Yamuna: Isvarasiddhi Input by Sadanori ISHITOBI ANALYTIC TEXT VERSION (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - ******************************************************************* tatra kasyacid ekasya वशे विश्वं प्रवर्तते । इति साधयितुं पूर्वं पूर्व-पक्षं प्रचक्ष्महे ॥ YIs_1 ॥ तत्र मीमांसकाः प्राहुः --- nà7यं सर्वा1र्थ-दर्शन-शक्ति-सम्पन्नः पुरुषो ऽभ्युपगमम् अर्हति, अतिपतित-सकल-साधक-प्रमाण-सम्भावना-भूमित्वात् स्फुट-विविध-बाधकत्वाच् च । तथा हि --- अस्य प्रत्यक्षम् अन्यद् वा साधकं भवेत् ? प्रत्यक्षम् अपि लौकिकं यौगिकं वा ? व्यवस्थित-मित-svà1र्थं न तावद् इह लौकिकम् । साधनं तेन सर्वा1र्थ-तज्-ज्ञाना3der असिद्धितः ॥ YIs_2 ॥ सर्वा1र्थ-दर्शन-शक्ति-शालिनम् अवगमयता हि देश-काल-स्वभाव-विप्रकर्ष-व्यवधान-जुषः सर्व evà7र्थास् दर्शनं शक्तिश् च गोचरयितव्यानि । न च विद्यमाने1न्द्रिय-सन्निकर्ष-योग्य-कतिपय-विषय-नियत-वृत्तेर् लौकिक-प्रत्यक्षस्य निरवधिर् अयं महिमा संभावना-भूमिर् इति कथम् इव तद् इह साधनम् इति मन्येमहि । nà7पि योगि-प्रत्यक्षम् अस्य साधकम्; यतः --- प्रत्यक्षत्वे तद् अप्य् एवं विद्यमानै1क-गोचरम् । भूता3दि-गोचरं nai7व प्रत्यक्षं प्रतिभा4दिवत् ॥ YIs_3 ॥ तत् खलु योगि-विज्ञानम् ऐन्द्रियकं न वा ? ऐन्द्रियकम् अपि बहिर्-इन्द्रिय-सम्भवम् आन्तर-करण-जनितं वा ? बहिर्-इन्द्रियाणि तावत् समधिगत-निज-विषय-सन्निकर्ष-सहकारीणि तद्-गोचर-ज्ञान-जननानी7ति जगति विदितम् । अतो न रसना3दिभिर् अजाता1तिवृत्त-व्यवहिता3दि-सकल-विषय-वेदन-प्रसङ्गः । न cà7विद्यमानैर् अजाता3दिभिः संभवति सन्निकर्षः; तस्य ह्य् आश्रयत्वाद् आश्रया1भावे तद्-असम्भवात् । अतो ऽपेक्षितो ऽर्थ-सन्निकर्षः । सहकारि-विरहे कथम् इन्द्रियाण्य् अतीता3दि-विषय-साक्षात्काराय कल्पेरन् ? / भवति च --- यद् यत्-सहकारि यत्-कार्य-जननम्, तत् तद्-अभावे न तज् जनयति ; यथा क्षिति-सलिल-सहकारि अङ्कुर-कार्य-जनन-बीजं क्षित्य्-आद्य्-अभावे ऽङ्कुरम् । अर्थ-सन्निकर्ष-सहकारीणि बहिर्-इन्द्रियाणि ज्ञान-जननानी7ति तान्य् अपि nà7तीते ऽनागते và9र्थे ज्ञानं जनयन्ती7ति न तद् उपजनितं प्रत्यक्षं यथो2क्त-विषय-नियमम् अतिक्रामति । nà7प्य् अन्तरकरण-सम्भवम्, आन्तरगोचर एव सुखा3दौ svà1न्त-स्वातन्त्र्यात् । बाह्य-विषय-मितिषु च मनसो निरङ्कुश-करणता2ङ्गीकारे हि कृतं चक्षुर्-आदिभिः । अतश् च कश्चिद् अन्धो बधिरो वा भवेत् । भवति cà7त्र विमति-पदं मनो बहिर्-इन्द्रिय-निरपेक्षं न बाह्य-प्रत्यक्ष-गोचरे प्रवर्तते, तत्र तत्-तन्त्र-वृत्तित्वात् । यद्य् अत्र यत्-तन्त्र-वृत्ति न तत् तन्-निरपेक्षं तत्र प्रवर्तते, यथा0लोका1पेक्ष-प्रवृत्ति चक्षुः स्व-गोचरे ऽन्ध-तमस इति । न च सिद्धा1उषध-मन्त्र-तपः-समाधि-महिम-समासादिता1तिशयानी7न्द्रियाणि कदाचिद् अपजहति समधिगत-विषय-नियमम् इति सम्भवति; सांसिद्धिक-सामार्था3विर्भावै1क-फलत्वात् तेषाम्, सामर्थ्यस्य च प्रतिनियमात् । न खलु सुप्रयुक्त-भेष-ज-शत-विहित-संस्कारम् अपि श्रोत्रं रूप-रस-विभावा1वगमाय कल्पते । भवति च --- विवादा1ध्यासित-बाह्या1भ्यन्तर-करण-पाटवा1तिशयो ऽनुल्लङ्घित-सीमा, ऐन्द्रियक-प्रकर्षत्वात्, दृश्यमान-तत्-प्रकर्षवद् इत्य् ऐन्द्रियकं ज्ञानं nà7तीता3दि गोचरयति । भावना-प्रकर्ष-पर्यन्त-जन्मनस् तु सत्य् अपि विशद-निर्भासत्वे प्राच्या1नुभव-गोचराद् अनधिकम् अधिकं và9ध्यवस्यतः स्मृति-विभ्रम-स्रोतसोर् अन्यतरा3वर्त-परिवर्तिनः कुतः प्रामाण्य-कूल-प्रतिलभः ? कुतस्तरां च प्रत्यक्षतयो9त्तम्भनम् ? / प्रत्यक्षस्य वा सतः कथम् इव विदित-विषय-नियम-व्यतिक्रमः ? अतिक्रामतो वा कुतः प्रत्यक्षत्वम् इति न विश्वा1नुभवा1इश्वर्य-शालिनि प्रत्यक्षं प्रमाणम् । nà7पि प्रमाणा1न्तरम् । तत् खल्व् अनुमानम् आगमो वा ? अनुमानम् अपि विशेषतो दृष्टं सामान्यतो दृष्टं वा ? तत्र सकल-पदवी-दवीयसि भवति न तावत् स्व-लक्षण-साक्षात्कार-पूर्वका1विनाभावा1वधारणा1धीनो1दयत्वाद् इदम् अनुमानम् उदेतुम् अलम् । न ह्य् अनवगत-चर-हुत-भुजस् तद्-अविनाभावितया धूमम् अनुसन्धातुम् ईशते । न च सर्वा1र्थ-निर्माण-साक्षात्कार-पटीयसि लिङ्गं सामान्यतो दृष्टम् अपि किञ्चन लभते । नन्व् एक-चेतना1धीनं विवादा1ध्यासितं जगत् । अचेतनेना7नारब्धत्वाद् अरोग-स्व-शरीरवत् ॥ YIs_4 ॥ तथा सर्वा1र्थ-निर्माण-साक्षात्करण-कौशलम् । कार्यत्वाद् एव जगतस् तत्-कर्तुर् अनुमीयताम् ॥ YIs_5 ॥ सर्वं हि कार्यम् उपादानो1पकरण-सम्प्रदान-प्रयोजन-संवेदि-चेतन-रचितम् अवगतं घट-मणिक-गृहा3दि । कार्यं च विमति-पदम् अवनि-गिरि-महा2र्णवा3dã7ति तद् अपि तथा-विध-बुद्धिमद्-धेतुकम् अध्यवसीयते । न च कार्यत्वम् असिद्धम् इति वाच्यम्, अवयव-सन्निवेशा3दिभिर् हेतुभिस् तत्-सिद्धेः । इह cà7nyà1वयविभ्यः प्रभृति à-द्व्यणुकम् अखिलम् अवयवि क्रम-निहीयमान-नाना2वयव-व्यतिषङ्ग-विशेष-जनितम् अवगतम् इत्य् अन्तत उपादानं चतुर्-विधाः परमा1णवः प्रपञ्चस्य । तेषाम् आदि-परिस्पन्दस्य तद्-अनुगुणा1दृष्ट-विशिष्ट-तत्-तत्-क्षेत्र-ज्ञ-संयोगा1समवायिकारणक इति उपकरणम् अपि समस्त-क्षेत्र-ज्ञ-वर्तिनि धर्मा1धर्म-लक्षणान्य् अदृष्टानि । प्रयोजनं पुनस्-तद्-अभिनिर्वर्तित-विचित्रा1र्थ-क्रिया-कारश् चेतनो1पकार-पकार-भेदो ऽपयन्तः । तद्-उपभुजस्त एव क्षेत्र-ज्ञाः सम्प्रदानम् । न cà7मी स्व-समवायिनाव् अपि धर्मा1धर्मा1वलम् अवलोकयितुम् इति तद्-अतिरेकी निखिल-भुवन-निर्माण-निपुणो ऽधिकरण-सिद्धान्त-समधिगत-निरतिशय-सहज-सकल-विषय-संविद्-ऐश्वर्य-शक्त्य्-अतिशयः पुरुष-धौरेयकः किम् इति न सामान्यतो-दृष्ट-लिङ्गाद् अनुमीयते ? तद् इदम् अविदिता1नुमान-वृत्तस्य स्व-मति-रचित-तरल-तर्को1ल्लसितम् इति परिहसन्ति मीमांसकाः । तथा हि --- किम् इदम् एक-चेतना1धीनत्वं नामा7भिप्रेतं तनु-भुवना3देः ? / तद्-आयत्तत्वम् इति चेत्; किम् अस्य तस्मिन्न् आयत्तं किं नु जन्मा7थ वा स्थितिः । प्रवृत्तिर् và0द्ययोस् तावत् साध्य-हीनं निदर्शनम् ॥ YIs_6 ॥ न खलु शरीरम् एक-चेतना1धीनो1त्पत्ति-स्थिति । ये हि यद्-देहा1धीन-सुख-दुःखो1पभोग-भागिनः, भवति हि तद्-उचिता1दृष्ट-शालिनां सर्वेषाम् एव तेषां तद्-देहिन इव तद्-उत्पत्ति-स्थिति-निमित्तत्वम् । अपि च शरीरा1वयविनः svà1वयव-समवाय-लक्षणा स्थितिर् अवयव्य्-अतिषङ्ग-विशेषाद् ऋते न चेतयितारं परम् अपेक्षते । या पुनस् तद्-अपेक्षिणी प्राणन-लक्षणा स्थितिः, न सा पक्षीकृते क्षित्य्-आदौ सम्भवती7ति स्थितिम् अपि nai7क-रूपां पक्ष-सपक्षा1नुयायिनीम् उदीक्षामहे । एक-चेतना1धीन-प्रवृत्तित्वे तु प्रबल-बहु-जन-सरभस-प्रयत्न-प्रचाल्यैर् उपल-तरु-रथा3दिभिर् व्यभिचारः । आरब्धत्वाद् एव cai7तत्-साध्य-सिद्धा1बधिकम् इदम् उपादान-विशेष-वचनम् । चेतना1धीनता-मात्र-साह्दने सिद्ध-साध्यता । चेतनैर् भोक्तृभिर् भोग्यः कर्मभिर् जन्यते हि नः ॥ YIs_7 ॥ युक्तं cai7तत् --- यद्-उभय-वादि-सिद्धानाम् एव चेतनानां कर्तृत्वा1भ्युपगमः; लाघवात् । न co7पादाना3द्य्-अनभिज्ञतया तत्-प्रतिक्षेपः । उपादानं पृथिव्य्-आदि याग-दाना3दि साधनम् । साक्षात्कर्तुं क्षमन्ते यत् सर्व एव च चेतनाः ॥ YIs_8 ॥ अद्यवद् एव विश्वम्भरा3दयः क्रम-प्राप्ता3गन्तुको1पचया1पचयै1क-देश-शालिनो न युगपद् एव निरवशेष-विलय-जनन-भागिन इत्य्-अन्तिम-परमा1णु-साक्षात्कारो न कर्तृ-भावो1पयोगी । कर्मणः शक्ति-रूपं यद्-पूर्वा3दि-पदा3स्पदम् । मा भूत् प्रत्यक्षता तस्य शक्तिमद् ध्य् अक्ष-गोचरः ॥ YIs_9 ॥ न खलु कुलाला3दयः कुम्भा3दि-कार्यम् आरभमाणास् तद्-उपादानो1पकरण-भूत-मृद्-दण्ड-चक्रा3दि-कार्यो1त्पादन-शक्तिं साक्षात्कृत्य तत् तद् आरभन्ते । यदि परं शक्तिम् अविदुषाम् अभिलषित-साधने तद्-उपादाना3दि-व्यवहारो ऽनुपपन्नः, इह तु --- आगमाद् अवगम्यन्ते विचित्राः कर्म-शक्तयः । तेन कर्मभिर् आत्मानः सर्वं निर्मिमतां पृथक् ॥ YIs_10 ॥ अपि च तद् एव चेतन-कर्ट्र्कं जगति परिदृश्यते, यद् एव शक्य-क्रियं शक्य-ज्ञानो1पादाना3दि च । न च तथा मही-महीश्वर-महार्णवा3dã7ति कथम् इव तत्-तत्-कार्यत्वम् ? कथन्तरां च तद्-उपादानो1पकरणा3देः साक्षात्कार-गोचरता ? यादृशं हि कार्यम् उपादाना3द्य्-अभिज्ञ-पूर्वकम् अवगतं घट-मणिका3दि, तादृशम् एव हि तथा-विध-बुद्धिमद्-धेतुकत्वा1नुमानाय प्रभवति । अपि cà7नीश्वरेण परिमित-शक्ति-ज्ञानेन विग्रहवता9नवाप्त-कामेन कृतम् अवगतं घटा3दि-कार्यम् इति तथा-विधं बोद्धारम् उपस्थापयन् हेतुर् अभिमत-पुरुष-सार्वज्ञ्य-सर्वा1इश्वर्या3दि-विपर्यय-साधना3दि-विरुद्धः स्यात् । न cai7वं सति सर्वा1नुमान-व्यवहारो1च्छेद-प्रसङ्गः शङ्कितव्यः । प्रमाणा1न्तर-गोचरे हि लिङ्गिनि लिङ्ग-बलाद् आपततो विपरीत-विशेषांस् तत्-प्रमाणम् एव प्रतिरुणद्धि । इह पुनर् अतिपतित-सकल-माना1न्तर-कर्म-भावे सर्व-निर्माण-निपुणे सिषाधयिषिते यावन्तो ऽन्वय-व्यतिरेका1वधारिता2विना-भाव-भाजो धर्मास् तान् अप्य् अविशेषेणो7पस्थापयति । अपि च --- स्वार्थ-कारुण्य-भावेन व्याप्ताः प्रेक्षावतः क्रियाः । ईश्वरस्यो7भया1भावाज् जगत्-सर्गो न युज्यते ॥ YIs_11 ॥ अवाप्त-कामत्वान् न तावद् आत्मा1र्थे सृजति; प्रलय-समये प्रलीन-सकल-करण-कलेवरा3दि-भोगो1पकरणतया च चेतनानां दुःखा1भावाद् दुःखि-दर्शन-जनित-कृपा-प्रयुक्तिर् अपि nà7stã7ति व्यापक-भूत-svà1र्थ-कारुण्य-निवृत्तेर् व्याप्य-भूतया प्रेक्षावत्-प्रवृत्त्या9पि निवर्तितव्यम् । सुखै1कतानं जनयेज् जगत्-करुणया सृजन् । तत्-कर्मा1नुविधायित्वे हीयेता7स्य स्व-तन्त्रता ॥ YIs_12 ॥ न co7पादाना3दि-साक्षात्कारिणि एव कर्तृत्वम् इत्य् अपि नियमः; उपादानम् उपकरणं cà7विदुष evà8त्मनो ज्ञाना3दिषु कर्तृत्वात् । अतः --- असिद्धत्वाद् विरुद्धत्वाद् अनैकान्त्याच् च वर्णितात् । कार्यत्व-हेतोर् जगतो न यथो2दित-कर्तृता ॥ YIs_13 ॥ प्रयोगश् च भवति --- मही-महीधरा3दि कार्यं न भवति, प्रसिद्ध-कार्य-विलक्षणत्वात्, गगनवत्; अशक्य-दर्शनो1पादानो1पकरणत्वाद् वा, व्यतिरेकेण घटा3दिवत् । परमा1णवो न प्रत्यक्षाः निरतिशय-सूक्ष्म-द्रव्यत्वात्, तथै9व घटा3दिवत् । विमति-विषयः काले न लोक-शून्यः, कालत्वाद् इदानीन्तन-कालवत् । तनु-भुवना3dã3श्वर-कर्तृकं न भवति कार्यत्वात् तद्वद् एव । ईश्वरः कर्ता न भवति प्रयोजन-रहितत्वाद् अशरीरत्वाद् वा मुक्ता3त्मवद् इति । अत्र ब्रूमो न कार्यत्वं क्षित्य्-आदौ शक्य-निह्नवम् । सभागत्वात् क्रियावत्त्वान् महत्त्वेन विशेषितात् ॥ YIs_14 ॥ तादृशाद् एव मूर्तत्वाद् बाह्य-प्रत्यक्षता2न्वितात् । स-सामान्य-विशेषत्वाद् इत्य्-आदिभ्यो घटा3दिवत् ॥ YIs_15 ॥ न ce8दृश एव सन्निवेशः कार्यः, ne7तर इत्य् अवयव-सन्निवेश-विशेष-प्रतिनियतं रूप-भेदम् उदीक्षामहे । यत् तु शक्य-क्रियं शक्य-ज्ञानो1पादानो1पकरणं च क्रियत इति, तद् अस्तु नाम । किन् तु ते क्रिया-ज्ञान-शक्ती क्रिया-ज्ञानाभ्याम् एव समधिगमनीये । ते च क्षित्य्-आदिषु यथो2क्त-साधन-बल-समुपस्थापिते इति न विशेषः प्रसिद्ध-प्राकार-गोपुरा3दि-कार्येभ्यस् तनु-भुवना3देः । न cai7तावान् एव क्रिया-गोचर इति विषय-नियमः कश्चित् क्रियाया दृष्टः; येने7दम् अशक्य-क्रियम् अध्यवस्येम । सिद्धे च कार्यत्वे तद्-उपादाना3दि-सक्षात्करण-तद्-अधिष्ठान-तत्-प्रेरण-निपुणः पुरुष-विशेषः सिध्यत्य् एव । अधिष्ठानं च तत्-प्रवृत्त्य्-अनुगुण-सङ्कल्पवद्-ईश्वर-सन्निकर्षः, क्षेत्र-ज्ञेने7व स्व-शरीरा3दौ । स च द्रव्यैः संयोग-लक्षणः, तद्-गुणैस् तु संयुक्त-समवाय-रूपः । प्रवृत्तिश् च परमा1णूनां परिस्पन्द-लक्षणा; धर्मा1धर्मयोस् तु फलो1दया1नुकूल-तादृश-देश-काला3दि-सहकारि-सहितता । ताभ्यां धर्मा1धर्माभ्याम् एव फलम्, चेतना1नधिष्ठितानां सर्वेषाम् एतेषाम् अचैतन्येना7किञ्चित्करत्वात् । न हि चेतनेन वर्धकिना9नधिष्ठिता वासी देश-काला3दि-सहकारि-शत-समधिगमे ऽपि यूपा3दीन्य् उपादयितुम् अलम् । बीजा1ङ्कुरा3दयस् तु पक्षा1न्तर्भूता इति तैर् व्यभिचार-वचनम् अनभिज्ञतयै9व श्रोत्रियाणाम् । एतेन सुखा3दिभिर् व्यभिचारो ऽपि प्रत्युक्तः । न co7भय-वादि-सिद्धता-मात्रेण क्षेत्र-ज्ञानाम् eve8दृशा1धिष्ठातृत्व-कल्पनम् उचितम्; तेषां सूक्ष्म-व्यवहिता3दि-दर्शना1शक्तेर् निश्चितत्वात् । दृष्टा1नुसारिणी हि सर्वत्र कल्पना; न दृष्ट-विरोधिनी । न cai7वम् ईश्वरस्या7शक्तिर् निश्चिता; प्रमाणा1न्तरतस् तत्-सिद्धेः । यथो2दित-प्रमाण-बलेन सिध्यन् सांसिद्धिक-सर्वा1र्थ-दर्शन-तत्-प्रेरण-शक्ति-सम्पन्न एव सिध्यति; कार्यत्वस्य समर्थ-कर्तृ-पूर्वकत्वेन प्रतिबन्धात् । यत् तु परिमित-शक्ति-ज्ञाना1नैश्वर्या3द्य्-आपादनाद् धर्म-विशेष-विपरीत-साधनत्वम् उद्भावितम्, तद् अतिस्थवीयः, अप्रयोजकत्वात् तेषाम् । न हि किञ्चित् क्रियमाणं कर्तुर् अर्था1न्तर-विषयम् असामर्थ्यम् अज्ञानं वा svo1त्पत्तये ऽपेक्षते; स्व-सम्पादन-समर्थ-कर्तृ-मात्रा3क्षेपात् केवल-व्यतिरेका1सिद्धेः । तावतै9vo7पपद्यमाने कार्यो1दये सम्बन्धिनो ऽकिञ्चित्करस्या7र्था1न्तर-विषयस्या7भावस्य हेतुत्व-कल्पना2नुपपत्तेः । अपि च किं तद्-इतर-समस्त-वस्तु-विषयम् अज्ञाना3दि व्यापकम्, उत कतिपय-गोचरम् इति विवेचनीयम् । न तावद् अशेष-विषयम्, अनुपलब्धेः । न खलु कुम्भ-कारः कुम्भा1तिरेकि किम् अपि न विजानाति । अथ कतिपय-विषयम् ? तद् अपि न, अनियत-विषयतया तस्य तस्य व्यभिचार-दर्शनात् । न cà7स्ति किञ्चिद्-व्यवस्थितम्, यद् अविद्या4दिमान् एव कर्तृताम् अनुभवति । न च शरीरिणइ9व कर्त्रा भाव्यम्, शरीर-ग्रहणेनै7và7नैकान्त्यात् । न खलु शरीर-विशिष्टस् सन्न् evà7यम् आत्मा शरीरम् उपादत्ते, अयोगिनो युगपद्-अनेक-शरीर-ग्रहणा1योगात् । पूर्व-देह-परित्यागेन देहा1न्तर-प्रापक-कर्म-प्रेरित-प्राण-सहाय एव देहा1न्तरं प्रविशती7त्य् उपपादितम् आत्म-चिन्तायाम् । किञ्चिद् आत्मा शरीरम् अधितिष्ठतो ऽधिष्ठान-क्रिया-कर्म-भूतस्य देहस्या7धिष्ठातृ-दश(देह?)