Yamuna: Isvarasiddhi Input by Sadanori ISHITOBI ANALYTIC TEXT VERSION (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - ******************************************************************* tatra kasyacid ekasya वशे विश्वं प्रवर्तते । इति साधयितुं पूर्वं पूर्व-पक्षं प्रचक्ष्महे ॥ YIs_1 ॥ तत्र मीमांसकाः प्राहुः --- nÃ7यं सर्वा1र्थ-दर्शन-शक्ति-सम्पन्नः पुरुषो ऽभ्युपगमम् अर्हति, अतिपतित-सकल-साधक-प्रमाण-सम्भावना-भूमित्वात् स्फुट-विविध-बाधकत्वाच् च । tathà हि --- अस्य प्रत्यक्षम् अन्यद् và साधकं भवेत् ? प्रत्यक्षम् अपि लौकिकं यौगिकं và ? व्यवस्थित-मित-svÃ1र्थं न तावद् इह लौकिकम् । साधनं तेन सर्वा1र्थ-तज्-ज्ञाना3der असिद्धितः ॥ YIs_2 ॥ सर्वा1र्थ-दर्शन-शक्ति-शालिनम् avagamayatà हि देश-काल-स्वभाव-विप्रकर्ष-व्यवधान-जुषः सर्व evÃ7र्थास् दर्शनं शक्तिश् च गोचरयितव्यानि । न च विद्यमाने1न्द्रिय-सन्निकर्ष-योग्य-कतिपय-विषय-नियत-वृत्तेर् लौकिक-प्रत्यक्षस्य निरवधिर् अयं mahimà संभावना-भूमिर् इति कथम् इव तद् इह साधनम् इति मन्येमहि । nÃ7पि योगि-प्रत्यक्षम् अस्य साधकम्; यतः --- प्रत्यक्षत्वे तद् अप्य् एवं विद्यमानै1क-गोचरम् । भूता3दि-गोचरं nai7व प्रत्यक्षं प्रतिभा4दिवत् ॥ YIs_3 ॥ तत् खलु योगि-विज्ञानम् ऐन्द्रियकं न và ? ऐन्द्रियकम् अपि बहिर्-इन्द्रिय-सम्भवम् आन्तर-करण-जनितं và ? बहिर्-इन्द्रियाणि तावत् समधिगत-निज-विषय-सन्निकर्ष-सहकारीणि तद्-गोचर-ज्ञान-जननानी7ति जगति विदितम् । अतो न रसना3दिभिर् अजाता1तिवृत्त-व्यवहिता3दि-सकल-विषय-वेदन-प्रसङ्गः । न cÃ7विद्यमानैर् अजाता3दिभिः संभवति सन्निकर्षः; तस्य ह्य् आश्रयत्वाद् आश्रया1भावे तद्-असम्भवात् । अतो ऽपेक्षितो ऽर्थ-सन्निकर्षः । सहकारि-विरहे कथम् इन्द्रियाण्य् अतीता3दि-विषय-साक्षात्काराय कल्पेरन् ? / भवति च --- यद् यत्-सहकारि यत्-कार्य-जननम्, तत् तद्-अभावे न तज् जनयति ; yathà क्षिति-सलिल-सहकारि अङ्कुर-कार्य-जनन-बीजं क्षित्य्-आद्य्-अभावे ऽङ्कुरम् । अर्थ-सन्निकर्ष-सहकारीणि बहिर्-इन्द्रियाणि ज्ञान-जननानी7ति तान्य् अपि nÃ7तीते ऽनागते vÃ9र्थे ज्ञानं जनयन्ती7ति न तद् उपजनितं प्रत्यक्षं यथो2क्त-विषय-नियमम् अतिक्रामति । nÃ7प्य् अन्तरकरण-सम्भवम्, आन्तरगोचर एव सुखा3दौ svÃ1न्त-स्वातन्त्र्यात् । बाह्य-विषय-मितिषु च मनसो निरङ्कुश-करणता2ङ्गीकारे हि कृतं चक्षुर्-आदिभिः । अतश् च कश्चिद् अन्धो बधिरो và भवेत् । भवति cÃ7त्र विमति-पदं मनो बहिर्-इन्द्रिय-निरपेक्षं न बाह्य-प्रत्यक्ष-गोचरे प्रवर्तते, तत्र तत्-तन्त्र-वृत्तित्वात् । यद्य् अत्र यत्-तन्त्र-वृत्ति न तत् तन्-निरपेक्षं तत्र प्रवर्तते, यथा0लोका1पेक्ष-प्रवृत्ति चक्षुः स्व-गोचरे ऽन्ध-तमस इति । न च सिद्धा1उषध-मन्त्र-तपः-समाधि-महिम-समासादिता1तिशयानी7न्द्रियाणि कदाचिद् अपजहति समधिगत-विषय-नियमम् इति सम्भवति; सांसिद्धिक-सामार्था3विर्भावै1क-फलत्वात् तेषाम्, सामर्थ्यस्य च प्रतिनियमात् । न खलु सुप्रयुक्त-भेष-ज-शत-विहित-संस्कारम् अपि श्रोत्रं रूप-रस-विभावा1वगमाय कल्पते । भवति च --- विवादा1ध्यासित-बाह्या1भ्यन्तर-करण-पाटवा1तिशयो ऽनुल्लङ्घित-सीमा, ऐन्द्रियक-प्रकर्षत्वात्, दृश्यमान-तत्-प्रकर्षवद् इत्य् ऐन्द्रियकं ज्ञानं nÃ7तीता3दि गोचरयति । भावना-प्रकर्ष-पर्यन्त-जन्मनस् तु सत्य् अपि विशद-निर्भासत्वे प्राच्या1नुभव-गोचराद् अनधिकम् अधिकं vÃ9ध्यवस्यतः स्मृति-विभ्रम-स्रोतसोर् अन्यतरा3वर्त-परिवर्तिनः कुतः प्रामाण्य-कूल-प्रतिलभः ? कुतस्तरां च प्रत्यक्षतयो9त्तम्भनम् ? / प्रत्यक्षस्य và सतः कथम् इव विदित-विषय-नियम-व्यतिक्रमः ? अतिक्रामतो và कुतः प्रत्यक्षत्वम् इति न विश्वा1नुभवा1इश्वर्य-शालिनि प्रत्यक्षं प्रमाणम् । nÃ7पि प्रमाणा1न्तरम् । तत् खल्व् अनुमानम् आगमो và ? अनुमानम् अपि विशेषतो दृष्टं सामान्यतो दृष्टं và ? तत्र सकल-पदवी-दवीयसि भवति न तावत् स्व-लक्षण-साक्षात्कार-पूर्वका1विनाभावा1वधारणा1धीनो1दयत्वाद् इदम् अनुमानम् उदेतुम् अलम् । न ह्य् अनवगत-चर-हुत-भुजस् तद्-avinÃbhÃvitayà धूमम् अनुसन्धातुम् ईशते । न च सर्वा1र्थ-निर्माण-साक्षात्कार-पटीयसि लिङ्गं सामान्यतो दृष्टम् अपि किञ्चन लभते । नन्व् एक-चेतना1धीनं विवादा1ध्यासितं जगत् । अचेतनेना7नारब्धत्वाद् अरोग-स्व-शरीरवत् ॥ YIs_4 ॥ tathà सर्वा1र्थ-निर्माण-साक्षात्करण-कौशलम् । कार्यत्वाद् एव जगतस् तत्-कर्तुर् अनुमीयताम् ॥ YIs_5 ॥ सर्वं हि कार्यम् उपादानो1पकरण-सम्प्रदान-प्रयोजन-संवेदि-चेतन-रचितम् अवगतं घट-मणिक-गृहा3दि । कार्यं च विमति-पदम् अवनि-गिरि-महा2र्णवा3dÅ7ति तद् अपि तथा-विध-बुद्धिमद्-धेतुकम् अध्यवसीयते । न च कार्यत्वम् असिद्धम् इति वाच्यम्, अवयव-सन्निवेशा3दिभिर् हेतुभिस् तत्-सिद्धेः । इह cÃ7nyÃ1वयविभ्यः प्रभृति Ã-द्व्यणुकम् अखिलम् अवयवि क्रम-निहीयमान-नाना2वयव-व्यतिषङ्ग-विशेष-जनितम् अवगतम् इत्य् अन्तत उपादानं चतुर्-विधाः परमा1णवः प्रपञ्चस्य । तेषाम् आदि-परिस्पन्दस्य तद्-अनुगुणा1दृष्ट-विशिष्ट-तत्-तत्-क्षेत्र-ज्ञ-संयोगा1समवायिकारणक इति उपकरणम् अपि समस्त-क्षेत्र-ज्ञ-वर्तिनि धर्मा1धर्म-लक्षणान्य् अदृष्टानि । प्रयोजनं पुनस्-तद्-अभिनिर्वर्तित-विचित्रा1र्थ-क्रिया-कारश् चेतनो1पकार-पकार-भेदो ऽपयन्तः । तद्-उपभुजस्त एव क्षेत्र-ज्ञाः सम्प्रदानम् । न cÃ7मी स्व-समवायिनाव् अपि धर्मा1धर्मा1वलम् अवलोकयितुम् इति तद्-अतिरेकी निखिल-भुवन-निर्माण-निपुणो ऽधिकरण-सिद्धान्त-समधिगत-निरतिशय-सहज-सकल-विषय-संविद्-ऐश्वर्य-शक्त्य्-अतिशयः पुरुष-धौरेयकः किम् इति न सामान्यतो-दृष्ट-लिङ्गाद् अनुमीयते ? तद् इदम् अविदिता1नुमान-वृत्तस्य स्व-मति-रचित-तरल-तर्को1ल्लसितम् इति परिहसन्ति मीमांसकाः । tathà हि --- किम् इदम् एक-चेतना1धीनत्वं नामा7भिप्रेतं तनु-भुवना3देः ? / तद्-आयत्तत्वम् इति चेत्; किम् अस्य तस्मिन्न् आयत्तं किं नु जन्मा7थ và स्थितिः । प्रवृत्तिर् vÃ0द्ययोस् तावत् साध्य-हीनं निदर्शनम् ॥ YIs_6 ॥ न खलु शरीरम् एक-चेतना1धीनो1त्पत्ति-स्थिति । ये हि यद्-देहा1धीन-सुख-दुःखो1पभोग-भागिनः, भवति हि तद्-उचिता1दृष्ट-शालिनां सर्वेषाम् एव तेषां तद्-देहिन इव तद्-उत्पत्ति-स्थिति-निमित्तत्वम् । अपि च शरीरा1वयविनः svÃ1वयव-समवाय-lak«aïà स्थितिर् अवयव्य्-अतिषङ्ग-विशेषाद् ऋते न चेतयितारं परम् अपेक्षते । yà पुनस् तद्-अपेक्षिणी प्राणन-lak«aïà स्थितिः, न sà पक्षीकृते क्षित्य्-आदौ सम्भवती7ति स्थितिम् अपि nai7क-रूपां पक्ष-सपक्षा1नुयायिनीम् उदीक्षामहे । एक-चेतना1धीन-प्रवृत्तित्वे तु प्रबल-बहु-जन-सरभस-प्रयत्न-प्रचाल्यैर् उपल-तरु-रथा3दिभिर् व्यभिचारः । आरब्धत्वाद् एव cai7तत्-साध्य-सिद्धा1बधिकम् इदम् उपादान-विशेष-वचनम् । चेतना1धीनता-मात्र-साह्दने सिद्ध-sÃdhyatà । चेतनैर् भोक्तृभिर् भोग्यः कर्मभिर् जन्यते हि नः ॥ YIs_7 ॥ युक्तं cai7तत् --- यद्-उभय-वादि-सिद्धानाम् एव चेतनानां कर्तृत्वा1भ्युपगमः; लाघवात् । न co7पादाना3द्य्-anabhij¤atayà तत्-प्रतिक्षेपः । उपादानं पृथिव्य्-आदि याग-दाना3दि साधनम् । साक्षात्कर्तुं क्षमन्ते यत् सर्व एव च चेतनाः ॥ YIs_8 ॥ अद्यवद् एव विश्वम्भरा3दयः क्रम-प्राप्ता3गन्तुको1पचया1पचयै1क-देश-शालिनो न युगपद् एव निरवशेष-विलय-जनन-भागिन इत्य्-अन्तिम-परमा1णु-साक्षात्कारो न कर्तृ-भावो1पयोगी । कर्मणः शक्ति-रूपं यद्-पूर्वा3दि-पदा3स्पदम् । mà भूत् pratyak«atà तस्य शक्तिमद् ध्य् अक्ष-गोचरः ॥ YIs_9 ॥ न खलु कुलाला3दयः कुम्भा3दि-कार्यम् आरभमाणास् तद्-उपादानो1पकरण-भूत-मृद्-दण्ड-चक्रा3दि-कार्यो1त्पादन-शक्तिं साक्षात्कृत्य तत् तद् आरभन्ते । यदि परं शक्तिम् अविदुषाम् अभिलषित-साधने तद्-उपादाना3दि-व्यवहारो ऽनुपपन्नः, इह तु --- आगमाद् अवगम्यन्ते विचित्राः कर्म-शक्तयः । तेन कर्मभिर् आत्मानः सर्वं निर्मिमतां पृथक् ॥ YIs_10 ॥ अपि च तद् एव चेतन-कर्ट्र्कं जगति परिदृश्यते, यद् एव शक्य-क्रियं शक्य-ज्ञानो1पादाना3दि च । न च tathà मही-महीश्वर-महार्णवा3dÅ7ति कथम् इव तत्-तत्-कार्यत्वम् ? कथन्तरां च तद्-उपादानो1पकरणा3देः साक्षात्कार-gocaratà ? यादृशं हि कार्यम् उपादाना3द्य्-अभिज्ञ-पूर्वकम् अवगतं घट-मणिका3दि, तादृशम् एव हि तथा-विध-बुद्धिमद्-धेतुकत्वा1नुमानाय प्रभवति । अपि cÃ7नीश्वरेण परिमित-शक्ति-ज्ञानेन विग्रहवता9नवाप्त-कामेन कृतम् अवगतं घटा3दि-कार्यम् इति तथा-विधं बोद्धारम् उपस्थापयन् हेतुर् अभिमत-पुरुष-सार्वज्ञ्य-सर्वा1इश्वर्या3दि-विपर्यय-साधना3दि-विरुद्धः स्यात् । न cai7वं सति सर्वा1नुमान-व्यवहारो1च्छेद-प्रसङ्गः शङ्कितव्यः । प्रमाणा1न्तर-गोचरे हि लिङ्गिनि लिङ्ग-बलाद् आपततो विपरीत-विशेषांस् तत्-प्रमाणम् एव प्रतिरुणद्धि । इह पुनर् अतिपतित-सकल-माना1न्तर-कर्म-भावे सर्व-निर्माण-निपुणे सिषाधयिषिते यावन्तो ऽन्वय-व्यतिरेका1वधारिता2विना-भाव-भाजो धर्मास् तान् अप्य् अविशेषेणो7पस्थापयति । अपि च --- स्वार्थ-कारुण्य-भावेन व्याप्ताः प्रेक्षावतः क्रियाः । ईश्वरस्यो7भया1भावाज् जगत्-सर्गो न युज्यते ॥ YIs_11 ॥ अवाप्त-कामत्वान् न तावद् आत्मा1र्थे सृजति; प्रलय-समये प्रलीन-सकल-करण-कलेवरा3दि-भोगो1pakaraïatayà च चेतनानां दुःखा1भावाद् दुःखि-दर्शन-जनित-कृपा-प्रयुक्तिर् अपि nÃ7stÅ7ति व्यापक-भूत-svÃ1र्थ-कारुण्य-निवृत्तेर् व्याप्य-bhÆtayà प्रेक्षावत्-प्रवृत्त्या9पि निवर्तितव्यम् । सुखै1कतानं जनयेज् जगत्-karuïayà सृजन् । तत्-कर्मा1नुविधायित्वे हीयेता7स्य स्व-tantratà ॥ YIs_12 || न co7पादाना3दि-साक्षात्कारिणि एव कर्तृत्वम् इत्य् अपि नियमः; उपादानम् उपकरणं cÃ7विदुष evÃ8त्मनो ज्ञाना3दिषु कर्तृत्वात् । अतः --- असिद्धत्वाद् विरुद्धत्वाद् अनैकान्त्याच् च वर्णितात् । कार्यत्व-हेतोर् जगतो न यथो2दित-kart­tà ॥ YIs_13 || प्रयोगश् च भवति --- मही-महीधरा3दि कार्यं न भवति, प्रसिद्ध-कार्य-विलक्षणत्वात्, गगनवत्; अशक्य-दर्शनो1पादानो1पकरणत्वाद् वा, व्यतिरेकेण घटा3दिवत् । परमा1णवो न प्रत्यक्षाः निरतिशय-सूक्ष्म-द्रव्यत्वात्, तथै9व घटा3दिवत् । विमति-विषयः काले न लोक-शून्यः, कालत्वाद् इदानीन्तन-कालवत् । तनु-भुवना3dÅ3श्वर-कर्तृकं न भवति कार्यत्वात् तद्वद् एव । ईश्वरः kartà न भवति प्रयोजन-रहितत्वाद् अशरीरत्वाद् và मुक्ता3त्मवद् इति । अत्र ब्रूमो न कार्यत्वं क्षित्य्-आदौ शक्य-निह्नवम् । सभागत्वात् क्रियावत्त्वान् महत्त्वेन विशेषितात् ॥ YIs_14 ॥ तादृशाद् एव मूर्तत्वाद् बाह्य-प्रत्यक्षता2न्वितात् । स-सामान्य-विशेषत्वाद् इत्य्-आदिभ्यो घटा3दिवत् ॥ YIs_15 ॥ न ce8दृश एव सन्निवेशः कार्यः, ne7तर इत्य् अवयव-सन्निवेश-विशेष-प्रतिनियतं रूप-भेदम् उदीक्षामहे । यत् तु शक्य-क्रियं शक्य-ज्ञानो1पादानो1पकरणं च क्रियत इति, तद् अस्तु नाम । किन् तु ते क्रिया-ज्ञान-शक्ती क्रिया-ज्ञानाभ्याम् एव समधिगमनीये । ते च क्षित्य्-आदिषु यथो2क्त-साधन-बल-समुपस्थापिते इति न विशेषः प्रसिद्ध-प्राकार-गोपुरा3दि-कार्येभ्यस् तनु-भुवना3देः । न cai7तावान् एव क्रिया-गोचर इति विषय-नियमः कश्चित् kriyÃyà दृष्टः; येने7दम् अशक्य-क्रियम् अध्यवस्येम । सिद्धे च कार्यत्वे तद्-उपादाना3दि-सक्षात्करण-तद्-अधिष्ठान-तत्-प्रेरण-निपुणः पुरुष-विशेषः सिध्यत्य् एव । अधिष्ठानं च तत्-प्रवृत्त्य्-अनुगुण-सङ्कल्पवद्-ईश्वर-सन्निकर्षः, क्षेत्र-ज्ञेने7व स्व-शरीरा3दौ । स च द्रव्यैः संयोग-लक्षणः, तद्-गुणैस् तु संयुक्त-समवाय-रूपः । प्रवृत्तिश् च परमा1णूनां परिस्पन्द-लक्षणा; धर्मा1धर्मयोस् तु फलो1दया1नुकूल-तादृश-देश-काला3दि-सहकारि-sahitatà । ताभ्यां धर्मा1धर्माभ्याम् एव फलम्, चेतना1नधिष्ठितानां सर्वेषाम् एतेषाम् अचैतन्येना7किञ्चित्करत्वात् । न हि चेतनेन वर्धकिना9nadhi«Âhità वासी देश-काला3दि-सहकारि-शत-समधिगमे ऽपि यूपा3दीन्य् उपादयितुम् अलम् । बीजा1ङ्कुरा3दयस् तु पक्षा1ntarbhÆtà इति तैर् व्यभिचार-वचनम् अनभिज्ञतयै9व श्रोत्रियाणाम् । एतेन सुखा3दिभिर् व्यभिचारो ऽपि प्रत्युक्तः । न co7भय-वादि-सिद्धता-मात्रेण क्षेत्र-ज्ञानाम् eve8दृशा1धिष्ठातृत्व-कल्पनम् उचितम्; तेषां सूक्ष्म-व्यवहिता3दि-दर्शना1शक्तेर् निश्चितत्वात् । दृष्टा1नुसारिणी हि सर्वत्र कल्पना; न दृष्ट-विरोधिनी । न cai7वम् ईश्वरस्या7शक्तिर् निश्चिता; प्रमाणा1न्तरतस् तत्-सिद्धेः । यथो2दित-प्रमाण-बलेन सिध्यन् सांसिद्धिक-सर्वा1र्थ-दर्शन-तत्-प्रेरण-शक्ति-सम्पन्न एव सिध्यति; कार्यत्वस्य समर्थ-कर्तृ-पूर्वकत्वेन प्रतिबन्धात् । यत् तु परिमित-शक्ति-ज्ञाना1नैश्वर्या3द्य्-आपादनाद् धर्म-विशेष-विपरीत-साधनत्वम् उद्भावितम्, तद् अतिस्थवीयः, अप्रयोजकत्वात् तेषाम् । न हि किञ्चित् क्रियमाणं कर्तुर् अर्था1न्तर-विषयम् असामर्थ्यम् अज्ञानं và svo1त्पत्तये ऽपेक्षते; स्व-सम्पादन-समर्थ-कर्तृ-मात्रा3क्षेपात् केवल-व्यतिरेका1सिद्धेः । तावतै9vo7पपद्यमाने कार्यो1दये सम्बन्धिनो ऽकिञ्चित्करस्या7र्था1न्तर-विषयस्या7भावस्य हेतुत्व-कल्पना2नुपपत्तेः । अपि च किं तद्-इतर-समस्त-वस्तु-विषयम् अज्ञाना3दि व्यापकम्, उत कतिपय-गोचरम् इति विवेचनीयम् । न तावद् अशेष-विषयम्, अनुपलब्धेः । न खलु कुम्भ-कारः कुम्भा1तिरेकि किम् अपि न विजानाति । अथ कतिपय-विषयम् ? तद् अपि न, अनियत-vi«ayatayà तस्य तस्य व्यभिचार-दर्शनात् । न cÃ7स्ति किञ्चिद्-व्यवस्थितम्, यद् अविद्या4दिमान् एव कर्तृताम् अनुभवति । न च शरीरिणइ9व kartrà भाव्यम्, शरीर-ग्रहणेनै7vÃ7नैकान्त्यात् । न खलु शरीर-विशिष्टस् सन्न् evÃ7यम् Ãtmà शरीरम् उपादत्ते, अयोगिनो युगपद्-अनेक-शरीर-ग्रहणा1योगात् । पूर्व-देह-परित्यागेन देहा1न्तर-प्रापक-कर्म-प्रेरित-प्राण-सहाय एव देहा1न्तरं प्रविशती7त्य् उपपादितम् आत्म-चिन्तायाम् । किञ्चिद् Ãtmà शरीरम् अधितिष्ठतो ऽधिष्ठान-क्रिया-कर्म-भूतस्य देहस्या7धिष्ठातृ-दश(देह?)