Yamuna: Siddhitraya, Part 2: Isvarasiddhi Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! *{...}* = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ *{ईश्वरसिद्धिः /}* *{siddhäjananÃmakavyÃkhyopetà /}* *{(sÆ0) तत्र कस्यचिदेकस्य वशे विश्वं प्रवर्तते /}* *{इति साधयितुं पूर्वं पूर्वपक्षं प्रचक्ष्महे ॥ 1 ॥}* *{तत्र मीमांसकाः प्राहुः - नायं सर्वार्थदर्शनशक्तिसम्पन्नः पुरुषो ऽभ्युपगममर्हति, अतिपतितसकलसाधकप्रमाणसम्भावनाभूमित्वात्स्फुटविविधबाधकत्वाच्च । तथाहि - अस्य पप्रत्यक्षमन्यद्वा साधकं भवेत् ? प्रत्यक्षमपि लौकिकं यौगिकं वा ?}* *{(व्याख्या) ध्यात्वा श्रीपतिचरणौ नत्वा चाचार्यपादद्मयुगम् /}* *{ईश्वरसिद्धेर्विवृतिं कुर्वे ललितां सुखावबोधार्थाम् ॥ 1 ॥}* *{त्रय्यन्तसिद्ध ईशो मतस्तु सद्युक्तिचिन्तकैरनिशम् /}* *{भक्त्या ध्यानाभ्यासात् प्रकटः प्रज्ञां तनोतु मे शुभ्राम् ॥ 2 ॥}* *{अथ खलु तत्रभवान् परमाचार्यः श्रीमद्भगवद्यामुनमुनिरात्मचिन्तां विधायात्मसिद्धौ परमात्मचिन्तां विदधदीश्वरसिद्धावीश्वरसाधकप्रमाणव्यवस्थापनायोपक्रममाणः प्रतिजानीते तत्रे ति । समस्तमं चेतनाचतनात्मकं जगत् एकस्य - सर्वेश्वरस्य वशे - इच्छायां सङ्कल्पलक्षणायां प्रवर्ततेप्रकर्षेण वर्तते - असङ्कीर्णस्वरूपस्वभावव्यवस्थमास्ते, प्रवर्तते च स्वे स्वे कर्मणि यथायथमिति कृत्स्नस्य सर्वेश्वरसङ्कल्पाधीनस्वरूपस्थितिप्रवृत्तिकत्वं साधयितुं - प्रमाणतो व्यवस्थापयितुं, प्रथमतः पूर्वपक्षं वर्णयाम इति कारिकार्थः । अत्र तत्रेति प्रकान्तपरामर्शकतच्छब्दनिर्देशादेतत्पूर्वतनः कश्चनेश्वरसिद्धग्रन्थभागः स्यात् , यो बहोः कालात्पूर्वमेवविलुप्त इत्यभ्यूह्यते 1}* *{व्यवस्थितमितस्वार्थं न तावदिह लौकिकम् /}* *{साधनं तेन सर्वार्थतज्ज्ञानादेरसिद्धितः ॥ 2 ॥}* *{सर्वार्थदर्शनशक्तिशालिनमवगमयता हि देशकालस्वभावविप्रकर्षव्यवधानजुषः सर्व एवार्थास्तद्दर्शनं शक्तिश्च गोचरयितव्यानि । न च विद्यमानेन्द्रियसन्निकर्षयोग्यकतिपयविषयनिपतवृत्तेर्लौकिकप्रत्यक्षस्य निरवधिरयं महिमा संभावनाभूमिरिति कथमिव तदिह साधनमिति मन्येमहि/ 'नायम्' इति । सर्वार्थसाक्षात्ककारसर्वकार्योपजननशक्ति सम्पन्नश्चेतनविशेष ईश्वरशब्दितः साधकाभावाद्बाधकबलाच्च नाङ्गीकर्तुं योग्य इत्यर्थः । ' अतिपतिते ' ति । अतिपतिता - अपक्रान्ता सकलसाधकप्रमाणसम्भावना यस्याः एवम्भूता भूमिर्विषयः, तत्त्वात् - व्यपेतसकलसाधकप्रमाणसम्भावनात्मकविषयत्वादित्यर्थः । अत्र इति 'अतिपतितसकलसाधकप्रमाणसंभावनाभूमित्वत्वा' दिति 'अतिपतितसकल साधकप्रमाणसंभावनाभूमित्वत्वाऽदिति वा पाठः सम्भाव्यते । 'स्फुटे' ति । स्फुटानि - प्रसिद्धानि विविधानि बाधकानि यस्यैवम्भूतत्वाच्चेत्यर्थः । उपक्षिप्तयोरीश्वरे साधकाभावबाधकभावयोः साधकाभावं तावदादौ समर्थयितुमुपक्रमते 'tathÃhi'tyÃdinà / अन्यत् - अनुमानादि /}* *{लौकिकस्येन्द्रियार्थसन्निकर्षजस्य प्रत्यक्षस्येश्वरासाधकतामुपपादयति 'व्यवस्थितेऽति । हेतुगर्भमिदं विशेषणम् । लौकिकप्रत्यक्षस्य विषया यतः परिमिता व्यवस्थिताश्च, अत इत्यर्थः । इह - ईश्वरे विषये । साधनंसाधकम् । प्रमाणमिति यावत् । तेन - लौकिकप्रत्यक्षेण । असिद्धितः -अप्रकाशतः । अयं भावः - चाक्षुषस्य तावत् प्रत्यक्षस्य रूपरूपिरूपैकार्थसमवेतसङ्ख्यादय एव विषयाः, न तु रसादय इति परिमितता । उद्भूतानभिभूतमेव रूपं महत्त्वैकाधिकरणं ग्राह्यं न तु परमाण्वादिगतमिति तत्रापि व्यवस्थितता । एवं रासनादिष्वपि बोध्यम् । एवंभूतस्य चैन्द्रियिकप्रत्यक्षस्य सर्वार्थादेरप्रकाशकत्वान्नेश्वरे प्रमाणत्वं सम्भवति । सर्वार्थदर्शनकरणसामर्थ्यविशिष्टो ह्यभिमतः सः । सर्वार्थस्य तद्ग्रहणस्य तच्छक्तेश्च ग्रहणमन्तरा च न तस्य ग्रहणं घटते । सर्वार्थेष्वयोग्यानामपि प्रविष्टत्वाच्छक्तेश्चातीन्द्रियत्वात् , ज्ञानस्य बहिरिन्द्रियाग्राह्यत्वाद्वाह्यार्थानां च केवलेन मनसाग्रहान्नेन्द्रियेण केनापि सर्वार्थादेर्ग्रहणम् । तद्ग्रहणमन्तरा च न विशिष्टेश्वरग्रहणम् /}* *{'नागृहीतविशेषणे' ति न्यायात् । तदैन्द्रियिकलौकिकप्रत्यक्षं नेश्वरे प्रमाणं भवितुमर्हतीति ॥ 2 ॥}* *{नापि योगिप्रत्यक्षमस्य साधकम् ; यतः -}* *{प्रत्यक्षत्वे तदप्येवं विद्यमानैकगोचरम् /}* *{भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ॥ 3 ॥}* *{तत् खलु योगिविज्ञानमैन्द्रियिकं न वा ? ऐन्द्रियिकमपि बहिरिन्द्रियसम्भवमान्तरकरणजनितं वा ? बहिरिन्द्रियाणि तावत्समधिगतनिजविषयसन्निकर्षसहकारीणि तद्गोचरज्ञानजननानीति जगति विदितम् । अतो न रसनादिभिरजातातिवृत्तव्यवहितादि सकलविषयवेदनप्रसङ्गः । न चाविद्यमानैरजातादिभिः संभवति सन्निकर्षः ; तस्य द्व्याश्रयत्वादाश्रयाभावे तदसम्भवात् । अतो 'pek«itor'thasannikar«a÷ / सहकारिविरहे कथमिन्द्रियाण्यतीतादिविषयसाक्षात्काराय कल्पेरन्? / भवति च - यत् यत्सहकारि यत्कार्यजननम् , तत्तदभावे न तज्जनयति ; यथा क्षितिसलिलसहकारि अङ्करकार्यजननबीजं क्षित्याद्यभावे ऽङ्करम् । अर्थसन्निकर्षसहकारीणि बहिरिन्द्रियाणि ज्ञानजननानीति तान्यपि नातीते ऽनागते vÃr'the ज्ञानं जनयन्तीति न तदुपजनितं प्रत्यक्षं यथोक्तविषयनियममतिक्रामति । नाप्यान्तरकरणसम्भवम् , आन्तरगोचर एव सुखादौ स्वान्तस्वातत्र्यात् । बाह्यविषयमितिषु च मनसो निरङ्कुशकरणताङ्गीकारे हि कृतं चक्षुरादिभिः । अतश्च न कश्चिदन्धो बधिरो वा भवेत् । भवति चात्र - विमतिपदं मनो बहिरिन्द्रियनिरपेक्षं न बाह्यप्रत्यक्षगोचरे प्रवर्तते, तत्र तत्तन्त्रवृत्तित्वात् । यद्यत्र यत्तन्त्रवृत्ति न तत्तन्निरपेक्षं तत्र प्रवर्तते, यथाऽलोकापेक्षप्रवृत्ति चक्षुः स्वगोचरे ऽन्धतमस इति । न च सिद्धौषधमत्प्रतपःसमाधिमहिमसमासादितातिशयानीन्द्रियाणि कदाचिदपजहति समाधिगतविषयनियममिति सम्भवति ; सांसिद्धिकसामर्थ्याविर्भावैकफलत्वात्तेषाम् , सामर्थ्यस्य च प्रतिनियमात् । न खलु सुप्रयुक्तभेषजशतविहितसंस्कारमपि श्रोत्रं रूपरसविभागावगमाय कल्पते । भवति च - विवादाध्यासितबाह्यभ्यन्तरकरणपाटवातिशयो ऽनुल्लङ्घितसीमा, ऐन्द्रियिकप्रकर्षत्वात् , दृश्यमानतत्प्रकर्षवत् इत्यैन्द्रियिकं ज्ञानं नातीतादि गोचरयति /}* *{भावनाप्रकर्षपर्यन्तजन्मनस्तु सत्यपि विशदनिर्भासत्वे प्राच्यानु भवगोचरादनधिकमधिकं वाध्यवस्यतः स्मृतिविभ्रमस्त्रोतसोरन्य तरावर्तपरिवर्तिनः कुतः प्रामाण्यकूलप्रतिलम्भः ? कुतस्तरां च प्रत्यक्षतयोत्तम्भनम् ? / प्रत्यक्षस्य वा सतः कथमिव विदितविषयनियमव्यतिक्रमः ? अतिक्रामतो वा कुतः प्रत्क्षत्वमिति न विश्वानुभवैश्वर्यशालिनि प्रत्यक्षं प्रमाणम् /}* *{(इतीश्वरे प्रत्यक्षप्रमाणनिरसनम्)}* *{नापि प्रमाणान्तरम् । तत्स्वल्वनुमानमागमो वा ? अनुमानमपि विशेषतोदृष्टं सामान्यतोदृष्टं वा ? तत्र सकलपदवीदवीयसि भगवति न तावत्स्वलक्षणसाक्षात्कारपूर्वकाविनाभावावधारणाधीनोदयत्वादिदमनुमानमुदतुमलम् । न ह्यनवगतचरहुतभुजस्तदविनाभावितया धूममनुसन्धातुमीशते । नच सर्वार्थनिर्माणसाक्षात्कारपटीयसि लिङ्गं सामान्यतोदृष्टमपि किञ्चन लभ्यते/}* *{(इतीश्वरे ऽनुमानस्य प्रामाण्यासम्भवोपक्षेपः)}* *{'व्यवस्थितेऽत्यादीकारिकार्थं स्वयमेव विवृणोति 'सर्वार्थेऽति /}* *{अवगमयता - गृह्णता । अवगमयन्त इति पूर्वमुद्रितपाठो ऽशुद्धः । देशविप्रकर्षो दूरदेशस्थत्वम् । कालविप्रकर्षो ऽतीतत्वमनागतत्वं च । स्वभावविप्रकर्षो ऽयोग्यत्वमतीन्द्रियत्वरूपम् । योग्यानामपि कुड्यादिव्यवहितानां चक्षुरादिनाग्रहणं दृष्टम् । सर्वार्थेष्वेवम्भूता अपि पदार्थाः प्रविष्टा इति भावः । एवकारो ऽप्यर्थे । गोचरयितव्यानि - विषयीकरणीयानि । 'नपुंसकमनपुंसकेनेऽति क्लीबैकशेषनिर्देशो ऽयम् । ' न चे ' ति । विद्यमानेत्यनेन कालविप्रकृष्टस्य व्यवच्छेदः । इन्द्रियसन्निकर्षयोग्येत्यनेन व्यवहितस्य देशविप्रकृष्टस्य च । कतिपयेत्यनेनातीन्द्रियस्य । कतिपयविषयनियतवृत्तेः - निरुक्तविधककतिपयपदार्थमात्रग्रहणानुगुणव्यापारवतः । निरवधिर्महिमा अपकर्षासमानाधिकरणोत्कर्षः । स च ज्ञानस्य सर्वार्थगोचरत्वरूपः । तत् - लौकिकप्रत्यक्षम् । इह - सर्वदर्शित्वादिविशिष्ट ईश्वरे । साधनं - प्रमाणम् । शिष्टं स्पष्टम् /}* *{योगिप्रत्यक्षस्यापीश्वरासाधकत्वं साधयति 'प्रत्यक्षत्व' इति । प्रत्यक्षत्वव्यापकत्वाद्वर्तमानार्थग्राहकत्वस्य योगिज्ञानमपि प्रत्यक्षं चेद्वर्तमानैकग्राहि}* *{भवेदिति न तस्य सर्वार्थग्राहकत्वम् । अतीतादिलविषयत्वे वा न तत्प्रत्यक्षं भवेत् । किन्तु प्रतिभादिज्ञानवदुपनीतभानविशेषरूपमेव संशयादिसहमिति न प्रमाणतामनुभवितुमलमीश्वर इत्यर्थः//3//}* *{नन्वेकचेतनाधीनं विवादाध्यासितं जगत् /}* *{अचेतनेनारब्धत्वादरोगस्वशरीरवत् ॥ 