10 ॥ अपि च तद् एव चेतनकर्ट्र्कं जगति परिदृश्यते, यद् एव शक्यक्रियं शक्यज्ञानोपादानादि च । न च तथा महीमहीश्वरमहार्णवादीति कथम् इव तत्तत्कार्यत्वम् ? कथन्तरां च तदुपादानोपकरणादेः साक्षात्कारगोचरता ? यादृशं हि कार्यम् उपादानाद्यभिज्ञपूर्वकम् अवगतं घटमणिकादि, तादृशम् एव हि तथाविधबुद्धिमद्धेतुकत्वानुमानाय प्रभवति । अपि चानीश्वरेण परिमितशक्तिज्ञानेन विग्रहवतानवाप्तकामेन कृतम् अवगतं घटादिकार्यम् इति तथाविधं बोद्धारम् उपस्थापयन् हेतुर् अभिमतपुरुषसार्वज्ञ्यसर्वाइश्वर्यादिविपर्ययसाधनादिविरुद्धः स्यात् । न चैवं सति सर्वानुमानव्यवहारोच्छेदप्रसङ्गः शङ्कितव्यः । प्रमाणान्तरगोचरे हि लिङ्गिनि लिङ्गबलाद् आपततो विपरीतविशेषांस् तत्प्रमाणम् एव प्रतिरुणद्धि । इह पुनर् अतिपतितसकलमानान्तरकर्मभावे सर्वनिर्माणनिपुणे सिषाधयिषिते यावन्तो ऽन्वयव्यतिरेकावधारिताविनाभावभाजो धर्मास् तान् अप्य् अविशेषेणोपस्थापयति । अपि च स्वार्थकारुण्यभावेन व्याप्ताः प्रेक्षावतः क्रियाः । ईश्वरस्योभयाभावाज् जगत्सर्गो न युज्यते ॥ YIs_11 ॥ अवाप्तकामत्वान् न तावद् आत्मार्थे सृजति; प्रलयसमये प्रलीनसकलकरणकलेवरादिभोगोपकरणतया च चेतनानां दुःखाभावाद् दुःखिदर्शनजनितकृपाप्रयुक्तिर् अपि नास्तीति व्यापकभूतस्वार्थकारुण्यनिवृत्तेर् व्याप्यभूतया प्रेक्षावत्प्रवृत्त्यापि निवर्तितव्यम् । सुखैकतानं जनयेज् जगत्करुणया सृजन् । तत्कर्मानुविधायित्वे हीयेतास्य स्वतन्त्रता ॥ YIs_12 ॥ न चोपादानादिसाक्षात्कारिणि एव कर्तृत्वम् इत्य् अपि नियमः; उपादानम् उपकरणं चाविदुष एवात्मनो ज्ञानादिषु कर्तृत्वात् । अतः असिद्धत्वाद् विरुद्धत्वाद् अनैकान्त्याच् च वर्णितात् । कार्यत्वहेतोर् जगतो न यथोदितकर्तृता ॥ YIs_13 ॥ प्रयोगश् च भवति महीमहीधरादि कार्यं न भवति, प्रसिद्धकार्यविलक्षणत्वात्, गगनवत्; अशक्यदर्शनोपादानोपकरणत्वाद् वा, व्यतिरेकेण घटादिवत् । परमाणवो न प्रत्यक्षाः निरतिशयसूक्ष्मद्रव्यत्वात्, तथैव घटादिवत् । विमतिविषयः काले न लोकशून्यः, कालत्वाद् इदानीन्तनकालवत् । तनुभुवनादीश्वरकर्तृकं न भवति कार्यत्वात् तद्वद् एव । ईश्वरः कर्ता न भवति प्रयोजनरहितत्वाद् अशरीरत्वाद् वा मुक्तात्मवद् इति । अत्र ब्रूमो न कार्यत्वं क्षित्यादौ शक्यनिह्नवम् । सभागत्वात् क्रियावत्त्वान् महत्त्वेन विशेषितात् ॥ YIs_14 ॥ तादृशाद् एव मूर्तत्वाद् बाह्यप्रत्यक्षतान्वितात् । ससामान्यविशेषत्वाद् इत्यादिभ्यो घटादिवत् ॥ YIs_15 ॥ न चेदृश एव सन्निवेशः कार्यः, नेतर इत्य् अवयवसन्निवेशविशेषप्रतिनियतं रूपभेदम् उदीक्षामहे । यत् तु शक्यक्रियं शक्यज्ञानोपादानोपकरणं च क्रियत इति, तद् अस्तु नाम । किन् तु ते क्रियाज्ञानशक्ती क्रियाज्ञानाभ्याम् एव समधिगमनीये । ते च क्षित्यादिषु यथोक्तसाधनबलसमुपस्थापिते इति न विशेषः प्रसिद्धप्राकारगोपुरादिकार्येभ्यस् तनुभुवनादेः । न चैतावान् एव क्रियागोचर इति विषयनियमः कश्चित् क्रियाया दृष्टः; येनेदम् अशक्यक्रियम् अध्यवस्येम । सिद्धे च कार्यत्वे तदुपादानादिसक्षात्करणतदधिष्ठानतत्प्रेरणनिपुणः पुरुषविशेषः सिध्यत्य् एव । अधिष्ठानं च तत्प्रवृत्त्यनुगुणसङ्कल्पवदीश्वरसन्निकर्षः, क्षेत्रज्ञेनेव स्वशरीरादौ । स च द्रव्यैः संयोगलक्षणः, तद्गुणैस् तु संयुक्तसमवायरूपः । प्रवृत्तिश् च परमाणूनां परिस्पन्दलक्षणा; धर्माधर्मयोस् तु फलोदयानुकूलतादृशदेशकालादिसहकारिसहितता । ताभ्यां धर्माधर्माभ्याम् एव फलम्, चेतनानधिष्ठितानां सर्वेषाम् एतेषाम् अचैतन्येनाकिञ्चित्करत्वात् । न हि चेतनेन वर्धकिनानधिष्ठिता वासी देशकालादिसहकारिशतसमधिगमे ऽपि यूपादीन्य् उपादयितुम् अलम् । बीजाङ्कुरादयस् तु पक्षान्तर्भूता इति तैर् व्यभिचारवचनम् अनभिज्ञतयैव श्रोत्रियाणाम् । एतेन सुखादिभिर् व्यभिचारो ऽपि प्रत्युक्तः । न चोभयवादिसिद्धतामात्रेण क्षेत्रज्ञानाम् एवेदृशाधिष्ठातृत्वकल्पनम् उचितम्; तेषां सूक्ष्मव्यवहितादिदर्शनाशक्तेर् निश्चितत्वात् । दृष्टानुसारिणी हि सर्वत्र कल्पना; न दृष्टविरोधिनी । न चैवम् ईश्वरस्याशक्तिर् निश्चिता; प्रमाणान्तरतस् तत्सिद्धेः । यथोदितप्रमाणबलेन सिध्यन् सांसिद्धिकसर्वार्थदर्शनतत्प्रेरणशक्तिसम्पन्न एव सिध्यति; कार्यत्वस्य समर्थकर्तृपूर्वकत्वेन प्रतिबन्धात् । यत् तु परिमितशक्तिज्ञानानैश्वर्याद्यापादनाद् धर्मविशेषविपरीतसाधनत्वम् उद्भावितम्, तद् अतिस्थवीयः, अप्रयोजकत्वात् तेषाम् । न हि किञ्चित् क्रियमाणं कर्तुर् अर्थान्तरविषयम् असामर्थ्यम् अज्ञानं वा स्वोत्पत्तये ऽपेक्षते; स्वसम्पादनसमर्थकर्तृमात्राक्षेपात् केवलव्यतिरेकासिद्धेः । तावतैवोपपद्यमाने कार्योदये सम्बन्धिनो ऽकिञ्चित्करस्यार्थान्तरविषयस्याभावस्य हेतुत्वकल्पनानुपपत्तेः । अपि च किं तदितरसमस्तवस्तुविषयम् अज्ञानादि व्यापकम्, उत कतिपयगोचरम् इति विवेचनीयम् । न