-अनुप्रवेशो ऽनुपपन्नः, युगपद् एक-क्रियायाम् एकस्य कर्म-कर्तृत्व-विरोधात् । अधितिष्ठासित-देह-संयोगवत एव तत्-प्रवृत्त्य्-अनुगुण-प्रयत्न-योग-लक्षणम् अधिष्ठानं दृष्टम् इति चेत्; अस्त्व् एक-तत्त्व(स्त्व)-सम्बद्धस्या7धिष्ठाना1नुपपत्तेः प्रेर्य-वस्तु-सम्बन्धिना प्रेरकेण भवितव्यम् इति; न यतो ऽन्यद् अप्य् अधिष्ठीयमानं मान-दण्डा3दि स्व-सम्बन्धिनै9và7धिष्ठीयते । तेना7धिष्ठान-क्रिया2पेक्षिता1धिष्ठेय-पदा1र्थ-सम्बन्ध-मात्रा1तिरेकेण देह-सम्बन्धो नामा7परो nà8दर्तव्यः । अस्ति ce8श्वरस्या7पि जगद्-उपादानो1पकरणैस् सम्बन्ध इत्य् उक्तम् एव । अथ स्व-देह-व्यतिरिक्ते वस्तुनि प्रवृत्ति-विशेष-करत्वं देह-द्वारेणै7व । दृष्टं हि दण्ड-चक्रा3दिषु कर-संयोगा3दिना कुलाला3देः प्रवर्तयितृत्वम् इत्य् उच्येत; तद् अपि न; अभिध्यान-मात्रेणै7व पर-शरीर-गत-गर-निरसन-c(v?)इसारण-दर्शनात् । कथम् असति शरीरे पर-प्रेरणा3त्मकः सङ्कल्प इति चेत्; किं शरीरं सङ्कल्पयति, येन तद्-अभावे न भवेत् ? / करणम् इति चेन् न; मनसः करणत्वात् । किम् असती8श्वरस्य मनः ? बाढम् । नन्व् एवं विग्रह-धर्मा1धर्मा1नाश्वर्या3दयः साधारण-धर्माः प्रादुःष्युः । mai9वम्; कार्यत्वा3क्षिप्त-समर्थ-कर्तृमत्त्वाद्(-त्त्वा1र्थ?) द्रढिम्नै9và7पासत्वात् । मनसो नित्ये1न्द्रियतया देहा1पगमे ऽपि सम्बन्धा1भ्युपगमाद् अनैकान्तिकश् च । यावद् धि दृष्टा1नुगुणं व्याप्तय्-उपयोगि, तावद् अनुज्ञायते । न cà7स्मद्-आदेर् मनसा9प्य् अचिन्त्य-रचनस्या7पर्यन्त-विस्तारस्य महाभूत-भौतिक-प्रपञ्चस्य प्रादेशिक-शरीरकः किञ्चिज्-ज्ञः पुण्य-पाप-परवश-गतिर् अलं निर्माणाये7त्य् अपरिमित-ज्ञाना1इश्वर्य-शक्तिः शरीरा3द्य्-अनपेक्षः सङ्कल्पाद् एव सकल-भुवन-निर्माण-क्षमः कर्ता सिद्धः । ईदृशेन कर्त्रा घटा3दिषु कार्यत्वस्य सम्बन्धो न दृष्ट इति चेत्; अतिगहन-गिरि-तटा1धिष्ठानेना7तिप्रकृष्टा1दृष्ट-चरे1न्धन-निवह-सम्बन्धिना हुतवह-विशेषेण महानसा3दौ धूमस्य वा किं सम्बन्धो दृष्टः ? येन धूम-विशेष-दर्शनाद् गिरि-शिखरे तथा-विधा1ग्निर् अनुमीयते । यादृशो धूमो यत्रा7वगतः तत्रै7व तादृशस् तत्-सम्पादन-समर्थो दृष्तान्त-भूमाव् अपरिदृष्टो