4 ॥}* *{तथा सर्वार्थनिर्माणसाक्षात्करणकौशलम् /}* *{कार्यत्वादेव जगतस्तत्कर्तुरनुमीयताम् ॥ 5 ॥}* *{सर्वं हि कार्यमुपादानोपकरणसम्प्रदानप्रयोजनसंवेदिचेतनरचितमवगतं घटमणिककगृहादि । कार्यं च विमतिपदमवनिगिरिमहार्णवादीति तदपि}* *{तथाविधबुद्धिमद्धेतुकमध्यवसीयते । न च कार्यत्वमसिद्धमिति वाच्यम् , अवयवसन्निवेशादिभिर्हेतुभिस्तत्सिद्धेः । इह चान्त्यावयविभ्यः प्रभृति आद्व्यणुककमखिलमवयविक्रमनिहीयमाननानावयवव्यतिषङ्गविशेषजनितमवगतम् इत्यन्तत उपादानं चतुर्विधाः परमाणवः प्रपञ्चस्य । तेषामादिपरिस्पन्दश्च तदमुगुणादृष्टविशिष्टतत्तत्क्षेत्रज्ञसंयोगासमवायिकारणकक इति उपकरणमपि समस्तभेत्रज्ञवर्तीनि धर्माधर्मलक्षणान्यदृष्टानि । प्रयोजनं पुनस्तदभिनिर्वर्तितविचित्रार्थक्रियाकारश्चेतनोपकारप्रकारभेदो ऽपयन्तः । तदुपभुजस्त एव क्षेत्रज्ञाः सम्प्र्दानम् । न चामी स्वसमवायिनावपि धर्माधर्मावलमवलोकयितुमिति तदतिरेकी निखिलभुवननिर्माण निपुणो ऽधिकरणसिद्धान्तसमधिगतनिरतिशयसहजसकलविषयसंविदेश्वर्यशक्यत्यतिशयः पुरुषधौरेयकः किमिति न सामान्यतोदृष्टलिङ्गादनुमीयते ?}* *{(इतीश्वरे सामान्यतोदृष्टानुमानस्य प्रमाणताप्रतिपादनम्) तदिदमविदितानुमानवृत्तस्य स्वमतिरचिततरलतर्कोल्लसितमिति परिहसन्ति मीमासंकाः । तथाहि - किमिदमेकचेतनाधीनत्वं नामाभिप्रेतं तनुभूवनादेः ? तदायत्तत्वमिति चेत् ;}* *{श्लोकार्थमेव प्रपञ्चयति 'त' दित्यादिना । 'समधिगतेऽत्यादि बहुव्रीहिवृत्तम् । यैः स्वयोग्यार्थसन्निकर्षरूपसहकारिकारणमधिगतम् , एवंभूतानि चक्षुरादीनि}* *{स्वविषयप्रत्यक्षज्ञानजनकानीति लोके प्रसिद्धमित्यर्थः । 'अत' इति । yator'thasannikar«asya सहकारित्वं प्रसिद्धमन्वयव्यतिरेकाभ्याम् , अत इत्यर्थः । 'rasanÃdibhi'riti / 'nayanÃdibhi'riti पाठः स्याद्वा । अजातातिवृत्तौ - आगाम्यतीतौ । इन्द्रियेणातीतानागतयोरग्रहणे प्रयोजकं सन्निकर्षाभावमुपपादयति 'न चे' ति । रजतादिभिरिति मुद्रितपाठस्तु न सुसङ्गतः । तस्य - सन्निकर्षस्य संयोगलक्षणस्य, द्व्याश्रयत्वात् - उभयसमवायिकत्वात् , आश्रयाभावे - अन्यतराश्रयविरहे, तदसम्भवात् - सन्निकर्षोत्पत्त्ययोगात् । 'अतः' इति सहकारित्वादित्यर्थः । इन्द्रियेणातीतादिग्रहणासम्भवमुपपादयति सहकारीति । कारणाभावात्कार्याभाव इति भावः । अमुमर्थं prayogÃrƬhaæ प्रपञ्चयति भवति चेति । यदित्याद्युदाहरणवाक्यम् । यत्सहकारि यस्य तद्यत्सहकारीति बहुव्रीहिवृत्तम् । यादृक्सहकारिविशिष्टमित्यर्थः । एवमग्रे ऽपि बोध्यम् । जननम् - जनकम् । अर्थसन्निकर्षे त्याद्युपनयः । तान्यपीति निगमनम् । इन्द्रियाणि नातीतादिग्राहीणि, तदसन्निकृष्टत्वादिति प्रतिज्ञाहेतू चानुसन्धेयौ । एवं योगिप्रत्यक्षस्यबहिरिन्द्रियजत्वे न सर्वार्थगोचरत्वमित्युक्तम् । अतश्चेश्वरे तस्य साधनत्वायोगः फलितः । }* *{अथ तस्य मनोमात्रजन्यत्वे ऽपि न तत्प्रमाणत्वं सर्वार्थद्यग्राहकत्वादेवेत्याह ' नाप्यान्तरे' ति । ' आन्तरगोचर' इति । कर्मधारयो ऽयम् । अबाह्यविषये सुखादावेव मनसो बहिरिन्द्रयमद्वाहीकृत्य प्रत्यक्षजनकत्वादित्यर्थः । मनसः साक्षादेव बाह्यार्थग्राहकत्वे दोषमाह ' निरङ्कुशे' ति । निरङ्कुशत्वमत्र बहिरिन्द्रियनिरपेक्षत्वम् । एवं मनसि हेतुमुपपाद्य साध्यं प्रयोगमुखतः साधयति ' भवती ' ति । प्रयोग इति शेषः । न प्रवर्ततेन ग्रहणानुगुणप्रवृत्तिमत् । तत्तन्त्रवृत्तित्वात् - बाह्यार्थेषु बहिरिन्द्रियसहकारद्वारकग्रहणव्यापृतिमत्त्वात् । तन्त्रं - प्रयोजकं, सहकारि वा । तत्तन्त्रं यस्याः, एवम्भूता वृत्तिर्यस्य तत्तत्तन्त्रवृत्ति, तस्य भावस्तत्त्वं तस्मादिति च}* *{व्युत्पत्तिः । उदाहरणं ' यद्यत्रे ' ति । यद्यत्र कार्ये यत्सहकारिसमवधानाधीनजननव्यापारवत् तत्तदसमवधाने न तत्कार्यजनकतावत् , यथाऽलोकसहकारिकं जक्षुर्नालोकाभावे स्वार्थघटादिचाक्षुषजनकमित्यर्थः । शङ्कते ' न चे ' ति । आजन्मसिद्धेरपि प्राक्तनतपः फलत्वात्पृथगनुक्तिरत्र । सिद्धौषधादिसाध्यश्चेन्द्रियाणां पाटवातिशयः सूक्ष्मविप्रकृष्टादिग्रहणसामर्थ्यलक्षणः /}* *{समधिगतविषयनियमम् - औत्सर्गिकं वर्तमानयोग्यसन्निकृष्टार्थमात्रग्राहकत्वरूपनियमम् । अपजहति - परित्यजन्ति । परिहरति ' सांसिद्धिके ' ति । कर्मप्रतिबद्धसङ्कुचितप्रवृत्तिस्वाभाविककरणशक्तिविकासकत्वमेव सिद्धौष धादीनाम् , नत्वपूर्वशक्त्याधायकत्वमित्यर्थः । नन्वस्त्वेवम् । तावता योगिचक्षुरादिना सर्वार्थाग्रहणस्य किमायातम् ? अत्राह ' शक्तेश्चे ' ति । चक्षुषो हि स्वाभाविकं सामर्थ्यं रूपरूप्यादिग्रहण एव, न तु योगादिनापि रसादिग्रहणे सामर्थ्यं तस्य संभवतीत्यर्थः । तथाच पाटवातिशयाद्धवीयो ऽपि सूक्ष्मतमं रूपं गृह्णातु नाम योगिचक्षुः । नैतावतातीतादेः रसादेर्वा तद्ग्राहकं भवेदिति भावः । अत्र च न्यायमाह ' भवती' ति । अनुल्लङ्घितसीमा - अनतिक्रान्तस्वमर्यादः । मर्यादा च चक्षुषो रूपादिषु चतुर्षु रूपस्यैव ग्राहकत्वमिति । एवं रसनादावपि अनुसन्धेयम् । ' दृश्यमाने ' ति । अयोगिनामपि चाक्षुषतेजोमान्द्यप्रकर्षाभ्यां रूपादिग्रहणतारतम्यं हि दृष्टम् । एवमेव योगिचक्षुस्तेजःप्रकर्षो ऽपि ततो ऽप्यधिकगोचरो ऽनतिक्रान्तमर्याद एव सिध्येदित्याशयः । एवमैन्द्रियिकत्वे योगिज्ञानस्य सर्वार्थाद्यग्राहकत्वमुपपाद्यानैन्द्रियिकत्वे ऽपि तस्य यथात्वमत एवेश्वरे प्रमाणत्वासंभवं चोपपादयति ' भावने ' ति । भावनाप्रकर्षप्रयन्ते जन्म यस्येति बहुव्रीहिः । विशदनिर्भासत्वे - विशदप्रकाशकत्वे - लौकिकविषयतानिरूपकत्वे । प्राच्यानुभवगोचरात् - पूर्वानुभवविषयात् । अध्यवस्यतः - प्रकाशयतः । पूर्वानुभूतादनधिकविषयत्वे स्मृतित्वम् । अधिकविषयत्वे तु भ्रमत्वम् , कामिनीभावयितुः कामिनः पुरोवर्तित्वेनासत्याः कामिन्याः प्रतिमानस्येवेत्यर्थः । समुदिताशयस्त्वयम् - अनुभूतस्य पौनःपुन्येन स्मृत्यभ्यासेन संस्कारप्रचयः संपद्यते । तत्पर्यन्ते स्मृत्यभ्यासे सति जायमाना स्मृतिरेवप्रत्यक्षवद्विशदविषयावभासा भवतीति प्रत्यक्षसमानाकारं स्मरणमेव चेद्योगिप्रत्यक्षं विवक्षितम् , तर्हि तस्य पूर्वानुभूतार्थमात्रगोचरत्वान्नेश्वरगोचरत्वम् । सर्वार्थग्रहणादिसमर्थस्येश्वरस्य प्रमाणाभावेन प्रागननुभूतत्वात् । स्मृतित्वे च यथार्थानुभवत्वलक्षणमज्ञातार्थज्ञापकत्वलक्षणं वा प्रामाण्यं तन्नार्हत्येव । अत एव प्रमाणविशेषप्रत्यक्षरूपत्वं तस्य न तरां घटत इति । ' प्रत्यक्षत्वे ' इति}* *{श्लोकार्थोपसंहारः ' प्रत्यक्षस्य वे ' ति । विदितत्वं - प्रसिद्धत्वम् । ' न विश्वे ' ति । सर्वसाक्षात्कर्तरि सर्वकर्तरि सर्वनियन्तरि चेश्वरे ऽस्मदादीनां योगिनां वेन्द्रियरूपं प्रत्यक्षं न प्रमाणं - न प्रमितिजनकमित्यर्थः । ननु केवलस्य बहिरस्वातन्त्र्ये ऽपि योगजप्रकृष्टादृष्टसहकृतस्य तस्य बाह्येष्वतीन्द्रियेषु त्रैकालिकेषु चार्थेषु प्रवृत्तिः संभवेन्नाम । तत् प्रकृष्टादृष्टसहकृतमनोजन्यमेव प्रत्यक्षं योगिनां स्यादीश्वरे प्रमाणम् । प्रत्यक्षस्य वर्तमानमात्रग्राहित्वमिति व्यवस्था चायोगिप्रत्यक्षैकगोचरेति चेत् ; अत्र ब्रूमः - प्रकृष्टादृष्टविशेषसहकारादपि प्रामाणिकसर्वार्थग्रहणमेव भवेन्नाम/ सर्वेश्वरे चैकस्मिन् न प्रमाणं किञ्चित् । अतो न तत्सिद्धिर्योगजप्रत्यक्षेणापीति हार्दमाक्षेप्तुः । एतेन परमात्मध्यानजनितमेव परमात्मविषयमानसप्रत्यत्रं प्रमाणं तस्मिन्नित्यपि निरस्तम् । परमात्मनो ध्यानं हि तज्ज्ञानमन्तरा न संभवति । तच्चान्ततो गत्वा शास्त्रजनितमेवेति वक्तव्यम् । शास्त्रस्य च कार्यपरस्य न तत्र तात्पर्यम् । श्रुतिपौरुषेयत्वनये पुनरन्योन्यसंश्रयः स्पष्ट एव ईश्वरसिद्धौ तदुक्तत्वाच्छास्त्रप्रामाण्यसिद्धिः, तत्सिद्धौ चेश्वरसिद्धिरिति । अनुमानं च न प्रमाणं तत्रेत्यनन्तरमेव वक्ष्यते । तथा चेश्वरप्रमितेरेवाभावात्तन्मूलतद्ध्यानाद्यसिद्धिरेवेति । एवं लौकिकयौगिकभेदेन द्विविधस्य प्रत्यक्षस्येश्वरे न प्रमाणत्वमित्युक्तम् /}* *{किमस्य तस्मिन्नायत्तं किं नु जन्माथवा स्थितिः /}* *{प्रवृत्तिर्वाऽद्ययोस्तावत् साध्यहीनं निदर्शनम् ॥ 6 ॥