Yamuna: Siddhitraya, Part 1: Atmasiddhi Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! *{...}* = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ *{आत्मसिद्धिः /}* *{siddhäjananÃmakavyÃkhyopetà /}* *{यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः /}* *{वस्तुतामुपयातो ऽहं यामुनेयं नमामि तम् ॥ 1 ॥}* *{मूलम्}* *{प्रकृतिपुरुषकालव्यक्तमुक्ता यदिच्छा-}* *{मनुविदधति नित्यं नित्यसिद्धैरनेकैः}* *{स्वपरिचरणभोगैः श्रीमति प्रीयमाणे}* *{भवतु मम परस्मिन् पुरुषे भक्तिभूया ॥ 1 ॥}* *{व्याख्यानम्}* जगज्जन्मस्थितिलयै रममाणं परात्परम् । स्वामिन् सर्वजगतां श्रियःपतिमुपास्महे ॥ 1 ॥ ज्ञानवैराग्यभक्तीनां शेवधिं करुणार्णवम् । यामुनार्थं मुनिवरं परमाचार्यमाश्रये ॥ 2 ॥ ÓrÅbhëyÃdiprabandhena तत्त्वं सन्दर्शयन् परम् । रामानुजार्यो भगवान् दयता मयि संश्रिये ॥ 3 ॥ देशिकेन्द्रदयासारमवलम्ब्य विधीयते । सिद्धित्रयस्य व्याख्यानं रीत्या सरलया मया ॥ 4 ॥ क्क यामुनार्यश्रीसूक्तिसन्दर्भः क्क च मे मतिः । अत्यल्पविषयाथापि चापलं त्वपराध्यति ॥ 5 ॥ विशिष्टद्वैतसिद्धान्तनिर्धारणधुरन्धराः । संश्रितेषु दयासारा देशिकाः शरणं मम ॥ 6 ॥ वात्स्यं श्रीवादिभीकृद्गुरुकुलतिलकं कृष्णमार्यं guïìhyaæ तातं मन्नप्रदं मे द्रविडनिगमसूक्त्यर्थसन्दर्शकं तम् । नत्वा रामानुजार्यं गुरुवरमपि मे bhëyak­dvaæÓadÅpaæ हारीतं चारुकीर्तिं बुधकुलतिलकं यामुनोक्तीर्विवृण्वे ॥ 7 ॥ श्रीमन्नागपुराभिख्याभिजनो वादिभीकरः । अण्णङ्गरार्यदासो ऽहं विवृणोमि गुरोर्गिरः ॥ 8 ॥ अथ खलु भगवान् श्रीमद्यामुनमिनिः श्रीवैष्णवसंप्रदायप्रवर्तकाचार्येषु प्रथमपरिगाणितस्य योगरहस्यन्यायतत्त्वशास्त्रप्रणेतुर्भगवतः श्रीमन्नाथमुनेः पौत्र रिश्वरमुनितनुजन्मा विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरः प्रतिवादिवारणप्रकटाटोपविपाटनक्षमः परमाचार्य आत्मसिद्धिनामकं वेदान्तप्रकरणमुपक्रममाणो ऽविघ्नपरिसमाप्तिप्रचयगमनादिफलं मङ्गलमाशीरूपं वस्तुनिर्देशं च कुर्वाणः शिष्यशिक्षायै निबध्नाति "प्रकृती' ति । प्रकृतिर्माया, तत्कार्याणि समष्टिव्यष्टिरूपाणि व्यक्तानि, प्रकृतिप्राकृतपरिणामहेतुः कालः, तद्बद्धो जीवराशिश्रेति लीलाविभूतिस्थाः सर्वे सङ्गृहीताः शब्दचतुष्टयेन । मुक्ताः भगवदुपासनाप्रभावाद्भवबन्धनात्कर्मपाशप्रग्रथिताद्विनिर्मुक्ताः । एते प्रकृत्यादयो यस्यैव परमपुरुषस्येच्छां सङ्कल्परूपां सदा समनुसरन्ति स्वरूपस्थितिप्रवृत्तिषु, तस्मिन् पूरुष इत्यन्वयः । इमानि च सर्जनावनसंहरणसंसारविमोचनानि सङ्कल्पैकनिष्पाद्यानि भगवतो लीलारसाय कल्पन्ते । एवं लीलाविभूतियोग उक्तः । अथ नित्यविभूतियोगमाह *{'नित्यम्'}* इति । नित्यमिति पूर्वोत्तरयोरन्वितं मध्यमणिन्यायेन । सदोद्भूतापहतपाप्मत्वादिस्वरूपैः सर्वज्ञैर्भगवदनुभवजनितप्रीतिकारिताशेषशेषवृत्त्यन्वयत एवाधिगतभोगैरनन्तैरनन्तगरुडविष्वक्सेनादिभिर्नित्यसूरिभिः श्रीमति महावैकुण्ठे दिव्ये ऽक्षरे धाम्नि सदा निरतिशयप्रीतिमनुभवति नारीणामुत्तमायाः श्रियो वल्लभे पुरुषोत्तमे परब्रह्मणि मम भक्तिप्रचयो भूयादित्याशंसा । उभयविभूतिनाथे रमानाथे भक्तिर्हि सर्वश्रेयस्करी । तत्तद्भक्त्याशंसनमुचिततरम् । भक्तिरेव भगवति प्रार्थ्या चेतनैः । स हि स्वयमेव श्रेयो विदधाति । तत्तस्मिन् श्वश्रेयःप्रार्थना नोचिततरा भक्तानामिति चानेन ज्ञाप्यते । अचेतनभेदश्चेतनभेदश्च परमार्थतः, श्रीमन्नारायणस्यैव पारम्यं, सर्वचेतनाचेतनानां तद्विभूतित्वं, निरतिशयप्रेमगर्भतदुपासनस्यैवापवर्गहेतुत्वमविच्छिन्नपूर्णभगवदनुभवगर्भसेवाया एव परमपुमर्थत्वं चेति स्वाभिमताः प्रकरणार्था अत्र संसूचिताः ॥ 1 ॥ *{विरुद्धमतयो ऽनेकाः सन्त्यात्मपरमात्मनोः /}* *{अतस्तत्परिशुद्ध्यर्थमात्मसिद्धिर्विधीयते ॥ 2 ॥}* संमतं हि सर्वसमयेषु आत्मज्ञानं निःश्रेयसहेतुरिति । श्रूयते च 'पृथगात्मानं प्रेरितारं च मत्वा जुष्टुस्ततस्तेनामृतत्वमेति' 'आत्मानं चेद्विजानीयात्' 'तरतिशोक- मात्मवित्' 'ब्रह्मविदाप्नोति पर' मित्यादिः परावरात्मतत्त्वज्ञानस्यापवर्गसाधनत्वं प्रतिपादयन् वेदान्तवाक्यगणः । तत्रास्मिन्नात्मनि परस्मिंश्चानेकविधा विप्रतिपत्तयः तीर्थकराणाम् । *{तद्यथा}* - आत्मविषये तावत् देहमेव केचिदात्मानमाचक्षते । इन्द्रियाण्यन्ये । मन इत्यन्ये । प्राणमपरे । अध्यस्तज्ञातृ भावमनहङ्कारं बोधमात्रमितरे । देहेन्द्रियमनःप्राणबोधविलक्षणमाकाशादिवदचित्खभावमागन्तुकबोधसुखदुःखाद्यसाधारणगुणाधारमहङ्कारगोचरमपरे । अपरे तु बोधैकस्वभावमेव, स्वभावधवलमिव स्फुटिकमणिमुपधानविशेषापादितारुणिमगुणादिनिर्भासमन्तःकरणोपधानापादितरागद्वेषसुखदुःखाद्यशिवगुणनिर्भासमनुदितावस्तमितस्वरूपप्रकाशं स्वयञ्ज्योतिषमिममभिदधति । अन्ये तु ज्ञानानन्दस्वभावम् । आश्रयानुकूल्यप्रतिलब्धानन्दसुखादिव्यपदेशबोधविशेष एवास्य स्वाभाविक इत्यन्ये । तथा - अनुमानसमधिगम्यः ; आगमैकवेद्यः ; मानसप्रत्यक्षवेद्यः ; ग्राहकतयैव सकलविषयवित्तिषु प्रत्यक्षः ; ज्ञानस्वभावतयानुदितानस्तमितस्वरूपप्रकाशः स्वयञ्ज्योतिः ; रिदृशो ऽप्युगमानुमानयोगजप्रत्यक्षैः स्वेतरसकलविलक्षणस्वाभाव्येन विशदविशदतरविशदतमतयान्ततो यथावदपरोक्ष्यत इति । *{तथा}* - परममहान् ; अणुपरिमाणः ; शरीरपरिमाणः ; स्वतः परिमाणरहितो ऽपि व्याप्यवस्तुपरिमितिकृतपरिच्छेद इति । व्याप्तिरपिचैतन्यमात्रेण ; स्वरूपेणेति । तथा क्षणिकः ; यावच्छरीरोष्मस्तायी ; आप्रकृतप्रलयावस्थीयी ; आमोक्षस्थायी ; कूटस्थो नित्य इति । सर्वशरीरेष्वेकः ; प्रतिक्षेत्रं नानाभूत इति च तथा तथा प्रतिपद्यन्ते । तथा परमात्मविषये ऽपि - केचित् समस्तवस्तुसाक्षात्कारिणं सर्वशक्तिमीश्वरमेव नाभ्युपगच्छन्ति । अभ्युपगच्छन्तो ऽप्येके प्रत्यस्तमितमितिमानमातृमेयेश्वरेशितव्यादिभेदविकल्पकूटस्थविज्ञा नैकरसमनाद्यविद्योपदर्शितवियदादिभेदावच्छिन्नज्ञानैश्वर्यादिमहिमविक ल्पतया काल्पनिकमाचक्षते । अपरे तु यथोक्तस्वरूपमेवाविद्योपधानेन तद्गुणसारतया प्रकल्पितब्रह्मादिस्थावरपर्यन्तविविधजीवभेदं स्वाधीनविचित्रवर्तस्वभावमायोपहिततया समासादितसार्वज्ञ्यादिसंपदमुपहितमिममभिदधति । तथान्ये प्रकृष्टसत्तवोपादाननिमित्तस्वतन्त्रप्रधानपरिणामविशेषमात्रनि यमनिर्वाहितर्वैश्वर्य मर्यादमाद्रियन्ते । अनुपहितमपि परिणामिनमपरे प्रतिपेदिरे । अपरिणामिनमपि स्वमायांशभूतविचित्रान्तःकरणदर्पणतलप्रतिबिम्बिततया प्रतिपन्नविश्वतैजसप्राज्ञभावं तमेकमेव चेतनमितरे रोचयन्ते । अन्ये तु स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं स्वाभाविकनिरवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृतिसकलकल्याणगुणगणमहार्णवं पुरुषविशेषमीश्वरमातिष्ठन्ते । तथा तद्विशेषे ऽपि हरिहरविरिञ्चभास्करात्मना अनभिमत तत्तन्मूर्तिपरित्यागेन च चतुस्रिद्व्येकमूर्तितया विवदन्ते । मूर्तिविशेषविषयाश्च नित्यत्वानित्यत्वभोतकत्वाभौतिकत्वस्वार्थपरार्थत्वादिवितर्काः प्रादुर्भवन्ति ; परिजनस्थानादिगोचराश्च । तथा प्रमाणतो ऽपि - आनुश्राविक एवेत्येके । आनुमानिकश्चेत्यन्ये । विशिष्टप्रत्यक्षसमधिगम्यश्चेत्यपरे । तथा आत्मपरमात्मनोः संबन्धे ऽपि - अनाद्यविद्योपादानभेदास्पदो ऽयमीश्वरेशितव्यतादिरूपसंबन्धः । परमार्थतत्स्वेकं तत्त्वमिति केचित् । व्यतिरेकाभावे ऽप्यतिरिक्तो जीव इत्यन्ये । स्वतस्त्वैक्यम्, उपाधितो भेद इति विशिष्टस्वरूपभावेन भिन्नाभिन्नत्वमितरे । नानात्वे सत्येवाभेदो नामान्वयः अंशाशिभावलक्षणः, समवायः परतन्त्रतालक्षणः, शेषशेषित्वरूपः, स्वस्वामिभावः, भृत्यस्वामिलक्षण इति च नानाविद्या वादाः । तथा परमपुरुषार्थभूते ब्रह्मप्राप्तिलक्षणमोक्षे ऽपि - स्वरूपोच्छित्तिलक्षणः, अविद्यास्तमयलक्षणः, निशेषवैशेषिकात्मगुणोच्छेदलक्षणः, कैवल्यरूपः, तद्भावसाधर्म्यलक्षणः, तद्गुणसङ्कान्तिलक्षणः, चत्थायापत्तिलक्षणः, सांसिद्धिकानन्दादिस्वरूपाविर्भावलक्षणः, तद्गुणानुभवजनितनिरतिशयसुखसमुन्मेषोपनीतात्यन्तिकतत्किङ्करत्वलक्षण इति तथा तथा विवदन्ते । तत्साधनतो ऽपि - कर्मयोगलभ्यः, ज्ञानयोगलभ्यः, अन्यतरानुगृहीतान्यतरलभ्यः, उभयलभ्यः, उभयपरिकर्मितखान्तस्यैकान्तिकात्यन्तिक भक्तियोगलभ्य इति । तदेवमनवसितविशेषविमर्शकजनविमतिदर्शनात्, तत्त्तत्पक्षसाधनबलाबलानगमाच्च ततस्ततः सन्दिहानाः प्रेक्षावन्तो न तावत्परमपुरुषार्थाय घटेरन्, यावदयमात्मा परमात्मा च स्वरूपतः प्रमाणतः संबन्धतः प्राप्तितः तत्साधनतश्च न निर्णियेतेति तत्प्रतिबोधायेदमारभ्यते । यद्यपि भगवता बादरायणेनेदमर्थान्येव सूत्राणि प्रणीतानि । विवृतानि च तानि परि mitagambhÅrabhëiïà drami¬abhëyak­tà / विस्तृतानि च तानि गम्भीरन्यायसा(ग)rabhëiïà श्रीवत्साङ्कमिश्रेणापि । तथापि आचार्यटङ्क-भर्तृप्रपञ्च-भर्तृमित्र-भर्तृहरि-ब्रह्मदक्तशङ्कर-श्रीवत्साङ्क-भास्करादिविरचितसितासितविविधनिबन्धन श्रद्धाविप्रलब्धबुद्धयो न यथावत्, अन्यथा च प्रतिपद्यन्त इति युक्तः प्रकरणप्रक्रमः ॥ (इत्युपोद्धातप्रकरणम्) प्रकरणारम्भप्रयोजनसभिधत्ते ऽविरुद्धेऽति । आत्मपरमात्मविषये हि नाना विप्रतिपत्तयः सन्ति । मतीनां विरुद्धत्वं विरुद्धारकारावगाहित्वम् । यतो मुमुक्षूणामात्मपरमात्मतत्त्वं जिज्ञासमानानां तद्विषये वादिविवादिनिमित्ता विप्रतिपत्तयः सन्ति, अतस्तत्परिशुद्ध्यर्थं - आत्मपरमात्मतत्त्वमतेः तत्तद्वादप्रयुक्तासद्विरुद्धाकारप्रकारकत्वरूपदोषनिरसनेन यथावस्थिताकारावगाहित्वलक्षणशुद्धियोगसंपादनार्थमात्मसिद्धिनामकं प्रकरणं विरच्चते सत्प्रमाणतर्कैरात्मपरात्मतत्त्वनिर्णयफलमिर्यर्थः । परावरात्मतत्त्वं प्रधानविषयः । परपक्षप्रतिक्षेपो नान्तरीयकः । आत्मतत्त्वनिर्णयश्च साक्षात्प्रयोजनमेतत्प्रकरणस्येति सूचितम् । परम्परया निःश्रेयसाभिष्वङ्गश्चास्याभिप्रेतः । विषयप्रयोजनोक्तेः संबन्धाधिकारिणौ चाक्षेपगम्यौ । एवमनुबन्धिचतुष्टयसंपत्तिरनुसंहिता । परावरात्मतत्त्वप्रतिपादकश्चुत्यन्तानुग्राहकन्यायप्रपञ्चनं प्रकरणस्यास्य मुख्यं कृत्यम् । ततश्चात्मपरमात्ममननोपयोगीदं संपद्यत इति बोध्यम् ॥ 2 ॥ अनर्थकायात्मतत्त्व न को ऽपि प्रेक्षापूर्वकारी प्रवर्तेतेति स्वग्रन्थफलस्यास्य निःश्रेयसाभिष्वङ्गमाविष्करोति 'संमतम्' इति । नन्वस्तु नामाऽमज्ञानस्य मोक्षसाधनत्वम्, अतिरिक्तपरमात्मज्ञानस्य तत्कुल इत्यत्राऽह 'श्रूयते' इति । बाह्यानां विमत्यामपि वैदिकवर्याणामात्मन इव परमात्मनो ऽपि तत्त्वज्ञानस्य मोक्षसाधनत्वे न विमतिरिति भावः । परात्मा-परंब्रह्म पुरुषोत्तमः श्रीमन्नारायणः । अवरात्मा-जीवात्मा । शिष्टं स्पष्टम् । ननु सन्धिग्धे हि न्यायप्रवृत्तिः । वेदान्तैरेव परावरात्मतत्त्वं सुनिश्चितमिति कथं तत्र शङ्का, कथन्तरां च न्यायप्रवृत्तिः ? उच्यते । श्रुतिभिरर्थावगमे ऽपि प्रसिद्धमतिविभवानां तीर्थकराणां विविधवादश्रवणतः श्रुतितात्पर्य एव सन्देहप्रवृत्तेः श्रुत्यर्थयाथात्म्ये ऽपि शङ्का संभवदुदया । इममेवाऽशयं हृदि निधायात्मतत्त्वे सन्देहसन्दोहिका विप्रतिपत्तीरुपक्षपति 'तत्रे' ति । तीर्थं - दर्शनं तीर्थसाम्यात् । दर्शनं हि आन्तराज्ञानमलनिर्हरणपूर्वकं तत्त्वज्ञानरूपां शुद्धिमात्मनामुपजनयति । तत्कुर्वन्तीति तीर्थकाराः - दार्शनिकाः । तद्यथा - उक्तं विप्रतिपच्चिबाहुविध्यं यथा - येन प्रकारेण, तद्वर्ण्यत इति यावत् । 'देहमेवेऽति । देहाद्यात्मत्ववादिनश्चार्वाक भेदाः । 'मन इत्यन्ये' इति । मन इत्यप्रसिद्धं किमपि केचिदात्मेत्याचक्षत इत्यर्थः । 'आत्मानमाचक्षत' इत्युत्तरत्राप्यन्वेति । सौगतमतं शाङ्करमतं चाह तन्त्रेण 'अध्यस्ते' ति । बोधमात्रञ्चैतन्यमात्रम् । अनहङ्कारम् - अहंबुद्धिशब्दाविषयम् । आविद्यमहङ्कार ग्रन्थिस्थं ज्ञातृत्वमात्मन्यारोप्यत इत्येकः पक्षः । अनादिवासनया ज्ञानस्यैव ज्ञातृभावाद्यारोप इति चापरः । तार्किकमतमाह 'देहेन्द्रिये' ति । बोधः - ज्ञानम् । देहेन्द्रियमनःप्राणधीभ्यो ऽन्यमचैतन्यस्वरूपमागन्तुकज्ञानसुखादिव् इशेषगुणवन्तमहंबुद्धिशब्दगोचरमात्मानं काणादा गौतमाश्चाचक्षत इत्यर्थः । अचित्स्वभावमित्यनेनाकाशादेरिवात्मस्वरूपस्य जडत्वं विविक्षितम् । अहङ्कारः, - अहमिति बुद्धिः शब्दश्च । साङ्ख्यमतमाह 'अपरे' इति । बोधैकस्वभावमेव-बोधश्चैतन्यं, तदेव स्वो भावः स्वरूपं यस्य तम्, ज्ञानस्वरूपमेव । उपधानम्-उपोधः सन्निधानम् । इमम् - आत्मानम् । यथा स्वभावतो धवल एव स्फटिकादिर्जपाकुसुमाद्युपाधिस्निधानेनारोपिततत्तद्रक्तादिरूपेण प्रतिभासते, एवं नित्यस्वप्रकाशः स्वयञ्ज्योतिरात्मान्तःकरणसन्निधानत आरोपितसुखदुःखादितद्गुणवत्तया भासते केवलम् । वस्तुतो नित्यनिर्दुष्ट एवायमिति भावः । 'अन्ये त्वि' ति । मीमांसकैकदेशिनः सिद्धान्त्येकदेशिनो वा । ज्ञानानन्दौ स्वाभाविकधर्मावात्मन इत्यमीषामाशयः । सिद्धान्तिनां मतमाह 'आश्रयेऽति । आनन्दो ऽपि नातिरिक्तः, किन्तु आत्मनः अनुकूलत्वेन प्राप्त आनन्दसुखादिनिर्देशो येन, एवंभूतो ज्ञानविशेष एव सः । स एव चात्मनः स्वभावः । संसारित्वदुः खित्वादि तु कर्मोपाधिकमिति भावः । यावदुक्तोपपन्नश्चात्मेति हार्दम् । तत्तद्वाद्युक्तेषु यावदुपपन्नम्, तावदाकारवत्त्वं चात्मनः संमतमेव हि सिद्धान्ते । आत्मस्वरूपे विप्रतिपत्तीरूक्त्वा तद्ग्राहकप्रमाणे ता उपक्षिपति 'तथा अनुमानेऽति । सौत्रान्तिकीय आनुमानिकत्वपक्षो ऽयम् । अनुमानं च अहंविज्ञानं सालम्बनं विज्ञानत्वान्नीलपीतादिविज्ञानवदित्याद्युदाहार्यम् । विलक्षण आतमा अनुमानगचर इति नैयायिकपक्षो वात्रकीर्तितः स्यात् । अग्निमविवरणानुसारात् । 'आगमैकवेद्य' इति । श्रोत्रियाणां पक्षो ऽयम् । अहंबुद्धेर्देहालम्बनतयैवोपपत्तेः सङ्गातपरार्थत्वाद्युनुमानस्याप्रयोजकत्वादिना च शास्त्रैकगम्य आत्मैत्यमीषामाशयः । 'मानसेऽति । तार्किकाणां भाट्टानां च पक्षो ऽयम् । 'ग्राहकतैवेऽति/ प्राभाकरपक्षो ऽयम् । ग्राहकतया-ज्ञातृतया । ज्ञानस्य त्रितयावभासकत्वाद्धटप्रत्यक्ष एव घट इव तञ्ज्ञानं ज्ञाता चात्मा प्रकाशेते इत्यमी । साङ्क्यादिमतमाह 'ज्ञानस्वभावतये' ति । स्वो भावः स्वभावः स्वरूपम् । नित्यस्याऽत्मनो ज्ञानस्वरूपतया इतरानधीननित्यस्वप्रकाशो ऽयमित्येते सिद्धान्तिनामाशयमाहर् 'इदृशो 'pÅ'ti । विशदतमतयेत्यनन्तरं 'गृहीत' इति शेषः । प्रत्यक्त्वादिनैवास्य स्वप्रकाशत्वाद्देहादिव्यावर्तकनित्यत्वाणुत्वज्ञातृत्वादिप्रकारेणाऽगमेन विशदतया, मननतो विशदतरतया, योगजप्रत्यक्षतो विशदतमतया च गृहीतो ऽयं मुक्तौ स्वाभाविकासङ्कुचितापरोक्षज्ञानप्रभया कास्त्नर्येनानुभूयत इत्यर्थः । आत्मनः परिमाणे ऽपि ता निर्दिशति 'तथेऽति । नैयायिकपक्षमाह 'परममहा' निति । तत्त्वं चापकर्षानाश्रयमहत्परिमाणम् । बिभुत्वसहचरितम् । तत्प्रतिभटं सिद्धान्तिनां पक्षमाह 'अणुपरिमाण' इति । माध्यमं परमाणं मन्यमानानामनैकान्त्यवादिनां मतमाह 'शरीरपरिमाण' इति । ससत्त्वैकान्त्यवादिनां साङ्ख्यानां मतमाह 'स्वत' इति । परिमाणराहित्यं विभुत्वादात्मनाम् । परिमाणवत्त्वे हि परिच्छिन्नत्वमविभुत्वं प्रसज्यत इत्येषां हार्दम् । औपाधिकं चास्य परिमाणमित्याह 'व्याप्येऽति । व्याप्यान्तःकरणपरिमाणौपाधिकपरिमाणो ऽयं बन्धे इत्यर्थः । व्याप्तावपि तामाह 'चैतन्येऽति । स्वधर्मभूतज्ञानद्वारिकैव व्याप्तिरिति सिद्धान्तिपक्षः । यथान्तःकरणाधीनं परिमाणम्, तथा ज्ञानाधीनं व्यापकत्वमिति सादृश्येनोपस्तितत्वात् सिद्धान्तपक्षस्य प्रथमनिर्देशो ऽत्र । 'स्वरूपेणेऽति । आत्मा स्वरूपतः सर्वगत इति नैयायिकादयः । कालसंबन्धे ऽपि ता उपक्षिपति 'तथेऽति । क्षणिकत्वं सौगतानामभिमतम् । यावच्छरीरोष्मस्थायित्वं चार्वाकाणाम् । आप्राकृतप्रलस्थायित्वं ब्रह्मदेवादीनाम्, आमोक्षस्थायित्वामौडुलोम्युपज्ञानाम् । कूटस्थनित्यत्वं नैयायिकादीनां सिद्धान्तिनां च । कूटस्थत्वम्-निर्विकारत्वम् । नित्यत्वं सर्वकालसत्ता । सङ्ख्यायामपि तामाह 'सर्वेऽति । एकजीववादो मायावाद्येकदेशिनाम् । प्रतिशरीरमात्मभेदो नैयायिकादीनां सिद्धान्तिनां च । चकारो ऽनुक्तविप्रतिपत्तिसमुच्चायकः । 'तथा तथेऽति । स्वस्वाभिमततत्तद्विरुद्धाकारेणात्मानं तेते वादिनो मन्यन्त इत्यर्थः । जीघात्मस्वरूपादौ विप्रतिपत्तीरुक्त्वा परमात्मस्वरूपादौ ता उपक्षिपति 'तथा परमेऽति । 'नानैव विप्रतिपत्तयः तीर्थकराणाऽमिति शेषः । 'keci'diti । चार्वाका बौद्धा आर्हताः कर्मडाश्चेत्यर्थः । सश्वरवादिष्वपि नैकमत्यमित्याह 'अभ्युपगच्छन्तो 'pÅ'ti । एकेकेचिदद्वैतिनः । काल्पनिकं कल्पितेश्वरभावम् । कल्पनाप्रकारमाह 'प्रत्यस्तमितेऽति । कूटस्थम्-अविकारि नित्यं विज्ञानमात्रं सत्यम् । यत्रेशेशितव्यादिभेदप्रपञ्चो मातृमेयतदवच्छिन्नमितित्वादिरपि नैवास्ति । एवंभूते ऽधि ष्ठाने ऽविद्ययैव नानाशक्तिमत्या वियदादिनानाचित्प्रतिभासो रज्ज्वामिव सर्पाद्यवभासः । आविद्यभूतसमष्टिव्यष्ट्यवच्छिन्नज्ञानैश्वर्यादिमहिमभेदप्रतिभासश्च । तत् समष्ठ्यवच्छिन्नज्ञानैश्वर्यादिमत्तया भासमानं चैतन्यमीश्वरः । व्यष्टिरूपदेवादिदेहाद्यवच्छिन्नज्ञानादिमत्तया नानात्वेन च भासमानं तदेव जीवजातमित्येषामाशयः । अविद्याया एव जीवेश्वरभावकल्पकोपाधित्वमेतन्मते । मायाविद्योपाधिभेदवादिनां मतमाह 'अपरे tvi'ti । निर्भेदचैतन्यमात्रमेवाविद्योपहितं नानाजीवभावेन मायोपहितं चेश्वरभावेन परिस्फुरति । तत्राविद्याकृतत्वाज्जीवभेदः कामक्रोधलोभाद्याविद्यगुणप्रधानो ऽविद्यापरवशश्चर् । इश्वरस्तु स्ववशवर्तिविविधपरिणामशीलमायाशक्त्याधिगतसार्वज्ञ्यसर्वैश्वयार्दिमहिमेत्यमीषामाशयः । योगतन्त्रनिष्ठानामीश्वरसमादरणरीतिमाह 'तथान्ये' इति । औपाधिकमेवेश्वरत्वमेतन्मते ऽपीति तथेत्यनेनाभिप्रेतम् । स्वतन्त्रप्रकृतिपरिणामविशेषस्य यो विशेषो नित्योद्रिक्तसत्त्वकत्वरूपः प्रकृष्टसत्त्वप्रधानांशोपादानत्वप्रयुक्तः, तेन संपादिता सर्वैश्वर्यव्यवस्था यस्य तमीश्वरमाद्रियन्त इत्यर्थः । सदा शुदधसत्त्वात्मकान्तःकरणादिरीश्वरोपाधिः । तदुपहितचैतन्यमात्रवपुः पुरुषविशेषर् इश्वरः । उपाधिविशेषाधीनमेव तस्यैश्वर्यमिति भावः । यादवप्रकाशपक्षमाग 'anupahitamapÅ'ti / सिन्धुरिव फेनबुद्बुदतरङ्गभेदेन ब्रह्मैव जडजीवेश्वरूपेण भवतीति परिणामवादो ऽयम् । प्रतिबिम्बवादमाह 'apariïÃminamapÅ'ti / 'तमेकमेव cetana'mityanena मायोपहितं चैतन्यमीश्वरः । अन्तःकरणेषु तस्यैव प्रतिबिम्बभेदा जीवा इत्याभासलक्षणत्वं जीवानां विज्ञायते । यद्वा मायायां प्रतिबिम्बितं चैतन्यमीश्वरः । तस्य मायाशभूतविचित्रान्तःकरणेषु प्रतिबिम्बभेदा जीवा इति भावः । विश्वादिर्जागृतिस्वप्नसुषुप्त्यभिमानी । सिद्धान्तिनां मतमाह 'अन्ये' त्विति । त्रिविधाश्चेतनाःज्ञातृत्ववन्तो बद्धमुक्तनित्याः । त्रिविधाश्चातेतनाः - ज्ञातृत्वरहिताः प्रकृतिकालनित्यविभूतयः । ज्ञानरूपत्वे ऽपि नित्यविभूतेरज्ञातृत्वादचेतनत्वम् । तेषां सर्वेषां स्वस्वाकारसंपत्तिः, निष्पन्नस्वरूपाणामुत्तरोत्तरकालानुवृत्तिरूपा स्थितिः, प्रवृत्तिविशेषाश्च तत्तत्कार्यानुगुणा यदधीना एव सदा, सर् इश्वरः । स च न निर्गुणः । किन्तु स्वाभाविकोत्कृष्टतमषाङ्गुण्यप्रभृत्यनन्तकल्याणगुणगणरत्नाकरः । निर्गुणत्वं चास्य हेयगन्धाभावात् । अयं च पुरुषविशेषः - त्रिविधजीवात्मविलक्षणः पुरुषोत्तमः श्रियः - पतिरित्येतेषां हार्दम् । पुरुषविशेषर् इश्वर इत्युक्तम । स किंनामरूप इत्यपेक्षायामाह 'तथा तद्विशेषे 'pÅ'tir । इश्वरीयनामरूपादिविषये ऽपि नैकमत्यं वादिनामित्यर्थः । तथाहि-एक एवैश्वरो मूर्तिचतुष्टयं गृह्णाति कार्यवशादित्येके । त्रिमूर्तिवादिनस्त्वादित्यरूपं परित्यजन्ति । हरिहरैक्यवादिनस्तु ब्रह्मरूपमपि । शैवास्तु हर एवैश्वर इत्यभिमन्यन्ते । श्रीवैष्णवस्तु हरिरेवेत्यामनन्ति । एवं हैरण्यगर्भाणां सौराणां च तत्तदेकमूर्तिपक्षो ऽप्यनुसन्धेयः । रिश्वरमूर्तिगतविशेषेष्वपि विप्रतिपत्तीराह 'mÆrtÅ'ti । सार्थत्वम् - स्वबोगसिद्ध्यर्थत्वम् । परार्थत्वम् - जीवानुग्रहैकार्थत्वम् । वितर्काः - विप्रतिपत्तयः । 'परिजनेऽति । परिजनादयः सन्ति नेति, नित्याः अनित्या इति, प्राकृता अप्राकृता इति च पक्षभेदाः परिजनस्थानादावनुसन्धेयाः । 'प्रमाणतो 'pÅ'ti । सार्वविभक्तिकस्तसिल् । प्रमाणविषये ऽपीत्यर्थः । शास्त्रैकप्रमाणक इत्येके । आगमानुमानप्रमाणक इत्यपरे । श्रुतो मतश्च श्रुतितो ऽनुमानतश्च प्रेमपूर्वानुध्यानसंस्कृतमनोग्राह्यश्चेति तु सिद्धान्तिनः ॥ अथ जीवपरयोः संबन्धे ऽपि विप्रतिपत्तीर्निर्दिशति 'तथा आत्मेऽति । अद्वैतिनां पक्षमाह 'anÃdÅ'ti । अविद्याकृतभेदावलंबनत्वादीशेशितव्यत्वादेव्यर्विहारिकत्वमेव न परमार्थत्वमित्याशयो ऽमीषाम् । प्रतिबिम्बपक्षाभिप्रायेणाऽह् 'व्यतिरेकेऽति । बिम्बतो भेदाभावे ऽपि प्रतिबिंबानां भेदप्रतिपत्त्यादिगोचरत्वलक्षणो ऽतिरेकोविशेषो ऽस्तीति भावः । भास्करपक्षमाह 'स्वत' इति । स्वरूपतो ऽभेदः । औपाधिको भेदः । भेदाभेदयोर्विरुद्धयोः केवलस्वरूप एवासंभवादित्याशयः । यादवप्रकाशपक्षमाह 'नानात्व' इति । अंशांशिभावलक्षण इत्यस्यान्वय इत्यनेन संबन्धः । अंशांशित्वाद्भेदाभेदोपपत्तिः । भेदसमानाधिकरणाभेदस्यैव तादात्म्यस्य सामानधिकरण्यार्थत्वमिति हार्दमेतेषाम् । 'समवाय' इत्यादिः सिद्धान्तिना पक्षः । नानासंबन्धोपगमाज्जीवपरयोः सिद्धान्ते नानसंबन्धकीर्तनम् । अंशांशिभावलक्षण इत्यस्य सिद्धान्तपक्षत्वमपि संभवति । परतन्त्रता-अपृथक्सिद्धिः तद्रूपः समवायः, न त्वतिरिक्तो वैशेषिकमतवदिति भावः । परगतातिशयाधानेच्छाप्रकॢप्तस्वरूपादिकत्वं शेषत्वम् । यथेष्टविनियोगार्हत्वं स्वत्वम् । प्रेर्यचेतनत्वं भृत्यत्वमिति भिदा । एतत्प्रतिसंबन्धित्वलक्षणं च शेषित्वादीति बोध्यम् । भृत्यस्वामीति भावप्रधाननिर्देशः । भृत्यस्वामित्वलक्षण इति यावत् । तथैव वा पाठः संभाव्यते । अथ मुक्तिस्वरूपे विप्रतिपत्तीराह 'तथा परमेऽति । ब्रह्मप्राप्तिलक्षणेति स्वाभिमतोक्तिः पराभिमतानां मुक्तिस्वरूपाणां पुरुषार्थत्वायोगसूचनार्था । चार्वाकाणां शून्यवादिनां च स्वरूपोच्छित्तिपक्षः । योगाचाराणां मायिनां वा पक्षो द्वितीयः । कणादादिपक्षस्तृतीयः । विशेषः एव वैशेषिकः । साङ्ख्यपक्षस्तुरीयः । तद्भावसाधर्म्य लक्षण इत्यद्वैतिनां स्यात् । तच्छब्दो ब्रह्मपरः । ब्रह्मभाव एव साधर्म्यं मुक्तिरिति । यद्वा - ब्रह्मरूपसाम्यप्राप्ति, ब्राह्मगुणप्राप्ति, ब्रह्मकान्तिप्राप्तिलक्षणमुक्तिभेदपरं पदत्रयम् । 'सांसिद्धिकेऽति मीमांसकादीनां मतम् । 'तद्गुणेऽत्यादि सिद्धान्तिनाम् । स्वरूपाविर्भावो ऽप्यत्र गर्भितः । किङ्करत्वं सेवाकरणम् । मुक्त्युपाये ऽपि ता आह 'तत्साधनतो 'pÅ'ti । कर्मज्ञानसमुच्चयपक्षो यादवप्रकाशीयः । 'उभयेऽति सिद्धान्तिपक्षः । कर्मयोगज्ञानयोगाभ्यां संस्कृतचेतस एव भक्तियोगो नाम परभक्तिरुदैति । कर्मज्ञानाद्यङ्गिका सैव परब्रह्मप्राप्तिलक्षणमोक्षसाधनम् । तस्याश्चैकान्तिकत्वं भगवदेकविषयत्वम् । आत्यत्निकत्वं चाविच्छिन्नत्वम् । परज्ञानपरमभक्त्योरेतद्विपाकरूपत्वमेवेति भावः । विप्रतिपत्तिप्रदर्शनस्य विचाराम्भोपयोगितां समर्थयति 'tadeva'miti । परीक्षकाणां विप्रतिपत्तिभेदे कस्मिंश्चिदपि वा पक्षे यावत्सत्प्रमाणतर्कमूलकत्वादिविशेषो नावधार्यते, तावत्तत्त्वे सन्देहो न निवर्तते । यावच्च निरुक्तविशेषानवधारणम्, न तावत्तत्तत्साधने व्याप्तिपक्षधर्मतायोगित्वलक्षमबलनिर्धारणम् । न च विरुद्धसाध्यसाधनयोर्वास्तविकव्याप्तिपक्षधर्मतोपपत्तिरेकस्मिन्नेव धर्मिणि । तथा च समबलतया प्रतीयमानानां नानापक्षसाधनानां सत्प्रतिपक्षभावेन साध्यनिर्णयो दुर्घटः । न चार्थसन्देहादेव मुक्तिः । तथा च पक्षभेदे जाग्रति यत्र वास्तवो विशेष इति विचारः प्राप्तावसरः । विचारेणान्यतमपक्षे विशेषावधारणे तु तत्पक्षसाधनस्याधिकबलत्वज्ञानात्सत्प्रतिपक्षभावनिवृत्तेस्तेनार्थतत्त्वनिर्णयोपपत्तिः । तत् मुक्तिसाधनोपयोग्यर्थतत्त्वनिर्णयायाऽत्मस्वरूपादिगोचरान्यतमपक्षस्य सत्प्रमाणतर्कमूलकत्वादिविशेषव्यवस्थापनपरस्य विचारग्रन्थस्याऽरम्भो युक्त एवेति समुदिताशयः । ननु - आत्मपरमात्मनोर्नानाविप्रतिपत्तिनिरसनार्थं पूर्वाचार्यप्रबन्धानां प्रवर्तनमेव कर्यम् । कृतं नूत्नप्रबन्धप्रणयनप्रवृत्त्येत्याशङ्कामन्तर्निधायाह 'yadyapÅ'ti । इदमर्थान्येव - आत्मपरमात्मतत्संबन्धाद्यर्थतत्त्वनिर्णयार्थान्येव, सूत्राणि - ब्रह्ममीमांसासूत्राणि । एषामेव मुख्यं सूत्रत्वमिति स्कान्दोक्तम् "निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः । सविशेषाणि सूत्राणि ह्यपराणि विदो विदुः ॥ मुख्यस्य निर्विशेषेण शब्दो ऽन्येषां विशेषतः । इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ॥" इति । 'viv­tÃnÅ'ti । परिमितत्वं - शब्दसङ्क्षेपः । गभीरत्वम् - अर्थगांभूर्यशालित्वम् । drami¬abhëyak­t - द्रमिडाचार्य संज्ञकः छान्दोग्यव्यानस्य वाक्याभिधस्य टङ्काचार्यापराभिधानब्रह्मनन्दिकृतस्य bhëyakartà । ब्रह्मसूत्राणामपि bëyaæ कृतमनेनेति एतछ्रीसूक्तिसन्दर्भादवगम्यते । 'विस्तृतानि चे' ति । तानि - drami¬ÃcÃryak­tabrahmasÆtrabhëyavÃkyÃni / 'विवरणग्रन्थे' इति शेषः । तानिब्रह्मसूत्राणि वा । श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीये विवरणवाक्यानि समुद्धृतानि सन्ति । 'tathÃpÅ'ti । अयं भावः - यद्यपि पूर्वाचार्यप्रब्न्धेष्वध्यात्मतत्त्वं सपरिकरं निरूपितमेवास्ति, अथापि पाश्चात्यैः ब्रह्ममीमांसादिव्याख्याच्छलेन नानामतानां प्रवर्तितत्वादा चाप्रामाण्यहेत्ववधारणात् तद्ग्रन्थेष्वपि श्रद्धायाः सिद्धान्तग्रन्थेष्विव संभवात् तेषु च विप्रतिपत्तिबाहुल्येन विचलितबुद्धयो näjasà तत्त्वज्ञानं प्राप्नुयुरिति तत्तन्मतसारासारविवेकोपयोगितत्तन्मतपरीक्षात्मकप्रकरणारम्भ आवश्यक एवेति । आचार्यटङ्कादिषु निर्दिष्टेषु केचित् सिद्धान्तिनः, अन्ये तु मतान्तरानुयायिनः स्युः । तत्प्रबन्धेषु च सितासितत्वम् - अस्फुटप्रतिपादकत्वमन्यथाप्रतिपादकत्वं च यथासंभवं योज्यम् । यद्वा - टङ्कश्रीवत्साङ्कावपि अत्र निर्दिष्टौ मतान्तरस्थौ वाक्यविवरणकर्तृभिन्नौ स्याताम् । वाक्यकर्तुर्टङ्कसंज्ञा च वेदार्थसङ्ग्रटीकातो ऽवगम्यते । 'तत्प्रतिपत्तये चेऽति । kecidasphaÂatayÃr'thatattvamavagacchanti, केचित्पुनः केनापि हेतुना मतान्तरग्रन्थेषु श्रद्धालवो ऽत एव वञ्चितबुदधयो ऽन्यथैव प्रतिपद्यन्त इति स्फुटप्रतिपत्तये अन्यप्रबन्धानां सितासितत्वप्रतिपत्तये च प्रकरणारम्भो युक्त एवेत्याशयः । पूर्वाचार्यप्रबन्धानां शास्त्ररूपाणां प्रकरणमिदमात्मसिद्ध्यादीति च हार्दम् । प्रकरणं चेदं शारीरकमीमांसायाः, न्यायतत्त्वशस्त्रस्य च । शास्त्रैकदेशार्थप्रतिपादनतत्परत्वे सति शास्त्रार्थप्रतिपत्त्युपयोगि (विरोधिमतनिरासादि) कार्यान्तरव्यापृतिमत्त्वं प्रकरणत्वम् । तदुक्तम् "शास्त्रै कदेशसंबद्ध शास्त्रकार्यान्तरे स्थितम् । मतं प्रकरणं नाम" इति ॥ प्रथमं तावदात्मतत्त्वमुपवर्णयति 'तत्रेऽति । 'देह' इति । निरूपणीयतयोपक्षित्पेषु घटकीभूत आत्मा देहादितो विलक्षणः स्वयंप्रकाशः नित्यः सूक्ष्मतया सर्वव्याप्तिक्षमः प्रतिशरीरं भिन्नः आनन्दस्वभाव इत्यर्थः । धीः - विषयप्रकाशकं ज्ञानमात्मनो धर्मभूतम् । तदाधारत्वात्तद्विलक्षणत्वम् । अनन्येन स्वेन साधनं सिद्धिः प्रकाशो यस्य सो ऽनन्यसाधनः । नित्यत्वमुत्पत्तिविनाशरहितत्वम् । व्यापीत्यनेनाणुसूक्ष्मत्वं फलितम् । स्वतः सुखी - स्वरूपत एवानुकूलप्रकाशलक्षण सुखवान् । सुखस्वरूप इति यावत् । यद्वा स्वाभाविकमानन्दित्वमस्य; दुःखित्वं त्वौपाधिकमेवेति भावः ॥ 3 ॥ *{तत्र - देहेन्द्रियमनःप्राणधीभ्यो ऽन्यो ऽनन्यसाधनः /}* *{नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ॥ 3 ॥}* *{ननु देहमेवात्मानं प्रत्यक्षतः प्रतिद्यामहे । अहं जानामीति ज्ञाता ह्यात्मा अहमिति चकास्ति । देहश्चाहङ्कारगोचरः, स्थूलो ऽहं कृशो ऽहमिति दर्शनात् । देहस्य हि स्थौल्यादियोगः । अतस्तत्समानाधिकरणतयायमहङ्कारः शरीरालम्बन इत्यवश्याश्रयणीयम् । इतरथा सकललौकिकपरीक्षकव्यवहारोपरोधश्च । न चायं लाक्षणिको व्यवहारः, मुख्यवृत्तिभूमेः पृथगसिद्धत्वात् । न चानेकावयवयोगिशरीरालम्बनत्वे ज्ञात्रवभासस्य तदीयरूपावयवाद्यवभासेनान्वयिना भवितव्यम्, येन तदन्वयाभावात् जानामीति प्रत्ययः शरीरातिरिक्तमवगमयेत् । बाह्येन्द्रियप्रत्यक्ष एव तथा नियमदर्शनात् । स्वान्त स्याऽन्तरगुणाधारतावभास एव सामर्थ्यनियमात् । अनवधृतावयवविशेषस्याप्यनेकावयवयोगिनो महिमगुणशालिनः त्र्यणुकस्य प्रथमप्रत्यक्षाभ्युपगमात् । वायोश्च त्वगिन्द्रियेण स्पर्शाधिष्ठानमात्रतयोपलम्भदर्शनाच्च । देहव्यतिरिक्तात्मगोचरत्वे ऽपि यथा तदीयगुणान्तराग्रहणम्, तथेहापि । यथा तत्र बाह्यप्रत्यक्षगोचर एव सङ्क्यापरिमाणादिग्रहणनियमः /}* *{एवं च प्रत्येकं परमाणुषु चैतन्यानुपलब्धेः, तदभ्युपगमे चैकशरीर एवानेकसहस्रचेतनापातात्, अकारणगुणपूर्वकस्य कार्यद्रव्यवर्तिनो विशेषगुणस्यासम्भवान्न शरीरविशेषगुणश्चेतन्यम्, अयावच्छरीरभावित्वाच्चेत्यादयो ऽनुमानबेदाः प्रत्यक्षबाधितविषयतया न पराक्रमितुं क्षमन्ते । विशेषगुणत्वे च}* *{प्रीतिषिध्यमाने देहगुणत्वाभ्यु पगमप्रसङ्गश्च । अपि चेच्छानुविधायिक्रियत्वेन्द्रियवत्त्वादयः शरीरे दृश्यमानाः संप्रतिपन्नाचैतन्याद्धटादेरत्यन्तव्यावर्तमानाः शरीरमेव चेतनमवगमयन्ति । क्रमुकफलताम्भूलदलावयवादिषु प्रत्येकमविद्यमानस्यापि रागस्येवावयविनि संयोगविशेषात्, देहारम्भकपरमाणुसंश्लेषविशेषादेव देहे चैतन्यस्याप्याविर्भावो नानुपपन्नः । चर्वणजनितहुतवहसंयोगसंपादितपाटलिमभिः परमाणुभिर्द्व्यणुकादिक्रमेण कारणगुणपूर्व एव तत्र रागोदय इति चेत्; न; प्रमाणाभावात् । अपि च सितासितादितन्तुषु प्रत्येकमविद्यमानमपि चित्ररूपं विशेषगुणं तदारब्धे पटे स्फटमुपलभमानाः कथं कारणगुणपूर्वकत्वमुक्तगुणस्याध्यवस्येम ? / न चावयरूपातिरेकेणावविनि चित्रं नाम रूपान्तरं नास्त्येव । अवयविनो ऽचाक्षुषत्वप्रसङ्गात् । अवयवरूपैरेव तदुपपादने सर्वमेव कार्यद्रव्यं नीरूपमापद्येत् । अनुभवविरेधः, सर्वव्यवहा}* *{रविरोधश्च । विशषगुणश्च काठिन्य करकद्रव्यवर्ति अकारणगुणपूर्वकं दृश्यत इत्यनेकान्तश्च । न च संयोगविशेषः काठिन्यम् ; तस्य द्विष्ठत्वात् ; अस्य तु करकद्रव्यैकवर्तित्वात् ; स्पर्शविशेषतया पदार्थविद्भिरभ्युपगमाच्च । दृश्यस्य देहस्य कथं द्रष्टृत्वमिति चेत् ; को विरोधः? / अयमेव यदेकस्यां क्रियांयामेकस्य कर्मत्वं कर्तृत्वं च न घटत इति । यद्येवम्, व्यतिरेकवादे वा कथमात्मनि अहमिति प्रत्ययः । रूपभेदादिति चेत्, समानमिदं देहात्मवादे ऽपि । अपि च परसमवायिक्रियाफलगामि कर्म । स्वसमनेतज्ञानफलभागिनः शरीरस्य कर्मत्वमेव नास्तीति न पर्यनुयोगावकाशः । अतो देह एवात्मेति बार्हस्पत्याः । तथाच "}* *{पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तेभ्यश्चैतन्यं, किण्वादिभ्यो मदशक्तिवत्}* *{"}* *{इति सूत्रम् /}* प्रथमं तावदात्मतत्त्वमुपवर्णयति 'तत्रेऽति । 'देह' इति । निरूपणीयतयोपक्षिप्तेषु घटकीभूत आत्मा देहादितो विलक्षणः स्वयंप्रकाशः नित्यः सूक्ष्मतया सर्वव्याप्तिक्षमः प्रतिशरीरं भिन्नः आनन्दस्वभाव इत्यर्थः । धीः - विषयप्रकाशकं ज्ञानमात्मनो धर्मभूतम् । तदाधारत्वात्तद्विलक्षणत्वम् । अनन्येन स्वेन साधनं सिद्धिः प्रकाशो यस्य सो ऽनन्यसाधनः । नित्यत्वमुत्पत्तिविनाशरहितत्वम् । व्यापीत्यनेनेणसूक्ष्मत्वं फलितम् । स्वतः सुखी - स्वरूपत एवानुकूलप्रकाशलक्षणसुखवान् । सुखस्वरूप इति यावत् । यद्वा स्वाभाविकमानन्दित्वमस्य; दुःखित्वं त्वौपाधिकमेवेति भावः ॥ 3 ॥ उक्तमात्मतत्त्वमसहमानः शरीरात्मवाती चार्वाकः प्रत्यवतिष्ठते ऽननु देहमेवेऽति । प्रत्यक्षं हि मुख्यं प्रमाणम् । न च तदतिलङ्घनेन कश्चनार्थः साधयितुं शक्यते । प्रत्यक्षं च सथौल्यादियोगिनं देहमेव ज्ञातारमहमर्थमात्मानं प्रतिपादयतीति देह एवात्मेति भावः । देहस्यैवाहंबुद्धिविषयत्वमुपपादयति 'देहश्चेऽत्यादिवाक्यद्वयेन । 'अत' इति । तत्समानाधिकरणतया-देहाभिन्नार्थविषयकतया । इत्थं भावे तृतीया । अयमहङ्कारः - स्थूलो ऽहमित्यहप्रत्ययः प्रत्यक्षरूपः । शरीरालम्बनः - शरीरविषयकः । शिष्टं स्पष्टम् । प्रत्यक्षातिक्रमे दोषमाह 'इतरथेऽति । प्रत्यक्षमूला हि व्यवहाराः समुपलभ्यन्ते पण्डितपामरसाधारणा अर्थक्रियाकारिमो मुख्या एव । तद्विरोधः प्रत्यक्षातिक्रमे प्रसज्यत इत्यर्थः । ननु 'स्थूलो ऽहं jÃnÃmÅ'ti प्रतीतिर्भ्रान्तिरेव पामराणाम् । पण्डितानां त्वरितिक्तात्मगोचरैवाहं जानामीति । अहं स्थूल इति तु व्यवहारः पण्डितानां लाक्षणिक इत्याशङ्कामनूद्य प्रतिक्षिपति 'न cÃya'miti । अयं व्यवहारो लक्षणिक च नेत्यन्वयः । वाच्यमिति शेषः । प्रतिक्षेपयुक्तिमाह 'मुख्येऽति । अहंपदशक्तिविषयस्य देहव्यतिरिक्तस्यानुपलम्भनिरस्तत्वाद्देह एव मुख्यत्वमहम्प्रत्ययव्यवहहारयोरिति भावः । जानाम्यहमिति ज्ञातृत्वप्रतीतेर्देहगोचरत्वे ऽनुपपत्तिमाशङ्कते 'न चे' त्यादिना । अन्वयिना - नियतेन । सावयवार्थप्रत्यक्षत्वव्यापकं तदवयवादिप्रकाशकत्वमिति नियमो नेति भावः । सति नियमे यत्प्रसक्तं तदा 'येनेऽति । इति सिध्येदिति शेषः । तदन्वयाभावात्-शरीरावयवादिप्रकाशान्वयाभावात्तदप्रकाशकत्वाच्छरीरातिरिक्तमेवावगमयेदहं जानामीति । न तु शरीरं सावयवमिति नियमफलम् । ज्ञातृत्वप्रत्यक्षं शरीराविषयकम्, तदवयवाविषयकत्वात् । यद्यदक्यविविषयं तत्तद्वयवगोचरम्, यथा घटादि प्रत्यक्षमित्यत्र प्रयोगे निरुक्तनियमस्योपयोगः । निरुक्तनियमस्यासंभवे हेतुमाह 'बाह्येऽति । सहचारदृष्टेर्हि नियमविज्ञानम् । सहचारश्च बाह्यप्रत्यक्ष एव दृष्ट इति तद्विषय एव निरुक्तनियम इति भावः । ननु भवतु सहचारदर्शनं बाह्य एव । नियमस्त्वसङ्कोचात्प्रत्यक्षमात्रागोचरो ऽस्त्वित्यत्राह 'स्वान्तस्येऽति । आन्तरो गुणो ज्ञानसुखादिर्योग्यः । तदाधारत्वमात्रेण धर्म्यवभासकत्वं मनसः । नतु धर्मान्तरस्य । बहिरस्वातत्र्यान्मनसः । तथाच रूपसावयवत्वदिग्रहासंभवात् मनसा ज्ञातृत्वमात्रेण शरीरग्रह इति प्रत्यक्षसामान्ये नियमो नोपसंहर्तुं शक्यत इति भावः । बाह्यत्वे ऽपि शरीरस्य ज्ञानाद्युपरागोणान्तरत्वमित्यभिमानः । अवयविगोचरबाह्यप्रत्यक्षत्वव्यापकं तदवयवगोचरत्वमिति नियमे ऽपि व्यभिचारमाह 'अनवधृतेऽति । त्र्यणुकचाक्षुषे ऽतीन्द्रियत्वेन तदवयवस्याग्रहाव्द्यभिचार इति भावः । अनेकावयवयोगिनः - अनेकावयवसमवेतस्य, स्वसमवेतसमवायेनानेकावयवविशिष्टस्य । महिमगुणशालिनः - महत्परिमाणवतः । त्रसरेणुप्रत्यक्षानन्तरं चाक्षुषद्रव्यत्वादिना तस्य सावयवत्वानुमानादुपनीतद्व्यणुकभानं द्वितीयादित्र्यणुकप्रत्यक्षे संभवतीति व्यभिचारस्थलं त्र्यणुकप्रत्यक्षं प्रथमत्वेन विशेषितम् । ननु योग्यावयवकावयविबाह्यप्रत्यक्षस्य तदवयवगोचरत्वमिति नियमो ऽस्त्विति चेत्तत्रापि तं दोषमाह 'वायोश्चेऽति । स्पर्शवत्त्वमात्रेण वायुस्पार्शने तदवयवविषयकत्वाभावात्तत्र व्यभिचारो निरुक्तनियमस्येति भावः । सत्येवावधाने वाय्ववयवादिग्रहः । अन्यदा तु त्वक्सन्निकृष्टस्य वायोः स्पर्शवत्त्वेनैवोपलम्भ इत्यभिमानः । अहञ्जानामीति प्रतीते रूपाद्यविषयत्वेन शरीराविषयत्वसाधने ऽप्रयोजकत्वमाह 'देहव्यतिरिक्तेऽति । ज्ञातृत्वप्रतीतेरित्यादिः । तदीयगुणान्तरम् - आत्मनिष्ठसङ्ख्यादि । 'tathehÃpÅ'tyanantaramupapadyata इति शेषः । अयं भावः - द्रव्यग्राहीन्द्रियस्य योग्यसन्निकृष्टतद्गुणग्राहकत्वमिति नियमः । तथा चातिरिक्तात्मंवादे यथा सङ्क्या दीनां तद्गुणानामयोग्यत्वान्न मनसा ग्रहः एवं देहात्मवादे ऽपि तदीयरूपादेरयोग्यत्वादेव न मनसा ग्रह इति । न च रूपवद्द्रव्यप्रत्यक्षे रूपग्रहणं नियतमिति वाच्यम् । घटादिस्पर्शने ऽनैकान्त्यान् । 'यथा तत्रेऽति । यथा तत्र - अतिरिक्तात्मवादे बाह्यप्रत्यक्ष एव द्रव्यग्राहिणस्तद्गतसङ्क्यादिग्राहित्वमिति नियम्यते, तथा देहात्मवादे ऽपि नियम्यतामिति भावः । 'tathehÃpÅ'ti पुनरनुसन्धेयम् । एवमहं जानामीति प्रत्यक्षस्य देहविषयकत्वं समर्थितम् । अनेन देहचैतन्यबाधकानुमानानां बाधितत्वमाह 'एवं चेऽति । चैतन्यं न शरीरविशेषगुणः आकारणगुणपूर्वकतत्वात्, अयावद्द्रव्यभावित्वाद्वा संयोगवदिति देहचैतन्ये बाधकमनुमानम् । तत्र प्रथमहेतोरसिद्धिं परिहरति 'pratyeka'mityÃdinà / ननु परमाणुषु देहारंभकेषु चैतन्यं मास्तु । येनानेकचेतनप्रसङ्ग एकस्मिन् देहे । अकारणगुणपूर्वकश्च रूपादिः पाकजो दृष्टः । तद्वद्भवतु चैतन्यमित्यत्राह 'कार्यद्रव्येऽति । पीलुपाको ऽत्राभिमतः । तथा च कार्यद्रव्यविशेषगुणत्वव्यापकं स्वसमवायिसमवायिवृत्तिसजातीयगुणासमवायिकारणकत्वरूपं कारणगुणपूर्वकत्वम् । व्यापकनिवृत्त्या च चैतन्ये शरीरविशेषगुणत्वस्य निवृत्तिरिति भावः । द्वितीयानुमाने च यो यः कार्यद्रव्यविशेषगुणः स स यावद्द्रव्यभावीति सामान्यतो व्यतिरेकव्याप्तिः पीलुपाकनयेन वाच्या । 'इत्यादय' इत्यादिपदेन चैतन्यं न देहस्य विशेषगुणः तन्निष्ठविशेषगुणान्तरवैधर्म्यादित्यनुमानं ग्राह्यम् । न पराक्रमितुं क्षमन्तेदेहचैतन्यं बाधितुं न प्रगल्भन्ते । कुतः ? प्रत्यक्षबाधितविषयतया । प्रत्यक्षबाधेन निरुक्तानुमानानामेव नोदयः संभवति । प्रबल उपजीव्यत्वेन प्रत्यक्षप्रमाणबाधनं च दुर्बलैरेतैरनुमाननैर्दुष्करमिति भावः । अयावद्द्रव्यभाविनामकारणगुणपूर्वकाणामपि संयोगादीनां शरीरगुणत्वदृष्टेर्निरुक्तहेतुभिरपि चैतन्ये शरीरगुणत्वस्याभावो न साधयितुं शक्यत इत्याशयेनाह 'विशेषेऽति । शरीर एवोपम्भाच्चैतन्यं तद्गुण एव । निरुक्तहेतुभिस्तद्विशेषगुणत्वनिषेधने ऽपि न क्षतिः । paribhëikaæ हि विशेषगुणत्वम् । भावनान्यो यो वायुवृत्तिवृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वाजलद्रवत्वान्यगुणत्वं विशेषगुणत्वमित्यत्र गरुत्वादेरेव ज्ञानादेरप्यन्यत्वं प्रक्षिप्यतामिति भावः । अकारणगुणपूर्वकत्वादिहेतूनामप्रयोजकत्वाच्छरीरविशेषगुणत्वे ऽपि ज्ञानार्दने क्षतिरित्यभिप्रयन्नाह 'अपि चेच्छेऽति । शरीरविशेषगुणान्तरवैधर्म्याज्ज्ञानस्याशरीरविशेषगुत्वं चेदिष्यते, तर्हि संप्रतिपन्नाचेतनघटादिविधर्मत्वाद्देहस्य चैतन्यवत्त्वमेव कुतो नेष्यते लाघवादिति भावः । इन्द्रियवात्त्वादय इत्यादिपदेन प्राणवत्त्वं ग्राह्यम् । इच्छानुविधायिक्रियत्वं - साक्षादिच्छाधीनप्रवृत्तिमत्त्वं देहस्य । घटादेस्तु देहव्यापारद्वारकमेव तदिति भावः । शरीरं चेतनावत् इच्छानुविधायिक्रियत्वादिन्द्रियादिमत्त्वाद्वा यन्नैव तन्नैवं यथा घटादीति व्यतिरेकानुमानं च देहस्य चैतन्ये ऽत्र वाक्ये गर्भितम् । कार्यद्रव्यविशेषगुणत्वस्य कारणगुणपूर्वकत्वव्याप्तावनैकान्त्यमप्याह 'क्रमुकेऽति । क्रमुकफलसंमिश्रिचूर्णकोपलिप्तताम्बूलपत्रस्य दन्तसङ्घट्टनैः पूर्वावयवविनाशे तदवयवानां संश्लेषविशेषतो निष्पन्ने पिण्डितावयविनि रक्तं रूपमवयवेष्वविद्यमानं संश्लेषविशेषत एव तेषामुत्पन्नमिति तत्र व्यभिचार इति भावः । आक्षिपति 'चर्वणेऽति । दन्तसंमर्दैः पूर्वावयविनो व्द्युणुकपर्यन्तस्य नाशे परमाणुषु स्वतन्त्रेषु चर्वणोद्भूतमुख्याग्निसंयोगलक्षणपाकवशाद्रक्तरूपस्योत्पत्तेः कारणगुणपूर्वकमेव पिण्डितावयविनि रक्तं रूपमिति न व्यभिचार इति भाव आक्षेप्तुः । परिहरति 'न pramÃïÃbhÃva'diti / संश्लेषविशेषस्यैव क्वचिद्रूपान्तरप्रयोजनकत्वमेष्टव्यम् । यथा हरिद्राचूर्णे चूर्णकजलसंयोगेनैव हि रक्तं रूपं दृष्टम् । तथात्रापि संभवात् पाककल्पनायां मानाभाव इति भावः । चर्वणस्थले पीलुपाकेनैव रूपान्तरमित्याग्रहे ऽपि स्थलान्तरे व्यभिचारमाह 'सितासितेऽति । न हि चित्रपटस्थले ऽवयवेषु पाकसंभवः । न चावयवेषु चित्रं रूपम् । तथा चचावयविविशेषगुणस्य स्वसजातीयावयवगुणपूर्वकत्वमिति नियमस्य चित्ररूपे ऽनैकान्त्यमिति भावः । साजात्यं रूपत्वाद्यवान्तरजात्या विवक्षितम् । न हि नीलतन्तुभिः शुक्लपटारंभः । रूपत्वादिना साजात्यविवक्षायां तु तस्यापि प्रसङ्ग इति । ननु चित्रं नाम रूपान्तरं नेष्यते । न चैवं नानारूपतन्तुभिरारब्धश्चिन्त्रपटो नीरूपः स्यात् । रूपादेर्व्याप्यवृत्तित्वनियमादव्याप्यवृत्तिनानारूपवत्त्वस्य सत्मिन्नुपगमासंभवादिति वाच्यम् । अवयवरूपेणैव चाक्षुषत्वोपपत्तौ चित्रपटस्य नीरूपत्वे ऽपि क्षतिविरहात् । समवायस्वसमवायिसमवेतत्वान्यतरसंबन्धेनोद्भूतरूपस्य द्रव्यचाक्षुषे हेतुत्वोपगमादिति चेदत्राह 'सर्वमेवेऽति । एवमवयवरूपेणैव चाक्षषोपपत्तेः सर्वस्याप्यवयविनो रूपवत्तवं नेष्यतामित्यर्थः । इष्यत एवमेव लाघवादित्यत्राह 'अनुभवेऽति । साक्षाद्रूपवत्त्वोपलम्भव्यवहारयोरबाधितयोः सत्त्वादिष्टापत्तिर्नीरूपत्वे ऽवयविनः कर्तुं न शक्यत इत्यर्थः । चित्रः पट इति चाबाधितप्रतीतिव्यवहारतश्रित्रं रूपमप्येष्टव्ययमिति भावः । नन्वयवनानारूपैरव्याप्यवृत्त्येव नानारूपं चित्रपट उपेयते प्रतीतिबलात् । तथा च न तत्र व्यभिचार इत्यत्राह - 'विशेषगुणश्चेऽति । जलीयस्य करकस्यावयवसंश्लेषविशेषादारम्भकसहकारिवैचित्र्याच्च द्रवत्वरहितस्य कठिनस्पर्श उपलभ्यमानो न कारणगुणपूर्वकः । जलपरमाणुषुकठिनस्पर्शस्याभावात् । तथा च करकस्पर्शे कारणगुणपूर्वकत्वनियमस्य व्यभिचार इति भावः । नन्ववयवसंयोगविशेष एवास्तु काठिन्यम् । तथा च क्कानैकान्त्यमित्यत्राह 'न च संयोगेऽति । अवयवसंयोगविशेषस्य काठिन्यरूपत्वे तस्यावयविन्यवृत्तेः कठिनः करक इति प्रतीतिव्यवहारौ न स्याताम् । कथञ्चित्तदुपपादने ऽपि चाक्षुषद्रव्यवृत्तिसंयोगस्य चाक्षुषत्वात्काठिन्यस्य चक्षुषाप्युपलंभप्रसङ्ग इति भावः । 'स्पर्शविशेषतयेऽति । त्वङ्भात्रग्राह्यगुणत्वात्काठिन्यं स्पर्शविशेष एवेति साम्प्रतम् । पदार्थविद्भिः काणादैः स्पर्शविशेषतयैव च तदभ्युपगतमिति भावः । देहात्मवादे कर्तृकर्मभावविरोधमाशङ्क्य परिहरति - 'दृश्यस्येऽत्यादिना । 