Yamuna: Gitarthasangraha Input by Sadanori ISHITOBI PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः । नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥ YGas_1 ॥ ज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते । आत्मानुभूतिसिद्ध्यार्थे पूर्वषट्केन चोदितः ॥ YGas_2 ॥ मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये । ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥ YGas_3 ॥ प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् । कर्म धीर् भक्तिर् इत्यादिपूर्वशेषो ऽन्तिमोदितः ॥ YGas_4 ॥ अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थं प्रपन्नम् उद्दिश्य शास्त्रावत्रणं कृतम् ॥ YGas_5 ॥ नित्यात्मासङ्गकर्मेहगोचरा सांख्ययोगधीः । द्वितीये स्थितधीलक्ष्या प्रोक्ता तन्मोहशान्तये ॥ YGas_6 ॥ असक्त्या लोकरक्षायै गुणेष्व् आरोप्य कर्त्र्क्ताम् । सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता ॥ YGas_7 ॥ प्रसङ्गात् स्वस्वभावोक्तिः कर्मणो ऽकर्मतास्य च । भेदा ज्ञानस्य माहात्म्यम् चतुर्थाध्याय उच्यते ॥ YGas_8 ॥ कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः । ब्रह्मज्ञान्प्रकारश् च पञ्चमाध्याय उच्यते ॥ YGas_9 ॥ योगाभ्यासविधिर् योगी चतुर्धा योगसाधनम् । योगसिद्धः स्वयोगस्य पारम्यं षष्ठ उच्यते ॥ YGas_10 ॥ स्वयाथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः । भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ॥ YGas_11 ॥ ऐश्वर्याक्षरयाथात्म्यं भगवच्चरणार्थिणाम् । वेद्योपादेयभावानाम् अष्टमे भेदे उच्यते ॥ YGas_12 ॥ स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् । विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ॥ YGas_13 ॥ स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः । भक्त्युत्पत्तिविवृध्यर्था विस्तीर्णा दशमोदिता ॥ YGas_14 ॥ एकादशे ऽस्य याथात्म्यसाक्षात्कारावलोकनम् । दत्तम् उक्ता विदिप्राप्त्योर् भक्त्येकोपायता तथा ॥ YGas_15 ॥ भक्तिश्रैष्ठ्यम् उपायोक्तिर् अशक्तस्यात्मनिष्ठता । तत्प्रकारास् त्व् अतिप्रीतिर् भक्ते द्वादश उच्यते ॥ YGas_16 ॥ देहस्वरूपम् आत्माप्तिहेतुर् आत्मविशोधनम् । बन्धहेतुर् विवेकश् च त्रयोदश उदीर्यते ॥ YGas_17 ॥ गुणबन्धविधौ तेषां कर्तृत्वम् तन्निवर्तनम् । गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ॥ YGas_18 ॥ अचिन्मिश्राद् विशुद्धाच् च चेतनात् पुरुषोत्तमः । व्यापानाद् भरणात् स्वाम्याद् अन्यः पञ्चदशोदितः ॥ YGas_19 ॥ देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता । तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ॥ YGas_20 ॥ अशास्त्रम् आसुरं कृत्स्नम् शास्त्रीयं गुणतः पृथक् । लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ॥ YGas_21 ॥ ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयतान्तिमे । स्वकर्मपरिणामश् च शास्त्रसारार्थ उच्यते ॥ YGas_22 ॥ कर्मयोगस् तपस्तीर्थदानयज्ञादिसेवनम् । ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ॥ YGas_23 ॥ भक्तियोगः पराइकान्त्यप्रीत्या ध्यानादिषु स्थितिः । त्रयानाम् अपि योगानां त्रिभिर् अन्योन्यसंगमः ॥ YGas_24 ॥ नित्यनैमित्तिकानां च पराराधनरूपिणम् । आत्मऋष्टेस् त्रयो ऽप्य् एते योगद्वारेण साधकाः ॥ YGas_25 ॥ निरस्तनिखिलाज्ञानो दृष्ट्वात्मानं परानुगम् । प्रतिलभ्य परां भक्तिं तयैवावाप्नोति तत्पदम् ॥ YGas_26 ॥ भक्तियोगस् तदर्थी चेत् समग्राइश्वर्यसाधनम् । आत्मार्थी चेत् त्रयो ऽप्य् एते तत्कैवल्यस्य साधकाः ॥ YGas_27 ॥ ऐकान्त्यं भगवत्य् एषां समानम् अधिकारिणाम् । यावत्प्राप्ति परार्थी चेत् तद् एवात्यन्तम् अशुनुते ॥ YGas_28 ॥ ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः । तत्संश्लेषवियोगैकसुखदुःखस् तदेकधीः ॥ YGas_29 ॥ भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः । लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥ YGas_30 ॥ निजकर्मादिभक्त्यन्तं कुर्यात् प्रीत्यैव कारितः । उपायतां परित्यज्य न्यस्येद् देवे तु ताम् अभीः ॥ YGas_31 ॥ ऐकान्त्यात्यन्तदास्यैकरतिस् तत्पदम् आप्नुयात् । तत्प्रधानम् इदं शास्त्रम् इति गीतार्थसंग्रहं ॥ YGas_32 ॥