}* *{न खलु शरीरमेकचेतनाधीनोत्पत्तिस्थिति । ये हि यद्देहाधीनसुखदुःखोपभोगभागिनः, भवति हि तदुचितादृष्टशालिनां सर्वेषामेव तेषां तद्देहिन इव तदुत्पत्तिस्थितिनिमित्तत्वम् । अपि च शरीरावयविनः स्वावयवसमवायलक्षणा स्थितिरवयवव्यतिषङ्गविशेषादृते न चेतयितारं परमपेक्षते । या पुनस्तदपेक्षिणी प्राणनलक्षणा स्थितिः, न सा पक्षीकृते क्षित्यादौ सम्भवतीति स्थितिमपि नैकरूपां पक्षसपक्षानुयायिनीमुदीक्षामहे /}* *{एकचेतनाधीनप्रवृत्तित्वे तु प्रबलबहुजनसरभसप्रयत्नप्रचाल्यैरुपलतरु रथादिभिर्व्यभिचारः । आरब्धत्वादेव चैतत्साध्यसिद्धावधिकमिदमुपादान विशेषवचनम्/}* अनेनानुमानेनाभिमतेश्वराकारविशेषसिद्धिप्रकारं विशदयति '*{सर्वम्}*' इति । उपादानं-समवायिकारणम् । उपकरणं-सहकाररिकारणम् । संप्रदानं-कार्यं यद्भोगार्थं सृष्टं, स उपभोक्ता । प्रयोजनं-क्रियमाणवस्तुसाध्यं फलम् । उपादानादीनां संवेदी-साक्षात्कर्ता यश्चेतनः तेन निमित्तहेतुना क्रियमाणं दृष्टं घटादिकार्यमित्यर्थः । मणिको-महाघटः । एतद्वाक्येन कार्यत्वस्य सकर्तृकत्वव्याप्यत्वं प्रतिपादितं भवति । उपादानादिगोचरापरोक्षज्ञान चिकीर्षाकृतिमत्त्वं कर्तृत्वमत्र विवक्षितम् । उपनयनिमने '*{कार्यं चे}*'ति । विमतिपदं सकर्तृकत्वाकर्तृकत्वविप्रतिपत्तिविषयीभूतम् । अनेन सन्दिग्धसाध्यकत्वलक्षणं पक्षत्वमवन्यादेरुपपन्नमिति सूचितम् । स्वरूपासिद्धिमाशङ्क्य परिहरति '*{न चे}*' ति । पक्षे मह्यादाविति शेषः । आकृतिमत्त्वादिभिः क्षित्यादेः कार्यत्वसिद्धिरिति भावः । पक्षधर्मताबलात्कर्तृविशेषसिद्धिरिति प्रतिपादनार्थं कार्यसामान्योपादानादि निर्धारयति '*{इहे}*' ति । अवयवत्वासमानाधिकरणावयवित्वामन्त्यावयवित्वम् । अन्त्यावयवित आरभ्याद्यावयविद्व्यणुकमभिव्याप्य सर्वमवयविकार्यद्रव्यजात मवयवसंयोगविशेषजनितं प्रसिद्धमित्यर्थः । उत्तरोत्तरापेक्षया पूर्वपूर्वकार्ये ऽवयवाल्पत्वं 'क्रमनिहीयमाने'-त्युच्यते । अवयवसंश्लेषविशेषजनितत्वं च क्वचित्प्रत्यक्षादनुमानाच्चक्वचित् सिद्धमिति भावः । अन्त्येपादनत्वम् अवयवित्वासमानाधिकरणावयवत्वम् । चतुर्विधाः परमाणवः पृथिवीजलज्वलनपवनपरमाणवः । प्रपञ्चस्य-कार्यद्रव्यप्रपञ्चस्य । '*{तेषा}*' मिति । परमाणूनामादिपरिस्पन्दःसर्गाद्यकालीनारम्भकसंयोगजनकक्रियालक्षणः अदृष्ट वदात्मसंयोगरूपासमवायिहेतुज इत्यदृष्टानामुपकरणत्वमित्यर्थः । आद्यपरिस्पन्दस्यादृष्टहेतुकत्वं च कणादमुनिना सूत्रितम् '*{अग्रेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम्}*' इति । '*{प्रयोजन}*'मिति । सृष्टिप्रयोजनमनवधिर्जीवोपकार प्रकारभेदः सृज्यपदार्थनिर्वाह्यनानाविधार्थक्रियारूपः नानाविधभोगनिष्पादन लक्षणो ऽसङ्ख्यात इत्यर्थः/ सम्प्रदानं च साक्षात्परम्परया वा कार्यपदार्थनिष्पादितं भोगमनुभवन्तो जीवराशय इत्याह '*{तदुपभुज}*' इति । एवं सर्वविधपरमाणुसर्वजीवादृष्टसर्वजीवोपकारप्रकाररूपनिखिल जगदुपादानोपकरण- प्रयोजनसाक्षात्कर्तृत्वादि जीवेषि न स भवतीति कैमुतिकन्यायेन साधयितुं स्वीयादृष्टासाक्षात्कर्तृत्वमपि न तेष्वित्याह '*{न चामी}*' इति । तदतिरेकी-जीवविलक्षणः । '*{यत्सिद्धावन्यप्रकरणसिद्धिः सो ऽधिकरणसिद्धान्तः}* 'इति न्यायसूत्रम् । यत्सिद्धिमन्तरा prak­tor'thoæ न सिध्यति, तथाभूतः प्रकृतार्थसिद्धेर्नान्तरीयकतया सिध्यन्नर्थो ऽधिकरणसिद्धान्तसिद्ध इत्यर्थः । तथाचनिखिलार्थसाक्षात्कारित्वाद्यन्तरा कर्तृः क्षित्यादेः सकर्तृकत्वरूपः प्रकृतार्थो न सिध्यतीति विशिष्टकर्तृलाभो ऽधिकरणसिद्धान्तनयेनेति फलितम् । तार्किकाभिमतमीश्वरानुमानप्रकारमिमं निरस्यन्ति मीमांसकाः '*{तदिद}*' मित्यादिना । दृष्टाजातीयस्यैव साधकमनुमानं, न त्वतीन्द्रियार्थस्येत्यनुमानवृत्तमजानतः स्वबुद्ध्यत्प्रेक्षिताव्यवस्थिततर्काभास मूलमिदंविलक्षणपुरुषसाधनमित्यर्थः । तर्कस्वभावानभिज्ञस्य तार्किकत्वव्यपदेशःसुशोभन इति चोपहासो गर्भितः । परोक्तस्य तर्कस्याभासत्वमुपपादयितुमुपक्रमते '*{तथाही}*' ति । '*{किमिदम्}*' इति । तनुमुवनादेः-पिण्डब्रह्माण्डादेः । पिण्डो देहः । तथाच पुराणरत्ने '*{पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः}*'इति । पक्षसपक्षयोरिति vÃr'tha÷ / एकचेतनायत्तत्वं जगतो विकल्प्य दूषयति '*{किमस्ये}*' ति कारिकया । आयत्तं-कार्यत्वेन संबद्धम् । एकचेतनहेतुकत्वं किं भुवनजन्मनः साध्यते, उत भुवनस्थितेः, आहोस्विद्भुवनप्रवृत्तेः ? आद्ययोः कल्पयोरन्वयदृष्टान्तो नीरोगदेहः साध्यविकल इत्यर्थः । तथाच व्याप्त्यसिद्धिर्व्यभिचारश्चेति भावः ॥ 6 ॥ *{चेतनाधीनतामात्रसाधने सिद्धसाध्यता /}* *{चेतनैर्भोक्तृभिर्भोग्यः कर्मभिर्जन्यते हि नः ॥ 7 ॥}* *{युक्तं चैतत्-यदुभयवादिसिद्धानामेव चेतनानां कर्तृत्वाभ्युपगमः लाघवात् । न चोपादानाद्यनभिज्ञतया तत्प्रतिक्षेपः /}* दृष्टान्ते साध्यशून्यत्वमुपपादयति '*{न खल्वि}*' त्यादिना । स्वशरीरोत्पत्तिस्थित्योः स्वस्याप्यदृष्टद्वारा हेतुत्वं वाच्यम् । तच्छरीराधीनोपभोगोपकारभाजामन्येषां च तत्रादृष्टद्वारा हेतुत्वं तद्देहिन इवास्तीति एकचेतनायत्तोत्पत्तिस्थितिकत्वं दृष्टान्ते नास्तीत्यर्थः । द्वितीये कल्पे स्थितिशब्दार्थविकल्पनमुखेन दूषणान्तरमप्याह '*{अपि चे}*' ति/ शरीरावयवुन इति कर्मधारयवृत्तम् । आरम्भकसंयोगे ऽवयवसमवेते दृढे सति स्वावयवसमवेतत्वलक्षणावयविनः स्थितिः शरीरस्य निराबाधा घटादेरिव प्रसिध्यत्येवेति नैवंविधस्थितेश्चेतनापेक्षता । प्राणवृत्त्यधीनाशैथिल्यावस्थानलक्षणा शरीरधृतिः परं जीवनयोनियत्नहेतुकत्वाद्भवेन्नाम चेतनापेक्षा दृष्टान्ते व्यापकत्वेन साधनस्य गृहीतैवंविधा स्थितिस्तु न पक्षे मह्यादौ । तथाच कार्यत्वावच्छेदेन evaævidhaikacetanÃdhÅnÃsthitikatvasÃdhaneæ'Óato बाध इति भावः । तृतीये कल्पे एकचेतनायत्तप्रवृत्तिकत्वे ऽनैकान्यमाह '*{एके}*' ति । सरभसप्रयत्नः-तीव्रप्रयत्नः । बहुजनैकसाध्यचलनप्रवृत्तिमति महोपलादौ साध्यशून्ये सत्त्वादनेकान्तता हेतोरित्यर्थः । हेतोर्व्यर्थविशेषणत्वं चाह '*{आरब्धत्वादेवे}*' ति । जन्यत्वस्यैव हेतुत्वे व्यभिचाराप्रसक्तेरचेतनोपादाननिरूपितत्वस्य तद्विशेषणस्य वैयर्थ्यम् । तथा च व्याप्यत्वासिद्धिः । अधिकं नाम निग्रहस्थानं च प्रयुञ्जत इति भावः । यद्यपि समवेतद्रव्यत्वरूपे फलिते हेतौ न वैयर्थ्य प्रसक्तिः । अथापि यथाश्रुतहेत्वभिप्रायेण व्यर्थविशेषणत्वाबिधनम् । फलिते ऽपि हेतावनैकान्यं तु दुर्वारमेवेति दिक् । नन्वनैकान्त्यप्रसङ्गादेकत्वविशेषणं त्यज्यते । चेतनाधीनत्वमेव तु साध्यत इति चेत्तत्राह '*{चेतन}*' ति । यद्यप्युक्तहान्याद्येवं वदतः प्रसज्यत एव । अथापि तस्यक्तिदोषत्वत्तदुपेक्ष्यार्थदूषणमेवात्रोच्यते । '*{ही}*' ति प्रसिद्धौ । अस्माकमपि कार्यसामान्यस्य जीवादृष्टहेतुकत्वेन चेतनाधीनत्वस्य सम्प्रतिपत्तेः चेतनाधीनत्वमात्रसाधने जीवैः स्दिधसाधनम् । भवतश्चार्थान्तरमिति भावः ॥ 7॥ *{उपादानं पृथिव्यादि यागदानादि साधनम् /}* *{साक्षात्कर्तुं क्षमन्ते यत्सर्व एव च चेतनाः ॥ 8 ॥}* *{अद्यवदेव विश्वम्भरादयः कर्मप्राप्तागन्तुकोपचयापचयैकदेशशालिनो न युगपदेव निरवशेषविलयजननभागिन इत्यन्तिमपरमाणुसाक्षात्कारो न कर्तृभावोपयोगी /}* नन्वदृष्टद्वारा चेनप्रयोज्यत्वमात्रं न साध्यते/ किं तु चेतनकर्तृकत्वम् । कर्तृत्वं च क्षित्यादौ जीवानां नसंभवतीति चेत् ; एवं सति द्वितीयानुमान एव विश्रान्तिः । तत्रापि सिद्धसाधनमेवेत्याह'*{युक्त}*'मिति । लाघवपक्षपातित्वादनुमानस्य सकर्तृकत्वानुमानस्यापि संप्रतिपन्नजीव मात्रविश्रान्तिरिति भावः । ननु जीवस्य जगत्कर्तृत्वमनुपन्नम् । अनुपपन्ने चार्थे लाघवमकिञ्चित्करम् । तदीश्वरसिद्धिरप्रत्यूहेति शङ्कां प्रतिक्षिपति '*{न चोपादाने}*'ति । जीवस्याप्युपादानादिसाक्षात्कार उपपन्न एवेत्याह '*{उपदान}*'मिति । अयमाशयः-तत्तद्वैदिककर्मणो ऽतिशयिततत्तत्फलसाधनत्वमवगत्य वेदाद्वैदिकानां वचनाच्च तदनुग्रहत एवानुष्ठाय तत्तत्कर्म यथाविधि समधिगतसामर्थ्यविशेषा जीवविशेषा एव पृथिव्यादिभूतचतुष्टयं भौतिककार्यवर्गोपादानभूतं सहकारिवर्गं च साक्षात्कृत्योपादाय च जगत्सृजेयुरिति न कर्त्रन्तरकल्पनावकाश इति । यत् यस्मात्, क्षमन्ते, अतोन तत्प्रतिक्षेप इत्यन्वयः पूर्वेण ॥ 8 ॥ *{कर्मणः शक्तिरूपं यदपूर्वादिपदास्पदम् /}* *{मा भूत्प्रत्यक्षता तस्य शक्तिमद्ध्यक्षगोचरः ॥ 9 ॥