'को विरेध' इति । विरुद्धार्थे हि कथन्ता । द्रष्टुर्दृश्यत्वे ऽविरोधात्का नाम कथन्तेति भावः । विरोधमाह 'अयमेवेऽति । तत्क्रियायां तदैव कस्यचित्कर्तृत्वं कर्मत्वं च न युक्तम् । क्रियया आप्तुमिष्टतमं हि कर्म साध्यरूपम् । क्रियाश्रयः कर्त्ता च सिद्धरूपः । सिद्धसाध्ययोर्नैक्यं संभवतीति विरोधः कर्तृकर्मत्वयोरिति भावः । आक्षेप्तुर्मुखेनैव समाधिं वाचयितुं प्रतिबन्दीमाह 'yadyeva'miti । समाधिमाहाक्षेप्ता 'रूपभेदाऽदिति । समाधितौल्यमुत्तरमाह देहात्मवादी 'samÃna'miti । यथा आतरिक्तात्मवादे ऽहन्त्वादिना कर्मत्वम्, मनःसंयोगत्त्वादिना च कर्तृत्वं ज्ञानक्रियायामित्याकारभेदादविरोध उच्यते, तन्न्यायस्य न देहात्मवादे दण्डनिवारणमिति भावः । वस्तुतो यादृशस्य कर्मत्वस्य कर्तृत्वेन विरोधः, न तादृशं ज्ञानकर्मत्वम् । अतो ऽपि न दोष इत्याह - 'अपि च परेऽति । 'स्वसमवेतज्ञानफलभागिनि' इति । स्वनिष्ठज्ञाननिरूपितविषयतावत इत्यर्थः । विषयताया विषयिनिरूप्यत्वात् ज्ञानफलत्वोपचारः । 'कर्मत्वमेव nÃstÅ'ti । मुख्यं कर्मत्वं नास्तीत्यर्थः । अयं भावः - परसमवेतक्रियाजन्मफलाश्रयत्वं मुख्यं कर्मत्वम् । यथा ग्रामस्य गमनकर्मत्वम् । विषयविषयिभावलक्षणममुख्यमेव तु ज्ञानादिकर्मत्वम् । सविषयार्थधातुयोगे कर्मत्वं विषयतारूपमिति हि तार्किकाणां समयः । अस्य ज्ञानकर्तर्यप्युपगमान्नात्मानं जानातीत्यादेरनुपपत्तिः । मुख्यस्यैव तु कर्तृत्वेन विरोध इति । नचामुख्यमिदं कर्मत्वं नानुशासनसिद्धमिति वाच्यम् । 'कर्तुरीप्सिततमं कर्मेऽत्यस्यैव तन्त्रेणास्मिन्नपि प्रमाणत्वोपगमात् । कर्तुः ज्ञातुः, क्रियया-ज्ञानेन, आप्तुमिष्टतमं - ज्ञातव्यत्वेनाभिमतं कर्मेति चात्र पक्षे ऽक्षरार्थो वाच्यः । अनिष्टस्य ज्ञातस्य तु 'तथा युक्तं cÃnÅpsita'mityanenaiva क्रियायुक्तं - ज्ञानेन विषयतया संबद्धं अनीप्सितं ज्ञेय त्वेनेच्छाविषयभूतमपि कर्मेति चार्थो ऽमुख्यकर्मत्वपक्षे । व्यवहारस्य ज्ञानफसत्वे ऽपि तदाश्रयत्वाभावान्न विषयस्य मुख्यं कर्मत्वम् । आत्मनः स्वव्यवहाराश्रयत्वे ऽपि तद्धेतुस्वगोचरस्वनिष्ठज्ञानस्य न परसमवेतत्वमिति न तत् । व्यवहारानुगुण्यलक्षणज्ञानफलविवक्षायां तु विषयस्य घटादेर्ज्ञानकर्मत्वं मुख्यं स्यान्नाम । अधिकमर्गे वक्ष्यामः । समर्थितं देहात्मत्वं निगमयति 'अत' इति । बार्हस्पत्याः - बृहस्पतिप्रणीतलोकायततन्त्रनिष्ठाश्चार्वाकाः । ऐश्वर्यमहिमक्षयायासुराणां वैदिकश्चद्धाविलोपकं मोहकं तन्त्रं निर्मितं सुरगुरुणासुरेन्द्रानुनयविवशेनेति च प्रसिद्धिः । देहस्यैव चैतन्ये तत्सूत्रं प्रमाणयति 'तथा चेऽति । पृथिव्यादीति चत्वार्येव भूतानि तत्त्वानि । तैः संहत्य निष्पादिते देहे प्रत्येकमसदपि चैतन्यमुद्भवति । किण्वादिभ्यो निष्पादिते सुराद्रव्य इवापूर्वा मदशक्तिरिति सूत्रार्थः । *{अत्र प्रतिविधिर्देहो नात्मा प्रत्यक्षबाधतः /}* *{न खल्वहमिदङ्कारावेकस्यैकत्र वस्तुनि ॥ 4 ॥}* *{अहं जानामीति प्रत्यगूवृत्तिरहमिति मतिरिदङ्कारगोचराच्छरीरान्नीष्कृष्टमेव स्वविषयमुपस्थापयति । घटादेरिव । पराग्वृत्तिरिदमिति शरीरविषयिणी च शेमुषी स्वविषयमहङ्कारगोचराद्विवेचयति यथायं घट इति । इतरथा स्वपरविभागानुपपत्तेः । न चैकस्मिन्नेव रूपभेदादेवं प्रतीतिः । न हि देवदत्तो दण्डिनमात्मानं दण्ड्ययमिति प्रत्येति /}* *{अन्यच्च, नियमितबहिरिन्द्रियवृत्तेरवहितमनसो ऽहमिति स्वात्मानमवयतः करचरणोदराद्यवयवा न भासन्ते । स्वथीयसि चावयविनि शरीरे ऽहमिति मतिगोचरे ऽभ्युपगभ्यमाने ऽवश्यमवयवप्रतिभासेनाप्यन्वयिना bhëyam । न ह्यास्ति संभवः - अवयवी स्थवीयान् प्रचकास्ति ; अवयवास्तु न केचन प्रथन्त इति । यत्तु त्र्यणुके व्यभिचार इति ; तन्न । वातायनविवरदृश्यनि}* *{र्भागत्रसरेणुव्यतिरेकेण परमाणुस्वीकारे कारणाभावात् । प्रत्यक्षयोग्यावयवस्य तथा प्रतिभासनियमाद्वा न व्यभिचारः । न चावयविनि बहिरन्द्रियग्राह्य एवायं नियम इत्युत्प्रेक्ष्यम् । प्रमाणाभावात् । अन्तःकरणस्य च केवलस्यावयविनि वृत्त्यसम्भवाच्च । वायोस्तु रूपाद्यभावात् केवलस्पर्शाधारतयोपलम्भः । तत्रापि तादृशानेकावयवप्रतिभासो ऽस्त्येव स्पृश्यमान इव घटादाविति न तेन व्यभिचारः /}* *{यत्तु स्थूलो ऽहं कृशो ऽहमिति शरीरे ऽहंप्रत्ययो दृश्यत इति ; तदपि पर्यालोचनीयम् । तत्राप्यन्तःशरीरमहमाकारमेव किमपि वस्तु अहङ्कारो गोचयति, न पुनश्चाक्षुष इव देहप्रत्ययः स्थौल्यबाल्यादियोगिदेहमात्रम् । अत एव ममेदं गृहमितिवात् ममेदं शरीरमिति भेदप्रतिभासो व्यवहारश्च । न ह्यसौ साक्षात्प्रतीतभेदनिमित्तः प्रतायमानः शिलापुत्रकशीरव्यपदेशवदौपचारिको युक्त आश्रियितुं ममात्मेतिवत् । तत्राऽत्मशब्दस्यात्मनि वृत्तैरैकार्थ्यादविवादाच्च युक्तं तथाऽश्रयणम् । न चैवमत्र । अतो देहव्यतिरेकिणः चेतनस्य प्रत्यक्षसिद्धत्वाच्चत्संबन्धिनि लाक्षणिको देहे ऽहंशब्दप्रयोगः /}* *{बाह्यविषयेषु परस्परविरुद्धरूपपरिमाणसङ्खयासन्निवेशग्रहणेन व्यतिरेकस्य स्फटत्वात् आत्मनि तादृशरूपान्तराग्रहणेन देहाभेदप्रतिभासभ्रमो ऽविवेकिनाम् । इतश्च - इच्छानुविधायिस्वव्यापारो ऽयमात्मा । इच्छयैव हि सङ्कल्पयति स्मरत्यभ्यूहति च । शरीरमपि तदिच्छानुविधायिशयनासनोत्थानादिचेष्टमिति भवत्यभेदभ्रमः; शुक्तिरजतादाविव । प्रणिहितमनसस्तु ज्ञातृतया सिद्ध्यन्तमहमाकारमर्थमनवयवमिदमिति परिस्फुरतः स्थूलादवयविनः शरीरात् पृथगपरोक्षयन्त्येव /}* *{भवन्ति च - जानामीति प्रत्ययः शरीरविषयो न भवति ; अर्थान्तरविषयो वायम् ; अप्रकाशमानतदवयवप्रतिभासत्वात् ; य एवंप्रकारः स तथा, यथायमिति प्रतिभासः । यच्छरीरविषयं, न तत्}* *{तथा ; यथोभयसं}* *{मतं शरीरज्ञानम् । तथा - शरीरमहंप्रत्ययगोचरो न भवति, इदमिति गृह्यमाणत्वात्, बाह्येन्द्रियग्राह्यत्वाद्वा, घटादिवदिति /}* अथ देहात्मवादमिरासः 'अत्र pratividhi'rityÃdinà / अत्र - देहस्यात्मत्वे, प्रतिविधिः - प्रतिविधानम्, बाधकप्रमाणम् । बाधो वा । उपन्यस्यत इति शेषः । 'प्रत्यक्षबाधतः' इति । इदन्त्वेन ग्रहणमेव हस्तगेहादेरिव देहस्यात्मभेदग्रहलक्षणं तस्यात्मत्वे बाधकमित्यर्थः । एतदेवोपपादयति 'न खलु' इति । अहमिदङ्कारौ - अहमिदंप्रत्ययौ । स्वात्मगोचरो ऽहंप्रत्ययः, स्वान्यगोचरश्चेदंप्रत्ययः एकस्य पुंस एकस्मिन्नेवार्थे न घटत इत्यर्थः । विवृणोत्येतत् 'अहं jÃnÃmÅ'tyÃdinà । प्रत्यग्वृत्तिः - प्रत्यगर्थात्मविषयिणी । निष्कृष्टं - विलक्षणम् । पराग्वृत्तिः आत्मान्यविषया । अहङ्कारगोचरात् - अहंप्रत्ययविषयात् स्वात्मनः । शिष्टं स्पष्टम् । 'इतरथेऽति । इतरथा - अहमिदंप्रतीत्योर्विलक्षणार्थविषयकत्वाभावे । अयंभावः - अहमिति स्वस्मै भासमानः प्रत्यगर्थः स्वात्मा । स्वस्मा इदन्त्वेनं भासमानश्च परागर्थः पर इति स्वपरविभागो हि अहमिदंबुद्धिशब्दाभ्यामेव निरूप्यः । अर्थवैलक्षण्याभावे तयोरयं न घटत इति । अहमर्थस्यैव भवत्वाकारान्तरेण भानमिदन्त्वेनेत्यत्राह 'nahÅ'ti । प्रत्यक्त्वेनाहमिति भासमानस्यैव स्वात्मनोः दण्डित्वेनेदमिति भानं स्याद्दण्ड्ययमितीत्यर्थः । नन्वयमहस्मीत्यादिप्रत्ययो भवत्येव स्वात्मनि । सत्यम् । तत्रापपीदंशब्देन पराग्रूपधर्मोल्लेखः । आत्मस्वरूपस्योल्लेखो ऽहमिति । तथा च प्रत्यग्वृत्तिरहङ्कारः, पराग्वृत्तिरिदङ्कार इति व्यवस्थायां नानुपपत्तिरिति हार्दम् । ननु ममेदं वपुरिति ममायमात्मेतिवत्स्यादित्यरुचेराह *{'अन्येच्चे'}* ति । हेत्वन्तरं च देहस्यानात्मत्वे ऽस्तीति यावत् । तदेवाह *{'नियमिते'}* ति । निवारितबहिरिन्द्रियप्रवृत्तेर्मानसमहमिति स्वात्मानुसन्धानं न देहगोचरम्, करचरणाद्य विषयकत्वात् । अवयविनः स्थूलम् ग्रहणे कतिपयतदवयवभानस्यावर्जनीयत्वादिति भावः । अवहितमनसः - आत्मग्रहणेदंपरमनसः । अवयतः - जानतः । स्थवीयान् - अतिशयेन स्थूलः । प्रत्यक्षग्राह्यावयवसमवेत इति विवक्षितम् । अवयविग्रहमस्य तदवयवगोचरत्वमिति नियमस्य त्र्यणुकग्रहणे ऽनैकान्त्यं वारयति 'वातायनेऽति । जालरन्ध्रप्रविष्टरविकरग्राह्यनिरवयवत्र्यणुकातिरेकेण तदवयवावयवपरमाणुकल्पनायां प्रमाणाभावादित्यर्थः । त्रसरेणोर्निरवयवत्वान्न तद्ग्रूहणे निरुक्तनियमस्य व्यभिचार इति भावः । परमाणुकल्पनामुपगम्याप्याह 'प्रत्यक्षेऽति । प्रत्यक्षयोग्या अवयवा यस्य, तस्यावयविनः अवयवभानव्याप्यभानवत्त्वनियमान्न त्र्यणुकप्रत्यक्षे व्यभिचारः । तदवयवस्यातीन्द्रियत्वादिति भावः । 'न cÃvayavinÅ'ti । बाह्येन्द्रियजप्रत्यक्ष एवावयविभाननियतत्वमवयवभानस्येति कल्पनं स्वोप्तेक्षणमात्रम् । अवयविप्रत्यक्षत्वव्यापकत्वस्यावयवभाने स्वीकारे बाधकोपलम्भो हि बाह्यतत्प्रत्यक्षमात्रविषयकतया नियमसङ्कोचे मानम् । तदभावादिति भावः । ननु मनसा केवलमवयवि गृह्यते विनावयवमित्यत एव नियमः सङ्कोचनीय इति चेत्तत्राह 'अन्तकरणस्येऽति । अद्वारीकृतबहिरिन्द्रियस्य मनसः केवले ऽवयवविशेष्ट वा शरीरादौ बाह्यार्थे ग्रहणप्रवृत्तेरसंभवाच्चेत्यर्थः । बाह्यार्थे स्वान्तस्यास्वातन्त्र्यमिति हि तार्किकाः । अतो न मनसा शरीरस्य ग्रहणं घटेत केवलेन । चैतन्यवत्त्वेन तस्याबाह्यत्वान्मनसा ग्रहणं बवेद्विनावयवेनेति तु न कल्पनीयम् । तच्चैतन्य एव विगानादिति भावः । निरुक्तनियमस्य वायुस्पार्शने ऽनैकान्त्यं परिहरति 'वायोस्तु' इति । रूपादिमदवयविप्रत्यक्षस्य तदवयवगोचरत्वमिति नियमे नैव दोषः नीरूपत्वाद्वायोः स्पर्शवत्त्वमात्रेण तस्य स्पार्शनोपगमे ऽपीति भावः । वस्तुतः वायुस्पार्शनस्यापि तदवयवगोचरत्वमित्याह 'tatrÃpÅ'ti । अवयविसन्निकर्षे तदवयवसन्निकर्षस्यावर्जनीयत्वाद्योग्यसन्निकृष्टावयवभानस्यावयविभाननियतत्वेनावयवविप्रत्यक्षस्य तदवयवगोचरत्वमिति नियमे ऽपि न वायुस्पार्शने व्यभिचारः । तत्र तदवयवस्यापि भानात्, घटस्पार्शन इव घटावयवस्येति भावः । देहात्मत्वसाधिकां प्रत्यक्षप्रतीतं 'यत्तुं' इत्यादिनानूद्य समाधत्ते 'tadapÅ'tyÃdinà / शरीरान्तर्वर्तमानमहमाकारम् - अहन्तालक्षणं प्रत्यगात्मानमेवाहंप्रत्ययो विषयीकरोति । स्थूलो ऽहं जानामीत्यहंप्रत्ययो देहद्वारा स्थौल्यान्वितान्तरात्मगोचर एवेति भावः । मानसे प्रत्यये देहभानं तूपनयमर्यादया । स्थूलो ऽहं जानामीति व्यवहारे ऽपि शरीरवाची स्थूलशब्दस्तत्सबन्धिन्यन्तरात्मन्यौपचारिकः । सिद्धान्ते तु मुख्य एव । शरीरस्य चेतनं प्रत्यपृथक्सिद्धप्रकारत्वात्, अपृथक्सिद्धप्रकारवाचिनां च निष्कर्षकभिन्नानां शब्दानां धर्मिणि मुख्यवृत्तेरुपगमात् । अभ्रान्तीयप्रत्ययव्यवहारयोरित्थं गतिर्निरूपिता । समानाधिकरणप्रत्ययस्य देहवदात्मगोचरत्वे व्यधिकरणप्रत्ययव्यपदेशानुग्रहो ऽप्यस्तीत्याह 'अत एवेऽति । ममेदं शरीरमिति भेदव्यपदेशस्य शिलापुत्रकस्य शरीरमितिवदौपचारिकत्वमस्त्वित्याशङ्कां व्युदस्यति 'न ह्यसाऽविति । प्रतायमानः - प्रतन्यमानः विस्तार्यमाणः । प्रचुरं प्रयुज्यमानो लोकेनेति यावत् । प्रचुरव्यपदेशस्यौपचारिकत्वकल्पना न साधीयसीति भावः । 'ममायमात्मेऽत्यस्य तु मतद्वये ऽपि औपचारिकत्वमगत्या वाच्यमेवेत्याह 'तत्रेऽति । ऐकार्थ्यात् - अहमात्मशब्दयोरभिन्नार्थकत्वात् । अविवादाच्च - अहमर्थात्मनौरैक्ये विवादाभावाच्च । 'न चैवमत्रेऽति । शरीराहंशब्दयोरैकार्थ्यासिद्धेस्तदर्थैक्ये विवादाच्च 'ममेदं ÓarÅraæ'miti नोपचरितार्थं कल्प्यम् । किन्तु 'ममेदं g­ha'mitivanmukhyÃrthameva स्वीकार्यमिति भावः । देहे चाहंशब्द औपचारिक इत्याह 'अत' इति । अहं गच्छामीत्यादावहंशब्द आत्मवति देहे लाक्षणिक इति यावत् । देहात्मभ्रमवतां तु शक्तिभ्रममूलस्तथा प्रयोग इति बोध्यम् । एवं तर्कबलादहं जानामीति मानसप्रत्यक्षस्य सावयवदेहव्यतिरिक्तात्मपरत्वं व्यवस्थापितम् । एवं देहव्यतिरिक्तस्यात्मनो भाने सति कथं देहाभेदभ्रम उदेतीत्यत्राह 'बाह्येऽति । सन्निवेशः - आकृतिः - अवयव - संस्थानम् । स्फुटत्वादित्य स्यानन्तरमभेदभ्रमस्यानुदये ऽपीति शेषः । देहाभेदप्रतिभासश्चासौ भ्रमश्चेति कर्मधारयः । भेदकाकाराग्रहादभेदभ्रमो देहात्मनोरविवेकिनां भेदकाकारग्रहरहितानामित्यर्थः । अयमाशयः - यद्यपि देहतो विभिन्नपरिमाण आत्मा । अथापि तत्परिमाणं न प्रत्यक्षम् । ज्ञानसुखादि प्रत्यक्षमपि न यावद्देहे तदसंभवग्रहः, तावत्तन्नभेदकम् । रूपाद्यप्येवमात्मनि तदसंभवग्रहमन्तरा न भेदकम् /सङ्ख्यादिस्तु साधारमत्वान्न भेदक इति । बाधकस्य भेदककारग्रहस्याभावमुपपाद्य ऐक्यभ्रमे साधकं सादृश्यज्ञानं चोपपादयति *{इतश्चे}* ति । आत्मेच्छानुविधायिस्वव्यापारकत्वं देहस्यात्मना तौल्यमित्यर्थः । *{अभ्यूह}* ति इति *{उपसर्गादस्यत्यूह्योर्वेति वाच्य}* सिति वार्तिकेण वैकल्पिकं परस्मैपदम् । अभ्यूहनम्-वितर्कणमुत्प्रेक्षणं वा । समानधर्मदर्शनात्प्रसक्तस्यैक्यभ्रमस्य भेदकाकारदर्शनतो निवृत्तिं दर्शयति *{प्रणिहिते}* ति । प्रणिधानम्-अवधानम् । ज्ञातृतया सिद्ध्यन्तं-ज्ञातृत्वैकाकारेण प्रकाशमानम् । अनवयवम्-निरवयवम् । आत्मा हि मनोगोचरः, स चेत् सावयवः, तथा गृह्यते । न च तथा गृह्यते । किन्तु ज्ञातृत्वैकाकारः । अतो निरवयवः । एकरूपतयानवयवतया ग्रह एव च भेदकाकारग्रहः । अवहितमनसो निरुक्तपरामर्शवतश्च मनसा देहवैलक्षण्येनात्मनः प्रत्यक्षं भवत्येवेति भावः । प्रणिहितेतिवाक्यं योगिप्रत्यक्षविषयतयापि योजयितुं शक्यते । एवमहं जानामीति प्रत्यक्षस्य देहातिरिक्तात्मविषयत्वं तर्कबलेन व्यवस्थापितम् । इदमेव prayogÃrƬhaæ प्रदर्शयति *{भवन्ति चे }*ति । प्रयोगा इति शेषः । प्रथमप्रयोगे शरीरविषयकत्वाभावः, अनन्तरप्रयोगे शरीरातिरिक्तविषयकत्वं चाहं जानामीत्यपरोक्षस्य प्रदिदर्शयिषितम् । उभयत्रापि हेतुरेक एव शरीरावयवाविषयकप्रतिभासत्वरूपः । अन्वय्युदाहरणमुभयत्र *{य एवम्}* इति । अयमिति प्रतिभासः-घटो ऽयमित्यादिप्रतिभासः । आद्ये व्यतिरेक्युदाहरण *{यच्छरीरे}* त्यादिना प्रदर्श्यते । प्रत्यक्षपक्षकमुक्त्वा शरीरपक्षकमन्वयिनमाह *{तथा-शरीरम्}* इति । इदमिति गृह्यमाणत्वं-बाह्यत्वेन गृह्यमाणत्वम् । बाह्यत्वमिति फलितो हेतुः । *{किं च- अपरार्थं स्वमात्मानमात्मार्थे ऽन्यच्च जानतः /}* *{सङ्घातत्वात् परार्थे ऽस्मिन् देहे कथमिवात्मधीः ॥5//}* *{सर्वस्य बाह्याभ्यन्तरभोग्यवर्गस्य शब्दसुखादेरात्मार्थतां, भोक्तुश्चात्मनो ऽनन्यार्थतां, सर्वस्य शेषितां प्रत्यक्षतः प्रतिपद्यामहे । न च शरीरमनन्यार्थम् ;सङ्घातत्वात् । सङ्घाता हि सर्वे परार्था दृष्टाः शयनासनरथादयः /}* *{न च सङ्घाताः संहतशरीराद्यर्था दृश्यन्त इत्यात्मनो ऽपि संहतत्वमापद्यत इति वाच्यम् । तथा सति तस्यापि परार्थत्वप्रसङ्गात् । अपरार्थश्चायमात्मा प्रत्यक्षतः प्रकाशत इत्युक्तम् । योग्यानुपलम्भबाधितं चात्मनि सङ्घातत्वम् /सङ्घातान्तरार्थत्वे च तस्यापि तथा, ततो ऽन्यस्यापि तथेति न व्यवतिष्ठेत । न च व्यवस्थायां सत्यामव्यवस्था युक्ता । न च सङ्घातस्य परार्थत्वे परस्य संहतत्वमपि प्रयोजकम् ; भोक्तृतयैवात्मनः स्वार्थसङ्घातं प्रति परत्वोपपत्तेः । व्याप्त्यनुपयोगिनो ऽपि दृष्टान्तदृष्टधर्ममात्रस्यानुरोधेनानुमानमिच्छतः सर्वानुमानोच्छेदप्रसङ्गः /}* शरीरपक्षकानात्मत्वसाधकप्रयोगे तृतीयं सङ्घातत्वरूपं हेतुमुपक्षिपति *{किं चे}* ति । *{अपरार्थम्}* इति । अपरार्थं-स्वप्रधानम्, स्वमात्मानम्-अहमर्थभूतमात्मानम्, आत्मार्थे-भोक्तृभूताहमर्थात्मार्थे, अन्यच्च-परागर्थजातं च, जानतः-विदतः, सङ्घातत्वात्-अवयवसन्निवेशवत्त्वात्, परार्थे-स्वभिन्नभोक्तृभोगार्थे, देहे ऽस्मिन्, आत्मबुद्धिः कथं जायेतेति श्लोकार्थः ॥ अत्रायं प्रयोगः-देहो नात्मा परार्थत्वाद्रथादिवत् । न च स्वरूपासिद्धिः । सङ्घातत्वाद्देहस्य पारार्थ्यसिद्धेरिति भावः ॥5॥ आत्मत्वापरार्थत्वयोः परार्थत्वानात्मत्वयोश्च व्याप्यव्यापकभावं श्लोके पूर्वार्धोक्तं विवृणोति *{सर्वस्ये}* ति । आत्मार्थताम्-भोक्त्रात्म-भोगफलसाधनताम् । अनन्यार्थतया फलितं *{सर्वस्य शेषिताम्}* इति । सर्वस्य भोग्यस्य भोक्तृत्वेन स्वामितां प्रधानतामित्यर्थः । शरीरस्यात्मत्वव्यापिकामनन्यार्थतां वारयति *{नच शरीरम्}* इति । सङ्घातत्वस्य पारार्थ्येनाविनाभावग्रहस्थलमुदाहरति *{सङ्घाता ही}* ति । परार्थाः-भोक्तपरभोगार्थः । सङ्घातपरस्य संहतत्वदृष्टेः शरीरपरत्वेनानुमितस्याऽत्मनो ऽपि सङ्घातत्वं स्यादित्याशङ्कामनूद्य प्रतिक्षिपति *{न च सङ्गाता}* इति । *{तथा सति}* ति । आत्मा सङ्घातरूपं संहतपरत्वादित्यनुमाने प्रतितर्को ऽत्र विवक्षितः आत्मा यदि सङ्गातः स्यात्तर्हिपरार्थः स्यादिति । आत्मा न सङ्घातः अपरार्थत्वादिति प्रत्यनुमानं वा । सङ्घातदेहपरत्वेनानुमितस्याऽत्मनः सङ्घातरूपत्वे प्रत्यक्षबाधमप्याह *{योग्यानुपलम्भे}* ति । यद्वा अनुमानबलात्प्रसक्तमपि सङ्घातत्वमात्मनः प्रमाणान्तरविषयीकारतो निवर्त्स्यतीत्याह *{योग्यानुपलम्भे }*ति । शरीरं संहतपरार्थम्, सङ्घातत्वात् खट्वादिवदित्यत्र शरीरभिन्नत्वमुपाधिश्च । न च पक्षभिन्नत्वस्योपाधित्वे ऽनुमानविलोपप्रसङ्ग इति वाच्यम् । यत्र पक्षे साध्याभावः प्रमाणान्तरेण निश्चितः तत्र वह्नेरनुष्णत्वानुमान इव पक्षभिन्नत्वस्योपाधित्वसंभवात् । प्रकृते ऽपि शरीरात्मवादिनां तदतिरिक्तात्मवादिनां वा संहतपरार्थत्वाभाव एवोपेयते शरीरस्येति तद्भिन्नत्वस्योपाधित्वे न दोष इत्यभिमतम् । सङ्घातत्वस्य संहतपरार्थत्वेन न व्याप्तिः । अनवस्थापादकत्वादित्याह *{सङ्घातान्तरे}* ति । तस्यापि-साध्यघटकस्यापि सङ्घातस्य, तथा- सङ्घातान्तरार्थत्वम् । ततो ऽन्यस्यापि-साध्यघटकसङ्गातानुमितस्य । सङ्घातान्तरस्यापि, तथा-सङ्घातान्तरार्थत्वम् । *{न च व्यवस्थायाम्}* इति । सङ्घातत्वस्य परार्थत्वेन व्याप्तौ इष्यमाणायां व्यवस्थायां संभवत्यां संहतपरार्थत्वेन तस्य व्याप्तेराश्रयणमनवस्थाप्रयोजकत्वान्न युक्तमिति भावः । ननु भूयःसहचारदर्शनाधीनो हि व्याप्तिग्रहः । स च संहतपरार्थत्वेनैव सङ्घातत्वस्य भवेत्, खट्वादौ तथा दर्शनादित्यत आह *{न च सङ्घातस्ये}* ति । परस्य संहतत्वमन्तरैव सङ्घातप्रयोज्यनियतभोगरूपातिशयभाक्त्वेन तं प्रति शेषित्वलक्षणं परत्वं -प्राधान्यं संभवतीति परार्थत्वनियमस्य सङ्गात उपपत्तेः सपक्षदृष्टमपि परस्य संहतत्वं नाविनाभावग्रहोपयोगि । संहतपरार्थत्वे साध्ये सङ्घातत्वहेतोरप्रयोजकत्वमिति च भावः । सपक्षे दर्शनमात्रेण व्याप्त्यनुपयोगि-सर्वघर्मोपरागेण साध्यस्य पक्षे ऽनुमाने ऽनुमानाप्रामाण्यप्रसङ्गश्वेत्याह *{व्याप्त्यनुपयोगिनो ऽपी}* ति । पक्षे पर्वते सपक्षदृष्टमहानसीयत्वकारीषत्वाद्युपरक्तह्नेरनुमाने ऽप्रामाण्यप्रसङ्ग इति भावः । धर्ममात्रस्यकृत्स्नस्य धर्मस्य । अनुरोधेन-व्यापकतावच्छेदककोटिघटनेन । अनुमानम्-पक्षे तावदाकारोपरक्तसाध्यानुमानम् । सर्वानुमानोच्छेदप्रसङ्गः- अनुमानमात्रप्रामाण्यविलोपप्रसङ्गः । शिष्टं स्पष्टम् । एवमहं जानामीत्यादेरहंप्रत्ययस्य प्रत्यक्षरूपस्य देहातिरिक्तविषयत्वं व्यवस्थापितं तर्केण । तथा चाहंप्रत्यय एव देहभेदप्रत्ययरूप इतीदङ्कारगोचरे देहे आत्मभेदो ऽपि प्रत्यक्षसिद्ध इत्यवर्णि । *{अस्फुटत्वे ऽपि भेदस्य शरीरे तदसंभवात् /}* *{तद्गुणान्तरवैधर्भ्यादपि ज्ञानं न तद्गुणः ॥6//}* *{सर्व एव कार्यद्रव्यगतविशेषगुणः कारणगुणपूर्वक इति कथमतत्पूर्वकः शरीरे चैतन्यगुणः संभवेत्? /}* *{यत्तु बार्हस्पत्य वचनम् - पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तेभ्यश्चैतन्यम्, किण्वादिभ्यो मदशक्तिवत् इति; तदनुपपन्नम् । शक्तेरविशेषगुणत्वेन तथोपपत्तेः । सर्वद्रव्येषु तत्तत्कार्यसमधिगभ्यः तत्प्रतियोगी शक्तयाख्यो गुणः साधारणः । नैवं चैतन्यम्, देहैकगुणत्वाभ्युपगमात् । कार्यत्वे सत्येकविधप्रत्यक्षसिद्धतया च विशेषगुणत्वात् । द्रव्यान्तरसंयोगसमासादितमदशक्तिभिरकार्यभूतैः परमाणुभिर्निजगुणपुरस्कारेण स्वकार्यद्रव्येषु मदशक्तयुत्पादो ऽपि नानुपपन्नः । ताम्बूलरागस्तु पूर्वद्रव्यावयवविभागानन्तरं द्रव्यान्तरसंयोगजनितरक्तिमगुणैः कारणैः क्रियते । दृश्यते हि तत्रावयवेष्वपि प्रत्येकं रक्तिमगुणः । नच शरीरावयवेषु प्रत्येकं चैतन्यगुणः प्रज्ञायते प्रतिज्ञायते वा । तदुपगमे च एकशरीर एवानेकचेतनापातादङ्गाङ्गित्वाभावः, प्रतिसन्धानव्यवहारलोपश्च}* *{; देवदत्तदृष्ट इव यज्ञदत्तादेः /}* *{यत्तु- अकारणगुणपूर्वकं चित्ररूपं पटे इति ; तन्न । नानारूपता हि चित्रता । सा च नानारूपैः तन्तुभिः क्रियत इति किमनुपपन्नमिति । प्रत्येकमविद्यमानमपि तच्चित्ररूपं तन्तुषु संहतेषु दृश्यत एव चित्रा इमे तन्तव इति /संभूय च तेषां पटारम्भकत्वम् । एवं तत्कारणेष्वपि तदिति न क्वचिव्द्यभिचारः । न चैकरूपनियमाभावेनावयविनो ऽचाक्षुषत्वम् ; महच्वैकार्थसमवायिना रूपवत्त्वेनैव चाक्षुषत्वसिद्धेः । अस्तु वा चित्रं नामैको रूपविशेषः । स तु रूपैरेव कारणगतैर्नानाविधैरारभ्यत इति दृष्टम् । न चैवमवयववर्तिभिरेव चैतन्यैरवयविनि शरीरे चैतन्यविशेषारम्भः । चितितन्मात्रस्यैव तेष्वसंभवात् । अतो न देहगुणः चैतन्यम् । एतेन सुखादयो ऽपि शरीरगुणाः प्रत्युक्ताः /}* *{अपि च दृढ एव शरीरे विरोधिगुणापातमन्तरेण कुसुमविलेपनगन्ध इव निवर्तमानः चैतन्यसुखादिर्न तद्गुणो भवितुमर्हति । न खलु तद्विशेषगुणा रूपादयस्तथा निवर्तन्ते । आत्मनः परेषां च शरीरगुणाः प्रत्यक्षयोग्याः, बाह्येन्द्रियग्राह्याश्च; न च तथा ज्ञानादिरिति नासो तद्गुणः /}* अथ देह आत्मभेदस्याप्रत्यक्षत्वे ऽपि तस्यानात्मत्वमचेतनत्वलक्षणमनु- मानात् सेत्स्यतीत्याह *{अस्फुटत्वे ऽपी}* ति । यद्वा-ननु सङ्घातरूपो ऽपि देह एवात्मोपेयते लाघवात् । देहभिन्नसङ्घातत्वमेव भवतु परार्थत्वव्याप्यमित्यत्राह *{अस्फुटत्वे }*ति । प्रथमावतरणिकायां भेदस्याऽत्मभेदस्य शरीरे ऽस्फुटत्वे-अप्रत्यक्षत्वे ऽपीत्यर्थः । द्वितीयस्यां च परार्थत्वेन शरीर आत्मभेदस्याप्रसिद्धत्वे ऽपीत्यर्थः । तदसंभवात् - तस्मिन्-शरीरे असंभवः-उदयायोगः तदसंभवः तस्मात् । यद्वा शरीर इति मध्यमणिन्यायेनोभयान्वयि । तदसंभवात्-ज्ञानस्यासंभवादित्यर्थः । अत्र च तच्छब्दयोरवैरूप्यं सह्यम् । तद्गुणान्तरे त्यत्र तद्रुण इत्यत्र च तच्छब्देन शरीरस्य परामर्शनीयत्वात् । शरीरे ज्ञानगुणस्योत्पत्तेरयोगाच्छरीरविशेषगुणान्तरवैधर्म्याच्च न ज्ञानं शरीरविशेषगुण इति कारिकार्थः ॥6॥ शरीरे ज्ञानस्यासंभवं तावदुपपादयति *{सर्व एवे}* ति । कारणगुणपूर्वकः-स्वसजातीयस्वाश्रयसमवायिसमवेतगुणासमवायिहेतुकः । *{संभवे}* दिति । शरीरावयवेषु ज्ञानस्याभावात्, भावे वा एकस्मिन्नेव देहे ऽनेकचेतनप्रसङ्गात् न कारणगुणपूर्वकं शरीरे चैतन्यं भवेत् । विशेषगुणत्वादकारणगुणपूर्वकत्वमपि देहे ज्ञानस्यासंभवीति भावः । *{शक्ते }*रिति । सामान्यगुणत्वेन शक्तेरकारणगुणपूर्वकत्वमुपपद्यते । सर्वद्रव्यवृत्तित्वाच्च सामान्यगुणत्वम् । दृश्यतत्तत्कार्येणानुमेयः तत्प्रति- योगी- तत्तत्कार्येण निरूप्यस्वरूपः प्रयोजकत्वेन शक्तयाख्यो गुणः सर्वस्मिन्नपि द्रव्ये तत्तत्कार्यप्रतिनियतो ऽस्तीति च *{शक्त्यः सर्वभावानामचिन्त्यज्ञानगोचराः}* इति पुराणरत्नवचनतो ऽवगम्यत इति भावः । *{नैवम्}* इति । नैवं-न सामान्यगुणो ज्ञानम् । किन्तु शरीर एवोपगमाद्विशेषगुणः । द्रव्यत्वन्यूनवृत्तिगुणत्वं च तत्त्वम् । सिद्धान्तप्रक्रिययेदम् । सिद्धान्ते परत्वादि च न गुणान्तरम् । क्षणसंबन्धाधिक्यादिनैव परत्वादिव्यवहारनिर्वाहादिति भावः । वैशेषिकप्रक्रिययाप्याह *{कार्यत्वेसती}* ति । ज्ञानं विशेषगुणः कार्यत्वे सति एकविधप्रत्यक्षविषयत्वाद्रूपादिवत् । सङ्ख्यादेर्द्वीन्द्रियग्राह्यत्वात्तत्र व्यभिचारवारणाय एकविधेति प्रत्यक्षविशेषणम् । प्रभाभित्तिसंयोगे व्यभिचारवारणाय एकविधप्रत्यक्षविषयजातिमत्त्वं वक्तव्यम् । संयोगत्वजातेर्द्वीन्द्रियग्राह्यत्वान्न दोषः । आत्मनो मानसप्रत्यक्षविषयत्वात्तत्र व्यभिचारवारणाय कार्यत्वे सतीति । एवमपि प्रभात्वजातिस्वीकारे प्रभायां, वायोः स्पार्शनोपगमे वा वायौ व्यभिचारवारणाय एकविधप्रत्यक्षग्राह्यजातीयगुणत्वादिति वक्तव्यम् । गुणत्वप्रवेशे च कार्यत्वे सतीति चिन्त्यप्रयोजनमिति बोध्यम् । विशेषगुणलक्षणे च ज्ञानादिभिन्नत्वं न दातुं शक्यं ज्ञानादेर्विशेषगुणत्वे प्रामाणिके सतीति च भावः । सङ्घातविशेषावयविवादे तु अवयवेषु चैतन्याभावादेव देहस्य चैतन्यं न संभवतीति चानुसन्धेयमत्र । ननु रसविशेषो गन्धविशेषो वा मादको मदशब्दवाच्यः । स च विशेषगुणो न कारणगुणपूर्वक इति कार्यद्रव्यविसेषगुणस्य कारणगुणपूर्वकत्वनियमो दुर्वच इत्यत्राऽह *{द्रव्यादीना}* मीति । किण्वादीनां सम्मर्दनादिनाव्द्यणुकपर्यन्तनाशे स्वतन्त्रैः परमाणुभिर्द्रव्यान्तरावयवसंश्लेषजनितमदैरारब्धे सुराद्रव्ये कारणगुणपूर्वक एव गुण इति भावः । अथ ताम्बूलरसरागे ऽनैकान्त्यमुक्तनियमस्य परिहरति *{ताम्बूले}* ति । spa«Âor'tha÷ / *{न च शरीरे}* ति । प्रज्ञायते-उपलभ्यते । प्रतिज्ञायते-साध्यते । देहावयवेषु चैतन्ये साधकाभावमुक्त्वा बाधकमप्याह *{तदुपगम}* इति । अङ्गाङ्गित्वाभावः - नियाम्यनियामकभावलक्षणगुणप्रधानभावाभावः । एकचेतननियाम्यत्वे हि शरीरावयवानां व्यवहाराविसंवादो घटते । तेषामेव चेतनत्वे तु परस्परानियम्यतया परस्परवार्तानभिज्ञतया च व्यवहारविसंवादः प्रसज्यत इति भावः । *{प्रतिसन्धाने }*ति । यमद्राक्षं तं स्पृशामीत्यादिप्रतिसन्धानस्य तन्मूलव्यवहारस्य च विलोपः प्रसज्यते । अवयवचैतन्ये द्रष्टुः स्प्रष्टुश्चान्यान्यत्वादिति भावः । अनिष्टापत्तिरिष्टहानिश्चात्रोक्ते पदद्वयेन । नानारूपता-विभिन्नजातीयरूपसमवीयिता । विजातीयरूपेषु तन्तुषु संहतेषु चित्रप्रतीतिमाह *{प्रत्येकम्}* इति । *{एवम्}* इति । तत्कारणेष्वपि-चित्रपटकारणेषु तन्तुष्वपि । तत्-चित्रं रूपम् । *{एकरूपनियमाभावेने ति}* / अव्याप्यवृत्तिनानारूपवतिचित्रपटे व्याप्यवृत्त्येकरूपाभावेनेत्यर्थः । *{महत्त्वैकार्थे}* ति । लौकिकविषयतया द्रव्यचाक्षुषे सामानाधिकरण्येन महत्त्वविशिष्टोद्भूतरूपस्य समवायेन हेतुत्वसंभवे हेतुतावच्छेदककोटौ व्याप्यवृत्तित्वविशेषणे प्रयोजनाभावः । तथा च चित्रपटस्य न चाक्षुषत्वानुपपत्तिरिति भावः । रूपस्य व्याप्यवृत्तित्वनियमे ऽप्याह- *{अस्तु वे}* ति । *{न चैवम्}* इति । तन्तुगतविविधरूपैः पटे चित्ररूपारम्भवदवयवगतैरनुद्भूतचैतन्यैर्देहे उद्भूतचैतन्यारम्भो ऽस्त्विति च न शङ्क्यम् । चितितन्मात्रस्यैव-चैतन्यसामान्यस्यैव मानाभावेन देहावयवेष्वसंभवात् । शरीरस्य चैतन्येतदवयवेषु चैतन्यकल्पना, तत्कल्प नायामेव शरीरे चैतन्यसिद्धिरित्यन्यो ऽन्यसंश्रयाश्चेति भावः । *{एतेने}* ति । ज्ञानस्येव सुखादेरपि विशेषगुणस्य न शरीरधर्मत्वसंभव इति भावः । एवं *{शरीरे तदसंभवां}* दिति व्याख्यातम् । अथ तद्गुणान्तरवैधर्म्या दित्येतद्विवृणोति *{अपि चे}* ति । विरोधिगुणापातमन्तरा-पूर्वगुणनिवर्तकगुणप्रसङ्गं विना । कुसुमविलेपनगन्धः- स्त्रक्चन्दनगन्धः । *{न खलु त}* दिति । *{अयं भावः- }*अग्निसंयोगेन रूपपरावृत्तावपि तदप्रसङ्गे रूपस्य यावद्द्रव्यभावित्वं दृष्टम् । न च ज्ञानादि स्थिरमेवम् । न चोत्तरोत्तरविशेषगुण एव पूर्वपूर्वज्ञानादिविरोधीति वाच्यम् । एवमपि अन्त्यस्य चिरमवस्थानप्रसङ्गादिति । अयावद्द्रव्यभावित्त्वं ज्ञानादेः शरीरविशेषगुणान्तरतो वैधर्म्यमित्युक्तं भवति । अथ वैधर्म्यान्तरं द्विधाऽह *{आत्मन}* इति । स्वात्ममात्रग्राह्यत्वं मनोमात्रग्राह्यत्वं च ज्ञानादेः शरीरविशेषगुणान्तरवैधर्म्यमिति फलितम् । रूपादयो हि शरीरगुणाः स्वपरग्राह्या बहिरिन्द्रियग्राह्याश्च । *{न च तथा ज्ञानादी}* ति । अत्र प्रयोगः-ज्ञानं न शरीरविशेषगुणः अयावद्द्रव्यभावित्वान्मनोमात्रग्राह्यत्वाद्वा यन्नैवं तन्नैवं यथा रूपादीति । एवं ज्ञानस्य शरीरधर्मत्वाभावसाधनेन शरीरस्यात्मत्वं प्रतिक्षिप्तं भवति । यथा-देहो नात्मा आज्ञातृत्वाद्धटादिवदिति । *{किञ्च-उत्पत्तिमत्त्वात् सन्निवेशविशेषतः /}* *{रूपादिमत्त्वाद्भूतत्वाद्देहो नात्मा घटादिवत् ॥7//}* *{सच्छिद्रत्वाददेहित्वाद्देहत्वान्मृतदेहवत् /}* *{इत्यादिसाधनैर्न्याय्यैर्निषेध्या वर्ष्मणश्चितिः ॥8//}* *{एवं प्रत्यक्षविरोधात्, अन्वयमुखेन साध्यमुपस्थापद्भिरुदीरितसाधनैरपहृतविषयतया इन्द्रियाश्रयत्वादिव्यतिरेकिहेतवो न साध्यमुपस्थापयितुमीशते /}* *{(इति देहात्मवादनिरासप्रकरणम्)}* *{सन्तु तर्हीन्द्रियाण्येवात्मा । न च तानीदन्तया प्रथन्ते; येन देहवदह}* *{ङ्कारगोचराद्बहिष्क्र्रियेरन् । नापि तथोद्भूतरूपादिगुणानि स्थूलानि; येन तत्प्रतिभास इवेन्द्रियगोचरत्वे ऽहंप्रत्ययस्य रूपावयवादिप्रतीतिः प्रसज्येत । तव्द्यापारफलं च ज्ञानं तद्गामि युक्तं स्नानाध्ययनादिफलवत् । अत एव सत्यपताः द्रष्टुश्चक्षुषः इति /}* *{(इतीन्द्रियात्मत्वपूर्वपक्षप्रकरणम्)}* *{तन्न । विकल्पासहत्वात् । तथा हि-किं प्रत्येकमिन्द्रियाणि चेतनानि, संभूय वा? / यदि प्रत्येकम्, इन्द्रियान्तरदृष्टस्येन्द्रियान्तरेण प्रतिसन्धानं न स्यात् । अस्ति च तत्- यमहमद्राक्षं तमहंस्पृशामीति । अत एव न संभूयापि चेतनत्वम् । न हि पञ्चभिरिन्द्रियैः संभूयैकं वस्त्वनुभूयते ऽनुसन्धीयते वा । एकेन्द्रियविगमे च प्रायणप्रसङ्गश्च । इन्द्रियचैतन्ये च तत्तदिन्द्रियापाये तत्तदिन्द्रियार्थस्मरणमपि न भवेत् । न च तव्द्यापारफलतया तत्समवायित्वं ज्ञानस्य । शस्त्रादिव्यापारजन्मनो ऽपि पापादेः परसमवायित्वात् । अन्यथा च प्रष्टुर्मृत्युपपत्तिं शरणागतपरित्यागस्य नृशंसतां चाऽलोच्य सत्यतपसस्तथा वचनम् /}* *{(इतीन्द्रियात्मवादनिरासप्रकरणम्)}* *{अस्तु तर्हि मन एव चेतनम् । तथा सति हि पूर्वोक्ता दोषाः परिहृता भवन्ति । तद्धि सर्वेन्द्रियाध्यक्षं प्रज्ञायते प्रतिज्ञायते च । उपपद्यते चेन्द्रियान्तरेण प्रतिसन्धानम् ; दर्शनानुसन्धानाधारस्य मनस एकत्वात् । तत्तदिन्द्रियापाये ऽपि स्मरणमप्युपपद्यत एव, मनसो नित्यत्वात् /}* *{(इति मन आत्मत्वपूर्वपक्षप्रकरणम्)}* *{तदपि न; करणत्वाच्चक्षुरादिवत् । बाह्यान्तरसकलविषयसंवेदनकरणतया हि मनः प्रकल्प्यते । बाह्येन्द्रियेषु यथायथं निजविषयसन्निकर्षभागिष्वपि यतो न युगपदेव सर्वे विषयाः प्रतीयन्ते, अतो ऽवगच्छामः-अस्ति}* *{किञ्चिदपरमपि साधनम्, यत्साहायकविरहान्न सर्वे प्रकाशन्ते, कश्चिदेवैकः प्रतीयते इति । तथा सुखादिसंवेदनान्यपि करणवन्ति, क्रियात्वात्, संवेदनत्वाद्वा, रूपादिज्ञानवदिति । तदेवं ज्ञानकरणतयावगतस्य मनसः कथमिव ज्ञाने कर्तृत्वम् ?/ स्वातन्त्र्यलक्षणं हि तत् । तच्च स्वच्छन्दानुरोधेन साध्यसिद्ध्यनुगुणोपकरणसंपादनसामर्थ्यम् ; स्वसमवेतमेव वा गुणान्तरं तन्त्रीकृत्य प्रवृत्तिः । करणत्वं तु पराधिष्ठानाधीनव्यापारतारूपपार तन्त्र्यनियतं साधकतमत्वमिति कथमिवैकत्र मनसि परस्परविरुद्ध तदुभयधर्मसंबन्धं प्रतिपद्येमहि ? / अथ तदपि मनः करणान्तरेण स्मरणादिषु कर्तृभावमनुभवति, तथा सति संज्ञामात्रे विवादः । य एव हि चक्षुरादिभी रूपादिन् आन्तरकरणेन च सुखादींश्चेतयते, स एवाऽत्मा । तस्मिन्नेव चेत् मनःसंज्ञा निवेश्यते, कामं निवेश्यताम् । न नः किञ्चिद्धीनम् । किन्तु तदा सर्वलौकिकव्यवहारो बाध्येतेत्यलमनेन /}* *{(इति मन आत्मवादखण्डनप्रकरणम्)}* *{आह- किमिदं मनो नाम ? / ननूक्तमान्तरं ज्ञानकरणं द्रव्यमिति । किं पुनरस्य साधनम् ? / ननुक्तं युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । उक्तं नाम; तथापि कथं तत्त्वान्तरसिद्धिः ?/ कल्पयित्वापि हि तत् युगपत्स्मरणानुत्पत्त्युपपत्तये ऽवश्याश्रयणीयमेव निमित्तान्तरम् । सन्ति हि युगपदस्य स्मर्तृर्नानार्थानुभवभाविताः संस्काराः । अथ च न सर्वे स्मर्यन्ते । किञ्चिदेव कदाचित् स्मर्यते । संस्कारोन्मेषहेतूपनिपातक्रमात्तथात्वमिति चेत्, एवमपि प्रणिधानमात्रोद्बोधनीयसंस्कारस्य स्मृतियौगपद्यमापद्येत । यावदनुभूतसकलविषयसुस्मूर्षया सर्वतः प्रत्याहृतचेतसः साधारण्येन प्रणिदधयो ऽपि न सर्व एवार्थाः स्मृतिमधिरोहन्ति । यदि तु शुभाशुभरूपतया स्मरणानामदृष्टवशाव्द्यवस्था, क्रमज्ञानस्वाभाव्याद्वा}* *{आत्मनः ; तथा सति बहिरिन्द्रियेषु च यथा}* *{यथं स्वविषयसंप्रयुक्तेषु तथैव युगपज्ज्ञानानुत्पत्तिरुपपद्यत इति कृतमिन्द्रियान्तरेण /}* *{स्यान्मतम्- कादाचित्कस्य सुखादेरात्मसमवायिनो बाह्यविषयादृष्टादिनिमित्तकारणस्यासमवायिकारणेन भाव्यम् । तच्चात्ममनः- सन्निकर्ष इति मनोद्रव्यसिद्धिरिति । तदसत् । सुखदुःखादिपूर्वकालजन्मनो ऽभिमतानभिमतविषयसंपर्कजज्ञानस्याऽत्मसमवायिन एवासमवायिकारणत्वात् । तस्य च विषयसंप्रयुक्तेन्द्रियसंप्रयोग एवाऽत्मसमवेतो ऽसमवायिकारणम् । तद्धेतुरपीन्द्रियव्यापारः प्रयत्नमदृष्टं चाऽत्मसमवेतमपेक्षमाणादात्मेन्द्रियसान्निकर्षादसमवायिकारणात् । प्रयत्नस्य तु स्वपूर्वक्षणवर्ति कर्तव्यताज्ञानम् । प्रयत्न एव त्वदृष्टस्यापीति नात्मविशेषगुणानां बुद्धिसुखदुःखेच्छादीनामसमवायिकारणसापेक्षतयापि द्रव्यान्तरपरिकल्पनं न्याय्यम् /}* *{यत्तु-नित्यद्रव्यविशेषगुणस्य द्रव्यान्तरसंयोग एवासमवायिकारणम्, पार्थिवपरमाणुष्वग्निसंयोगादसमवायिकारणाद्रूपोत्पत्तेरिति; तदपि स्थवीयः । पार्थिवपरमाणुषु रूपादयो दहनसंयोगादिति कृतो ऽवगतम् ? / कार्यद्रव्ये तथा दर्शनादिति चेत्, इह वा तह्रि किं न दृश्यते इष्टानिष्टप्राप्त्यवगमानन्तरं सुखादिर्जायत इति ?/ दृष्टकारणव्यभिचारे हि कारणान्तरानुमानावसरः । न चेहास्ति व्यभिचारः । अतः प्रसिद्धकारणभावेष्वेव यत्र कार्यसमवायः तत् समवायिकारणम्, यत्तु तत्प्रत्यासन्नं तदसमवायि, यदन्यत् तन्निमित्तिमिति व्यवस्थाश्रयणमुचितम् । न त्वनपेक्षिताप्रसिद्धद्रव्यान्तरसंयोगाभ्युपगमेन तस्यासमवायिकारणत्वाश्रयणम् । कारणान्तरानुपलब्धेः, दृष्टानुसाराच्चाणुगतरूपादौ तथाभ्युपगमः । इह तु तद्विपर्ययः प्रदार्शित एव । एवमपि व्याप्तिबलेन यदि द्रव्यान्तरसंयोगो ऽनुमातव्यः, स तर्हि स्पर्शवद्द्रव्यसमवेतो भौतिक एव चोपलब्ध इति प्रसिद्धदेहादिसंयोग एवानुमानपर्यवसानान्न नवम}* *{द्रव्यसिद्धिः /}* *{अथोच्येत-भौतिकत्वे हि मनसः पृथिव्याद्यन्यतमत्वेन भवितव्यम् । तच्चानुमानान्तरैर्व्यतिरेकमापादयद्भिः प्रत्यासिद्धम् । तथा हि-न पार्थिवं मनः रसावगमनिमित्तेन्द्रियत्वाद्रसनावत् । न पाथसीयम्, गन्धग्रहणनिमित्तोन्द्रियत्वाक् घ्राणवत् । एवमतैजसत्वाद्यपि तत्तदिन्द्रियागोचरग्रहणनिमित्ततया शक्याध्यवसानमित्यभौतिकत्वं मनस इति । तदनुपपन्नम् । धर्मिविशेषविपरीतसाधनात् । रसावगमनिमित्तेन्द्रियत्वमपार्थिवत्वमिव पाथसीयत्वमपि समर्थयति । एवं साधनान्तराण्यपि भूतान्तरव्यतिकेरमिवाऽमीयभूतभावमापादयन्ति । अथ शब्दस्पर्शरूपरसगन्धेषु यद्गुणग्राहि यदिन्द्रियम्, तदेव तद्गुणकभूतारब्धम्; हन्त तर्हि तदेव तदितरभूतव्यतिरेकितयाप्यवगतमिति न तदवगमकतामात्रेणाभिमतव्यतिरेकसिद्धिः । अपि च शब्दादिगुणावगमसाधारणसाधनतया शरीरमिव päcabhautikam, एकद्वित्रादिमयं वा इतरभूतसंसृष्टमस्तु मनः । यथाऽम्नायते अन्नमयं हि सोम्य मन इति । तन्न तत्प्रकृतित्वप्रतिपादनपरम्, अपितु तदधीनवृत्तितामात्रप्रदर्शनार्थम् आपोमयः प्राणः इत्यादिवत् । अत एवापवर्गदशायामपि मनो ऽनुवृत्तिः । दर्शितं हि tatraivëÂame मनसैतान् कामान् पश्यन् रमते मनो ऽस्य दैवं चक्षुरिति । तथा परस्याश्च देवतायाः सो ऽन्यं कामं मनसा ध्यायीतेति महोपनिषदि । मनसैव जगत्सृष्टिमिति च पुराणे । उच्यते-सत्यमेवम् । द्रव्यान्तरपरिकल्पनातो वरमेवं वाऽश्रयणमित्युक्तम् । परमार्थतस्तु न भौतिकम्, नापि नवमं द्रव्यम् । क्व तर्हीदानीं मनःशब्दः ?/ बुद्धावेव । अत एव हि बुद्धिमान् मनस्वीति व्यपदिश्यते । मनसो ऽवस्थाभैदाश्च द्रागेवापरोक्ष्यन्ते क्षुभितं मे मनः, प्रसन्नं मे मन इति । एवं च मनसः करणतया व्यपदेशो बुद्ध्यहङ्कारयोरिव वृत्तिभेदप्रदर्शनपरः पूर्वेषामिति /}* *{उच्यते-यदि बुद्धिरेव मनः ; यदि वा द्रव्यान्तरम्; उभयधापि तस्य न चेतनत्वमिति किमनेनाप्रतिज्ञातस्वरूपविमर्शेन /}* *{(इति प्रासङ्गिकमनस्तत्त्वविमर्शप्रकरणम्)}* *{अस्तु तर्हि प्राण एवाऽत्मा, तथा सति तदन्वयिनि शरीरे सात्मकत्वप्रतीतिः, तद्विरहिणि निरात्मकत्वप्रतीतिश्चोपपद्येयाताम् । देहादुत्क्रान्तिर्लोकान्तरगमनं देहान्तरसञ्चारश्चोपपद्यन्तेतराम्,}* *{गत्वरस्वाभाव्यात् प्राणस्य । इतरथा परममहतो महतश्च स्पर्शविरहिणः परिस्पन्दानुपपत्तेरुत्क्रान्तिगत्यागतिश्रुतयो भाक्ताः स्युः /}* *{(इति प्राणात्मत्वपूर्वपक्षप्रकरणम्)}* *{इदमप्यसत्; वायुत्वादेव बाह्यवायुवत् प्राणस्य चैतन्यानुपपत्तेः । वृत्तिहीने ऽप्यात्मनि सुषुप्तौ प्राणस्य वृत्तिमत्त्वाच्च । तद्वृत्त्या हि सुप्तस्यापि सप्तधातुभावेनाशितपीतद्रव्यपरिणामः ; श्वासप्रश्वासौ च । तनुतरतेजोबन्नानुविद्धः कौष्ठ्यमारुतो हि प्राणः । स च कण्ठमुखनासाभ्यन्तरे बहिश्च रेचितः त्वचा स्पृश्यमानो घटादिरिव स्फुटमनात्मतया चकास्ति /}* अत्रैव साध्ये साधनान्तराणि चाह *{उत्पत्तिमत्त्वा}* दित्यादिकारिकाद्वयेन । पारार्थ्यं भ्रोत्र्क्रन्तरार्थत्वम् । तच्च सङ्घातत्वात् । भूतत्वम्बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् । एतैर्हेतुभिः शरीरे चेतनभिन्नत्वं साध्यम् । न्याय्यैः-प्रतिज्ञाद्यवयवपञ्चकात्मकन्यायप्रतिपाद्यरूपपञ्चकोपपन्नेः । वर्ष्मणः- शरीरस्य । चितिः ज्ञानम् ॥7॥8॥ समर्थितमेतावता देहस्यानात्मत्वं प्रत्यक्षानुमानाभ्याम् । एतद्वाधितत्वमाह देहे आत्मत्वं साधयतां केवलव्यतिकेरिणाम् *{एवम्}* इति । अन्वयमुखेन -अन्वयव्याप्त्या । अपहृतविषयतया-बाधितसाध्यकतया, उपस्थापयितुं-व्यवस्थापयितुम् । अथेन्द्रियात्मवादमुपक्षिपति *{सन्तु तर्ही}* ति । देहात्मत्वपक्षोक्तानि दूषणानि नात्र पक्षे प्रसज्यन्त इत्याह *{न च तानी}* त्यादिवाक्यद्वयेन । बाधकाभावमुक्त्वा साधकमप्याह पक्षे ऽत्र *{तव्द्यापारे}* ति । ज्ञानमिन्द्रियधर्मः, इन्द्रियव्यापारफलत्वात्, यव्द्यापारफलं यत् तत्तन्निष्ठम्, यथा स्नानाध्ययनादिव्यापारफलं शौचाक्षरराशिग्रहणादि स्नात्रध्येतृसमवेतमिति प्रयोगो बोध्यः । इन्द्रियस्य व्यापारः- अर्थसन्निकर्षार्थेन्द्रियप्रवृत्तिः, अर्थेनेन्द्रियस्य सन्निकर्ष एव वा । हेतौ द्रव्यभिन्नभावत्वे सतीति विशेषणं देयम् । तेन घटतद्ध्वंसानुकूलव्यापारवतो दण्डादेर्घटवत्त्वाद्यभावे ऽपि न क्षतिः । इन्द्रियात्मत्वे ऽनुमानमुक्त्वाऽप्तवाक्यमपि संवादरूपं निर्दिशति *{अत एवे}* ति । इन्द्रियाणामात्मत्वं निरस्यति *{तन्ने}* ति । विकल्पासहत्वं नाम विकल्पधर्मिणः संभावितयावत्कोटिविकल्पेन विकल्पितयावत्कोट्यन्यतमकोटिसंबन्धस्याप्यनर्हस्वरूपत्वम् । क्षोदक्षमत्वाभाव इति यावत् । प्रत्यक्षबाधाभावे ऽपि यौक्तिकबाधो ऽस्तीन्द्रियात्मत्व इति हार्दम् । प्रत्येकेन्द्रियचैतन्यपक्षे नानास्वामिक इव ग्राम एकस्मिन्नेव देहे नानाचेतनाधिष्टानान्नित्यकलहादि प्रसज्यते इति दूषणं हृदि नाधाय दूषणान्तरमाह *{इन्द्रियान्तरे}* ति । इन्द्रियसङ्घातात्मत्वपक्षे ऽपीदं साधारणम् । तदाह *{अत एवे}* ति । अत एव - निरुक्तप्रतिसन्धानानुपपत्तेरेव । तामेवोपपादयति *{नही}* ति । इन्द्रियसङ्घातो नानुभविता, नाप्यनुस्मर्ता । तथा हि - सङ्घातो यदि संयोगो बहुत्वसङ्ख्या वा, तर्हि गुणत्वादेव न ज्ञातृत्वसंभवः । यदि संयुक्तानां बहूनामेव सङ्घातत्वेन विवक्षा, तदापि न बहूनामिन्द्रियाणां चाक्षुषाश्रयता स्पार्शनाश्रयता वा । तथा च द्रष्टुः स्प्रष्टुश्चान्यान्यत्वादुक्तप्रतिसन्धानानुपपत्तिरेवेति भावः । इन्द्रियसङ्घातस्याऽत्मत्वे दोषान्तरमाह *{एकेन्द्रिये}* ति । सङ्घातस्य तावतैव विनष्टत्वान्निरात्मकत्वेन देहस्य मरणप्रसक्तिरिति भावः । प्रत्येकसङ्घातपक्षद्वयसाधारणं दोषान्तरमाह *{इन्द्रिये}* ति । द्रष्टुश्चक्षुषो विनाशे मयेदं दृष्टमिति स्मृतेरनुपपत्तिः । विद्यमानस्याद्रष्टृत्वात् । अन्यदृष्टस्यान्येन स्मृत्ययोगादिति भावः । इन्द्रियचैतन्ये बाधकान्युक्तानि । अथ तत्साधकमनुमानं दूषयति *{न च तव्यद्यापारे}* ति । पापादेरित्यादिपदेन द्वैधीभावो ऽपि ग्राह्यः । तयोश्छेत्तृच्छैद्यगततया शस्त्रे ऽसमवेतत्वाव्द्यभिचार इति भावः । अत्र विपक्षे बाधकविरहादप्रयोजकत्वमपि बोध्यम् । अथ सत्यतपसो वचनं करणे कर्तृत्वोपचारेण प्रवृत्तमन्यपरं नेन्द्रियचैतन्ये प्रमाणमित्याह *{अन्यथा चे}* ति । स्वाश्रमप्रविष्टवनमृगान्वेषणप्रवृत्तव्याधकृतप्रश्रोत्तररूपं सत्यतपसो वचनम् *{द्रष्टुश्चक्षुषो नास्ति जिह्वा}* इत्यादि । एतस्मिन्नर्थे श्लोको ऽयमनुगृहीतो ऽस्मद्गुरुचरणैः *{या पश्यति न सा ब्रूते सा न पश्यति । दृष्टिर्वक्ति कथं व्याध वाणी वा वीक्षते कथम् ॥ }*इति । अनेन प्रष्टा व्याध इति गम्यते । अकथने 'ÓanÃyÃpŬitasya व्याधस्य मरणप्रसङ्गं, कथने च शरणागतपरित्यागनिबन्धनं महत्पापं पर्यालोच्य एवं वक्तोक्तिः कृता महर्षिणेति बोध्यम् । अथ मन आत्मत्वपक्षमुपक्षिपति *{अस्तु तर्ही}* ति । *{तद्वी}* ति । मनो हि प्रधानां सर्वेन्द्रियप्रेरकं च गम्यते प्रमाणतो, व्यवह्लियते च तथेत्यर्थः । इन्द्रियात्मत्वपक्षोक्तानां स्मृतिप्रतिसन्धानानुपपत्तिनानात्मप्रसङ्गादिदोषाणां नात्र पक्षे प्रसङ्ग इत्याह *{उपपद्यते चे}* त्यादिवाक्यद्वयेन । मनस आत्मत्वं दूषयति *{तदपि ने}* ति । *{करणत्वा}* दिति सर्वत्र ज्ञाने करणत्वान्मनसो न तत्र कर्तृत्वमाश्रयत्वं संभवति । मनो हि न प्रत्यक्षविषयः । किन्तु युगपज्ज्ञानानुत्पत्तिलिङ्गेन सकलज्ञाने करणविशेषतयानुमीयते । तस्य च न ज्ञातृत्वं चक्षुरादेरिव संभवतीति भावः । एतदेवोपपादयति *{बाह्येन्द्रियेष्वि}* ति । यत्साहायकविरहात्-यत्सहकारविरहात् । (सहायस्य कर्म-साहायकम्) यत्सन्निकर्षविरहादिति यावत् । तत्तदर्थग्राहकेन्द्रियस्येति शेषः । एवं बाह्यार्थेषु युगपज्ज्ञानानामनुत्पत्तिलिङ्गेन सर्वेन्द्रियसहकारित्वेनाणुभूतस्य मनसः करणविशेषस्यानुमानमुक्त्वा आन्तरसुखादिसाक्षात्कारेषु करणतयापि मनसो ऽनुमानमाह *{तथा सुखादी}* ति । ननु करणतयानुमितस्यैव मनसो ज्ञानादौ कर्तृत्वमप्यस्तु लाघवा दिति चेत्तत्राह *{तदेवम्}* इति । करणस्य कर्तृत्वं न संभवति । करणत्वकर्तृत्वयोर्विरोधात् स्वातन्त्र्यपारतन्त्र्यलक्षणयोरिति भावः । कर्तृत्वकरणत्वस्वरूपभेदं विवृणोति *{स्वातन्त्र्ये-}* त्यादिना । कर्तृत्वं नाम स्वेच्छाधीनस्वप्रवृत्तिकत्वरूपस्वातन्त्र्यनियतं स्वेच्छयैव साध्यसिद्ध्यौपयिकसामग्रीसंपादनसामर्थ्यम् । करणत्वं च परेच्छाप्रयात्नाधीनस्वव्यापृतीकत्वलक्षणपारतन्त्र्यनियतं परस्य रिप्सितक्रियानिष्पत्तौ प्रकृष्टोपकारकत्वलक्षणम् । न चैतयोरेकत्र समावेशः संभवतीति भावः । यद्यपि चेतनस्यैकत्र कर्तृत्वं करणत्वं च संभवेन्नामाऽकारभेदतः । अथापि मनसश्चैतन्ये दृढतरप्रमाणाभावात् लोकसिद्धव्याप्त्या च चक्षुरादिवत्परस्य चेतनस्य सुखाद्यनुभवकरणतयैव सिद्धेर्न मनसो ज्ञातृत्वम् । वस्तुतस्तु अत्यन्तातीन्द्रियेष्वर्थेषु शास्त्रमेव प्रमाणम् । ततश्च मनो विज्ञानमयस्य जीवस्योपकरणतयैव सिद्ध्यतीति हार्दम् । ननु रूपसुखादिबाह्यान्तरपदार्थानुभवेषु मन एव कर्तृ । आन्तरसुखाद्यनुभवे करणं त्वान्तरमन्यत्कल्प्यत इति शङ्कते *{अथ तदपि}* ति । परिहरति *{तथा सती}* ती । एवं सति अस्मदिष्टस्य ज्ञातर्यन्तः- करणभेदस्य न काप्यनुपपत्तिः । संज्ञा तु ऐच्छिकीति नार्थे विवाद इत्यर्थः । ज्ञातुरात्मनो मनःसंज्ञायां व्यवहारविरोधमाह *{किन्तु}* इति । मन इति नात्मनो व्यवहारो लौकिकानां वैदिकानां च । अतो मनःसंज्ञाऽत्मनि व्यवहारविसंवादादपार्थेति भावः । अथात्र परमाचार्यो ऽयं विमर्शकभूमिकामास्थितः प्रसङ्गात् मनसस्तत्त्वविचारं प्रक्रमते *{आहे}* ति । कश्चिद्विमर्शक इत्यादिः । विमर्शश्चायं तार्किकाभिमतानां मनःसाधकयुक्तीनां क्षोदक्षमत्वाभावप्रदर्शनार्थः । *{किमिदम्}* इति । किमिति स्वरूपप्रश्नः । किंपुनरिति प्रमाणप्रश्नः । मनसि प्रमाणमाक्षिपति *{उक्तं नामे}* त्यादिना /युगपज्ज्ञानानुत्पत्तिलिङ्गेन द्रव्यान्तरमान्तरं करणं न सिद्ध्यति । अदृष्टादिसहकारविरहेणैव युगपज्ज्ञानानुत्पत्त्युपपत्तेरिति भावः । युगपत्स्मरणानामनुत्पत्तये ऽदृष्टसहकारविरहो ऽवश्यमेव शरणीकरणीयः स्वीकृते ऽप्यान्तरकरण इत्याह *{कल्पयित्वापी}* ति । नानार्थानुभवभाविताः-नानार्थानुभवजनिताः । *{संस्कारे}* ति । संस्कारस्योन्मेषहेतुरुद्बोधकः । संस्कारोद्बोधकसमवधानक्रमात् स्मृतीनामयौगपद्यम् /उद्बुद्धसंस्कारस्यैव स्मृतिहेतुत्वात् । उद्बोधस्य क्रमभावित्वाच्चेति भावः । *{एवमपी}* ति । प्रणिधानं-मनसो ऽवधानेन चिन्तनम् । येषामर्थसंस्काराणां साधारणमुद्बोधकं प्रणिधानं कृतमनुभूतयावदर्थस्मृतीच्छयैकदैव तदापि न यावदर्थस्मृतयो युगपत् जायन्ते । तत्सत्यपि नानार्थस्मृतिषु दृष्टकारणे ऽदृष्टसहकारविरहादेव न स्मृतियौगपद्यम्, किन्तु एकस्यैवैकदा भवति स्मृतिरदृष्टसहकारादित्येषितव्यमिति भावः । शुभाशुभरूपतया-सुखदुःखजनकतया । नन्वेवमपि सुखहेत्वर्थानां शुभादृष्टबलाद्युगपत्स्मरणानि स्युरिति चेत्तत्राह *{क्रमे }*ति । क्रमिकज्ञानभाक्त्वलक्षणात्मस्वभावबलाददृष्टसहकारविरहाच्च स्मृतियौगपद्यस्येव बाह्यार्थज्ञानयौगपद्यस्यापि परिहरणसंभवात् नाणुभूतं मनोबाह्येन्द्रियसहकारि करणान्तरमान्तरं कल्पनीयमिति समुदिताशयः । मनसि प्रमाणान्तरमुपक्षिपति *{स्यान्मतम्}* इति । अत्र प्रयोगः- सुखादि सासमवायिहेतुकं भावकार्यत्वात्कार्यरूपादिवदिति । असमवायिहेतुश्च सुखादावात्ममनःसंयोग एव, अन्यस्यासंभवादिति हृदयम् । आत्मेत्यादि बाह्येत्यादि च षष्ठ्यन्तं पदद्वयं बहुव्रीहिवृत्तं सुखादेर्विशेषणम् । पदद्वयेन च सुखादावात्मनः समवायिकारणत्वमदृष्टादेर्निमित्तहेतुत्वं चोक्तम् । एतन्निरस्यति *{तदस }*दित्यादिना । *{सुखे}* ति । अनुकूलविषयस्य प्रतिकूलविषयस्य च ज्ञानस्यैवात्मनि नियतपूर्ववृत्तेः सुखे दुःखे च कारणस्य तत्रासमवायिहेतुत्वं युक्तम् । न तु आत्ममनस्संसेयोगस्याप्रसिद्धस्य । तत्तद्विषयसन्निकृष्टेन्द्रियात्मसंयोग एव च तत्तज्ज्ञाने ऽसमवायिकारणम् । कृतिसाध्यताज्ञानमेव प्रयत्ने तथा चिकीर्षाद्वारा । कार्यताज्ञाने च स्मृतिरूपे उद्बुद्धसंस्कारः, अनुभवरूपे च लिङ्गज्ञानादि तथा । संस्कारे चानुभवः तथा । प्रयत्न एवादृष्टस्याप्यसमवायिहेतुः । इदमुपलक्षणम् । इच्छां प्रति इष्टजातीयत्वस्येष्टसाधनत्वस्य वा ज्ञानं तथा । द्वेषं प्रति चानिष्टत्वस्य तत्साधनत्वस्य वा ज्ञानं तथा । आत्मविशेषगुणानां कुत्राप्यसमवायिहेतुत्वं नास्तीति प्रवादस्तु न श्रद्धेय इति मनुदिताशयः । इच्छादीनामित्यादिपदेन द्वेषप्रयत्नादृष्टसंस्काराणां ग्रहणम् । अत्र विषयेन्द्रियसंयोगहेतुभूतस्येन्द्रियव्यापारस्य प्रयत्नवदात्मसंयोगासमवायिहेतुकत्वकथनं प्रसङ्गात् । कुत्रापि ज्ञानादौ आत्मविसेषगुणे मनो ऽपेक्षा नास्तीति हार्दम् । साधनान्तरं मनसि शङ्कते *{यत्तु नित्ये}* ति । अत्र प्रयोगः- सुखादिर्द्रव्यसंयोगासमवायिहेतुकः कार्यत्वे सति नित्यद्रव्यविशेषगुणत्वात् पाकजपरमाणुरूपवदिति । द्रव्यान्तरसंयोगस्य सुखादौ असमवायिहेतुत्वासंभवान्मनःसंयोगस्यैव तथात्वेन परिशेषान्मनसः सिद्धिरिति भावः । एतद्दूषयति *{तदपी}* ति । स्थवीयः- स्थूलतरम् । avim­Óyabhëitamiti यावत् । *{अयं भावः-}* अन्वयव्यतिरेकसहचारदर्शनादेव हि सर्वत्र कारणत्वाध्यवसायः । पार्थिवाणुरूपादौ दहनसंयोगस्य हेतुत्वमपि ततो देहावयवादौ रूपादिपरावृत्तेर्द्दष्टत्वाद्दृष्टानुसारादेव कल्प्यते । इह चानुकूलज्ञानादेरेव सुखादौ हेतुत्वं दृष्टम् । समवायिकारण आत्मनि प्रत्यासन्नत्वात्तस्यैवासमवायिहेतुत्वं च युक्तं तत्रेति नादृष्टद्रव्यान्तरसंयोगस्य तथात्वेन कल्पनावसर इति । *{दृष्टकारणे}* ति । दृष्टहेतोरभावे ऽपि कार्योत्पत्तेर्दर्शने हि कारणान्तरकल्पनावसरः । न च दृष्टहेतोर्व्यभिचार इत्यर्थः । *{अत}* इति । दृष्टहेतुष्वेव तत्तल्लक्षणयोगेन समवायिहेतुत्वादि व्यवस्थाप्यम् । ज्ञानादिदृष्टहेतुभिन्नस्यानपेक्षितस्याप्रसिद्धस्य द्रव्यान्तरसंयोगस्य हेतुत्वकल्पनायां तु कॢप्तत्यागो ऽकॢप्तपरिकल्पना च । ज्ञानादेरसमवायिहेतुत्वे बाधकस्यानुपलब्धेः तद्भिन्नत्वस्यासमवायिहेतुलक्षणे निवेशो ऽनर्थकश्चेति भावः । *{इहे}* ति/ सुखादौ तु तद्विपर्ययः- कारणान्तरोपलम्भरूपं दृष्टान्ततो वैषम्यं प्रादर्शीति यावत् । एतावता पूर्वोक्तानुमाने ऽप्रयोजकत्वाव्द्याप्यत्वासिद्धिरूक्ता । व्याप्तिस्वीकारे चार्थान्तरमित्याह *{एवमपी}* ति/ *{स तर्ही}* ति । तर्ही स इत्यन्वयः । दृष्टान्ते सः द्रव्यान्तरसंयोगः भौतिकः- भूतारब्धः भौतिकप्रतियोगिक एव दृष्ट इति प्रकृते ऽपि भौतिकदेहादिप्रतियोगिकात्मानुयोगिकसंयोग एवानुमानपर्यवसानान्न काणादाभिमतनवमद्रव्यरूपाभौतिकमनःसिद्धिप्रत्याशेत्यर्थः । स्पर्शवद्द्रव्यसमवेत इति निदर्शनाभिप्रायेण । स्पर्शवन्नित्यद्रव्यविशेषगुणं प्रत्येवकार्यभूतं द्रव्यान्तरसंयोगस्य हेतुत्वं दृष्टानुसारात्कल्प्यम् । न त्वस्पर्शनित्यद्रव्यविशेषगुणं प्रत्यपीति व्यज्यते ऽनेन । एवं सुखादावसमवायिहेतुत्वेन द्रव्यान्तसंयोगस्य साधनं न संभवतीत्युक्तम् । अथ तत्साधनाभ्युपगमे ऽपि विवक्षितमभौतिकं मनस्तत्त्वान्तरं न सेत्स्यतीति प्रपञ्चयति । तत्र शङ्का *{अथोच्येते}* ति । प्रत्यासिद्धम्-प्रतिषिद्धम् । पाथसीयं-जलीयम् । शक्याध्यवसानं-शक्यनिश्चयम् । मनो न पार्थिवं तैजसादि वा रसावगमनिमित्तेन्द्रियत्वाद्रसनावत् । मनो न जलीयं गन्धग्राहकेन्द्रियत्वाद्घ्राणवदिति भौतिकत्वनिषेधः । युगपज्ज्ञानानुत्पत्तिलिङ्गेनाणुत्वेन सिद्धेर्न विभुद्रव्यान्तर्भावः । अतो नवमद्रव्यत्वसिद्धिर्मनस इत्यभिमानः । परिहरति *{तदनुपपन्न}* मित्यादिना । *{धर्मी}* ति । मनसि पक्षे ऽभिमतो यो विशेषो ऽभौतिकत्वरूपः, तद्विपरीतसाधकत्वादुक्तहेतुनामित्यर्थः । रसग्राहकेन्द्रियत्वं जलीयत्वं गन्धग्राहकेन्द्रियत्वादि पार्थिवत्वादि च मनसः साधयेदिति भावः । अत्र शङ्कते *{अथ शब्दे}* ति । रूपादिषु मध्ये गन्धमात्रग्राहकत्वं पार्थिवत्वसाधकम् । एवं रसमात्रग्राहकत्वादि च जलीयत्वादेः । तथा च मनसः पार्थिवत्वादिसाधकहेतोरसिद्धिरिति भावः । अत्रोत्तरं *{हन्त तर्ही}* ति । यद्भूतगुणमात्रग्राहकं यदिन्द्रियं तदेव भूतान्तरव्यतिरिक्तत्वेन संप्रतिपन्नमिति भूतान्तरगुणग्राहकतामात्रेण न तत्तद्भूतगुणग्राहकस्य मनसः तत्तद्भूतव्यतिरेकसिद्धिरित्यर्थः । गन्धाद्यग्राहकत्वमेवापार्थिवादिसाधकम् । तच्च मनसो ऽभौतिकानुमाने पक्षे मनस्यसिद्धमिति भावः । अपार्थिवत्वाद्यनुमाने तत्तद्भूतगुणाग्राहकत्वमुपाधिरिति चोक्तं भवति । एवमभौतिकत्वानुमानं प्रदूष्य मनसो भौतिकत्वानुमानमुपस्थापयति *{अपि च शब्दादी}* ति । मनः päcabhautikaæ पञ्चभूतगुणावगमसाधनत्वाद्देह वदिति प्रयोगः । पञ्चभूतोपादनकत्वे गौरवाज्जातिसाङ्कर्यभीत्या च पक्षान्तरमाह *{एकद्वी}* ति । देहस्येवैकभौतिकस्य भूतान्तरोपष्टब्धत्वाद्भूतान्तरगुणोपलम्भसाधनत्वोपपत्तिर्मनस इति भावः । अस्य पार्थिवत्वे श्रुतिमपि संवादरूपेणोदाहरति *{अन्नमयं ही}* ति । श्रुतेरान्यपर्यं शङ्कते *{तन्ने}* ति । ननु इत्यादिः । तत्- निरुक्तश्रुतिवचनम् । *{तदधीने}* ति । अन्नरसाप्यायितस्यैव मनसः सङ्कल्पनादिव्यापारक्षमतयान्नमयत्वं श्रूयते ऽन्नरसपरिपोषितत्वलक्षणम्, वायुविशेषस्य प्राणस्येवाम्मयत्वं जलरसाप्यायितत्वादिति भावः । मनो ऽभौतिकत्वे श्रुत्यर्थापत्तिमप्याह *{अत एवे}* ति । यदि भौतिकं मनः, तर्हि मुक्तौ नानुवर्तेत देहादिवदिति । मुक्तौ मनो ऽनुवृत्तौ श्रुतिमाह *{तत्रैवे}* ति । छान्दोग्य evëÂame प्रपाठके । *{अन्नमयं ही}* ति तु षष्ठे । मुक्तस्य मनोयोगमुक्त्वा नित्यमुक्तस्वभावस्येश्वरस्यापि तत्र प्रमाणमुदाहरति *{तथे}* ति । पुराणे-श्रीवैष्णवे pa¤cameæ'Óe । *{तन्ने}* त्यादिनोक्तमाक्षेपमर्धाङ्गीकारेण परिहरति *{उच्यते}* इति । सत्यमित्यर्धाङ्गीकारे । श्रुतेरान्यपर्ये ऽभ्युपगमः । मनसो ऽतिरिक्ततत्त्वत्वे ऽनुपगमः । एवं वाऽश्रयणम्-भौतिकत्वाश्रयणं वा । वाकारो ऽनास्थायाम् । अत एव स्वाशयं प्रकटीकरोति मनोविषये *{परमार्थतस्तु}* इत्यादिना । *{बुद्धावेवे}* ति । बुद्धावेव मनःशब्दो वाचकत्वेन वर्तत इत्यर्थः । मुक्तस्येश्वरस्य च बुद्धिमत्त्वादेव समनस्कत्ववाचोयुक्तिः । तयोरमनस्कत्ववचनं तु कर्मकृतबुद्धिवृत्तिनिषेधाभिप्रायमिति भावः । बुद्धेरेव मनस्त्वे लौकिकव्यवहारमुक्त्वा लौकिकप्रत्यक्षमपि प्रदर्शयति *{मनसः }*इति । मनः प्रसन्नमित्याद्यध्यक्षं प्रत्यक्षबुद्ध्यालम्बनमेव संभवति, न त्वतीन्द्रियमनोगोचरमिति भावः । बुद्धिशब्देन ज्ञानं विवक्षितम् । ननु बुद्धेर्ज्ञानस्यैव मनस्त्वे ऽन्तःकरणत्वोक्तिस्तस्य कथं सङ्गच्छत इत्यत्राह *{एवं चे}* ति । विषयस्मृत्यादिहेतुभूतव्यापारवत्त्वप्रदर्शनार्थं बुद्धेरन्तःकरणत्वव्यपदेशः, अध्यवसायादिहेतुव्यापारवत्त्वप्रदर्शनार्थं बुद्ध्यादिव्यपदेश इव मनसो ऽतिरेकवादे ऽपीति भावः । अत्र विमर्शकेन सुखादिसाक्षात्कारकरणत्वेन मनसो ऽनुमानं तार्किकाभिमतं न विमृष्टम् । *{अयमत्राशयः}* - इन्द्रियसौष्ठवोपघातयोरेव सुखदुःखरूपत्वात्तयोश्चातीन्द्रियत्वान्न तत्साक्षात्कारकारणतया मनो ऽनुमेयम् । यद्वा ज्ञानविशेषरूपत्वात्तयोर्ज्ञानस्वयं- प्रकाशत्वबलादेव तत्प्रतिभासोपपत्तिरिति । *{आहे}* त्यादिना विमर्शकेनातिरिक्तमनोनिरासे कृते सिद्धान्तीस्वाशयमाविष्करोति *{उच्यत }*इत्यादिना । *{अप्रतिज्ञाते}* ति । मनसो ऽनात्मत्वमेव प्रतिज्ञातम्-प्रकृतम् । मनःस्वरूपतत्त्वविचारस्याप्रकृतत्वान्नास्माभिरिदानीमतिरिक्तमनःसाधने प्रवर्त्यत इत्याशयः । अस्तु वा मुक्तानामीश्वरस्य च मनो बुद्धिरूपमेव । बद्धानां तु मन आहङ्कारिक मन्तःकरणं श्रुतिबलादभ्युपगन्तव्यमेव । स्मृत्यादिकरणतया च तदभ्युपगमार्हम् । परं तु तस्य न चेतनत्वं शक्यमध्यवसितुमिति हार्दम् ॥ प्राणात्मवादमुपक्षिपति *{अस्तु तर्ही}* ति । प्राणवति देहे जीवतीति, तद्रहिते च मृत इति व्यवहारात्प्राण एव जीवनकर्तृत्वाज्जीव इति भावः । *{इतरथे}* ति । परममहतः, अमहतश्च, इति पदच्छेदः । अमहत्त्वमणुत्वम् । निःस्पर्शत्वादात्मनि न क्रिया विभुत्वे ऽणुत्वे वा संभवतीति भावः । प्रतिक्षिपति वादमेनम् *{इदमप्यस}* दिति । अत्र प्रयोगत्रयम्- प्राणो नात्मा, सुषुप्तौ व्यापारवत्त्वरूपादात्मवैधर्म्यात् । प्राणो नात्मा, त्वाचप्रत्यक्षग्राह्यत्वाद्धटादिवत् । प्राणो नात्मा वायुत्वाव्द्यजनपवनवदिति । *{तद्वृत्त्या}* इति । प्राणव्यापारस्य भुक्तपीताहारपरिणामहेतुत्वम् *{अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् }*॥ इति गीतास्मृतिसिद्धम् । *{तनुतरे}* ति । अल्पतरपृथिवीजलतेजोंशोत्तम्भितो जठरगतो वायुविशेषः प्राण इत्यर्थः । *{किञ्च-निरस्तो देहचैतन्यप्रतिषेधप्रकारतः /}* *{प्राणात्मवादो न पृथक् प्रयोजयति दूषणम् ॥9//}* *{अविभुत्वेनास्याऽत्मनः स्पर्शविरहिणो ऽपि प्रयत्नादृष्टप्रेरणानुगुण्येन मनस इवोत्क्रान्तिगत्यादयो युज्यन्त इति न तन्निर्देशानाममुरव्यार्थता । परिमाणनिरूपणे ऽप्येतद्भविष्यतीत्यलमधुना /}* *{(इति प्राणात्मवादनिरासप्रकरणम्)}* *{भवतु तर्ही संविदेवाऽत्मा, अजडत्वात् । जडत्वप्रतिबद्धं ह्यनात्भ्यं घटादिषु दृष्टम् । जडत्वं च संविदो निवर्तमानं तदपि निवर्तयति । अजडत्वं च संविदः सत्तयैव प्रकाशमानत्वात् । नहिसती संविद्धटादिरिवाप्रकाशमानावतिष्ठते, येन परायत्तसिद्धिरास्थीयेत /}* *{(इति संविदात्मत्वपक्षोपस्थापनम्)}* *{स्यान्मतम्-जातायामपि संविदि विषयमात्रं प्रथते । न खलुनीलमिदमिति प्रतियन्तः तदैवानीलमनिदंरूपमपि संवेदनं प्रतीमः । अतः स्वरूपसत्यैव संविदा इन्द्रियसन्निकर्षेणेव विषयः प्रकाश्यते । ततश्च तद्गतागन्तुकप्रकाशातिशयदर्शनेन पश्चात् संविदनुमास्यते इति /}* *{(इति संविदनुमेयत्वपक्षेण तदजडत्वाक्षेपः)}* *{तन्न । j¤Ãnavyatirekiïor'thadharmasya प्रकाशस्य निपुणमपि निरीक्षमाणानां रूपादिवदनुपलब्धेः । उभयाभ्युपेतसंविदैव सकलव्यवहारोपपत्तौ च तत्कल्पनानुपपत्तेः । वित्तिवेदितृप्रतिभासशून्यायां च विषयवित्तावभ्युपगम्यमानायां घटस्तावदयम्, अहं तु जानामि न वेति, न ज्ञायते इति च कदाचित्प्रतिभासः स्यात् । नचैवमस्ति । अतीतानागतविषयग्रहणस्मरणेषु व्याहारव्यवहारयोरभावे, भावे ऽपि, ततः प्रागेव विदितत्वप्रतीतेः नानुमानिकी तत्र विषय(प्रकाश)सिद्धिः, नतरां तत्पूर्विका तत्र बुद्धिसिद्धिः । तथाहि- केनचित्प्रेरितः प्रणिधाय स्मृत्वानन्तरमेव प्रतिवदति स्मृतमद्य मयेति । न चाय}* *{मेव व्याहारस्तत्र लिङ्गम्; तत्पूर्वकत्वात्, अन्योन्याश्रयणापत्तेश्च । स्वव्याहारेण स्वज्ञानानुमानं क इव निरपत्रपः प्रतिजानीत? /}* *{(इति संविदनुमेयत्वनिरासः)}* *{अन्यच्च-यत्संबन्धादर्थान्तरे यो व्यवहारः धर्मभेदो वा, स तस्मिन्नुपलभ्यमानस्तत्स्वरूपप्रयुक्तः; न तु तत्संबन्धनिबन्धनः । यथा सत्तासंबन्धात् पृथिव्यादिषु सद्व्यवहारः,रूपसंबन्धाच्च चाक्षुषत्वं सत्तायां रूपे च । एवं संवित्संबन्धात्प्रवर्तमानो घटादिषु प्रकाशत इति व्यवहारः प्रकाशमानत्वं वा धर्मः संविदि तु परिदृश्यमानो न संवित्संबन्धापेक्षः, अपि तु तत्स्वरूपप्रयुक्त इति स्वयंप्रकाशत्वात् सैवाऽत्मेति । किञ्च यो ऽपि संविदो ऽन्यं संवेदितारमभ्युपगच्छति, अभ्युपगच्छत्येवासौ संविदम् । नह्यसत्यामेव संविदि संवेत्तीत्युपपद्यते । एवं चेत्, उभयवादिसंप्रतिपन्नतया सैव वरं वेदित्री भवतु; किमन्येन कल्पितेन? /}* *{(इति संविदः स्वयम्प्रकाशत्वात्मत्वसाधनम्)}* *{ननु अहं जानामीति ज्ञानातिरिक्तस्तदाश्रयभूतो ऽयमात्मा प्रतीयते । सत्यम्}* ; *{स तु विकल्परूपतया साक्षात्प्रत्यक्ष इति न शक्यः संश्रयितुम् । भेदज्ञानसिद्धवत्कारेण पृथग्वस्तुतया गृहीताव्यभिचारेण सहोपलम्भनियमेन, अप्रकाशात्मनश्च स्वभावविरोधादेव प्रकाशायोगात्, प्रकाशस्वाभाव्ये च संवेदनत्वमित्यादिना वा प्रकाशात्मनो ऽहमित्यंशस्य तत्त्वमेव दुरुपगमम् । ग्राह्यविकल्पप्रत्युद्धारे ऽप्येष एव प्रकारः । अतो वासनाभिधानसमनन्तरप्रत्ययसामर्थ्यादनाद्यविद्यावशाच्च समारोपितावास्तवग्राह्यग्राहकविकल्पोल्लेखिनी स्वयंप्रकाशा संविदेव परमार्थसती । सैवाऽत्मेति सौगताः प्रकटाः प्रच्छन्नाश्च /}* *{यथाऽहुः प्रकटाः- "}* *{अविभागो ऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते}* *{" //इति ॥}* *{यथा वा प्रच्छन्नाः- "}* *{शुद्धं तत्त्वं प्रपञ्चस्य न हेतुरनिवृत्तितः । ज्ञातृज्ञेयविभागस्य मायैव जननी ततः}* *{" //इति ॥}* *{(इति संविदात्मत्वपूर्वपक्षप्रकरणम्)}* *{अत्राह-क्षणभङ्गिनी प्रतिविषयमन्यान्या च संविच्चकास्ति । सैव चेदात्मा, पूर्वेद्युर्दृष्टमपरेद्युरहमिदमदर्शमिति कथमिव प्रत्यभिजानीयात् ? / न च नीरालम्बनप्रतिभाभेदमात्रतयेह समाधेयम् निरालम्बनत्वप्रतिज्ञायाः प्रत्यक्षादिसक}* *{लप्रतीतिबाधितविषयत्वात् । साधनस्य च सालम्बनत्वे तदविशेषादशेषशेमुषीणां तथात्वापत्तेः; निरालम्बनत्वे च साधनाभावादेव साध्यासिद्धेः । प्रपञ्चितश्च पूर्वोत्तरमीमांसाभागयोर्निरालम्बनत्वप्रतिषेधः ; यथार्थरव्यातिसमर्थनेन च शास्त्र इति न व्यावर्ण्यते /}* *{अत एव न सन्तानाश्रयणेनापि प्रत्यभिज्ञोपपादनं साधीयः । विज्ञानक्षणव्यतिरिक्तस्य स्थायिनो ऽनुसन्धायिनः सन्तानस्याभ्युपगमे स्वसिद्धान्तत्यागः, परसिद्धान्ताभ्युपगमश्च । अनभ्युपगमे प्रत्यभिज्ञानुपपत्तिः । न ह्यन्येनानुभूते ऽन्यस्य प्रतिसन्धानसंभवः । न च सुसदृशतया भेदाग्रहणेन प्रदीपादाविव प्रमातरि प्रत्यभिज्ञाभ्रान्तिः । युज्यते हि तत्रैकस्यैव पूर्वापरव्यक्तिदर्शिनः तुल्यसंस्थानतया व्यक्तीनां भेदमविदुषः तथा भ्रमः । इह तु संविद्व्यक्तयः परस्परवार्तानभिज्ञा निरन्वयविनाशिन्यश्च सुगतमत इति न तास्वेकत्वभ्रमस्याऽश्रयता विषयता वा संभविनी । न च सुसदृशत्वे ऽपि अन्येन कृतमात्मकृततयान्यो ऽनुसन्धातुमलमित्यागमापायिसंवित्सन्तानाश्रयः प्रत्यभिज्ञानक्षणस्थायी चेतनो ऽभ्युपगन्तव्यः /}* *{(इति क्षणिकविज्ञानात्मवादनिरासप्रकरणम्)}* *{कश्चिदाह-न संविदनित्या, प्रागभावाद्यसिद्धेः । तदसिद्धिश्च तस्याः स्वतःसिद्धत्वात् । नहि स्वतःसिद्धस्य प्रागभावादयः स्वतो ऽन्यतो वा}* *{सिद्ध्यन्ति । स्वयं हि स्वाभावमवगमयत् सद्वा असद्वा साधयेत् । सत्त्वे ऽभाव् एव नास्तीति कथं साधयेत् ? / असत्त्वादेव साधकस्य पक्षान्तरे नतरां साधकत्वमिति न स्वतः तावत्तत्सिद्धिः । नाप्यन्यतः ; अनन्यगोचरत्वादनु- भूतेः । अनुभाव्यत्वे च घटादिवदननुभूतित्वप्रसङ्गात् । अतः सा न जायते । जन्माभावादेवेतरे ऽपि भावविकाराः निराकार्याः, तत्प्रतिबद्धत्वात्तेषाम् । अत एव नानात्वमपि संविदि प्रत्युक्तम् ; उत्पत्तिमत्त्वव्यापकनिवृत्त्या तद्व्याप्यभूतनानात्वस्यापि निवृत्तिसिद्धेः । नह्यजं विभाग्यस्ति । चेत्यत्वाच्च भेदेतरेतराभावादयो न तद्धर्माः, रूपादिवत् । अतो ऽस्या न मेयः कश्चिदपि धर्मो ऽस्ति । अतो निर्धूतनिखिलभेदविकल्पनिर्धर्मप्रकाशमात्रैकरसा कूटस्थनित्या संविदेवाऽत्मा परमात्मा च । यथाऽह "}* *{यानुभूतिरजामेयानन्तात्मा}* *{" इति । सैव च वेदान्तवाक्यतात्पर्यभूमिरिति}* *{तेषां bhëà । यथाऽह तद्वार्तिककारः- "}* *{परागर्थप्रमेयेषु या फलत्वेन संमता । संवित् सैवैह meyor'tho वेदान्तोक्तिप्रमाणतः ॥ अप्रामाण्यप्रसक्तिश्च स्यादितो ऽन्यार्थकल्पने । वेदान्तानामतस्तस्मान्नान्यमर्थं प्रकल्पयेत्}* *{" //इति ॥}* *{(इति निर्विशेषनित्यविज्ञानात्मत्वमतोपपादनप्रकरणम्)}* *{तदिदमलौकिकमवैदिकं च दर्शनमित्यात्मविदः । तथाहिसंविदिति स्वाश्रयं प्रति सत्तयैव कस्यचित्प्रकाशनशीलो ज्ञानावगत्यनुभूत्यादिपदपर्यायनामा सकर्मकः संवेदितुरात्मनो धर्मः प्रसिद्धः । तथैव हि सर्वप्राणभृत्प्रत्यात्मसिद्धो ऽयमनुभवः 'अहमिदं saævedmÅ'ti । तस्यास्योत्पत्तिस्थितिनिरोधाश्च सुखदुःखादेरिव प्रत्यक्षाः प्रकाशन्ते । स्वापमदमूर्च्छादशासु च योग्यानुपलम्भनिराकृतः तत्सद्भावो नाभ्युपगममर्हति । यदि हि तास्वपि दशासु संवेदनमवर्तिष्यत, ततः प्रबोधसमये ऽनुसमधास्यत । न चानुसन्धीयते । अत एव हि 'इयन्तं कालं न ki¤cidahamaj¤Ãsi«a'miti प्रबुद्धः प्रत्यवमृशति /}* *{यावदनुभूतपदार्थस्मरणनियमाभावे ऽपि संस्कारविच्छेदनिमित्तप्रायणादिप्रबलहेतुविरहे ऽपि नित्यवदस्मरणमनुभवाभावमेव साधयति । न च सत्यपि संवित्प्रकाशे विषयावच्छेदविरहादहङ्कारगोचरापायाद्वा तत्स्मृत्यनुदयः ; अर्थान्तराभावस्य तदग्रहणस्य चार्थान्तरप्रकाशप्रयुक्तकार्यप्रतिबन्धकत्वायोगात् । त्रितयावभासे ऽपि यथास्वमवभासानां स्वगोचरस्मरणहेतुत्वात् । नच प्रत्यभिज्ञाबललब्धस्थेमाहमर्थः स्वापादिदशासु निधनमुपगत इति शक्यो ऽभिधातुम् । अत एव हि 'इयन्तं kÃlamahasvÃpsa'miti प्रबोधे परामर्शः । नच निर्विषया निराश्रया वा संविन्नाम काचित् संभवति, अत्यन्तानुपलब्धेः । संबन्धिशब्दाश्च संविदनुभूतिज्ञानप्रकाशादिशब्दा इति शब्दार्थविदः}* *{/ न ह्यकर्मकस्य जानात्यादेरकर्तृकस्य वा प्रयोगो लोके वेदे वा /}* *{यत्तु स्वतःसिद्धस्य सत्त्वे तद्विरोधादेव प्रागभावादेः तदानीमवस्थानासंभवान्न ततः सिद्धिरिति, तदतिस्थवीयः । नहि संविदास्वकालवर्तिन एवार्थाः सिद्ध्यन्तीत्यस्ति नियमः । अतीतानागतयोरसंवेद्यत्वप्रसङ्गात् । अथ संवित्प्रागभावादेः सिद्ध्यतः तत्समकालतया भवितव्यमिति; किमेवं क्वचिद्दृष्टम् ? हन्तैवं}* *{सति तत्सिद्धेर्न प्रागभावाद्यसिद्धिः । तत्प्रागभावः तत्समकाल इत्युन्मत्तवचः । ऐन्द्रियिकप्रत्यक्षस्वभावो ह्ययं स्वसमकालपदार्थप्रकाशकत्वं नाम । न ज्ञानमात्रस्य, प्रमाणमात्रस्य वा । एतेन तदपि पराकृतम्- "}* *{मानं स्वयंप्रकाशत्वात्स्वतःसच्चेत्सदास्त्यतः । तन्मेयं च सदास्त्येव मानं मेययुगेव हि}* *{" //इति । नहि मानस्य svasattÃkÃler'thÃvinÃbhÃvo मेययोगः । किन्तु यद्देशकालादिमत्तया मेयमवभासते तादृशतद्रूपमिथ्यात्वविरोधित्वम् । अत एव 'स्मृतिर्नबाह्यविषया, नष्टे ऽप्यर्थे स्मृतिदर्शनाऽदित्यपि प्रलापः /}* *{अथ संवित्प्रागभावादेरवर्तमानतया न प्रत्यक्षत्वम् । लिङ्गाद्यभावाच्च न प्रमाणान्तरतः सिद्धिरिति । यद्येवम्, अकारणं तर्हि स्वतःसिद्धत्वं प्राग}* *{भावाद्यसिद्धेः । प्रमाणाभाव एव हीदानीं वाच्यः । न च तदभावः शक्यो ऽभिधातुमित्युक्तमेव । योग्यानुपलब्ध्यैवाभावस्य समर्थितत्वात् /}* *{अपिच प्रत्यक्षसंवित् स्वसत्ताकाले स्वविषयस्य सद्भावं साधयन्ती यत्तस्य न सर्वदा सत्तां साधयति, तदवसीयते अहमिदानीमेवास्मि नान्यदेति कालविशेषावच्छिन्नैव सा चकास्तीति । इतरथा घटादेरपि नित्यत्वप्रसङ्गात् । एवमनुमानादिसंविदो ऽपि । नच प्रत्यक्षानुमानादिभेदशून्या निर्विषया निराश्रया धीः संभवतीत्युक्तमेव /}* *{न चान्याविषयत्वात् संविदो ऽन्यतः तत्प्रागभावाद्यसिद्धिः । अज्ञासिषमिति प्राक्तनसंविदो ऽद्यतनधिया विषयीक्रियमाणत्वात् । प्रतिकूलानुविषयनियतहानोपादानादिलिङ्गावगम्यत्वाच्च परसंविदः । तदनभ्युपगमे च शब्दार्थग्रहणासंभवेन वैदिकलौकिक समस्तव्यवहाराभावप्रसङ्गः । गुरूपसर्पणाद्यनुपपत्तिश्च ; ज्ञानवत्त्वेन तस्याप्रतीतेः /}* *{न चान्यविषयत्वे ऽननुभूतित्वम् । स्वाश्रयस्य स्वसत्तयैव प्रकाशमानत्वं, स्वविषयसाधनत्वं वा ह्यनुभूतित्वम् । ते च संविदन्तर विषयभावे ऽपि स्वानुभवसिद्धे न भ्रश्यत इति कथमननुभूतित्व प्रसङ्गः? / घटादेस्तु तथास्वाभाव्याभावादेवाननुभूतित्वं, नानुभाव्यत्वात् । अपि चाननुभाव्यत्वे ऽपि समानः तत्प्रसङ्गः, गगनकुसुमवत् । न चात्मनो ऽनुभूतित्वम्, अनुभवितृत्वात् । नाप्यसावननुभाव्यः,}* *{अनुभवस्येव स्वतःसिद्ध्यतो ऽप्यस्य स्वपरसंवेद्यत्वाभ्युपगमात् । वेद्यत्वे ऽनात्मत्वापादनमवेद्यत्वे ऽपि समानं पूर्ववत् । यदि तु गगनकुसुमस्यासत्त्वमेवानात्मत्वाननुभूतित्वप्रयोजकमास्थीयेत; आस्थीयतां तर्ही घटादेरपि असंविदाश्रयत्वाज्ञानाविरोधित्वयोरेव तत्प्रयोजकत्वम् । अथ ते अपि विषयत्वे स्यातामिति चेत्, अविषयत्वे ऽपि तथैवेत्यलमप्रतिष्ठितकृतर्कापहसनेन /}* *{यदपि जननविरहादनुभूतेर्विकारान्तरनिरसनम्, व्यभिचरति तदपि प्रागभावे । जन्माभावे ऽपि तस्य विनाशदर्शनात् । भावविशेषणोपादाने ऽपि भवदभिमताविद्ययानैकान्त्यम् । सा ह्यनादिरपि विविधविकारवती विनाशवती च तत्त्वज्ञानोदयात् । अपरमार्थास्तद्विकाराः सन्तीति चेत्, परमार्थाश्च ते किं विकाराः सन्ति?, जन्मवन्तो वा परमार्थाः; येन पारमार्थ्येन विशेषणं साध्यस्य साधनस्य vÃr'thavattÃmaÓnuvÅta / तथाच सति साधु समर्थितं तर्ककुशलेनेत्यमनेन /}* *{यदपि नह्यजं विभाग्यस्तीति; तदपि न; अजस्यैवात्मनो देहेन्द्रियादिभ्यो विभागस्य समर्थितत्वात् । अनादित्वेनाभ्युपगतस्याज्ञानस्याऽत्मनो व्यतिरिक्ततयावश्याश्रयणीयत्वात् । अपरमार्थः स विभाग इति चेत्, परमार्थभेदः किं जन्मप्रतिबद्धः क्वचिद्दृष्टः? निर्बाधप्रतीतिसिद्धश्च दृग्दृश्यभेदः परमार्थ एवेत्यनन्तरमेवोपपादयिष्यामः /}* *{यदपि नास्या मेयो धर्मो ऽप्यस्ति; चेत्यानां न चिद्धर्मत्वमिति च; तदपि शास्त्रानुमानादिप्रमाणसिद्धैः स्वयंप्रकाशत्वनित्यत्वादिधर्मैः स्वयमभ्युपगतैरनैकान्तिकम् । न च ते चितिमात्रमिति वाच्यम्; तत्सिद्धावपि तेषु}* *{विमतिदर्शनात् । अभ्युपगम्यैव हि संविदं तदनुमेयत्वक्षणिकत्वादि प्रतिजानते वादिनः । स्वरूपभेदाच्च । स्वाश्रयं प्रति सत्तयैव कस्यचित् प्रकाशनं हि संवेदनम् । स्वयंप्रकाशता तु सत्तयैवाऽत्मने प्रकाशमानता । प्रकाशश्च चिदचिदशेषपदार्थसाधारणो धर्म इति संवित्सिद्धावेव साधितम् । तदनभ्युपगमे तु व्यवहारानुगुण्यवचनः प्रकाशशब्दः । नित्यता तु सर्वकालवर्तमानता । एकसङ्ख्यावच्छेद एकत्वमिति । नच जडत्वकालदेशनानात्वाद्यवच्छेद- शून्यतारूपत्वात्तेषां न यथोक्तदोष इति युक्तम् । तथाभूतैरपि तैः चितिधर्मभूतैरनैकान्त्यस्यापरिहार्यत्वात् । संविदि च निषेध्यत्वाभिमतज}* *{डत्वानित्यत्वनानात्वादिविरूद्धविविधधर्माभावे निषेधोक्तिरुक्तिमात्रमेव । चेत्यं चाज्ञानमात्मनि दृष्टमिष्टं च भवताम् । अपि चास्या इति षष्ठ्यानुभूतेः संबन्धमभिधाय निर्धर्मत्वं प्रतिज्ञायमानं वन्ध्यात्वमिव जनन्या विरुद्धार्थमापद्येत /}* प्राणात्मवादे देहात्मवाददूषणजातमतिदिशन्नाह निरस्त इति । अनिरस्तो ऽदूषितो हि प्रतिपक्षितयावस्थितः प्राणात्मवादः निरासकयुक्तयन्तरापादन- प्रयोजकीभावमापद्येत । न तु देहात्मवाददूषणैरेव दूषितो ऽसत्प्राय इति भावः ॥9॥ आत्मनो गत्यनुपपत्तिं परिहरति *{अविभुत्वेने}* ति । विभुत्वे गतिर्नोपपद्येतेति युक्तम् । अणुत्वे तु मनस इव निःस्पर्शस्यापि गतिरात्मन उपपद्यत एव । न च स्पर्शस्य गतौ हेतुत्वं प्रयत्नादृष्टादिप्रेरणमन्तरेति भावः । *{परिमाणे}* ति । एतदात्मनो गतिमत्त्वमात्मनः परिमाणनिरूपणप्रकरणे ऽपि निरूपितं भविष्यतीति अधुनैतावता गतिमत्त्ववर्णनेनालमित्यर्थः । अलममुनेति पाठान्तरम् । अत्र संविदात्मवादी समुत्तिष्ठते *{भवतु तर्ही}* ति । संविदात्मा, अजडत्वादिति प्रयोगः । व्यतिरेकव्याप्तिमाह *{जडत्वे}* ति । प्रतिबद्धं-व्याप्यम् । अनात्म्यम्-अनात्मत्वम् । आत्मनो भाव आत्म्यं तस्याभाव इति व्युत्पत्तेः । व्यतिरेकोपनयनिगमने आह *{जडत्वं चे}* ति । तदपि-अनात्म्यमपि । व्यापकनिवृत्तेर्व्याप्यनिवृत्त्याक्षेपकत्वात् व्यापक जडत्वनिवृत्त्या व्याप्यानात्म्यनिवृत्तिः सिद्ध्यतीति भावः । अजडत्वहेतोरसिद्धिं परिहरति *{अजडत्वं चे}* ति । स्वसत्तामात्रतः प्रकाशमानत्वात् परायत्तप्रकाशत्वलक्षणजडत्वाभाव इति भावः । *{नही}* ति । परायत्तसिद्धिः-पराधीनप्रकाशा । जडेति यावत् । अत्र संविदनुमेयत्ववादिनां भाट्टानां मतमनुवदति *{स्यान्मतम्}* इति । *{विषयमात्रम्}* इति । न हि नीलो ऽयं घट इति ज्ञाने ज्ञानस्य विषयत्वं संभवति पटादेरिवेति भावः । ननु घटमहं जानामीति ज्ञानप्रकाशस्तर्हि कथम् ? तत्राह *{ततश्चे}* ति । ततः पश्चाच्चेत्यन्वयः । चस्त्वर्थे । *{अयं भावः- }*ज्ञानाद्विषये ज्ञातता नाम धर्मो जायते । स एव प्रकाश इत्युच्यते । स एव j¤Ãnak­tor'thasyÃtiÓayo नाम । स च प्रत्यक्षो ज्ञातुः । तेन चार्थप्रकाशरूपलिङ्गेनात्मनि तद्धेतुं ज्ञानमनुमिनोति । आनुमानिकज्ञानालम्बनश्च घटमहं जानामीति निरुक्तप्रत्ययः । अनुमानप्रकारश्च इयं घटत्वप्रकारकज्ञातता घटत्वप्रकारकज्ञानजन्या तथा विधज्ञाततात्वादिति । तद्धर्मप्रकारकज्ञानज्ञाततयोः कार्यकारणभावाच्च व्याप्तिसिद्धिः । एतद्भाट्टमतं प्रतिक्षिपति *{तन्ने}* ति । *{ज्ञाने}* ति । ज्ञानविषयता हि ज्ञातता । tadvi«ayatayÃr'thasaæbaddhaj¤Ãnavyatiriktatayà विषयधर्मस्यातिशयविशेषस्यासिद्धिः । मम घटज्ञानं जातम्, ज्ञातो मया घट इति pratÅtyordharmidharmabhÃvavyatyÃsamantarÃr'thabhedasyÃnÃnubhÃvikatvÃditi भावः । प्रत्यक्षासिद्धिमुक्त्वा ज्ञाततारूपातिरिक्तप्रकाशे कल्पनासिद्धिमाह *{उभये}* ति । ज्ञानविषयतयैवार्थे ज्ञातव्यवहारोपपत्तेस्तदनुपपत्तिलक्षणं ज्ञाततायामतिरिक्तायां कल्पकमसिद्धमिति भावः । अर्थज्ञानेषु ज्ञानस्य ज्ञातुरहमर्थस्यात्मनश्च नियतं भानमिति प्राभाकरप्रक्रियया समर्थयति *{वित्ती}* ति । ज्ञानज्ञात्रनवगाहिन्यां ज्ञेयप्रतीतावुपगतायां जाते ऽपि घटज्ञाने ऽहं तज्ज्ञानवान् न वेति संशयः, तज्ज्ञानाभाववानहमित्यादिविपरीतनिश्चयश्च कदाचिद्भवेत्,स्वस्य ज्ञानवत्त्वेनाप्रतिभासात् । तन्त्रितयविषयकत्वं ज्ञानस्यषितव्यमिति भावः । तथाच स्वप्रकाशत्वसिद्धेर्ज्ञानस्य तत एव विषयव्यवहारवत् ज्ञातताव्यवहारो ऽपि घटत इति नार्थान्तरज्ञातताकल्पनावसर इति हार्दम् । अथातीतानागतेष्वर्थेषु ज्ञातताया उत्पत्त्यसंभवात्तत्र ज्ञानेनैव ज्ञातताप्रतीतिरुपपाद्या, समैव चेयं रीतिः प्रत्यक्षे ऽपीत्याशयेनाऽह *{अतीते}* ति । अत्र ग्रहणमनुमानादिलक्षणम् । व्याहारः-शब्दो व्यवहारः/ व्यवहारः कायिकोहानोपादानादिः । उभौ विदितत्वप्रतीतिमूलावत्र ग्राह्यौ । विदितप्रतीतिमूलयोस्तयोः सद्भावे ऽसद्भावे वा विदितत्वव्यवहारात्पूर्वमेव विदितत्वप्रतीतेस्तन्मूलभूताया उदय इति न तत्र व्याहारलिङ्गेन विदितत्वमनुमाय ततो वेदनानुमा नम् । किन्तु स्वयंप्रकाशवेदनबलादेव विदितत्वप्रतीतिः अथ च तन्मूलव्यवहार इति भावः । *{आनुमानिकी तत्र}* *{विषयसिद्धि}* रिति क्वचित्पाठे ऽयमर्थः-विषयस्य सिद्धिः प्रकाशरूपानुमानप्रमाणप्रतिपन्नेति । *{विषयप्रकाशसिद्धि}* रिति पाठे तु अनुमानप्रमाणजनिता विषयप्रकाशानुमितिरित्यर्थः । व्यवहारात्पूर्वमेव ज्ञातत्वप्रतीतिं स्मृतिस्थले उदाहरति *{केनचि}* दिति । स्मरणेनैवार्थस्य स्मृतत्वमवबुद्ध्य व्याहरति *{स्मृतमद्य मये}* ति । यदि लैङ्गिकी स्मृतत्वप्रतीतिः, तर्ह्यनेनैव व्याहारेण लिङ्गेन स्वस्यार्थे स्मृतत्वप्रतीतिरानुमानिकीति वाच्यम् । तत्र चान्योन्याश्रयणं प्रसज्यते । स्मृतत्वप्रतीत्या तद्व्यवहारः, तेनैव च सा स्वस्येति । तथा च ज्ञानस्वप्रकाशत्वनिबन्धनैव ज्ञातत्वप्रतीतिरेष्टव्येति भावः । *{स्वव्याहारेणैवे}* ति । निरपत्रप इव क इत्यन्वयः । निरपत्रपः-निर्लज्जः । स्वव्याहारेण-अहं जानामीति स्वनिष्ठज्ञानव्यवहारेण, स्वज्ञानानुमानम्-स्वनिष्ठज्ञानप्रतीतिं लैङ्गिकीम् । व्यवहारे व्यवहर्तव्यज्ञानस्य हेतुत्वात् स्वकीयज्ञानव्यवहारेणैव स्वस्य स्वकीयज्ञानानुमानमिति प्रतिज्ञानुपपन्नात्यन्तमिति यावत् । परकीयेन परात्मनो ज्ञानव्यवहारेण तदन्यस्य परात्मनिष्ठज्ञानानुमानसंभवात् *{स्वव्याहारेण स्वज्ञानानुमानम्}* इति निर्दिष्टम् । एवं ज्ञातताया असिद्धिः; ज्ञात इति प्रतीतिव्यवहारयोः स्वप्रकाशज्ञानत एवोपपत्तेः । ज्ञानस्य स्वप्रकाशत्वं चजाते ज्ञाने स्वात्मनि ज्ञानसंशयज्ञानाभावनिश्चयानुदयबलात् निश्चेयमिति वर्णितम् । इदानीमभ्युपगम्यापि विषयनिष्ठं धर्मान्तरं प्रकाशं तदवष्टम्भेनैव ज्ञानस्य स्वयंप्रकाशत्वं समर्थयति प्रकाशानुमेयज्ञानवादनिरासार्थम् *{अन्यश्चे}* त्यादिना । अत्र प्रयोगद्वयम्-अनुभूतिरनन्याधीनतद्धर्मा स्वसंबन्धादर्थान्तरे तद्धर्महेतुत्वात् यथा रूपम्, तद्धि स्वसंबन्धाद्धाटादौ चाक्षुषत्वे हेतुः स्वस्मिन् रूपान्तरानपेक्षतद्धर्मवत्; अनुभूतिः अनन्याधीनस्वव्यवहारा स्वसंबन्धादर्थान्तरे व्यवहारहेतुत्वात् । यथा सत्ता । सा हि स्वसंबन्धाद्धटादौ सदिति व्यवहारहेतुः स्वीयसद्व्यवहारे सत्तान्तरा नपेक्षा इति । आद्यः प्रयोगो ऽत्र ज्ञाततारूपं धर्मान्तरमभ्युपेत्य, द्वितीयस्तु तदनुपगमेन । हेतुसाध्यनिष्कर्षः श्रुतप्रकाशिकादितो ऽनुसन्धेयः । अनेन ज्ञाननिष्ठप्रकाशस्य ज्ञानान्तरानपेक्षत्वसिद्ध्या ज्ञानस्य स्वयंप्रकाशत्वोपपत्तिः । तथा च तस्यैवात्मत्वमित्याह *{स्वयंप्रकाशत्वा}* दिति । अत्रेदमाकूतम्-आत्मनः स्वयंप्रकाशत्वं तावत् *{अत्रायं पुरुषः स्वयञ्ज्योतिर्भवती}* त्यादिश्रुतिसिद्धम् । ज्ञानस्य स्वयंप्रकाशत्वं च निरुक्तानुमानतः । अतस्तस्यैवात्मत्वं न्याय्यमिति । संविद आत्मत्वे लाघवमप्याह *{किं चे}* ति । वेदित्री-ज्ञातृरूपा आत्मेति यावत् । *{भवत्वि}* ति लोटू कामचाराभ्यनुज्ञायाम् । इतिपदमनुषञ्जनीयम् । संविद एव प्रकाममात्मत्वमित्यभ्यनुज्ञानं श्रेष्ठमित्यर्थः । संविद आत्मत्वे बाधकमाशङ्कते *{नन्वहम्}* इति । प्राधान्यादहमर्थस्यैवात्मत्वं प्रतीयते, नतु धर्मतया भासमानायाः संविद इति भावः । अर्धाङ्गीकारेण परिहरति *{सत्यम्}* इति । ज्ञातृत्वप्रतीतावुपगमः । तत्प्रामाण्ये ऽनुपगमः । तदप्रामाण्ये हेतुमाह *{स तु}* इति । ज्ञाता तु भेदरूपतया नसाक्षात् प्रत्यक्षप्रमाणसिद्धः, किन्तु भ्रान्तिसिद्धः । स्वलक्षणवस्तुमात्रावगाहि निर्विकल्पकमेव हि प्रमाणम् । धर्मधर्मिभावादिकल्पितभेदावगाहि सविकल्पकं तु भ्रमलक्षणमति हार्दम् । ज्ञातृभेदप्रतीतेः यौक्तिकबाधमप्याह *{भेदज्ञाने}* ति । सिद्धवत्कारेणेत्यस्याग्रे ऽपीति योज्यम् । *{अपृथग्वस्तुतये}* ति पाठः संभाव्यते । वा अप्रकाशात्मन इति पदच्छेदः । तथा चायमर्थः-भेदज्ञानसिद्धवत्कारेणापि-क्वचिद्भेदज्ञानस्य प्रामाण्योपगमेनापि । संवेदनानां भेदस्य सौगतैः तत्त्वतः इष्यमाणत्वात् । अपृथग्वस्तुतया-अभिन्नवस्तुत्वेन साध्येन, गृहीताव्यभिचारेण-गृहीतव्याप्तिकेन, सहोपलम्भनियमेन-ज्ञानज्ञात्रोः महोपम्भनियमरूपहेतुना, ज्ञातुरप्रकाशस्वभावत्वे प्रकाशायोगः स्वभावविरोधादेव, प्रकाशस्वभावत्वे च संवेदनत्वमेवेत्यादिना वा संविदभेदसाधकेन संविद्भेदवाधकेन हेतुना अप्रकाशात्मनः संविद्भिन्नस्य ज्ञातुरहमर्थस्यात्मनः तत्त्वं-स्वरूपं दुरुपगमम्-उपगन्तुमशक्यमित्यर्थः । तृतीयान्तद्वयं दुरुपगममित्यनेनान्वितम् । ज्ञाता संविदभिन्नः संविदा सहैवोपलभ्यमानत्वात् प्रकाशस्वभावत्वाद्वा इति प्रयोगो ऽत्र बोध्यः । यद्वा पृथग्वस्तुतयेनत्वात् स्यात्पाठः । अव्यभिचारनिरूपकस्याभेदरूपसाध्यस्योपस्थितिस्त्वर्थात् । प्रकाशात्मन इत्येव चास्तु पदच्छेदः । सहोपलम्भनियमेन, प्रकाशस्वाभाव्ये च संवेदनत्वमित्यादिना वा हेतुना प्रकाशात्मनः संविदभिन्नस्य सिद्ध्यत आत्मनः, भेदज्ञानसिद्धवत्कारेण-भादज्ञानप्रामाण्यसिद्धवदङ्गीकरणेन, पृथग्वस्तुतया-संविद्भिन्नत्वेन तत्त्वम् अस्तित्वं, दुरुपगममित्यर्थः । निरुक्प्रकारं ग्राहकभेदनिरासहेतुं ग्राह्यभेदनिरासे ऽप्यतिदिशति *{ग्राह्ये}* ति । सहोपलम्भनियमात् प्रकाशस्वभाव्ये च संवेदनत्वमित्यादितो वा संविदभिन्नत्वं नीलादेर्विषयस्येति ज्ञानभिन्नत्वेन नीलाद्यर्थभेदस्याप्यसत्त्वमित्यर्थः । ननु ग्राह्यग्राहकयोः संविदभेदे ज्ञातृज्ञेयभेदानां ज्ञानतोभेदेनावभासः कथमित्यत्राह *{अत}* इति । दोषमूलोग्राह्यग्राहकभेदावभासो मिथ्या; संविदाभासमात्रं सत्यमिति भावः । तत्र वासना दोष इति प्रकटानां सौगतानां योगाचाराणां पक्षः । अनाद्यविद्या दोष इति प्रच्छन्नानां मायावादिनाम् । ग्राह्यग्राहकविकल्पः-ज्ञेयज्ञातृभेदः ज्ञानविषयत्वज्ञानाश्रयत्वलक्षणः । उक्तार्थे प्रकटानां सौगतानां संमतिं प्रदर्शयति *{अविभोगो ऽपी}* ति । बुद्धिरेवाऽत्मा । सा च निर्भेदापि भ्रान्तिज्ञानैः नीलभेदादिग्राह्यभेदचैत्रमैत्रादिग्राहक भेद- प्रत्यक्षत्वानुमानत्वादिलक्षणज्ञानभेदवतीव प्रतीयत इति कारिकार्थः । मायिनां संमतिमुपदर्शयति *{शुद्धम्}* इति । भेद प्रपञ्चस्य शुद्धं तत्त्वं नोपादानम् । तथा सति परमार्थत्वापत्त्यानिवृत्तिप्रसङ्गात् । ततस्तस्य प्रपञ्चस्य मायैव-विविधविचित्रमिथ्यार्थप्रतिभासहेतुः मिथ्याभू तानाद्यविद्यैव जननी उपादानमिति कारिकार्थः । निर्विशेषसन्मात्रं चिद्रूपं परमार्थः । तत्राधिष्ठाने अपरमार्थनानाभेदप्रतिभासो माययेति भावः । आत्मनः स्वयंप्रकाशत्वं श्रौतम् । संविदस्तथात्वं च युक्तिसिद्धम् । तत्तस्या एवात्मत्वम् । तद्भिन्नस्य तु सर्वस्य दोषमूलत्वादाभासमात्रत्वमिति संविदात्मत्वं पूर्वपक्षितम् । तत्र चास्ति मतद्वयम् । क्षणिकविज्ञानमात्मा, नित्यविज्ञानमात्मेति च । तत्र क्षणिकविज्ञानात्मत्वमतं प्रकटसौगतानां तावन्निरस्यति *{अत्राऽहे}* त्यादिना । नित्यात्मवादीक्षणिकविज्ञानात्मवादे दूषणमाहेत्यर्थः । *{क्षणभङ्गिनी}* ति । क्षणरूपाविनाशस्वभावा विषयभेदेन नाना च संविदुपलभ्यते । तस्याश्चेदात्मत्वं प्रत्यभिज्ञादिकं नोपपद्यते । अनुसन्धातुरात्मनः स्थिरत्व एव तदुपपत्तेरिति भावः । अथ प्रतिभाया इव निर्विषयत्वं प्रत्यभिज्ञायाः शङ्कते *{न च निरालम्बने}* ति । प्रत्यभिज्ञा निर्विषया प्रतिभात्वात् मानसकल्पनाविलासवदिति प्रयोगः । अत्र बाधितत्वमाह *{निरालम्बनत्वे}* ति । ज्ञानसामान्यस्य सविषयकत्वनियमान्निर्विषयकत्वे ज्ञानत्वायोगात् ज्ञानविशेषे निर्विषयकत्वसाधनं बाधितविषयमित्यर्थः । प्रतिभायामपि नात्यन्ताय निर्विषयत्वम् । अन्यत्र सत एवान्यत्र भानात् । क्वचिद्याथार्थ्यस्यापि दृष्टेरिति भावः । ज्ञानसामान्यस्य निर्विषयकत्वमिति पक्षे स्वप्रवृत्तिव्याघातमप्याह *{साधनस्य चे}* ति । निर्विषयकत्वसाधकानुमानस्य सविषयकत्वे तदविशेषेणाशेषज्ञानानां सविषयकत्वंस्यात् । तस्य निर्विषयकत्वे च न निर्विषयकत्वरूपसाध्यसिद्धिरिति साधनार्थप्रवृत्तिवैघट्यमिति भावः । *{प्रपञ्चितश्चे}* ति । पूर्वमीमांसाप्रथमाध्यायप्रथमपादे उत्तरमीमांसाद्वितीयाध्यायचरणे च ज्ञाननिरालम्बनत्वमतनिराकरणं सूत्रतद्व्याख्याकर्तृभिः कृतम् । शास्त्रे च न्यायतत्तावख्ये सर्वविज्ञानयाथार्थ्यसमर्थनेन कृतमित्यर्थः । अत्र पूर्वोत्तरमीमांसाभागयोरित्यनेन मीमांसाया विंशतिलक्षण्या ऐकशास्त्रयं तत्पूर्वोत्तरभागरूपत्वं च कर्मब्रह्मविचारयोरभिमतम् । ननु विज्ञानं द्विविधं प्रवृत्तिविज्ञानमालयविज्ञानं चेति । तत्राऽद्यं नीलपीतादिज्ञानम् । अन्त्यं चाहमाकारमात्मरूपम् । क्षणिकत्वे ऽप्युभयविधविज्ञानस्याऽलयविज्ञानधारानुवृत्त्या प्रत्यभिज्ञोपपद्यत इत्यत्राह- *{अत एवे}* ति । *{विज्ञानक्षणे}* ति । विज्ञानमेव क्षणो विज्ञानक्षणः । अनुसन्धायिनः-पूर्वानुभूतार्थप्रतिसन्धानकर्तृः क्षणिकविज्ञानव्यतिरिक्तस्य स्थिरस्योपगमे सर्वं क्षणिकमिति सिद्धान्तत्यागः । प्रकारान्तरेण ज्ञानव्यतिरिक्तज्ञात्रभ्युपग मप्रसङ्गश्चेति भावः । *{अनभ्युपगम}* इति । क्षणिकक्रमिकविज्ञानसमुदायलक्षणं सन्तानं समुदाय्यनतिरिक्तं चेत्प्रत्यभिज्ञानुपपत्तिरेव, सन्तानान्तर्गतस्य पूर्वस्यानुभवितुर्विनष्टत्वात्, उत्तरस्य चाननुभवितृत्वेन प्रतिसन्धानायोगादिति भावः । अत्रेदमनुसन्धेयम्-क्षणिकानां समुदायभावो ऽपि न घटते, स्थिरैकदेशकालाद्युपाधिक्रोडीकारासंभवात् सौगते नये । एकबुद्धिक्रोडीकारस्त्वतिप्रसक्तः । भिन्नसन्तानिविज्ञानानामपि तथात्वेन सन्ताननियमानुपपत्त्यापत्तेः । पूर्वपूर्वविज्ञानोपादानकोत्तरोत्तरविज्ञानपरम्परा सन्तानमिति चेन्न । विनष्टस्य कार्यकाले ऽसत उपादानत्वायोगात् । पूर्वत्वमात्रस्यातिप्रसक्तत्वाच्च । तत्सन्ताननियमानुपपत्तिरेवेति । नन्वालयविज्ञानस्य सौसादृश्येन ऐक्यभ्रान्त्या प्रतिसन्धानं भ्रमात्मकं घटत इति शङ्कते *{न चि}* ति । भ्रान्तिरूपा च प्रत्यभिज्ञा न घटत इत्यर्थः । घटते इति शेषः । दृष्टान्तवैषम्यमुपपादयति *{युज्यत}* इति । दृष्टान्ते भिन्नकालिकदीपकलिकयोः सुसदृशयोः साक्षात्कर्ता स्थिरश्चेतनः प्रसिद्धो भ्रान्तिभाक्त्वयोग्यः । तत्तत्र भ्रान्तिरूपा प्रत्यभिज्ञा घटते । न च तथा प्रकृते संविदां द्रष्टातिरिक्तः स्थिरो ऽभ्युपेयते । अतः संविदेवात्मान्येनात्मनाभेदं स्वात्मनि भावयेदिति वाच्यम् । परस्परवार्तामभिज्ञत्वान्नान्यस्माद्भेदमभेदं वा स्वात्मनि गृहीतुमलम् । निरन्वयविनाशाच्च पूर्वधर्मानुवृत्तिबलादपि पूर्वानुभूतप्रतिसन्धानादि न घटते इति समुदिताशयः । परस्परवार्तानभिज्ञत्वं-ज्ञानान्तरतद्विषयाग्राहित्वम् । निरन्वयविनाशित्वं-समूलविनाशित्वं- स्वरूपतो धर्मतश्च । उत्तरोत्तरक्षणेषु पूर्वपूर्वविज्ञानक्षणतो वासनोदयात्प्रतिसन्धानोपपत्तिरित्यपि न । अनन्तवासनोत्पत्तिविनाशादिकल्पनायामतिगौरवादिति दिक् । शिष्टं स्पष्टम् । अत्र नित्यात्मवादिना केनचिदुक्तं संविद आगमापायित्वादिकममृष्यमाणो ऽद्वैती प्रत्यवतिष्ठते । तदुच्यते *{कश्चिदाहे}* ति । स्वस्यासत्त्वे ग्राहकाभावात् स्वस्य स्वत्त्वे ग्राह्याभावाश्च न स्वतः संविदः प्रागभावग्रहः । संविदो ज्ञानान्तरागोचरत्वेनान्यज्ञानतस्तज्ज्ञानप्रागभावग्रहो ऽपि न संभवति । ज्ञानविषयीकारमन्तरा तदुपरक्तप्रागभावग्रहणायोगात् । ज्ञानान्तरगोचरत्वे च घटादिवज्जडत्वप्रसङ्गात् । तत्प्रमाणाभावात्प्रागभावः संविदो नास्तीति भावः । *{अत }*इति । प्रागभावाभावादुत्पत्तिर्नास्ति संविदः । प्रागभावस्याप्युत्पादकान्तर्गतत्वादित्यर्थः । *{जन्माभावा}* दिति । इतरे भावविकाराः-अस्तित्ववृद्धिपरिणामापक्षयविनाशाः । अस्तित्वमत्र स्वोपा दानावच्छिन्नस्थितिलक्षणम् । उत्पत्तिप्रतिबद्धत्वात्-u त्पत्तिव्याप्यत्वात् । व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति भावः । *{अत एवे}* ति । उत्पत्त्यभावादेव सजातीयसंविद्भेदलक्षणं नानात्वमपि निरस्तमित्यर्थः । *{उत्पत्तिमत्त्वव्यापके}* ति । कर्मधारयो ऽयम् । विभागि-नाना, भिन्नम् । अत्र संविन्न नाना, नापि विकारवती, अजत्वाद्यन्नैवं तन्नेवं यथा घट इति व्यतिरेकिप्रयोगः । संविदि भेदादिनिषेधे धर्मपक्षकमन्वयि च प्रदर्शयति चेत्यत्वाच्चे ति । भेदादयो न संविदि अनुभाव्यत्वाद्रूपादिवत् । अत्र भेदपदं विकारात्मकोत्पत्त्याद्यवस्थाभेदपरं प्रकरणात् । इतरेतराभावः-सजातीयभेदः । विजातीयस्वागतभेदावादिपदग्राह्यौ । यद्वा भेदो विजातीयभेदः । इतरेतराभावो यथोक्तरूपः । आदिपदग्राह्याः-उत्पत्त्याद्यवस्थाः स्वगतभेदाश्च । एतन्मतं क्रोडीकरोति *{अत}* इति । निरस्तनिखिलभेदासत्त्वप्रकाशत्वादिधर्मरहिता प्रकाशैकस्वरूपा संविदेवाविकारनित्या परमात्मा जीवात्मा च । जीवभेदो ऽपि कल्पित इति भावः । उक्तार्थे संवादमुदाहरति *{यानुभूति}* रिति । अजत्वम्-अनुत्पत्तिमत्त्वम् । अमेयत्वं-ज्ञानागोचरत्वम् । अनन्तत्वं-विनाशराहित्यम् । आत्मत्वम्-जीवात्मपरमात्मरूपत्वम् । निरुक्तरूपैका संविदेव सर्वव्यापिका परमात्मरूपोपाधिभेदेन नानाजीवात्मरूपा चेति भावः । *{सैव चे}* ति । न वाच्यशक्तयेयं वेदान्तेषु प्रतिपाद्यते । अवाच्यैव सती तात्पर्यवृत्त्या तेषु गम्यत इत्यर्थः । bhëÃ-paribhëÃ, सङ्केत इति यावत् । सङ्केतबलादेव श्रद्धेयत्वमेतन्मतस्येति हार्दम् । वेदान्तानामेवंभूतायां संविद्येव तात्पर्यमद्वैतवार्तिककारवचनेन संवादयति *{परागर्थे}* ति । घटपटादिषु परागर्थेषु या प्रमाणजन्याम् इति #÷ फलरूपेष्यते तान्त्रिकैः सैव मितिर्वेदान्तेषु प्रमेयभूता । इतो ऽन्यस्मिन् परागर्थे तात्पर्यकल्पने च वेदान्तानामप्रामाण्यमेव स्यात् । परागर्थस्यासत्यत्वादिति श्लोकद्वयार्थः । निर्विशेषनित्यचैतन्यमात्रस्यैव तत्तत्प्रमाणाधीनान्तःकरणवृत्तिप्रतिबिम्बिततया तत्तद्वृत्त्यवच्छिन्नतया वा तत्तदर्थप्रकाशकत्वात्प्रमाणफलत्वोपचार इति बोध्यम् । प्रक्रान्तं मायावादिमतं तावद्विस्तरेण प्रतिक्षेप्तुमुपक्रमते *{तदिदम्}* इत्यादिना । अलौकिकम्-लौकिकप्रत्यक्षादिप्रमाणविरुद्धम्, अवैदिकंवेदादिसच्छास्त्रविरुद्धम्,लोकवेदाननुगुणं चेदं मायावादिनां दर्शनमित्यात्मतत्त्वसाक्षात्कर्तारो वदन्तीति भावः । संविदद्वैते पराभिमते ऽध्यक्षविरोधमादौ निरूपयति *{तथाही}* त्यादिना । परागर्थप्रमितेर्ह्यात्मत्वमुक्तं वार्तिककृता । तस्याः स्फुटमेवानात्मत्वमित्याह *{संवि}* दिति । ज्ञानादिपदं प्रर्यायनामेकार्थवाचकं यस्यै वंभूतः आत्मधर्मः कश्चिद्विषयप्रकाशकः संविच्छब्दित इत्यर्थः/ *{तस्यास्ये}* ति । अन्यधर्मत्वेनानित्यत्वेन च प्रत्यक्षसिद्धस्यास्य प्रमाणफलस्य विषयवेदनस्य न नित्यात्मस्वरूपत्वं संभवतीति भावः । प्रमाणफलस्य सकर्मकस्यानुभवस्यानित्यत्वं प्रकारान्तरेण साधयति *{स्वापे}* ति । स्वापादौ सत्त्वे योग्यत्वाद्वेदनस्योपलब्धिः स्यात् । अनुपलब्धेश्च न तदा तस्य सत्त्वमिति भावः । सुषुप्तिकालिकं वेदनाभावं सुप्तोत्थितस्य परामर्शेनापि द्रढयति *{अत एव ही}* ति । ननु संविदः स्वप्रकाशत्वात्स्वापे ऽप्यस्त्येवोपलम्भः । अनुभूतमवश्यं स्मर्तव्यमिति नियमाभावाच्च तदननुसन्धानं घटते प्रबोधे । इयन्तं कालं न किञ्चिदहमवेदिषम् इति परामर्शस्तु विषयप्रकाशकत्वविशिष्टज्ञानाभावगोचरः । स्वापे सतो ऽपि हि विज्ञानस्य न विषयप्रकाशकत्वमिति चोद्यमनूद्य परिहरति *{याव}* दिति । नियमाभावे ऽपीत्यन्तेन चोद्यानुवादः । अग्रे परिहारः । प्रायणादेः संस्कारविच्छेदकरत्वं संवित्सिद्वावभिहितं *{प्रायणान्नरकक्लेशात्प्रसूतिव्यसनादपि । चिरातिवृत्ताः प्राग्जन्मभोगा न स्मृतिगोचराः }*॥ इति/ प्रायणम्-मरणम् । नित्यवत्-सार्वदिकम् । यद्वा नियमवत् । नियतमिति यावत् । निखिलसंस्कारप्रमोषहेतुप्रबलदुःखहेतुविरहे ऽपि नियमेनास्मरणं संविदः स्वापे ऽप्रकाशमेव साधयेत् । स्वयंप्रकाशस्वभावायाश्च तस्या अप्रकाशस्तदा तदभावपर्यवसन्न इति भावः । सिद्धान्ते तु विषयप्रकाशनवेलायामेव धर्मभूतज्ञानस्य स्वयंप्रकाशत्वोपगमात् स्वापेसतो ऽपि तस्याप्रकाशो न क्षतिकर इति बोध्यम् । अत्र शङ्कते *{न च}* *{सत्यपि}* ति । विषयावच्छेदविरहात्-विषयसंबन्धविरहात् । अहङ्कारगोचराभावात्-अहंबुद्धिबोध्यस्य ज्ञातुरहमर्थस्य विलयात् । अहमर्थोपश्लिष्टाया विषयान्वयवत्या एव संविदः संस्काराधायकत्वम् । स्वापेतदुभयवैधुर्यात्स्वप्रकाशस्यापि चैतन्यमात्रस्य न संस्काराधायकत्वमिति न तस्य प्रबोधे ऽनुसन्धानप्रसङ्ग इति भावः । अत्रोत्तरमाह *{अर्थान्तरे}* ति । तदग्रहणस्य-अर्थान्तराग्रहणस्य । *{त्रितये}* ति । ज्ञानज्ञेयज्ञातृत्रितयावभासे ऽपि यथायथं तत्तदनुभवस्यैव तत्तत्संस्कारं प्रति हेतुत्वादेकाग्रतया संविदनुभवे सति स्वापे ततः तत्संस्कारोत्पादे ऽहमर्थविलयघटपटाद्यर्थान्तराननुभवयोरप्रतिबन्धकत्वात्संविन्मात्रप्रत्यवमर्शप्रसङ्गो दुर्वारो भवन्मते प्रबोधसमय इति भावः । ननु ज्ञातुर्विनष्टत्वात्स्वापेकः स्मरेदित्यत्राह *{न च प्रत्यभिज्ञे}* ति । पूर्वदिने कृतस्यापरदिने प्रतिसन्धानात्पूर्वापरदिनस्थायित्वेन सिध्यतो ज्ञातुरहमर्थस्य मध्यकाले स्वापे विलयो न घटत इति भावः । एवं स्वापे ऽप्यहमर्थस्य सद्भावमुपपाद्य तदा तद्भानमपि वर्तत इत्युपपादयति *{अत एव ही}* ति । स्वापकालिकाहमर्थप्रतिसन्धानमिदं तात्कालिकतत्प्रतिभाससमर्थकम् । न चानुमितस्वापतत्सुखत्वात्मस्वरूपसत्तागोचरमिदमस्तु, तथा चेदं न स्वापे ऽहमर्थप्रकाशस्योपपादकमिति वाच्यम् । स्वापांशे ऽनुमितिलक्षणत्वे ऽपि अहमर्थे प्रतिसन्धानरूपत्वस्य प्रातस्तत्राहं (न) आस मित्यादाविव स्वरससिद्धस्यानपोद्यत्वात् । प्रातःकालानुभूतात्मस्वरूप- परामर्शित्वादस्यात्मस्वरूपे प्रतिसन्धानरूपत्वोपपत्तिर्यथा, एवं स्वापे ऽनुभूतात्मस्वरूपपरामर्शित्वादात्मांशे प्रतिसन्धानरूपत्वोपपत्तिरिति भावः । न च नित्यात्मप्रकाशस्य संस्कारजनकत्वे मानाभावात्कथमहमर्थ आत्मनि प्रतिसन्धानरूपत्वमस्येति वाच्यम् । स्वजन्यसंस्कारवत्त्वेनानुभवस्य प्रतिसन्धाने एकहेतुत्वनिर्वाहाय नित्यानुभवस्यापि संस्कारहेतुत्वोपगमात् । स्पष्टं चेदं siddhÃntasiddhäcane / स्वापे ऽनुभूतात्मांशप्रकाशनरूपत्वाद्वा प्रतिसन्धानवाचो युक्तिः । अधिकमन्यत्र । ननु सविषयज्ञानस्य नित्यत्वं मास्तु शुद्धसंविदो नित्यत्वाद्युपपन्नमेवेत्यत्राह *{न च निर्विषये}* ति । स्वयंप्रकाशसंविदनुभवो हि विषयाश्रयोपश्लिष्टसंविद्विषय एव लोकविदितः इदमहं जानामी ति । केवलसंविदनुभवस्तु न कस्यापि स्वतो ऽन्यतो वा प्रसिद्ध इति भावः । ननु सिद्धान्ते ज्ञानस्वरूपस्यात्मनो निर्विषयत्वं निराश्रयत्वं चाभ्युपगतं कथं सङ्गच्छते? / उच्यते । संविदादिशब्दानां सविषयकज्ञान एव rƬhatvÃttadarthasya निर्विषयत्वादिनिषेधोक्तिरुपपन्नैव । धर्मभूतस्य ज्ञानस्य च विषयप्रकाशकस्य न निराश्रयत्वं नित्यात्मस्वरूपाश्रितत्वात् /आत्मस्वरूपज्ञानस्यापि प्रत्यक्त्वानुकूलत्वैकत्वप्रकारतः स्वरूपप्रकाशकत्वान्न निर्विषयत्वं निर्धर्मकत्वं वा । आत्मन्येकत्वानेकत्वाहन्त्वानहन्त्वादिसंशयस्य कदाप्यनुदयाच्च प्रत्यक्तवादिना भानमेष्टव्यम् । निरुपाधिकप्रेमास्पदत्वाच्च सुखत्वेनेति सिद्धान्ते ऽभिमतो विशेषः । संविदः सविशेषत्वं संविदादिशब्दानां संबन्धिशब्दत्वप्रसिद्ध्याप्युपपादयति *{संबन्धी}* ति । नियतसंबन्ध्याकाङ्क्षाशालित्वं संबधिशब्दत्वम् । ज्ञानं, संवेदनमित्युक्ते हि कस्य किंविषयकमिति विषयाश्रयाकाङ्क्षा नियता । एतदेव व्यतिरेक निषेधेन द्रढयति *{न ही}* ति । जानात्यादेः ज्ञाधातुप्रभृतेः । ननु ज्ञानस्वरूप मित्यादिषु केवलस्यैव प्रयोगो दृश्यत इति चेन्न । आशयानभिज्ञो हि भवान् । अत्रत्यस्य धर्मिवाचिनो ज्ञानशब्दस्य स्वयंप्रकाशत्वप्रवृत्तिनिमित्तकस्य संबन्धिशब्दाद्धर्मभूतज्ञानवाचिनः शब्दाच्छब्दान्तरत्वात् चतुष्पाद्वाचिन इव गोशब्दात्किरणादिवाचिनस्तस्य । अस्माकं संबन्धिशब्दत्वप्रसिद्धिः धर्मभूतज्ञानवाचिनि सावकाशा । भवतां तु धर्मिणः स्वरूपज्ञानस्य धर्मभूतस्य च विषयज्ञानस्य भेदाभावात् एकस्यैव चैतन्यस्यात्मरूपस्य निर्विशेषत्वसिद्धान्तात् संबन्धिशब्दत्वप्रथानोपपन्ना संविदादिशब्दस्येति । निर्विशेषज्ञप्तिमात्रस्य पर्वृत्तिनिमित्तायोगेनैव धर्मिवाचिज्ञानशब्दवाच्यत्वमपि न संभवतीत्यप्यनुसन्धेयम् । एवं परैरात्मतयाभिमतस्य प्रमाणफलस्यागन्तुकत्वादात्मधर्मत्वाच्च नात्मत्वमित्यक्तम् । अथ तस्य प्रागभावासिद्धिं परोक्तामनुवदति *{यत्तु स्वत}* इति । अन्यतः सिद्ध्यभावस्फोरकं *{स्वतःसिद्धस्य}* इति । अनुभवस्येति विशेष्यपदमध्याहार्यम् । तद्विरोधादेव-प्रतियोगिना यौगपद्यावस्थानासंभवलक्षणाद्विरोधादेव । प्रागभावादेः- संवित्प्रागभावादेः । शिष्टं स्पष्टम् । दूषयति *{त}* दित्यादिना । ज्ञानसामान्यस्य स्वसमानकालिकार्थग्राहित्वनियमे दोषमाह *{अतीते}* ति । शङ्कानुवादः *{अथे}* ति । इतीत्यनन्तरं मतमिति शेषः । संवित्प्रागभावस्य स्वसमानकालिकग्रहग्राह्यत्वमेवेति नियम इति शङ्काग्रन्थार्थः । नियममुपगम्याऽह *{किमेवम्}* इति । तत्सिद्धेः-संवित्प्रागभावग्रहसिद्धेः । न प्रागभावाद्यसिद्धिः-न संवित्प्रागभावाद्यसिद्धिः । अयं च नियमो यद्यपि सिद्धान्ते युक्तः,विद्यमानयत्किञ्चज्ज्ञानप्रागभावस्य विद्यमानेनैव ज्ञानान्तरेणानुमानादिना ग्रहणात् । अहमिदानीं चाक्षुषाभाववान् उन्मीलितचक्षुष्कत्वादित्याद्यनुमानसंभवात् । अथापि परमते ऽयं नियमो ऽनुपपन्न इत्याह *{तत्प्रागभाव}* इति । भवता हि ज्ञानं ज्ञानान्तराग्राह्यमिष्यते । एवं सति तज्ज्ञानप्रागभावस्तेनैव समानकालिकेनग्राह्यः स्याद्भवदुक्तनियमानुसारात् । तच्चानुपपन्नमिति भावः । नन्वत एवास्माभिः संवित्प्रागभावासिद्धिरुच्यत इति चेत्तत्राह *{ऐन्द्रियिके}* ति । लौकिकप्रत्यक्ष एव समानकालिकपदार्थग्राहित्वमिति नियमः । न तु ज्ञानसामान्यस्य, प्रमितिसामान्यस्य वा । तथा च प्राक्कालिकस्य स्वप्रागभावस्य तेनैव वर्तमानेन ज्ञानेन ग्रहणे नानुपपत्तिरिति हार्दम् । अग्रेचैतद्व्यक्तीभविष्यति । प्रमाणस्य प्रमेयाविनाभूतत्वात्प्रमाणज्ञानस्य स्वयंप्रकाशत्वेन नित्यत्वात्तत्प्रमेयमपि नित्यमिति मतं निराकरोति *{एतेने}* ति । एतेन-प्रमाणज्ञानमात्रस्य समानकालपदार्थग्राहित्वनियमाभावेन । निरसनीयमतानुवादः *{मानम्}* इति । स्वयंप्रकाशत्वात्, मानं-प्रमितिः, स्वतःसत्-अनन्यापेक्षसत्ताकं सदास्त्येव । एवं चेत्, अतो वक्ष्यमाणाद्धेतोः तन्मेयं च वस्तु सदास्त्येव । हि-यतः, मानं-प्रमाणज्ञानं, मेययुगेव- प्रमेयाविनाभाव्येवेत्यर्थः । स्वयंप्रकाशस्यापि प्रमाणज्ञानस्य प्रमाणजन्यत्वादेवानित्य त्वम् । तत्प्रागभावग्रहो ऽपि स्वतः परतो वा संभवेदेव । अतो मितिनित्यत्वमुपजीव्य मेयनित्यत्वव्यवस्थापनमयुक्तम् । प्रमाणज्ञानस्य समानकालार्थग्राहकत्वनियमाभावाच्चेति पराकरणप्रकारोबोध्यः । नन्वसदर्थग्राहित्वे मितेः कथं प्रमेयाविनाभावो घटते ?/ तत्राह *{न ही}* ति । यदा प्रभितिस्तदा प्रमेयमिति न प्रमेयाविनाभावः प्रमितेः । किन्तु यद्देशकालसंबन्धित्वेन यादृशाकारवत्त्वेन च यद्भासते प्रमितौ, तस्य तत्प्रकाराभावाभावपर्यवसितं प्रमेययोगित्वम् । अतद्रूपानवगाहित्वं मेये, तद्वति तत्प्रकारकत्वमेव च तदिति भावः । स्मृतेरप्रामाण्यमतमपि प्रतिक्षिपति प्रसङ्गतः *{अत एवे}* ति । प्रलापः- प्रलापमात्रम् । निरर्थकं वचनमिति यावत् । अतीतमपि बाह्यमर्थं तथात्वेनैवावगाहिन्याः स्मृतेर्न निर्विषयता, मेयव्यभिचारो वा । प्रमेययोगित्वस्य तद्वति तत्प्रकारावगाहित्वरूपत्वादेवेति भावः । *{अथे}* त्यादिः शङ्कानुवादः । *{उत्येते}* ति वा, *{मतम्}* इति वा शेषः पूरणीयः । परिहारो *{यद्येव}* मित्यादिः । स्वतःसिद्धत्वात् संविदः प्रागभावाद्यसिद्धिरिति वदता प्रमाणाभावस्येदानीं तद्धेतुत्वेनाभिधाने हेत्वन्तरम् । प्रमाणाभावो ऽप्यसिद्ध इति भावः । *{समर्थितत्वा}* दिति । अभिहितं हि पूर्वमेव *{स्वापमदमूर्च्छादशासु च योग्यानुपलम्भनिराकृतः तत्सद्भावो नाभ्युपगममर्हती}* ति । *{अत्रेदं बोध्यम्-}* अप्रकाशे ऽपि संविदः स्वापे ऽहं न जानामीति तदभावप्रत्यक्षमात्मनि तदा न घटते यद्यपि । स्वापस्य व्याघातात् । सविषयकज्ञानसामान्याभावो हि सः । अथापि स्वयंप्रकाशस्वभावायाः संविदो ऽप्रकाशात्स्वापे ऽभावः सिद्धः । तत्प्रतीतित्स्वानुमानिकी प्रबोध एवास्मरणनियमानुमितेन स्वापकालिकसंविदननुभवलिङ्गेन योग्यानुपलब्धिलक्षणेन । इदमेव चानुमानं ज्ञानत्वसामान्येन स्वापे स्वस्याप्यभावं विषयीकरोतीति सिद्धं स्वप्रागभावग्रहः स्वेनैवेति । प्रकारान्तरेणाप्यनित्यत्वं संविदां साधयति *{अपि चे}* ति । न साधयतिन प्रकाशयति । तत् -तस्मात् । कालविशेषावच्छिन्नैव-कादाचित्कैव । कादाचित्कतया प्रत्यक्षप्रकाशस्याभिनयः *{अहमिदानीमेवास्मि नान्यदा}* इति । चेतनसमाध्यारोपेणैवं व्यपदेशः । यद्वा प्रमाणफलस्यैवात्मत्वस्वप्रकाशत्वयोः परैरुपगमात्तन्मत एवमेव प्रकाशः प्रमितेः स्यादित्याकूतम् । *{इतरथे}* ति । प्रत्यक्षस्य समानकालीनार्थप्रकाशकत्वस्वाभाव्येन तस्य नित्यत्वे तद्विषयस्य घटादेरपि नित्यत्वप्रसङ्ग इति यावत् । यावत्स्वसत्तं घटादिर्नाध्यक्ष्यते, किन्तु सन्नपि कदाचिदेव, तथाच घटाद्यध्यक्षस्य कादाचित्कत्वं न विषयासत्त्वप्रयुक्तम्, किन्तु स्वस्य कादाचित्कत्व प्रयुक्तमेवेति भावः । *{अत्र प्रयोगः-}* प्रत्यक्षसंवित् स्वविषयकालाव्यापिनी, समानकालीनार्थभासकत्वे सति यावदर्थसत्तं तदप्रकाशकत्वादिति । प्रत्यक्षवदनुमानादिसंविदामप्यनित्यत्वं साधयति *{एवम्}* इति । कादाचित्कतयैव चकासती ति शेषः । लिङ्गपरामर्शादिसापेक्षाणां तासां न हि नित्यत्वं संभवति । अन्वमिनवम्, अशाद्बयमित्यादिप्रतीतयश्च कादाचित्कतां गमयन्ति । समानकालार्थग्राहित्वनियमरहितानामप्येतासां प्रतीतं कादाचित्कत्वं न विषयासत्त्वौपाधिकम्, किन्तु स्वरूपप्रयुक्तमेवेति भावः । ननु सविषयकज्ञानानामनित्यत्वे ऽपि निर्विषयं ज्ञानमात्रं नित्यमिति चेत्तत्राह *{नचे}* ति । प्रत्यक्षानुमानपदे भावप्रधाने । धीसंविदादिपदानां सविषयकज्ञान एव स्वारसिकः प्रयोगः । तदर्थस्य च साश्रयत्वनियम एव । उपलम्भबलाच्छास्त्रबलाच्च स्वरूपज्ञानस्यापि न निर्विशेषत्वमिति भावः । एतेन चैतन्यमात्रं नित्यनिर्विशेषस्वप्रकाशरूपं सत् । तस्यैवान्तः- करणवृत्त्यवच्छिन्नस्य विषयप्रकाशकत्वम् । वृत्त्यवच्छेदकादाचित्कतया विशिष्टस्य तस्यानित्यत्वप्रतीतिः । अन्तःकरणावच्छिन्नं तदेव ज्ञात्रित्यपि परास्तम् । अन्तःकरणस्य वृत्तिः किं व्यापारलक्षणा उत परिणामलक्षणा । नाद्यः, तावन्मात्रेण ज्ञानव्यापारमन्तरा विषयप्रकाशाभावात् । *{इन्द्रियाणां हि चरतां यन्मनो ऽनुविधीयते । तदस्य हरति प्रज्ञाम् तेनास्यक्षरति प्रज्ञा}* इत्यादिषु मनैन्द्रियद्वारकज्ञानप्रसरणत एवार्थप्रकाशव्यवस्थापनात् । क्वचित्प्रज्ञामनसोरभेदोपदेशस्तु ज्ञानव्यापारानुगुणव्यापारवत्त्वान्मनसो भाक्तो ज्ञेयः । न द्वितीयः, मनसो विषयाकारपरिमाणे दृढतरप्रमाणाभावात् । चैतन्यस्य निर्विशेषत्वे च न प्रमाणम्; येन तस्यैवौपधिकभेदरूपत्वकल्पनं ज्ञात्रादेः साधीयो भवेत् । निरूपाधिकज्ञातृज्ञेयज्ञानभेदप्रतिपादकाबाधितप्रत्यक्षशास्त्रादिप्रमाणबाधितं चेदमित्यलमधुना । एवं स्वेनैव स्वप्रागभावसिद्धिमुक्त्वान्यतो ऽपि तामाह *{न चान्ये}* ति । अतीतस्य स्वकीयज्ञानस्य स्मृत्यादिग्राह्यत्वमुक्त्वा परकीयज्ञानस्यापि ज्ञानान्तरग्राह्यत्वमाह *{प्रतिकूले}* ति । परकीयस्य विषयविशेषे ऽनुकूलत्वज्ञानस्य प्रतिकूलत्वज्ञानस्य वा तदीयहानोपादानादिप्रवृत्तिरूपदर्शनानुमेयत्वादिति यावत् । ज्ञानस्य ज्ञानान्तरग्राह्यत्वानुपगमे बाधकमाह *{तदनुपगमे चे}* ति । परज्ञानानुपगमे व्यवहाराच्छक्तिग्रहस्य परज्ञानानुमानसापेक्षत्वाच्छक्तिग्रहस्यैवासंभवेन तन्मूलस्य व्यवहारस्य विलोपप्रसङ्ग इत्यर्थः । यद्वा शब्दार्थसंबन्धस्य बोध्यबोधकभावस्य बोधघटितस्य ज्ञानस्य ज्ञानान्तरग्राह्यत्वानुपगमे व्याकरणादिना प्रतिपादनासंभवात्समस्तशाब्दव्यवहारविलोपप्रसङ्ग इत्यर्थः । शब्दार्थग्रहणासंभवेन-शब्दार्थसंबन्धग्रहणासंभवेन । परकीयज्ञानानुमानानुपगमे गुरूपसर्पणादेरप्यनुपपत्तिरित्याह *{गुरूपसर्पणे}* ति । तस्य-गुरोः । अथानुभाव्यत्वस्यानुभूतित्वविरुद्धत्वं प्रतिक्षिपति *{नचान्यविषयत्व }*इति । स्वाश्रयस्येत्युभयत्र संबध्यते । स्वाश्रयाय स्वयमेव प्रकाशमानत्वम्, स्वाश्रयाय स्वविषयप्रकाशकत्वं वा स्वसत्ताकाले संविदो विद्यत एव । उभयविधं चेदमनुभूतित्वं स्वसत्ताकाले स्वाश्रयायाप्रकाशमानत्वे स्वविषयाप्रकाशकत्वे वा न घटेत । न तदस्ति । अतीतत्वदशायां स्वाश्रयाय वर्तमानदशायां वा पुरुषान्तराय ज्ञानान्तरेण भासमानत्वे ऽपि तस्या न निरुक्तानुभूतित्वभङ्गप्रसङ्ग इति भावः । अनुभाव्यत्वस्याननुभूतित्वे ऽप्रयोजकत्वं चाह *{घटादे}* रिति । तथास्वाभाव्याभावादेव-निरुक्तोभयविधानुभूतित्वविरहादेव । अननूभूतित्वम्-अनुभूतिभिन्नत्वम्, अनुभूतिपदावाच्यत्वं वा । साहचर्यमात्रेणानुभाव्यत्वस्याननुभूतित्वप्रयोजकत्वे प्रतिबन्द्युपक्षेपः *{अपि चे}* ति । तत्प्रसङ्गः-अननुभूतित्वप्रसङ्गः । असतोदृष्टान्ततया निर्देशः परप्रक्रियया । एवं संविदो ऽनुभाव्यत्वं समर्थ्याऽत्मनो ऽपि तत्, संविद्भिन्नत्वं च समर्थयते *{न चात्मन }*इति । अनुभूतित्वंविषयधीरूपत्वम् । अनुभवितृत्वात्-विषयध्यधिकरणत्वात् । *{नाप्यसा}* विति । ज्ञानान्तरनिरपेक्षप्रकाशस्यापि निजात्मस्वरूपस्य श्रवणादिज्ञानग्राह्यत्वात्, परात्मनो ऽपि तच्छरीरगतचेष्टादिनानुमेयत्वादात्मनो ऽननुभाव्यत्वं श्रुतियुक्तिविरुद्धमनुपपन्नमित्यर्थः । *{आस्थीयताम्}* इति । घटादेः ज्ञानानाश्रयत्वमेवानात्मत्वे ऽज्ञानाविरोधित्वमेवाननुभूतित्वे प्रयोजकमिष्यतां नानुभाव्यत्वमित्यर्थः । शङ्कात्र *{अथे}* ति । ते-ज्ञानानाश्रयत्वाज्ञानाविरोधित्वे । विषयत्वे-अनुभाव्यत्वे । परिहारः *{अविषयत्वे ऽपी}* ति । तथैव ते स्यातां गगनकुसुमवदिति यावत् । असत्त्वमेव तयोः प्रयोजकंनाननुभाव्यत्वमिति चेत् अननुभाव्यत्वे ऽसत्त्वमपि प्राप्तं तद्वदेव । अप्रयोजकत्मवमिति चेत्तुल्यमनुभाव्यत्वे ऽपीति हार्दम् । *{इत्यलम्}* इति । व्याप्त्याभासमूलत्वात्कुतर्कत्वम् । अत एवाप्रतिष्ठितत्वं सिषाधयिषितार्थसिद्धिपर्यवसानविरह इति बोध्यम् । एव मनुभाव्यत्वसमर्थनेन परतो ऽपि संविदः प्रागभावसिद्धिरभिमता । सिद्धान्ते धर्मभूतज्ञानस्य नित्यत्वे ऽपि विषयप्रकाशोपयोग्यवस्थाविशेषविशिष्टस्यानित्यत्वादीष्टमेवेति ध्येयम् । स्वप्रकाशत्वात्संविदो न प्रागभावसिद्धिः । प्रागभावाभावाच्चानुत्पन्नत्वं, तत एव भावविकाररहितत्वं चोक्तमन्यैः । तत्र संवित्प्रागभावसिद्धिसमर्थनेनानुत्पन्नत्वहेतोः स्वरूपासिद्धं सिद्धवत्कृत्य विकारान्तरनिरासकानुमाने ऽनैकान्त्यमाह *{व्यभिचरती}* ति । सप्तम्या अवच्छेदकत्वमर्थः । तस्य व्यभिचारपदार्थे ऽन्वयः । अनुत्पन्नत्वं प्रागभावावच्छेदेनाविनाशित्वरूपसाध्यव्यभिचारीत्यर्थः । तदधिकरणस्यैव तन्निष्ठधर्मावच्छेदकत्वात्प्रागभावस्य हेतुनिष्ठव्यभिचारावच्छेदकस्य हेतुमत्त्वं साध्याभाववत्त्वं च सिद्ध्यति । *{भावे}* ति । भाववृत्तित्वस्यानुत्पन्नत्वहेतुविशेषणत्वे ऽपि पराभिमतायामनादिसान्ताविद्यायां व्यभिचार इत्यर्थः । व्यभिचारे ऽवच्छेदकस्या ज्ञानस्य तद्धेतुत्वविवक्षातो ऽविद्ययेति तृतीया । अनैकान्त्यं परिहर्तुं शङ्कते *{अपरमार्था}* इति । परमार्थविकारराहित्यं साध्यम् । तदभावश्च परमार्थविकारो नाविद्यायामिति न व्यभिचार इति भावः । प्रतिवक्ति *{परमार्थाश्चे}* ति । ते-तव । मते इति पूरणीयम् । साध्यस्य-साध्यघटकविकारादेः । साधनस्य वा-साधनघटकोत्पत्तेर्वा । अर्थवत्तामश्रुवीत-अन्वितार्थकं भवेत्; व्यभिचारस्यासिद्धेश्च वारकतया सप्रयोजनं वा । संविदो ऽपि कल्पितोत्पत्तिमत्त्वसंभवेन स्वरूपासिद्धिवारणाय साधनस्य वेत्युक्तम् । *{अयं भावः-}* परमार्थविकारादेः परमार्थोत्पत्तेर्वानुपगमाद्भवतां साध्यहेत्वोः पारमार्थ्यविशेषणं न घटते । साध्यसाधनव्यतिरेकव्याप्तीनामप्रसिद्धिप्रसङ्गात् । अविशेषणे च व्यभिचारस्य स्वरूपासिद्धेर्वा न परिहारसंभव इति । *{तथा च सती}* ति । उपहासगर्भमुपालम्भवचनमिदम् । तथा च सति-विशेषणदाने सति च । व्यभिचारवारकं विशेषणं विवक्षतासिद्धौ दृष्टिर्न विधीयत इति भावः । अनुत्पन्नत्वान्निर्भेदत्वं संविद इति चानूद्य प्रतिक्षिपति *{यदपी}* ति । *{तदपि ने}* ति । सजातीयविजातीयस्वगतभेदानामबाधिताध्यक्षादिसिद्धत्वाद्बाधितविषयं तन्निषेधानुमानमिति भावः । विभागि- भेदयोगि । विजातीयभेदनिषेधे ऽनुत्पन्नत्वेन सिषाधयिषिते ऽनैकान्त्यमाह *{अजस्यैवे}* ति । पराभिमते ऽज्ञाने ऽपि तदाह *{अनादित्वेने}* ति । आत्मानात्मभेदस्यापरमार्थत्वात्परमार्थभेदस्य निषेधे नानैकान्त्यमित्यभिमानेन शङ्कते *{अपरमार्थ}* इति । अभिमानं निराकरोति *{परमार्थभेद}* इति । जन्मप्रतिबद्धः- उत्पत्तिमत्त्वव्याप्यः । यत्परमार्थभेदवत्तदुत्पन्नमिति हि व्यतिरेकव्याप्तिर्वाच्या । सा च न; परमार्थभेदस्यैव भवन्नये ऽप्रसिद्धेः । तथा च विशेषणदाने ऽसिद्धिप्रसङ्गः । विशेषणादाने चानैकान्त्यं दुष्परिहरमिति भावः । नच परमार्थत्वरूपव्यधिकरणधर्मावच्छिन्नभेदनिष्ठप्रतियोगिताकाभावः साध्यते, तथा च न दोष इति वाच्यम् । एवमपि भवन्मते हेतुसाध्ययोः । साहचर्यग्रहोपयोगिपक्षातिरिक्तस्थलान्तराभावाद्व्याप्यत्वासिद्धिरेव । व्यघिकरणाधर्मावच्छिन्नप्रतियोगिताकाभावस्य केवलान्वयितया व्यतिरेकव्याप्तेरपि दुर्वचत्वात् । नच शास्त्रत एव संविन्मात्रस्य नित्यत्वं निर्भेदत्वं च सिध्यतीति वाच्यम् । शास्त्रस्यापि भवन्मतविप्रतीपत्वात् । नित्यानां चिदचिदीश्वरादीनां परमार्थतो भेदो हि शास्त्रेषु वर्ण्यत इत्यन्यत्र विस्तरः । अग्रे च व्यक्तीभविष्यति । संविदि सजातीयभेदनिषेधे साध्यमाने प्रत्यक्षबाधमाह *{निर्बाधे}* ति । दृग्दृश्यभेदः-दृशां, दृश्यानां, दृग्दृश्यानां च मिथो भेदः । संविदः स्वगतभेदनिषेधानुमाने ऽपि दूषणमाह *{तदपी}* ति । संविद्धर्माणां प्रमाणसिद्धत्वकथनेन संविदि धर्मनिषेधसाधनस्य कालात्ययापदिष्टत्वं फलितम् । अत एव संवित्पक्षके व्यतिरेकिणि धर्मपक्षके चान्वयिनि संविद्धर्मनिषेधानुमाने पक्ष एव व्यभिचारोद्भावनं घटते । ननु संविद्धर्माणां संविदभिन्नतया भिन्नधर्मनिषेधानुमाने न क्षतिरित्यत्राह *{तत्सिद्धावपी}* ति । विवादविषयाणां धर्माणां संप्रतिपन्नसंवित्स्वरूपता न घटत इति भावः । घटपटयोरिवाकारभेदाच्च संवित्तद्धर्मयोर्नैक्यमित्याह *{स्वरूपभेदाच्चे}* ति । स्वरूपभेदमेवोपपादयति *{स्वाश्रय}* मित्यादिना । कस्यचित्-किञ्चिदर्थस्य । प्रकाशनं-प्रकाशापादनम् । संवेदनमिति भावप्रधानो निर्देशः । संवेदनत्वमिति यावत् । यद्वा प्रकाशनं-प्रकाशकम् । आत्मने-स्वस्मै, स्वाश्रयाय वा । स्वाश्रयाय स्वविषयप्रकाशकत्वं संवेदनस्य संवेदनत्वम्; स्वयंभासमानत्वं च संवेदनस्य स्वयंप्रकाशत्वमित्येनयोर्धर्मयोः स्वरूपभेदो बोध्यः । संवेदनत्वस्वयंप्रकाशत्वशरीरानुप्रविष्टं प्रकाशपदार्थमाह *{प्रकाशश्चे}* ति । प्रकाशो ऽयं ज्ञाततापरर्यायो धर्मविशेषः । अयं च न जडमात्रस्य, किन्तु चित्पदार्थस्यापि । तदुच्यते *{चिदचिदशेषपदार्थसाधारण}* इति । *{संवित्सिद्धावेवे}* ति । संविदः स्वप्रकाशत्वसाधन इत्यर्थः । यद्वा संवित्सिद्धिनामके प्रकरण एवेत्यर्थः । एतेनाऽत्मसिद्धेः पूर्वमेव संवित्सिद्धेः कृतत्वं ज्ञायते । यद्यपि उपलभ्यमाने संवित्सिद्धिग्रन्थभागे प्रकाशपदार्थनिरूपणं नोपलभ्यते । अथापि संवित्सिद्धौभूयांसो भागा आदावन्ते मध्ये च विलुप्ताः । तत्रैतत्संभवतीति ध्येयम् । धर्मान्तरप्रकाशानभ्युपगमे ऽप्याह *{तदनभ्युपगम }*इति । व्यवहारानुगुण्यमेव ज्ञानाधीनं प्रकाशशब्दितम् । अव्यवह्लियमाणस्यापि ज्ञानतोव्यवहारयोग्यताक्षुण्णैवेति भावः । एकसङ्ख्यावच्छेदः- एकत्वसङ्ख्यावत्त्वम् । शङ्कते *{नच जडत्वे}* ति । जडत्वाभावः स्वप्र काशत्वम्, देशकालापरिच्छिन्नत्वे विभुत्वनित्यत्वे । बहुत्वाभाव एकत्वम् । न त्वेतानिभावरूपाणि । अभावस्य चाधिकरणात्मकत्वान्न संविदः सधर्मत्वं प्रसजतीति भावः । परिहरति *{तथाभूतैरपी}* ति । अभावानामतिरिक्तत्वमधिकरणवृत्तिधर्मान्तररूपत्वं वा । आधाराधेयभावप्रतीतिस्वारस्यादित्यभावरूपैरपि सधर्मत्वमवर्जनीयमित्यर्थः । यस्मिन् प्रतीते निषेध्यबुद्धिर्नोदेति तस्यैवाभावरूपत्वम् । प्रतीयमानायामपि संविदि अनित्यत्वादिसंशयोदयाच्च न तदभावरूपत्वं तस्याः । किन्तु सर्वकालसंबन्धित्वादिविरोधिधर्मान्तरलक्षणमेव नित्यत्वादीति भावः । *{संविदी}* ति । विरोधिधर्मवत्ताबोधनमन्तरा जडत्वादिनिषेधकत्वानुपपत्तिः प्रतिज्ञायाः ; तद्बोधने च सधर्मत्वसिद्धिरवर्जनीयेति भावः । नच जडत्वादिविरोधिस्वरूपत्वमेव प्रतिज्ञया बोध्यते संविदो न विरोधिधर्मवत्त्वमिति वाच्यम् । सर्वाध्यासाधिष्ठानभूतायास्तस्याः सर्वविरोधित्वासिद्धेः । नच शुद्धा सा तथेति वाच्यम् । तस्याः सर्वविशेषप्रत्यनीकत्वोपगमे जडत्वादिप्रत्यनीकतेवाजडत्वादिप्रत्यनीकतापीति जडाजडविलक्षणत्वादिप्रसङ्गात् । अजडत्वाद्यभावे ऽपि अजडादिस्वरूपैव सेति चेद्धर्मत्वाभावे ऽपि धर्मस्वरूपैव सा किं न स्यादिति दिक् । भेदादिधर्मपक्षकचित्संबन्धित्वाभावसाधने ऽनैकान्त्यमप्याह *{चेत्यम्}* इति । चेत्यम्-अनुभाव्यम् । आत्मनि-चिन्मात्र आत्मनि । किञ्च चिद्धर्मत्वाभावसाधनमनुपपन्नम् । प्रतियोग्यप्रसिद्धेः । धर्मा न चित इत्यपि न साधीयः । षष्ठ्यर्थस्य संबन्धस्य चित्पदार्थेनानन्वयाद्भवतासित्याह *{अपि चे}* ति । प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः चितो विभक्त्यर्थसंबन्धित्वं सिद्धमिति तत्र विशेषसामान्यनिषेधप्रतिज्ञा व्याहतार्थेति भावः । *{सिद्धिश्चेदभ्युपेयेत संविदः स्यात् सधर्मता /}* *{न चेत्तुच्छत्वमेवोक्तं भवेच्छशविषाणवत् ॥10//}* *{ननु सिद्धिरेव सा । कस्य भोः? यदि न कस्यचित्, न तर्हि सिद्धिरेव । सा हि पुत्रत्वमिव कस्यचित् किञ्चित्प्रति । आत्मन इति चेत्, कः षष्ठ्यर्थः ?तदेवं व्योमारविन्दसदृशवपुषि यथोदितदृशि वेदान्ततात्पर्यवर्णनं वेदान्तायैव स्यात् /}* *{अपि च नित्यत्वे ऽप्यनुभुतेः प्रत्यभिज्ञानुपपत्तिस्तदवस्थैव । सा हि अनुभवितारं पूर्वापरकालावस्थायिनमुपस्थापयति अहमिदमन्वभूवमिति । अनुभूतिस्त्वनुभूतिरेव भवताम्, न तां प्रति सा कर्त्रीं कर्म वा /}* *{(इति मायावाद्यभिमतनित्यविज्ञानात्मत्वनिरासप्रकरणम्)}* *{यद्युच्येत- परमार्थतः तथाभूतापि भ्रान्त्यानुभवितृतया परिस्फुरति रजततयेव शुक्तिः । न हि तथ्यमनवलम्ब्य मिथ्यावभासस्योत्थानमिति; तन्न । तथा सति अनुभवसमानाधिकरणतयानुभविताहमर्थः प्रकाशेत अनुभूतिरहमिति, पुरःस्थितभास्वरद्रव्यशङ्खमुखचन्द्रादेराकारतयेव रजतपीतमुकुरस्थताद्वित्वादि । पृथगवभासमान एव तु अयमनुभवो दण्ड इव देवदत्तमर्थान्तरमहमर्थंविशिंषन् आलक्ष्यते अनुभवाम्यहमिति । तदेवमनुभवविशिष्टमस्मदर्थमवभासयन्नयमहंप्रत्ययः कथमिव विशेषणभूतानुभूतिमात्रावलम्बनः प्रतिज्ञायेत, दण्डमात्र इव दण्डी देवदत्त इति प्रत्ययः /}* *{कुतश्चैष निश्चयः-अध्यस्तं ज्ञातृत्वमिति? / स्थूलो ऽहमितिवत् देहात्माभिमानवतः प्रतिभासनादिति चेत्; नन्वात्मतयाभिमतानुभूतिरपि तदूत एवावभातीति सापि तथा स्यात् । तत्त्वज्ञानोदयात् परतो ऽपि तदनुवृत्तेर्न तथा सेति चेत् ; किं भोः! तत्त्वज्ञानात्परमबोद्धैवायमात्मा ? हन्तैवं वरमितो ऽतत्त्ववेदित्वम्; भ्रान्त्यापि हि तत्र बहु भद्रं पश्यतीति /}* *{ननु ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वं विक्रियात्मकं जडमहङ्कारग्रन्थिस्थम् । तत्फलभुगकर्ताविक्रियः साक्षी प्रकाशमात्र आत्मा । कर्तृत्वादिर्हि दृश्यत्वाद्रूपादिवन्नात्मधर्मः । कर्तृत्वे ह्यात्मनो ऽहंप्रत्ययगोचरत्वे ऽपि देहस्येवानत्मत्व- परार्थत्वजडत्वादिप्रसङ्गो दुर्निवारः । दृष्टं च लौकिकवैदिककर्मसु कर्तृतया प्रसिद्धाद्देहात्तत्क्रियाफलभुजः प्रमातुः अहंप्रत्ययिनः पृथक्त्वम् । तथेहापि प्रमातुरहमर्थाद्विलक्षणः साक्षी प्रत्यगात्मेति युक्तम् । नैवं युक्तम् । अहं जानामीति ज्ञातृतया सिध्यतः प्रत्यगात्मनो व्यतिरेकेण सिक्षिणो नाम प्रकाशमात्रस्याऽत्मनो ऽनुपलब्धेः । देहेन्द्रियमनःप्राणविज्ञानेभ्यो ज्ञानाश्रयतया विविच्यमाने प्रतीपमञ्चतीव निर्भासमानो ऽहंभाव एव हि प्रत्यक्त्वं नाम । साक्षित्वमपि तस्य साक्षाज्ज्ञातृत्वम् । न ह्यजानन् सिक्षीत्यपदिश्यते । सर्वं च प्रकाशमानं ज्ञात्रे ऽहमिति चकासते प्रकाशत इति प्रत्यात्मसिद्धो ऽयमनुभवः- अहं जानामि, मह्यं प्रकाशत इति /}* *{(इति ज्ञातुरहमर्थस्य प्रत्यगात्मत्वनिरूपणम्)}* *{न चाव्याकृतपरिणामभेदस्याहङ्कारनाम्नो बुद्धिनामधेयस्य वा ज्ञातृत्वम् ; देहस्येवाचेतनत्वपरिणामित्वजडत्वपरार्थत्वादिहेतुभिस्तदनुपपत्तेः । न च चितिच्छायापत्त्या तयोस्तत्संभवः । अचाक्षुषस्य छायादर्शनात् । न च ज्ञातृत्वं चितावपि ते वास्तवमस्ति, येनाग्निसंपर्कादयः पिण्ड इवौष्ण्यं तत्संपर्कादर्थान्तरे ज्ञातृत्वं जायेत ज्ञायेत वा /}* *{(इत्यहङ्कारस्य ज्ञातृत्वतत्प्रतीत्यनुपपत्तिनिरूपणम्)}* *{यद्युच्येत-ज्ञाप्तिमात्रमेवाऽत्मानमभिव्यञ्जन् अचेतनो ऽप्यहङ्कारः स्वाश्रयतया तमभिव्यनक्ति । स्वभावो ह्ययं व्यञ्जकानाम्-यदात्मस्थतयाभिव्यङ्ग्यमभिव्यञ्जन्ति, दर्पणजलखण्डमुण्डादय इव मुखमिहिरबिम्बगोत्वादीन् /}* *{तत्कृतश्चायमहं जानामीति भ्रमः । अत एव खलु अहमुल्लेखविगमे सुषुप्तिमुक्तयोः स्वाभाविकविशदानुभवमात्ररूपेणाऽत्मनः प्रकाशः । तत एव चानात्मत्वमहमर्थस्य । तथा च सौरेशं वचः-}* *{"}* *{आत्मनश्चेदहं धर्मो यायान्मुक्तिसुषुप्तयोः /}* *{यतो नान्वेति तेनायमन्यदीयो भवेदहम }*॥ *{"}* *{इति/}* *{(इति अहङ्कारस्य संविदभिव्यञ्जकत्वपूर्वपक्षोपपादनम्)}* प्रकारान्तरेणापि संविदः सधर्मकत्वं साधयति *{सिद्धिश्चे}* दिति । सिद्धिः प्रकाशः । तदुपगमे तेनैव संविदः सधर्मता स्यात् । तदनुपगमे तु शशविषाणादिवदप्रकाशमानाया असिद्ध्यन्त्यास्तस्यास्तुच्छत्वमेव प्रसज्यत इति कारिकार्थः ॥10॥ अत्र शङ्कते *{ननु सिद्धिरेवे}* ति । न प्रकाशाश्रयः, किन्तु प्रकाशस्वरूपैव संवित् । तन्न तुच्छत्वं सधर्मकत्वं वेति भावः । आक्षिपति *{कस्य भो}* रिति । सविशेषत्वप्रसङ्गाद्भीतः पर आह *{न कस्यचि}* दिति । प्रतिवक्ति सिद्धान्ती *{न तर्ही}* ति । प्रकाशो हि धर्मो विना धर्मिणा न घटत इति भावः । सिद्धेः ससंबन्धिकत्वं व्युत्पादयति *{सा ही}* ति । पितुर्हि पुत्रः । पुत्रत्वमिवानुयोगिप्रतियोगिसापेक्षा सिद्धिरिति भावः । अनन्यगतिकतयाऽह *{आत्मन}* इति । आत्मानुयोगिकात्मप्रतियोगिकैव सिद्धिः संविद इत्यर्थः । आत्मशब्दो ऽत्र स्वरूपवाची । एवं चेत् सधर्मत्वमायात्येव संविद इत्याह *{क}* इति । पितरं प्रति पुत्रस्य पुत्रत्वमिवात्मप्रतियोगिकः प्रकाशो धर्मः संविदात्मनः सिध्यतीत्यर्थः । एवं कारि कार्थ आक्षेपपरिहारपदकैः कतिभिश्चिद्विवृतः । एवं संविदो निर्विशेषत्वं निरस्य निर्विशेषसंविदि वेदान्ततात्पर्यवर्णनं वेदान्तानामप्रामाण्यप्रर्यवसायीत्याह *{तदेवम्}* इति । वेदान्ताय-वेदविनाशाय । वेदप्रामाण्योच्छित्त्यै इति यावत् । क्षणिकविज्ञानात्मवादे स्मरणाद्यनुपपत्त्या निरस्ते हि नित्यविज्ञानात्मवादिन उत्थानम् । एतत्पक्षे ऽपि तामाह *{अपि चे}* ति । ज्ञातुर्नित्यत्व एवाहमिदमन्वभवमित्यादेरुपपत्तिः ; नतु ज्ञाननित्यत्वमात्रेणेति भावः । एतदेव विवृणोति *{अनुभूति}* रिति । एवकारार्थमाह *{न ताम्}* इति । यद्यपि सिद्धान्ते ऽपि नानुभवितृत्वमनुभूतेः/ अथाप्यनुभाव्यत्वमिष्यते । ज्ञातुश्चाहमर्थस्यात्मनो नित्यत्वम् । तथाच पूर्वानुभूतानुभूत्यादिप्रतिसन्धानं घटते । परमते त्वननुभाव्यत्वादननुभवितृत्वाच्च संविदात्मनो निरुक्तप्रतिसन्धानानुपपत्तिरेवेति भावः । तदेवं प्रतिसन्धानबलाज्ज्ञातुरेवात्मत्वं न ज्ञानमात्रस्येति स्थित हृदि । एतदेव समर्थयिष्यत्यग्रिमग्रन्थसन्दर्भेण । तत्रादौ ज्ञातृत्वप्रतीतेर्भ्रान्तिरूपतां पराभिमतामनुवदति *{यद्युच्येते}* ति । संविन्मात्र परमार्थः । स एवात्मा । अस्मिन्नधिष्ठाने ज्ञातुरहमर्थस्य भ्रान्तिः शुक्ताविव रजतस्य । भ्रमोपपत्त्यर्थमधिष्ठानसंविन्मात्रपारमार्थ्यमभ्युपेयमिति परेषामाशयः । दूषयति *{तन्ने}* ति । *{तथा सती}* ति । *{अयमाशयः -}* धर्मिणि धर्म्यन्तरारोपे आरोप्याधिष्ठानयोः समानाधिकरण्येन (अभेदेन) भानं भवेदिदं रजतमिति यथा । अन्यत्रान्यधर्मारोपे चारोप्यधर्मवता तथा भानं दृष्टं शङ्खः पीतवान्, मुख दर्पणस्थं, चन्द्रौ द्वाविति । न चैवमत्रानुभूतिरहमिति वा अहंवतीति वा भानमस्ति । तन्न संविदि अहमर्थारोप इति युक्तमिति । अहमर्थे संविदारोपोपगमस्तु न घटते परेषां सत्यालम्बनत्वनियमादारोपस्य, अहमर्थस्य चासत्यत्वादिति ध्येयम् । *{पृथ}* गिति । पृथगवभासमानत्वं प्रकारतया प्रकारिणो विलक्षणत्वेन भासमानत्वम् । अहन्दण्डीति प्रतीतितुल्यत्वादहं जानामीति प्रतीतेरहमर्थे ज्ञानधर्मवत्तावगाहित्वमेवेति यावत् । *{तदेवम्}* इति । दण्डमात्रे इति विषयसप्तमी । दण्डमात्रालम्बन इत्यर्थः । यथा दण्डी पुरुष इत्यत्र दण्डमात्रस्य सत्यत्वं पुरुषस्यारोपितत्वं च न, एवमहं जानामीत्यत्रापि न ज्ञानमात्रस्य सत्स्त्वं ज्ञातुर्मिथ्यात्वं च । किन्तु ज्ञातुरहमर्थस्य सत्यत्वमेव युक्तमभ्युपगन्तुं बाधकानुपलब्धेरित्याशयः । ज्ञातृत्वप्रतीतेर्भ्रान्तित्वे ऽनुयुङ्ले किं नियामकमिति *{कुत}* इति । पूर्वपक्षी तत्प्रति वक्ति *{स्थूल}* इति । भ्रान्तैर्गृह्यमाणत्वाज्ज्ञातृत्वमध्यासलक्षणमिति भावः । नेदमध्यस्तत्वसाधकं बाधितत्वेन सोपाधिकत्वादित्याशयमन्तर्निधाय प्रतिबन्दीमाह *{नन्वात्मतये}* ति । देहात्मभ्रमवतागृह्यमाणाया अपि संविदो ऽबाध्यत्वान्न मिथ्यात्वमिति समाधिं वाचयति पूर्वपक्षिमुखतः *{तत्त्वज्ञानोदया}* दिति । तुल्यमिदं ज्ञातृत्वस्यानध्यस्तत्वं इत्याह *{किं भो}* रिति । तत्त्वज्ञानफले मोक्षे ऽपि ज्ञातृत्वमनुवर्तत इत्यबाधितत्वमित्याशयः । मोक्षे ज्ञातृत्वस्य निवृत्तावनर्थं प्रसञ्जयति *{हन्तैवम्}* इति । दुःखनिवृत्त्या मुक्तेः पुमर्थत्वमिति चेदानन्दानुभवनिवृत्त्यानुभवित्रहमर्थनिवृत्त्या चापुमर्थत्वं प्रसज्यते इति भावः । ज्ञातृत्वादेरनात्मधर्मत्वात्तन्निवृत्तावपि न पुमर्थतोपघातो मुक्तेरिति शङ्कते *{ननु ज्ञातृत्वम्}* इति । अहङ्कारो ऽन्तःकरणम्, तदेव दुर्मोचत्वाद्ग्रन्थिः, तन्निष्ठमेव ज्ञातृत्वं ज्ञानात्मना परिणामलक्षणं विक्रियात्मकं जडपरिणामत्वाज्जडं चेत्यर्थः । आत्मनः स्वरूपमाह *{तत्फले }*ति । कर्तृत्वस्य फलभोक्ता, अविक्रियत्वादकर्ता, प्रकाशमात्नस्वरूपतया साक्षीचात्मास्तीत्यर्थः । प्रकाशः मात्रा यस्य सः प्रकाशमात्रः । *{कर्तृत्वे}* इति । आत्मा न कर्ता नाप्यहमर्थः, आत्मत्वादनन्यार्थत्वादजडत्वादविक्रियत्वाद्वा तन्नैवं यन्नैवं यथा देह इति प्रयोगा अत्र गर्भिताः । कर्तृभिन्नस्य भोक्तृत्वं कथम्? तत्राह *{दृष्टम्}* इति । एतद्दूषयति *{नैवम्}* इति । ज्ञातृव्यतिरिक्तस्य प्रकाशमात्रस्यात्मनो ऽनुपलम्भबाधमुक्त्वा प्रत्यक्त्वबलादेवाहमर्थत्वमात्मन एषितव्यमित्याह *{देहेन्द्रिये}* ति । ज्ञानस्य देहादावसंभवाद्धि तद्वैलक्षण्यमात्मनः साधितम् । तज्ज्ञातृत्वमात्मन एष्टव्यम् । देहादिश्चेदङ्कारगोचरः । तत्राहङ्कारस्त्वाभिमानिक एव । तदहंभावस्य देहादिगतेदम्भावतः प्रतीपत्वं विरुद्धत्वम् । प्रतीपमञ्चतीति च प्रत्यकू अहङ्कारगोचरः । तत्प्रत्यक्त्वादहन्त्वमात्मन आपतति । देहादेर्दृश्यादिदङ्कारगोचराद्द्रष्टर्यात्मनि प्रतीपं विरुद्धमार्गं गच्छतीवेत्युप्रेक्षा । मूले अञ्चतीति सप्तम्यन्तम् । स्थिते आत्मनीति शेषः । *{साक्षित्वमपी}* ति । *{साक्षाद्द्रष्टरि संज्ञाया}* मित्यनुशासनादिति भावः । सर्वं च ज्ञेयं ज्ञात्नात्मन एव भासते न ज्ञानमात्नाय/ ततश्च ज्ञातुरेवात्मत्वं न ज्ञानमात्नस्येत्याह *{सर्वम्}* इति । चकासते इति चतुर्थ्यन्तम् । अतश्च न ज्ञानमात्नस्य साक्षित्वं संभवति, किन्तु ज्ञातुरेवेति तस्यैवात्मत्वं न ज्ञानमात्नस्येति हार्दम् । यत्तु ज्ञातृत्वं विक्रियात्मकमिति; तन्न । न हि कापिलमत इव ज्ञानपरिणामित्वं ज्ञातृत्वमिष्यते श्रुत्यन्तहार्दाभिज्ञैः । किन्तु अर्थप्रकाशनोपयोगिव्यापारवद्धर्मभूतज्ञानाश्रयत्वमेव । सविषयके धात्वर्थे कर्तृताया आश्रयत्वरूपत्वात्, कर्मत्वस्य विषयतारूपत्ववत् । यदपि कर्तृरन्यस्य भोक्तृत्वमिति, तदपि वार्तम् । उपादानादिकायिकक्रियानुगुणज्ञानेच्छापूर्वकान्तरप्रयत्नाश्रयत्वरूपस्य मुख्यकर्तृत्वस्यात्मन्येवोपपत्तेः । *{शास्त्रफलं प्रयोक्तरि कर्ताशास्त्रार्थवत्त्वा}* दिति हि वेदवेदान्तहार्दाभिज्ञाः । यदपि कर्तृत्वादिर्दृश्यत्वान्नात्मधर्म इति, तदपि मन्दम् । दृश्यत्वं चेद्वाह्येन्द्रियग्राह्यत्वं तदसिद्धमान्तरप्रयत्नाधारत्वलक्षणे पक्षे । अनुभाव्यत्वं चेत्तत्, तर्ह्यप्रयोजकत्वं हेतोः । यदपि कर्तृत्वादौ अनात्मत्वाद्यपादानम्, तदपि भग्नमूलम् । अमुख्यस्यैव तस्यानात्मत्वादिव्याप्यत्वात् मुख्यकर्तृत्वाहप्रत्ययास्पद आत्मन्यनात्मत्वाद्यप्रसक्तेरिति सङ्क्षेपः । एवमात्मन एव ज्ञातृत्वमहं त्वं च मुख्यमित्युक्त्वा प्रकृतिपरिणामविशेषे बुद्ध्याख्ये महत्तत्वे तत्कार्ये ऽहङ्कारे वा ज्ञातृत्वमनुपपन्नमित्याह *{न चाव्याकृते}* ति । अचेतनत्वम्-अनात्मत्वम्, न त्वज्ञातृत्वम् । साध्यहेत्वोरैक्यप्रसङ्गात् । महानहङ्कारो वा न ज्ञाता अनात्मत्वात् परिणामित्वाज्जडत्वात्परार्थत्वाद्वा देहवदिति प्रयोगः । ननु ज्ञातृत्वस्यासंभवे ऽपि चिच्छायापत्या चित्संपर्काद्वा तत्न ज्ञातृत्वप्रतीतिरस्त्वित्यत्नाह *{नच चिती}* ति । अरूपत्वाच्चितो न प्रतिबिम्बो बुद्ध्यादौ संभवति । येन स्फटिके लोहितप्रतिभासवत्तत्न चैतन्यप्रतिभासो भवेत् । नच चितौ ज्ञातृत्वमस्ति । येन तत्संपर्कात्तत्न ज्ञातृत्वं तत्प्रतिभानं वा भवेत् अग्निसङ्गादयसि औष्ण्यभानवदिति भावः । सांसर्गिको गुणो दोषो वा तत्न तत्न जायते ज्ञायते चेति जायेत ज्ञायेत वेत्युक्तिः । अथ ज्ञातृत्वप्रतीतेर्निर्वाहाय पराभिमतमहङ्कारस्य संविदभिव्यञ्जकत्वपक्ष- मनुवदति *{यद्युच्येते}* त्यादिना । अभिव्यञ्जयन्-प्रकाशयन् । स्वाश्रयतया-स्वाश्रितया । बहुव्रीहेस्तल् । खण्डमुण्डादयो गोव्यक्ति- *{भेदाः/}* मिहिरबिम्बं-सूर्यबिम्बम् । शिष्टं स्पष्टम् । *{तत्कृतश्चे}* ति । संविदभिव्यञ्जकत्वप्रयुक्तश्चाहङ्कारस्य संविदाश्रयत्वप्रतिभासो मुखाद्यभिव्यञ्जकत्वप्रयुक्तश्चाहङ्कारस्य संविदाश्रयत्वप्रतिभासो मिखाद्यभिव्यञ्जकत्वप्रयुक्त इव दर्पणादेर्मुखवत्त्वादिप्रतिभास इत्यर्थः । अहंभावः प्रकृतिपरिणामविशेषस्यैव, न त्वात्मन इत्याह *{अत एवे}* ति । यतो ज्ञातृत्वप्रतीतिर्भ्रान्तिः, अत एव चैतन्यमात्रतयाऽत्मनः स्वापेमुक्तौ च भानम् । न तु तदाहम्भावभानमिति भावः । *{अत एवे}* ति । सौषुप्तिकमौक्तिकात्मानुभवतो ऽहम्भावानुल्लेखादेवाहमर्थस्यानात्मत्वमित्यथ्रः । अत्र संवादतया सुरेश्वराचार्यवचनमु पादत्ते *{आत्मन }*इति । अहम्भाव आत्मधर्मश्चेत्सुषुप्तिमुक्तयोर्यायात्-अन्वियात् । यतो नान्वेति ततो ऽयमनात्मधर्म एवेत्यर्थः । *{तदिदमसंबद्धम् । यतः-}* *{शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः /}* *{स्वयञ्ज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ॥11//}* *{आत्मत्वाभिमताजडानुभवाधीना हि सर्वपदार्थाभिव्यक्तयो ऽभिप्रेयन्ते । तादृशमशेषार्थसाधकमुदयास्तमयविपरिवृत्तिशून्यप्रकाशस्वभावं तमनुभवं तदधीनसिद्धिरचिदहङ्कारो ऽभिव्यनक्तीत्युपहास्यमिदमात्मविदाम् /}* पक्षमेनं प्रतिक्षिपति *{तदिदम्}* इति । अहङ्कारस्य जडस्य स्वयंप्रकाशचैतन्यप्रकाशकत्वमनन्वितमनुपपन्नत्वादित्याह *{शान्ते}* ति । शान्ताङ्गारः-जलनिर्वापिताग्निपिण्डः । अप्रकाशस्वरूपस्य तस्य प्रकाशमयादित्यप्रकाशकत्वमिवाप्रकाशस्व- रूपस्य जडस्य प्रकृतिपरिणामविशेषस्य स्वप्रकाशसंविदात्मस्वरूपप्रकाशकत्वमनुपपन्नमित्यर्थः ॥11॥ इममेवार्थां प्रपञ्चयति *{आत्मत्वे}* त्यादिना । सर्वार्थप्रकाशकं कदाचित्प्रकाशते ऽथ न, पुनःकदाचित्प्रकाशते इत्युदयास्तमयपर्यायवृत्तिरहितनित्यप्रकाशस्वरूपमनुभवात्मानं नियमेन तदधीनप्रकाशो जडो ऽहङ्कारो ऽभिव्यनक्तीति विप्रतीपवचनमिदं समीपस्थानामपि आत्मतत्त्वविदामुपहासास्पदमित्यर्थः । न खलु सर्वं साधयतः स्वतःसिद्धस्य च सदानुभवात्मनः प्रकाशकान्तरापेक्षा । नच जडस्य नियमेन तदाभास्यस्याहङ्कारस्य तत्प्रकाशनसामर्थ्यम् । येनानुभवस्याहङ्काराभिव्यङ्ग्यत्ववचनमुपपन्नं भवेदिति भावः । *{किञ्च-व्यङ्ग्यव्यङ्क्तृत्वमन्योन्यं न च स्यात्प्रातिकूल्यतः /}* *{व्यङ्ग्यत्वे ऽननुभूतित्वमात्मनि स्याद्यथा घटे ॥