Yamuna: Gitarthasangraha Input by Sadanori ISHITOBI PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः । नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥ YGas_1 ॥ ज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते । आत्मानुभूतिसिद्ध्यार्थे पूर्वषट्केन चोदितः ॥ YGas_2 ॥ मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये । ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥ YGas_3 ॥ प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् । कर्म धीर् भक्तिर् इत्यादिपूर्वशेषो ऽन्तिमोदितः ॥ YGas_4 ॥ अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थं प्रपन्नम् उद्दिश्य शास्त्रावत्रणं कृतम् ॥ YGas_5 ॥ नित्यात्मासङ्गकर्मेहगोचरा सांख्ययोगधीः । द्वितीये स्थितधीलक्ष्या प्रोक्ता तन्मोहशान्तये ॥ YGas_6 ॥ असक्त्या लोकरक्षायै गुणेष्व् आरोप्य कर्त्र्क्ताम् । सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता ॥ YGas_7 ॥ प्रसङ्गात् स्वस्वभावोक्तिः कर्मणो ऽकर्मतास्य च । भेदा ज्ञानस्य माहात्म्यम् चतुर्थाध्याय उच्यते ॥ YGas_8 ॥ कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः । ब्रह्मज्ञान्प्रकारश् च पञ्चमाध्याय उच्यते ॥ YGas_9 ॥ योगाभ्यासविधिर् योगी चतुर्धा योगसाधनम् । योगसिद्धः स्वयोगस्य पारम्यं षष्ठ उच्यते ॥ YGas_10 ॥ स्वयाथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः । भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ॥ YGas_11 ॥ ऐश्वर्याक्षरयाथात्म्यं भगवच्चरणार्थिणाम् । वेद्योपादेयभावानाम् अष्टमे भेदे उच्यते ॥ YGas_12 ॥ स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् । विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ॥ YGas_13 ॥ स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः । भक्त्युत्पत्तिविवृध्यर्था विस्तीर्णा दशमोदिता ॥ YGas_14 ॥ एकादशे ऽस्य याथात्म्यसाक्षात्कारावलोकनम् । दत्तम् उक्ता विदिप्राप्त्योर् भक्त्येकोपायता तथा ॥ YGas_15 ॥ भक्तिश्रैष्ठ्यम् उपायोक्तिर् अशक्तस्यात्मनिष्ठता । तत्प्रकारास् त्व् अतिप्रीतिर् भक्ते द्वादश उच्यते ॥ YGas_16 ॥ देहस्वरूपम् आत्माप्तिहेतुर् आत्मविशोधनम् । बन्धहेतुर् विवेकश् च त्रयोदश उदीर्यते ॥ YGas_17 ॥ गुणबन्धविधौ तेषां कर्तृत्वम् तन्निवर्तनम् । गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ॥ YGas_18 ॥ अचिन्मिश्राद् विशुद्धाच् च चेतनात् पुरुषोत्तमः । व्यापानाद् भरणात् स्वाम्याद् अन्यः पञ्चदशोदितः ॥ YGas_19 ॥ देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता । तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ॥ YGas_20 ॥ अशास्त्रम् आसुरं कृत्स्नम् शास्त्रीयं गुणतः पृथक् । लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ॥ YGas_21 ॥ ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयतान्तिमे । स्वकर्मपरिणामश् च शास्त्रसारार्थ उच्यते ॥ YGas_22 ॥ कर्मयोगस् तपस्तीर्थदानयज्ञादिसेवनम् । ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ॥ YGas_23 ॥ भक्तियोगः पराइकान्त्यप्रीत्या ध्यानादिषु स्थितिः । त्रयानाम् अपि योगानां त्रिभिर् अन्योन्यसंगमः ॥ YGas_24 ॥ नित्यनैमित्तिकानां च पराराधनरूपिणम् । आत्मऋष्टेस् त्रयो ऽप्य् एते योगद्वारेण साधकाः ॥ YGas_25 ॥ निरस्तनिखिलाज्ञानो दृष्ट्वात्मानं परानुगम् । प्रतिलभ्य परां भक्तिं तयैवावाप्नोति तत्पदम् ॥ YGas_26 ॥ भक्तियोगस् तदर्थी चेत् समग्राइश्वर्यसाधनम् । आत्मार्थी चेत् त्रयो ऽप्य् एते तत्कैवल्यस्य साधकाः ॥ YGas_27 ॥ ऐकान्त्यं भगवत्य् एषां समानम् अधिकारिणाम् । यावत्प्राप्ति परार्थी चेत् तद् एवात्यन्तम् अशुनुते ॥ YGas_28 ॥ ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः । तत्संश्लेषवियोगैकसुखदुःखस् तदेकधीः ॥ YGas_29 ॥ भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः । लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥ YGas_30 ॥ निजकर्मादिभक्त्यन्तं कुर्यात् प्रीत्यैव कारितः । उपायतां परित्यज्य न्यस्येद् देवे तु ताम् अभीः ॥ YGas_31 ॥ ऐकान्त्यात्यन्तदास्यैकरतिस् तत्पदम् आप्नुयात् । तत्प्रधानम् इदं शास्त्रम् इति गीतार्थसंग्रहं ॥ YGas_32 ॥