}* *{न खलु कुलालादयः कुम्भादिकार्यमारभमाणास्तदुपादानोपकरण- भूतमृद्दण्डचक्रादिकार्योत्पादनशक्तिं साक्षात्कृत्य तत्तदारभन्ते । यदि परं शक्तिमविदुषामभिलषितसाधने तदुपादानादिव्यवहारो ऽनुपपन्नः, इह तु-}* ननु प्रलये पृथ्व्यादेराद्यद्व्यणुकं विनाशाज्जीवानां च तदा करणकले वरविधुरत्वेन ज्ञानोपादानसामर्थ्यविरहान्न तेषां सर्गाद्यजगत्सृष्टिकर्तृत्वं संभवतत्यत्राह '*{अद्यव}*' दिति/ न पृथिव्यादीनां सर्वाशेन प्रलयोत्पादौ । किन्तु वर्तमान इव काले भागभेदेनैव तौ क्रमशः । आगन्तुकैकदेशवृद्धिह्रासलक्षणौ । तथाच जीवेष्वेव केषाञ्चित्साधनविशेषसमासादितज्ञानशक्त्यतिशयानां हीनांशप्रपूरणात्मकं सर्जनं पृथिव्याद्युपादानसाक्षात्कारादितः संभवेदेव विश्वामित्रादीनामिवेत्यर्थः । निरवशेषप्रलये न पुनःसर्गः । सावशेषलये तु जीवविशेषाणां तत्तद्भागभेदकर्तृत्वं संभविष्यतीति नेश्वरकल्पनावसर इति भावः/ नन्वदृष्टमप्यस्ति सहकारि पुण्यपापरूपम् । तत्साक्षाताकरमन्रा च न तदनुगुणकार्यसर्जनं संभवेत् । तत्साक्षात्कारो न च जीवानां घटत इत्यत्राह '*{कर्मणः}*' इति । अन्यकर्तृकयागादिधर्माणां चौर्याद्यधर्माणां च साक्षात्कारे क्षमा एव साक्षिभूताजीवविशेषाः । शास्रतश्च तत्तत्कर्मणः फलविशेषजनन सामर्थ्यमधिगतवन्तस्ते । तथाच तत्तदनुगुणं सृजेयुर्नाम/ शक्तिमतः साक्षात्कारः शक्तेर्ज्ञानमात्रं च कर्तृत्वोपयोगि, नतु शक्तेरपि साक्षात्करणम् । स्वस्य पुनः । करणसामर्थ्यं चापेक्षितम् । तथाच पुण्यपापशब्दितकर्मशक्त्यसाक्षात्कारे ऽपि नोपरोधः कर्तभावस्येति भावः ॥ 9 ॥ *{आगमादवगम्यन्ते विचित्राः कर्मशक्तयः /}* *{तेन कर्मभिरात्मानाः स्वं निर्मिमतां पृथक् ॥ 10 ॥}* *{अपि च तदेव चेतनकर्तृकं जगति परिदृश्यते, यदेव शक्यक्रियं शक्यज्ञानोपादानादि च । न च तथा महीमहीधरमहार्णवादीति कथमिव तत्तत्कार्यत्वम् ? कथन्तरां च तदुपादानोपकरणादेः साक्षात्कारगोचरता ? यादृशं हि कार्यमुपादानाद्यभिज्ञपूर्वकमवगतं घटमणिकादि, तादृशमेव हि तथाविधबुद्धिमद्धेतुकत्वानुमानाय प्रभवति /}* *{अपि चानीश्वरेण परिमितशक्तिज्ञानेन विग्रहवतानवाप्तकामेन कृतमवगतं घटादिकार्यमिति तथाविधं बोद्धारमुपस्थापयन् हेतुरभिमतपुरुष सार्वज्ञ्यसर्वैश्वर्यादिविपर्ययसाधानाद्विरुद्धः स्यात् । न चैवं सति सर्वानुमानव्यवहारोच्छेदप्रसङ्ग शङ्कितव्यः । प्रमाणान्तरगोचरे हि लिङ्गिनि लिङ्गबलादापततो विपरीतविशेषांस्तत्प्रमाणमेव प्रतिरुणाद्धि । इह पुनरतिपतितसकलमानान्तरकर्मभावे सर्वनिर्माणनिपुणे सिषाधयिषिते यावन्तो ऽन्वयव्यतिरेकावधारिताविनाभावभाजोधर्मास्तानप्यविशेषेणोपस्थाप यति /}* उपपादयत्येतदेव निदर्शनतः '*{ने}*' ति । तुशब्दार्थे ऽयं प्रयुक्तो ऽयं । यद्वा इहेत्यतः पूर्वं*{इति, सत्यम्,}*इति योज्यम् । '*{आगमा}*' दिति/ तेन-कर्मनिष्ठशक्तीनां शास्रतो ऽवगमेन, कर्मभिः-नानाजीवीयकर्महेतुतः, कर्मानुगुणमिति यावत्, आत्मानः-शक्तिमन्तो जीवाः, पृथक्-विभागेन, तत्तदेकेशभेदेनेति यावत्, सर्वं जगत्कार्यद्रव्यजातम्, निर्मिमताम्-सृजन्तु इत्यर्थः ॥ 10 ॥ *{अपि च-स्वार्थकारुण्यभावेन व्याप्ताः प्रेक्षावतः क्रियाः /}* *{ईश्वरस्योभयाभावाज्जग्सर्गो न युज्यते ॥ 11 ॥}* *{अवाप्तकामत्वान्न तावदात्मार्थे सृजति ; प्रलयसमये प्रलीनसकलकरणकलेवरादिभोगोपकरणतया च चेतनानां दुःखाभावात् दुःखिदर्शनजनितकृपाप्रयुक्तिरपि नास्तीति व्यापकभूतस्वार्थकारुण्य}* *{निवृत्तेर्व्याप्यभूतया प्रेक्षावत्प्रवृत्त्यापि निवर्तितव्यम्/}* अथ कार्यत्वहेतौ दोषानाह '*{अपिचे}*' त्यादिना । तत्रादौ स्वरूपासिद्धिरुपाधिमुखेन व्याप्यत्वासिद्धिश्च कीर्त्येते । शक्या क्रिया-करणं यस्य तच्छक्यक्रयम् । कर्तृं शक्यमिति यावत् । शक्यं ज्ञानं यस्य तच्छक्यज्ञानम्, शक्यज्ञानामुपादानादि यस्य कार्यस्य तच्छक्यज्ञानोपादानादि । एवंभूतमेव कार्यं सकर्तृकं भवितुमर्हतीत्यर्थः । चेतनकर्तृकत्वरहितं कार्यं नास्तीति चानुसन्धेम् । '*{न चे}*' ति । तत्तत्कार्यत्वम्-तस्य तस्य कार्यत्वं क्षित्यादेरशक्यक्रियस्येत्यर्थः । अनेन स्वरूपासिद्धिर्भागासिद्धिर्वाक्ता । '*{कथन्तरा}*' मिति । उपादानोपकरणपरमाण्वदृष्टादेःसाक्षात्कर्तुमशक्यतयोपादानादिसाक्षात्कारचिकीर्षाकृतिमत्पुरुष पूर्वकत्वं कथन्तरां घटते क्षितिद्व्यणुकादेरित्यर्थः । क्षित्यादेः कार्यत्वे चेदाग्रहः , इष्यताम् । सकर्तृकत्वं तु उपपन्नमेवेति(?) भावः । सोपाधिकत्वमाह '*{यादृशम्}*' इति । यादृशं-कृतिसाध्यत्वार्हं ज्ञेयत्वार्हेपादानादिकं च । अनेन शक्यक्रियत्वं शक्यज्ञानोपादानदिकत्वं चोपाधिरित्युक्तं भवति । अस्य व्यभिचारोन्नायकत्वं सत्प्रतिपक्षोन्नायकत्वं वा बोध्यम् । एवं कार्यत्वहेतोरभिमतकर्तृपूर्वकत्वासाधकत्वमुक्त्वानभिमतापादकत्वं चाह '*{अपि चे }*'ति । सपक्षे हि घटादौ विग्रहवत्त्वस्वार्थापेक्षत्वानीश्वरत्वादिविशिष्टकर्तृपूर्वकत्वेन कार्यत्वस्य व्याप्तिर्गृहीता । विशिष्टसाध्येन गृहीतव्याप्तिकं च शरीरादि विशिष्टमेव कर्तारं साधयेत् पक्षे /ते चाकारा अभिमतविपरीता इति विरुद्धव्याप्यत्वाद्धेतोर्विरुद्धत्वमिति भावः । नन्वेवं सपक्षे महानसादौ कारीषत्वादिमता वह्निना गृहीतव्याप्तिना धूमेन पक्षे पर्वते कारीषादिवह्नेरेव साधनं स्यात् । स च तत्र नास्तीति अप्रामाण्यप्रसङ्गो ऽनुमानमात्रस्येत्यत्राह '*{नचैवम्}*' इति । '*{प्रमाणान्तरे}*'ति । साध्यस्य प्रमाणान्तरग्रह्यत्वे लिङ्गबलात्प्रसक्तानां विरुद्धविशेषाणां प्रत्यक्षादिनापवदनात् वह्निमात्रे प्रामाण्यमनुमानस्यव्यवस्थाप्यं भवेन्नाम । प्रमाणान्तरागोचरे तु साध्ये लिङ्गबलप्रसक्तानां विपरीतविशेषाणामपवादकाभावात्तथैवावस्थानं स्यादित्याशयः । अन्वयव्यतिरेकसहचारग्रहाद्यद्यद्धर्मावच्छिन्नकर्तृपूर्वत्वेन कार्यत्वस्य व्याप्तिर्गृहीता, ते कुलालाद्यनुगता अनीश्वत्वसंसारित्वादयो भवन्ति व्यापकतावच्छेदकत्वेन गृहीताः । व्यापकतावच्छेदकधर्मप्रकारेण साध्यानुमापकत्वस्वाभाव्याच्च लिङ्गस्यानीश्वरसंसारिकर्तृमात्रपर्यवसायित्वं कार्यत्वहेतुकसकर्तृकत्वानुमानस्येति '*{यावन्त}*' इत्यादिना विवक्षितम् । ईश्वरस्य जत्कर्तृत्वासंभवादपि निरुक्तानुमानमनीश्वर एव विश्राम्यतीत्यभिप्रयन्नाह '*{अपचे}*' ति । स्वार्थः-स्वप्रयोजनम् । कारुण्यम्-परप्रयोजनसम्पादनोपयोगिगुणविशेषः परार्थपर्ययवन्नः । स्वार्थेच्छायाः कारुण्यस्य वा सत्तया व्याप्यं बुद्दिमत्प्रवृत्तिसामान्यमिति पूर्वार्धस्यार्थः । सिषाधयिषितस्येश्वरस्य त्ववाप्तकामत्वान्न स्वार्थः साधनीयः कश्चन सम्भवति सृष्टिहेतुः,न वा कारुण्यम्, परदुःखदर्शनाधीनोद्धोधत्वात्तस्य प्रलये च परेषां दुःखस्यैवाभावात् । अतःस्वार्थाभिसन्धिसमुद्बुद्धकारुण्यान्यतररूपव्यापकनिवृत्त्या जगत्करणरूपप्रवृत्तेर्निवृत्तिरित्युत्तरार्धस्यार्थः ॥ 11 ॥ *{सुखैकतानं जनयेज्जगतकरुणया सृजन् /}* *{तत्कर्मानुविधायित्वे हीयेतास्य स्वतन्त्रता ॥ 12 ॥}* *{न चोपादानादिसाक्षात्कारिण एव कर्तृत्वमित्यपि नियमः ; उपीदानमुपकरणं चाविदुष एवात्मनो ज्ञनादिषु कर्तृत्वात् /}* कारिकार्थमेव प्रपञ्चयति '*{अवाप्ते}*' त्यादिना । प्रकारान्तरेण कारुण्यस्यासंम्भवमाह '*{सुखैके}*' ति श्लोकार्धेन । प्रत्युतः दुःखालयं जगत्सृजतो न कारुण्यलेशो ऽपि घटत इति भावः । नन्वीश्वरः कारुण्येनैव स्रष्टुं प्रवृत्तं । अथापि सृज्यकर्मापेक्षया सर्जनान्न नैर्घृण्यादिप्रसङ्ग इत्यत्राह '*{तत्कर्मे}*' ति । तथा सति कर्मपारतन्त्र्यप्रसङ्गादीश्वरत्वं भज्येतेति भावः । ऊशावरो यदि जगत्कर्ता स्यादनवाप्तकामत्वादिमान् स्यादिति प्रतितर्को ऽत्रानुसन्धेयः । प्रतिप्रयोगस्त्वग्रे वक्ष्यत एव ॥ 12 ॥ *{अतः - असिद्धत्वाद्विरुद्धत्वादनैकान्त्याच्च वर्णितात् /}* *{कार्यत्वहेतोर्जगतो नयथोदितकर्तृता ॥ 13 ॥}* *{प्रयोगश्च भवति-महीमहीधरादि कार्यंन भवति, प्रसिद्धकार्यविलक्षणत्वात्, गगनवत् ; अशक्यदर्शनोपादानोपकरणत्वाद्वा, व्यतिरेकेण घटादिवत् । परमाणवोन प्रत्यक्षाः निरतिशयसूक्ष्मद्रव्यत्वात् तथैव घटादिवत् । विमतिविषयः}* *{कालो न लोकशून्यः, कालत्वादिदानीन्तनकालवत् । तनुभुवनादीश्वरकर्तृकं न भवति कार्यत्वात्तद्वदेव । ईश्वरः कर्ता न भवति प्रयोजनरहितत्वादशरीरत्वाद्वा मुक्तात्मवदिति /}* अथानैकान्त्यमप्याहोपादानाद्यभिज्ञकर्तृपूर्वकत्वसाधने '*{न चोपादानादी}*' ति । ज्ञनादिविशेषगुणोपरागेणैवात्मनः प्रत्यक्षत्वात् ज्ञानार्थप्रवृत्तिवेलायां नात्मनो ज्ञानोपादानभूतस्वात्मसाक्षात्कारित्वं नियमतो ऽस्ति । न वा तदुपकरणादृष्टमन आदिसाक्षात्कर्तृत्व m । ज्ञानार्थ प्रवृत्तेर्ज्ञने कर्तृत्वं समवायित्वं च परमस्ति । तथा चोपादानाद्यभिज्ञपूर्वकत्वाभाववति ज्ञानादै कार्यत्वस्य सत्त्वाद्व्यभिचार इत्यर्थः/ निरुक्तेश्वरानुमानदूषणानि सङ्गृह्णाति '*{असिद्धत्वा}*' दिति । कार्यत्वस्य क्षित्यादावसिद्धिरशक्यक्रियत्वादिनाकार्यत्वानुमानात्तस्य अनीश्वरत्वानवाप्त कामत्वशरीरित्वादिविपरीताकारक्षेपकत्वात् क्षित्यादौ कर्तुः सिषाधयिषितस्य कार्यत्वस्य विरुद्धत्वम् । अभिमतविपरीताकाराक्षेपकत्वं हेतोर्विरुद्धत्वमिति हि प्राचां paribhëà । अनैश्वर्याद्यापादकत्वं चानैश्वर्यादिविशिष्टकर्तृकत्वेन व्याप्तेर्घटादौ कार्यत्वहेतोर्गृहीतत्वादेव । किञ्चचेतनजन्यत्वमात्रे साध्ये ऽदृष्टद्वारा जीवजन्यत्वस्य कार्यमात्रे ऽभिमतत्वात्सिद्धसाधनम् । तदुपादानादिसाक्षात्कर्तृकर्तृपूर्वकत्वं साध्यमित्युररीकार्यम् । तत्र चानुपदोक्तमनैकान्त्यं स्थितं ज्ञानाद्यन्तर्भावेन । एवमसिद्ध्यादिदोषदुष्टत्वात्कार्यत्वस्य तेन क्षित्यादौ उपादनोपकरणादिसाक्षात्कर्तृ कर्तृपूर्वकत्वं न साधयितुं शक्यत इत्यर्थः ॥ 