ऽपि सामान्य-व्याप्ति-बलेन पक्ष-धर्मता-वशात् सिध्यती7ति चेत्; तद् इदम् अस्माभिर् अभिधीयमानं किम् इति न हृदयम् अधिरोहति भवताम् । ihà7पि कार्यत्वं समर्थ-कर्तृ-पूर्वकत्वेन घटा3दिषु विदित-सम्बन्ध-नियमं क्ष्तित्य्-आदिषु दृश्यमानं स्व-सम्पादन-समर्थम् अदृष्ट-पूर्वम् एव बुद्धिमत्-कर्तारम् उपस्थापयति । यथै9व हि देश-काले1न्धन-परिमाणा3दि-विशेषा1नादरेण धूमस्य svo1दया1नुगुण-हुतवह-मात्रेण सम्बन्ध-नियमः, तथै9và7नीश्वरत्वा1किञ्चिज्-ज्ञत्व-शरीरित्व-पुण्य-पाप-पर-वशत्वम् अनुष्यत्वा3दि-विशेष-प्रहाणेन कार्यस्य स्व-निर्माण-समर्थ-बुद्धिमत्-कर्तृ-मात्रेण सम्बन्ध-नियम-निश्चय इति न कश्चिद्-विशेषः । अपि च विभु-द्रव्य-संयोगिनः परिस्पन्दवतश् च सर्वत्र स्पर्शवत्त्वा1व्यभिचारे ऽपि ज्ञान-सुखा3दि-नित्य-द्रव्य-विशेष-गुणा1नुमिता3त्म-संयोगिनो मनसः कथम् इव स्पर्श-रहिततत्वम् ? कथं च वायवीय-द्रव्यस्य महिम-गुण-शालिनो नियता1धिष्ठान-स्पर्शनत्व-नियम-दर्शने ऽपि त्वग्-इन्द्रिये तद्-विपर्ययः ? तैजसस्य वा रूप-स्पर्शयोर् अन्यत्तरस्य वा प्राकट्य-नियमे ऽपि रूपो1पलम्भ-साधनता9नुमित-तैजस-भावस्य चक्षुषो नियमेन तद्-उभया1नुद्भवा1भ्युपगमः ? / अथ कार्य-दर्शना1नुमित-सद्-भावानां तैजसा3दि-भावे ऽपि तत्-तद्-विशेषणां योग्या1नुपलब्धि-बाधितत्वात् तद्-अभ्युपगमे ऽनेक-नियम-भङ्ग-प्रसङ्गाच् च तथा9भ्युपगमः, हन्त तर्हि प्रकृत-विषये ऽपि प्रसञ्जित-धर्म-विशेषाणाम् अनुपलम्भ-बाधा-विशेषाद् अनेक-नियम-दर्शन-विघात-प्रसङ्गाच् च तथा9भ्युपगम इति सर्वं समानम् अन्यत्रा7भिनिवेशात् । दृश्यन्ते हि नीतयः । यथा विवादा3स्पदं परमा1ण्व्-आदि प्रेक्षावत्-प्रेरितं ce7ष्टते, अचेतनत्वात्; यद् अचेतनं तत् तथा, यथा तथा-विधं कन्दुका3दि । तथा विवादा1ध्यासिता बाह्या1भ्यन्तर-प्रवृत्तयः प्रकृत्य्-उप-करण-प्रत्यक्ष-पूर्विकाः कार्यत्वात् तद्वद् एव । प्रत्यक्षं तत् प्रमेयत्वात् पदार्थत्वाद् घटा3दिवत्/ eke1च्छा2नुविधायी7दम् अचैतन्यात् स्व-देहवत् ॥ YIs_16 ॥ एकेना7भिष्ठिताः कार्यं कुर्वते सर्व-चेतनाः । देह-सम्बन्ध-सापेक्ष-कार्य-कृत्त्वात् त्वग्-आदिवत् ॥ YIs_17 ॥ एक-प्रधान-पुरुषं विवादा1ध्यासितं जगत् । चेतना1चेतना3त्मत्वाद् एक-राजक-देशवत् ॥ YIs_18 ॥