Yamuna: Gitarthasangraha

Input by Sadanori ISHITOBI


PLAIN TEXT VERSION






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






svadharmajñānavairāgyasādhyabhaktyekagocaraḥ |
nārāyaṇaḥ paraṃ brahma gītāśāstre samīritaḥ || YGas_1 ||

jñānakarmātmike niṣṭhe yogalakṣe susaṃskṛte |
ātmānubhūtisiddhyārthe pūrvaṣaṭkena coditaḥ || YGas_2 ||

madhyame bhagavattattvayāthātmyāvāptisiddhaye |
jñānakarmābhinirvartyo bhaktiyogaḥ prakīrtitaḥ || YGas_3 ||

pradhānapuruṣavyaktasarveśvaravivecanam |
karma dhīr bhaktir ityādipūrvaśeṣo 'ntimoditaḥ || YGas_4 ||

asthānasnehakāruṇyadharmādharmadhiyākulam |
pārthaṃ prapannam uddiśya śāstrāvatraṇaṃ kṛtam || YGas_5 ||

nityātmāsaṅgakarmehagocarā sāṃkhyayogadhīḥ |
dvitīye sthitadhīlakṣyā proktā tanmohaśāntaye || YGas_6 ||

asaktyā lokarakṣāyai guṇeṣv āropya kartrktām |
sarveśvare vā nyasyoktā tṛtīye karmakāryatā || YGas_7 ||

prasaṅgāt svasvabhāvoktiḥ karmaṇo 'karmatāsya ca |
bhedā jñānasya māhātmyam caturthādhyāya ucyate || YGas_8 ||

karmayogasya saukaryaṃ śaighryaṃ kāścana tadvidhāḥ |
brahmajñānprakāraś ca pañcamādhyāya ucyate || YGas_9 ||

yogābhyāsavidhir yogī caturdhā yogasādhanam |
yogasiddhaḥ svayogasya pāramyaṃ ṣaṣṭha ucyate || YGas_10 ||

svayāthātmyaṃ prakṛtyāsya tirodhiḥ śaraṇāgatiḥ |
bhaktabhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate || YGas_11 ||

aiśvaryākṣarayāthātmyaṃ bhagavaccaraṇārthiṇām |
vedyopādeyabhāvānām aṣṭame bhede ucyate || YGas_12 ||

svamāhātmyaṃ manuṣyatve paratvaṃ ca mahātmanām |
viśeṣo navame yogo bhaktirūpaḥ prakīrtitaḥ || YGas_13 ||

svakalyāṇaguṇānantyakṛtsnasvādhīnatāmatiḥ |
bhaktyutpattivivṛdhyarthā vistīrṇā daśamoditā || YGas_14 ||

ekādaśe 'sya yāthātmyasākṣātkārāvalokanam |
dattam uktā vidiprāptyor bhaktyekopāyatā tathā || YGas_15 ||

bhaktiśraiṣṭhyam upāyoktir aśaktasyātmaniṣṭhatā |
tatprakārās tv atiprītir bhakte dvādaśa ucyate || YGas_16 ||

dehasvarūpam ātmāptihetur ātmaviśodhanam |
bandhahetur vivekaś ca trayodaśa udīryate || YGas_17 ||

guṇabandhavidhau teṣāṃ kartṛtvam tannivartanam |
gatitrayasvamūlatvaṃ caturdaśa udīryate || YGas_18 ||

acinmiśrād viśuddhāc ca cetanāt puruṣottamaḥ |
vyāpānād bharaṇāt svāmyād anyaḥ pañcadaśoditaḥ || YGas_19 ||

devāsuravibhāgoktipūrvikā śāstravaśyatā |
tattvānuṣṭhānavijñānasthemne ṣoḍaśa ucyate || YGas_20 ||

aśāstram āsuraṃ kṛtsnam śāstrīyaṃ guṇataḥ pṛthak |
lakṣaṇaṃ śāstrasiddhasya tridhā saptadaśoditam || YGas_21 ||

īśvare kartṛtābuddhiḥ sattvopādeyatāntime |
svakarmapariṇāmaś ca śāstrasārārtha ucyate || YGas_22 ||

karmayogas tapastīrthadānayajñādisevanam |
jñānayogo jitasvāntaiḥ pariśuddhātmani sthitiḥ || YGas_23 ||

bhaktiyogaḥ parāikāntyaprītyā dhyānādiṣu sthitiḥ |
trayānām api yogānāṃ tribhir anyonyasaṃgamaḥ || YGas_24 ||

nityanaimittikānāṃ ca parārādhanarūpiṇam |
ātmaṛṣṭes trayo 'py ete yogadvāreṇa sādhakāḥ || YGas_25 ||

nirastanikhilājñāno dṛṣṭvātmānaṃ parānugam |
pratilabhya parāṃ bhaktiṃ tayaivāvāpnoti tatpadam || YGas_26 ||

bhaktiyogas tadarthī cet samagrāiśvaryasādhanam |
ātmārthī cet trayo 'py ete tatkaivalyasya sādhakāḥ || YGas_27 ||

aikāntyaṃ bhagavaty eṣāṃ samānam adhikāriṇām |
yāvatprāpti parārthī cet tad evātyantam aśunute || YGas_28 ||

jñānī tu paramaikāntī tadāyattātmajīvanaḥ |
tatsaṃśleṣaviyogaikasukhaduḥkhas tadekadhīḥ || YGas_29 ||

bhagavaddhyānayogoktivandanastutikīrtanaiḥ |
labdhātmā tadgataprāṇamanobuddhīndriyakriyaḥ || YGas_30 ||

nijakarmādibhaktyantaṃ kuryāt prītyaiva kāritaḥ |
upāyatāṃ parityajya nyasyed deve tu tām abhīḥ || YGas_31 ||

aikāntyātyantadāsyaikaratis tatpadam āpnuyāt |
tatpradhānam idaṃ śāstram iti gītārthasaṃgrahaṃ || YGas_32 ||