13 ॥ *{अत्र ब्रूमो न कार्यत्वं क्षित्यादौ शक्यनिह्नवम् /}* *{सभागत्वात् क्रियावत्त्वात् महत्त्वेनविशेषितात् ॥ 14 ॥}* *{तादृशादेव मूर्तत्वाद्बह्यप्रत्यक्षतान्वितात् /}* *{समामान्यवशेषत्वादित्यादिभ्यो घटादिवत् ॥ 15//}* *{न चेदृश एव सन्निवेशः कार्यः नेतर इत्यवयवसन्निवेशविशेषप्रतिनियतं रूपभेदमुदीक्षामहे । यत्तु शक्यक्रियं शक्यज्ञानोपादानोपकरणं च क्रियत इत, तदस्तु नाम । किन्तु ते क्रियाज्ञानशक्ती क्रियाज्ञानाभ्यामेव समधिगमनीये । ते च क्षित्यादिषु यथोक्तसाधनबलसमुपस्थापिते इति न विशेषः}* *{प्रसिद्धप्राकारगोपुरादि कार्येभ्यस्तनुभुवनादेः । नचैतावानेव क्रियागोचर इति विषयनियमः कश्चित् क्रियाय दृष्टः ; येनेदमशक्यक्रियमध्यवस्येम । सिद्धे च कार्यत्वे तदुपादानादिसाक्षात्करणतदधिष्ठानतत्प्रेरणनिपुणः पुरुषविशेष सिध्यत्येव /}* *{अधिष्ठानं च तत्प्रवृत्त्यनुगुणसङ्कल्पवदीश्वरसन्निकर्षः, क्षेत्राज्ञेनेव स्वशरीरादौ । स च द्रव्यैः संयोगलक्षणः, तद्गुणैस्तिसंयुक्तसमवायरूपः । प्रवृत्तिश्च परमाणूनां परिस्पन्दलक्षणा ; धर्माधर्मयोस्तु फलोदयानुकूलतादृशदेशकालादिसहकारिसहितता । ताभ्यां धर्माधर्माभ्यामेव फलम्, चेतनानधिष्ठितानां सर्वेषामेतेषामचैतन्येनाकिञ्चित्करत्वात् । न हि चेतनेन वर्धकिनानधिष्ठिता वासी । देशकालादिसहकारि शतसमधिगमे ऽपि यूपादीन्यापादयितुमलम् । बीजाङ्कुरादयस्तु पक्षान्तर्भूता इति तैर्व्यभिचारवचनमनभिज्ञतयैव श्रोत्रियाणाम् । एतेन सुखादिभिर्व्यभिचारो ऽपि प्रत्युक्तः । न चोभयवादिसिद्धतामात्रेण क्षेत्रज्ञानामेवेदृशाधिष्ठातृत्वकल्पनमुचितम् ; तेषां सूक्ष्मव्यवहितादिदर्शना शक्तेर्निश्चितत्वात् । दृष्टानुसारिणी हि सर्वत्र कल्पना ; न दृष्विरोधिनी । न चैवमीश्वरस्याशक्तिर्निश्चिता ; प्रमाणान्तरतस्त(द)त्सिद्धेः । यथोदितप्रमाणबलेन सिध्यम् सांसिद्धिकसर्वार्थदर्शनतत्प्रेरणशक्तिसम्पन्न एव सिध्यति ; कार्यत्वस्य समर्थकर्तृपूर्वकत्वेन प्रतिबन्धात् /}* *{यत्तु परिमितशक्तिज्ञानानैश्वर्याद्यापदनाद्धर्मविशेषविपरीसाधनत्व मुद्भावितम्, तदतिस्थधीयः, अप्रयोजकत्वात्तेषम् । न हि किञ्चित् क्रियमाणं कर्तुरर्थान्तरविषयमसामर्थ्यमज्ञानां वा स्वोत्पत्ते ऽपेक्षते ; स्वसभ्पादनसमर्थकर्तृमात्राक्षेपात् केवलव्यतिरेकासिद्धेः । तावतैवोपपद्यमाने कार्योदये सम्बन्दिनो ऽकिञ्चित्करस्यार्थान्तरविषयस्याभावस्य हेतुत्व कल्पनानुपपत्तेः । अपि च किं तदितरमस्तवस्तुवि, यमज्ञानादि व्यापकम्, उत कतिपयगोचरमिति विवेचनीयम् । न तावदशेषविषयम्, अनुपलब्धेः । न खलु कुम्भकारः कुम्भातिरेकि किमपि न विजानाति । अथ कतिपयविषयम् । तदपि न, अनियतविषयतया तस्य तस्यव्यभिचारदर्शनात् । न चास्तिकिञ्चिद्व्यवस्थितम्,}* *{यदविद्यादिमानेव कर्तृतामनुभवति /}* *{न च शरीरिणैव कर्त्रा भाव्यम्, शरीरग्रहणेनैवानैकान्त्यात् । न खलु शरीरविशिष्टस्सन्नेवायमात्मा शरीरमुपादत्ते, अयोगिनोयुगपदनेकशरीर ग्रहणायोगात्/पूर्वधपरित्यागेन देहान्तरप्रापककर्मप्रेरितप्राणसहाय एव देहान्तरं प्रविशतीत्युपपादितमात्मचिन्तायाम्/}* *{किञ्चात्मनः शरीरमधितिष्ठतो ऽधिष्ठानक्रियातकर्मभूतस्य देहस्याधिष्ठातृदशा (देहा)नुप्रवेशो ऽनुपपन्नः, युगपदेकक्रियायामेकस्य कर्मकर्तृत्वविरोधात् । अधितिष्ठासितदेहसंयोगवत एव तत्प्रवृत्त्यनुगुण प्रयत्नयोगलक्षणमधिष्ठानं दृष्टमिति चेत् ; अस्त्वेकतत्त्व (सत्व)सम्बद्धस्याधिष्ठानानुपपत्तेः प्रेर्यवस्तुसम्भन्धिना प्रेरकेण भवितव्यमिति ; न पुनर्देहसम्बन्धेन (न्धिना) भाव्यमिति । कुतो निर्णयः ? इत एव, यतो ऽन्यदप्यधिष्ठीयमानं मानजण्डादि स्वसम्बन्धिनौवाधिष्ठीयते । तेनाधिष्ठानक्रियापेक्षिताधिष्ठेयपदार्थसम्भन्धमात्रातिरेकेण देहसम्बन्धो नामपरो नादर्तव्यः अस्ति चेश्वरस्यापि जगदुपादानोपकरणैस्सम्बन्ध इत्युक्तमेव /}* *{अथ स्वदेहव्यतिरिक्त वस्तुनि प्रवृत्तिविशेषकरत्वं देहद्वारेणैव । दृष्टं हि दण्डचक्रादिषु करसंयोगादिना कुलालादेः प्रवर्तयितृत्वमित्युच्येत ; तदपि न ; अभिध्यानमात्रेणैव परशरीरगतगरनिरसनविसारणदर्शनात् /}* *{कथमसति शरीरे परप्रेरणात्मकः सङ्कल्प इति चेत् ; किं शरीरं सङ्कल्पयति, येन तदभावे न भवेत् ? / करणमिति चेन्न; मनसः करणत्वात् किमस्तीश्वरस्य मनः ? bìham । नन्वेवं वुग्रहधर्माधर्मानैश्वर्यादयः साधारणधर्माः प्रादुःष्युः । मैवम् ; कार्यत्वाक्षिप्तसमर्थकर्तृमत्त्वात् (त्त्वार्थ) द्रढिम्नैवापास्तत्वात् । मनसो नित्येन्द्रियतया देहापगमे ऽपि सम्बन्धाभ्युपगमादनैकान्तिकश्च । यावद्धि दृष्टानुगुणं व्याप्त्युपयोगि, तावदनुज्ञायते । नचास्मदादेर्मनसाप्यचिन्त्यरचनस्यापर्यन्तविस्तारस्य महाभूतभौतिकप्रपञ्चस्य प्रादेशिकशरीरकः किञ्चिज्ज्ञः पुण्यपापपरवशगतिरलं निर्माणायेत्यपरिमितज्ञानैश्वर्यशक्तिः शरीराद्यनपेक्षः सङ्कल्पादेव सकलभुवननिर्माणक्षमः कर्ता सिद्धः /}* *{ईदृशेन कर्त्रा घटादिषु कार्यत्वस्य सम्बन्धो न दृष्ट इति चेत् ;}* *{अतिगहनगिरितटाधिष्ठानेनातिप्रकृष्टादृष्टचरेन्धननिवहसम्बन्धिना हुतवहविशेषेण महानसादौ धूमस्य वा किं सम्बन्धो दृष्टः ? येन धूमविशेषदर्शनात् गिरिशिखरे तथाविधाग्निरनुमीयते । यादृशो धूमो यत्रावगतः तत्रैव तादृशस्तत्सम्पादनसमर्थौ दृष्टान्तभूमावपरिदृष्टो ऽपि सामान्यव्याप्तिबलेन पक्षध्रमतावशात् सिध्यतीतित चेत् ; तदिदमस्माभिरभिधीयमानं किमिति न हृदयमधिहोहति भवताम् । इमापि कार्यत्वं समर्थकर्तृपूर्वकत्वेन घटादिषु विदितसम्बन्धनियमं क्षित्यादिषु दृश्यमानं स्वसम्पादनसमर्थमदृष्टपूर्वमेव बुद्धिमत्कर्तारमुपस्थापयति । यथैव हि देशकालेन्धनपरिमाणादिविशेषानादरेण धूमस्य स्वोदयानुगुणहुतवहमात्रेण सम्ब्न्धनियमः,तथैवानीश्वरत्वाकिञ्चिज्ज्ञत्वशरीरित्वपुण्यपापपरवशत्वमनुष्यत्वादि- विशेषप्रहाणेन कार्यस्य स्विनिर्माणसमर्खबुद्धिमत्कर्तृमात्रेण सम्बन्धनियमनिश्चय इति न कश्चिद्विशेषः /}* *{अपि च विभुद्रव्यसंयोगिनः परिस्पन्दवतश्च सर्वत्र स्पर्शवत्त्वाव्याभिचारे ऽपि ज्ञानसुखादिनित्यद्रव्यविशेषगुणानुमितात्मसंयोगिनो मनसः कथमिव स्पर्शरहितत्वम् ? कथं न वायवीयद्रव्यस्यमहिमगुणशालिनो नियताधिष्ठानस्पार्शनत्वनियमदर्शने ऽपि त्वगिन्द्रिये तद्विपर्ययः ? तैजसस्य वा रूपस्पर्शयोरन्यत्तरस्य वा प्राकट्यनियमे ऽपि रूपोपलम्भसाधनतानुमिततैजसभास्य चक्षुषो नियमेन तदुभयानुद्भवाभ्युपगमः ? / अथ कार्यदर्शनानुमितसद्भावानां तैजसादिभावे ऽपि तत्तद्विशेषाणां योग्यानुपलब्धिबाधितत्वात् तदभ्युपगमे ऽनेकनियमभङ्गप्रसङ्गाच्च तथाभ्युपगमः, हन्त तर्हि प्रकृविषये ऽपि प्रसढञ्जितधर्मविशेषाणामनुपलम्भबाधाविशेषात् अनेकनियमदर्शनविघातप्रसङ्गाच्च तथाभ्युपगम इति सर्वं समानमन्यत्राभिनिवेशात् /}* *{दृश्यन्ते हि नीतयः । यथा-विवादास्पदं परमाण्वादि प्रेक्षावप्रेरितं चेष्टते, अचेतनत्वात् ; यदचेतनं तत्तथा, यथा तथाविधं कन्दुकादि । तथा विवादाध्यासिता बाह्याभ्यन्तरप्रवृत्तय-प्रकृत्युपकरणप्रत्यक्षपूर्विकाः कार्यत्वात्तद्वदेव /}* प्रतिप्रयोगानाह '*{प्रयोगश्चे}*' ति । अशक्यदर्शनोपादानत्वमुपादयति '*{परमाणव}*' इति । तथैव-व्यतिरेकेणैव । कार्यत्वस्य पक्षे क्षित्यादौ असिद्धिसाधनाय प्रयोग उक्तः । अथ जीवैः सिद्धसाधनत्वसाधनार्थ प्रलयनिरासे प्रयोग उच्यते '*{विमती}*' ति । सति हि प्रलये सर्गारम्भेस्रष्टृत्वं जीवानां करणादिविधुरत्वान्न घटत इति कर्त्रन्तरं मन्तव्यं भवेत् । तत् सर्वकार्यद्रव्यविरहलक्षणः प्रलयो नास्त्येवेति साध्यते ऽत्र । विरुद्धत्वप्रदर्शनार्थः प्रयोगः '*{तनुबुनवनादी}*' ति । ईश्वरकर्तृकं न भवतीत्यनीश्वरकर्तृकं भवतीत्यर्थपर्यवसायि । तद्वदेव-अन्वयेन घटादिवदेव । विपरीतपर्यवसायित्वं कार्यत्वानुमानस्योक्तम् । अभिमतपर्यवसायित्वाभावं च स्फोरयति '*{ईश्वर}*' इति । ईश्वरःईश्वरत्वाभिमतः । अयं च सत्प्रतिपक्षरूपः । एवं मीमांसकैद्रूषितमेवेश्वरानुमानं तार्किकप्रक्रियामेवावलम्ब्य प्रायशो व्यवश्थापयितुमुपक्रमते दोषोद्धारमुखेन '*{अत्र ब्रूम}*'इत्यादिना । कार्यत्वम्-उत्पत्तिमत्त्वम् । क्षित्यादेः कार्यत्वे हेतवः सभागत्वादयः । सभागत्वं-सावयवत्वम् । '*{वित्त्यादिभ्य}*'इति प्रचीनमुद्रितपाठस्तु न समीचीनः । क्रियावत्त्वं, परिच्छिन्नपरिमाणवत्त्वरूपं मूर्तत्वं च नित्यपरमाणुसाधारणमिति सामानाधिकरण्यसम्बन्धेन महत्त्वविशिष्टं तद्देतूकृतम् । सामान्यविशेषः-द्रव्यत्वादि पृथित्वादि च, तचच् केवलं नित्यपरमाण्वादिसाधारणमिति बाह्यप्रत्यक्षविषयत्वेन विशेषितं तद्धेतूकृतम् । आत्मनो मानसप्रत्यक्षत्वात्सामान्यविशेषवत्त्वाच्च तत्र व्यभिचार इति बाह्यत्वेन प्रत्यक्षं विशेषितम् ॥ 