12//}* *{दिनकरकरव्यङ्ग्यकरतलं तदभिव्यञ्जकं दृष्टमिति मा वोचः । करतलस्य तद्बाहुल्यमात्रहेतुत्वात् । तथाभूताश्च दिनकरमरीचयः स्फुटमुपलभ्यन्त इति न करतलव्यङ्ग्यत्वम् /}* *{अपि च केयमभिव्यक्ति ? यानुभूतिरूपस्यात्मनो ऽहङ्कारेण क्रियत इत्युच्यते । न तावत्तत्सिद्धिः, तस्य स्वतःसिद्धत्वेनानन्याधीनसिद्धित्वाभ्युपगमात् । नापि तद्विषयज्ञानम्, ज्ञानान्तराननुभाव्यत्वात् । अनुभाव्यत्वे हि घटादिवदननुभू}* *{तित्वप्रसङ्गः । अत एव न ज्ञानकरणानुग्रहः । स हि वेद्यगतज्ञानोदयप्रतिबन्धकापनयनेन वा दीपेनेव सन्तमसनिरसनेन चक्षुषः; वेद्यसन्निकर्षोपाधित्वेन वा व्यक्तिदर्पणादेरिव जातिनिजमुखादिबोधकस्य नयनादेः; वित्तृगतकलङ्कक्षालनेन वा शमदमादिनेव परावरात्मतत्त्वज्ञानोपायस्याऽगमादेः । न तावदनुभवगमहङ्कारापनेयमस्ति किञ्चित् ज्ञानोदयपरिपन्थि । अज्ञानं तु ज्ञानसमानाश्रयविषयतया न तदुभयभावविरहिणि भवदभिमतसाक्षिणि निक्षेपमर्हति । न खलु ज्ञानप्रसक्तिशून्यो घटादिरज्ञानीत्युच्यते । तथैव न जातुचित् ज्ञातृत्वं ज्ञानमात्रस्येति न तस्याप्यज्ञानं भवेत् । भवदपि वा तदहङ्कारापनेयं नेष्यते; ज्ञानैकनिवर्त्यत्वादज्ञानस्य, tathÃbhyupagamäca / ज्ञानं च स्वविषय एवाज्ञानं निवर्तयति । न च तद्विषयत्वमात्मतयाभिमत स्यानुभवस्येष्यत इति तत्रत्यमज्ञानं न केनचित्कदाचिदुच्छिद्येत । ज्ञानप्रागभावरूपं चाज्ञानं न ज्ञानोत्पत्तिप्रतिबन्धकमिति शक्यं व्यपदेष्टुम् । भावरूपमज्ञानमनिर्वचनीयं जगदुपादानमित्यादि प्रलापमात्रमिति संबन्धनिरूपणे प्रतिपादयिष्यते । अतो न वेद्यदोषापनयनरूपा अहङ्कारेणानुभवाभिव्यक्तिः /}* अस्तु vi'nubhavasya केनचिद्व्यङ्ग्यत्वम् । अस्तु वाहङ्कारस्य किञ्चिदभिव्यञ्जकत्वम् । परं तदभिव्यङ्ग्यैकस्वभावस्याहङ्कारस्य तदभिव्यञ्जकत्वमनुपपन्नमित्याह *{किञ्चे}* ति । *{व्यङ्ग्ये}* ति । अनुभवात्माहङ्कारयोः परस्परं व्यङ्ग्यव्यञ्जकभावो ऽनुपपन्नः । प्रातिकूल्यतः-स्वभावविरोधलक्षणादुक्तात्प्रतिकूलभावत इत्यर्थः । नियमेन तद्व्यङ्ग्यस्वरूपस्य तद्व्यञ्जकत्वं हि विरुद्धमिति प्रोक्तम्/ अहङ्कारस्य संविदधीनव्यक्तेरेव तद्व्यञ्जकत्वं स्यात् । मिथ्यापदार्थस्य प्रतिभासाधीनसत्ताकस्य प्रतिभासाभावे सत्ताया एव दिर्लभत्वात् । संविच्च स्वयं भासमानैवाहङ्कारं व्यञ्जेत् । अन्यथा जडत्वप्रसङ्गात् । तथाच स्वप्रकाशसंविदधीनप्रकाशाहङ्काराधीनप्रकाशत्वं संविद उक्तं भवेत् । तथा चान्योन्याश्रयः-संवित्प्रकाशाधीनो ऽहङ्कारप्रकाशः अहङ्कारप्रकाशाधीनश्च संविदः प्रकाश इति । उक्तलक्षणात्प्रातिकूल्याद्वाधकोपनिपातान्न मिथो व्यङ्ग्यव्यञ्जकत्वं संविदहङ्कारयोः संभवतीति च तात्पर्यान्तरं वर्णितं श्रीमन्निगमान्तगुरुचरणैस्तत्त्वटीकायाम् । परमते संविदो ऽहङ्कारव्यङ्ग्यत्वे दूषणान्तरमाह *{व्यङ्ग्यत्वे}* इति । अन्याधीनप्रकाशत्वे ऽनुभूतेरननुभूतित्वप्रसङ्गो घटादेरिवेत्यर्थः ॥12॥ *{तद्व्य}* ङ्ग्यस्यापि तद्व्यञ्जकत्वे न विरोधः, दृष्टत्वादिति शङ्कामपनुदति *{दिनकरे}* ति । हस्ततलस्य वातायनविवरप्रविष्टसूर्यकिरणानां गतिप्रतिरोधेन संहतिमात्रहेतुत्वम् । संहतानां च तेषां स्फुटप्रकाशः स्वत एवेत्याह *{करतलस्ये}* ति । गतिप्रतिरोधेनापि संवित्स्फुटप्रकाशहेतुत्वं करतलस्येव दुर्घटमहङ्कारस्यामूर्तस्येति हार्दम् । एवमहङ्कारव्यङ्ग्यत्वं संविदात्मनो ऽनपेक्षितमनुपपन्नं चेत्युक्तम् । अभिव्यक्तिप्रकाराणां संभावितानां प्रकृते ऽनुपपत्तेरपि नाहङ्कारस्य तदभिव्यञ्जकत्वमित्याह *{अपि चे}* त्यादिना । तत्सिद्धिः- संविदात्मप्रकाशः । स्वप्रकाशत्वेनान्यापेक्षूप्रकाशत्वाभावोपगमान्न संवित्प्रकाशहेतुत्वमहङ्कारस्य । संविदो ज्ञानान्तरागोचरत्वेन तद्विषयकज्ञानजनकत्वमपि तदभिव्यञ्जकत्वमहङ्कारस्य नेति प्रकाशनप्रकाशकज्ञानजनकत्वरूपाभिव्यञ्जकत्वप्रकारद्वयं दूषितम् । *{अत एवे }*ति । अननुभाव्यत्वादेवानुभवस्य तद्विषयकानुभवकरणस्याप्रसिद्ध्या तदनुग्रहलक्षणाभिव्यक्तिप्रकारो ऽपि न संभवतीत्यर्थः । अस्तु वा तज्ज्ञानकरणं किञ्चित् । तदनुग्रहप्रकाराः प्रकृते न संभवन्तीति वदन् अनुग्रहं विकल्पयतितावत् *{स ही}* ति । सः-अनुग्रहः ग्राहकस्य सहकारिसम्पत्त्यापादनलक्षणः । *{वेद्यगते}* ति । वेद्यगतज्ञानोत्पत्तिप्रतिबन्धकनिरसनेन तज्ज्ञानकरणानुग्रह आद्यः कल्पः । द्वितीयमाह *{वेद्ये}* ति । करणस्य ग्राह्यसन्निकर्षप्रयोजकत्वेनेति यावत् । व्यक्तिर्हि स्वद्वारा चक्षुरादेर्वेद्यजात्यादिसन्निकर्षं संपादयति । दर्पणादिश्च चाक्षुषरश्मिगतिपरापर्तनेन मुखादिसन्निकर्षं चक्षुषः । तृतीयमाह *{वेत्तृगते}* ति । कलङ्कः-ज्ञानोत्पत्तिविरोधी पापादिः । *{नाविरतो दुश्चरिता}* दित्यादिना च शमादेस्तत्त्वज्ञानजनकशास्त्रसहकारित्वं ज्ञायते । निष्कामकर्मणा शमादिनाचापाकृतपापरागादिदोषस्य शुद्धचित्तस्यैव हि शास्त्रेण तत्त्वज्ञानोत्पत्तिः । प्रकृते प्रथमानुग्रहकल्पस्यानुपपत्तिमह *{न ताव}* दिति । नन्वज्ञानमेव ज्ञानोत्पत्तिविरोधि वेद्ये ऽनुभवात्मनि वर्तत इति चेत्तत्राह *{अज्ञानम्}* इति । ज्ञानेन समानावाश्रयविषयौ यस्यैवंभूतमज्ञानम्, ज्ञानसमानाश्रयं ज्ञानसमानविषयं चेति यावत् । तदुभयभावविरहिणि-ज्ञानाश्रयत्वज्ञानविषयत्वरहिते । निक्षेपं-पदन्यासम्, संबन्धमिति यावत् । अज्ञानं हि ज्ञानप्रागभावरूपं तत्समानयोगक्षेमं वान्यत् ज्ञातृत्वप्रसक्तिशून्ये भवदभिमते ऽनुभवात्मनि न घटते घटादाविवेति भावः । *{भवदपी}* त्यभ्युपगम्य वादः । आत्माश्रितत्वे ऽप्यज्ञानस्याहङ्कारेण निवर्त्यत्वाभावाद्वेद्यदोषापनायकत्वरूपमभिव्यञ्जकत्वं न तस्येति भावः । पराभिमते ऽनुभवात्मनि अज्ञानस्योपगमे ऽनिष्टं चाह *{ज्ञानं चे}* ति । आत्मनिष्ठमात्मविषयं चाज्ञानमात्मनो ऽननुभाव्यत्वाज्ज्ञानानिवर्त्यं नित्यंप्र सज्यते, समानाश्रयविषयत्वेनैव ज्ञानाज्ञानयोर्बाधकबाध्यभावादिति भावः । आत्मविषयकज्ञानोपगमश्वापसिद्धान्तपराहतः । एतेनान्तः-करणवृत्तिव्याप्यत्वमेवेष्यते आत्मनः । नतु तदवच्छिन्नचैतन्यव्याप्यत्वम् । येन जडत्वादि प्रसज्येत । आत्माकारान्तःकरणवृत्त्यैवात्माज्ञाननिवृत्तिरित्यपि निरस्तम् । वृत्तेर्जडभूताया अज्ञाननिवर्तकत्वायोगात् । ज्ञानमेव ह्यज्ञानस्य निवर्तकम् । तदवच्छिन्नचैतन्यनिवर्त्यत्वे तु ज्ञेयत्वाद्यात्मनो ऽवर्जनीयमेवेति दिक् । अज्ञानं च किं ज्ञानप्रागभावरूपम्; आहोस्विद्भावरूपमिति विकल्प्य दूषयति *{ज्ञाने}* त्यादिवाक्यद्वयेन । *{करणानामभूमित्वान्न तत्संबन्धहेतुता /}* *{अहमर्थस्य बोद्धृत्वान्न स तेनैव शोध्यते ॥13//}* *{न च स्वाश्रयतयाभिव्यङ्ग्यप्रकाशनमभिव्यञ्जयितुः स्वभावः; प्रदीपादावदर्शनात् । यथावस्थितवस्तुप्रकाशानुकूलस्वभावत्वाच्च ज्ञानतत्साधनतदनुग्राहकाणाम् । तच्च स्वतःप्रामाण्यन्यायात्; तदनभ्युपगमे च सर्वत्रानाश्चासप्रकङ्गात् । व्यक्तेस्तु जातिराकार एवेति तथा प्रत्यायनम्; न व्यञ्जकत्वप्रयुक्तम् ; उक्तादेव व्यभिचारात् । दर्पणादिस्तु नायनमहःप्रतिफलनलक्षणदोषहेतुर्नाभिव्यञ्जको वदनादेः । व्यञ्जकस्त्वालोकादिरेव । व्यञ्जकत्वे ऽपि प्रतीपगमनदोषप्रयुक्तस्तत्रान्यथावभासः । न चेह तथाहमर्थस्य तादृशदोषापादकत्वं स्वभावः । तथा सति सर्वस्यापि प्रत्यक्षादेरप्रामाण्यप्रसङ्गान्न किञ्चित्तथ्यं स्यात् । तस्माज्ज्ञातृतया सिद्ध्यन्नहमर्थ एव प्रत्यगात्मा; न ज्ञप्तिमात्रम् /}* *{(इत्यहङ्कारस्य संविदभिव्यञ्जकत्वनिराकरणप्रकरणम्)}* *{यत्तु सुषुप्तिसुक्तयोर्ज्ञप्तिमात्रतया स्फुरणम्, अहमिति तु न प्रतिभातीति; तत्र सुषुप्तौ तथावस्थितिः पुरस्तादेव निरस्ता । अहमित्येकरूपेण आप्रबोधात्तत्राप्यात्मनः स्फुरणात् । यदि परं परागर्थाननुभवात्तमोगुणाभिभवाच्च न विविच्य स्फुटं चकास्ति; भवदभिमतानुभूतिरपि तदानीं तथैव हि प्रथत इति वाच्यम् । नाहमहम्, नाप्यर्थान्तरम्, अपि त्वनुभूतिमात्रमज्ञानसाक्षितयावतिष्ठत इत्येवंविधं स्वापसमयभवमनुभवं नहि सुप्तोत्थितः कश्चित् परामृशन्नुपलब्धचरः । एतावन्तं कालं न किञ्चिदहमवेदिषमिति परामर्शनादेव तथात्वं लभ्यत इति चेत्; कथमिव? न किञ्चिदिति निर्देशादिति चेत्; नन्वेवमनुभूतिप्रतिभासो ऽपि प्रत्याख्यातः स्यात् । अपि च सुषुप्तिसमयसिद्धमात्मानमहमिति परामृश्य न किञ्चिदवेदिषंमिति तस्य वेदने प्रतिषिध्यमाने तात्कालिकीं}* *{वित्तिसिद्धिमहमर्थस्य चासिद्धिमभिदधानो ऽनुभवविरोधमपि न जानाति देवानां प्रियः । निर्विषया निराश्रया च वित्तिर्नास्तीत्युक्तमेव /}* *{ननु मामप्यहं न ज्ञातवान् प्रसुप्त इत्यस्ति हि प्रबोधे प्रत्ययः । सत्यम्; स तु वर्णाश्रमादिविशिष्टतया प्रबोधसमयसंवेद्यमानं देहिनं मामित्यादाय स्वाप्ययावस्थाप्रसिद्धाविशदस्वानुभवैकतानाहमर्थस्य तेन रूपेणाज्ञातत्वं प्रज्ञातत्वं प्रज्ञापयति, न पुनर्ज्ञस्वभावस्याहमर्थस्यापि । एवमिव खल्वयमनुभवः-अत्र सुप्तो ऽहमीदृशश्चेत्येवं मामपि न ज्ञातवानहमिति । अपि च, आत्मा सुषुप्तौ अज्ञानसाक्षित्वेनाऽस्त इति हि यौष्माकी स्थितिः । साक्षित्वं च साक्षाज्ज्ञातृत्वमित्युक्तम् । स चायं जानामीति प्रतिभासमानो ऽस्मदर्थ एवेति कथमिव तदानीमहमर्थो न प्रथेत । स्वस्मै प्रकाशमानो ऽहमित्येव हि प्रकाशत इति । तत्सिद्धं स्वापादिदशास्वप्यात्मा प्रकाशमानो ऽहमित्येव प्रकाशत इति /}* *{(इति स्वापे ऽहमर्थभानसमर्थनप्रकरणम्)}* *{यत्तु मुक्तावहमर्थो नोपावर्तत इति; तद्वार्तम् । यतस्तथा सति वैनाशिकदर्शन इवात्मनाश एवापवर्गः प्रकारान्तरेण प्रतिज्ञातः स्यात् । नो खलु अहमिति धर्ममात्रम्, येन तदपगमे ऽप्यविद्यानिवृत्त्यामिवात्मनः स्वरूपेणावतिष्ठत इत्युच्यते । अहमित्येव हि तस्य स्वरूपम् । ज्ञानमपि हि तद्धर्मत्वेन तस्यैव प्रकाशते ज्ञानं मे जातमिति । का कथा पुनरर्थान्तरस्याऽत्मत्वे ? /}* *{अन्यश्च-यः सांसारिकदुःखैः दुःखित्वेनाऽत्मानं तत्त्वतोभ्रान्त्या वा प्रत्येति दुःख्यहमिति, सः सर्वमिदमनिष्टजातं कथमहमपुनरूदयपनुद्याव्याकुलः स्वस्थो भूयासमिति सञ्जातमुमुक्षः तत्साधने प्रवर्तते । स यदि साधनानुष्ठानादहमेव न भविष्यामीत्यवगच्छति, अपगच्छेदसौ मोक्षकथाप्रसङ्गादपि । ततश्चासम्भवदधिकारितया सर्व एव वेदान्तविधयः सर्वाणि च मोक्षशास्त्राणि प्रामाण्यादेव प्रच्यवेरन् । अहमुपलक्षितः प्रकाशो ऽपवर्गे ऽवस्थास्यत इति चेत्, किमतः? न हि मयि नष्टे ऽपि को ऽपि प्रकाशः स्थास्यतीति कश्चित्प्रेक्षावान् प्रयस्यति /}* *{एतेन तदपि परास्तम्, अस्मत्प्रत्यये यो ऽनिदमंशः चिदेकरसः प्रकाशः स आत्मा । तस्मिंस्तद्बलनिर्भासिततया लक्षणतो युष्मदर्थ एवाहं जानामीति सिध्यन्नर्थ}* *{इति । प्रत्यक्षविरोधात् । अहं जानामीति सिध्यश्चेतनो सुष्मदर्थ इति माता बन्ध्येतिवद्व्याहतार्थंवचः । न चासौ अन्याधीनावभासः, चैतन्यस्वभावतया स्वयञ्ज्योतिष्ट्वात् । प्रकाशश्च प्रकाशत्वादेव कस्यचिद्भवेद्दीपादिप्रकाशवदिति नात्मा भवितुमर्हति । अतो ज्ञातृतयाहमिति सिद्ध्यन्नर्थ एवाऽत्मा /}* *{स च मुक्तावप्यात्मने ऽहमित्येव प्रकाशते, स्वस्मै प्रकाशमानत्वात् । यो यः स्वस्मै प्रकाशते स सर्वो ऽहमित्येव प्रकाशमानोदृष्टः, यथा तथावभासमानत्वेनोभयवादिसंमतः संसार्यात्मा । यः पुनरहमिति न चकास्ति नासौ स्वस्मै प्रकाशते, यथा घटादिः । स्वस्मै प्रकाशते चायं मुक्तात्मा । तस्मात् सो ऽहमित्येव प्रकाशते । न चैवं प्रकाशमानत्वे मुक्तस्याज्ञानित्वसंसारित्वादिप्रसङ्ग आपादनीयः । मुक्तत्वविरोधात् । अतदुपाधित्वाच्च तत्प्रत्ययस्य । न ह्यज्ञानोपाधिरहंप्रत्ययः । ब्रह्मात्मपरोक्षज्ञानक्षपितनिरवशेषाविद्यानामपि वामदेवादीनाम(मे) तत्प्रत्ययदर्शनात् । श्रयते हि 'तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सुर्यश्च अहमेव च वर्तामि bhavi«yÃmÅ'tyÃdi / तथा कथञ्चिदप्यविद्यादिक्लेशैर्लेशतो ऽपि जातुचिदपरामष्टस्य परमपुरुषस्याप्यहमित्यात्मपरामर्शः प्रज्ञायते ऽहन्ताहमिमास्तिस्त्रो देवताः' 'बहु स्यां प्रजायेय' 'सर् इक्षत लोकान्नु सृजा इति', तथा- 'यस्मात् क्षरमतीतो ऽहमक्षरादपि चोत्तमः । अतो ऽस्मिलोके वेदे च प्रथितः पुरुषोत्तमः' ॥ 'तेषामहं समुद्धर्ता ' 'अहं बीजप्रदः पिताः' 'वेदाहं समतीतानि' इत्येवमादिभिः /}* *{एवं च साक्षादहमर्थादात्मनो विलक्षणे ऽपि देहे येनाऽव्यक्तिकपरिणामभेदेनाहमिति भ्रमः, तदभिप्रायो ऽहङ्कारस्य क्षेत्रान्तर्भावोपदेशो भगवतः 'महाभूतान्यहङ्कार' इति । बहुमन्तव्यजनावधीरणहेतुश्चासौ गर्वापरपर्यायः तत्र तत्र शास्त्रेषु प्रायशोहेयतयोपदिश्यते । तस्मादहमिति मतिर्बाधकापेता साक्षादात्मगोचरैव । अनात्मनि तु शरीरे भवन्ती अविद्येति युक्तम् । उक्तं च 'श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धिर्या' इति महर्षिणा वासिष्ठनन्दनेन । नच ज्ञप्तिमात्र प्रतिभासः कस्यचित् शरीरे ऽस्ति । येन तन्मात्रात्मवादिनो ऽप्यनात्म (न्योत्म) बुद्धिरुपपद्येत /}* द्वितीये ऽनुग्रहकल्पे दूषणं *{करणानाम्}* इति । अभूमित्वात्-अविषयत्वात् । इन्द्रियाग्रा ह्यत्वादात्मनो नात्मेन्द्रियसन्निकर्षोपाधित्वेनाभिव्यञ्जकत्वमहङ्कारस्य संभवतीत्यर्थः । तृतीये दूषणं *{अहमर्थस्ये}* ति । स्वगतकल्मषस्य स्वेनैव केवलेन निवर्तनायोगान्न तृतीयो ऽपि कल्पः कल्पत इत्यर्थः ॥13॥ एवं व्यञ्जकत्वं निरस्य पराभिमतं व्यञ्जकस्वभावमपि निरस्यति *{नचे}* ति । प्रदीपो हि घटादेः प्रकाशको न स्ववृत्तितया तं प्रकाशयति । न खल्वेवं प्रतीतिः प्रदीपे घट इति, प्रदीपो घटवानिति वा । किन्तु यथावस्थितवेषेणैव भूतले घट इतीति भवदुक्ते नियमे ऽनैकान्त्यमिति भावः । ज्ञानादीनां यथावस्थितवस्तुप्रकाशहेतुत्वमेवेत्यत्र युक्तिमाह *{तच्चे}* ति । प्रामाण्यस्वतस्त्वात्मकयुक्तेरित्यर्थः । ज्ञानसामग्रीप्रयोज्यत्वं ज्ञानभासकसामग्रीभास्यत्वं च प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च स्वतस्त्वम् । ननु स्वतःप्रामाण्ये क्वचिज्ज्ञाने विपरीताकारावगाहनं कुतः? ज्ञानसामग्रयामतिरिक्तदोषसंवलनादेव । स्वतःप्रामाण्यग्रहे ऽप्यनभ्यासदशापन्नज्ञाने प्रामाण्यसंशयश्च दोषमूलत्वसंशयादेवेति च बोध्यम् । प्रामाण्यस्य स्वतस्त्वानुपगमे बाधकमाह *{तदनभ्युपगम}* इति । सर्वज्ञानेष्वपि अप्रामाण्यशङ्काप्रसक्तेः प्रामाण्यस्य स्वतस्त्वानुपगमे स्वतस्त्वमेष्टव्यम् । अन्यथा तु जाते ऽपि प्रामाण्यनिश्चये ऽप्रामाण्यशङ्का निरर्गलप्रसरा भवेदेव । निष्कम्पप्रवृत्तिश्च कुत्रापि न घटेतेति भावः । व्यक्ते रिति । व्यक्तेर्नाभिव्यञ्जकत्वप्रयुक्तं स्वाश्रिततया जातेः प्रकाशनम् । किन्तु व्यक्तयपृथक्सिद्धप्रकारत्वरूपवस्तुस्वभावादेव । व्यञ्जकस्त्वालोकादिरेव । व्यक्तेर्व्यञ्जकत्वमपि न संप्रतिपन्नमिति भावः । *{दर्पणादि}* रिति । दर्पणादि प्रतिहतगतेश्चाक्षुषतेजसः प्रतिनिवृत्य मुखाभिमुखतया प्रसरणमेव मुखस्यान्यथाप्रतीतौ दोषरूपं प्रयोजकम् । प्रतिलोमगतिरूपदोषप्रयोजकस्य दर्पणादेर्व्यञ्जकत्वं भवतु, मा वा । न व्यञ्जकत्वप्रयुक्तमन्यथाभानमिति भावः । *{न चेहे}* ति । तादृशदोषापादकत्वम्-ज्ञानकरणानां विपरीतग्रहणोपयोगिव्यापृतिरूपदोषापादकत्वम् । *{तथासती}* ति । प्रमाणाधीनप्रमितावहमर्थस्यापि हेतुत्वात् प्रमाणदोषसंपादकत्वे तस्य न किञ्चिदपि यथार्थज्ञानं संभवेत्प्रमाणजन्यमित्यर्थः । *{तस्मा}* दिति । ज्ञातृत्वप्रतीतेर्निरुक्तदिशा भ्रान्तित्वायोगाज्ज्ञातृतया सिद्ध्यन्नहमर्थ एवात्मा । न ज्ञाप्तिमात्रमिति भावः । अत्रायं प्रयोगः-ज्ञानं नात्मा धर्मतया प्रमितत्वाद्रूपादिवदिति । एवं ज्ञातुरहमर्थस्यात्मत्वं समर्थितम् । अथ स्वापे मुक्तौ चाहमर्थस्य भानं नास्ति, तन्नाहमर्थस्यात्मत्वं युक्तमिति परमतमनूद्य निरस्यति *{यत्तु सुषुप्ती}* त्यादिना । तत्र-सुषुप्तिमुक्तयोः । घटकत्वं सप्तम्यर्थः । तस्य सुषुप्ताव न्वयः । तथावस्थितिः- अहंभावविगमेन ज्ञप्तिमात्रतयात्मनो ऽवस्थितिः, पुरस्तादेव निरस्ता, प्रतिसन्धानबलात्स्वापे ऽहमर्थसद्भावतत्प्रतीतिसमर्थनबलादिति भावः । *{यदी}* ति । उच्येतेति शेषः । तत्तत्परागर्थानुभवितृत्वेन स्फुटं ज्ञानज्ञेयतो विविच्याऽत्मनो भानं स्वापे नास्तीति परं यद्युच्येतेत्यर्थः । परागर्थाननुभवाद्विविच्य भानं न, तमोगुणाभिभवाच्च स्फुटं तन्नेति अनुसन्धेयम् । परमते ऽपि तत्समानमित्यह *{भवदभिमते}* ति । विशदभानाभावे ऽपि सूक्ष्मतयाहमर्थस्य भानं पराभिमतसंविद इव स्वापे ऽस्तीति च हार्दम् । *{नाहमहम्}* इति । इदानीमहन्त्वेन भासमान आत्मास्वापे तथा नास्तीत्यर्थः । एकमहमित्यधिकं पतितं वा । एतावन्तमित्यादिप्रतिसन्धानमज्ञानसाक्षितयाहमर्थस्यैव स्वापे सत्त्वे ऽनुगुणमिति भावः । शङ्कते *{एतावन्तम्}* इति । तथात्वम्-संविन्मात्रस्य भासमानत्वम् । प्रत्यवतिष्ठते सिद्धान्ती *{कथम्}* इति । प्रतिवक्ति शङ्किता *{न किञ्चि}* दिति । आक्षिपत्येनं *{नन्वेवम्}* इति । किञ्चिदित्यहमर्थस्येवासङ्कोचात्संविदो ऽपि क्रोडीकारात् संविन्मात्रस्यापि भानं भवतां तदाभिमतं न सिद्ध्येदित्यर्थः । ननु किञ्चिदिति जडमात्रस्य परामर्श इति चेत्तर्ह्यहमर्थस्यापि न निषेधः प्रत्यक्त्वेनाजडत्वादिति भावः । यद्वा ज्ञेयमात्रस्य किञ्चिदिति परामर्शो न ज्ञानस्येति चेत्तुल्यनयेन ज्ञातुरपि न परामर्श इति भावः । परपक्षे प्रतिसन्धानविरोधमाह *{अपि चे}* ति । देवानां प्रियः-मुर्खः । तथाहि निपातनम् । अनुभवप्रकारानभिज्ञत्वं च मौर्ख्यम् । न हि भूतले घटो नास्तीत्यस्य घटसद्भावभूतलनिषेधविषयकत्वं कस्यचिन्मतम् । किन्तु घटनिषेधभूतलास्तित्वविषयकत्वमेव । तत्तुल्या चैतावन्तमितिप्रतीतिर्ज्ञाननिषेधज्ञातृसद्भावविषयैवेति भावः । ननु सविषयसंविन्निषेधे ऽपि निर्विशेषसंवित्प्रकाशे न विरोध इत्यत्राह *{निर्विषये}* ति । निर्विषयमपि साश्रमेव ज्ञानं मतं स्वापे । तच्च धर्मभूतं नैव तदा प्रकाशत इति तु सिद्धान्तिनः । स्वापे ऽहमर्थाननुभवे प्रतिसन्धानान्तरं प्रमाणत्वेन शङ्कते *{ननु माम्}* इति । परिहरति अर्धाङ्गीकारेण *{सत्यम्}* इति । प्रतीतावभ्युपगमः । स्वापेसर्वथाहमर्थाननुभवे ऽनभ्युपगमः । *{स्वाप्यये}* ति । स्वापकालिकाविशदस्वप्रकाशैकाश्रयस्येत्यर्थः । तेन रूपेण-वर्णाश्रमादिविशिष्टवेषेण । ज्ञस्वभावस्य-ज्ञातृस्वरूपस्य । स्वापे न ज्ञानस्य प्रकाशः, किन्तु ज्ञातृस्वरूपस्यैवेति द्योतनायेदमुक्तम् । प्रतीतेरर्थमभिलपति *{एवमिवे}* ति । इवशब्दो ऽवधारणे । अज्ञानसाक्षित्वेनाऽत्मा स्वापे प्रकाशत इति परपक्षरीत्यापि तदाहमर्थस्य भानमवर्जनीयमित्याह *{अपि चे}* ति । *{साक्षाद्द्रष्टरि संज्ञायाम्}* इति साक्षात्कर्तर्येव हि साक्षिशब्दो ऽनुशिष्टः । स च ज्ञातृत्वेन प्रती तो ऽहमर्थ एवेति अहमज्ञ इत्यज्ञानसाक्षितया स्वापे ऽहमर्थभानं सेत्स्यत्येवेति भावः । प्रत्यक्त्वस्याहंबुद्धिव्यवस्थाप्यत्वादपि आत्मनो ऽहन्त्वमेषितव्यमेवेत्याह *{स्वस्मै}* इति । स्वापे ऽहमर्थभानसमर्थनमुपसंहरति *{तत्सिद्धम्}* इति । स्वापादीत्यादिपदेन मोहाद्यवस्था ग्राह्या । अथ मुक्तावहमर्थनिवृत्तिमनूद्य दूषयति *{यत्तु}* इति । त द्वार्तम् इति । वार्तं-फल्गु । तदिदं मतं क्षुद्रमित्यर्थः । *{यत}* इति । वैनाशिकदर्शनं-बौद्धदर्शनम् । प्रकारान्तरेण अहम्भावाननुवृत्तिकथनमुखेन । *{येने}* ति । आत्मन इत्यस्याग्रे आत्मा इति पूरणीयम् । अहमर्थस्य धर्ममात्रत्वे तन्निवृत्तावपि मुक्तौ आत्मा अनुवर्तते इति भवत्कथनं साधीयो भवेत् । न तु धर्ममात्रं सः । किन्तु स एवात्मेति पिण्डितार्थः । ज्ञानमात्रस्यात्मत्वं प्रतिक्षिपति *{ज्ञानमपी}* ति । धर्मतया प्रमीयमाणस्य ज्ञानस्य न स्वतन्त्रात्मत्वं संभवतीति भावः । अन्तरङ्गस्य ज्ञानस्यैवाऽत्मत्वासम्भवे बहिरङ्गस्येन्द्रियादेः सुतरां न सम्भावितमात्मत्वमित्याह *{का कथे}* ति । ज्ञातृतया प्रमीयमाणादहमर्थादन्यस्य न कस्याप्यात्मत्वं युक्तमिति भावः । मुक्तावहंभावनिवृत्तौ दूषणान्तरमाह अन्यश्चे ति । सुखदुःखभोक्तृत्वं दुःखत्रयाभिघातात् मुमुक्षुत्वं च ज्ञातुरहमर्थस्यैव, स चेत् स्वस्यैव विनाशं मुक्तौ जानीयात् न तस्यै स्पृहयेत् । तथाच तस्या अपुरुषार्थत्वप्रसक्तिः । नापि मोक्षसाधनज्ञानानुष्ठानयोः प्रवर्तेतैवं जानन् । तथाच ज्ञापकतयानुष्ठापकतया च प्रामाण्यं भजतां मोक्षशास्त्राणां प्रामाण्यं भज्येतेति भावः । *{नही}* ति । यथा देहगेहाद्युपलक्षितः पृथिवीभागः स्थास्यतीति स्वदेहगेहनाशे न प्रवर्तेत स्वयमेव कश्चित् प्रेक्षापूर्वकारी, एवमहमर्थोपलक्षितः प्रकाशः स्थास्यतीति बुद्ध्या न स्वनाशाय मोक्षाय ज्ञाताहमर्थः प्रवर्तेतेति भावः । चित्त्वात् स्वयंप्रकाशत्वम्, ततः प्रत्यक्त्वं, ततश्चात्मत्वं चितो ज्ञानस्यैव, न तु तद्भिन्नस्याहमर्थस्येति पक्षं प्रतिक्षिपति *{एतेने}* ति । अहं जानामीति प्रत्यये चैतन्यैकरूपः पराग्भिन्नः प्रत्यक् यः जानामीति प्रतीयते, सः प्रकाश एवात्मा । तस्मिन्नधिष्ठाने भासमानः तदधीनप्रकाशः अहमर्थो युष्मदर्थलक्षण एव-परागर्थस्वरूपं एव, तन्नात्मेत्यर्थः/ तस्मिन्नित्यनेन चिद्भिन्नत्वं, तद्बलनिर्भासिततयेति अस्वप्रकाशत्वं, लक्षणतो युष्मदर्थ एवेति पराक्त्वं चाहमर्थस्यानात्मत्वे लिङ्गमुक्तम् लक्षणतः-स्वरूपतः; यद्वा अस्वयंप्रकाशत्वलिङ्गात् । ज्ञानं स्वप्रकाशं ज्ञानत्वात्, ज्ञानं प्रत्यक् स्वयंप्रकाशत्वात्, ज्ञानमात्मा प्रत्यक्त्वादिति प्रयोगत्रयम्, अहमर्थो न स्वयंप्रकाशःचिद्भिन्नत्वात्, अहमर्थः पराक् अन्याधीनप्रकाशत्वात्, अहमर्थो नात्मा पराक्त्वा दिति प्रयोगत्रयं चात्रगर्भितम् । अस्य प्रतिक्षेवयुक्तिः *{पर्त्यक्षविरोधा}* दिति । चितो ज्ञानस्याऽत्मत्वे धर्मिग्राहकमानबाधो ऽत्र विवक्षितः । प्रत्यक्षेण तस्य धर्मत्वेनैव प्रमीयमाणत्वात् । अहमर्थो युष्मदर्थ इति प्रतिज्ञावाक्ये विरोधमाह अहम् इति । माता वन्ध्येति प्रतिज्ञातुल्येयमिति यावत् । ननु युष्मदर्थ इति ऌ आक्षणिकं पराक्त्वपरम् । नातो विरोधः । पराक्त्वं चाहमर्थस्य चिदधीनप्रकाशत्वादित्यत्राऽह *{न चासा}* विति । अत्र प्रयोगः- अहमर्थो ऽनन्यापेक्षप्रकाशः चैतन्यधर्मकत्वात्, यन्नैवं यन्नैवं यथा घट इति । प्रात्यक्षिकी धर्मत्वेन प्रमितिश्चैतन्यस्याऽत्मत्वे पूर्वं बाधकत्वेनोक्ता । अथाऽनुमानिकीं तां तथात्वेनाऽह *{प्रकाशश्चे}* ति । मुक्तावहमर्थस्य सद्भावे पूर्वं तर्क उक्तः/ अथ तदा मुक्तस्याहन्त्वेन भाने ऽनुमानं समग्राङ्गकन्यायमुखेन प्रपञ्चयति *{स चे}* ति । *{न चैवम्}* इति । एवं भासमानत्वे- अहन्त्वेन भासमानत्वे मुक्तस्य संसारिण इवाज्ञत्वादि नापादयितुं शक्यते, मुक्तत्वविरोधात्-शास्त्रसिद्धमुक्तिदशाभाव्यज्ञाननिवृत्त्यादिविरोधादित्यर्थः । मुक्तात्मा अज्ञानवान् संसरणधर्मवान् वा अहन्त्वेन भासमानत्वात् संसार्यात्मवदिति अनुमानं मुक्तविशेष- प्रतिपादकशास्त्रबाधितमिति भावः । ननु नास्माभिरज्ञत्वादि मुक्तस्य साध्यते । किन्तु अहन्त्वेन भासेत यदि मुक्तात्मा, तर्ह्यज्ञानादिमान् स्यादिति प्रसञ्जनमेव क्रियत इति चेत्तत्राप्याह *{अतदुपाधित्वा}* दिति । तत्प्रत्ययस्य-अहमितिप्रत्ययस्य, अतदुपाधित्वाच्च-अज्ञानकारणकत्वाभावच्चेत्यर्थः । आपाद्यापादकयोर्व्याप्यव्यापकभावे सति ह्यापादनं युज्यते । नात्र सो ऽस्ति तन्नियामकहेतुहेतुमद्भावाद्यभावादिति भावः । अज्ञानोपाधिरिति बहुव्रीहिः अज्ञानमुपाधिः प्रयोजकं यस्येति । वामदेवादीनामित्यादिपदेन महादेवादिर्ग्राह्यः । अतत्प्रत्ययेतिप्राचीनमुद्रितपाठस्त्वशुद्धः । एतत्प्रत्ययेति वा, अहंप्रत्ययेति वा पाठः संभाव्यते । *{अहमेव चे}* ति रुद्रवाक्यमथर्वशिरसि । निवृत्तसवासनाविद्यादोषाणामपि अहंप्रत्ययदर्शनात् नास्याज्ञानोपाधित्वं संभवतीति भावः । *{अहमन्न}* मित्यादिमुक्तानुसन्धानवाक्यमप्यत्रानुसन्धेयम् । नन्वेतेषां बाधितानुवृत्तिरूपो ऽहंप्रत्यय इत्यत्राप्याह *{तथे}* ति । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । क्लेशग्रहणं कर्मविपाकाशयानामुपलक्षणम् । *{क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषर् इश्वर }*इति हि योगतन्त्रे प्रसिद्धम् । सर्वदा सर्वथाविद्यारहितस्येश्वरस्याहमिति स्वात्मनि प्रत्ययो नाविद्यादिमूलः संभवेदिति हार्दम् । सृष्टिप्राक्काले ऽहङ्काराद्युपाधेरभावात्तदानीन्तनो ऽहंप्रत्ययोनेश्वरस्य परोपाधिप्रयुक्तः, किन्तु स्वरूपप्रयुक्त एवेति प्रदर्शनाय सृष्टिसङ्कल्पवाक्योपादानम् । चिदचिदन्तर्यामिस्व रूपपामर्शी *{हन्ताहमि}* त्यहंशब्दः । मुक्तप्राप्यपरस्वरूपवाची *{यस्मा}* दिति गीतावाक्येभगवतो ऽहंशब्दः । नच सोपाधिरीश्वरो ऽन्तर्यामी मुक्तप्राप्यो वा भवतीति भावः । तथा मृत्युसंसारसागरतारकं शुद्धमेव स्वरूपं भगवतो ऽहमिति निर्दिष्टं *{तेषामह}* मित्यत्र । नहि स्वयं सोपाधिरितरोपाधिमोचनसमर्थ इति भावः । पितृत्वरक्षकत्वाद्यभिप्रायं च *{अहं बीजप्रदःपिते}* ति । अहंशब्दितं जगत्कारणस्वरूपं नाज्ञानोपहितं, न वा ज्ञानमात्रम्, किन्तु सर्वज्ञमिति ज्ञापनाय चोपात्तं *{वेदाहम्}* इति वचनम् । न चैषां निष्कृष्टस्वरूपविषयाणामहंशब्दानां बहूनाममुख्यत्वं युक्तम् । किन्तु प्रत्यक्त्वप्रवृत्तिनिमित्तकत्वान्मुख्यत्वमहन्त्वेन स्वरूपभानप्रयुक्तत्वमेव चेति भावः । नन्वेवमहम्भावस्याऽत्मस्वरूपत्वे ऽहङ्कारस्य क्षेत्रान्तर्भाववचनं त्याज्यत्वप्रतिपादनं च गीतास्थं कथमित्यत्राऽह *{एवं चे}* ति । आव्यक्तिकपरिणामभेदेन- प्रधानपरिणाममहत्परिणामेनाहङ्कारेण । अनहमहं क्रियते ऽनेनेत्यहङ्कारः । करणं च मानसम् । तथा चानहमि देहे ऽहमभिमानहेतुरनात्मनि आत्मभ्रमहेतुरहङ्कारः क्षेत्रान्तर्गतत्वेनोपदिष्ट इति फलितम् । अथ *{अहङ्कारं बलं दर्पम्}* इति त्याज्यत्वेनोक्तस्याहङ्कारस्याभिजनादिनिमित्तदुरभिमानमूलगर्वरूपत्वमाह *{बहुमन्तव्ये}* ति । अनहमहं क्रियत इति चात्र व्युत्पत्तिः । प्रशस्तकुलीनदेहावात्माभिमान इत्यर्थः । सचायं पूज्यावमाननहेतुगर्वहेतुत्वाद्गर्व इत्युज्यते इति भावः । च्व्यर्थमन्तर्भाव्योभयत्र व्युत्पत्तिः । च्व्यर्थमनन्तर्भाव्य तु व्युत्पन्नो ऽहङ्कार इति आत्मनि अहं बुद्धिवाचीति विवेकः । *{तस्मा}* दिति । अबाधिताहंबुद्धिर्मुख्याऽत्मगोचरैव । देहादौ तु सा भ्रान्तिलक्षणैवेति भावः । अत्र संवादिपुराणरत्नवचनं *{श्रूयताम्}* इति । *{आत्मन्येष न दोषाय शब्दो ऽहमिति यो द्विज । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः }*॥ इति च तत्रत्यमत्रानुसन्धेयम् । आत्मविज्ञानम्- अहम्बुद्धिः । शब्दो ऽहंशब्दः । वासिष्ठनन्दनेन-वसिष्ठपुत्रस्य शक्तेः पुत्रेण भगवता पराशरेण । देहात्मभ्रमाकारपरीक्षातो ऽपि स्वीकार्यमहमर्थत्वमात्मन इत्याह *{न च ज्ञप्ती}* ति । अनात्मबुद्धिः- अनात्मन्यात्मबुद्धिः । तथैव पाठः स्यादिति संभाव्यते । ज्ञप्तिमात्रस्यात्मत्वे स्थूलासंविदित्येव देहात्मभ्रमस्याऽकारः स्यात् । नतु स्थूलो ऽहमिति । अतो ऽप्यात्माहमर्थ एव । यस्मिन् सति अहमिति बुद्धिर्देहे उदेति । अपक्रान्ते च न । सो ऽयमात्माहमर्थ एवेति च युक्तमभ्युपगन्तुमिति भावः । *{अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् /}* *{अविद्यायोगतश्चात्मा ज्ञाताहमिति भासते ॥14//}* इति ज्ञातुरात्मनो मुक्त्यादौ सर्वदाप्यहंभावभानसमर्थनप्रकरणम् *{यदुक्तम्-अजडत्वाद्वित्तिरेवाऽत्मेति; तत्रेदं वाच्यं किमिदमजडत्वं नामेति । यद्युच्येत-सदपि यन्न प्रकाशते तज्जडम्, तद्विपरीतमव्यभिचरितप्रकाशसत्ताकमजडमिति; तथा सति सुखादिभिर्व्यभिचारी हेतुः । न खलु सुखदुःखेच्छादयो विद्यमाना अपि कदाचिदमवभासमाना भवन्ति । स्वसत्ताप्रयुक्तप्रकाशत्वमपि दीपादिभिरनैकान्तिकम् । ज्ञानव्यतिरिक्तप्रकाशानङ्गीकाराच्चासिद्धता, विरुद्धता च । यदि मतम्-अव्यभिचरितप्रकाशो ऽपि सुखादिरन्यस्मै प्रकाशत इति घट इव जडतां नातिवर्तते, तेनानात्मेति; ज्ञानं वा किं स्वस्मै प्रकाशते? अन्यस्यैव हि तदपि जानतो ऽहमर्थस्य प्रथते ऽहं जानामीति, अहं सुखीतिवत् । तेन स्वस्मै प्रकाशमानत्वमभिप्रेत्य प्रयुज्यमानो ऽजडत्वहेतुरसिद्धः संविदि । अतः सत्तयैव स्वमात्मानं प्रति सिध्यन्नजडो ऽहमर्थ एवात्मा । तत्संबन्धायत्ता तु ज्ञानस्यापि प्रकाशता । अत एव हि स्वाश्रयचेतनं प्रति प्रकटता, इतरं प्रत्यप्रकटता च ज्ञानस्य सुखदुःखदेरिव । नचैवमात्मान्तरसंबन्धमर्थान्तरं वापेक्ष्यायमात्माऽत्मने प्रकाशते । एतच्चानन्तरमेवोपपादयिष्यते /}* इति ज्ञानात्मत्वसाधकाजडत्वदूषणम् *{न च ज्ञानेन सहोपलम्भनियमो ऽहमर्थस्यार्थान्तरतां वारयति, ज्ञानस्यापि तथात्वप्रसङ्गात् । तदपि हि तेन नियतेन सहोपलम्भमित्यहमर्थादनर्थान्तरं मिथ्यारूपमेवाऽपद्येत । असिद्धश्च संविद्विशेषैः सहोपलम्भनियमः, प्रत्येकं व्यभिचारदर्शनात् । न च विशेषमात्रं निर्धूतनिखिलविषयविशेषोपश्लेषं वा वित्तिमात्रमस्ति, येन सहोपलम्भनियमः}* *{संवेदितुरभिधीयेत । सामान्यं तु सदपि सौगतेर्न वस्तुतयाऽस्थीयते । समस्तवृत्तिप्रत्यस्तमये ऽपि स्वयञ्ज्योतिरयमात्मावतिष्ठत इति च वक्ष्यामः । स्ववाग्विघातश्च-एकं द्वाविति निर्देशात् । द्वयोर्ह्येकक्रियानुप्रवेशे सहशब्दः, शिष्येण सह गच्छत्याचार्य इति यथा । अपि च निलतद्धियोरिति द्वे उपादाय अभेद इत्येकत्वविधिः सवित्रीवन्ध्यात्वविधिरिव । अनेकान्तश्च संविदि प्रतिषिध्यमानैर्जडत्वादिभिः; सर्वज्ञज्ञानेन सहोपलम्भनियमभागिभिः संसारिज्ञानैश्च । तेषामभेदाभ्युपगमे ज्ञानस्य जडत्वमूर्तत्वादि, बुद्धस्य बद्धत्वमित्यापद्येत । नियमेनैकज्ञानसिद्धत्वमप्युक्तप्रकारेण प्रत्यु}* *{क्तम् । विपक्षव्यतिरेकश्चासिद्धः । भवतु नियमेनैकज्ञानसिद्धत्वं ज्ञानज्ञेयज्ञातृणाम्, मा च भूदभेदः; को विरोधः? /}* अहमर्थस्याऽत्मत्वं निगमयति *{अत}* इति । जानाम्यहमिति ज्ञानधर्मित्वेन प्रत्यक्षसिद्धत्वादहमर्थस्यैवाऽत्मत्वम् । अहन्त्वेन तस्य मुक्तावपि भाने ऽनुमानमुक्तमागमश्च । प्रत्यक्त्वान्यथानुपपतितलक्षणस्तर्को ऽप्युक्त आत्मनो ऽहमर्थत्वव्यवस्थापकः । स्थूलो ऽहमिति देहात्मभ्रमरूपाविद्यासङ्गतेश्च ज्ञाताहमर्थ एवात्मा, स च सर्वदाहमिति भासते इति कारिकार्थः । आत्मा ज्ञातैवेत्यत्रापि प्रत्यक्षादिकमस्तीति गर्भितमत्र । प्रत्यक्षं चाहं जानामीत्यादिकं प्रसिद्धमेव । ज्ञानस्य देहादिधर्मत्वनिषेधेन परिशेषानुमानमपि सिद्धम् । सास्त्रवचनानि चाग्रे मूल एव निर्देक्ष्यन्ते । ज्ञानसमानाश्रयत्वादज्ञानस्याज्ञातृत्वे आत्मनो ऽविद्यान्वयायोग इति तर्को ऽप्यक्तप्राय इति । एवं ज्ञातुरहमर्थस्यात्मत्वं व्यवास्थापि ॥14॥ अथ ज्ञानस्याऽत्मत्वे साधकत्वेन परैरुपन्यस्तमजडत्वमपि विकल्प्य दूषयति *{यदुक्त}* मित्यादिना । तद्विपरीतमित्यस्य विवरण *{मव्यभिचरिते}* त्यादि । अव्यभिचरितः-नियतः प्रकाशो यस्याः, एवंभूता सत्ता यस्य, तदजडमित्यर्थः । स्वसत्ताव्यापकप्रकाशत्वमजडत्वमिति यावत् । *{तथा सती}* ति/ अनात्मसु सुखादिष्वपि निरुक्ताजडत्वस्य सत्त्वात् व्यभिचार इत्युक्तं भवति । अजडत्वप्रकारान्तरं दूषयति *{स्वसत्ते}* ति । यस्य स्वसत्तयैव प्रकाशः, तत्स्वसत्ताप्रयुक्तप्रकाशम्, तत्ता जडत्वमित्यपि प्रदीपादौ व्यभिचारि । दीपस्य प्रकाशे हि न दीपान्तरापेक्षा । ननु चक्षुरादेरपेक्षास्त्येव तत्रेति चेत्; अस्तु नाम; तावता स्वसत्ताप्रयुक्तताया अनपायात् । स्वसत्तामात्रप्रयुक्तत्वविवक्षा तु न संभवति, संविद्यसिद्धेः । विजातीयात्मापेक्षत्वात्तत्प्रकाशस्य । एतच्चानन्तरमेव स्फुटीभविष्यति । दूषणान्तरमप्याह *{ज्ञाने}* ति । ज्ञानतो धर्मो ऽतिरिक्तः प्रकाशो नाम नाभिमतः । ज्ञानमेव तु प्रकाशरूपम् । तत् स्वसत्ताप्रयुक्तप्रकाशत्वरूपो हेतुरसिद्धः पक्षे ज्ञाने । तत्प्रकाशं नित्यमभ्युपगच्छतः तस्य स्वसत्ताप्रयुक्तत्वकीर्तनं विरुद्धं च । यद्वा प्रकाशवत्त्वस्य संविद्युपगमे ऽभिमतनिर्विशेषत्वविरोध इति भावः । स्वस्मै स्वयं भासमानत्वरूपमजडत्वमात्मत्वे साधकं तु स्वरूपासिद्धमित्याह *{यदि मतम्}* इति । ज्ञानप्रकाशस्य तदाश्रयनिबन्धनत्वमाह *{तत्संबन्धे}* ति । प्रकाशता-ज्ञानरूपता, प्रकाशमानता वा । स्वाश्रयाय स्वविषयप्रकाशकत्वरूपं ज्ञानत्वं, प्रकाशमानता चात्मधर्मताहेतुके एव । नहि स्वाश्रयादन्यस्मै स्वविषयं प्रकाशयति ज्ञानं, स्वयं वा प्रकाशते इति भावः । *{अत}* इति । स्वस्मै स्वयं भास मानत्वमहमर्थस्यैवेति स एवात्मेत्यर्थः । प्रकटता-प्रकाशमानता । आत्मान्तरसंबन्धम्-आश्रयान्तरसंबन्धम् । अर्थान्तरं-ज्ञानादि । *{एतच्चे}* ति । *{अनन्यसाधन }*इत्येतद्विवरण इति भावः । संविद आत्मत्वमाधकमजडत्वं प्रदूष्य ज्ञात्रादेः संविदभेदसाधकं प्रकटसौगताभिमतं सहोपलम्भनियमं दूषयति *{नच ज्ञानेने}* ति । *{ज्ञानस्यापी}* ति । मिथ्याभूतेनाहमर्थेन सहोपलम्भनैयत्यतौल्यात्संविदस्तदभेदात् मिथ्यात्वप्रसक्तिरिति भावः । अभिमतविरुद्धापादकत्वाद्धेतोर्भवदीयस्य विरुद्धत्वमिति हेतुदोष उद्भावितो भवति । अहमर्थेन सहैवोपलम्भं संविद उपपादयति *{तदपी}* ति । नियतेन-स्वप्रकाशव्यापकप्रकाशवता । तेन-अहङ्कारेण । सहोपलम्भो यस्य तत् सहोपलम्भम् । किञ्च, तदुपलम्भव्याप्योपलम्भवत्त्वरूपो हि सहोपलम्भनियमः परैः तदभेदसाधको मतः । स चायमहमर्थस्य संविदभेदसाधने पक्षे ऽसिद्ध इत्याह *{असिद्धश्चे}* ति । अत्र विकल्पः-किं ज्ञानविशेषेण तेन तेन सहोपलम्भनियमो ऽहमर्थस्य विवक्षितः, उत ज्ञानविशेषमात्रेण, आहोस्वित् ज्ञानमात्रेणेति । तत्राद्ये ऽसिद्धिः, चाक्षुषादिज्ञानप्रकाशमन्तरापि अहमर्थस्य ज्ञानान्तरप्रकाशे प्रकाशमानत्वादिति *{प्रत्येकं व्यभिचारदर्शना}* दित्युक्तम् । द्वितीयतृतीयकल्पयोर्देषमाह *{नच विशेषे}* ति । *{न निर्विशेषं सामान्यम्}* इति न्यायाच्चाक्षुषादिव्यतिरिक्तं ज्ञानविशेषमात्रं ज्ञानमात्रं वा नास्ति । तत्तद्विशेषप्रकाशव्यभिचारश्चाहमर्थप्रकाशस्योक्त एव तत्तद्विशेषप्रकाशाभावे ऽप्यहमर्थप्रकाशत इति भावः । नन्वेवमपि ज्ञानत्वावच्छिन्नप्रकाशेनाव्यभिचार एव । अहमर्थप्रकाशे ज्ञानत्वावच्छिन्नप्रकाशध्रौव्यादित्यत्राह *{सामान्यम्}* इति । अनुवृत्तसामान्यानुपगमात्सौगतैरेवं हेतुस्तेषां दुर्वच इति भावः । विनापि ज्ञानप्रकाशेनाहमर्थप्रकाशो ऽस्तीत्याह सिद्धान्तरीत्या च *{समस्ते}* ति । *{स्ववा}* गिति । साहित्यस्य भेदनियतत्वात्सहैवोपलम्भमानत्वहेतुव्यपदेश एव भेदव्यपदेशरूप इति तेन संविदहमर्थयोरैक्यसाधने प्रतिज्ञाहेतुवाक्ययोर्विरोध एकं द्वित्वादितिवदिति भावः । प्रतिज्ञाहेतुघटकपदयोर्विरोधमुक्त्वा प्रतिज्ञाघटकपदयोस्तमाह *{अपि चे}* ति । *{सहोपलम्भनियमादभेदो नीलतद्धियो}* रित्येवं हि तेषां प्रतिज्ञा । द्वित्वविशिष्टे ऽत्रैकत्वविधिर्जननीवन्ध्यात्वविधिरिव व्याहत इति यावत् । ज्ञानज्ञात्रोरभेदसाधनदूषणप्रसङ्गे ऽस्मिन् ज्ञानज्ञेययोरभेदसाधकप्रयोगदूषणादिसाधमदूषणप्रकारसाम्यादि ति ध्येयम् । Óabdado«amuktvÃr'thado«amanyamÃha *{अनेकान्तश्चे}* ति । संविदः स्वयंप्रकाशत्वाज्जडत्वादिप्रकाशकाले ज्ञानप्रकाशोपि नियतः । तथा च संविदा सहोपलम्भनियमभाजां जडत्वमूर्तत्वादीनां संविदभेदे संविदो जडत्वमूर्तत्वादिप्रसङ्गः । धर्मधर्मिभेदानुपगमात्, अभेदेप्याधाराधेयभावप्रतीत्युपगमाच्च । एवं सर्व ज्ञस्य बद्धज्ञानानामुपलम्भे नियमेन बुद्धज्ञानमप्युपलम्यते, तेषां बुद्धज्ञानमहोपलम्भानां बुद्धज्ञानाभेदे बुद्धस्य बद्धत्वापत्तिः । तत्र तत्राभेदानुपगमे चानैकान्त्यं हेतोरिति भावः । अभेदसाधकं हेत्वन्तरमपि तुल्यरीत्या निरस्यति *{नियमेनैके}* ति । एकज्ञानसिद्धत्वम् -एकज्ञाने द्वयोः प्रकाशमानत्वम् । निरासप्रकारश्च-एकज्ञानविषयत्वेनाहमर्थे संविदभेदस्य साधने तुल्यनयेनाहमर्थाभेदो ऽपि संविदि प्रसज्येत । चाक्षुषादिज्ञानविशेषेणैव सिद्धत्वं चाहमर्थस्यासिद्धम् । ज्ञानान्तरतो ऽपि सिद्धेः, स्वापे स्वतः सिद्धेश्चेति । अप्रयोजकत्वमप्याह *{विपक्षे}* ति । विपक्षव्यतिरेकः-विपक्षे बाधः । तदसिद्धिमेवोपपादयति *{भव}* त्विति । साध्याभाववति हेतोर्वृत्तावापाद्यमानायां बाधकस्तर्को नास्ति । अतो ऽप्रयोजको हेतुरिति भावः । *{किमप्रकाशरूपत्वात् प्रकाशमनुरुध्यते /}* *{व्यवहाराय नीलादिराहोस्वित्तदभेदतः ॥15//}* *{इति सन्दिह्यमानत्वान्नाभेदः शक्यनिर्णयः /}* *{बोध्यस्थश्चैष नियमो न पुनर्बुद्धिबोद्धृगः ॥16//}* *{स्पष्टश्च प्रत्यक्षबाधः, सर्वज्ञानेषु वेद्यादिव वित्तेरपि वेदितुर्भेदस्यापरोक्षत्वात् । नच प्रतियोगिनः प्रत्यक्षत्वं दृश्यत्वं वा भेदस्याऽपरोक्ष्ये त्वपेक्षितव्यम्, सिद्धिमात्रेण तदुपपत्तावप्रयोजकत्वेन तद्विशेषस्यानाक्षेपात् । अनवभासमाने ऽपि प्रतियोगिनि भावाः स्वरूपत एव विलक्षणाः प्रत्यक्ष्यन्त इति सर्वलोकस्वसाक्षिकमेतत् /}* *{ननु जीवतो भेदप्रत्यक्षस्य शिरसि पदनिधानेन सहोपलम्भनियमस्याभेदेन प्रतिबन्धग्रहणमिति कथमिव ततस्तद्वाधसंभवः । तथासति हि ज्वालाभेदानुमानमपि तदेकत्वप्रत्यभिज्ञयापोद्येत । अविशेषज्ञो देवानां प्रियः । तत्र हि कॢप्तकारणदोषानुवृत्तौ सत्यां जायमानो ऽपरोक्षावभासो न निरवद्यप्रत्यक्षपूर्वकमनुमानं बाधितुमर्हति । तथाहि-अचिरनिर्वापितारोपितेष्वेकवर्तिभागवर्तिषु बहुषुदीपेषु तद्भेदादर्शिनः सुसदृशतया स एवायमिति स्मृतिरुपजायते इति दृष्टम् । अतो ऽन्यत्राप्यप्रतिबन्धपुष्कलकारणक्रमोपनिपातादवयवविश्लेषाच्च सुसदृशनिरन्तरप्रवृत्तप्रदीपप्रवाहालम्बनैव तथा मतिरिति निश्चीयते । तथैकनानात्वप्रत्ययः स्वतःप्राप्तेन्द्रियवृत्तिविपर्ययप्रयुक्तः समसमयोपजायमानानेकानवद्यप्रत्यक्षप्रतिक्षिप्तविषयश्चद्विचन्द्रादौ दृष्ट इति नासौ तत्रैकत्वानुमानमभिभवितुं प्रभवति । न चैवमिह ज्ञातृज्ञानज्ञेयविवेकसाक्षात्कारी प्रत्यय इति प्रतिरुणद्ध्येवायमिहाभेदानुमानोदयप्रसक्तिम् । न चोपलब्धिसाहित्यनियमादेव तथात्वमत्रानुमेयमिति युक्तम्, विपक्षे बाधकानुपलब्धेः । संविदधीनसिद्धितयापि तथा नियमोपपत्तेः । अनैन्द्रियिकत्वेन च तद्वृत्तिविपर्ययस्याकिञ्चित्करत्वात् । योग्यानुपलम्भपराकृतत्वाच्च बाधकप्रत्ययस्य । अपि च विषयसिद्धिर्हि संवित् । सा च स्वयंप्रकाशेत्यविवादः । तेनावर्जनीयस्तथा नियमः । नच भेदो ऽपि सिद्धिमन्तरेण सिध्येदित्यनुन्मत्तेन युक्तमापादयितुमित्यलमनेनानुभवपराहतमतातिव्याकुलीकरणेन /}* (इति सौगताभिमतग्राह्यग्राहकविकल्पप्रत्युद्धारनिराकरणम्) *{अप्रकाशात्मनश्च नीलादेः प्रकाश इत्यनुभवसिद्धत्वान्न समर्थनान्तरं प्रार्थयते । आत्मा तु प्रकाशस्वभाव एव । न च तावताज्ञानत्वम्, स्वतन्त्रत्वात् । परतन्त्रमागन्तु यावदर्थेन्द्रियसन्निकर्षादिकारणसन्निधानमवतिष्ठमानमर्थावच्छिन्नरूपं ज्ञानमिति प्रागेवावोचाम । आत्मा तु स्वतन्त्रो ज्ञाता अहमिति प्रत्यात्मं प्रथते । यदिपुनरीदृशो ऽप्ययमनन्याधीनसिद्धितया ज्ञानमभिलप्यते, अभिलप्यतां कामम् । तथापि ज्ञानवदेवेदं ज्ञानम्, न ज्ञप्तिमात्रतया /}* (इत्यद्वैत्यभिमतग्राह्यग्राहकविकल्पप्रत्युद्धारनिराकरणम्) *{अत एव हि च्छन्दोगाः-'अथ यो वेदेदं जिघ्राणीति स आत्मा' इत्याद्यामनन्ति । तथा 'कतम आत्मा' इति प्रश्नपूर्वकमिदमेव लक्षणमामनन्ति वाजसनेयिनः 'यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः' इति । अत्र हि यो ऽयं सर्वलोकानुभवसिद्धो विविधविषयवेदनप्रचुरः प्राणेषु प्रेरकतया स्थितो हृदयायतने अन्तर्ज्योतिः अहमिति प्रत्यक्त्वेन प्रकाशते, स पुरुष इति यथोदितमेवात्मस्वरूपमुपदिश्यते । 'एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः' इत्याथर्वणाः । तथा 'विज्ञातारमरे केन विजानीयादिति' 'न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम्' 'स उत्तमः पुरुषः नोपजनं स्मरन्निदं शरीरम्' 'एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति' 'तस्माद्धा एतस्मान्मनोमयादन्यो ऽन्तर आत्मा विज्ञानमयः' इत्याद्याः /}* *{'सत्यं ज्ञान' मित्यत्रापि ब्रह्मलक्षणनिर्देशे ज्ञानशब्दो न ज्ञानमात्रवचनः ; अपि तु तद्वद्वचनः । तद्वचनत्वे 'लिति' इति आद्युदात्तत्वप्रसक्तेः । अन्तोदात्तश्चायं ज्ञानशब्दः । मत्वर्थीयाच्प्रत्ययान्तत्वे तथात्वं घटते; नान्यथेत्येतत् परमात्मनिरूपणे अतिनिपुणमुपपादयिष्यामः । ऐतरेयोपनिषदपि 'प्रज्ञानं ब्रह्येऽत्युक्त्वा 'स एतेन प्राज्ञेनात्मना' इति प्रकृष्टज्ञानवन्तमेवेश्वरं दर्शयति । तत् सिद्धं ज्ञातैवायमात्मेति ॥}* (इति देहादिविलक्षणप्रत्यगात्मस्वरूपनिरूपणप्रकरणम्) *{किं पुनरस्मिन् देहादिव्यतिरेकिणि चेतने प्रत्यगात्मनि प्रमाणम्? / अनु}* *{मानमिति नयविचक्षणो ऽक्षपादः । यदाह "}* *{इच्छाद्वेषप्रयत्नसुखदुःखज्ञाना- न्यात्मनो लिङ्ग}* *{"m इति /}* *{किममीषामात्मनाविनाभावो धूमध्वजविशेषेणेव धूमविशेषस्य दृष्टः? हन्तैवं तत एव तत्प्रमितेः किमनुमानेन? / माभूद्विशेषतोदर्शनम्; सामान्यतस्तु भविष्यति । तथाहि-इच्छादयः कार्यत्वानित्यत्वगुणत्वादिभिः शब्दादय इवाऽश्रिततयानुमीयन्ते । यश्चैषामाश्रयः स आत्मा । गुणत्वं च परिशेषात् । न सामान्यविशेषसमवायाभावाः अनित्यत्वात् । न द्रव्यं कर्म वा, व्यापकद्रव्यसमवायादिति । विशेषगुणत्वं चानित्यत्वे सत्यस्मदाद्येकेन्द्रियग्राह्यत्वनियमात् रूपादिवत् । एवमाश्रयमात्रमुपस्थापयन्तो ऽन्वयव्यतिरेकिणो हेतवः द्रव्यान्तरगुणत्वं च प्रत्याचक्षाणैः केवलव्यतिरेकिसाधनैरात्मगोचरतया नियम्यन्ते । तथा हि भवति-इच्छादयो न महाभूतगुणाः, स्वात्मन एव प्रत्यक्षत्वात्; अबाह्येन्द्रियग्राह्यत्वाद्धा । ये भूतगुणास्ते स्वात्मपरात्मप्रत्यक्षाः बाह्यकरणप्रत्यक्षाश्च, यथा रूपादयः । न तथेच्छादय इति न तद्गुणाः । दिक्कालमनांसि पुनः न विशेषगुणवन्ति; नापि तद्गुणानां प्रत्यक्षत्वमिति न तेषामपि गुणाः । अकारणगुणपूर्वत्वात् अयावच्छरीरभावित्वादित्यादयः शरीरविशेषगुणत्वप्रतिषेधहेतवः प्राचीनाश्चात्रानुक्रष्टव्याः । तेनेच्छादयो न शरीरगुणाः तद्गुणभावापवादप्रमाणवत्त्वे सति गुणत्वात् । ये यथोक्तसाध्या न भवन्ति, ते यथोक्तसाधना अपि न भवन्ति; यथा रूपादयः । यथोक्तसाधनाः पुनरिच्छादय इति यथोक्तसाध्या एवेति । विमतिपदास्पदेभ्यः ÓarÅrÃdibhyor'thÃntaraguïà इच्छादय इति वा प्रतिज्ञा । यथोक्त एव हेतुः । उदाहरणं च प्रयोक्तव्यम् । सामान्येन वान्वयः प्रदर्शनीयः-यो यद्गुणभावापवादकप्रमाणवत्त्वे सति गुणः, स tator'thÃntarasya गुणः; यथा पृथिव्यादिभ्यः शब्द इति आकाशसिद्धिवदात्मसिद्धिरिति /}* (इति विलक्षणात्मन आनुमानिकत्वपक्षनिरूपणम्) *{इदमपि न समीचीनमित्येके । तथाहि-अन्वयव्यतिरेकिहेतुभिर्देहादिसाधारणमाश्रयमात्रमवगमितम् । न च तावताऽत्मसिद्धिः । केवलव्यतिरेकी तु साधनदशामेव नासादयति, सपक्षान्वयविरहात्, असाधारणवत् । नचैवं केवलान्व}* *{यिनो विपक्षव्यतिरेकदर्शनविकलतया साधारणवदसाधनत्वम् । देशकालादिशङ्गितोपाधिविगमेप्यन्वयदर्शनेन साध्यान्वितस्वभावतया परिनिश्चितत्वात् । नच साधनाभावे साध्याभावदर्शनमात्रेण साध्यान्वितस्वभावत्वं शक्यं निश्चेतुम् । अभावस्यानन्तदेशव्यापितयानवयवेन ग्रहणस्यैव दुष्करत्वात्, कलयाप्यन्यत्रवृत्तौ संबन्धे नियमासंभवात् । सन्देहग्रस्तत्वाच्च-किं साधनाभावप्रयुक्तः साध्याभावः, किं वा निमित्तान्तरप्रयुक्त इति । p­thivyÃdibhyor'thÃntaraguïatvapratij¤Ãpi द्रव्यान्तराप्रसिद्धेरप्रसिद्धविशेषणा /}* (इति नैयायिकाभिमतात्मानुमाननिरासः) *{एतेन साङ्ख्योदीरितसाधनभेदा अप्यपोदिता वेदितव्याः सङ्घातपरार्थत्वादयः । तथा च तानेव तावदादितो व्याकुर्महे-}* *{"}* *{सङ्गातपरार्थत्वात्र्रिगुणादिविपर्ययादधिष्ठानात् /}* *{पुरुषो ऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च }*॥ *{"}* *{अयमर्थः-देहेन्द्रियादयः परार्थाः सङ्गातत्वाच्छयनासनशरणादिवत् । प्रत्यक्षं च शरीरस्य सङ्घातत्वं, भूतानां च । अव्यक्तमहदहङ्कारेन्द्रियाणां च सुखदुःखमोहात्मतया तथात्वमनुमेयं तद्वदेव । न चेन्द्रियाणामाहङ्कारिकत्वस्याभ्युपेतस्य, साध्यन्त्वाभिमतपारार्थ्यधर्मस्य चासंहतपरार्थत्वस्यान्यथात्वापादनादुभयविशेषविरुद्धत्वं हेतोः; अहङ्कारान्वयव्यतिरेकानुविधानेन "}* *{देवा वैकारिकाः स्मृताः}* *{"}* *{इत्याद्यागमबलेन प्रकाशलाघवगुणान्वयेन च वैकारिकाभिधानसात्त्विकाहङ्कारभेदयोनित्वस्येन्द्रियाणां प्रमाणसिद्धस्यापवादानुपपत्तेः । आत्मनस्तु सङ्घातत्वे तस्यापि सङ्घातान्तरार्थतयानवस्थापत्त्या निष्प्रमाणकानेककल्पनाप्रसङ्गात्, अप्रयोजकत्वाच्च सङ्घातत्वस्य शेषित्वे, दृष्टान्तदृष्टाशेषधर्मोपस्थापने ऽनुमानप्रामाण्य स्यैवासम्भवापत्तेः तदसङ्घातत्वस्य चाप्रचाल्यत्वात् । नच प्रमाणान्तरबलेनानाहङ्कारिकत्वसङ्घातान्तरार्थत्वयोर्बाधे ऽबाधितेन सङ्घातपरार्थत्वेनापि न भवितव्यम् । एवं च संहतत्वव्यापकावरुद्धत्रैगुण्यादिरहितो ऽसंहत आत्मा सिद्धः /}* *{तथा देहादयः सुखदुःखमोहात्मकतया परेणाधिष्ठीयन्ते, यन्त्रादिभिरिव रथादयः । अपि}* *{चानुकूलप्रतिकूलवेदनीये सुखदुःखेभृत्यभ्रातृव्यवदनुकूलनीयप्रति}* *{कूलनीयवती । दृश्यत्वाद्देहादयो घटादय इव विलक्षणद्रष्ट्टका इति । अधिष्ठातुरनुकूलप्रतिकूलवेदकस्य द्रष्टुः त्रैगुण्यादिविपर्ययः पूर्ववदेव निर्णेतव्यः । तथा देहादेरव्यक्तान्तस्य कृत्स्न्स्य त्रिगुणात्मकतयात्यन्तदुःखोपशमनलक्षणमोक्षदशानुपपत्तेः तदर्थं च शास्त्राणां महाधियां च प्रवृत्तेरस्ति देहादिव्यतिरिक्तो ऽसंहतः त्रैगुण्याद्यसंस्पृष्टः पुरुष इति ॥}* (इति साङ्ख्याभिमतात्मानुमाननिरूपणम्) *{अत्रापि सङ्घातपारार्थ्यादिभिर्यद्यपि परः को ऽप्यधिष्ठाता द्रष्टा सिद्धः, तथापि न तस्यासंहतत्वात्रिगुणत्वादिरभिमतविशेषः शक्यनिश्चयः । तथाहि-सङ्घातस्य सङ्घातान्तरार्थत्वनियमदर्शनबलादापतन्ती परापरा सङ्घातकल्पना न दोषाय, कार्यतयेवानादि कारणपरम्परापरिकल्पना । न चाप्रयोजकत्वमपि; असङ्घातस्यासङ्गस्याशेषविक्रियाशून्यस्यानाधेयातिशयकूटस्थचितिमात्रवपुषः पुरुषस्य सङ्घातं प्रति परत्वानुपपत्तेः । तद्वि तस्य शेषि भवति, तच्च तदर्थम्; यद्येनोपक्रियते क्रियते वा, यच्चोपकरोति करोति वा । न च तथा साङ्ख्यपुरुष इति कतं तस्य सङ्घातं प्रति परत्वम् ? कथन्तरां च सङ्घातस्य तादर्थ्यम् ? / अनुपकार्योप्युपकार्यतयाऽत्मानं मन्यत इति चेत्; कामं मन्यताम्; किमायातमुपकार्यत्वस्य? / न खलु बालास्तलमलिनतादिमत्तया गगनमभिमन्यन्त इति तस्य तथात्वं भवति /}* *{अपि च तथाविधभ्रमो ऽपि कस्य कथमुदयत इति विवेचनीयम् । न तावच्चितिशक्तेः; सर्वविक्रियाशून्यतयातिविशुद्धायामशुभशतनिदानभूतभ्रमपरिणामासम्भवात् । अन्तःकरणं तु buddhyaparaparibhëÃbhidhÃnamacetanatayà तनुरिव न भ्राम्यति । अचिदपि स्वच्छतया चितिच्छायापन्नं चेतनायत इति चेत्; न; नीरूपायाः चितेर्बुद्धेश्च छायातद्ग्रहणानुपपत्ते । छायेव छायेति चेत्; कः खलु इवार्थ? ;चितिसरूपत्वमिति चेत्; हन्तैवमशेषविकाररहितचितिसरूपतापत्तावन्तःकरणमपि प्रत्यस्तमितसमस्तवृत्तिकमापद्यत इति दुरुपपादतरो ऽयं भ्रमसुखदुःखादिविकारयोगः प्रत्यात्मसिद्धः । चेतनत्वेन सरूपत्वमिति चेत्; न; चितिरेव हि ते पुरुषः, न चेतयिता । यथाऽह तत्रभवान् पतञ्जलिः "}* *{यदा चितिरेव पुरुषः किमत्र केन व्यपदिश्यत}* *{"}* *{इति । अजडायमानत्वमिवार्थ इति चेत्; अजडत्वमपि न ज्ञातृत्वा}* *{तिरिक्त किञ्चिदित्युक्तमेव । तेनैव तद्विवरणमिति च न किञ्चिदेतत् । अपि च चितिसन्निधानाधीनां बुद्धिसिद्धिमभिदधानः कथमिव तदजडिमानं प्रतिजानीयात्? नच चितिस्वान्तयोर्बिम्बप्रतिबिम्बाधाराभिमतयोरन्यतरस्मिन्नप्यविद्यमानस्य विषयविशेषोपरक्तज्ञातृत्वलक्षणधर्मभेदस्य प्रतिबिम्बे सम्भवः । प्रत्युक्तश्चायं प्रतिबिम्बवादः प्रच्छन्नबाह्यमतप्रत्यादेशे /}* *{यदुच्यते-निर्विकारायापि पुंसे तत्सन्निधिमहिमसमुत्थापितप्रमाणविपर्ययादिविचित्रवृत्तिभेदं स्वान्तमेव स्ववृत्तिं विषयविशेषांश्चोपदर्शयति, सामन्तचक्रमिव पराक्रमीयः प्रतिबलविलोलनादिवृत्तीः स्वामिने, ततः साक्षी भोक्ता चापदिश्यते, राजेति विक्रमी विजयी चेति; तदनुपपन्नम् । द्रष्ट्रे हि दर्शनीयं दृश्यते । नच दृशिमात्रात्मवादिनां सांख्यानां तदुपजीविनां च प्रच्छन्नानां द्रष्टृत्वं वास्तवमस्ति । नच काल्पनिकेन शेषित्वसम्भवः । कल्पनापि न सम्भवतीत्युक्तमेव । राजा तु सामान्यतो विशेषतो वा तेषु कर्मस्वमात्यान् नियुञ्जानः तत्फलमैश्वर्यादि चाश्रुवानः स्वस्वामिभावहेतुक्रयप्रतिग्रहजननादि- व्यापारयोगी न निष्क्रियस्यानाधेयातिशयस्य पुंसो निदर्शनमिति यत्किञ्चिदेतत् /}* (इति कापिलाभिमतात्मानुमाननिरसनम्) *{स्थूलो ऽहं, गच्छाभ्यहमित्यादिप्रत्यक्षमृदितविषयतया प्रसिद्धैवातीतकालता व्यतोरेकानुमानभेदानामित्यानुमानिकीमप्यात्मसिद्धिमश्रद्दधानाः श्रौतीमेव तां श्रोतियाः सङ्गिरन्ते /}* *{श्रुतयो हि साक्षादेवात्मनः शरीरादिव्यतिरेकमादर्शयन्ति-}* *{'स एष नेति नेति' 'अकायमव्रणमस्नाविरं शुद्धमपापविद्धम्' 'योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये' 'न जायते म्रियते वा कदाचित्' 'जीवापेतं वावकिलेदं म्रियते' 'न हि वै सशरीरस्य सतः}* *{प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इत्याद्याः । कालान्तरभाविस्वर्गादिसाधनविधयश्चाऽक्षिपन्ति देहादिव्यतिरिक्तं नित्यं चेतनमिति श्रुतितदनुपपत्तिप्रमाणको ऽयं प्रत्यगात्मेति /}* (इति विलक्षणात्मनः शास्त्रैकप्रमाणकत्वपक्षनिरूपणम्) *{ननु हिताहितप्राप्तिपरिहारमात्रपरस्याऽम्नायस्य शिरसि किमिति महानयं भारः प्रक्षिप्यते? अनुमानागमाद्यशेषप्रमाणमूलभूतेन प्रत्यक्षेणैव ह्येनं प्रतिपद्यामहे । ममेदं शरीरम्, इदमहं जानामीति घटादिदृश्येभ्य इवायं द्रष्टा देहादपि पृथग्भूतः प्रत्यक्षं परिस्फुरति /}* (इत्यात्मनः प्रत्यक्षत्वपक्षोपक्षेपः) *{मैवं वोचः । इन्द्रियार्थसन्निकर्षजं हि विज्ञानं प्रत्यक्षम् । न चेन्द्रियाणि रूपादिव्यतिरेकिणि निरतिशयसूक्ष्मे प्रतीचि परागर्थ इव सन्निकर्षेण ज्ञानं जनयितुमर्हन्ति । यथा आम्नायते 'paräciravÃni व्यतृणत् स्वयंभूः' इति /}* अप्रयोजकत्वमेवोपपादयति *{कि}* मित्यादिना सार्धश्लोकेन । किं नीलादिर्विषयो ऽस्वयंप्रकाशत्वात्स्वव्यवहाराय प्रकाशं-स्वप्रकाशकं ज्ञानमाकाङ्क्षते, उताहो तदभेदतः-संविदभिन्नत्वात् प्रकाशमनुरुध्यते इति संदेहान्नीलतद्वियोरभेदो ऽशक्यनिर्णय इत्यर्थः । संविदनुरोधित्वं नीलादेः संविदा सहैवोपलभ्यमानत्वलक्षणम् । इदं च किं संविदभेदप्रयुक्तमुत स्वप्रकाशे नीलादेर्जडस्य स्वप्रकाशसंविदपेक्षाप्रयुक्तमिति विशये यावदभेदप्रयुक्तत्वनिर्णयो न भवति, न तावदस्याभेदसाधकत्वम् । अभेदप्रयुक्तत्वनिर्णायकं च नास्ति । तथा चाप्रयोजकत्वमिति भावः । स्याद्वासहोपलम्भनियमो बोध्ययोरेवाभेदसाधकः, न तु बुद्धिबोध्ययोर्बुद्धिबोद्ध्रोर्वेत्याह *{बोध्यस्थ }*इति । बुद्धीनां बोद्धॄणां वा सहोपलभ्यमानानां नाभेदः । बुद्धस्य बद्धत्वापातात् । नापि बुद्धिबोध्ययोर्बुद्धिद्ध्रोर्वा, बुद्धेर्जडत्वादिप्रसङ्गात् सत्यमिथ्यार्थयोरैक्यप्रसङ्गाच्च । किन्तु बोध्ययोरेव तथाभूतयोरभेद इष्यतां गुणगुणिप्रभृत्योः कथञ्चिदित्यर्थः । *{बुद्धिबोद्धृग}* इति तु प्रकृताभिप्रायेण । यद्वा बोध्ययोरेव सहोपलम्भनियमः संभवति । न पुनर्बुद्धिबोद्धध्रोः । बुद्धिमन्तरापि बोद्धुः प्रकाशात् स्वापादावित्यर्थः ॥15॥16॥ ज्ञानज्ञात्रोरभेदसाधने प्रत्यक्षबाधितत्वमप्याह *{स्पष्टश्चे}* ति । घटमहं जानामीति हि स्फुटो ज्ञेयज्ञातृज्ञानानां भेदप्रतिभासः । तद्वाध इत्यर्थः । शङ्कते *{न चे}* ति । प्रत्यक्षज्ञानविषयत्वं, ज्ञानविषयत्वं वा प्रतियोगिनः तद्भेदप्रत्यक्षे कारणत्वेनापेक्षितम् । प्रकृते संविदो ज्ञानान्तरागोचरत्वेन स्वयंप्रकाशत्वात्तद्भेदप्रत्यक्षं ज्ञातरि न संभवतीति शङ्कितुराशयः । परिहति *{सिद्धिमात्रेणे}* ति । प्रतियोगिनः संविदः सिद्धिमात्रेण-प्रकाशमात्रेण, तदुपपत्तौ-संविद्भेदप्रत्यक्षोपपत्तौ, अप्रयोजकत्वेन-प्रत्यक्षदिज्ञानान्तराधीनतत्प्रकाशस्य भेदप्रत्यक्षे ऽहेतुत्वेन, तद्विशेष स्य-प्रकाशविशेषस्य प्रत्यक्षादिज्ञानान्तराधीनस्य अनाक्षेपात्-आक्षेपायोगादित्यर्थः । *{अयं भावः-}* अन्योन्याभावप्रत्यक्षे ऽधिकरणस्य प्रत्यक्षमेवापेक्षितम्, प्रतियोगिनः प्रकाशमात्रं च । नतु प्रतियोगिनः प्रत्यक्षम् । स्तम्भे पिशाचभेदस्याप्रत्यक्षत्वापत्तेः । प्रतियोगिनः प्रकृते वेदनस्य प्रकाशस्तु स्वत एवास्ति । तत एव वेदितरि तद्भेदप्रत्यक्षे नानुपपत्तिरिति । वस्तुतस्तत्तदसाधारणाकार एव इतरतादात्म्यधीविरोधित्वेन तस्य तस्येतरस्माद्भेदरूपः । स च प्रतियोग्यनवभासे ऽपि भासत एवोत्याह *{अनवभासमान}* इति । तथा च ज्ञातुरहन्त्वेन भानमेव संविद्भेदग्रहणमिति भावः । तद्भिन्नत्वव्यवहारे पुनः प्रतियोगिपरामर्शसहकृतमसाधारणाकारज्ञानं हेतुरिति बोध्यम् । *{सर्वलोके}* ति । एतेन भेदस्य प्रत्यक्षं न संभवति । क्षणिकस्य प्रत्यक्षस्य प्रतियोगिग्रहणपूर्वकभेदग्रहणपर्यन्तमनवस्थानात् । युगपत्प्रतियोग्यभावाधिकरणग्रहे तु समूहालम्बनवदुपश्लेषविशेषासिद्धिप्रसङ्गात् । अतो भ्रमरूप एव भेदग्रह इत्यपास्तम् । तत्तदसाधारण धर्मस्यैवेतरभेदरूपत्वात्तस्य च धर्मिणि प्रथमक्षण एव गृहीतेः । अत एवापूर्ववस्तुदर्शने विलक्षणो ऽयं कश्चन पदार्थ इति भेदप्रतीतिर्लोकसम्मता स्वानुभवसिद्धा च नापह्नवार्हा इति *{सर्वलोकस्वसाक्षिक}* मित्युक्तम् । शङ्कते *{ननु जीवत}* इति । शिरसि पदनिधानेन-तिरस्करणेन । प्रतिबन्धग्रहणं-व्याप्तिग्रहणम् । ततः-भेदप्रत्यक्षतः । तद्वाधसम्भवः-अभेदानुमानबाधसंभवः । तथासति-प्रत्यक्षस्यानुमानबाधकत्वे । अपोद्येत-बाध्येत । *{अयं भावः-}* भिन्नत्वेन गृह्यमाणयोरेव हि सहोपलम्भनियमो ऽभेदव्याप्यत्वेन गृहीतः । तेन चाभेदानुमाने प्रत्यक्षे भेदग्रहणांशोभ्रमलक्षण इति निश्चीयते । न चोपजीव्यविरोधः । प्रत्यक्षसिद्धवस्तुस्वरूपस्य व्याप्तिग्रहोपयोगिनो ऽभ्युपगमात् । भेदस्य च व्याप्तिग्रहानुपयुक्तत्वादिति । परिहरति *{अविशेषज्ञ}* इति । दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं न जानासीत्यर्थः । तदेवोपपादयति *{तत्रे}* ति । न प्रत्यक्षत्वमनुमानत्वं वा बाध्यत्वे बाधकत्वे वा प्रयोजकम् । किन्तु दोषमूलत्वमदोषमूलत्वं चैव तथा । तथा च यथा ज्वालाभेदानुमानमदोशमूलं बाधकम्, ज्वालैक्यप्रत्यक्षं तु सादृश्यदोषमूलं बाध्यं भवति; नैवं प्रकृते ज्ञातृज्ञेयज्ञानभेदग्रहस्य दोषमूलत्वमिति समुदिताशयः । ज्वालैक्यप्रत्यक्षे कॢप्तकारणदोषानुवृत्तिमुपपादयति *{तथाही}* त्यादिना । अचिरप्रशमितत्वपुनरुद्दीपितत्वोक्त्या ज्वालयोर्वास्तवभेदो ज्ञाप्यते । तददर्शनमेकवर्तिवृत्तित्वज्ञानं चैक्यभ्रमे तयोर्हेतुरित्युक्तं भवति । निर्वापणपुनरुद्दीपनद्रष्टुश्च ज्वालयोर्भेदप्र्त्यक्षं वर्तत इति तेन बाधितत्वमपि निर्वापणाद्यद्रष्टृनिष्ठ ज्वालयोक्यप्रत्यक्षे विव क्षितम् । निरुक्तं भ्रमहेतुमनिर्वापितस्थलेप्युपपादयति *{अत }*इति । तैलवर्त्यवयवाग्निसंयोगस्य दीपहेतोरन्यान्यतया ज्वालाभेदो ऽङ्गीकार्यो ऽनिर्वापणस्थले ऽपि । कारणधारानुवृत्तिबलाच्च कार्यधारानुवृत्तिः । पूर्वपूर्वज्वालायास्तु कारणनिवृत्त्या निवृत्तिरेव । तद्धेतुर्हि तैलवर्त्यवयविशेषाग्निसंयोगः । अग्नेराश्रयाशित्वाद्वर्त्यवयवविशेषनाशे तदग्निसंयोगस्य नाशो ह्यावश्यकः । एवं पूर्वोत्तरदीपज्वालयोर्भेदे सिद्धे सजातीयदीपधारायां भेदाग्रहात्सादृश्यरूपदोषदर्शनाच्चैक्यभ्रम इति भावः । नानाभूते ऐक्यभ्रमं प्रत्यक्षरूपमुदाहृत्यैकस्मिन्नानात्वभ्रममपि प्रत्यक्षरूपमुदाहरति *{तथैके}* ति । स्वाभाविकचाक्षुषरश्मिप्रसरणस्य विपर्ययो द्वैतीभावो ऽङ्गुल्यवष्टम्भादिप्रयुक्तश्चन्द्रद्वित्वभ्रमे दोषः । अस्य च निर्देषपुरुषीयचन्द्रैक्यप्रत्यक्षबाधितत्वं *{समसमये}* त्यादिनोच्यते । दृष्टान्तितात् दार्ष्टान्तिके वैषम्यमुपपादयति *{न चैवम्}* इति । ज्ञातृज्ञानज्ञेयभेदनिरूपितलौकिकविषयिताशाली घटमहं जानामीति साक्षात्कारः दोषमूलः, अभेदप्रत्यक्षबाधितो वा नैव दृश्यते । तदभेदानुमानबाधकत्वं सुस्थितमिति भावः । विपरीतं कस्मान्न भवतीत्यत्राह *{न चोपलब्धी}* ति । तथात्वं-ज्ञानाभिन्नत्वं ज्ञातृज्ञेययोः । पूर्वोक्तमप्रयोजकत्वं स्मारयति *{विपक्ष}* इति । विपक्षे बाधकतर्कविरहाद्व्याप्त्यसिद्ध्यासिद्धमभेदानुमानं न ज्ञानज्ञातृज्ञेयभेदप्रत्यक्षे बाधकत्वेन शक्यशङ्कमिति भावः । ज्ञानादिभेदग्रह इन्द्रियवृत्तिप्रसृतिभेदरूपदोषमूलो भवेदित्यत्राह *{अनैन्द्रियिकत्वेने}* ति । बाह्येन्द्रियाग्राह्यत्वेन ज्ञानज्ञात्रोस्तद्भेदग्रहस्य नेन्द्रियवृत्तिभेदप्रयुक्तत्वं संभवतीत्यर्थः । अत्र बाधकप्रत्ययो ऽपि नास्ति चन्द्रद्वित्वभ्रम इवेत्याह *{योग्यानुपलम्भे}* ति । न चैवमिहे ति वाक्याभिप्रेतमनेन वाक्यद्वयेन विवृतम् । *{संविदधीने}* तिवाक्योक्तं प्रपञ्चयति *{अपि चे}* ति । तथानियमः-संविदा सहोपलम्भनियमः । अवर्जनीयः-अभेदस्यानुपगमे ऽपि दुर्वारः । ननु संविदमन्तरापि विषयादिः सिध्यत्वित्यत्राह *{न च भेदो ऽपी}* ति । भेदः-ग्राह्यग्राहकभेदः । सिद्धिं-ज्ञानम् । अपसिद्धान्तश्चैवं कथन इति भावः । यद्वा सहोपलम्भनियमस्याभेदसाधकत्वे स्वव्याघातमप्याह *{न च भेदोपी}* ति । भेदप्रतिभासो ऽपि संविदैव वाच्य इति निरुक्तहेतोर्भेदस्यापि संविदभेदे भेदघटितो हेतुरपि न सिध्येदिति यावत् । यद्वा भवदभिमतः संविदां भेदोपि न सिध्येदिति भावः ॥ एवं प्रकटसौगताभिमतं संविदभेदसाधकं सहोपलम्भनियमं प्रदूष्य प्रच्छन्नसौगताभिमतं प्रकाशस्वभावत्वमपि दूषयति *{अप्रकाशे}* ति । अप्रकाशात्मनः-अप्रकाशस्वभावस्य ज्ञानभिन्नस्य च । अनेन ज्ञेयस्य ज्ञानाभेदानुमाने प्रत्यक्षबाधो, हेतोः पक्षे ऽसिद्धिश्च प्रादर्शिषाताम् । यद्यपि जडत्वान्न प्रकाशस्वभावत्वं ज्ञेयस्य, अथापि स्वयंप्रकाशज्ञानसंबन्धात्कादाचित्कप्रकाशो घटते घटादेरिति भावः । ज्ञाता ज्ञानाभिन्नः प्रकाशस्वभावत्वादित्यत्र तु हेतुरुपगम्यते, न साध्यमित्याह *{न च तावते}* ति । ज्ञानत्वं- विषयप्रकाशकधीत्वम् । ज्ञाधात्वर्थस्य हि कर्तृधर्मत्वं ज्ञानस्य । आत्मनस्तु धर्मित्वान्न तथात्वमिति भावः । ज्ञानस्वभावं तावदाह *{परतन्त्रम्}* इति । प्रकारतैकस्वभावत्वं, कादाचित्कत्वं, विषयावगाहित्वं चेति ज्ञानधर्माः । अवतिष्ठमानम्-अनुवर्तमानं धारारूपतया । *{धारावाहिकविज्ञानमेकं ज्ञानं मतं हि नः}* इति पक्षे तु स्वरूपत एवानुवर्तमानं यावद्विषयान्तरसंचारमिति विवेकः । आत्मस्वभावमाह *{आत्मे}* ति । धर्मित्वं ज्ञातृत्वमहन्त्वेन भानं चात्मनो धर्माः । नन्वेवं ज्ञानभिन्नत्वे आत्मनो ज्ञानमिति व्यपदेशः कथं घटत इत्यत्राह *{यदी}* ति । अनन्यत्-स्वम् । आत्मनि ज्ञानशब्दो ज्ञानसादृश्यात् । तच्च स्वाधीनप्रकाशत्वरूपं स्वयंप्रकाशत्वं स्वनिरूपितविषयतावत्त्वतादात्म्योभयसंबन्धेन किञ्चिद्विशिष्टत्वलक्षणमिति भावः । *{तथापी}* ति । ज्ञानशब्देनाभिलप्यमानमात्मस्वरूपं ज्ञानतुल्यमेव, न तु ज्ञाप्तिमात्रतया मुख्यं ज्ञानमित्यर्थः । यद्वा ज्ञानायतनमेव मन्तव्यं नतु ज्ञप्तिमात्रतयेति । मन्तव्यमिति शेषः । ततश्च ज्ञातुरात्मनो ज्ञानाभेदानुमानं पराभिमतं प्रबलप्रत्यक्षबाधितमिति भावः । प्रत्यक्षतर्कसिद्धमात्मनो ज्ञातृत्वमागमतो ऽपि प्रतिष्ठापयति *{अत एवे}* ति । *{अथे}* त्यादिवाक्यं ज्ञात्रहमर्थात्मत्वपरम् । *{यो ऽयम्}* इति ऐन्द्रियिकज्ञानप्रचुरस्येन्द्रियाधिष्ठातुरात्मनो हृदयान्तःस्थत्वस्वप्रकाशत्वपरम् । इन्द्रियादिप्रवृत्त्यनुगुणसङ्कल्पप्रयत्नवत्त्वरूपाधिष्ठानलभ्यं कर्तृत्वं, ज्ञातृत्वं च स्वयंप्रकाशत्वाज्ज्ञानशब्दितस्यात्मनः प्रतिपादयद्वाक्यम् *{एष ही}* त्यादि । मुमुक्षुभिर्ज्ञेयमात्मस्वरूपं ज्ञातृत्वविशिष्टमिति प्रतिपादयद्वाक्यं *{विज्ञातारम्}* इति । विज्ञातृजीवात्मशरीरकं परमात्मानमित्यर्थः । मुक्तौ ज्ञानवत्त्वपरं *{न पश्यः }*इति । पश्यः-सर्वदर्शी मुक्तात्मा । मुक्तिदशायां ज्ञानाभावश्रुतिर्हेयदर्शनाभावपरेति *{न पश्य}* इत्यादि व्यवस्थापयति । दुःखतां-कुत्रापि वस्तुनि प्रतिकूलत्वम् । भगवद्विभूतितया हि सर्वस्य स्वानुकूलत्वेन दर्शनं तदा । *{सर्वं ह पश्यः पश्यति}* इत्युत्तरर्धमप्यत्रोदाहार्यम् । एतद्विवरणरूपं *{स उत्तम}* इत्यादि । *{स तत्र पर्येती}* त्यादि *{नोपजनं स्मरन् }*इत्यन्तमत्रोदाहार्यत् । kalëo¬aÓakasya निवृत्तावपिमुक्तौ स्वरूपनिरूपकधर्मभूतज्ञानानिवृत्तिपरम् *{एवमेवे}* ति । ज्ञानवत्त्वेनात्मनो देहेन्द्रियमनप्राणविज्ञानवैलक्षण्यपरं च *{तस्माद्वे}* तीति विवेकः । एवं ज्ञातृत्वमात्मनो व्यवस्थाप्य परमात्मनो ऽपि तद्व्यवस्थापयति *{सत्यम्}* इति । तद्वद्वचनः-ज्ञानवद्वाची । तद्वचनत्वे-ज्ञानवाचित्वे । ज्ञानवाची भावल्युडन्तो ज्ञानशब्दो लित्स्वरेणाद्युदात्तो भवेत् । अयं तु अन्तोदात्तः । तदच्प्रत्ययान्तो ऽयं ज्ञातृवाची स्वीकार्य इति भावः । *{ऐतरेये}* ति । प्रकरणबलात् प्रज्ञानशब्दः प्रज्ञानवत्पर इति भावः । प्राज्ञेन-प्रज्ञ एव प्राज्ञः । स्वार्थे ऽण् । तेन । सर्वज्ञेन परमात्मनेत्यर्थः । *{देहेन्द्रियमनः प्राणधीभ्यो ऽन्य }*इति प्रतिज्ञातात्मस्वरूपनिरूपणमुपसंहरति *{तत्सिद्धम्}* इति ॥ अथ *{अनन्यसाधन}* इति प्रतिज्ञातं स्वयंप्रकाशत्वमात्मनः समर्थयितुं प्रमाणपरीक्षामुपक्रमते *{किं पुन}* रित्यादिना । *{अनुमानम्}* इति । यद्यप्यहं जानामीति प्रत्यक्षमेव तत्र प्रमाणं सम्भवति । तस्य देहादिविषयत्वायोगात् । अथापि विलक्षणात्मविषयत्वं प्रत्यक्षस्येदं प्रमाणमत्रैवं प्रवर्तितुमर्हतीत्येवं सामग्रीनिरूपणाद्यात्मकेन तर्केणैव व्यवस्थाप्यमित्याशयः । *{यदाहे}* ति । इच्छादि विलक्षणात्मनो ऽनुमापकं यदाह, अतो ऽनुमानमेव प्रमाणं तत्रेत्यक्षपादाशयो विज्ञायत इत्याशयः । चोदयति *{किममीषाम्}* इति । धूमध्वजः-अग्निः । *{अयं भावः-}* व्याप्तिग्रहस्य सहचारदर्शनमूलकत्वेन विलक्षणात्मना सहचारदर्शने इच्छादीनां प्रत्यक्षेणैव तस्य सिद्धेः कृतमनुमानेन । सहचारादर्शने च कथं तेन व्याप्तिर्गृह्येत । अगृहीतव्याप्तिकेन चेच्छादिना कथन्तरां तदनुमानमिति । परिहरति *{माभू}* दित्यादिना । सिषाधयिषित- साध्यविशेषेणेच्छादिविशेषस्य सहचारग्रहो मास्तु । आश्रयित्वगुणत्वाभ्यां सहचारदर्शनादेवात्मानुमानं प्रवर्तते । एतच्च सामान्यतो दृष्टमिति भावः । एतदेवोपपादयति *{तथाही}* ति । कार्यत्वम्-उत्पत्तिमत्त्वम् । अनित्यत्वं-विनाशित्वम् । गुणत्वं-गुणत्वजातिमत्त्वम्, विशेषणतैकस्वभावत्वं वा । एतानि व्याप्यान्याश्रितत्वस्य । इच्छादय आश्रितागुणत्वाद्रूपवदित्यनुमानमत्र विवक्षितम् । अत्र हेतुं साधयति *{गुणत्वं चे}* ति । पदार्थत्वेन द्रव्याद्यन्यतमत्वे प्राप्ते द्रव्यादिभेदकानुमानतो द्रव्यत्वादिव्युदासे द्रव्यादिभेदविशिष्टं पदार्थत्वमेव परिशिष्यमाणं गुणत्वं व्यवस्थापयतीत्यर्थः । इतरभेदानुमानान्याह *{न सामान्ये}* ति । अभावभेदसाधने ऽनित्यत्वमुत्पत्तिविनाशवत्त्वरूपं वाच्यम् । नातः प्रागभावे प्रध्वंसे वा व्यभिचारः । *{व्यापके}* ति । विभुसमवेतत्वादित्यर्थः । नैयायिकमतेनायं हेतुः सिद्धः । न कर्म, संयोगविभागयोरनपेक्षकारणत्वाभावात्, न द्रव्यं असंयोगित्वादिति वा हेतुर्वाच्यः । गुणत्वं प्रसाध्य विशेषगुणत्वं प्रसाधयति *{विशेषे}* ति/ रूपत्वादौ व्यभि चारस्य वारणायानित्यत्वे सतीति । संयोगादौ तद्वारणाय विशेष्यदलम् । एवमपि प्रभायां व्यभिचारः स्यात्, चक्षुर्मात्रग्राह्यत्वात्तस्याः । अतो गुणत्वे सतीति वाच्यम् । एवमपि प्रभाभित्तिसंयोगे तत्प्रसङ्गः । अत एकोन्द्रियमात्रग्राह्यजातिमत्त्वं विशेष्यं वक्तव्यम् । एवं चानित्यत्वविशेषणस्य वैयर्थ्यम् । गुणत्वदलस्यापि । प्रभात्वजातौ मानाभावात्, तेजस्त्वादेश्च द्वीन्द्रियग्राह्यत्वात् । परन्तु प्रभात्वजातेः प्रामाणिकत्वे वायोः स्पार्शनोपगमे वा गुणत्वदलमावश्यकमेवेति बोध्यम् । योगिनां मनसापि रूपादेर्ग्रहादस्मदादीति विशेषणम् अयोग्यभिप्रायम् । सामान्यतो- दृष्टानुमानस्याश्रयविशेषपर्यवसानसिद्धये परिशेषानुमानान्याह *{एवम्}* इति । प्रत्याचक्षाणैः-प्रतिक्षिपद्भिः । सामान्यतोदृष्टमन्वय्यनुमानमेवेतरभेदानुमानसहकृतं विशेषानुमापकमित्येकः पक्षः । सामान्यतोदृष्टेतरभेदानुमानतो ऽग्रे प्रसिध्यन् विशिष्टहेतुः केवलव्यतिरेकिरूपस्तथेति चापरः । अनेन च वाक्येनाद्यः पक्षः स्फोर्यते । *{ये भूतगुणा}* इति । अत्र योग्या इत्यप्यनुसन्धेयम् । व्यतिरेक्युपनयनिगमने *{न तथे}* ति । *{दिक्काले}* ति । इच्छादयो न दिक्कालमनोगुणाः, विशेषगुणत्वात्, प्रत्यक्षत्वाद्वा; ये पुनर्दिगादिगुणाः सङ्ख्यादयः, न ते प्रत्यक्षा, विशेषगुणा वा । *{अकारणे}* ति । अनुक्रष्टव्याः-अनुकर्षणीयाः । नानानुमानफलितं सामान्यप्रयोगमाह *{तेने}* ति । पक्षान्तरमपि प्रतिपादयति *{विमतिपदे}* ति । विमतिपदम्-विप्रतिपत्तेः स्थानम्-निमित्तं-नानावादः, तदास्पदेभ्यः- तद्विषयेभ्य इत्यर्थः । अत्रायं प्रयोगः-इच्छादयः तदाश्रयत्वेन विप्रतिपन्नशरीरादिव्यतिरिक्तगुणाः तद्गुणत्वबाधकप्रमाणविषयगुणत्वादिति । *{उदाहरणं चे}* ति । व्यतिरेकीत्यादिः । प्रसिद्धद्रव्यभिन्नस्याद्रव्यस्य प्रसिद्धावपि तद्गुणत्वस्याप्रसिद्ध्या नान्वय्युदाहरणं सम्भवति । न चैवं साध्यव्यतिरेकस्याप्यनुमानात्पूर्वमप्रसिद्ध्या व्यतिरेक्युदाहरणं वा कथं घटत इति वाच्यम् । प्रसिद्धद्रव्यव्यतिरिक्तसमवेतत्वस्यैव साध्यत्वात् तद्व्यतिरेकस्य रूपादौ प्रसिद्धिसम्भवाच्चेति हृदयम् । अन्वयव्याप्तिर्वा सामान्यमुखी सम्भवतीत्याह *{सामान्यतो वे}* ति । विलक्षणशब्दाश्रयसिद्ध्युपजीवनेनेदम् । तदनुमाने च गन्धाद्यन्तर्भावेण व्याप्तिग्रहणमिति भावः । एवं च केवलव्यतिरेक्यनुपगमे ऽपि न क्षतिरिति ध्येयम् । नैयायिकाभिमतां विलक्षणात्मसिद्धिमानुमानिकीं प्रतिक्षिपन्ति श्रोत्रियाः *{इदमपी}* ति । अन्वयिनाश्रयमात्रस्य सिद्धावपि केवलव्यतिरेकिणाऽश्रयविशेषः सेत्स्यतीत्यत्राह *{केवले}* ति । साधनदशाम्-अनुमापकत्वावस्थाम्, नासादयति न प्राप्तोति, सपक्षान्वयविरहात्-साध्येन सहचारदर्शनस्थलसम्बन्धाभावादित्यर्थः । *{असाधारणव}* दिति । पक्षमात्रवृत्तिहेतोरसाधारणस्य साध्यसहचारग्रहविरहादगृहीतव्याप्तिकस्य यथा न गमकत्वम्, एवं केवलव्यतिरेकिणो ऽपि व्याप्तिग्रहायोगात् न गमकत्वमिति भावः । ननु सति सपक्षे हेतोरवृत्तेरसाधारणस्य सदोषत्वम् । केवलव्यतिरेकिणि तु सपक्षस्यैव विरहान्न दोष इति चेत्; मैवम्; केवलव्यतिरेकिणि साध्यस्य प्रसिद्धिरस्ति न वानुमानात्पूर्वम् । अस्ति चेद्यत्र प्रसिद्धिः तत्र हेतोः सत्त्वे ऽन्वयित्वम्, असत्त्वे तु असाधारणत्वमेव । नास्ति चेत् साध्यव्यतिरेकस्याप्यप्रसिद्धेः केवलव्यतिरेकित्वमपि दुर्घटमिति दिक् । विस्तरस्तु न्यायपरिशुद्ध्यादावनुसन्धेयः । शङ्कते न चैवम् इति । विपक्षव्यतिरेकः-विपक्षासत्त्वम् । साधारणवत्-पक्षत्रयवृत्तिहेतुवत् । साधारणे यथा विपक्षेसत्त्वाद्धेतोरसाधकत्वम्, केवलान्वयिन्यपि विपक्षस्यैवाप्रसिद्धेः तत्सत्त्वाभावस्याप्यप्रसिद्धेस्तथागमकत्वं स्यादित्यर्थः । अन्वयव्यतिरेकिणि उभयविधसहचारदर्शनाद्व्याप्तिग्रहस्य दृष्टेः साध्यहेत्वो सहचारादर्शनात्केवलव्यतिरेकिणो ऽसाधकत्वं चेदभिमतम्, तर्हि साध्याभावसाधनाभावयोः सहचारादर्शनात्केवलान्वयिनो ऽप्यसाधकत्वं स्यादिति चाकूतम् । परिहरति *{देशकालादी}* ति । कस्मिंश्चिद्देशे काले वा हेतुः साध्यमन्तरापि प्रयोजकान्तरात् स्यादिति देशकालविशेषान्तर्भावेण शङ्कितोपाधेरनुकूलतर्केण निवर्तने सति साध्यहेत्वोः सहचारदर्शनमात्रतो ऽपि अन्वयव्याप्तिर्निश्चीयत इत्यर्थः । अपिर्भिन्नक्रमः । अन्वयदर्शनेनेत्यनन्तरंयोज्यः । साध्यान्वितस्वभावतया-साध्यव्याप्यतया । व्यतिरेकव्याप्तिग्रह एव व्यतिरेकसहचारग्रहस्यापेक्षया केवलान्वयिनि अन्वयव्याप्तिग्रहस्य व्यतिरेकाप्रसिद्धावपि नानुपपत्तिरिति च भावः । विपक्षसत्त्क्स्यैवाप्रसिद्ध्यैव रूपपञ्चकसम्पत्तिः केवलान्वयिन इति चाशयः सिद्धान्तिनाम् । नन्वेवं साध्यसाधनव्यतिरेकयोः सहचारदर्शनत एव व्यतिरेकव्याप्तिग्रह उपपद्यत इति शङ्कते *{न च साधनाभाव}* इति । साध्यान्वितस्वभावत्वम्-साधनस्य साध्यनिरूपितव्यतिरेकव्याप्तिमत्त्वं साध्याभावव्यापकाभावप्रतियोगित्वलक्षणम् । व्याप्तिनिश्चयायोगे हेतुमाह *{अभावस्ये}* ति । व्यतिरेकिणोः साध्यसाधनयोरधिकरणपेक्षया तदभावाधिकरणानामानन्त्यात् kalayÃæ'Óena क्कचिदपि साध्याभाववति हेतोर्वृत्तौ व्यतिरेकसाहचर्यनियमलक्षणव्यतिरेकव्याप्तेरसम्भवादित्यर्थः । व्यतिरेकिसाध्यसाधनवतः परिमितत्वेन क्वचित्कार्त्स्न्येन ग्रहणमपि सम्भवेदिति च हार्दम् । ननु यावत्सु प्रत्यक्षेष्वधिकरणेषु व्यतिरेकयोः सहचारदर्शनत एव व्याप्तिर्निश्चीयेतेत्यत्राह *{सन्देहे}* ति । व्यतिरेकव्याप्तिर्हि साध्याभावे हेत्वभावव्याप्तिगर्भिता । साध्याभावो ऽस्तु, हेत्वभावो मास्त्विति शङ्कायां च न साधनाभावव्याप्यत्वं साध्याभावे गृह्येतानुकूलतर्कविरहे । साध्यस्या साधननीमित्तत्वसाधननियतस्वभावत्वाद्यन्यथानुपपत्तिलक्षणतर्कबलाच्छङ्कानिवारणं च साध्यसाधनयोः सहचारदर्शनमूलहेतुहेतुमद्भावाद्यवधारणमन्तरा न घटत इति केवलव्यतिरेक्यसिद्धिरिति च हार्दम् । विशिष्टहेतुना पृथिव्यादिव्यतिरिक्तगुणत्वानुमाने च साध्याप्रसिद्धिमाह *{पृथिव्यादिभ्य}* इति । अर्थान्तरस्य गुणादेः प्रसिद्धावपि तद्वृत्तिगुणत्वलक्षणं साध्यमप्रसिद्धमेव । न च पृथिव्याद्यर्थान्तरसमेवतत्वमेव साध्यते । तच्च रूपत्वादौ प्रसिद्धमेवेति वाच्यम् । निरुक्तसमवेतत्वस्य गुणक्रियाभिन्न एव प्रसिद्धेर्गुणे ज्ञानादौ तत्साधनायोगः । अर्थान्तरद्रव्यसमवेतत्वं चानुमानात्प्रागप्रसिद्धमेवेति हार्दम् । नैयायिकोक्तात्मानुमानदूषणानि साङ्ख्योक्तात्मानुमानेष्वप्यतिदिशति *{एतेने}* ति । *{तथा चे}* ति । विलक्षणात्मसाधकत्वेन साङ्ख्याभिमतानेव हेतून् प्रथमं विवृणुमहे शिष्यवैशद्याय क्षेपसौकर्याय चेति भावः । *{सङ्घातपरार्थत्वा}* दित्यादिः साङ्ख्यकारिका । एनां व्याख्याति *{अयमर्थ}* इत्यादिना । शरणं गृहम् । सङ्घातत्वम्-अवयवसमुदायात्मकत्वम् । भूतानां-पञ्चानां महाभूतानाम् । *{अव्यक्ते}* ति । सुखदुःखमोहात्मत्वं सुखादिस्वरूपत्वम्, सुखादिजनकत्वरूपं वा । तेन तथात्वं-सत्त्वरजस्तमोरूपगुणत्रयसङ्घातात्मकत्वम् अनुमेयं कार्यरूपेण शरीरादिवदेवेत्यर्थः । सङ्घातत्वहेतोर्विरुद्धत्वं शङ्कते *{न चेन्द्रियाणाम्}* इति । उभयविशेषविरुद्धत्वम्-पक्षसाध्ययोरभिमतविशेषविरुद्धाकारापादकत्वम् । अनाहङ्कारिकत्वेन सङ्घातत्वस्य भूतभौतिकेषु, संहतपरार्थत्वेन च गेहशय्यादिषु भूयःसहचारदृष्टेर्व्याप्तेर्गृहीततया पक्षान्तर्गतेन्द्रियाणामभिमताहङ्कारिकत्वविरुद्धस्यानाहङ्कारिकत्वस्य, साध्यघटकस्य च परस्याभिमतासंहतत्वविरुद्धस्य संहतत्वस्याऽपादकत्वाद्विरुद्धत्वं सङ्घातत्वहेतोरिति भावः । हेतोरुभयविशेषविरुद्धत्वं च नेत्यन्वयः । अविरुद्धत्वमुपपादयति *{अहङ्कारे}* त्यादिना । अहङ्कारवृत्तौ सत्यामेवेन्द्रियाणां मनःपर्यन्तानां वृत्तेर्दर्शनात्तदभावे च स्वापे ऽदर्शनादाहङ्कारिकत्वं तेषामवसीयते । तत्रापि सत्त्वङ्कार्यलाघवप्रकाशयोगात्सात्विकाहङ्कारकार्यत्वमिति भावः । आगमश्च *{देवा वैकारिका दश, एकादशं मनश्चे}* ति स्मृतिरूपः । देवाः-इन्द्रियाणि प्रकाशयोगाद्देवाधिष्ठितत्वाद्वा । वैकारिकस्य सात्त्विकाहङ्कारस्येमे कार्यभूता इति वैकारिकाः । अपवादानुपपत्तेः-बाधनानुपपत्तेः । सङ्घातत्वस्यानुहङ्कारिकत्वेन न व्याप्तिः । त्रैगुण्यात्मकस्येन्द्रियजातस्याऽहङ्कारिकत्वेन प्रमाणप्रतिपन्नत्वेनानैकान्त्यादिति भावः । पक्षविशेषविरुद्धत्वं परिहृत्यसाध्यविशेषविरुद्धत्वं परिहरति *{आत्मनस्त्वि}* ति । *{अप्रयोजकत्वाच्चे}* ति । असंहतस्याप्यात्मनश्चेतनत्वादेव भोक्तृत्वस्योपपत्तेः भोक्तत्वलक्षणे परत्वे प्राधान्ये सङ्घातत्वस्याप्रयोजकत्वमिति भावः । यदि सङ्घातत्वस्य परत्वे प्रयोजकत्वं स्यात्तर्हि संहतपरार्थत्वेन व्याप्तिः सम्भवेन्नाम सङ्घातत्वस्य । व्याप्तिबलादनेकसङ्घातकल्पनापि सोढव्या भवेत् । न चैवम् । तथा च संहतपरार्थत्वे सङ्घातत्वस्य व्याप्यत्वासिद्धत्वमिति हार्दम् । सङ्घातपरत्वेनानुमितस्यात्मनः सङ्घातत्वं योग्यानुपलब्धिबाधितञ्चेति बोध्यम् । सङ्घातत्वस्य परार्थत्वेन व्याप्तिस्तु प्रमाणान्तरविरोधाभावात्प्रसेत्स्यतीत्याह *{न च प्रमाणान्तरे}* ति । सङ्घातपरार्थत्वानुमानेनात्मासिद्धिं निगमयति *{एवं चे}* ति । सङ्घातत्वव्यापकपरार्थत्ववत्सत्त्वादिगुणत्रयतत्कार्यरहित इति संहतत्वे त्यादेरर्थः । परस्य संहतत्वे ऽनवस्थाप्रसक्तेः त्रैगुण्यविपर्ययः अत्रैगुण्यात्मकत्वरूपो मन्तव्य इत्युक्तम् *{असंहत}* इति । त्रिगुणादिविपर्ययादित्यन्तः कारिकांशो विवृतः । अथाधिष्ठानादित्यंशं विवृणोति *{तथा देहादय}* इति । सुखदुःखमोहात्मकतया-सुखाद्यात्मकसत्त्वादिसङ्घातरूपतया । परेण-स्वभिन्नेन चेतनेन । अधिष्ठीयन्ते-कार्यानुगुणतया प्रेर्यन्ते । यन्त्रादिभिः सारथिप्रभृतिभिः । भोक्तृभावादित्येतद्विवृणोति *{अपि चानुकूले}* ति । अनुकूलनीयः-अनुकूलबुद्धिभाक् । अनुकूलवेदनीयः-अनुकूलत्वप्रकारकबुद्धिविषयः । एवं प्रतिकूलनीयप्रतिकूलवेदनीयावूह्यौ । भ्रातृव्यः-शत्रुः । भोक्तृभावादित्यस्य द्रष्टृत्वपरतया योजनान्तरं *{दृश्यत्वा}* दिति । *{अधिष्ठातु}* रित्यादि । सङ्घातप्रवृत्तेरधिष्ठात्रन्तराधीनतयाधिष्ठातुः सङ्घातत्वे तत्प्रवृत्तेरप्यधिष्ठात्रन्तराधीनत्वं स्यात्, एवमग्रे ऽपीत्यनवस्थाप्रसङ्गादधिष्ठातुरसङ्घातत्वमेष्टव्यम् । एवं सुखेनानुकूलनीयस्य दुःखेन प्रतिकूलनीयस्य वा भोक्तुः त्रिगुणत्वे तस्यापि अनुकूलप्रतिकूलवेदनीयत्वस्य प्राप्तेरनुकूलनीयप्रतिकूलनीयान्तरापादकत्वादनवस्थाप्रसङ्ग इत्यत्रिगुणत्वमेष्टव्यम् । देहादिपक्षकविलक्षणद्रष्ट्रनुमानेन चात्मनो देहादिवैलक्षण्यमपि सिद्धमिति भावः । *{कैवल्यार्थं प्रवृत्तेश्चे}* त्यंशं विवृणोति *{तथा देहादे}* रिति । अत्रायं प्रयोगः-कैवल्यसाधनप्रवृत्तिः कैवल्यदशाप्राप्तियोग्यात्मतत्त्वज्ञानपूर्विका,कैवल्यसाधनप्रवृत्तित्वात्, या या फलविशेषसाधनप्रेक्षावत्प्रवृत्तिः सा सा तत्तत्फलप्राप्तियोग्यात्मतत्त्वज्ञानपूर्विका, यथा स्वर्गसाधनप्रवृत्तिरिति । देहादेः प्रधानपर्यन्तस्य परिणामस्वभावस्य त्रिगुणस्य कैवल्यानुपपत्तिज्ञानाच्च विलक्षणात्मसिद्धिरिति भावः ॥ विलक्षणात्मसाधकतया साङ्ख्यैरुपक्षिप्तं सङ्घातपरार्थत्वानुमानं तावद्दूषयति *{अत्रापी}* त्यादिना । *{परापरे}* ति । अन्यान्येत्यर्थः । पूर्वापरीभूतेति वा । परापरसङ्घातेति वा समस्तपाठः स्यात् । *{कार्यतयेवे}* ति । कार्यात्कारणमनुमेयम् । कारणस्यापि कादाचित्कत्वेन कार्यत्वात्तत्कारणमप्यन्यत्, एवमुपर्युपरीति कारणपरम्पराकल्पना यथा प्रामाणिकी न दोषाय, एवमविनाभावबलादापतन्तीसङ्घातपरम्पराकल्पनापीति भावः । ननु सङ्घातत्वस्य भोक्तृत्वलक्षणे परत्वे ऽहेतुत्वान्न सङ्घातपरार्थत्वेन सङ्घातत्वस्य व्याप्तिग्रह इत्यत्राऽह *{न चे}* ति । सङ्घातपरत्वं तदधीनातिशयभाजि सम्भवेत् । तदधीनातिशयश्चासंहते निर्लेपे nirvikÃra'ta एवातिशयाधानानर्हे साङ्ख्याभिमतेपुरुषे न सम्भवतीति संहतस्यैव कस्यचित्सङ्घातशेषिणो ऽनुमानेन सिद्धिर्नासंहतस्य साङ्ख्यमतपुरुषस्येति भावः । भोगरूपो ऽप्यतिशयो न साङ्ख्यपुरुषस्य सम्भवेदिति हार्दम् । एतेन *{पुरुषो ऽस्ति भोक्तृभावा}* दित्यपि परास्तम् । दृश्यते च खट्वादेः शरीरार्थत्वम्, शरीरस्य च शरीरान्तरार्थत्वम् । अतस्तदधीनातिशयभाक्त्वरूपे तत्परत्वे सङ्घातत्वस्य प्रयोजकत्वेन तदवच्छिन्नपरार्थत्वेन व्याप्तिग्रहः सम्भवत्येवेति चाभिमतम् । *{तद्धी}* ति । यद्येनोपक्रियते क्रियते वा तत्तस्य शेषि प्रधानमङ्गि भवति, यत्तूपकरोति करोति वा तत्तदर्थं तच्छेषः तदङ्गमित्यन्वयार्थः । उपक्रियते-अतिशयवान् क्रियते, स्त्रकूचन्दनादिनेव देहादिः, प्रयाजादिनेव च यागादिः । क्रियते-निष्पाद्यते, दण्डादिनेव घटादिः, पुरोडाशादिनेव च यागादिः । तत्र उपक्रियमाणं क्रियमाणं वा अङ्गि, उपकारकं कारकं वा अङ्गमिति विवेकः । *{न च तथे}* ति । तथा-अतिशयाधानार्हः । साङ्ख्यपुरुषः-कापिलाभिमत आत्मा । नन्वनुपकार्यत्वे ऽप्यात्मन एतैरुपकृतो ऽहमित्युपकृतत्वभ्रमलक्षण एवोपकारो देहादिभिः साध्य इति तत्परत्वमुपपद्यत इति चेत्तत्राह *{अपि चे}* ति । चितिशक्तेः-चैतन्यस्वरूपस्य पुरुषस्य । शक्तिशक्तिमतोरभेदाभिप्रायेणैवमुक्तिः । buddhyaparaparibhëÃbhidhÃnam-बुद्धिरित्यपरं स्वीयतन्त्रसङ्केतितं यस्य नाम तदित्यर्थः । *{न भ्राम्यती}* ति । अन्तःकरणं न भ्रमाश्रयो ऽचेतनत्वाद्धटादिवदिति यावत् । *{अचिदपी}* ति । अचेतनमपि चैतन्यप्रतिबिम्बाश्रयतया चेतनवद्भातीत्यर्थः । चिच्चेतनशब्दौ स्वयम्प्रकाशाभिप्रायावत्र । *{नीरूपाया}* इति । छायायाः कान्तिलक्षणाया उज्जवलरूपवद्धर्मभूताया नीरूपे चैतन्ये ऽसम्भवान्नीरूपे चान्तःकरणे तत्प्रतिफलनलक्षणसङ्क्रान्तेरयोगादित्यर्थः । रूपवत्येव हि स्फटिकादौ जपाकुसुमलोहितादिप्रतिफलनं दृष्टमिति भावः । शङ्कते *{छायेवे}* ति । न छायाशब्देन मुख्या कान्तिर्विवक्षिता । अपि तु सादृश्यम् । चित्सादृश्यापत्तिश्चेतनायमानत्वमिति चेदित्यर्थः । प्रतिवक्ति *{कः ख}* ल्विति । सादृश्यं केनाकारेणेत्यर्थः । अत्राऽह *{चितिसरूपत्वम्}* इति । वृत्तिपरिणामसामान्याभाववत्त्वेन सादृश्यमित्यर्थः । दूषयति *{हन्तैवम्}* इति । भ्रमादयो हि वृत्तयो ऽन्तःकरणस्य निर्वृत्तिकत्वे नोपपद्यन्त इत्यर्थः । भ्रमोपपादनार्थं हि परिष्क्रियते चेतनायमानत्वम्, तच्चेन्निर्वृत्तिकत्वरूपम्, नैव प्रसङ्गो भ्रमाद्युदयस्य, तथा च यदर्थमयमारम्भः तत्कार्यमवसादितमिति भावः । प्रकारान्तरं शङ्कते *{चेतनत्वेने}* ति । ज्ञातृत्वेनेत्यर्थः । प्रकारान्तरम् *{अजडायमानत्वम्}* इति । परिहरति *{अजडत्वम्}* इति । ज्ञातुरहमर्थस्यात्मन एवेतरानपेक्षप्रकाशत्वलक्षणमजडत्वं सम्भवतीति ज्ञात्रात्मसमर्थनावसरे प्रोक्तम् । तथा चैवंविधाजडत्वस्य ज्ञातृत्वसमानाश्रयत्वाज्ज्ञातृत्वेनैव ज्ञातृत्वसमनर्थनं कृतं भवेदिति भावः । *{तेनैवे}* ति । ज्ञातृत्वैकाश्रयेणाजडत्वेनैवेत्यर्थः । एतत्-अजडायमानत्वम्, न किञ्चित्-नार्थसाधकम्, विवक्षितभ्रमवत्तोपपादकं न भवति । असिद्धमसिद्धेन साध्यत इति यावत् । यद्वा न किञ्चिदेतत्-अनतिप्रसक्तं प्रकृतार्थोपपादकं दुर्निरूपमिति भावः । अन्तःकरणस्याजडत्वोपगमे साङ्ख्यस्यापसिद्धान्तं चाह *{अपि चे}* ति । नन्वन्तःकरणस्य चितिसारूप्यासम्भवे ऽपि तस्मिन् चितिप्रतिबिम्ब एव ज्ञातृत्वादिमानस्तु इत्यत्राह *{न च चिती}* ति । बिम्बत्वेनाभिमताचित्, प्रतिबिम्बाधारत्वेनाभिमतमन्तःकरणम् । द्वन्द्वस्याभिमतशब्देन कर्मधारयः । बिम्बगतस्य वक्रतादेः प्रतिबिम्बाधारगतस्य वा मालिन्यादेः प्रतिबिम्बे आरोपसम्भवः । न च ज्ञातृत्वं भ्रमो वा प्रकृते ऽन्यतरस्मिन्नप्यस्ति, यस्य चित्प्रतिबिम्बे आरोपः स्यादिति भावः । *{प्रत्युक्तश्चे}* ति । न्यायतत्त्वशास्त्रादाविति शेषः । नन्वन्तःकरण एव विषयाकारपरिणामलक्षणज्ञानवृत्तेरुपगमादन्यतरस्मिन्नप्यवृत्ति त्वमसिद्धम् । ततश्च चितिबुद्ध्योर्विवेकाग्रहाच्चिति ज्ञातृत्वप्रतिभासो युज्यत एवेति शङ्कते *{यदुच्यत}* इत्यादिना । निर्विकाराया अपि चितिशक्तेः सन्निधानबलादेवान्तःकरणस्य प्रत्यक्षादिप्रमाणज्ञानभ्रान्त्यादिलक्षणा वृत्तिभेदाः समुदयन्ते । प्राधान्यात् चितेः तासां साक्षित्वं भोक्तत्वं च, यथा निश्चेष्टस्यापि सार्वभौमस्य प्राधान्यात् प्रबलसामन्तचक्रकर्तृकयुद्धपराक्रमविजयभाक्त्वं तद्वदिति शङ्कितुराशयः । पराक्रमीयः-अतिशयेन पराक्रमवत् । परिहरति *{तदनुपपन्नम्}* इति । साक्षित्वं हि न चैतन्यमात्रत्वम्, किन्तु साक्षाद्द्रष्टृत्वम् । न तच्चितेः, द्रष्टृत्वं कल्पितमिति चेत् निर्विकारे निर्धर्मके कूटस्थे चैतन्ये द्रष्टृत्वभ्रमो ऽपि न सम्भवतीत्युक्तमेव । दृष्टान्ते तु न निर्व्यापारत्वंसार्वभौमस्य निर्धर्मकत्वं वा । स्वस्वामिभावे हेतवश्च क्रयप्रतिग्रहोत्पादनभरणादयः प्रसिद्धाः । राज्ञश्च भरणादिहेतुकं स्वामित्वमुपपन्नम् । न तु साङ्ख्याभिमतस्य पुरुषस्येति समुदिताशयः । ननु साङ्ख्याभिमतस्यात्मनो ऽनुमानासम्भवे ऽपि नैयायिकादिभिराधेयातिशयत्वेन भोक्तत्वेन चाभिमतस्यात्मनः सङ्घातपरार्थत्वानुमानेन साधनं स्यादिति चेत्, न । सङ्घातस्य संहतपरार्थत्वेन व्याप्रेरसंहतस्य परस्य सिद्धेरयोगात् । नच भोक्त्रर्थत्वेनैव सङ्घातत्वस्य व्याप्तिरस्तु । तथा चासंहतात्मसिद्धिरप्रत्यूहेति वाच्यम् । शरीरस्यापि शरीरान्तररूपभोक्त्रर्थत्वसाधनपर्यवसानाद्विवक्षितासिद्धेः । शरीरादिव्यतिरिक्तस्य भोक्तरनुमानात्पूर्वमसिद्ध्या च विलक्षणभोक्त्रर्थत्वेन व्याप्तेरग्रहाद्विलक्षणात्मसाधनायोग इति दिक् । आत्मनि देहादिभेदसाधकानुमानानां प्रत्यक्षबाधमप्याह *{स्थूलो ऽहम्}* इति । प्रत्यक्षमृदितविषयतया-प्रत्यक्षबाधितसाध्यकतया । अतीतकालताबाधितहेत्वाभासता । व्यतिरेकानुमानभेदानां-विलक्षणात्मानुमानानां कापिलनैयायिकाभिमतानाम् । देहादिभेदे आत्मनः श्रुतिमेव प्रमाणतयोपन्यस्यन्ति श्रोत्रियाः *{स एष}* इति । *{नेतिनेती}* त्यात्मनः शरीरादिगतप्रकारनिषेधः । शरीरभिन्नं शरीरधर्मव्रणादिरहितं चात्मस्वरूपमित्यकायमित्यादेरर्थः । *{योनिम्}* इति । अत्र शरीरप्रापकयोनिसम्बन्धप्रतिपादनेनात्मनः शरीरभिन्नत्वंसिध्यति । शरीरत्वाय-शीर्यमाणत्वाय । इदं च न स्वरूपेण, किन्तु शरीरविशिष्टवेषेण । तथाच देहादेरेवोत्पत्त्यादि नात्मन इत्यत्र श्रुतिर्न जायत इति । शरीरभिन्नत्वमुक्तमात्मनः । शरीरसंसृष्टत्वमप्यौपाधिकमेव, मुक्तौत्वशरीरत्वमेवेत्यत्र श्रुतिमुपादत्ते *{न ह वै}* इति । श्रुतिं प्रमाणमुक्त्वा विलक्षणात्मनि श्रुत्यर्थापत्तिमपि प्रमाणमाह *{कालान्तरे}* ति । *{तदनुपपत्ती}* ति । श्रुत्यर्थान्यथानुपपत्तीत्यर्थः । विध्यन्यथानुपपत्तीति वा । देहविनाशोर्ध्वभाविस्वर्गादिसाधनकर्मानुष्ठानं तद्विधानं वा भोक्तरात्मनो देहातिरेकं नित्यत्वं च विना हि न घटते । नन्वेव देहव्यतिरेके सिद्धे ऽपीन्द्रियादिभेदो न सिध्यतीतिचेत्; अत्रोच्यते-गोलकातिरिक्तेन्द्रियस्यापि न शास्त्रमन्तरा सिद्धिः । शास्त्रतस्तु विलक्षणात्मन उपकरणत्वेनैव तत्सिद्धिरिति विलक्षणात्मसिद्धिः शास्त्रतो निष्प्रत्यूहेति । विलक्षणात्मनि अनुमानैकप्रमाणकत्वमागमैकप्रमाणकत्वं च मतभेदेनोपपाद्य प्रत्यक्षत्वं मीमांसकमतेन निरूपयितुमुपक्रमते *{ननु हिताहिते}* ति । हितं बलवदनिष्टाननुबन्धीष्टसाधनं शास्त्रैकसमधिगम्यम् । अहितं-बलवदनिष्टानुबन्धि । हिताहितप्रवर्तननिवर्तनैकपरस्य शास्त्रस्योपरि तत्त्वपरत्वस्यापि परिकल्पनं महाभारनिक्षेपलक्षणमेव । सह्येतवानन्यलभ्ये तत्त्वांशे ऽपि कार्योपयोगिनि शास्त्रस्य तात्पर्यकल्पनम् । न त्वन्यलभ्ये । देहादिविलक्षणश्चात्मा प्रत्यक्षेणैव स्फुटमधिगम्यत इति नात्र पुरोवादितालक्षणं प्रामाण्यं शास्त्रस्य सम्भवतीति श्रोत्रियोपरि प्रत्यवस्थानं मीमांसकस्य । आत्मन इन्द्रियाग्राह्यत्वं शङ्कते ऽत्र श्रोत्रियः *{मैवं वोच }*इत्यादिना । रूपादिव्यतिरेकिणि-रूपस्पर्शरहिते । द्रव्यप्रत्यक्षे हि उद्भूतरूपस्पर्शान्यतरस्य कारणत्वम् । तदभावान्नात्मनः प्रत्यक्षत्वं सम्भवति । निरतिशयसूक्ष्म इत्यनेन इन्द्रियग्रहणायोग्यत्वं विवक्षितम् । योग्य एव हि प्रत्यक्षं प्रभवति नायोग्य इति भावः । इन्द्रियाग्राह्यत्वे आत्मनः श्रुतिमुदाहरति *{paräcÅ}* ति । परागर्थमात्रग्रहणसमर्थानीन्द्रियाणीत्यर्थः । *{अचित्त्वप्रतिबद्धश्च सर्वो ऽपीन्द्रियगोचरः /}* *{तेन नैन्द्रियिकं ज्ञानमात्मानं स्प्रष्टुमर्हति ॥