-अनुप्रवेशो ऽनुपपन्नः, युगपद् एक-क्रियायाम् एकस्य कर्म-कर्तृत्व-विरोधात् । अधितिष्ठासित-देह-संयोगवत एव तत्-प्रवृत्त्य्-अनुगुण-प्रयत्न-योग-लक्षणम् अधिष्ठानं दृष्टम् इति चेत्; अस्त्व् एक-तत्त्व(स्त्व)-सम्बद्धस्या7धिष्ठाना1नुपपत्तेः प्रेर्य-वस्तु-sambandhinà प्रेरकेण भवितव्यम् इति; न यतो ऽन्यद् अप्य् अधिष्ठीयमानं मान-दण्डा3दि स्व-सम्बन्धिनै9vÃ7धिष्ठीयते । तेना7धिष्ठान-क्रिया2पेक्षिता1धिष्ठेय-पदा1र्थ-सम्बन्ध-मात्रा1तिरेकेण देह-सम्बन्धो नामा7परो nÃ8दर्तव्यः । अस्ति ce8श्वरस्या7पि जगद्-उपादानो1पकरणैस् सम्बन्ध इत्य् उक्तम् एव । अथ स्व-देह-व्यतिरिक्ते वस्तुनि प्रवृत्ति-विशेष-करत्वं देह-द्वारेणै7व । दृष्टं हि दण्ड-चक्रा3दिषु कर-संयोगा3dinà कुलाला3देः प्रवर्तयितृत्वम् इत्य् उच्येत; तद् अपि न; अभिध्यान-मात्रेणै7व पर-शरीर-गत-गर-निरसन-c(v?)इसारण-दर्शनात् । कथम् असति शरीरे पर-प्रेरणा3त्मकः सङ्कल्प इति चेत्; किं शरीरं सङ्कल्पयति, येन तद्-अभावे न भवेत् ? / करणम् इति चेन् न; मनसः करणत्वात् । किम् असती8श्वरस्य मनः ? bìham । नन्व् एवं विग्रह-धर्मा1धर्मा1नाश्वर्या3दयः साधारण-धर्माः प्रादुःष्युः । mai9वम्; कार्यत्वा3क्षिप्त-समर्थ-कर्तृमत्त्वाद्(-त्त्वा1र्थ?) द्रढिम्नै9vÃ7पासत्वात् । मनसो नित्ये1ndriyatayà देहा1पगमे ऽपि सम्बन्धा1भ्युपगमाद् अनैकान्तिकश् च । यावद् धि दृष्टा1नुगुणं व्याप्तय्-उपयोगि, तावद् अनुज्ञायते । न cÃ7स्मद्-आदेर् मनसा9प्य् अचिन्त्य-रचनस्या7पर्यन्त-विस्तारस्य महाभूत-भौतिक-प्रपञ्चस्य प्रादेशिक-शरीरकः किञ्चिज्-ज्ञः पुण्य-पाप-परवश-गतिर् अलं निर्माणाये7त्य् अपरिमित-ज्ञाना1इश्वर्य-शक्तिः शरीरा3द्य्-अनपेक्षः सङ्कल्पाद् एव सकल-भुवन-निर्माण-क्षमः kartà सिद्धः । ईदृशेन kartrà घटा3दिषु कार्यत्वस्य सम्बन्धो न दृष्ट इति चेत्; अतिगहन-गिरि-तटा1धिष्ठानेना7तिप्रकृष्टा1दृष्ट-चरे1न्धन-निवह-sambandhinà हुतवह-विशेषेण महानसा3दौ धूमस्य và किं सम्बन्धो दृष्टः ? येन धूम-विशेष-दर्शनाद् गिरि-शिखरे तथा-विधा1ग्निर् अनुमीयते । यादृशो धूमो यत्रा7वगतः तत्रै7व तादृशस् तत्-सम्पादन-समर्थो दृष्तान्त-भूमाव् अपरिदृष्टो