14 ॥ 15 ॥ *{प्रत्यक्षं तत् प्रमेयत्वात्पदार्थत्वाद्धटादिवत् /}* *{एकेच्छानुविधायीदमचैतन्यात् स्वदेहवत् ॥ 16 ॥}* ननु कार्यत्वमस्तु निरुक्तहेतुभिः । तावता सकर्तृकत्वे किमायातम् ? कार्यसामान्ये कर्तुः कारणत्वे मानाभावात्, कर्तां विनापि कारणान्तरत एव क्षित्यादेरुत्पत्तिसम्भवादित्यत्राह '*{न चेदृश}*' इति । सावयवत्वं ह्यवयवसन्निवेशविशेषरूपाकृतिमत्त्वम् । तच्च पुरुशकृतिसाध्यमेव दृष्टमिति विचित्राकारस्य मह्यदेरपि सकर्तृकत्वमेष्टव्यमेव । कार्यविशेषत्वमेव सकर्तृकत्वव्याप्यमस्तु । स च विशेषो न क्षोण्यादिव्यावृत्त इति तस्यापि सकर्तृकत्वसिद्धिरप्रतिहता । किञ्च 'यद्विशेषयोऽरित्यादिन्यायेन कार्यविशेषो कुलालादेः कारणत्वात् कार्यत्वावच्छिन्ने ऽपि कर्तृत्वावच्छिन्नस्य कारणत्वमस्त्येवेति कार्यत्वमेव सकर्तृकत्वव्याप्यं क्षित्यादौ कर्तारंसमर्थयतीति भावः । यद्वा क्षित्यादि न कार्यं प्रसिद्धकार्यविलक्षणत्वादित्यत्राप्रयोजकत्वमाह '*{न चेदृश}*' इति/ कार्यः-कृतिजन्यः, उत्पत्तिमान् वा । कृतिजन्यत्वे वा प्रयोजकं क्षोण्याद्याकारव्यावृत्तङ्घटाद्याकारमात्रवृत्तिधर्मविशेषं न पश्याम इत्यर्थः । सति हि तस्मिन् विशेषे प्रसिद्धकार्यवैलक्षण्यस्याकर्तृकर्तृकत्वव्याप्तिः प्रसिध्येत् । अन्यथा त्वप्रयोजकत्वमेव अदृष्टकर्तृको राजप्रासादो न कार्यो दष्टकर्तृकघटादिकार्यविलक्षणत्वादित्यादिवदिति भावः । ननु शक्यक्रियत्वादिरेव तादृशोविशेषः क्षित्याद्याकृतिव्यावृत्त इति चेत्तत्राह '*{यत्तु}*'इति । '*{तदस्तुनामे}*' ति । क्षित्यादौ तादृशविशेषाभावो ऽसिद्ध इति हार्दम् । ते-क्रियाज्ञाने । '*{यथोक्ते}*'ति कार्यत्वहेतुकसकर्तृकत्वानुमानलक्षणेति यावत् । अयं भावः - उपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वं हि साध्येत मह्यादौ । तत्र च तद्विधेयककृतिः, तदुपादानाद्यपरोक्षज्ञानं च घटकमस्त्येव । ज्ञानक्रिययोरेवं प्रामाणिकत्वं तदनुगुणसामर्थ्यमपि कल्पनीयमेव जगत्कर्तुरित्यशक्यक्रियत्वादेरसिद्धिरिति भावः । क्रियागोचर-कृतिविधेयः । '*{सिद्ध}*' इति । प्रामाणिके च कार्यत्वे सति कार्यत्वस्य विशिष्टकर्तृपूकत्वव्याप्तिबलात् क्षित्यादौ कर्तृविशेषसिद्धिरप्रत्यूहैवेति भावः । 'तदधिष्ठानतप्रेरणे' ति कर्मधारयः । यद्वा परप्रवृत्त्यनुगुणव्यापारः । प्रेरमम् । तादृशव्यापारवतः प्रेर्येण सन्निकर्षो ऽधिष्ठानमिति भिदा । एवं कार्यत्वं क्षित्यादेस्ततः सकर्तृकत्वं च साधितम् । अथ सकर्तृकत्वानुमानस्य जीवैः सिद्धसाधनतां परिहर्तुं कर्तृत्वेस्वरूपानुप्रविष्टमधिष्टानादि विवृणोति '*{अधिष्ठान}*' मित्यादिना । यथा जीवस्य शरीरावयवाद्यधिष्टानं तत्प्रवृत्त्यनुकूलसङ्कल्पेन, एवं परमाण्यदृष्टाद्यधिष्ठानं जगत्कर्तृरीश्वरस्य तत्प्रवृत्त्युनुकूलसङ्कल्पेनेति मन्तव्यमित्यर्थः । '*{स}* *{चे}*'ति । ईश्वरसन्निकर्षः परमाण्वादौ संयोगरूपः अदृष्टे च संयुक्तसमवायरूपो विभुद्धयसंयोगस्योपगमे । तदनुपगमे संयुक्तसंयोगिसमवायलक्षणो बोध्यः /इदं च तार्किकप्रक्रियया । '*{प्रवृत्ति}*' रिति । आरम्भकसंयोगानुकूलक्रियारूपा च परमाणूनां प्रवृत्तिरित्यर्थः । अदृष्टस्य प्रवृत्तिं निर्वक्ति '*{धर्माधर्मयो' }*रिति/ इदं पुण्यं पापं वास्मिन् देशे काले च फलं जनयत्वितीश्वरसङ्कल्पमूलादृष्टस्य प्रवृत्तिः फलोदयानुकूलतादृशदेशकालादिसहकारिसमासादनलक्षणा भवतीत्यर्थः । '*{ताभ्या}*' मिति/ एवकारो भिन्नक्रमः । ताभ्यां-चेतनाधिष्ठिताभ्यामेव धर्माधर्माभ्यां पलमित्यान्वयः । ननु कर्तारमन्तरैव कारणान्तरतः क्षित्यादि भवेदिति शङ्कामन्तर्निधाय तत्परिहारमाह '*{चेतन}*'ति । अकिञ्चित्करत्वमेवोपपादयति '*{नही}*' ति । तथा चाधिष्ठातुः कारकचक्रप्रयोक्तः कर्तृश्चेतनस्यापेक्षा कार्यसामान्ये ऽस्येवेति क्षित्यादौ सकर्तृकत्वं नापह्नवार्हम् । अचेतनस्य कारणग्रामस्य चतनाधिष्ठानमन्तरा प्रवृत्त्यनुपपत्तेरिति भावः । उपादानदिगोचरापरोक्षज्ञानमन्तरा च तदधिष्ठानलक्षणस्य कर्तृत्वस्यासम्भवात् क्षित्यादिकर्तृः परमाण्वादिसाक्षात्कारो ऽप्यावश्यकः । चिकीर्षापूर्वकारकचक्रप्रवृत्तिहेतुकृतिनिरूप्यं च प्रेरणमिति कारकचक्रप्रयोक्तृत्वरूपाधिष्ठातृत्वलक्षणस्योपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वलक्ष णस्य च कर्तृत्वस्य नात्यन्तभेदः । ततश्च पूर्वत्रोपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वमुक्तम् । अत्राधिष्ठातृत्वरूपं तत् समर्थ्यत इति परकृतासाङ्गत्यमिति शङ्काया नावसर इत्यवधेयम । एवंभूतस्य क्षित्यादिकर्तृत्वस्य सदा सर्वदर्शिनं सर्वसमर्थं चेश्वरं विनान्यत्र जीवेष्वसम्भवान्न तैः सिद्धसाधनमिति चात्र विवक्षितम् । न चोभयवादी' त्यग्रिमग्रन्थे चैतद्वक्ष्यते । मध्ये ऽनैकान्त्यं परहरति प्रसंङ्गतः '*{बीजे}*' ति । यत्र यत्र कार्ये न दृष्टः कर्ता, ततत्सर्वमिप कार्यं प्रकृते पक्षीकृतम् । पक्षे च व्यभिचारशङ्का न दोषाय, अन्यथानुमानकथाया एव विलोपप्रसङ्गादिति भावः । '*{एतेने}*' ति । पक्षान्तर्भूतत्वेनैवेत्यर्थः । आदिपदेन ज्ञानादि ग्रह्यम् । न हि स्वसुखज्ञानाद्यर्थप्रवृत्तिमान् जीवस्तदोपकरणोपादानादृष्टस्वात्मसाक्षात्कर्ता । तत् उपादानादि साक्षात्कर्तृपूर्वकत्वरूपसाध्यभाववति सुखज्ञानादौ कार्यत्वस्य सत्त्वाद्व्यभिचार इत्यपि सुखादेरपि पक्षान्तर्भावत एव निरस्तमित्यर्थः । तत्राप्युपादानादिसाक्षात्कर्तृपूर्वकत्वमीश्वरेणैव निरूह्यते ऽस्माभिरिति हृदयम् । ननु तर्हि जीवस्य स्वसुखादौ कर्तृत्वं न स्यादिति वाच्यम् । सुखादिसम्पादनार्थतस्साधनदर्शनोपादानप्रवृत्तिमत्त्वादेवोपपत्तेः, कुलालादेरिव दृष्टोपकरणादिदर्शनोपादानादिना घटादौ । अदृष्टकारणाधिष्ठानं तु सर्वत्र कार्ये परमात्मन एवेति ध्येयम् । नन्वेवमपि स्वज्ञानाद्यर्थप्रवृत्तिपूर्वकाले नियमेन स्वस्य साक्षात्काराभावात् स्वज्ञानाद्युपादानभूतस्वात्मसाक्षात्कर्तृत्वं तदा तस्य नास्तीति चेत्, न, आत्मनः स्वप्रकाशत्वनयेन तदा स्वात्मसाक्षात्कारस्यापि संमानयितव्यत्वात् । स्वज्ञानादौ स्वस्य कर्तृत्वस्य स्वस्मृतिमात्रेणापि अभ्युपगन्तव्यत्वाद्वा न दोषः । उपादानादिसाक्षात्कर्तृपूर्वकत्वमिति नियमस्तु ईश्वरेणैव तत्र तत्र निर्वाह्येति च न विस्मर्तव्यम । तदर्थमेव सुखाद्यपि पक्षीकृतमिति बोध्यम् । व्यभिचारं परिहृत्य सिद्धसाधनतां परिहरति '*{न चोभये}*' ति । परमाण्वदृष्टादिप्रवृत्त्यनुगुणाधिष्ठातृत्वकल्पनमित्यर्थः । अयुक्तत्वे(?) हेतिमाह '*{तेषा}*' मिति । द्रष्टुमेव तदशक्तानान्तदधिष्ठानकथा केति भावः । नन्वीश्वरस्यापि अधिष्ठानसामर्थमदृष्टं कथं कल्पते ? तत्राह '*{न चैवम्}*' इति । अदृष्टमपि न दृष्टविरोधीति भावः । कुतो न दृष्टविरोधः ? अत्राह '*{प्रमाणान्तरत}*' इति । अत्र 'तदसिद्धे' रिति पाठः स्याद्वेति सन्दिह्यते । प्रत्यक्षादिनेश्वरस्यासिद्धेरसामर्थ्यस्य तस्मिन्नदृष्टत्वादित्यर्थः । नन्वनेनैवानुमानेन तस्यासामर्थ्यं सेत्स्यतीत्यत्राह '*{यथोदिते}*' ति । 