17//}* *{स्यान्मतम्-भौतिकत्वाद्बहिरिन्द्रियाणि मा नामात्मनि प्रवर्तिषत । मनस्तु प्रवर्तिष्यते अभौतिकत्वादिति; तन्न; तस्यापीन्द्रियत्वे भौतिकत्वस्यापरिहार्यत्वात् । यथाऽम्नायते ऽअन्नमयं हि सोम्य मनः' इति । प्रपञ्चितं चैतन्निरूपणे /}* (इत्यात्मनो ऽप्रत्यक्षत्वशङ्का) *{अथोच्येत-अस्ति तावदहमित्यपरोक्षावभासः प्रत्ययः । न चैन्द्रियिकत्वमन्तरेणासौ सम्भवति । कॢप्तं च बहिरिन्द्रियागोचरे ऽपि सुखादौ स्वान्तस्वातन्त्र्यमिति तन्निमित्त एवायमहंप्रत्ययो युक्तः । प्रयोगश्च भवति-आत्मा मानसप्रत्यक्षग्राह्यः बहिरिन्द्रियायोग्यत्वे सति प्रत्यक्षत्वात्सुखादिवत् इति /}* (इति भाट्टमुखेनात्मनो मानसप्रत्यक्षत्वानुमानोपक्षेपः) *{तन्न; संवेदनेन व्यभिचारात् । न च तदप्रत्यक्षम् । जानामीत्यनन्योपाधिकतया प्रतिभानात् । अप्रत्यक्षत्वे च संवेदनस्यासिद्धिरेव स्यादित्युक्तमेव । नच तदपि मानसप्रत्यक्षतया सपक्षे निक्षेपमर्हति; विमर्दासहत्वात् । यदा खलु कुतश्चिदात्ममनःसंयोगाद्विषयसंवित् उदयमासादयति, तदैव किं तत एव तद्गोचरमपि वेदनं जन्यते, उतान्यदान्येनेति वाच्यम् । नच युगपदुभयजननं सम्भाव्यते । तथा हि सति}* *{परापरतत्तद्गोचरनिरवधिकधीनिकुरुम्बजन्म तत्कालमेवापद्येत । नच तदस्ति । युगपदुत्पत्तौ विषयविषयित्वनियमश्च निर्निबन्धनः । असमसमयजन्मना ज्ञानेन वेद्यत्वे न प्रत्यक्षत्वं; क्षणिकत्वेनाग्रिमज्ञानस्य आग्राहकज्ञानोदयमवस्थानाभावात् । भावे च}* *{सर्वज्ञानानां सर्वदावस्थानप्रसङ्गात् । कार्यविरोधित्वे चानन्तरमेव संस्कारोदयान्न कालान्तरे स्थितिरिति संविदो न मानसप्रत्यक्षवेद्यत्वम् । न चाप्रत्यक्षा संविदिति स्फुटो व्यभिचारः । ऐन्द्रियिकत्वस्यानात्मत्वप्रतिबद्धत्वाद्विरुद्धता च । साध्यविकलश्च दृष्टान्तः, सुखदुःखयोः प्रत्यक्षत्वानभ्युपगमात् । अनभ्युपगमश्चेन्द्रियपौष्कल्यनाशयोरेव सुखदुःखत्वात् । न हि तस्मिन्नप्रत्यक्षे तत्पौष्कल्यंवैकल्यं वा प्रत्यक्षं भवति । इन्द्रियस्वरूप इवाभ्यासपाटवात्तयोरपरोक्षत्वाभिमानः, मनो ऽवस्थाभेदेष्विव चानुमेयमनोवादिनाम् /}* *{यस्तु सुगतमतावलम्बी विज्ञानाभिन्नहेतुजतया तयोरपि तदन्तर्भावमभिमन्यते; कणभक्षपक्षाश्रयणेन वा tayorÃtmaviÓe«aguïatvam;tÃbhyÃæ सुखदुःखाधिकरणं व्याचक्षीत; स्वतःसुखीत्येतद्विमर्शं वात्रत्यम् । रागद्वेषादयस्तु चैतन्यस्यैवावस्थाविशेषास्तद्वदेव प्रत्यक्षीभवन्तीति न तन्निदर्शनेनानुमानोदयः । सुखप्रयुक्तविषयीकारचैतन्यं रागः, तद्विरोधप्रयुक्तविषयीकारं तदेव द्वेषः, भूतदुःखज्ञानेन चेतश्चलनं शोकः, आगामितज्ज्ञानेन चेतश्चलनं भयमित्यादि लक्षणग्रन्थादेवावगन्तव्यमित्यलं प्रविस्तरेण /}* (इति गुरुमुखेनात्मनो मानसप्रत्यक्षत्वानुमानदूषणम्) *{एकस्य चात्मनो निरंशस्य न स्वापेक्षया ग्राह्यग्राहकभावः, विरोधादित्यप्युक्तमेव । अंशभेदाश्रयणे तत्सिद्धये चांशान्तरमाश्रयितव्यम्, तथा तत्र तत्रेत्यनवस्था; सङ्घातत्वं चात्मनः /}* (इति चात्मनो ग्राह्यग्राहकभावे विरोधोद्भावनम्) *{ननु च ग्राहकावभासः श्रुत्या, स्वसिद्धान्तश्रद्धाविप्रलब्धबुद्धि- भिरभिहितः; इन्द्रियादिप्रत्यासन्नतत्तत्पदार्थमात्रस्फुरणात् । तादृशो ऽपि क्वचिदस्तु नाम प्रत्ययः । स त्वागन्तुकात्मप्रतियोगिकप्राकट्यप्रकाशादिपदाभिधेयार्थधर्मानुमितज्ञानविशिष्टमानसप्रत्यक्षसिद्धात्मनिबन्धनः /}* (इति प्राभाकरमते भाट्टस्यापि प्रत्यवस्थानम्) *{उच्यते । अहो खलु स्वानुभव एव विभ्रमः परीक्षकाणाम्, यत् विषयानुभवसमये पूर्वावस्थातो न कञ्चिद्विशेषमयमात्मनो ऽवबुध्यत इति । उक्तं ह्येतर्त्-इदृश एवायमर्थः, ज्ञायते न वेति न विद्मः, मम वा प्रतिभासते परस्य वेत्यपि न विद्म इति न}* *{जातुचिदेवं प्रतीतिरस्ति, ज्ञानज्ञात्रोरनवभासे तादृश्यपि प्रतीतिरापद्येत; इति । सो ऽयं परसंचेतितात् स्वसंचेतितस्यातिशयः सर्वत्र परिस्फुरन्नसति ग्राहकावभासे नोपपद्येत । अनुमितज्ञानालम्बनत्वे चाज्ञासिषमित्येव प्रतिभासः स्यात्, न जानामीति; ज्ञानजन्यार्थातिशयदर्शनतद्व्याप्त्यनुसन्धानानुमानोदयसमये ऽनुम् इत्सितज्ञानस्यातिवृत्तत्वात् । ज्ञानानुमानासम्भवः पूर्वमेवोक्तः । मानसप्रत्यक्षत्वं चात्मग्राह्यधीनिरस्तम् । तथासति हि स्वपरवेद्ययोरनतिशयः स्यात् /}* (इति प्राभाकरीयं स्वपक्षसाधनम्) *{ननु कथमिव ग्राहकानवभासे स्वपरवेद्ययोरनतिशयप्रसङ्गः? नहि ग्राहकसिद्धिनिबन्धनः स्वपरवेद्यविशेषः; स्वसमवेतविषयबोधजन्मना परसमवेतबोधजन्मना च तद्विशेषोपपत्तेः । स्वपरसम्बन्धिबोधविशेषोदव्यवस्थापि स्वीयपरकीयेन्द्रियार्थसन्निकर्षादिज्ञानहेतुसामग्रीभेदनिबन्धना । न चात्मसिद्धिरपि तत्सामग्र्यनुप्रवेशमर्हति; इन्द्रियादेरिवानवभासमानस्यैव हेतुत्वसम्भवात् । नच विषयबोध एवात्मबोध इति साम्प्रतम् । न ह्यर्थान्तरसिद्धिरर्थान्तरस्य सिद्धिर्भवति, अतिप्रसङ्गात् । अपि च यदधीना भावानां रूपभेदव्यवस्था, तदपि हि संवेदनं तदानीं निलीनरूपमेवेन्द्रियादिवत् । कुतस्तु पुनः तदाश्रयस्यात्मनः प्रतिभासप्रसक्तिः? यदाहुः-इदमहं जानामीति त्रितयावभासः सार्वत्रिकः, इति, tadapyanubhavÃnÃrƬhamevÃnantarameva प्रतिक्षिप्तमिति /}* (इति भाट्टेन प्राभाकरमतदूषणम्) *{अस्तु तर्हि ग्राहकतयैव सर्वार्थग्रहणसमयेष्वात्मसिद्धिः । अभ्युपगन्तव्या हि संविदः स्वतःसिद्धिः, सर्वप्रकारसाधनान्तरनिराकरणात्, सत्याश्च तस्याः कदाचिदनवभासादर्शनाच्च । यथा च संविदः}* *{प्रकाशाव्यभिचारः, तथा प्रपञ्चितं प्रथमाधिकरण इति नात्रोपक्षिप्य प्रतिक्षेप्तव्यम् । सतो ऽपि प्रमेयजातस्य स्वापादिसमये ऽनुपलब्देरभ्युपगतं तावत् संविदः तत्साधकत्वम् । अतः कॢप्तार्थान्तरसाधनभावया तयैवाऽत्मनो ऽपि सिद्धिरभ्युपगन्तुं न्याय्या /}* (इति पुनः प्राभाकरेण स्वमतस्थापनम्) *{यत्तु विषयवित्त्युपरमे ऽपि स्वापसमये ऽयमात्मा प्रकाशत इति, तत् उपपत्तिभिरुपपद्यमानमपि यथाप्रतीति व्यवहरतां न चित्तमनुरञ्जयति /}* युक्तिमप्युपन्यस्यति *{अचित्त्वे}* ति । अचित्त्वप्रतिबद्धः-अचित्त्वव्याप्यः । आत्मा नेन्द्रियग्राह्यश्चेतनत्वात्, यन्नैवं तन्नैवं यथा घटादीति चात्र प्रयोगः ॥17॥ अत्र भाट्टमतमुपक्षिपति *{स्यान्मतम्}* इति । श्रोत्रियो दूषयति *{तन्ने}* ति । गन्धादिमत्त्वादेव हि घ्राणादेर्गन्धादिग्राहकता व्यवस्थिता । तथा च भौतिकत्वं घ्राणादेः स्थितम् । तन्निदर्शनेन च मनसो ऽपि भौतिकत्वं सेत्स्यति । तथा cÃbhautika'tmÃgrÃhakatvaæ घ्राणादेरिव मनसो ऽपिस्यादिति भावः । भौतिकत्वे मनसः श्रुतिमप्याह *{अन्नमयम्}* इति । भाट्टः प्रतिवक्ति *{अथोच्येते}* त्यादिना । अपरोक्षावभासः-परोक्षप्रतीतिभिन्नः, लौकिकविषयितावानिति यावत् । सुखादौ मनसः स्वातन्त्र्यं च बहिरिन्द्रियानपेक्षप्रत्यक्षजनकत्वम् । मानसप्रत्यक्षग्राह्यः-मानसप्रत्यक्षनिरूपितलौकिकविषयतावान् । शिष्टं स्पष्टम् । प्रकृतमनुमानं दूषयति गुरुमुखेन *{तन्ने}* त्यादिना । साध्याभाववति हेतो सत्त्वं हि व्यभिचारः । तत्र संविदि हेतौ विशेषणांशस्य सिद्धत्वाद्विशेष्यांशं तावत्साधयति *{न च तदि}* ति । अनन्योपाधिकतया लिङ्गपदज्ञानादिकारणानपेक्षतया । प्रतिभानात्-प्रकाशात् । ननु ज्ञाततयैव ज्ञानानुमानमित्यनन्योपाधिकत्वं ज्ञानप्रतिभासस्यासिद्धमित्यत्राह *{अप्रत्यक्षत्वे चे}* ति । ज्ञानातिरिक्तायां ज्ञाततायां ज्ञानलिङ्गत्वेनाभिमतायां प्रमाणाभावात्, सत्या अपि तस्या अतीन्द्रियत्वेन ज्ञानस्य तेनाविनाभावग्रहायोगात्, ज्ञानजनकसामग्र्या ज्ञातताया एव साक्षाज्जननसम्भवादन्तरा ज्ञानकल्पनाया अपार्थत्वाच्चासिद्धिरेव स्याज्ज्ञानस्याप्रत्यक्षत्व इति भावः । संवेदने साध्यस्यापि सत्त्वमाशङ्कते *{न च तदपी}* ति । विकल्पासहत्वान्मानसप्रत्यक्षत्वं संविदो निरस्यति *{विमर्दे}* ति । विकल्पयति *{यदा }*इति । *{तथासती}* ति । विषयज्ञानस्योदयकाल एव तद्गोचरज्ञानज्ञानस्यापि आत्ममनःसंयोगरूपकारणबलादुत्पत्तिस्वीकारे पूर्वोत्तरीभूतविषयज्ञानज्ञानज्ञानज्ञानज्ञानज्ञानदीनां समुदायस्य यौगपद्यप्रसङ्गः इत्यर्थः । निकुरुम्बम्-समुदायः । विषयज्ञानज्ञानज्ञानयोर्यौगपद्ये दूषणान्तरमाह *{युगप}* दिति । प्रत्यक्षे विषयस्य हेतुत्वात्पूर्वज्ञानजनितस्योत्तरज्ञानस्यानुव्यवसायरूपस्य पूर्वज्ञानविषयकत्वमुपपद्येत क्रमभावित्वे न तु यौगपद्य इत्यर्थः । अस्तु तर्हि क्रमिकत्वं विषयज्ञानतदनुव्यवसाययोरित्यत्रह *{असमे}* ति । ज्ञानस्य क्षणिकत्वादुत्तरज्ञानोत्पादकाले पूर्वज्ञानस्यासत्त्वान्न प्रत्यक्षत्वं सम्भवेत्पूर्वज्ञानेज्ञानान्तरवेद्यत्वोपगमे ऽपीत्यर्थः । ज्ञानस्य क्षणिकत्वानुपगमे दोषमाह *{भावे}* *{चे}* ति । ननु न क्षणिकत्वम्, नापि स्थिरत्वम् । किन्तु स्वकार्येणैव निवृत्तिरिष्यते ज्ञानस्येति चेत्तत्राह *{कार्ये}* ति । कार्यस्य विरो धित्वं नाशकत्वलक्षणं चेद्द्विक्षणावस्थायित्वं स्याज्ज्ञानस्य । सहानवस्थानलक्षणं चेदेकक्षणमात्रवृत्तित्वम्/ अत्र तु सहानवस्थानलक्षण एव विरोधो विवक्षितः । द्विक्षणावस्थायित्वे तु नैयायिकप्रक्रियया मानसप्रत्यक्षोपपत्तेस्तन्निषेधानुपपत्तेरिति बोध्यम् । नैयायिकमते ऽपि द्वितीयतृतीयादिज्ञानविषयकज्ञानाधारानुवृत्तिप्रसङ्गो बोध्यः । आत्मनो मानसप्रत्यक्षत्वानुमाने विरोधमप्याह *{ऐन्द्रियिकत्वस्ये}* ति । अनात्मत्वव्याप्यत्वादैन्द्रियिकत्वस्य व्यापकनिवृत्त्याऽत्मनि निवृत्तिरवर्जनीया । तथा च पक्षतावच्छेदकात्मत्वविरुद्धं साध्यमिति भावः । बाह्येन्द्रियग्राह्यत्वस्यैवानात्मत्वव्याप्यतेत्याग्रहे ऽपि दूषणान्तरमाह *{साध्यविकलश्चे}* ति । साध्यशून्यो ऽन्वयद्दष्टान्त इत्यर्थः । साधनविकलत्वमपि यद्यपि फलति उपपादनप्रकारेण; अथापि सिद्धान्तप्रक्रियया ज्ञानावस्थारूपत्वात्सुखादेः ज्ञानस्य च स्वयंप्रकाशत्वात्स्वयंप्रकाशत्वं सुखादेर्हृदि निधाय साध्यविकलत्वमेव कीर्तितम् । अन्वयद्दष्टान्ते साध्यस्य साधनस्य वा विरहेन तदवच्छेदेन साध्यव्याप्तिग्रहो हेतौ सम्भवतीति व्याप्यत्वासिद्धिर्विवक्षिता । ननु सुखदुःखयोरप्रत्यक्षत्वे प्रत्यक्षवदवभासस्तयोः कथम्? तत्राह *{इन्द्रिये}* ति । यथातीन्द्रियत्वे ऽपीन्द्रियाणां ममेदं चक्षुः, अहं चक्षुष्मान् पश्यामीति प्रत्यक्षवदवभासश्चक्षुरादेः कदाचिच्चाक्षुषादिवृत्ति काले नानाचक्षुरादिवृत्ति प्रतिसन्धानवतश्चेतनस्येन्द्रियविषयसंस्कारप्राचुर्यप्रयुक्तः, तद्वदिन्द्रियावस्थारूपसुखदूःखपरामर्शो ऽपि प्रत्यक्षसमानाकारस्तदभ्यासबाहुल्यादित्यर्थः । अत्र निदर्शनं *{मनोवस्थे}* ति । अनुमेयमनोवादिनः बुद्धिव्यतिरिक्तं मनो ऽनुमानेन साधयन्तः । कामसङ्कल्पादीनां मनोवृत्तिरूपत्वं *{कामःसङ्कल्पः- सर्वं मन एवे}* ति श्रुत्याप्रतीयते । तेषां च प्रत्यक्षत्वावभासः तद्विषयानुभावाभ्यासप्राचुर्यादेवेति वक्तव्यं यथा अनुमेयमनोवादिभिः, तथेति भावः । सुखदुःखयोरात्माभिन्नत्वम्, आत्मन आगन्तुकधर्मरूपत्वं च मतभेदेन प्रसिद्धमनुवदति *{यस्तुसुगते}* ति । अत्राह *{ताभ्या}* मिति/ चतुर्थीद्विवचनम् । बौद्धप्रक्रियया काणादप्रक्रियया वा क्षणिकात्मानन्यत्वं, नित्यस्यात्मन आगन्तुकधर्मरूपत्वं वा मन्यमानाभ्यां न्यायतत्त्वशास्त्रस्थं सुखदुःखाधिकरणम्, एतत्प्रकरणस्थं स्वतः सुखित्वविचारं वा प्रकीर्तयेदित्यर्थः । ननु सुखदुःखयोः मानसप्रत्यक्षत्वे विवादे ऽपि रागद्वेषावेव निदर्शने भविष्यत इत्यत्राह *{सुखे}* ति । सुखत्वप्रयुक्तं विषयीकरणमुपादेयताप्रकाशनं यतः तज्ज्ञानमेव रागः सुखगोचरोपादेयताबुद्धिलक्षण इति यावत् । तस्य सुखस्य विरोध उपघातो येन तद्गोचरत्याज्यताप्रकाशकज्ञानमेव च द्वेषः । तयोश्च ज्ञानवदेव प्रकाश इति नं साध्यान्वय इति भावः । शोकभययोरपि न निदर्श नत्वं सम्भवतीत्याह *{भूते}* ति । तच्चलनमिति मुद्रितपाठस्तु न साधुः । अतीतदुःखानुसन्धानप्रयुक्तश्चित्तविक्षोभः शोकः । आगामिदुःखहेतुपरामर्शाधीनश्चित्तसङ्क्षोभश्च भयम् । तयोश्चान्तःकरणधर्मत्वादेव न प्रत्यक्षत्वमिति दृष्टान्तत्वायोग इति भावः । आत्मनो मानसप्रत्यक्षत्वे साधकस्यासम्भवमुक्त्वा बाधकमप्याह *{एकस्ये}* ति । एकस्यैकदैवैकक्रियायां कर्तृकर्मभावासम्भवलक्षणो विरोधो ऽत्र विवक्षितः । उक्तविरोधपरिहारायात्मनि अंशभेदाश्रयणेदोषमाह *{अशंभेदे}* ति । ग्राहकात्मांशान्तरस्यापि प्रमाणसिद्धत्वावश्यम्भावेन तद्ग्राहकाशान्तरमेष्टव्यम्, एवमुपर्युपरीत्यनवस्थेत्यर्थः । कदाचिदेकांशेनान्यांशग्रहणम्, अन्यदा चांशान्तरेणैतदंशग्रहणमिति कालभेदेनोपपत्तेर्नानवस्थेति चेत्तत्राप्याह *{सङ्घातत्वं चे}* ति । आत्मनो निरंशत्वविरुद्धं च सांशत्वमेवं सति प्रसज्यत इत्यर्थः । सांशत्वे चानित्यत्वादि आपादनीयम् । अत्रेदं बोध्यम्-गुरुर्ज्ञातुरात्मनो ज्ञानविषयत्वं नानुमन्यते । किन्तु विषयज्ञानकालेषु ज्ञातृत्वबलात्प्रकाशमात्रं मनुते । ज्ञानस्यापि तथैवेति । एवं प्राभाकरेण दूषिते स्वपक्षे भाट्टस्तन्मतमपि दूषयति *{ननु चे}* ति । श्रुत्येत्यनन्तरं तन्न, सतु इति पूरणीयम् । अत्र *{न च ग्राहकाभास}* इति पाठः सम्भाव्यते । श्रुत्येत्यनन्तरं सिद्ध्यती ति शेषः । स्वसिद्धान्तेत्यतः पूर्वं स तु इति योज्यम् । स्वसिद्धान्ताभिनिवेशवशीकृतचेतसामभिमानमूलको ग्राहकावभासवादो न श्रुतिप्रमाणेन सिध्यतीति भावः । ग्राहकावभासो नाम सर्वज्ञानेष्वाश्रयतयाऽत्मनः स्फुरणम् । श्रुत्यास्यासिद्धौ हेतुमनुभवविरोधमभिप्रेत्यानुभवप्रकारमाह *{इन्द्रियादी}* ति । अनुभवविरुद्धं हि न श्रुतिः प्रतिपादयेदिति हार्दम् । श्रुत्येत्यत्रान्यथा पाठः स्याद्वा । स्वसिद्धान्ताभिमानिभिः प्राभाकरैरभिहितो ग्राहकावभासो न मन्तव्यः प्रतीतिविरोधात् । प्रतीतिर्हितत्तत्पदार्थमात्रं प्रकाशयतीति समुदिताशयः । ननु घटादिप्रत्यक्षेग्राहकाभासाभावे घटमहं पश्यामीत्याद्यनुभवः कथम्? तत्राह *{तादृशो ऽपी}* त्यादिवाक्यद्वयेन । यस्य यद्विषये ज्ञानं जातं तस्यैव sor'tha÷ प्रकाशत इति प्राकट्यस्याऽत्मप्रतियोगिकत्वमर्थधर्मस्य । तल्लिङ्गकं ज्ञानानुमानमेव च कादाचित्कम् । ततश्चानुमितज्ञानोपरक्तात्ममानसरूपो निरुक्तानुभवश्च कादाचित्क एव, नायं घटचाक्षुषरूपः । येन विषयवित्तिषु प्रकाशेताऽत्मेति भावः । अत्र च मानसप्रत्यक्षे ज्ञानवत्त्वेन विषयत्वं देहादिमत्तया चाश्रयत्वमिति कर्मकर्तृविरोधपरिहारो ऽभिमतो भाट्टानाम् । अत्र प्राभाकरस्य प्रत्यवस्थानम् *{उच्यत }*इत्यादिना । *{स्वानुभव एवे}* ति । ज्ञाने जाते तद्वत्त्वेनात्मोपलम्भो ऽप्यनुभवसिद्धः । तत्रैव विभ्रमो नास्तिताभ्रम इत्यर्थः । स्वानुभवमप्यजानतः परीक्षकत्वं शोभनमित्युपालम्भः । विषयवेदनकाले ज्ञानस्य ज्ञातुश्चावभासाभावे दोषं पूर्वोक्तं स्मारयति *{उक्त}* मित्यादिना । ज्ञानस्या प्रकाशाभावे ज्ञायते न वेतिसंशयादिप्रसङ्गः । ज्ञातुः प्रकाशाभावे मम ज्ञायते ऽन्यस्य वेति संशयादिप्रसङ्ग इति भावः । *{सो ऽयम्}* इति । संचेतितम्-ज्ञातम् । अतिशयः-स्वात्मने प्रकाशमानत्वलक्षणो ऽनुभूयमानः । *{अनुमिते}* ति । जानामीत्यादिप्रतीतेर्ज्ञाततालिङ्गानुमितज्ञानोपनीतभानात्मकात्ममानसप्रत्यक्षरूपत्वे ऽतीतज्ञानालम्बनत्वादज्ञासिषमित्येवाभिलापः स्यात्, न तु जानामीति ज्ञाने वर्तमानत्वोल्लेख इत्यर्थः । नन्वतिशैघ्र्यात् क्षणभेदाग्रहनिबन्धनो वर्तमानत्वांशे भ्रमलक्षणो जानामीति प्रत्यय इति शङ्कायां तन्मते दूषणान्तरमपि संस्फोरयति *{ज्ञाने}* ति । स्वज्ञानव्यवहारहेतुकमेव स्वज्ञानानुमानमिति न सम्भवतीत्युक्तमेव प्राक् । ज्ञाततालिङ्गकमपि ज्ञानानुमानं ज्ञानेन ज्ञातताया अविनाभावग्रहासम्भवाज्ज्ञानसामग्र्यैवान्यथासिद्धत्वाच्च ज्ञातताया दुःस्थमेवेति हार्दम् । विषयज्ञान एव ज्ञातुः प्रकाशं साधयितुं तस्य मानसप्रत्यक्षं च निरस्यति *{मानसे}* ति । आत्मन इत्यादिः । मानसप्रत्यक्षत्वमित्यत्र बहुव्रीहेः त्वप्रत्ययः । आत्मग्राह्यत्वं धियः स्वयंप्रकाशत्वम् । तच्च ज्ञानस्य मानसप्रत्यक्षानुमानायोगप्रतिपादनात् सिद्धम् । आत्मनो मानसप्रत्यक्षत्वं च व्यभिचारात्साधकत्वाभिमतस्य निरस्तं साधकाभावादित्यर्थः । धीनिरस्तम्-व्यभिचारनिरूपिकया धिया निरस्तम् । व्यभितारनिरूपकत्वोपपादकमात्मग्राह्येति धीविशेषणम् । अत्राऽत्मग्राह्यधीव्यभिचारनिरस्तमिति वा अन्यथा वा मूलपाठः सम्भाव्यते । एवं ग्रहग्राहकयोः प्रकारान्तरेण भानासम्भवमुपपाद्य तदनवभासे विषयवित्तौ पूर्वोक्तातिशयासम्भवं निगमयति *{तथासती}* ति । अनतिशयः-अविशेषः । स्वस्मै ज्ञायमानत्वेन भानमभानं चार्थस्येति वैलक्षण्यस्य विरहः स्वपरवेद्ययोः प्रसज्यते विषयवित्तौ ज्ञानज्ञात्रोरभाने हीत्यर्थः । भाट्टः प्रतिक्षिपति *{ननु कथम्}* इति । स्वस्मै भासमानत्वरूपो viÓe«or'thasya तज्ज्ञानस्य स्वनिष्ठत्वादेव घटते तज्ज्ञाने स्वस्याभाने ऽपि । विषयबोधाश्रयत्वमेव स्वस्यातिशयो ऽपूर्वो विषयवित्तिकाल इति च भावः । नच वित्तिवेदित्रोरग्रहे पूर्वोक्तः संशयस्तदवस्थ इति वाच्यम्/ स्वज्ञानजार्थधर्मप्रकाशस्य स्वं प्रति प्रत्यक्षत्वादेव मम प्रकाशते न वेति संशयस्यानवकाशात् । ज्ञानफलप्रकाशेन झटित्येव ज्ञानस्यानुमानाच्च मम ज्ञानं जातमन्यस्य वेत्यादेरप्यप्रसक्तेः । नैयायिकप्रक्रियया तु कार्यनाश्यत्वाज्ज्ञानस्य द्विक्षणावस्थायित्वादनुव्यवसायबलादेव न निरुक्तसंशयादिप्रसङ्गो ज्ञानज्ञात्रोरनवभासे ऽपि विषयवित्ताविति च बोध्यम् । आत्मनि बोधोदये आत्मप्रकाशस्य हेतुत्वं निरस्यति प्रसङ्गतः *{न चात्मे}* ति । ननु आत्मसिद्ध्यघटितापि विषयबोधसामग्र्येवात्मप्रकाशे ऽपि हेतुरस्त्वित्यत्राह *{न च विषये}* ति । इन्द्रियार्थसन्निकर्षार्थयोग्यतादिघटिता विषयबोधसामग्री नायोग्यात्मबोधे ऽपि समर्थेत्यर्थः । अतिप्रसङ्गात्-पटबोधसामग्र्या घटादिबोधप्रसङ्गात् । विषयबोधे बोधस्याप्यप्रकाश इत्याह *{अपि चे}* ति । मानाधीना हि मेयसिद्धिः । तत् पदार्थानां जातिगुणादिविशेषव्यवस्था यदधीना तदपि संवेदनं विषयप्रकाशकाले ऽप्रकाशमानस्वरूपं स्वरूपसदेव चक्षुरादिवदित्यर्थः । स्वरूपसज्ज्ञानेनैव विषयविशेषसिद्धिवत् स्वरूपसज्ज्ञात्रैव स्ववेद्यविषयातिशयसिद्धिरिति भावः । प्राभाकराणां मतमनुवदति *{यदाहु}* रित्यादिना । सार्वत्रिकः-प्रत्यक्षानुमानादिसर्वविषयज्ञानव्यापी । तत्प्रतिक्षिपति *{तदपी}* ति । anubhavÃnÃrƬhamiti साधकाभाव उक्तः, अनन्तरमेव प्रतिक्षिप्तमिति च बाधकम् । ज्ञानस्यैवायं स्वभावः-यत् स्वविषयस्येव स्वस्वाश्रयप्रकाशहेतुत्वमपीति पुनः प्राभाकरः शङ्कते *{अस्तु तर्ही}* ति । ग्राहकतयैव-ज्ञानाश्रयतयैव । विषयबोधसामग्र्या विषयज्ञानमेव जातम् । तच्च ज्ञानं स्वसामर्थ्यादेव अविषयमपि स्वं स्वाश्रयं च प्रकाशयतीति भावः । ज्ञानस्य स्वयंप्रकाशत्वं तावत्साधयति *{अभ्युपगन्तव्ये}* ति । *{सर्वप्रकारे}* ति । मानसप्रत्यक्षस्य ज्ञाततादिलिङ्गकानुमानस्य च निराकरणादित्यर्थः । *{कदाचि}* दिति । विद्यमानत्वे प्रकाशमानत्वनियमाच्चेत्यर्थः । *{प्रपञ्चित}* पिति । न्यायतत्त्वशास्त्रे इति शेषः । *{नात्रे}* त्यादि । प्रकाशव्यभिचारित्वमतमुपक्षिप्य ज्ञानस्य तत् नात्र निराकरणीयमित्यर्थः । एवं स्वप्रकाशत्वमुक्त्वा ज्ञानस्य विषयप्रकाशहेतुत्वं च साधयति *{सतो ऽपी}* ति । सतो ऽपि विषयस्य स्वापे ऽप्रकाशो ज्ञाननिवृत्त्येति ज्ञानस्य विषयप्रकाशकत्वसिद्धिरिति भावः । *{अत }*इति । परप्रकाशकत्वेनैष्टव्यायाः संविद एव प्रमात्रवभासकत्वमपि युक्तमिति नात्मनः स्वयंप्रकाशत्वमपि कल्पनीयमिति भावः । स्वापे ऽप्यात्मनो ज्ञानमस्तीति मतमनूद्य खण्डयति *{यत्तु}* इति । *{त}* दिति । सुखमहमस्वाप्समित्यादिप्रतिसन्धानस्य स्वापे आत्मप्रकाशमन्तरानुपपद्यमानत्वलक्षणयुक्तियुक्तमपि स्वपो आत्मनः प्रकाशमानत्वं नानुभवमात्रशरणानां हृद्यं भवतीत्यर्थः । उपपद्यमानमपीत्यपिनोपपत्तिरपि नैव । प्रतिसन्धानस्यान्यथैवोपपत्तेरिति स्फोर्यते । अन्यथासिद्धिरग्रे प्रपञ्चयिष्यते मूल एव । *{अपवृक्तस्य तु ज्ञानं हेत्वभावान्न संभवि /}* *{नित्यत्वे नित्यमुक्तिः स्यादर्थवादास्तथोक्तयः ॥18//}* *{निर्धूतनिखिलकरणकलेवरज्ञानकर्मवासनानुबन्धस्यापवृक्तस्य न खलु स्वपरसंवेदनोदयनिबन्धनं किञ्चित् सम्भाव्यते । नच मनसो नित्येन्द्रियत्वेन तत्संयोगादेव तदा ज्ञानं जन्यत इति युक्तम्; स्वरूपतो गगनवत् नित्यस्यापि सतस्तस्येन्द्रियभावेन ज्ञानोत्पादकत्वस्य धर्माधर्मावरोधनिबन्धनत्वात् /}* स्वाप आत्मनः प्रकाशं निषिध्य मुक्तावपि तं निषेधति *{अपवृक्तस्ये}* ति । अपवृक्तस्य-मुक्तस्य । मुक्तज्ञानस्य नित्यत्वमस्त्विति चेत्तत्राह *{नित्यत्वे}* इति । संसरणाभावप्रसङ्गः फलितो ऽत्र । ननु तर्हि मुक्तौ सार्वज्ञ्यपरश्रुतीनां का गतिः? तत्राह *{अर्थवादा}* इति । अज्ञानाकार्याभावनिमित्तका मोक्षसाधनप्रशंसापराः सार्वज्ञ्यादिश्रुतय इत्यर्थः ॥18॥ श्लोकार्थमेव प्रपञ्चयति *{निर्धूते}* त्यादिना । ज्ञानवासना, कर्मवासना चानुबन्धः । निरस्तसमस्तदेहेन्द्रियवासनानुबन्धस्येत्यर्थः । *{स्वपरे}* ति । svasvarÆpavi«ayakasyÃr'thÃntaravi«ayakasya वा ज्ञानस्योत्पादकमित्यर्थः । *{धर्माधर्मे}* ति । अदृष्टसहकाराधीनत्वादित्यर्थः । *{धर्माधर्मावरुद्धं सन्मनो ज्ञानस्य साधनम् /}* *{सति नित्येन्द्रियत्वे ऽपि श्रोत्रवत् करणत्वतः ॥19//}* *{नच योगजधर्मानुगृहीततत्संयोगस्य साधनत्वम; 'क्षीयन्ते चास्य कर्माणि' 'तदा विद्वान् पुण्यपापे विधूय निरञ्जनः' इत्यादिशुक्लेतरसकलकर्मप्रक्षयश्रुतिविरोधात् । धर्मफलत्वे चापवर्गस्य पुनरावृत्तिप्रसङ्गः । 'नास्त्यकृतः कृतेन' 'तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते' इत्यादिश्रवणाच्च । न चात्मसत्तयैव तदानीं तज्ज्ञाननिमित्तमिति वाच्यम् । क्लप्तत्यागाक्लप्तकल्पनप्रसक्तेः । तन्मात्रनिमित्तत्वे च सर्वदा आत्मस्वरूपवत्तदपि विद्यत इति संसारानवतारप्रसङ्गात्, बन्धमोक्षावस्थयोरविशेषापत्तेश्च । न च देहेन्द्रियादिप्रतिबद्धतया इदानीं तदभाव इति वाच्यम् । तत् खलु प्रतिबन्धकम्, यत् सति पुष्कलकारणे कार्योदयं निरुणद्धि । न चाद्याप्यात्मनः तत्पुष्कलकारणत्वं सिद्धम्; शरीरेन्द्रियवतामेव ज्ञानदर्शनात् । क्लप्तज्ञानकारणभावस्य तस्यैव तद्बन्धकत्ववचनमुन्मत्तवचः । अतो नास्त्यपवर्गदशायां ज्ञानम् /}* *{तात्कालिकज्ञानसुखादिवादास्त्वात्मज्ञानविधिशेषतया गुणवादेन नेतव्याः । अतो विषयवित्तिसमय एवात्मसिद्धिनियमाद्यथोक्तनीत्या अर्थवित्तिषु वेदितृतयैवात्मसिद्धिरिति /}* (इति विषयवित्तिकालेष्वेवात्मनो भानमिति गुरुमतोपपादनम्) *{इदमप्यात्मतत्त्वापरिज्ञानोल्लसितपरिमितमतिविकल्पजल्पितमिति न रोचयन्ते त्रय्यन्तविदः । विषयवित्तिर्हि विषयवित्तिरेव । न हि तया आत्मवित्तिः स्वरूपं वा सेद्धुमर्हति, अतद्विषयत्वात् । यो हि यत्संविद्विषयो न भवति, नासौ तया सिध्यति रूपसंविदेवरसः । अविषयौ च विषयवित्तेर्बुद्धिबोद्धाराविति तावपि न तया सिध्यतः /}* *{ननु वेद्यस्वभावो ऽयम्, यत्स्वविषयसंविदा सिध्यतीति । वित्तिस्तु वित्तिरेव, वेदिता च वेदितैवेति कुतस्तयोर्वेद्यस्वभावानुप्रवेशः । उक्तं हि तयोर्मानसप्रत्यक्षगोचरत्वम्, अनुमेयत्वासम्भवश्च । कुतस्तर्हि वित्तिसिद्धिः? स्वत एव । स्वयंप्रकाशा हि संवित् /}* *{मैवम् । सापि हि विषयवदेवान्यस्यैव प्रकाशमानतया न स्वतःसिध्यति । स्वतःसिध्यन्ती च सा किमिति कञ्चिदेव प्रति चकास्ति, न सर्वान् प्रति । तत्समवायादिति चेत्-यत्समवायिनी हि या संवित् तस्यैव सा चकास्ति, नेतरस्य, तदसमवायादिति; यद्येवम्, आश्रितस्तर्हि आत्मसंबन्धनिबन्धन एव संविदः प्रकाशः, तद्भावाभावानुविधिनात् । यद्युच्येत-प्रकाशस्वभावाया एव सत्याः प्रतियोगिविशेषावच्छेदायैव तदपेक्षा, न स्वरूपसिद्धय इति; कुतः खल्वयं निश्चयः? यदि हि प्रतियोगिनिरपेक्षैव कदाचिदात्मस्वरूपमिव संवित् प्रकाशेत, तत एवमध्यवस्येमापि । न च तथास्ति । आश्रयप्रतियोगिसापेक्षैव संयोगपुत्रत्वादेरिव तस्याः स्वरूपसत्तेति न पृथक्सिद्ध्युत्प्रेक्षावकाशः । सत्याः संविदः प्रकाशव्यभिचाराभावात् स्वरूपप्रयुक्तः प्रकाश इति चेत्, सत्याः किं तस्या आत्मसंबन्धव्यभिचारो ऽस्ति? / अपि चैवं सुखदुःखादयो ऽपि त्वन्मते स्वतःसिद्धाःस्युः । न हि ते ऽपि सन्तो न प्रकाशन्ते /}* *{अथार्थान्तरसाधकतया सर्ववादिसंमतायाः संविद एव परं स्वयंप्रकाशत्वमाश्रितम् । तयैव तथाभूतया तदितरबाह्याभ्यन्तरसकलपदार्थसिद्ध्युपपत्तेः किमनेकस्व}* *{यंप्रकाशभावाभ्युपगमेनेति भावः?}* एतदेवोपपादयति *{धर्माधर्मे}* तिकारिकया । धर्माधर्मावरूद्धम्-पुण्यपापलक्षणादृष्टनिबन्धनोपकरणत्वावस्थाविशिष्टम् । *{श्रोत्रव}* दिति । कर्णशष्कुल्यवच्छिन्नाकाशस्यैव श्रोत्रत्वम् । तस्य चादृष्टसहकारे सत्येव शब्दग्रहकरणत्वम्, न तद्विरहे इति यथादृष्टनिबन्धनः श्रोत्रस्येन्द्रिय भावः तथेति यावत् । तथा चादृष्टविरहान्मुक्तौ मनसो नेन्द्रियत्वमिति भावः ॥19॥ शङ्कते *{न च योगजे}* ति *{/}* मनस्संयोगस्य योगजधर्मानुगृहीतत्वम्-योगजधर्मसहकृतत्वम् । योगजधर्मप्रभावान्मुक्तावपि मनस इन्द्रियभावो ऽनुवर्तत इति मानसमात्मज्ञानं तदा सम्भवतीति भावः । मुक्तौ योगजधर्मानुवृत्तौ श्रुतिविरोधमाह *{क्षीयन्ते}* इति । शुक्लेतरेति । पुण्यपापरूपेत्यर्थः । ननु श्रुतेर्योगजधर्मव्यतिरिक्तसकलकर्मनिवृत्त्यभिप्रायकत्वमिति चेत्तत्राह *{धर्मफलत्वे चे}* ति । मोक्षकाले ज्ञानस्यात्मविषयकस्य सर्वविषयकस्य वा धर्मजन्यत्वे जन्यभावस्य विनाशित्वनियमात्पुनरज्ञानादिप्रसङ्ग इत्यर्थः । कर्मफलस्यानित्यत्वे श्रुतिमुदाहरति *{नास्त्यकृत }*इति । ननु मोक्ष आत्मैव ज्ञानहेतुरस्तु । तत्राह *{न चात्मे}* ति । आत्मा सत्तयैव मूलपाठः स्याद्वा । *{कॢप्ते}* ति । ज्ञानकारणतयाभिमतस्येन्द्रियादेः त्यागः, अकॢप्तस्यैव केवलस्यात्मनः ज्ञानकारणत्वेन कल्पनं च प्रसज्यत इत्यर्थः । दोषान्तरमप्याह *{तन्मात्रे}* ति । आत्मस्वरूपमात्रनिमित्तत्वे मुक्तिकालीनस्य ज्ञानस्य सर्वदैव तत् भवेदिति संसारानवतारप्रसङ्गः, ज्ञानस्याज्ञानतन्मूलसंसरणप्रतिबन्धकत्वादिति भावः । विशदतत्त्वसाक्षात्काररूपज्ञानभावे ऽपि संसारोपगमे च दोषमाह *{बन्धे}* ति । मुक्तिकालज्ञानस्य संसारकाले ऽपि सत्त्वे संसारापेक्षया मोक्षे वैलक्षण्यं न स्यादित्यर्थः । ननु दुःखध्वंसादिरेव मोक्षेविशेष इति चेत्, तर्हि तावन्मात्रमेव भवेन्मोक्ष इति कृतं ज्ञानादिनापार्थेनेति भावः । आत्मनो मुक्तिकालीनज्ञाने हेतुभूतस्य नित्यत्वे ऽपि न संसारे तत्प्रसङ्गः । देहादेः प्रतिबन्धकत्वादिति शङ्कते *{न चे}* ति । परिहरति *{तत् खलु}* इति । प्रतिबन्धकत्वस्यासम्भवमुपपाद्य तत्र विरोधमप्याह *{कॢप्तज्ञाने}* ति । तस्यैव-देहेन्द्रियादेरेव । *{अर्थवादास्तथोक्तय}* इत्युक्तं विवृणोति *{तात्कालिके}* ति । दुःखनिवृत्तिपरा मुक्तौ सुखवादाः, ज्ञानप्रागभावनास्तिताभिप्रायकाश्च ज्ञानवादाः । ते चात्मज्ञानप्रशंसामात्रपरास्तद्विधिशेषभूता एवेत्यर्थः । प्राभाकरमतोपसंहारः *{अत }*इति । यथोक्तनीत्या-विषयप्रकाशकस्य ज्ञानस्यैव स्वस्वाश्रयप्रकाशकत्वं न्याय्यमित्युक्तनीत्या । प्राभाकरमतं प्रतिक्षिपति सिद्धान्ती *{इदमप्यात्मे}* त्यादिना । आत्मतत्त्वाज्ञानकार्या आत्मप्रकारेष्वयथाप्रतिपत्तिभेदा येषां, तेषामिदं निरर्थकं वचनमित्यर्थः । कथं निरर्थकत्वं गुरुक्तेः? तत्राह *{विषये}* ति । *{न ही}* ति । आत्मवित्तिः-आत्मधर्मभूतं ज्ञानम् । स्वरूपम्-आत्मस्वरूपम् । अत्र आत्मा वित्तिस्वरूपं वा इति पाठः स्याद्वा । सेद्धुम्-प्रकाशितुम् । अतद्विषयत्वात्-विषयवित्तिविषयत्वाभावात्तयोः । अविषययोरपि ज्ञानज्ञात्रोर्ज्ञानबलत एव सिद्धिरिति शङ्कते गुरुः *{ननु वेद्ये}* ति । वित्तिरेव, न तु वित्तिविषयः, विषयवज्जडा वा । वेदितैव, न तु वेद्यः, वेद्यवदज्ञाता वा । तथा च विलक्षणस्वभावत्वाद्भावानामविषययोरपि तयोः सिद्धिर्ज्ञावबलतः सेत्स्यतीत्यविषयत्वेनासिद्धिर्विषयवत्तयोर्दुर्भणमिति भावः । ननु ज्ञानान्तरविषयत्वेनैव तयोः प्रकाशो ऽस्त्वित्यत्राह *{उक्तं ही}* ति । स्वबलत एव वित्तेः सिद्धिं शङ्कासमाधानमुखेनाह *{कुत }*इति । *{स्वत एवे}* ति । विषयज्ञानकाले ऽविषयस्यापि तस्य ज्ञानस्य प्रकाशो भवतीत्यनायत्या स्वीकरणीयम्, तदाश्रयत्वेनात्मनश्चेति हार्दम् । तत्र स्वप्रकाशत्वमाक्षिपति गुरूक्तं संविदः सिद्धान्ती *{मैव}* मित्यादिना । स्वाश्रयात्माधीनप्रकाशत्वादेव तस्मा एव प्रकाशमानत्वं संविदो घटत इति स्वतःसिद्धत्वासिद्धिरिति भावः/ अत्र परः परिहारं शङ्कते *{तत्समवायादिति चे}* दिति । स्वयमेव स्वोक्तिं विवृणोति *{यत्समवायिनी}* ति । स्वयंप्रकाशापि संविदात्मापृथक्सिद्धत्वादात्मन एव प्रकाशत इति भावः । प्रतिक्षिपत्याक्षेप्ता *{यद्येवम्}* इति । *{तद्भावे}* ति । आत्मसंबन्धान्वयव्यतिरेकानुविधाय्यन्वयव्यतिरेकत्वात्संवित्प्रकाशस्याऽत्मसंबन्धहेतुकत्वं सिध्यतीत्यर्थः । पुनः परः शङ्कते *{यद्युच्येते}* ति । प्रतियोगी-विषयः, स एव विशेषः-विशेषणम्, तदवच्छेदायैव-तत्संबन्धायैव, विषयप्रकाशकत्वायैवेति यावत् । तदपेक्षा-आत्मसंबन्धापेक्षा/ न तु स्वप्रकाशायेत्यर्थः । परिहरति *{कुतः । }*एवं निश्चयो न संभवतीति यावत् । निश्चयासंभवमेवोपपादयति *{यदि ही}* ति । प्रतियोगिनिरपेक्षैव विषयनिरपेक्षैव । एवम्-विषयप्रकाशनायैवात्मसंबन्धापेक्षा संविदो न स्वप्रकाशं प्रतीत्येवम् । *{न च तथे}* ति । विषयप्रकाशकाल एव स्वाश्रयायैव प्रकाशमानायाः संविदः स्वप्रकाशे विषयात्मसंबन्धसापेक्षत्वमेषितव्यमिति भावः । अतीतादिविषयज्ञाने ऽपि विषयेण संबन्धो ज्ञानस्य विषयविषयिभावलक्षणो विलक्षणः स्वरूपसंबन्धविशेषो ऽस्त्येवेति हार्दम् । ननु निर्विषया निराश्रया च संवित् । अन्तःकरणतद्वृत्त्युपधानौपाधिकं केवलं तस्याः साश्रयत्वादिप्रतीतिमात्रमित्यत्राह *{आश्रये}* ति । भूतले घटसंयोगस्याश्रयो भूतलम्, प्रतियोगी घटः । पुत्रत्वस्याऽश्रयः पुत्रः, प्रतियोगी पिता । ज्ञानस्य प्रतियोगी विषयः, आत्माऽश्रयः । सिद्धिः-स्थितिः प्रकाशश्च । निर्विषयत्वेन निराश्रयत्वेन च स्थितिः प्रकाशो वा संविदो नास्त्येव । संविन्मात्रानुभवश्चानुपलम्भबाधितः । तथा च संवित्प्रकाशे आत्मसंबन्धापेक्षापि दुर्वारैवेति भावः । स्वसत्ताव्यापकप्रकाशत्वेन स्वप्रकाशत्वं स्यात्संविद इति पुनः शङ्कते *{सत्या}* इति । परिहरति *{सत्या}* इति । तदा चात्मसम्बन्धस्य नियतपूर्वभावित्वादपेक्षितत्वाच्च संवित्प्रकाशे हेतुत्वमेष्टव्यमेवेति भावः । निरुक्तहेतुना स्वयंप्रकाशत्वसाधने दोषं चाह *{अपि चैवम्}* इति सुखादिष्वनैकान्त्यं हेतोरिति भावः । *{तथा सति-}* *{सर्वस्यार्थस्य तद्वित्तेः साक्षी सर्वत्र संमतः /}* *{आत्मैवास्तु स्वतःसिद्धः किमनेकैस्तथाविधैः ॥20//}* *{किञ्च- यो यस्य साक्षी तेनैव तस्य सिद्धिर्न लौकिकी /}* *{अर्थस्येवार्थवित्तेरप्यात्मा साक्षी हि लक्ष्यते ॥21//}* *{सन्तु नामार्थवित्तयः स्वतःसिद्धाः,तथापि न ताभिरयमात्मा प्रत्यक्षीभवति, तत्साक्षित्वात् । यत्साक्षी खल्वयं पुरुषः, न तेनासौ प्रत्यक्षः, घटसाक्षात्कारीव घटेन । अर्थसंविदां च साक्षात्कारी चेतन इति सो ऽपि न ताभिरपरोक्षीभवति /}* (इति सिद्धान्तिना गुरुमतखण्डनम्) ननु विषयसंबन्धस्येवात्मसंबन्धस्यापि संवित्प्रकाशे ऽस्तु हेतुत्वम् । तावता न स्वयंप्रकाशत्वस्य हानिः । स्वसजातीयज्ञानान्तरानपेक्षप्रकाशत्वात्तत्सिद्धेः । आत्मनस्तु न स्वयंप्रकाशत्वमेष्टव्यं विषयस्येव । किन्तु बाह्यार्थप्रकाशकत्वेनेष्टस्य ज्ञानस्यैवाऽत्मप्रकाशकत्वमपि कल्पनीयं लाघवादिति पुनः शङ्कते गुरुः *{अथार्थान्तरे}* ति । परिहरति *{तथासती}* ति । *{सर्वस्ये}* ति । नानास्वयंप्रकाशकल्पनायां गौरवे सति सर्वार्थानां सर्वज्ञानानां च साक्षात्कर्तुरात्मन एव स्वप्रकाशत्वं कल्पनीयम् । नतु ज्ञानानामित्यर्थः । विषयाणामिव ज्ञानानामप्यात्मने प्रकाशमानत्वादात्मैकः स्वप्रकाशो भवतु । अन्ये सर्वे भवन्तु तदधीनप्रकाशा एवेति भावः ॥20॥ एवं संविदोप्यात्मायत्तप्रकाशत्वान्न मुख्यं स्वप्रकाशत्वमित्युक्तम् । ज्ञानान्तरानपेक्षप्रकाशत्वेन भवतु नाम ज्ञानस्य तत्कथञ्चित् । अथापि न ज्ञानाधीनप्रकाश आत्मेत्याह- *{किञ्चे}* ति । *{यो}* *{यस्ये}* ति । साक्षीद्रष्टा, प्रकाशकः । सिद्धिः प्रकाशः । न लौकिकी-नानुभवसिद्धा । लक्ष्यते-दृश्यते ॥21॥ श्लोकं व्याख्याति स्वयमेव *{सन्तु नामे}* ति । उक्तनीत्या संवित्त आत्मप्रकाशानुपपत्तेस्स्वयंप्रकाशत्वमात्मन एष्टव्यमेवेति भावः । *{सजातीयस्वसाध्यार्थनिरपेक्षात्मसिद्धयः /}* *{सर्वे पदार्थास्तेनात्मा निरपेक्षस्वसिद्धिकः ॥22//}* *{न हि कश्चित्पदार्थः स्वप्रकाशायासाधारणसजातीयार्थान्तरापेक्षो दृष्टः । न खलु घटः स्वसिद्धये घटान्तरमपेक्षते; अपेक्षते तु विजातीयमालोकादि । एवमालोको ऽपि प्रकाशमानो नालोकान्तरमपेक्षते; नापि स्वापेक्षप्रकाशं घटादिकमपेक्षते; अपेक्षते तु विजातीयमिन्द्रियम् । एवमिन्द्रियमपि नेन्द्रियान्तरं स्वापेक्षप्रकाशमालोकादि घटं वापेक्षते; अपेक्षते तु विजातीयं संवेदनम् । एवं संवेदनमपि संविदन्तरं स्वाधीनसिद्धिकमिन्द्रियादिकं वा नापेक्षते स्वसिद्धौ; अपेक्षते तु विजातीयं स्वाश्रयभूतं स्वतन्त्रमात्मानम् । एवमात्माप्यात्मान्तरं स्वाधीनसिद्धि संविदिन्द्रियादिकमपि स्वापरोक्षे नापेक्षत इत्यनन्यापेक्षा ह्यात्मस्वरूपसिद्धिः /}* (इति सिद्धान्तिनाऽत्मनः स्वप्रकाशत्वसमर्थनम्) संविदधीनप्रकाशत्वे बाधकमुक्त्वाऽत्मनः स्वप्रकाशत्वे साधकमप्याह *{सजातीये}* ति । सर्वे हि प्रकाशमानाः पदार्थाः सजातीयंस्वात्यन्तसजातीयम्, स्वसाध्यं-स्वाधीनप्रकाशं चार्थमनपेक्ष्यैव प्रकाशमाना इति आत्मापि प्रकाशमान आत्मान्तरं स्वापेक्षप्रकाशं ज्ञानादिचानपेक्ष्यैव प्रकाशत इत्यनुमन्तव्यम् । तथाच स्वयंप्रकाशत्वं तस्य फलतीति भावः ॥22॥ श्लोकार्थस्य प्रपञ्चनं *{नहि कश्चि}* दित्यादि । अत्रायं निष्कर्षः- स्वविषयकज्ञानान्तरानपेक्षप्रकाशत्वलक्षणं स्वयंप्रकाशत्वं ज्ञानात्मनोः समानम् । स्वेतरसकलनिरपेक्षप्रकाशत्वलक्षणं तु तदात्मस्वरूपस्यैवेति । *{अत्राहुरात्मतत्त्वज्ञाः स्वतश्चैतन्यमात्मनः /}* *{स्वरूपोपाधिधर्मत्वात्प्रकाश इव तेजसः ॥24//}* *{चैतन्याश्रयतां मुक्त्वा स्वरूपं नान्यदात्मनः /}* *{यद्धि चैतन्यरहितं न तदात्मा घटादिवत् ॥25//}* *{चितिशक्तया न चात्मत्वं मुक्तौ नाशप्रसङ्गतः /}* *{(बोधेनैवान्यतो भेदे व्यर्था तच्छक्तिकल्पना) ॥26//}* *{बुद्धिसुखदुःखादिनिःशेषवैशेषिकात्मगुणात्यन्तिकोपरमलक्षणो हि मोक्षःकणभक्षाक्षचरणमते । न चात्यन्तलुप्तकार्यं वस्तु तत्कार्यजननशक्तमित्यत्र किञ्चित्प्रमाणं क्रमते । देहादिविशिष्टसंबन्धितया दृश्यमानसुखदुःखज्ञानादिकार्यं विशिष्टवर्तिनीमेवात्मोत्पादशक्तिं कल्पयति, धूम इवार्द्रेन्धनसंबन्धिनि धूमध्वजे स्वोत्पादनसामर्थ्यम्, व्रीह्यङ्कुर इव च सतुषतण्डुले । अपि च बोधे सत्येवात्मनो ऽनात्मव्यवच्छेदे संभवति कृतं तच्छक्तयाश्रयणेन /}* *{न चैवं सति बोध एव परमात्मेति युक्तम्, तस्याऽश्रयप्रतियोगिसापेक्षस्वरूपत्वादात्मनश्च तद्विपरीतस्वभावत्वात्; साक्षाच्च चेतयितुरहमर्थस्य स्फुरणात्; अनुभवतर्कागमबलेन चितिमत आत्मभावस्यानन्तरमेव प्रपञ्चितत्वाच्च । नच चितिमात्रात्मवादे ऽपि तस्यागन्तुकविषयसंबन्धे बोधत्वमध्यारोप्य बोद्धृत्वसमर्थनं साधीयः, saæbandhasyobhayani«ÂhatayÃr'thasyÃpi बोद्धृत्वप्रसङ्गात् । न च कार्यकारणभाववद्व्यवस्थित्वम्, तत्र जनिमतो जनयितुश्च परस्परापेक्षानियमलक्षणसंबन्धः । इहापि स एवेति चेन्न, अपेक्षाहेत्वभावात् । किमर्थमर्थः चैतन्यमपेक्षते, चैतन्यं vÃr'tham । सिद्ध्यर्थमिति चेत्, कः सिद्ध्यर्थः? न तावदुत्पत्तिः, तस्या निर्ज्ञातनिमित्तान्तरत्वात् । घटादयो हि प्रसिद्धमृद्दण्डचक्रभ्रमणादिपर्याप्तनिमित्तान्तर शालिनो न चितिमपि निजजनने ऽपेक्षन्ते । निरस्तश्च विज्ञानमात्रवादः । नित्यस्यात्मन उत्पत्त्यर्थमर्थापेक्षेति सुव्याहृतम् । सिद्धिः प्रकाश इति चेत्; किं भोः आत्मा स्वयञ्ज्योतिरप्यर्थाधीनप्रकाशः? यदसौ तदर्थमर्थमपेक्षते । महनीयमिदमात्मवेदित्वम् । प्रकाशश्च न संविदतिरेकी कश्चिदर्थधर्मः संभवतीत्यावेदितम् । संभवन्नप्यसौ न चितिस्वरूपमात्रनिमित्तः, सर्वदा सर्वार्थप्रकाशप्रसङ्गात् । न हि सदा संनिहितसमग्रकारणं कार्यं कदाचिद्भवति । आगन्तुकातिशयाश्रयणे वा नामान्त}* *{रेण ज्ञानमेवाङ्गीकृतमिति तद्वानेवात्माऽयातः /}* (इति धर्मभूतज्ञानस्य नित्यत्वसाधनम्) *{नन्वेवमर्थसिद्धिव्यवस्थापकतयाभ्युपगतं ज्ञानमागन्तुकं क्रियारूपमिति कथं तदात्मस्वभावः ? / तथाहि-अर्थान्तरगतत्वे सति जनकद्रव्यान्तर प्रति कार्यत्वादिकेन रूपेणासाधारणो गन्तव्यदेशप्राप्त्यादिर्यं प्रत्यसाधारणः तत्समवेतागन्तुकासाधारणगमनादिक्रियाजन्यो दृष्टः । तादृशी चार्थसिद्धिर्यं पुरुषं प्रत्यसाधारणी तत्समवेततादृशक्रियाजन्येति शक्यमनुमातुम् । मैवम् । अक्रियाजन्येनाभावप्राप्तक्षेत्रादिस्वत्वेन क्षेत्रिणं प्रत्यसाधारणेन क्षेत्रजव्रीह्यादिस्वत्वेन चानैकान्त्यात् । नच निर्व्यापारतया क्षेत्रिणस्तत्राजनकत्वम्; व्यापारकालादिना व्यभिचारात्, तद्भावभावित्वस्य चाविशेषात् । तज्जीवनमेव तत्र जनकव्यापार इति चेत्, ननु तत् सस्यपालनादिसाधारणमिति कथमसाधारणक्रियाजन्यत्वम्? अपि चैवं सति तदेवार्थप्रकाशे ऽपि जनकव्यापारो ऽस्तु; किमकॢप्तकल्पनया? / सत्यपि तस्मिन्नर्थो न प्रकाशत इति चेत्, स्वत्वं वा किं यथोदितं सति जीवने जायत एव ? / व्रीह्यादिसत्ताप्यपेक्ष्यत इति चेत्, इहापीन्द्रियादिप्रत्यासक्तिरिति समानश्चर्चः । अतो यं प्रत्यसाधारणो यथोदितधर्मः तदीयासाधारणधर्मनिमित्त इत्येतावत् । स चेष्यत एवात्मनश्चैतन्यं रवेरिव तेजस्वित्वम् /}* *{न च हेतुभेदानुविधायितया, जानाभ्यज्ञासिषमित्यादिकालावच्छेदप्रतीतेर्गमनादेरिव ज्ञानस्यागन्तुकत्वमनुमेयम्; आदित्यप्रकाशेनानैकान्त्यात् । अस्ति हि तत्रापीमं देशमादित्यः प्रकाशयति प्राचीकशत् प्रकाशयिष्यतीति प्रतीतिः । स्वारसिकत्वे ऽप्यादित्यप्रकाशस्य प्रकाश्यदेशसंबन्धकादाचित्कतया अवच्छेदप्रतीतिरुपपद्यत इति चेत्; इहापि तर्हीन्द्रियादिप्रत्यासत्तिसमासादितयोग्यभावो ऽनुभाव्यभेदः स्वाभाविकमात्मनश्चैतन्यगुणमवच्छिनत्तीति तदपेक्षयैवेन्द्रियाद्यनुविधानमतीतानागतप्रत्युत्पन्नत्वप्रत्ययप्रयोगौ चोपपद्यन्ते /}* *{कथं पुनरत्र निर्णयः, मणिद्युमणिप्रकाशादेरिवौपाधिको ऽयं भेदः, न तु गमनपचनादेरिव स्वाभाविक इति ?}* *{ताद्रूप्येणैव प्रत्यक्षत्वात् । न हि जातुचिदद्रूपो ऽयमात्मा लोष्टादिवद्दष्टचरः । यश्च यद्गुणतयैव साक्षाद्भवति, स तत्स्वभावः,}* *{मरुदिव स्पर्शगुणतयैवाध्यक्ष्यमाणः । यो यत्स्वभावो न भवति, न तद्विरहेणापि स्वरूपत उपलभ्यते, गमनादिरहिततयेव देवदत्तादिः /}* *{शरीरवदिति चेन्न, असिद्धत्वात् । स्यादेतत्-यथैव ख्ल्वस्वभावभूतेनापि शरीरेण सध्रीचीन एवायं चेतनश्चकास्ति, तथा चैतन्येनापीति । तन्नैवम्, असिद्धत्वात् । न हि तनुविशिष्टतयैवायं चेतनः परिस्फुरति । योगिनां प्रणिहितमनसामुपरतबहिरिन्द्रियाणां च देहानुसन्धानविरहेणापि अहमिति स्फुटमनुभवात् । जानामीति प्रत्ययः शरीरवर्णसन्निवेशनिर्भासशून्यतया तत्त्वान्तरगोचर इति च प्रागेवावोचम् । कर्मानुगुण्येन सुरमनुजादिजातीयतया भिद्यमानास्वागमापायिनीषु तनुषु मनस इवैकस्य वर्ष्मणः स्वभावानुबन्धित्वेनाश्रयितुमशक्यत्वात् । लिङ्गस्य पुनरनुवृत्तावपि अप्रत्यक्षत्वान्न व्यभिचारित्वम् /}* (इति ज्ञानस्यात्मस्वभावत्वप्रतिष्ठापनम्) *{बोधस्वाभाव्ये पुंसः स्वापमूर्च्छयोः प्रकाशप्रसङ्ग इति चेन्न, विकल्पासहत्वात् । तथाहि-प्रकाश इति पदार्थमात्रसाधारणं बोधजन्यं प्रकटतादिपदपर्यायं धर्ममभिप्रेत्य वायं प्रसङ्गः, अथ बोधमेव, तदविप्रकर्षं वा ? / आद्ये तदभावादेव न प्रसङ्गः । अभावश्च प्रकटित एव संवित्स्वतस्सिद्धिसमर्थनसमये । भावे ऽपि तमःप्रतिबन्धादप्यनुदयः संभवी । इतरयोरभिमतमेवापादितमित्यदोषोद्भावनम् । बोधस्वाभाव्ये हि पुरुषस्य स्वापादिदशासु च तथाभावो ऽभिमत एवेति न हि तदापादनं दोषाय /}* *{अथ मतम्-स्वापादावपि स्वानुभवसद्भावे जागर इव व्यवहारप्रसङ्ग इति; मैवम्, व्यवहारागोचरत्वात् । कः खल्वात्मनि व्यवहारः? न ह्यसावादातुं हातुमुपेक्षितुं वा शक्यः । व्याहारः प्रसज्यत इति चेत्, किमङ्ग! निर्विकल्पकबालमूकादिवेदनविषयो व्यवह्नियत एव? करणपाटवव्यवजिहीर्षादिसहकारिविरहात्तत्र व्याहारानुदय इति चेत्, समानो ऽयं विधिरितरत्रापीति निरनुयोज्यानुयोगः /}* *{स्मृतिप्रसङ्ग इति चेन्न, अवृत्तित्वात् /यद्युच्येत-mÆrcchÃdÃvÃtmÃnubhavÃbhyupagamer'thÃntarÃnubhava इवैवमहमन्वभूवमिति परस्तात् स्मृतिः प्रसज्यत इति; तन्न, अवृतित्त्वात् । न हि मूर्च्छा प्रस्वापो वा बुद्धिवृत्तिविशेषो दर्शनस्पर्शनादिवत्, येन}* *{स्मृतिबीजं संस्कारमादधीयाताम् । किन्तूद्भूतेन तमसोपरतव्यापारेषु करणेषु निर्वृत्तिकसांसिद्धिकबोधस्वरूपेणावस्थानमात्रमात्मनः । न च बोधस्वभावत्वादेवास्य संस्काराधायकत्वम्, अनवरतोपचीयमानसंस्कारतयानिर्मोक्षप्रसङ्गात् । अनुभवे च स्वानुरूपसंस्काराधाननिरुद्धे सदृशसंबन्धिदर्शनादिसमुद्बोधितनिजबीजानुसारेण स्मरणमुपजायते । न चेहात्मस्वरूपबोधस्य जातुचिन्निरोधो जन्म वा; नित्यात्मसत्ताप्रयुक्तत्वात् । निमित्तान्तराभावश्चानन्तरमेव व्याकरिष्यते? /तदेवमनुवर्तमान एवानुभवे कथं स्मृतिरुदयमासादयेत् ? / य एवाहं पूर्वेद्युरासं स एवाहमद्यापीति स्मृतिसंभिन्नप्रत्ययो ऽपि कालावच्छिन्नस्वरूपगोचरः, न स्वरूपमात्रे । अविशदश्च स्वापादौ स्वानुभवो निर्विकल्पकश्च । पटीयसा सविकल्पकेनावगमेन स्मृतिबीजमाधीयत इति च कुतस्तत्प्रसङ्गः । साम्याच्चाननुभवाभिमानः शरीरतद्धारणप्रयत्नाननुसंधानवत् /}* *{न चाविकृतस्वाभाविकबोधमात्रेणावस्थाने स्वापमोक्षयोरविशेषापत्तिः; क्लेशवासनानां गुणाभिभवस्य चैकत्र भावात्, इतरत्र तदत्यन्तनिवृत्तेः । असंप्रज्ञातसमाधावपि परमवैराग्यशालिना पटुतरनिरोधसंस्कारेण चरिताधिकारिणा अपवर्गिणा विशेषः /}* (इति ज्ञाननित्यत्वे प्रसक्ताक्षेपाणां परिहरणम्) *{कथं पुनर्निद्राया अवृत्तित्वे प्रबुद्धस्य प्रत्यवमर्शाः सुखमहमस्वाप्समित्याद्याः? न ह्यननुभूतगोचराः स्मृतयः संभवन्ति । सत्त्वसचिवसमुल्लसिततमोगुणानुभवभावितभावनायोनिः खलु सुखमहमस्वाप्सं, प्रसन्नं मे मनः, लघूनि मे गात्राणीति प्रत्यवमर्शः; रजस्तमस्समुद्रेके तु दुःखमहमस्वाप्सं, भ्रमत्यनवस्थितं मे चित्तमिति; सत्त्वरजसी त्वभिभूय नितान्तमुद्भूते तमसि gìhamƬhaæ सुप्तो ऽस्मि, गुरूणि मे गात्राणि, मुषितमिव मनः, मीलितमिव इति । सत्यमेवम् । दत्तोत्तरं ह्येतत् । नैवामी वासनायोनयः प्रत्ययाः । अपि तु तात्कालिकशरीरेन्द्रियामनोवस्थाविशेषपर्यालोचननिमित्ता}* *{आनुमानिका इति । एवंरूपा हीमे-यतः प्रसन्नं मे मनः, सम्यगाहारपरिणामवशाल्लघूनि चाङ्गानि, अतः सुखमहमस्वाप्समिति । स्वापावस्थायां वा}* *{इन्द्रियोपरमतारतम्यवशादविशदतात्कालिकतत्तदनुकूलप्रतिकूलविषयानुसन्धाननिबन्धनतयापि स्मरणमुपपद्यत इति न वृत्त्यन्तरत्वं निद्रायाः । कथं तर्हि पारमर्षं सूत्रम् "अभावप्रत्ययालम्बना वृत्तिर्निद्रा}* *{" इति । निरोधपरत्वात्प्रकरणस्य न वृत्तिस्वरूपे तात्पर्यं विपर्ययवत् । नह्यतद्रूपप्रतिष्ठं मिथ्याज्ञानं किञ्चिदस्ति, सर्वसंविदामर्थाव्यभिचारात् । स चाधिकरणसिद्धः । साधयिष्यते चोपरिष्टात् । कैवल्यभागि यच्चित् तत्प्रत्यनीकतया निद्रादेर्निरोध्यत्वेनोपदेशः /}* (इति निद्राया वृत्तिरूपत्वनिषेधनम्) *{अस्तु वा पूर्वोक्तप्रमाणादिवृत्त्यभावकारणभूतप्रचिततमतमोगुणावलम्बना वृत्तिरेव निद्रा; सन्तु च प्रबुद्धप्रत्यवमर्शाश्च स्मरणानि; तथा सत्य(प्य) नवरतानुवृत्तबोधतया स्थितमेव पुंसो बोधस्वभावत्वम् /}* *{आह-बोधकारणानुवृत्त्यापि बोधानुवृत्तिरुपपद्यत इति कथं तथास्वाभाव्यनिश्चयः? इत्थम् -}* एवं विषयप्रकाशकादाचित्कत्वेनात्मनो धर्मभूतं ज्ञानमागन्तुकमेव । आत्मस्वरूपप्रकाशो ऽपि न सर्वदा, किन्तु विषयज्ञानकाल एव ज्ञानतः, न स्वतः इति प्रत्यवस्थानप्रसङ्गे ज्ञानस्य नित्यत्वं तावद्व्यवस्थापयति *{अत्राहु}* रिति । आत्मस्वरूपप्रयुक्तं ज्ञानम् । तच्चात्मनो नित्यत्वान्नित्यमेव । आत्मस्वरूपनिरूपकधर्मत्वाच्च ज्ञानस्य न ज्ञानरहितमात्मनः स्वरूपं व्यवतिष्टेत प्रकाशरहितमिव तेजः । अतो मुक्तावपि ज्ञानवत्त्वमुपेयम्, ज्ञानशून्यस्यानात्मत्वादिति श्लोकद्वयार्थः । ननु ज्ञानाभावे ऽपि ज्ञानशक्तिमदात्मस्वरूपं मुक्तिकाल इत्यत्राह *{चितिशक्तये}* ति । लुप्तमुत्तरार्धमस्य । तत्स्थाने ऽस्मदीयं पूरणं ( ) एतच्चिह्नान्तर्निवेशितम् । नित्यस्य स्वरूपयोग्यत्वे फलावश्यंभावनियमाज्ज्ञानशक्तिमत्त्वे मुक्तस्य कदाचिज्ज्ञानमुदियात् । मुक्तौ कदापि ज्ञानस्यानुदयात्तच्छक्तिरपि तदा नष्टैवेति आत्मनाश एव प्रतिज्ञातो भवेत् । स्वरूपनिरूपकधर्मनिवृत्तौ स्वरूपनिवृत्तेरवश्यम्भावादित्यर्थः । ननु ज्ञानस्य ज्ञानशक्तेर्वा नात्मस्वरूपनिरूपकत्वम् । किन्तु आगन्तुकमपि तदात्मन एवेष्यते धर्मभूतं न घटादेरित्यात्मनात्मव्यवस्थोपपद्यत इति चेत्; मैवम् ज्ञानस्यात्मस्वरूपनिरूपकधर्मतायाः स्थापयिष्यमाणत्वात्, जडात्मवादस्य त्रय्यन्तविरुद्धत्वेन सद्भिरनादरणीयत्वाच्चेति हार्दम् ॥