ऽपि सामान्य-व्याप्ति-बलेन पक्ष-धर्मता-वशात् सिध्यती7ति चेत्; तद् इदम् अस्माभिर् अभिधीयमानं किम् इति न हृदयम् अधिरोहति भवताम् । ihÃ7पि कार्यत्वं समर्थ-कर्तृ-पूर्वकत्वेन घटा3दिषु विदित-सम्बन्ध-नियमं क्ष्तित्य्-आदिषु दृश्यमानं स्व-सम्पादन-समर्थम् अदृष्ट-पूर्वम् एव बुद्धिमत्-कर्तारम् उपस्थापयति । यथै9व हि देश-काले1न्धन-परिमाणा3दि-विशेषा1नादरेण धूमस्य svo1दया1नुगुण-हुतवह-मात्रेण सम्बन्ध-नियमः, तथै9vÃ7नीश्वरत्वा1किञ्चिज्-ज्ञत्व-शरीरित्व-पुण्य-पाप-पर-वशत्वम् अनुष्यत्वा3दि-विशेष-प्रहाणेन कार्यस्य स्व-निर्माण-समर्थ-बुद्धिमत्-कर्तृ-मात्रेण सम्बन्ध-नियम-निश्चय इति न कश्चिद्-विशेषः । अपि च विभु-द्रव्य-संयोगिनः परिस्पन्दवतश् च सर्वत्र स्पर्शवत्त्वा1व्यभिचारे ऽपि ज्ञान-सुखा3दि-नित्य-द्रव्य-विशेष-गुणा1नुमिता3त्म-संयोगिनो मनसः कथम् इव स्पर्श-रहिततत्वम् ? कथं च वायवीय-द्रव्यस्य महिम-गुण-शालिनो नियता1धिष्ठान-स्पर्शनत्व-नियम-दर्शने ऽपि त्वग्-इन्द्रिये तद्-विपर्ययः ? तैजसस्य và रूप-स्पर्शयोर् अन्यत्तरस्य và प्राकट्य-नियमे ऽपि रूपो1पलम्भ-साधनता9नुमित-तैजस-भावस्य चक्षुषो नियमेन तद्-उभया1नुद्भवा1भ्युपगमः ? / अथ कार्य-दर्शना1नुमित-सद्-भावानां तैजसा3दि-भावे ऽपि तत्-तद्-विशेषणां योग्या1नुपलब्धि-बाधितत्वात् तद्-अभ्युपगमे ऽनेक-नियम-भङ्ग-प्रसङ्गाच् च तथा9भ्युपगमः, हन्त तर्हि प्रकृत-विषये ऽपि प्रसञ्जित-धर्म-विशेषाणाम् अनुपलम्भ-बाधा-विशेषाद् अनेक-नियम-दर्शन-विघात-प्रसङ्गाच् च तथा9भ्युपगम इति सर्वं समानम् अन्यत्रा7भिनिवेशात् । दृश्यन्ते हि नीतयः । yathà विवादा3स्पदं परमा1ण्व्-आदि प्रेक्षावत्-प्रेरितं ce7ष्टते, अचेतनत्वात्; यद् अचेतनं तत् तथा, yathà तथा-विधं कन्दुका3दि । tathà विवादा1dhyÃsità बाह्या1भ्यन्तर-प्रवृत्तयः प्रकृत्य्-उप-करण-प्रत्यक्ष-पूर्विकाः कार्यत्वात् तद्वद् एव । प्रत्यक्षं तत् प्रमेयत्वात् पदार्थत्वाद् घटा3दिवत्/ eke1च्छा2नुविधायी7दम् अचैतन्यात् स्व-देहवत् ॥ YIs_16 ॥ एकेना7भिष्ठिताः कार्यं कुर्वते सर्व-चेतनाः । देह-सम्बन्ध-सापेक्ष-कार्य-कृत्त्वात् त्वग्-आदिवत् ॥ YIs_17 ॥ एक-प्रधान-पुरुषं विवादा1ध्यासितं जगत् । चेतना1चेतना3त्मत्वाद् एक-राजक-देशवत् ॥ YIs_18 ॥