'तत्सिद्धे' रिति पाठे तु शक्तिमदीश्वरस्यैव विलक्षणप्रमाणेन सिद्धेरित्यर्थः । किन्तत् ? तदाह '*{यथोदिते}*'ति । सिध्यन्नित्यस्याग्रे '*{हि}*' इति योज्यम् । '*{सांसिद्धिके}*' ति । सर्वस्यार्थस्य क्रियाकारकफलवर्गान्तः पातितया सर्वाधिष्ठानं तदर्थं सर्वसाक्षात्करणमपीश्वरस्य प्राप्ते । ते चाकरणकत्वान्नित्ये एवेति भावः । '*{कार्यत्वस्ये}*' ति । यत्र कार्यत्वं तत्र तत्र समर्थकर्तृजन्यत्वमिति व्याप्तेरित्यर्थः । कुलालदेः किञ्चिद्विषयाज्ञानाशक्ती अपि विद्येते । तदल्पज्ञाल्पशक्तिकर्ती व्याप्तिः कार्यत्वस्य गृह्यते भूयःसहचारदर्शनबलात् । तदभिमतविपरीतापादकत्वाद्विरुद्धत्वामिति शङ्कां '*{यत्तु}*' इत्यादिनानूद्य परिहरति '*{त}*' दिति । अप्रयोजकत्वात्-कार्यकरणोपयुक्तत्वाभावात्किञ्चिद्विषयाज्ञानादेः । अयं भावः-येनाकरेण कर्तुः कारणत्वं तद्रूपावच्छिन्नकर्तृपूर्वकत्वेनैव कार्यत्वस्य घटादौ व्याप्तिर्गृहीता । किञ्चिद्विषयाज्ञानादिमत्त्वेन च न घटादौ कारणत्वं कुलालादेः । किन्तु तदुपादानादिसाक्षात्काराधिष्ठानक्षमत्वविशिष्टत्वेनैव । अन्यविषये ज्ञानाज्ञाने शक्त्यशक्ती वा अप्रयोजके प्रकृतकार्योत्पादे । तत्समर्थकर्तृकत्वेनैव व्याप्तिः कार्यत्वस्य । यथा धूमस्याद्रैन्धनसंयोगविशिष्टवह्नित्वावच्छिन्नेन्नैव संबन्धनियमः, न तु रक्तत्वकारीषत्वाद्यनुपयुक्तधर्मावच्छिन्नेन, तद्वदिति । अप्रयोजकत्वमेवोपपादयति '*{नही}*' ति । अज्ञानम्-अर्थानत्रोपकरणाद्यज्ञानम् । '*{स्वे}*' ति । स्वकारणत्वेनानुमीयमानस्य कर्तुःस्वनिष्पत्त्युपयोगिसामर्थ्याद्येवाक्षिप्यते कार्यत्वस्य मसर्थकर्तृकत्वव्याप्तेरिति केवलव्यरिरेकस्य-केवलस्य पूर्ववर्तिमात्रस्यानुपयोगिनो व्यतिरेकस्य-अर्थान्तरगोचरशक्त्याद्यभावस्य प्रकृतकार्ये प्रयोजकतयासिद्धेरित्यर्थः । अर्थान्तरविषयशक्त्याद्यभावस्य व्यतिरेके प्रकृतकार्यस्य व्यतिरेक इति व्यतिरेकसहचारस्यासिद्धेरिति vÃr'tha÷ / मूलपाठो ऽत्रान्यथा स्याद्वा । तावतैव-स्वनिष्पादनोपयोगिज्ञानशक्तित एव । अर्थान्तरो विषयो यस्येति बहुत्रीहिः । अन्यपदार्थो ज्ञानादिरर्थसिद्धः । तस्य प्रतियोगितयाभावे ऽन्वयः । सम्बन्धिनः-कार्यनियतपूर्ववर्तिनः । अकिञ्चित्करस्य-प्रकृतकार्यानुपयोगिनः । अन्यथासिद्धस्येति यावत् । अथ विकल्पमुखेनार्थान्तरविषयकाज्ञानादेः नियतपूर्ववृत्तित्वमपि प्रतिक्षिपति '*{अपि चे}*' ति । व्यापकं-कार्यस्य नियतपूर्ववृत्ति । '*{न ताव}*' प्रकृतकार्यातिरिक्तसकलकार्योपयोगिज्ञानसामर्थ्यविरहः कर्तरि कुत्राप्यसिद्ध एवेति भावः । ननु प्रकृतकार्यातिरिक्तकतिपयविषयाज्ञानादि कर्तुरिष्टं दृष्टं चेत्यत्राह '*{अथे}*' ति । अर्थान्तरयत्किञ्चिदज्ञानादि न व्यवस्थितम् । यथा कश्चित्पटकारः घटं न जानाति कश्चित्तु जानाति, कश्चित्त्वन्यन्न जानाति अन्यस्तु तज्जानातीति प्रकृतकर्तुरन्यान्यविषयं ज्ञानमज्ञानं चाव्यवस्थितं दृश्यते । पटाद्यज्ञानं घटाद्यज्ञानं वा नियतं कर्तुर्दुर्वचमिति तत्तदज्ञानस्य तत्र तत्रानैकान्त्यान्न हेतुत्वमिति भावः । सर्वस्यापि कर्तुः किञ्चिद्वस्तु नियमेन न ज्ञायते इति तु दुर्वचमेवेत्याह '*{न चास्ती}*' ति । ननु स्वविशिष्टज्ञानाभावत्वेनाज्ञानस्य हेतुत्वमुपेयते । स्वपदं प्रकृतकार्यपरम् । वैशिष्ट्यं च ज्ञाने स्वनिष्ठविषयत्वानिरूपकत्वस्वान्य निष्ठविषयतानिरूपकत्वोभयसम्बन्धेन । तथा च तत्तदज्ञानस्य तत्र तत्र व्यभिचारे ऽपि निरुक्तरूपावच्छिन्नज्ञानाभावस्य नियतपूर्ववृत्तित्वसम्भव एवेति चेत्, एवमपि पूर्वोक्मन्यथासिद्धत्वं दुर्वारमेवेति ध्येयम् । कार्यत्वस्याज्ञात्वादिविरुद्धाकाराक्षेपकत्वं क्षित्यादिकर्तरि परिहृतमेतावता । अथ शरीरत्वलक्षणविपरीताकाराक्षेपकत्वं परिहरति '*{न चे}*' ति । कर्तुः शरीरवत्त्वमेवेति न नियमः । एकं देहं परित्यज्य देहान्तरपरिग्रहणं कुर्वतो जीवस्य तदा/डशरीरित्वादित भावः । योगिनो योगबलाज्जीवतो देहान्तरग्रहणं कुर्वतो जीवस्य तदाशरीरित्वादिति भावः । योगिनो योगबलाज्जीवतो देहान्तरग्रहणं सशरीरस्यैव दृष्टमित्ययोगिन इत्युक्तम् । ननु अयोगिनो ऽपि सूक्ष्मशरीरवत एव स्थूलदेहान्तरग्रहणं प्रेत्येति न व्यभिचार इत्यत्राह '*{पूर्वेति}*' / ननु श्रुतिबलाद्भूतसूक्ष्मैः परिष्वक्तस्यैव जीवस्य गत्यादिरेष्टव्या । तान्येवेन्द्रियप्राणसंसृष्टानि सूक्ष्मदेह उच्यते । तथा च कर्तुः शरीरत्वनियमे न व्यभिचार इति चेत् ; अत्र ब्रूमः । एवमपि स्थूलशरीरवत्त्वनियमे ऽनैकान्त्यं स्थितमेव । सूक्ष्मस्य तु न मुख्यं शरीरत्वम् । अमुख्यं च तदीश्वरं प्रति परमाणूनामप्यक्षुण्णमेव । तथाहि न्यायाचार्योदयनः परमाणूनामीश्वर शरीरत्वमुशतीति । एवं शरीरोपादाने कर्तृत्वं जीवस्या शरीरस्यैवेति समर्थ्य शरीरप्रेरणे कर्तृत्वमप्यशरीरस्यैवेत्याह '*{किञ्चे}*' ति । अधितिष्ठतः-प्रवर्तयतः अधिष्ठातृदेहानुप्रवेशः अधिष्ठातृतावच्छेदकघटकता । शरीरमधितिष्ठतो ऽधिष्ठातृतावच्छेदकं सङ्कल्पादिरेव, न तु तच्छरीरमपि । अधिष्ठानकर्मीभूतस्य këÂhÃde स्तच्छेत्तृतावच्छेदकत्वं यथा न तद्वदिति भावः । ननु स्वाधिष्ठातृसम्बद्धस्य देहस्य कथं नाधिष्ठातृतावच्छेदकता ? इति शङ्कते '*{अधितिष्ठासिते}*' ति । परिहरति '*{अस्त्वेके}*' ति । 'एकतत्त्वे' ति प्राचीनमुद्रितपाठो न संशुद्धः । 'एकतस्त्वसंबद्धस्ये' ति वान्यथा वा पाठः संभाव्यते । अत्यन्ततो ऽसम्बद्धस्याधिष्ठेयेन तदधिष्ठातृत्वस्य këÂhÃsaæbaddhasya कुठारस्य च्छेत्तृत्वस्येवासंभवादधिष्ठेयसम्बन्धिनाधिष्ठात्रा भवितव्यमित्येव नियमः, न तु देहसंबन्धिना भाव्यमितीति भावः । प्रेरणं प्रति प्रेर्यसम्बन्ध एव हेतुः न देहसम्बन्ध इत्यत्र नियामकं पृच्छति '*{कुत}*' इति । तद्वदति '*{यत}*' इति । अधिष्ठीयमानं-प्रवर्त्यमानम् । स्वसंबन्धिना-प्रेर्यसंयोगिना । हस्तादि विशेष्यमत्र । अयमाशयः-शरीरिण एव प्रवर्तकत्वमिति न नियमः । हस्तादेरपि मानदण्डादिप्रवर्तकत्वात् । प्रेर्यसंबन्धिन एव प्रेरकत्वमिति त संभवति, हस्तादेरपि प्रेर्यसम्बन्धादिति । शङ्कते '*{अथे}*' ति । प्रवर्तनं नाम परव्यापारप्रयोजकप्रयत्नवत्त्वम् । तच्च पुरुषस्यैव । स च स्वहस्तव्यापारेण मानदण्डादि प्रवर्तयति । तथा च देहतदवयवभिन्नवस्तुप्रवर्तने देहहस्तादिव्यापारापेक्षास्येवेति नेश्वरस्यानाकृतेः परमाण्वाद्यधिष्ठातृत्वं संभवतीत्याशयः शङ्कितुः । इममपि नियममनैकान्त्येनैव दूषयति '*{तदपि ने}*' ति । सङ्कल्पगरुडध्यानादिमानसव्यापारमात्रेण हस्तादिव्यापारं विनापि परशरीरस्थविषनिवर्तनादिदर्शनाद्देहतदवयवव्यतिरिक्ताधिष्ठाने देहादिव्यापारापेक्षानियमो नास्तीत्यर्थः । प्रेर्यसंबन्धो ऽप्यत्र प्रेरकस्य ज्ञानद्वारक एवेति च बोध्यम् । पुनः शङ्कते '*{कथम्}*' इति । जन्यज्ञानादौ देहस्य हेतुत्वादिति भावः । अन्तर्निहितोत्तर आक्षिपति '*{कि}*' मिति । देहस्य किं सङ्कल्पे कर्तृत्वम् ? येन येन तदभावे सङ्कल्पो न घटेतेत्यर्थः । शङ्कते '*{करण}*' मिति । तत्र करणं शरीरमिति चेन्न, मनस एव करणत्वादित्यर्थः । तथा च शरीराभावे ऽपि स्वहेतोरेव सङ्कल्पो भविष्यतीति भावः । ननु मनसः करणत्वे ऽपि जन्यज्ञानादौ देहस्याप्यस्त्येवापेक्षावच्छेदकतयेति चेदत्र ब्रूमः-बद्धज्ञानादावेव देहापेक्षा, नान्यत्र । '*{मनसैवैतान् कामान् पश्यन् रमतेय एते ब्रह्मलोके}*' '*{मनसैव जगत्सृष्टि}*'-मित्यादिना मुक्तस्येश्वरस्य च मनोवत्त्वं, तत एव ज्ञानसङ्कल्पादिकं च प्रतीयते । तद्देहविगमे ऽपि मनसो नित्येन्द्रियत्वोपगमादेव शरीरानपेक्षसङ्कल्पाद्युपपत्तिरिति । ईश्वरे नित्यज्ञानचिकीर्षाप्रयत्नवादिनां तार्किकाणां मते तु न तरां शरीराद्यपेक्षा । अत्र मनोवत्त्वागन्तुकसङ्कल्पादिसमर्थनं तु तदेकदेशिमतेन वा सिद्धान्तच्छायया वेति बोध्यम् । मनोवत्त्वे ऽनिष्टप्रसङ्गं शङ्कते '*{नन्वेवम्}*' इति । मनोवत्त्वस्य शरीरित्वादिव्याप्यतया शरीरित्वाद्यापद्येतेश्वरस्येत्यर्थः । परिहरति '*{मैवम्}*' इति । समर्थकर्तृपूर्वकत्वेन कार्यत्वस्य व्याप्तेर्गृहीतत्वात् ततः क्षित्यादौ सिध्यतः कर्तुरीश्वरस्याशरीरित्वैश्वर्याद्येव सेत्स्यति '*{यक्षानुरूपो बलि}*' रिति न्यायात् । शरीरित्वाद्युपगमे चासामर्थ्यप्रसङ्गात् । यथाचैतत्तथा 'नचास्मदादे' -रित्यनन्तरवाक्ये वक्ष्यते । तथा चेश्वरे शरीरत्वानैश्वर्याद्यापादनं धर्मिग्राहकमानबाधितमित्यर्थः । द्रढिम्नैव-दृढतयैव । 'समर्थकर्तृकत्वार्थद्रढिम्नैवेऽति समस्तपाठः साधीयान् । मनसः शरीरित्वादिव्याप्यत्वमपि निराकरोति '*{मनस}*' इति । सरीराभावे ऽपि प्रायणावान्तरलयादौ नित्येन्द्रियतया मनसः सत्त्वात्कालावच्छेदेन शरीरव्याप्यत्वं मनसो नास्तीत्यर्थः । नन्वेवमपि सशरीरस्यैव कर्तृत्वं तत्र तत्र दृष्टामिति शरीरिकर्तृकत्वेन व्याप्तिः कार्यत्वस्य कुतो न गृह्यत इत्यत्राह '*{यावद्धी}*' ति । दृष्टानुगुणं कार्यानुगुमत्वेन दृष्टमत एव व्याप्त्युपयोगि थद्रूपं तदवच्छिन्नेनैव व्याप्तिरेष्टव्या । ज्ञानशक्त्योरेव च कार्यानुगुमता । ते यद्यपि कर्मपरवशे कुलालादौ शरीराधीने ; नैतावता शरीरादेर्व्यापकतावच्छेदककोटिनिवेश इति भावः । एवमनभिमतापदकत्वं परिहृतम् । अथाभिमतविशेषसिद्धिप्रकारं प्रपञ्चयति '*{न चास्मदादे}*' रिति । अपर्यन्तविस्तारस्य अनवधिकायामवतो ऽपरिच्छिन्नस्य प्रादेशिकशरीरकः परिमितदेशवर्तिपरिच्छिन्नमूर्तिमान् । अलं-समर्थः । शिष्टं स्पष्टम् । शङ्कते '*{ईदृशेने}*' ति । अकर्मवश्यत्वाशरीरित्वसर्वज्ञत्वादिविशिष्टकर्त्रा कार्यत्वस्याविनाभावो घटादौ न दृष्ट इति शङ्कितुर्भावः । सामान्यधर्मावच्छिन्नव्याप्तिग्रहादेव पक्षधर्मताबलसहकारात्पक्षीयसाध्य विशेषसिद्धिरिति हार्देन प्रतिबन्दीमाह '*{अतिगहने}*' ति । शङ्कितुर्मुखेनैव परहारं वाचयति '*{यादृश}*' इति । यादृशः-अतिजडिलगनतलनिचुम्बिसन्तत- सन्तन्यमानधारारूपः । तादृशःमहावह्निः । '*{त}*' दिति । निरुक्तविधमहाधूमजननसमर्थ इत्यर्थः । अत्र '*{तादृशतत्संपादनसमर्थ}*' इति समस्तपाठः स्याद्वा । उत्तरतौल्यमाह '*{तदिदम्}*' इति । यथा देशकालपरिमाणादिविशेषो वह्नेरनैकान्त्याद्धूमव्यापकतावच्छेदकघटको न भवति, किन्त्वाद्रेन्धनयुग्वह्नित्वमात्रं तथा, एवं मनुष्यत्वादि सहचरितमिपि न कर्तृतावच्छेदककोटिघटकम् । अन्यत्रापि कर्तृत्वदर्शनात् । किन्तु सामर्थ्यमात्रं तथेत्याह '*{यथैवे}*' ति । धूमात्पर्वते वह्निविशेषानुमानात् कार्यत्वात् क्षित्यादौ कर्तृविशेषानुमानस्य न वैलक्षण्यम् । यथा तत्राभिमतविशेषसिद्धिस्तथा प्रकृते ऽपीते भावः । अथ सपक्षदर्शनमात्रेण सर्वधर्मापादने प्रतिबन्दी विवक्षुराह '*{अपि चे}*' ति । विभुद्रव्यसंयोगिन इत्यनेनाविभुत्वं मनसो विवक्षितम् । विभुद्वयसंयोगस्य तार्किकैरनुपगमात् । ज्ञानाद्यसमवायिकारणसंयोगाश्रयतया मनःसिद्धिरित ज्ञानेत्यादिविशेषणम् । आत्ममनःसंयोगस्यैव हि ज्ञानादावसमवायिहेतुत्वं तन्मतम् । ज्ञानायौगपद्याच्च तस्याणुत्वं मतम्, निःस्पर्शत्वं च । स्पर्शवत्त्वे भूतत्वप्रसङ्गात् । भूतत्वे चाभूतविशेषगुणग्रहकत्वासंभवात् । अत्रायं प्रतितर्को विवक्षितः-मनो यदि परिच्छिन्नपरिमामवत् स्यात् क्रियावद्वा तर्हि स्पर्शवद्भवेदिति । भूयः सहचारदृष्टस्यापि क्वचिद्व्यभिचार इत्यस्येदमेकं निदर्शनम् । अथ निदर्शनमन्यत्प्रदर्शयति '*{कथं चे}*' ति । अनियताधिष्ठानेति पदन्छेदः । यद्यपि महतो वायोर्गतिशीलस्यानियताधिष्ठानत्वमुद्भूतस्पर्शवत्त्वात् स्पार्शनप्रत्यक्षत्वं च भूयो दृष्टम् । अथापि वायवीयत्वेनानुमितस्य देहव्यापिनस्त्वगिन्द्रियस्य नियताधिष्ठानत्वमस्पार्शनत्वं चाभिमतम् । अत्र प्रतितर्कः-त्वचो वायवीयमहत्कार्यत्वे उद्भूतस्पर्शवत्त्वादि भवेदिति । निदर्शनान्तरं '*{तैजसस्ये}*' ति । कार्यतेजसो महिमगुणवतो रूपस्पर्शयोरुद्भूतत्वं ज्वलनादौ । स्पर्शमात्रस्योद्भूतत्वं भर्ज्जितकपालवह्न्यादौ । रूपमात्रस्योद्भूतत्वं प्रभादौ । एवं रूपस्पर्शौभयतदन्यतरोद्भवस्य भूयो दृष्टत्वे ऽपि चक्षुषो रूपदिषु रूपादिषु रूपमात्रव्यञ्जकत्वेनानुमिततैजसभावस्य तदुभयानुद्भवः कथमित्यर्थः । चक्षुषः तैजसमहत्कर्यत्वे रूपस्पर्शान्यतरोद्भवः स्यादिति प्रसङ्गो ऽत्र बोध्यः । प्रतितर्काणामाभासत्वमित्याशयेन प्रतिवक्ति परः '*{अथ }*'ति । तत्तद्विशेषाणाम्-उद्भूतरूपस्पर्शान्यतरस्पार्शनत्वस्पर्शवत्त्वादीनां भूयः । सहचारदर्शनमात्रेण चक्षुरादावापाद्.मानानां योग्यानुपलम्भबाधितत्वमिति नापादकव्यापकत्वमापाद्यस्येति भावः । यद्यपि मनसो ऽणुत्वात्तत्र स्पर्शवत्त्वस्य योग्यानुपलम्भबाधो दुर्वचः । तथापि तत्र तदुपगमे ऽनेकनियमभङ्गप्रसङ्गोस्त्येव । तदाह '*{तदभ्युपगम}*' इति । यथा- मनसः स्पर्शवत्त्वे भूतत्वप्रसङ्गः । भूतत्वानुपगमे स्पर्शवतो भूतत्वमेवेति नियमभङ्ग/ भूतत्वोपगमे चेन्द्रियान्तरवदभूतात्मविशेषगुणाग्राहक्तवात्तिः । तद्ग्राहकत्वोपगमे चाभूतविशेषगुणाग्राहकत्वनियमस्यापि भङ्ग । इति । एवं चक्षुरादावपि उद्भूतरूपवत्त्वादिस्वीकारे नानानियमभङ्गप्रसङ्गो ऽनुसन्धेयः । विपक्षे बाधकविरहेणापाद्यापादकयोर्व्याप्यव्यापकभावासिद्धिः । तथा च प्रतितर्काणां छिन्नमूलत्वं च विवक्षितम् । '*{तथाभ्युपगम}*' इति मन-प्रभृतेर्निःस्पर्शत्वाद्यभ्युपगम इत्यर्थः । तुल्यनयेन क्रतृत्वे सशरीरत्वमिति नियमो ऽपि नास्तीत्याशयवानाहेश्वरवादी '*{हन्ततर्ही}*' ति । स्वस्मिन् प्रसञ्जितप्रतितर्कनिराकरमयुक्तेः परमुखेनैवानुवाचनजनितहर्षद्योतको ऽयं । हन्तशब्दः । सशरीरत्वे शरीरद्वारोपलम्भप्रसङ्ग ईश्वरस्य । क्रमवत्त्वे चासार्वज्ञ्यादिप्रसङ्गः । प्रकृतष्टधर्मवत्त्वात् सार्वज्ञ्याद्युगमश्च न संभवति । साधानानुष्ठानराहित्यात्प्रकृष्टधर्मस्यानुपपत्तेः । ईश्वरस्य स धर्मो नित्य एवोपेयत इति पक्षे च धर्मसामान्यस्य विहितक्रियाजन्यत्वनियमभङ्गः । अकर्मत्वे चेश्वरस्य सशरीरत्वायोगः । तच्छरीरस्य नित्यत्वोपगमे च सावयवत्वस्य कार्यत्वव्याप्यत्वनियमभङ्गः । तथा च क्षित्यादेरपि कार्यत्वासिद्धेस्तत्कर्तृत्वेनेश्वरानुमानायोग इति बहुरमूहनीयम् । सहचारमात्रेण कर्तृत्वस्य न सशरीरत्वादिव्याप्तिः, विपक्षे बाधकविरहादिति च हार्दम् । ननु चक्षुरादेस्तैजसादिभावे ऽपि तत्तद्विशेषस्य प्रमाणसिद्धत्वान्न तद्विरुद्धापादानसम्भवः । नैवं त्वीश्वरीयविशेषाणां मानसिद्धत्वमिति चेत्तत्राह '*{दृश्यन्त}*' इति । नीतयः-न्यायाः, अनुमानानि । ईश्वरे ऽप्यभिमतविशेषेषु सन्ति प्रमाणानीत्यर्थः तान्येव प्रपञ्चयति '*{यथा}*' इति । 'तथे' ति पाठे तु तथा हि नीतयो दृश्यन्त इत्यन्वयः । तथा-ईश्वरीयाभिमतविशेषसाधकाः । ईश्वरस्य स्रष्टृत्वे तादनुमानमुक्तं पूर्वम् । तस्य प्रवर्तयितृत्वे तदाह '*{परमाण्वादी}*' ति । विवादास्पदमिति पक्षतासम्भवद्योतकं विशेषणम् । साध्यतदभावान्यतरनिर्णये हि पक्षतातिवर्तते । साध्यतदबाववत्त्वविप्रतिपत्तिविषयीभूतमिति /तदर्थः । साध्यवत्त्वेन सन्दिह्यमानमिति फलितम् । साध्यसन्देहस्य पक्षतात्वं प्राचां मतम् । सिद्धिस्थले ऽप्याहार्यसंशयादेवानुमित्सया भवत्यनुमानमिति बोध्यम् । प्रेरणं च परप्रृत्त्यनुगुणसङ्कल्पप्रयन्नवत्त्वलक्षणम् । परमाण्वादिगोचरावीश्वरस्य सङ्कल्पप्रयत्नौ प्रसाध्य साक्षात्कारमपि तादृशं साधयति '*{तथे}*' ति । तद्वदेव-कन्दुकादिप्रवृत्तिवदेव । कन्दुकादिप्रवृत्तावुपादानं कन्दुकादि, उपकरणं दण्डादि । तत्साक्षात्कारी दण्डेन कन्दुकादि प्रवर्तयति । ततश्च तत्र प्रवृत्तिरूत्पद्यते । एवं परमाण्वादिप्रवृत्तेर्ज्ञानाद्यर्थान्तरात्मप्रवृत्तेरप्युपादानोपकरणपरमाण्वाद्यदृष्टादिसाक्षात्कर्त् आत्र साध्यते । न चैतत्साक्षात्कर्तृत्वं जीवानामिति न तैः सिद्धसाधनम् । अतीन्द्रियार्थानामपि साक्षात्कारः फलितो ऽत्रानुमाने । अथ साक्षादेवातीन्द्रियार्थान् पक्षीकृत्य प्रत्यक्षविषयत्वं साधयति '*{प्रत्यक्षम्}*' इति । तत्-परमाण्वादि । अतीन्द्रियार्थसाक्षात्कर्ता कश्चित् संभवतीत्यत्रैव तात्पर्यमेवंवधानुमानप्रतिपादकानां परमाचार्याणाम् । क्षित्यादिकर्तुरभिमत एकत्वे प्रयोगमाह '*{एकेच्छे}*' ति । इदमचेतनप्रपञ्चजातम्, अचैतन्यातम्, अचैतन्यात् अचेतनत्वात्, एकेच्छानुविधायि एकचेतनसङ्कल्पनुसारि । अत्रान्वय्युदाहरणं स्वदेहः ॥ 16 ॥ *{एकेनाधिष्ठिताः कार्यं-कुर्वते स्रवचेतनाः /}* *{देहसम्बन्धसापेक्षकार्यकृत्त्वात् त्वगादिवत् ॥ 17 ॥}* *{एकप्रधानपुरुषं विवादाध्यासितं जगत् /}* *{चेतनाचेतनात्मत्वादेकराजकदेशवत् ॥ 18 ॥}* *{इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्यश्रीभगवद्यामुनमुनि समनुगृहीतेसिद्धित्रये ईश्वरसिद्धिः ॥}* अचेतनप्रपञ्चस्येश्वरेच्छानुविधायिप्रवृत्तित्वं प्रसाध्य चेतनप्रपञ्चस्यापि तत्साधयति '*{एकेने}*' ति । त्वगादिवत्-त्वगादीन्द्रियवत् ॥ 17 ॥ सर्वजगत्स्वामित्वसर्वेश्वरत्वरूपविशेषसाधकमनुमानमाह '*{एके}*' ति । एकः प्रधानपुरुषो यस्य तदेकप्रधानपुरुषम् । एकप्रधानपुरुषविशिष्टमित्यर्थः । पुरुषस्यैकस्य प्राधान्यं नियन्तृत्वस्वामित्वलक्षणम् । वैशिष्ट्यं नियाम्यत्वशेषत्वादिना ॥ 18 ॥ *{(vyÃ0)}*निष्प्रयोजनत्वात्कर्तृत्वामीश्वरस्य न संभवतीत्यादेरपि परासो ऽत्र विभाव्यः । यथा-जीवरक्षार्थमेव ताववदीश्वरस्य जगद्व्यापारः । ननु तर्हि सुखोत्तरमेव जगत् सृजेत् । मैवम् । जीवीयकर्मापेक्षया तथा तथा सर्जनात् । ननु कर्मापेक्षित्वे ऽनैवश्वर्यं तस्य प्रसज्येत । न । अपराधानुगुणदण्डधरस्येव राज्ञः तत्तत्कर्मफलनिष्पादकस्येश्वरस्यापि ऐश्वर्यातिशयस्यैव प्रसिद्धेः । अदृष्टादीनामधिष्ठातृत्वादि हि तस्य महते वैभवाय । यथाकर्म फलप्रदत्वात् स्वामित्वमपि सर्वस्य तस्मिन् प्रतितिष्ठत्येव । सर्वप्रधानत्वादृष्टाधिष्ठातृत्वादिसाधनप्रमाणोपन्यासकानां चाचार्यचरणानामेतद्धार्दग्र मित्युन्नयाम इति दिक् ॥ *{ग्रन्थभागो ऽग्रिमः क्वापि नेतः समुपलभ्यते /}* *{यावल्लब्धस्य विहिता व्याख्येयं सरला मया ॥}* इति श्रीनागपुरी (तिरुनाङ्गूर) दिव्यदेशाभिजनेन प्रतिवादिभयङ्कराचार्यान्वयभूषणविद्वद्वर्य*{श्रीकृष्णमाचार्या}*ख्याचार्यवर्यपुत्ररत्नेन चतुस्तन्त्रीपारावारपारीणदिगन्तविश्रन्तकीर्ति-दयामूर्ति-ÓrÅmadbhëyakÃradivyavaæÓÃvatarïaÓrÅbhÆtap उरूनिवासरसिक-विद्वत्सार्वभौम- हारीत-*{श्रीमदासूरिरामानुजाचार्य}*देशिकेन्द्रचरणकमलवरिवस्यासमधिगतपदवाक्यप्रमाणत न्त्रहृदयेन श्रीवैष्णवदासेन प्र.भ.*{अण्णङ्गाचार्येण }*न्यायव्याकरणशिरोमणिनोभयवेदान्तविदुषा प्रणीतमीश्वरसिद्धेर्व्याख्यानं*{siddhäjanaæ }*विजयतान्तराम् ।