तावद् अशेषविषयम्, अनुपलब्धेः । न खलु कुम्भकारः कुम्भातिरेकि किम् अपि न विजानाति । अथ कतिपयविषयम् ? तद् अपि न, अनियतविषयतया तस्य तस्य व्यभिचारदर्शनात् । न चास्ति किञ्चिद्व्यवस्थितम्, यद् अविद्यादिमान् एव कर्तृताम् अनुभवति । न च शरीरिणैव कर्त्रा भाव्यम्, शरीरग्रहणेनैवानैकान्त्यात् । न खलु शरीरविशिष्टस् सन्न् एवायम् आत्मा शरीरम् उपादत्ते, अयोगिनो युगपदनेकशरीरग्रहणायोगात् । पूर्वदेहपरित्यागेन देहान्तरप्रापककर्मप्रेरितप्राणसहाय एव देहान्तरं प्रविशतीत्य् उपपादितम् आत्मचिन्तायाम् । किञ्चिद् आत्मा शरीरम् अधितिष्ठतो ऽधिष्ठानक्रियाकर्मभूतस्य देहस्याधिष्ठातृदश(देह?)अनुप्रवेशो ऽनुपपन्नः, युगपद् एकक्रियायाम् एकस्य कर्मकर्तृत्वविरोधात् । अधितिष्ठासितदेहसंयोगवत एव तत्प्रवृत्त्यनुगुणप्रयत्नयोगलक्षणम् अधिष्ठानं दृष्टम् इति चेत्; अस्त्व् एकतत्त्व(स्त्व)सम्बद्धस्याधिष्ठानानुपपत्तेः प्रेर्यवस्तुसम्बन्धिना प्रेरकेण भवितव्यम् इति; न यतो ऽन्यद् अप्य् अधिष्ठीयमानं मानदण्डादि स्वसम्बन्धिनैवाधिष्ठीयते । तेनाधिष्ठानक्रियापेक्षिताधिष्ठेयपदार्थसम्बन्धमात्रातिरेकेण देहसम्बन्धो नामापरो नादर्तव्यः । अस्ति चेश्वरस्यापि जगदुपादानोपकरणैस् सम्बन्ध इत्य् उक्तम् एव । अथ स्वदेहव्यतिरिक्ते वस्तुनि प्रवृत्तिविशेषकरत्वं देहद्वारेणैव । दृष्टं हि दण्डचक्रादिषु करसंयोगादिना कुलालादेः प्रवर्तयितृत्वम् इत्य् उच्येत; तद् अपि न; अभिध्यानमात्रेणैव परशरीरगतगरनिरसनच्(v?)इसारणदर्शनात् । कथम् असति शरीरे परप्रेरणात्मकः सङ्कल्प इति चेत्; किं शरीरं सङ्कल्पयति, येन तदभावे न भवेत् ? / करणम् इति चेन् न; मनसः करणत्वात् । किम् असतीश्वरस्य मनः ? बाढम् । नन्व् एवं विग्रहधर्माधर्मानाश्वर्यादयः साधारणधर्माः प्रादुःष्युः । मैवम्; कार्यत्वाक्षिप्तसमर्थकर्तृमत्त्वाद्(त्त्वार्थ?) द्रढिम्नैवापासत्वात् । मनसो नित्येन्द्रियतया देहापगमे ऽपि सम्बन्धाभ्युपगमाद् अनैकान्तिकश् च । यावद् धि दृष्टानुगुणं व्याप्तयुपयोगि, तावद् अनुज्ञायते । न चास्मदादेर् मनसाप्य् अचिन्त्यरचनस्यापर्यन्तविस्तारस्य महाभूतभौतिकप्रपञ्चस्य प्रादेशिकशरीरकः किञ्चिज्ज्ञः पुण्यपापपरवशगतिर् अलं निर्माणायेत्य् अपरिमितज्ञानाइश्वर्यशक्तिः शरीराद्यनपेक्षः सङ्कल्पाद् एव सकलभुवननिर्माणक्षमः कर्ता सिद्धः । ईदृशेन कर्त्रा घटादिषु कार्यत्वस्य सम्बन्धो न दृष्ट इति चेत्; अतिगहनगिरितटाधिष्ठानेनातिप्रकृष्टादृष्टचरेन्धननिवहसम्बन्धिना हुतवहविशेषेण महानसादौ धूमस्य वा किं सम्बन्धो दृष्टः ? येन धूमविशेषदर्शनाद् गिरिशिखरे तथाविधाग्निर् अनुमीयते । यादृशो धूमो यत्रावगतः तत्रैव तादृशस् तत्सम्पादनसमर्थो दृष्तान्तभूमाव् अपरिदृष्टो ऽपि सामान्यव्याप्तिबलेन पक्षधर्मतावशात् सिध्यतीति चेत्; तद् इदम् अस्माभिर् अभिधीयमानं किम् इति न हृदयम् अधिरोहति भवताम् । इहापि कार्यत्वं समर्थकर्तृपूर्वकत्वेन घटादिषु विदितसम्बन्धनियमं क्ष्तित्यादिषु दृश्यमानं स्वसम्पादनसमर्थम् अदृष्टपूर्वम् एव बुद्धिमत्कर्तारम् उपस्थापयति । यथैव हि देशकालेन्धनपरिमाणादिविशेषानादरेण धूमस्य स्वोदयानुगुणहुतवहमात्रेण सम्बन्धनियमः, तथैवानीश्वरत्वाकिञ्चिज्ज्ञत्वशरीरित्वपुण्यपापपरवशत्वम् अनुष्यत्वादिविशेषप्रहाणेन कार्यस्य स्वनिर्माणसमर्थबुद्धिमत्कर्तृमात्रेण सम्बन्धनियमनिश्चय इति न कश्चिद्विशेषः । अपि च विभुद्रव्यसंयोगिनः परिस्पन्दवतश् च सर्वत्र स्पर्शवत्त्वाव्यभिचारे ऽपि ज्ञानसुखादिनित्यद्रव्यविशेषगुणानुमितात्मसंयोगिनो मनसः कथम् इव स्पर्शरहिततत्वम् ? कथं च वायवीयद्रव्यस्य महिमगुणशालिनो नियताधिष्ठानस्पर्शनत्वनियमदर्शने ऽपि त्वगिन्द्रिये तद्विपर्ययः ? तैजसस्य वा रूपस्पर्शयोर् अन्यत्तरस्य वा प्राकट्यनियमे ऽपि रूपोपलम्भसाधनतानुमिततैजसभावस्य चक्षुषो नियमेन तदुभयानुद्भवाभ्युपगमः ? / अथ कार्यदर्शनानुमितसद्भावानां तैजसादिभावे ऽपि तत्तद्विशेषणां योग्यानुपलब्धिबाधितत्वात् तदभ्युपगमे ऽनेकनियमभङ्गप्रसङ्गाच् च तथाभ्युपगमः, हन्त तर्हि प्रकृतविषये ऽपि प्रसञ्जितधर्मविशेषाणाम् अनुपलम्भबाधाविशेषाद् अनेकनियमदर्शनविघातप्रसङ्गाच् च तथाभ्युपगम इति सर्वं समानम् अन्यत्राभिनिवेशात् । दृश्यन्ते हि नीतयः । यथा विवादास्पदं परमाण्वादि प्रेक्षावत्प्रेरितं चेष्टते, अचेतनत्वात्; यद् अचेतनं तत् तथा, यथा तथाविधं कन्दुकादि । तथा विवादाध्यासिता बाह्याभ्यन्तरप्रवृत्तयः प्रकृत्युपकरणप्रत्यक्षपूर्विकाः कार्यत्वात् तद्वद् एव । प्रत्यक्षं तत् प्रमेयत्वात् पदार्थत्वाद् घटादिवत्/ एकेच्छानुविधायीदम् अचैतन्यात् स्वदेहवत् ॥ YIs_16 ॥ एकेनाभिष्ठिताः कार्यं कुर्वते सर्वचेतनाः । देहसम्बन्धसापेक्षकार्यकृत्त्वात् त्वगादिवत् ॥ YIs_17 ॥ एकप्रधानपुरुषं विवादाध्यासितं जगत् । चेतनाचेतनात्मत्वाद् एकराजकदेशवत् ॥ YIs_18 ॥