24॥25॥26॥ चितिशक्त्ये त्यादि विवृणोति *{बुद्धी}* त्यादिना । pëÃïakalpasya मुक्तात्मनो ऽचिद्व्यावर्तकचिच्छक्तयाश्रयणं व्यर्थमित्याह *{अपि चे}* ति । लुप्तार्धविवरणं स्यादिदम् । ननु नित्यत्वे ज्ञानस्याऽत्मत्वमपीष्यतां तस्यैवेति शङ्कामनूद्य परिहरति *{न चैवं सती}* ति । परम्-वरम् । *{तस्ये}* ति । विषयाश्रयसापेक्षस्य ज्ञानस्य तदनपेक्षस्वतन्त्रात्मस्वरूपत्वमयुक्तमित्यर्थः । किञ्च, कल्पनायामेव लाघवगौरवचर्चावसरः । नतु स्फुटप्रतिपन्ने बोद्ध्रात्मनीत्याह *{साक्षाच्चे}* ति । अहं जानामीति ज्ञात्रात्मप्रत्यक्षस्य भ्रमत्वमिति चेत्तत्राह *{अनुभवे}* ति । अनन्तरमेव-अव्यवहितपूर्वमेव । ज्ञातुरात्मत्वसमर्थन इति यावत् । सत्प्रमाणतर्कानुग्रहात् ज्ञात्रात्मप्रत्यक्षस्याभ्रान्तित्वमेव संमन्तव्यमितिभावः । ननु चैतन्यमेवाऽत्मा । विषयसंबन्ध एव तस्य बोधो नाम । अतो बोद्धृत्वप्रतिपत्तिरात्मन उपपद्यत इति शङ्कते *{न च चितिमात्रे}* ति । विषयचैतन्यसंबन्धस्य बोधत्वाभिमतस्य संयोगरूपत्वे तस्य द्विष्ठत्वाद्विषयस्यापि बोद्धृत्वप्रसङ्ग इत्याह *{सम्बन्धस्ये}* ति । शङ्कते *{न च कार्ये}* ति । यथा कार्यकारणभावस्य हेतुहेतुमदुभयनिरूप्यत्वे ऽपि हेतुहेतुमतोर्व्यवस्था इदमस्य कारणम्, इदं त्वस्य कार्यमिति, एवं चिद्विषयसंबन्धस्य विषयविषयिनिरूप्यत्वे ऽपि बोद्धृबोध्यव्यवस्था घटत इति शङ्कितुराशयः । परिहरति *{तत्रे}* ति । यद्यपि कार्यस्य कारणस्य च संबन्धः कार्यकारणभावः कथ्यते । परं तु कार्यत्वं कारणनिरूपितं कार्यनिष्ठं स्वपूर्ववर्तिकारणापेक्षत्वलक्षणं स्वप्राक्कालावच्छेदेन कार्यव्यापककारणकत्वपर्यसायि, कारणत्वं च कार्यनिरूपितं कारणनिष्ठं स्वोत्तरभाविकार्यापेक्षत्वलक्षणं कार्यनियतप्राक्कालवर्तित्वपर्यवसायि भिन्नभिन्नमेव तत्र प्रविष्टम् । अत्र तु एक एवोभयसमवेतः संयोग इति व्यवस्थादुर्घटेत्यर्थः । यद्यपि संयोगस्योभयनिष्ठत्वे ऽपि अनुयोगितासंबन्धेन तस्य चिन्निष्ठत्वाच्चित एव बोद्धृत्वम्, तत्प्रतियोगिनस्तु विषयस्य बोध्यत्वमिति व्यवस्था घटेत, अथापि न चिन्मात्रत्वमात्मनः, किन्तु चित्याश्रयत्वमपि श्रौतत्वादुपेयमेवेति ध्येयम् । चिच्चेत्ययोरपि परस्परापेक्षानियमलक्षणा एव संबन्धो ऽस्त्विति शङ्कते *{इहापी}* ति । परिहरति *{नापेक्षे}* ति । अपेक्षाया हेतुः prayojanarÆpor'tho नास्तीत्यर्थः । तस्यैव विवरणं *{किमर्थ}* मित्यादि । नन्वर्थानां वासनादोषाच्चैतन्य एव कल्पितत्वादधिष्ठानतया चितो ऽपेक्षा स्यादेवेत्यत्राऽह *{निरस्तश्चे}* ति । एवमर्थस्योत्पत्तौ चिदपेक्षां प्रतिक्षिप्य चित उत्पत्तावर्थापेक्षां प्रतिक्षिपति *{नित्यस्ये}* ति । नित्यचैतन्यस्यार्थापेक्षोत्पत्तिवचनं व्याहततरमिति भावः । तत्प्रकाशस्यार्थापेक्षां निरस्यति *{किम्}* इति । महनीय मित्यादि सोपालम्भम् । अनात्मवेत्तृत्वमेवैवं वक्तुः फलति । अर्थानां भासकस्यात्मज्योतिषः स्वयंप्राकाशत्वादिति भावः । नन्वस्तु prakÃÓer'thÃnÃæ चिदपेक्षा । तत्राह *{प्रकाशश्चे}* ति । संविदेव प्रकाशः । तदर्थं संविदपेक्षा चेदात्माश्रय इति भावः । संविदतिरुक्तप्रकाशपक्षे ऽप्याह *{संभवन्न्}* इति । caitanyamÃtrÃpek«atver'thaprakÃÓasya नित्यत्वप्रसङ्ग इत्यर्थः । आगन्तुकधर्मवच्चिदपेक्षत्वे च तस्य ज्ञात्रात्मसिद्धिरप्रत्यहेत्याह *{आगन्तुके}*ति । आगन्तुकातिशयश्च स्वधर्मभूतज्ञानविकासरूप एव । तद्विशिष्टं ज्ञानं बोधः । तदाश्रय आत्मेति न बोधमात्रमात्मेति साम्प्रतमिति भावः । नन्वेवमात्मनो बोधस्वरूपत्ववद्बोधस्वभावत्वमपि न संभवति अनित्यस्य बोधस्य नित्यात्मस्वभावत्वायोगात् । अर्थिप्रकाशकादाचित्कत्वाय बोधकादाचित्कताया एव मन्तव्यत्वादिति शङ्कते *{नन्वेवम्}* इति । ज्ञानस्य क्रियात्वमागन्तुकत्वं च साधयितुं सामान्यव्याप्तिं शिक्षयति *{अर्थान्तरे}* ति । अर्थान्तरं-ग्रामादि । जनकद्रव्यान्तरं-गन्ता । गन्तव्यदेशप्राप्तिर्ग्रामपुरुषसंयोगः । उभयनिष्ठो ऽप्ययं पुरुषप्रवृत्तिमूलत्वेन पुरुषासाधारणः पुरुषनिष्ठागन्तुकगमनक्रियाजन्यो दृष्ट इत्यर्थः । तादधीन्यादिना तदसाधारणार्थान्तरनिष्ठधर्मत्वव्यापकं तन्निष्ठागन्तुकक्रियाजन्यत्वमिति फलितम् । उदाहरणमुक्त्वोपनयनिगमने प्रदर्शयति *{तादृशी}* ति । प्रतिज्ञाहेतू अर्थसिद्धौ । अवयवत्रयप्रयोगो वा यथेच्छम् । ज्ञेयनिष्ठश्च प्रकाशस्तत्तत्पुरुषासाधारणः तत्तत्पुरुषीयागन्तुकज्ञानक्रियाजन्यः सिषाधयिषितो ऽत्र । व्याप्तिमेव दूषयति *{मैव}* मित्यादिना । *{अक्रिये}* ति । कुलपरम्परया प्राप्ते क्षेत्रादौ जन्मत एव स्वत्वं यस्य भागिनो ऽन्यस्याभावात्, भावे वा दायतः; तत्र tadasÃdhÃraïer'thÃntarak«etrÃdisvatve तन्निष्ठक्रियाजन्यत्वं नास्तीति व्यभिचार इत्यर्थः । अभावप्राप्तेत्यत्र भावप्राप्तेति स्वभावप्राप्तेति वान्यथा वा पाठः संभाव्यते । अन्यक्रियया दैवेन वा स्वक्षेत्रे पतितानां बीजानां prarƬhÃnÃæ स्वत्वे स्वासाधारणे स्वीयागन्तुकक्रियाजन्यत्वं नास्तीति व्यभिचारमपि प्रदर्शयति *{क्षेत्रिणम्}* इति । *{तद्भावे}* ति । यथा निर्व्यापारस्यापि व्यापारादेरन्वयव्यतिरेकाभ्यां कारणत्वम्, तथा क्षेत्रिणः सत्त्व एव तन्निरूपितं क्षेत्रादिस्वत्वं सिध्यतीति तत्र तत एव निर्व्यापारस्यापि क्षेत्रिणो जनकत्वं सेत्स्यतीति भावः । ननु क्षेत्रिणो न निर्व्यापारत्वम्, किन्तु जीवनमेव व्यापार इति शङ्कते *{तज्जीवनमेवे}* ति । परिहरति *{ननु त}* दिति । क्षेत्रिणो जीवनं हि सस्यरक्षणादिसाधारणकारणम् । न तु क्षेत्रादिस्वत्वे ऽसाधारणकारणम् । तथा चासाधारणा- गन्तुकक्रियाजन्यत्वानुमाने ऽनैकान्त्यमेवेति भावः । ननु तद्व्यापारजन्यत्वमेव साध्यते । न त्वसाधारणक्रियाजन्यत्वम् । नातो व्यभिचार इति चेत्तर्ह्यर्थान्तरमित्याह *{अपि चैवम्}* इति । तदेव बोद्धुर्जीवनमेव । *{किम्}* इति । आगन्तुकज्ञानकल्पनापार्थेति भावः । *{इहापी}* ति । इन्द्रियार्थसन्निकर्षादिसहकारिसम्पत्तौ बोद्धुर्जीवनमेवार्थप्रकाशे जनकमस्त्विति भावः । जीवनस्याप्युत्तरोत्तरकालसत्तालक्षणस्य न क्रियारूपत्वमिति न तद्व्यापारजन्यत्वमपि साध्यम् । किन्तु तदसाधारणधर्मजन्यत्वमेवेत्युपसंहरति *{अत}* इति । अस्त्वेवम् । तावता भवतो लाभः कः? / तत्राह *{स चेष्यत एवे}* ति । अस्मदनिष्टं साधयितुं प्रवृत्तस्य bhavator'thÃntareïa निग्रहणमेवास्माकं लाभ इति भावः/ स्वभावप्राप्तक्षेत्रादिस्वत्वे व्यभिचारादेवागन्तुकधर्मजन्यत्वमपि न साधयितुं शक्यत इति चानुसन्धेयम् । एवमर्थप्रकाशकादाचित्कत्वेन ज्ञानागन्तुकत्वसाधनं दूषितम् । प्रकारान्तरेण च तत्साधनं दूषयितुमनुवदति *{न च हेतुभेदे}* ति । ज्ञानमागन्तुकं कालावच्छिन्नतया प्रतीतेः, गमनादिवत्, ज्ञानमिन्द्रियार्थसन्निकर्षादिजन्यं तद्भावाभावानुविधायिभावाभावत्वात् इन्धनादिजन्यपाकादिवदिति प्रयोगद्वयमत्र गर्भितम् । व्यभिचारेणैव दूषयति *{आदित्ये}* ति । स्वाभाविकस्याप्यादित्यप्रकाशस्य तत्तत्प्रकाश्यदेशसंबन्धस्य कालत्रयपरिच्छिन्नतया तद्विशिष्टविषयिणी कालपरिच्छिन्नत्वप्रतीतिः न प्रकाशस्वरूपस्य कादाचित्कत्वसाधिकेति शङ्कते *{स्वारसिकत्वे ऽपी}* ति । स्वारसिकत्वम्-स्वाभाविकत्वम् । *{विशिष्टे विधिनिषेधौ विशेषणमुपसङ्कामतः सति विशेष्ये बाधे}* इति न्यायेन विशिष्टे कालावच्छेदप्रतीतिर्विशेषणे पर्यवस्यति । अनित्यत्वानुमानं च विशिष्टविषयम्, नतु स्वरूपमात्रविषयम् । तथा च यद्रूपावच्छिन्नस्य कालावच्छेदप्रतीतिः तस्यानित्यत्वमेव स्वरूपमात्रस्य च न कालावच्छेदप्रतीतिरिति न व्यभिचार इति भावः । स्वरूपमात्रस्य कालावच्छेदप्रतीतिः पक्षे ऽप्यसिद्धेति परिहरति *{इहापी}* ति । योग्यभावः-प्रकाशयोग्यता । अवच्छिनत्तिकालावच्छिन्नत्वं यथा भवेत्तथा स्वसंबन्धेन विशिनष्टि चैतन्यमित्यर्थः । हेतुविशेषानुविधानस्याप्यन्यथासिद्धिमाह *{तदपेक्षयैवे}* ति । अर्थसंबन्धापेक्षयैवेत्यर्थः । तथा च प्रथमानुमानस्याप्रयोजकत्वमिति हार्दम् । कालावच्छेदादेरौपाधिकत्वं स्वाभाविकत्वं तत्र तत्र दृष्टम् । ज्ञाने तस्यौपाधिकत्वनिश्चय एकान्ततः कुत इति पुनः शङ्कते *{कथं पुन}* रिति । औपाधिको ऽयं भेदः-भूतभविष्यत्त्वादिभेदो ज्ञानस्य विषयसंबन्धौपाधिकः । *{ताद्रूप्येणैवे}* ति । ज्ञानस्य नित्यात्मस्वभावत्वान्नित्यत्वमिति तत्कालावच्छेदप्रतीतेरौपाधिकत्वं सुनिश्चेयमिति भावः । ज्ञानवत्त्वेनैव साक्षात्क्रियमाणत्वादात्मा ज्ञानस्वाभाव इत्यर्थः । साक्षात्कारो वृत्तिविशेषः । स चात्मनो ज्ञानवत्त्वेनैवेति यावत् । तेनात्मनः स्वरूपत एव प्रकाशमानस्य स्वापे ज्ञानवत्त्वेनाप्रकाशे ऽपि न क्षतिः /न चैवमपि अहं सुखी, अहं दुःखी, अहमिच्छामि, अहं द्विष्यामीत्यात्मनः साक्षात्कारे ज्ञानवत्त्वेनाप्रकाशादसिद्धत्वं हेतोरिति वाच्यम्; तत्राप्यहमिति अनुकूलप्रतिकूलविषयकज्ञानवत्त्वस्योल्लेखात्; सुखादेरपि ज्ञानावस्थाविशेषत्वाच्च । इच्छादिप्रत्यक्षकाले ज्ञानस्य स्वयंप्रकाशत्वादिच्छाद्यनुभववत्त्वेनाप्यात्मनो भानाच्च ज्ञानवत्त्वेनैवात्मन उपलम्भः सेत्स्यतीति चानुसन्धेयम् । यद्यपि ज्ञानस्यात्मस्वभावत्वादौ श्रुतिरेव जागर्ति । अथापि युक्तिप्रधानत्वात्प्रकरणस्यास्य युक्तिरेवात्र निदर्शिता । शास्त्रं चाग्रे प्रदर्शयिष्यते । *{न ही}* ति । अचिद्रूपः-चैतन्यानाश्रयः । शिष्टं स्पष्टम् । अत्र शङ्कते *{शरीरवदिती}* ति । तद्वत्तयैवोपलभ्यमानत्वं न तत्स्वभावकत्वव्याप्यम् । शरीरवत्तयैवोपलभ्यमानस्याप्यात्मनः शरीरस्वभावकत्वाभावादित्यर्थः । परिहरति *{असिद्धत्वा}* दिति । शङ्काग्रन्थस्य विवरणम् स्यादेत दित्यादि । सध्रीचीन एव-सहित एव । परिहारग्रन्थस्य विवरणम् *{तन्नैव}* मित्यादि । शरीरवत्तयैवोपलम्भ आत्मनो ऽसिद्धः । योगदशायामवधानदशायां मानसानुभवदशायामपि शरीरंविनैवात्मनो भानात् । तथाच न व्यभिचार इति भावः । योगिप्रत्यक्षे आत्मचिन्तने च देहं विनाऽत्मभानमुक्त्वा लौकिकप्रत्यक्षे ऽपि तदाह *{जानामी}* ति । शरीरस्यात्मस्वभावत्वाभावं द्रढयति *{कर्मे}* ति । तत्तन्मनुष्यादिशरीरविशेषवत्तयैवोपलम्भश्चात्मनो ऽसिद्ध इति च हार्दम् । मनस इवेति वैधर्म्यदृष्टान्तः । मनो यथानुवर्तते न तथा शरीरमेकमिति यावत् । मुक्तावस्थायामपि मनो ऽनुवृत्त्याशयेनेदम् । ननु स्थूलशरीरस्य निवृत्तावपि सूक्ष्मशरीरस्य सर्वदानुवृत्तिर्वर्तते । तस्य च नात्मस्वभावत्वमिति तत्र व्यभिचार इति मन्दाशङ्कामपनुदति *{लिङ्गस्ये}* ति । अपिनानुवृत्तिरेव नास्ति प्रलये मोक्षे चेति व्यज्यते । लिङ्गशरीरस्यातीन्द्रियत्वाद्धेत्वभावान्न व्यभिचार इति च भावः । अत्रेदं बोध्यम्-आत्मधर्मभूतज्ञानस्वरूपं तावन्नित्यमेव । किन्तु सङ्खोचविकासशालिनस्तस्य इन्द्रियादिद्वारकप्रसरणादर्थप्रकाशकत्वमिति पुनरर्थप्रकाशकत्वविशिष्टस्यानित्यत्वमिष्यते । अतो विशिष्टविशेषेणानित्यत्वं स्वरूपतो नित्यत्वं च व्यवस्थापितं तस्यात्रेति । अथ नित्यत्वे ज्ञानस्य चतुर्धाऽक्षेपमुपक्षिप्य प्रतिक्षिपति *{बोधस्वाभाव्य}* इत्यादिना । ज्ञानस्वभावत्वे पुंसः स्वापमूर्च्छयोः स्वरूपप्रकाशः स्यादिति प्रथमाक्षेपः । प्रकाशपदार्थविकल्पेनैनं परिहरति *{विकल्पे}* त्यादिना । ज्ञानातिरिक्तस्य ज्ञानजन्यस्य प्रकाशस्य सत्त्वे ऽपि आत्मनि बोधेन तस्याजननं स्वापे tamoguïapratibandhÃdgìhÃndhakÃrapratibandhÃdiva चाक्षुषस्याजननमिति भावः । *{तथाभाव }*इति । बोधवत्त्वमित्यर्थः । बोधस्य सत्त्वे स्वाप आत्मनो व्यवहारप्रसङ्ग इति द्वितीयाक्षेपः । tamanubhëate *{अथ मतम्}* इति । परिहरति *{मैवम्}* इति । व्यवहारः कायिको विचिको वाऽपाद्यते । आद्यो न सम्भवतीत्याह *{कः खल्वि}* ति । किंशब्दः क्षेपे । *{न ह्यसा}* विति । नित्यप्राप्तत्वादात्मस्वरूपस्येति भावः । द्वितीयमनुवदति *{व्याहार }*इति । परिहरति *{किमङ्गे}* ति । निर्विकल्पकं वाचकशब्दादिविशेषणानुल्लेखि यज्ज्ञानं बालमूकादेः, तत्सत्त्वे ऽपि न तद्विषयस्य व्याहरणं दृश्यत इत्यर्थः । तथाच स्वविषयव्याहारव्याप्तिर्ज्ञानस्य नास्तीत्यस्थाने प्रसङ्ग इति भावः । अनुभवे सति स्वाप आत्मनो जागरणे स्मृतिप्रसङ्ग इति तृतीयाक्षेपः । तमनुवदति *{स्मृती}* ति । परिहरति *{अवृत्तित्वा}* दिति । शङ्काविवरणं *{यद्युच्येते}* त्यादि । परिहरविवरणं *{तन्ने}* त्यादि । *{न ही}* ति । बुद्धिवृत्तिविशेषः- धर्मभूतज्ञानावस्थाविशेषः । स्वापादिकालिकात्मानुभवः स्वभावलक्षण एव, नतु धर्मभूतज्ञानावस्थाविशेषलक्षण इति यावत् । येने ति । ज्ञानवृत्तेरेव स्मृतिबीजसंस्कारजनकत्वमिति भावः । *{किन्तु}* इति । स्वापादौ स्वाभाविकधर्मभूतज्ञानवत्त्वेनावस्थानमेवात्मनः, न तु ज्ञानस्य वृत्तय इति भावः/ *{न च बोधे}* ति । नित्यस्वविषयकबोधस्वभावकत्वादित्यर्थः । धर्मभूतज्ञानं तावत् नित्यमात्मविषयकम्, इन्द्रियार्थसन्निकर्षादिसहकारिसंपत्त्या पुनर्विषयग्राहीति एकदेशिमतेनेदम् । यद्वा बोध एव स्वो भावः स्वरूपम्, तत्त्वाच्चिद्रूपत्वादेवास्य-आत्मनः स्वविषयकसंस्कारजनकत्वं किं न स्यादिति शङ्का । परं प्रकरणवशात्पूर्वोक्तरीत्यैवार्थो ऽत्र सुसङ्गतः । अस्य-नित्यबोधस्य । नित्यबोधस्य संस्कारजनकत्वशङ्कां परिहरति *{अनवरते}* ति । तथा-सति सामग्रीबलात्प्रतिक्षणं सस्कारोदयसंभवेन संस्कारधाराविश्रमाभावप्रसङ्ग । तथा च क्लेशकर्मविपाकाशयानामात्यन्तिकनिवृत्तिलक्षणमोक्षस्यासिद्धिप्रसङ्गः इत्यर्थः । नित्यबोधस्वरूपस्य संस्कारजनकत्वेदोषमुक्त्वा निष्प्रयोजनत्वमप्याह *{अनुभवे चे}* ति । संस्कारकल्पनं हि अनुभूतचरस्याननुभूयमानस्य प्रतिपत्त्यर्थम् । नित्यानुभव एव जाग्रति कः संस्कारकल्पनाया अर्थ इति भावः । स्वानुरूपत्वम्- अनुभवसमानविषयकत्वम् । निजबीजम्-स्मृतिबीजं, संस्कारः । नन्वात्मविषयिण्यपि स्मृतिर्दृष्टेत्यत्राह *{य एवाहम्}* इति । स्मृतिसंभिन्नप्रत्ययः-पूर्वकालावच्छेदांशे स्मृतिरूपो वर्तमानकालावच्छेदांशे ऽनुभवरूपश्चात्मस्वरूपगोचरः प्रत्ययः । *{कालावच्छिन्ने}* ति । आत्मस्वरूपमात्रस्य सदा प्रकाशे ऽपि तत्तत्कालाद्यवच्छिन्नस्य वृत्तिग्राह्यतया वृत्तेश्च संस्कारजनकतया निरुक्त प्रत्यय उपपद्यत इत्यर्थः । न स्वरूपमात्रे-न स्वरूपमात्रविषयकः । नित्यात्मबोधस्य संस्कारजनकत्वे बाधकं प्रयोजनाभावं चाभिधाय तस्य स्वापादिकालिकस्य संस्कारजनकत्वासंभवमप्यभिधत्ते *{अविशदश्चे}* ति । तमोगुणाभिभवादविशदः, बाह्यान्तरविशेषणानवगाहनान्निर्विकल्पश्चेत्यर्थः । पटीयसा-अनभिभूतेन । स्मृतिबीजं संस्कारः । आधीयते-उत्पाद्यते । *{अत्रेदं बोध्यम्-}* यद्यपि सुप्तोत्थितस्य सुखमहमस्वाप्स मित्यादिप्रतिसन्धानबलात्स्वापकालिकात्मस्वरूपानुभवस्यापि संस्कारजनकत्वमेष्टव्यम् । अथापि एकदेशिमताश्रितवादो ऽयम् । अत एवाग्रे अस्तु वा इत्यादिना पक्षान्तरं वक्ष्यति । अनुभवे वर्तमाने तावन्मात्रविषयकस्मृतेरुदयायोगे ऽपि प्रत्यवमर्शस्याधिकविषयस्य संस्कारबलादुदये न क्षतिरिति । अधिकमग्रे । ननु सर्वदाऽत्मस्वरूपानुभव इत्यनुपपन्नम् । विषयानुभवकाल एव सुखादिनाहमर्थप्रकाशस्यानुभवसिद्धत्वादित्यत्राह *{साम्याच्चे}* ति । एकाकारेणानुभूतमाने विशेषाकारास्फूर्तेरननुभवभ्रमः । अत्र निदर्शनं शरीरादि । यथा जागरे सदानुभूयमानस्यापि करचरणादिलक्षणस्य शरीरस्यागन्तुकविशेषस्फुरणवेलायामेव विशेषतः प्रतिपत्त्यान्यदाननुभूयमानतेव, यथा वाऽन्तरस्य जागरणे शरीरधारणप्रयत्नस्य सदानुवर्तमानस्यापि बुद्धिपूर्वहस्ताद्युत्क्षेपणकाल एव स्फुटावभासेनान्यदाननुभूयमानतेव, तथा प्रकृते ऽपीति भावः । यद्यपि शरीरधारणप्रयत्नस्य जीवनयोनिशब्दितस्यातीन्द्रियत्वमिष्यते तार्किकैः । अथापि अदृष्टत एव जीवनस्योपपत्तेरतीन्द्रिययत्नकल्पनं गुरुभूतम् । जागरे तु प्रयत्नतो ऽपि शरीरतदवयवधानणमिष्यते । स च प्रयत्नः प्रत्यक्षयोग्य एव । निद्रायां त्वदृष्टत एव शरीरधारणमिति हार्दमाचार्यतरणानाम् । तत् दृष्टान्तस्यास्य नानुपपत्तिरिति ध्येयम् । स्वापे ऽपि बोधानुवृत्तौ समाधिमुक्तयोः स्वापाविशेषप्रसङ्ग इत्याक्षेपान्तरमनूद्य परिहरति *{न चाविकृते}* ति । अविद्यादिक्लेशः, तमोगुणाभिभवादत्यन्तसङ्कुचितज्ञानत्वं च स्वापे । न हि तदा ज्ञानेन स्वात्मप्रकाशो ऽपि । मोक्षे तु क्लेशात्यन्तनिवृत्तिः, आवरणनिवृत्त्या नित्यासङ्कुचितसर्वविषयज्ञानता चेति विशेषः । *{असंप्रज्ञाते}* ति । संप्रज्ञातेति क्वचित् पाठः । समाधौ च पुंसः परमवैराग्यनिरोधसंस्कारपाटवात्मैकप्रवणमनस्कत्वप्रयुक्तमोक्षोपायसिद्धिकृतः स्वापतो महान् विशेषो ऽस्तीति भावः । *{चरिताधिकारेणे}* ति तु समीचीनः पाठः । कृताधिकारेणेत्यर्थः । अपवर्गिणा-अपवर्गोपधायकेन । कैवल्यावस्थात्मसाक्षात्करणयोग्येनेति यावत् । मनसा इति विशेष्यमध्याहार्यम् । चरिताधिकारिणेति पाठे तु कृतात्मनेत्यर्थः, कृतकृत्येनेति वा । एवं चित्स्वरूपत्वं चित्स्वभावत्वं चोपपादितं प्रसक्ताक्षेपपरिहरणेन । अथ स्वापे ऽपि अनुत्यया वृत्त्यैवात्मनः प्रकाशः सेत्स्यति, कृतं स्वप्रकाशत्वेनेत्यन्तर्निधाय स्वापे ऽपि बुद्धिवृत्तिरेष्टव्येति शङ्कते *{कथं पुन}* रिति । अत्रायं समुदिताशयः-स्वापो नाम तमोगुणानुभवः । रिषदुद्बुद्धसत्त्वसहकृततम आलम्बनत्वे तस्य सुखत्वं, सत्त्वकार्यं च लघुत्वादिर् । इषदुद्बुद्धरजःसहिततम आलम्बनत्वे दुःखत्वं चलत्वादि च । सत्त्वरजसोरत्यन्ताभिभावकप्रोद्बुद्धतम आलम्बनत्वे च gìhamƬhatvÃdi । स्वापे तम अनुभवे सत्येव तज्जसंस्कारतः प्रबोधे सुखमस्वाप्समित्यादिप्रतिसन्धानस्योपपत्तिः नान्यथेति । अर्धाङ्गीकारेण परिहरति *{सत्यमेवम्}* इति । निरुक्तप्रतीतावभ्युपगमः । स्वापस्य तमोगुणालम्बनवृत्तिरूपत्वे, स्मृतिरूपत्वे च स्वापादौ निरुक्तप्रतीतेरनभ्युपगमः । तदाह *{दत्तोत्तरम्}* इति । *{आनुमानिका}* इति । वृत्तिसामान्यविरह एव स्वापः । योग्यास्मरणलिङ्गाच्च प्रकाशस्वभावाया वृत्तेरभावस्य तत्कालीनस्यानुमानम् । देहेन्द्रियलाघवादिलिङ्गाच्च सुखत्वादेस्तत्रानुमानम् । पूर्वदिनकृतस्यापरस्मिन् दिने प्रत्यभिज्ञाबलात्स्वापकालिकात्मसत्तांशे ऽप्यनुमानरूपैवेयं प्रतीतिरिति भावः । *{न वृत्त्यन्तरत्वम्}* इति । न तमोगुणविषयकबुद्धिवृत्तिरूपत्वं निद्राया उपगन्तव्यम् । स्वापानुमानादेव निरुक्तप्रतीतेर्निर्वाहादित्यर्थः । निद्राया वृत्तिरूपत्वाभावे पातञ्जलसूत्रस्य का गतिरिति शङ्कते *{कथं तर्ही}* ति । उत्तरयति *{निरोधे}* ति । भावालम्बनवृत्तिसामान्याभावो निद्रेति तात्पर्यम् । अस्याश्च वृत्तिवन्निरोद्धत्वसामान्याद्वृत्तित्वोपचार इति भावः । अत्र निदर्शनं *{विपर्ययव}* दिति । अन्यथाख्यातेरभावेन भेदाग्रहस्यैव भ्रमस्थलाभिषिक्तस्य विपर्ययशब्दितस्य निरोद्धव्यत्वतात्पर्येण वृत्तित्ववन्निद्राया अपि वृत्तित्वं कीर्त्यत इति भावः । *{स चे}* ति । सर्वसंविदामर्थाव्यभिचारः-यथार्थख्यातित्वलक्षणोन्यायतत्त्वसास्त्रीयाधिकरणसिद्ध इत्यर्थः । निरोद्धव्यत्वं चैषां कैवल्यसाधनपरिपन्थितयेत्याह कैवल्ये ति । कैवल्यभागि यच्चित्-मोक्षाधिकृतमात्मस्वरूपम्, तत्प्रत्यनीकतया-तदभिमतसाधनसिद्धिविघातकतयैतेषां निरोद्धव्यत्वमित्यर्थः । सुखमहमस्वाप्समिति प्रतीतेः प्रतिसन्धानरूपत्वमुपगम्याप्याह *{अस्तु वे}* ति । ज्ञानवत्तयैवोपलभ्यमानत्वादात्मनो बोधस्वभावत्वमुक्तम् । निरुक्तरीत्या स्वापे ऽपि बोधानुवृत्तिप्रतिपादनाच्च तदेव प्रतिष्ठापितं भविष्यतीति नास्माकं काचित् क्षतिः । यत्ति हृदयं वृत्त्यैवात्मनः प्रकाशो न स्वरूपत इति, तत्त्वाशामोदकायितमिति च पूर्वोत्तराभ्यां सुनिरूपितं भविष्यतीति भावः । स्मरणानि-प्रतिसन्धानरूपाणि । *{यतः स्वतस्सतो बोधादृते पुंसो यथोदितम् /}* *{तमः स्वापादिकालीनं न सिध्येद्धेत्वसिद्धितः ॥27//}* *{उपरतानि हि प्रस्वापकाले सर्वाण्येवेन्द्रियाणि सह मनसा । संस्कारस्य च न स्मृतेरन्यत्र सामर्थ्यम् । न च स्वप्रकाशं तमः; अर्थान्तरवर्तिनो ऽप्यनिशं प्रकाशप्रसङ्गात् । कॢप्तश्च सर्वार्थसाधनतया बोध इति तेनैव करणविरहिणा सता स्वभावभूतेनो(द्भूतेनो)द्भूतवृत्तेस्तमसो ऽन्यस्य वाऽत्मवर्तिनो गुणस्य स्फुरणमिति बलादभ्युपगमनीयम् /}* *{नित्यप्रकाशश्चात्मा प्रमातृत्वात् । अप्रमातृत्वव्यापकबद्धं ह्यनित्यप्रकाशत्वं व्यापकविरुद्धप्रमातृत्वभागिन्यात्मनि नात्मानं लभते /}* स्वापस्य वृत्तित्वोपगमे ऽपि न ज्ञाननित्यत्वसिद्धिः । वृत्तेः करणजन्यत्वादिति परस्य शङ्कामनुवदति *{आहे}* ति । परिहरति *{इत्थम्}* इति । ज्ञानस्वभावत्वनिश्चयो ऽनन्तरनिर्दिश्यमानप्रकारेणेत्यर्थः । *{यत}* इति । स्वापे कारणायोगात्स्वतःसिद्ध एव तमःप्रकाशको बोध इत्येष्टव्यमित्यर्थः ॥27॥ श्लोकं स्वयमेव विवृणोति *{उपरतानी}* ति । अन्यस्य वा-सुखादेर्वा । उपरतव्यापारत्वात्करणानां स्वापे न ज्ञानवृत्तेरवसरः । अतः स्वाभाविकेन बोधेनैव तमोगुणप्रकाश इति बलादेष्टव्यं यदि तमो ऽनुभवः स्वाप इष्यते । तत्सिद्धं बोधस्वभावत्वमिति भावः । वस्तुतो ज्ञानस्य न स्वापे तमःप्रकाशकत्वमतिसङ्कुचितवृत्तित्वात् । स्वरूपानुभवबलात्सुखत्वेन तदा भासमानस्यात्मनः परामर्शः परं प्रबोध इति तु सिद्धान्तः । *{अस्वाप्सम्}* इति स्वापकालांशयोस्त्वनुमितिरूपैव निरुक्तप्रतीतिः । नित्यानुभवस्य संस्काराजनकत्वे तु साक्षादेव स्वापकालीनात्मस्वरूपानुभवस्य निरुक्तप्रतिसन्धानहेतुत्वं सुखत्वेनात्मागाहनांश इति च बोध्यम् । बोधस्वभावस्याप्यात्मनो वृत्तिकाल एवास्तु प्रकाशो न सर्वदेत्यत्र तावन्नित्यप्रकाशत्वं साधयति *{नित्यप्रकाशश्चे}* ति । *{अप्रमातृत्वे}* ति । अप्रमातृत्वरूपं यद्व्यापकं, तद्व्याप्यमित्यर्थः । *{स्वतःसिद्धप्रकाशत्वमप्यस्य ज्ञातृभावतः /}* *{अज्ञातृत्वेन हि व्याप्ता परायत्तप्रकाशता ॥28//}* (इत्यात्मनो ज्ञानस्वभावस्य नित्यस्वप्रकाशत्वसमर्थनम्) *{कः पुनरयं प्रकाशः, यो ऽस्य नित्यो ऽभ्युपेयेत स्वाभाविकश्च? कश्चास्यात्मना संबन्धः? / यदि ज्ञानमेव; संबन्धश्चाश्रयाश्रयित्वम्; ततो हेत्वभावेन साध्याभावस्य व्याप्तिमुपदर्शयितुं निदर्शनतया घटाद्युपादातव्यम्-यदनित्यप्रकाशमन्याधीनप्रकाशं वा तदप्रमातृ, यथा घटादीति । तत्र च विशेषनिषेधस्य सामान्याभ्यनुज्ञाक्षेपकत्वादागन्तुकं ज्ञानं घटादावनुमतमापद्येत । अथ तन्माभूदिति विषयविषयिभाव एव संबन्धः संगीयेत, ततो नित्यवज्ज्ञानविषयत्वमात्मनः प्रसत्येत । ज्ञानविषयीकारश्च साधनविशेषायत्तत्वेन नियत इति न}* *{स्वाभाविकत्वसम्भवः । अचेतनगोचर एव तथा नियम इति चेन्न, चेतनान्तरविषयीकारे ऽपि तथाभावदर्शनात् । न चानात्मगोचर एव साधनसापेक्षत्वनियम इति वाच्यम् । आत्मनो ऽप्यानुमानिकागमिकयोगज्ञानविषयीकारे तत्सापेक्षत्वदर्शनात् । विरुद्धे चैकस्यैकक्रियायां कर्मकर्तृत्वे, सूच्यग्रस्येवात्मनिवेध्यवेधकत्वे । नित्यत्वनिरतिशयसूक्ष्मत्वव्यापित्वचित्स्वाभाव्यादिरूपेण प्रत्यगर्थस्यौपदेशिकत्वमानुमानिकत्वं वा, न स्वरूपतः । स्वरूपापेक्षयैव स्वतःसिद्धिरभ्युपेयत इत्यसमाधेयो विरोधः । रूपभेदेन गम्यगमकत्वाङ्गीकारपक्षे ऽपक्षस्येव शब्दादेर्न स्वतःसिद्धत्वम् /}* (इति ज्ञानाश्रयत्वविषयत्वयोः प्रकाशमानत्वरूपत्वे दोषानुकीर्तनम् /) *{अथोच्येत-न प्रकाशो ज्ञानम् । अपि तु तन्निमित्तश्चेतनेतरसर्वपदार्थसाधारणो धर्मः, यद्वशात् प्रकाशत इति प्रख्योपाख्येप्रतायेते सर्वपदार्थेष्वविशेषेण; आश्रयाश्रयित्वलक्षणश्च संबन्धस्तेन सह सर्वभावानाम् । स च यथोदितसाधनबलादेव सांसिद्धिको नित्यश्चात्मन इति । पराकृतो ऽयं पक्षः । न ज्ञानातिरेकी प्रकाशो नाम । यद्व्यवहारोपजननानुगुणं ज्ञानं, तत्प्रकाशत इत्युच्यते । ज्ञेयस्य ज्ञातुः स्वात्मनश्च व्यवहारानुगुणं ज्ञानमुदयत इति युक्तः त्रिष्वपि एकरूपः प्रकाशतेव्यवहारः । तत्त्वान्तरप्रकाशाभ्युपगमेतात्स्वाभाव्ये}* *{झ्र्}* *{न}* *{ट}* *{च पुनः किं चैतन्याश्रयणेन? / न च प्रकाश एव तदिति वाच्यम्, घटादेरपि प्रकाशवत्तया चेतनत्वप्रसङ्गात् । यद्युच्येत्-सति चेतनावत्त्वे पुंसः प्रकाशमानत्वमिति: संविदीदानीं का वार्ता? चेतनैव हि सा, न चेतयते । अथ संविदस्तत्संबन्धाधीनः स धर्म इति चेत्; कस्तया संबन्धः, यस्तन्निबन्धनम्? / नाश्रयाश्रयित्वम्; घटादेस्तदभावप्रसङ्गात् । न विषयविषयिभावः, तस्यैवानिरूपणात् । अनिरूपणं च भ्रान्त्यधिकरणसिद्धान्तारम्भे संवित्सिद्धौ चानुसन्धातव्यम् । आत्मनस्तस्य चाप्रकाश प्रसङ्गश्च । ज्ञानाधीनप्रकाशाश्रयतैव सिद्धिः, तया चानुमेयं ज्ञानमिति पक्षः प्रागेव प्रतिक्षिप्तः /}* *{स्वप्रकाशसंविद्वादिनो ऽपि व्यवहारानुकूल्ये वैरूप्यमशक्यपरिहारम् । आत्मनि समवेतं ज्ञानमसंबन्धिन्यर्थे प्रकाशं व्यवहारं वा कथं प्रसुवीतेत्यपि चिन्त्यम् । इन्द्रियलिङ्गादिस्वकारणप्रत्यासत्तिवसादिति मा वोचः । न खलु लब्धात्मकं कार्यं स्वनिमित्तकारणमनुरुध्य कार्यमारभते । मा भूदुदकाहरणादि घटादेः कुलालादिसमानाधिष्टानम् । न च निमित्तकारणनाशे कार्यनाशः । नश्यति चेन्द्रियसंप्रयोगादिनाशे रूपादिज्ञानम् । अत इन्द्रियेण सह चैतन्यमपि निस्सृत्य तेन तेनार्थेन सन्निकृष्यते, हस्तादिनेव त्वगिन्द्रियम् । तथा सति हि तदुपाधिकत्वात्तज्ज्ञानस्य युक्तं तद्भावानुविधायित्वम् । अन्यथोत्पन्नं ज्ञानमिन्द्रियार्थसन्निकर्षनिवृत्तौ किमिति निवर्तते? / ज्ञानजन्यार्थधर्मप्रकाशवादिनो ऽपि समानो ऽयं दोषः । निमित्तकारणं हि ज्ञानम् । कुतस्तन्निवृत्तौ अर्थप्रकाशो निवर्तते? कुतो वा यावत्तद्भावमवतिष्ठते ? /}* ननु नित्यप्रकाशत्वं स्वाभाविकबोधकृतमेव किं न स्यादित्यत्राह *{स्वतःसिद्धे}* ति । व्याप्ता-व्याप्या । व्यापकाभावाद्व्याप्याभाव इति यावत् । ज्ञातृत्वस्वाभाव्यादेवानन्याधीनप्रकाशत्वसिद्धिरिति भावः । ज्ञानस्य प्रकाशो ज्ञानान्तरानपेक्षो ऽप्यात्मसम्बन्धापेक्ष इति ज्ञाने ऽनन्याधीनप्रकाशत्वलक्षणं साध्यं नास्ति, तेन सपक्षे ज्ञाने सति पक्षमात्रवृत्ति ज्ञातृत्वं भवत्यसाधारणमिति शङ्कानवकाशः /यद्यपि केवलव्यतिरेकिणो न प्रमाणत्वं सिद्धान्ते । अथापि परप्रक्रियया परान् प्रत्येतत्समर्थनं सम्भवत्येव । सिद्धान्ते तु पूर्वोक्तान्वयिनैव स्वप्रकाशत्वसिद्धिरात्मनः । नित्यत्वग्राहकप्रमाणबलाच्चात्मनः तत्प्रकाशस्यापि नित्यत्वमर्थसिद्धम् । श्रुतिभिश्च सकलार्थप्रतिष्टेति परमाचार्याणामाशयः ॥28॥ अथ प्रसङ्गात् *{प्रकाश}* पदार्थं निर्णेतुं विमर्शमुपक्षिपति *{कः पुन}* रिति । नित्यस्यापि ज्ञानस्य प्रतिकर्मव्यवस्थोपपादकत्वाच्चैतद्विमर्शस्य प्रकृतोपयोगिता । *{यदी}* ति । प्रकाशत इत्यत्र धात्वर्थः प्रकाशो ज्ञानम् । आख्यातार्थश्चाश्रयत्वमिति यदि कथ्यते इत्यर्थः । एतद्दूषयति *{तत }*इति । *{तत्र चे}* ति । व्यतिरेक्युदाहरणवाक्ये नित्यप्रकाशरूपविशेषनिषेधस्य प्रकाशसामान्याभ्युपगमपर्यवसायित्वाच्च घटादावागन्तुकज्ञानवत्त्वमभ्युपगतं भवेदित्यर्थः । न चैवं सति तत्र हेत्वभावो ऽज्ञातृत्वं न स्यादिति वाच्यम् । अनात्मत्वस्यात्राज्ञातृत्वपदेन विवक्षितत्वात् । प्रकाशाश्रयत्वमात्रस्य तु साधनायोगः सिद्धत्वादिति च बोध्यम् । उक्तदोषपरिहाराय प्रकारान्तरं शङ्कते *{अथ तन्माभू}* दिति । यदि ज्ञानविषयत्वं प्रकाशमानत्वमुच्यत इति यावत् । एतदपि दूषयति *{तत }*इति । नित्यप्रकाशवत्त्वसाधनेनात्मनः सार्वदिकं ज्ञानविषयत्वं प्रसज्यत इत्यर्थः । इष्टमेवेदमिति चेत्तत्राह *{ज्ञाने}* ति । ज्ञानस्य विषयप्रकाशनव्यापारो हि इन्द्रियादिद्वारकः । अत इतरानपेक्षो नित्यश्च ज्ञानविषयभाव आत्मनो दुःसाध इत्यर्थः । *{तथा नियम}* इति । करणमपेक्ष्यैव विषयीकरणमिति नियम इत्यर्थः । *{तथा भावे}* ति । करणव्यापारसापेक्षत्वदर्शनादित्यर्थः । *{न चे}* ति । स्वात्मभिन्नविषय एव विषयीकारस्य करणापेक्षत्वमुच्यत इति न च वाच्यमित्यर्थः । *{आत्मनो ऽपीति}* / स्वात्मप्रकाशने ऽपि शब्दलिङ्गादिकरणसापेक्षत्वदर्शनात् नियमसङ्कोचो न करणीय इत्यर्थः । ननु स्वरूपमात्रविषयकं नित्यज्ञानं सिषाधयिषितम् । अस्य चात्मविषयीकरणे न करणापेक्षेत्यत्राह *{विरुद्धे}* इति । स्वरूपमात्रस्यैव कर्तृत्वकर्मत्वयोरुपगमो विरुद्धः । स्वरूपमात्रज्ञाने आकारभेदादविरोधसमर्थनमपि न सम्भवतीत्याह *{नित्यत्वे}* त्यादिवाक्यद्वयेन । ननु स्वरूपस्यैव गम्यत्वेपि तस्यैव गमकत्वं सामान्यविशेषधर्मभेदाद्धटेतेत्यत्राह *{रूपभेदेने}* ति । यथा शब्दशब्दस्य शब्दशब्दवाच्यत्वे ऽपि वाच्यता श्रोत्रग्राह्यगुणत्वाकारेण, वाचकता चानुपूर्वीविशेषेणेति न स्वयंप्रकाशत्वमपक्षस्य शब्दस्य, एवं ग्राह्यग्राहकतावच्छेदकधर्मभेदे पक्षीकृतस्यापि आत्मनो न स्वप्रकाशत्वं सिध्येदित्यर्थः/ एवं विमर्शकेन पक्षद्वयं दूषितम् । अथ भाट्टप्रक्रियामनुवदति *{अथोच्येते}* ति । प्राकट्यं प्रकाशः, आश्रयत्वं च संबन्धः । प्रकाशत इति प्रतीतिव्यवहारौ च प्राकट्याश्रयत्वार्थकावेव प्राचुर्येण प्रवर्तेते । ज्ञानजन्यः प्रकाशश्च चेतनाचेतनसर्वपदार्थसाधारणः । स एव नित्यः स्वाभाविकश्चात्मनः साध्यतां ज्ञातृत्वबलादिति शङ्काग्रन्थार्थः । प्राभाकरमुखेन निराकरोतीमं पक्षं *{पराकृत}* इति । ज्ञातताव्यवहारस्य स्वप्रकाशज्ञानत एवोपपत्तेर्न ज्ञानजन्ये ज्ञातताख्ये धर्मान्तरे प्रमाणं किमपीति पराकरणप्रकारः । *{त्रिष्वप्येके}* ति । प्रकाशो ज्ञानम्, तदधीनव्यवहारानुगुण्यं सम्बन्धः प्रकाशत इत्यत्राख्यातार्थ इति पक्ष एव ज्ञेयज्ञानज्ञातृषु एकार्थकता प्रकाशतेव्यवहारस्य घटत इत्यर्थः । त्रितयव्यवहारानुगुण्यापादनं घटादिज्ञानस्य स्वभाव इति हार्दम् । ज्ञानातिरिक्तस्य प्रकाशस्य नित्यस्यात्मन्युपगमे तत्र ज्ञानं व्यर्थमिति चाह *{तत्त्वान्तरे}* ति । स्वविषयकज्ञाने सत्येवात्मनः प्रकाशमानतेति क्षेमसाधारणप्रयोजकतोपगमान्नात्मनि चैतन्यस्य वैयर्थ्यमिति शङ्कते *{यद्युच्येते}* ति । आक्षिपति *{संविदी}* ति । संवित् ज्ञानमेव, न ज्ञानाश्रयः । तथा च चैतन्यसमवायित्वस्य प्रकाशमानताप्रयोजकत्वे चैतन्ये तदभावात्प्रकाशमानता न घटेतेति भावः । ननु चैतन्यसम्बन्ध एव प्रकाशहेतुरुपेयत इति चेत्तत्राह *{कस्तये}* ति । तया-चेतनया । संबन्धविकल्पेन दूषणमत्र क्रियते । चैतन्यवदात्मसमवेतत्वस्य चैतन्यसंबन्धत्वे घटादेरप्रकाशापत्तिः । तदाह *{घटादे}* रिति । चैतन्यविषयत्वस्य तत्त्वे च चैतन्यस्यात्मनश्चाप्रकाशापत्तिः । तदाह *{आत्मन}* इति । आत्मनः-संविदः । तस्य-पुंसः । प्रकाशप्रयोजकस्य चैतन्यविषयत्वस्याङ्गुल्यग्रेणेव स्वात्मस्पर्शस्याशक्यत्वाच्चैतन्ये, कर्मकर्तृत्वविरोधादात्मनि चासम्भव इति हार्दम् । ननु कर्मकर्तृविरोधोपगमे ऽस्तु ज्ञानाश्रयतयैवात्मनि प्रकाशतेव्यवहारः । ज्ञानस्य त्वतीन्द्रियस्य ज्ञाततालिङ्गकानुमानात्प्राकट्यं सम्भवति प्रकाशतेव्यवहारनिदानमित्यत्राह *{ज्ञानाधीने}* ति । ज्ञानानुमानप्रतिक्षेपाच्च ज्ञानस्य ज्ञानरूपतयैव प्रकाशतेव्यवहारो वाच्यः । तथा च प्राकट्येन ज्ञानजधर्मेणार्थेषु, ज्ञानरूपतया ज्ञाने, ज्ञानाश्रयतयैव चात्मनि प्रकाशतेव्यवहार इति त्रिष्वपि तस्यैकरूप्यासम्भव एतन्मत इति स्थितम् । एवं भाट्टमते ज्ञेयज्ञानज्ञातृषु प्रकाशतेव्यवहारस्यैकरूप्यासम्भवं गुरुमुखेन प्रोच्य गुरुमते ऽपि त्रिषु व्यवहारानुगुण्ये ऐकरूप्यासम्भवं विमर्शक उद्भावयति *{स्वप्रकाशे}* ति । j¤Ãnavi«ayatayÃr'the, ज्ञानरूपतया ज्ञाने, ज्ञानाश्रयतया चात्मनि व्यवहारानुगुण्यं वक्तव्यमिति गुरुमते ऽपि वैरूप्यमशक्यपरिहारमित्यर्थः । दूषणान्तरमप्याह मतद्वये *{आत्मनी}* ति । अत्र शङ्का *{इन्द्रिये}* ति । यदर्थसंबद्धेन्द्रियलिङ्गादिना यज्ज्ञानं जनितम्, तत् तस्मिन्नर्थे प्रकटतां व्यवहारानुगुण्यं वा निष्पादयतीति शङ्कार्थः । प्रतिक्षिपति *{न खलु लब्धे}* ति । कार्यस्य स्वोत्पत्तावेव निमित्तकारणापेक्षा । न तु समुत्पन्नस्य स्वकार्यजनने ऽपि । अन्यथा कुलालसन्निधान एव घटेन जलस्याहरणम्, नान्यत्रेपि स्यादित्यर्थः । ज्ञानस्यैव स्वकार्यनिष्पादने स्वनिमित्तापेक्षेत्याश्रयणे चेदमपि वैषम्यं प्रसज्यत इति भावः । कुलालादिसमानाधिष्ठानम्-कुलालादिसमानाधिकरणम् । वैषम्यान्तरमप्याह *{न चे}* ति । अन्यत्र निमित्तनाशे कार्यनाशस्यादर्शनात् ज्ञानस्यैव निमित्तनाशेन नाशाभ्युपगमेनापि वैषम्यं प्रसक्तं पक्षद्वये ऽपीत्यर्थः । कं तर्हि प्रकाशस्य व्यवहारस्य वोपपत्तिः? तत्राति । इति इन्द्रियादिद्वारा प्रसृतस्य तेन सहार्थसन्निकृष्टस्य ज्ञानस्यार्थप्रकाशकस्यार्थप्काव्यवहार- जनकत्वं स्वीकार्यमनायत्येति हार्दम् । सिद्धान्तिनां पक्षो ऽयम् । *{तथाससती }*ति । इन्द्रियेण सह प्रवृत्त्यादिमत्त्वे हि ज्ञानस्य तदर्थसन्निकृष्टस्य तत्प्रकाशकस्येन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधाय्यन्वयव्यत् इरेकोपपत्तिरित्यर्थः । *{अन्यथे}* ति । इन्द्रियादिद्वारकज्ञानार्थसन्निकर्षस्यानुपगमे निमित्तनाशस्य कार्यनाशे ऽहेतुत्वादिन्द्रियार्थसन्निकर्षादिनिवृत्तौ ज्ञाननिवृत्तिर्न स्यादित्यर्थः । *{न च सङ्ख्यादिनिदर्शनेनात्र प्रत्यवस्थानं युक्तम्;}* *{असिद्धत्वेन नाशस्य सङ्ख्याया बुद्धिनाशतः /}* *{एकसङ्ख्यव सङ्ख्यात्वादन्याप्याद्रव्यभाविनी ॥29//}* *{सर्वा ह्येकाश्रया सङ्ख्या नित्यानित्यार्थवर्तिनी /}* *{यावदाश्रयसत्येव संमता सर्ववादिनाम् ॥30//}* *{द्वित्वादिका परार्धान्ता सङ्ख्या यानेकवर्तिनी /}* *{सापि सङ्ख्यात्वसामान्ये सति कस्मान्न तादृशी ॥31//}* *{ननु नैकत्वं सङ्क्या; स्वरूपानतिरेकात् । अतः साधनविकलमुदाहरणम् /}* *{मैवम् । सङ्ख्यैव सा; द्रव्यान्तरे ऽप्यनुवृत्तेः । यदि घटादेः स्वरूपमेवैकत्वम्, ततो घट एकः, पट एक इति सर्वद्रव्यसाधारण्यमेकत्वस्य न स्यात् । नहि घटस्वरूपस्य पटस्वरूपेण संभवति सामानाधिकरण्यं घटः पट इति । अस्ति तु तदेकत्वस्य /}* ननु निमित्तनाशस्यापि कार्यनाशे हेतुत्वं क्वचिदेष्टव्यम् । अन्यथापेक्षाबुद्धिनाशाद्दित्वादेर्नाशस्यानुपपत्तेः । तथा प्रकृते ऽपि भविष्यतीति शङ्कते *{न चे}* ति । परिहरति *{असिद्धत्वेने}* ति । अपेक्षाबुद्धिनाशेन द्वित्वादिनाशस्यासिद्धत्वेन न निमित्तनाशेन कार्यनाशे द्वित्वादेर्नाशस्य निदर्शनत्वं संभवतीत्यर्थः । *{एके}* ति । यावदाश्रयभावित्वादेकत्वस्येव द्वित्वादेः सङ्ख्यात्वान्नापेक्षाबुद्धिनाशान्नाश इत्यर्थः । असिद्धत्वमेतेनोपपादितं भवति । फलितो ऽत्र प्रयोगः-द्वित्वादिर्यावदाश्रयसती सङ्ख्यात्वादेकत्ववदिति ॥29॥30॥31॥ दृष्टान्ते हेत्वासिद्धिं शङ्कते *{ननु नैकत्वम्}* इति । परिहरति *{मैवम्}* इति । *{यदी}* ति । तत्तद्व्यक्तिस्वरूपस्यैवैकप्रतीतिव्यवहारनियामकत्वे घट एकः, पट एक इत्याद्यनुगतप्रतीतिव्यवहारानुपपत्तिः । तत्तद्व्यक्तित्वस्याननुगतत्वात् । एकत्वसङ्ख्यायास्तथात्वे तु एकत्वेनानुगमादनुगतप्रतीत्याद्युपपत्तिरिति भावः । तार्किकप्रक्रिययेदम् । *{किञ्च-संङ्ख्यैकता विरुद्धत्वात् द्विसङ्ख्येवान्यसङ्खया /}* *{एकं द्वाविति न ह्यस्ति सामानाधिकरण्यधीः ॥ 32 ॥}* *{यत्तु अनेकद्रव्यवृत्तित्वे सति गुणत्वात् संयोगवदयावद्द्रव्यभाविनीद्वित्वादिसङ्ख्येति, तन्ननात्वे ऽनैकान्तिकम । न हि सतोरपि घटपटयोस्तन्नानात्वं नश्यति । न च तत् द्वित्वसङ्ख्यैव । त्रयाणां तदभावप्रसङ्गात् । न च तदेकत्वाभावमात्रम् । तुच्छस्यापि नानात्वापत्तेः /}* दृष्टान्ते हेत्वसिद्धिं शङ्कते ' *{ननु नैकत्व}* 'm इति । परिहरति ' *{मैव}* '-मिति । ' *{यदी}* ' ति । तत्तद्व्यक्तिस्वरूपस्यैवैकप्रतीतिव्यवहारनियामकत्वे घट एकः, पट एक इत्याद्यनुगतप्रतीतिव्यवहारानुपपत्तिः । तत्तद्व्यक्तित्वस्याननुगतत्वात् । एकत्वसङ्ख्यायास्तथात्वे तु एकत्वेनानुगमादनुगतप्रतीत्याद्युपपत्तिरिति भावः । तार्किकप्रक्रिययेदम् । स्वरूपत्वे बाधकमुक्त्वैकत्वस्य सङ्ख्यात्वे साधकमप्याह ' *{सङ्ख्यकते}* ' ति । अत्र प्रयोगः-एकत्वं सङ्ख्या सङ्ख्यान्तरविरुद्धत्वात् द्वित्वादिवदिति । हेतुं पक्षे घटयति ' *{एक}* 'm इति । अत्रेदं बोध्यम्-उद्देश्यतावच्छेदकावच्छिन्नपर्याप्तेर्द्वित्वादिसंबन्धतया भानात् एकत्वावच्छिन्नपर्याप्तेश्च द्वित्वादिसंबन्धत्वाभावेन न एकं द्वाविति प्रयोगः । एकं द्वित्ववदिति तु स्यान्नाम, अत्र द्वित्वसमवायस्यैव स्वरूपसंबन्धेन भानात्, तस्य चैकस्मिन्नप्यबाधात् । सङ्ख्यान्तरविरुद्धत्वं च सङ्ख्यान्तरपर्याप्त्यवच्छेदकावच्छिन्नपर्याप्तिकवृत्तिकत्वाभावलक्षणमिति । द्वित्वादेर्यावदाश्रयभावित्वानुमाने दृष्टान्ते साधनवैकल्यं परहृतमेतावता ॥ 32 ॥ *{आपेक्षिकत्वात् द्वित्वादेः प्रतियेग्यववग्रहात् /}* *{बुभुत्सोपरमाच्चापि सत्या एवानवग्रहः ॥ 33 ॥}* *{ataÓcaitanyasyaivendriyadvÃrÃr'thasannikar«a एव तद्भावानुविधानोपपत्तिः /}* *{अन्यच्च, अर्थस्य प्रकाशकं हि ज्ञानं भवताम् । सर्वं च प्रकाशकं प्रकाश्यवस्तुसन्निकृष्टमेव प्रकाशकं दृष्टं दीपप्रभादि । अतस्तदपि तथेति युक्तमाश्रयितुम् । व्योमवदमूर्तस्य न क्रियावत्त्वमिति चेत्, केयं मूर्तिर्नाम ? यद्विरहिणः क्रियायोगः । यदि paribhëikÅ द्रव्यत्वे सति क्वाचित्कतेति /}* *{इष्यत एव सा चैतन्ये । न हि तत्सर्वगतं द्रव्यम्, तथासति युगपत् सर्वार्थसिद्धिप्रसङ्गात् । क्वाचित्कत्वे तु तद्वि यदैकदैकेन्द्रियेण संप्रयुक्तं तदर्थाभिमुखम्, न तदेन्द्रियान्तरमधितिष्ठति । अत एव हि युगपज्ज्ञानानुत्पत्तिः । निरतिशयवेगं च तत्, युगपदिवातिशीघ्रमनेकेन्द्रियाधिष्ठानदर्शनात् । अतो यथोदितममूर्तत्वमसिद्धम् । स्पर्शवत्ता मूर्तिः, तद्वितरहान्निष्क्रियत्वमिति चेत् ; शब्देनानैकान्तः । स खलु शङ्खमुखादेर्दवीयसो ऽपि देशात् नोदनविशेषेण लोष्टादिरिव यावद्वेगं प्रतिष्ठते स्पर्शविहीनो ऽपि । स्पर्शरहितस्यापि मनैन्द्रियस्य क्रियावत्त्वं पदार्थवाक्यार्थविदामुभयेषामपि संमतमेव /}* *{कथमतीतानागतयोरसतोश्चैतन्येन संप्रयोग इति चेत्, कथं वा विषयभावः, प्रकाशमानत्वम्, सङ्ख्यादियोगो वा तयोः ? यस्तत्र निर्वाहः, स एवात्रास्तु । अपि चातीततयानागततया च तावप्यद्यापि विद्येते इति तेन रूपेण बोधसन्निकर्षे कानुपपत्तिः ? किञ्च, यथा दवीयसि देशे सता ध्रुवशिंशुमारादिना दृक् तु सन्निकृष्यते, तथा दवीयसि काले सता कल्पाद्यन्तवर्तिना स्वयंभुवादिनेति नालोकं किञ्चित् । किञ्च-}* सत्प्रतिपक्षमाशङ्कते ' *{यत्त्वनेके}* ' ति । परिहरति ' *{तदि}* ' ति । नानात्वंबहुत्वम् । तस्य च व्यासज्यवृत्तित्वाद्द्वित्वादिवद्गुणत्वमेव । न तु भेदरूपत्वम् । भेदस्याव्यासज्यवृत्तित्वादिति भावः । ननु यावदाश्रयं सत्त्वे आश्रयोपलम्भकाले नियमत एकत्वस्येव द्वित्वादेरुपलम्भः प्रसज्यते इति चेत्तत्राह ' *{आपेक्षिकत्वा}* ' दिति । संबन्ध्यन्तरग्रहसापेक्षग्रहस्य द्वित्वादेः प्रतियोगिनः संबन्ध्यन्तरस्याग्रहणात्, ग्रहणे वा द्वित्वादिबुभुत्साया अपेक्षाबुद्धेश्च तद्वोधे सहकारिण्या विरहेण न सदा ग्रह इति भावः । एवं च निमित्तनाशनाश्यत्वस्य न निदर्शनीभवितुमलं द्वित्वादत्युक्तं भवति । वस्तुतो ऽपेक्षाबुद्धिविशेषातिरिक्तं द्वित्वादिकमेवाप्रामाणिकमिति तन्नाशाधीनतन्नाशस्य न तरां प्रसक्तिरिति बोध्यम् ॥ 33 ॥ *{नातीतानागते बुद्धेर्दूरे भवितुमर्हतः /}* *{बुद्ध्या प्रकाशमानत्वाद्बुद्धिबोद्धृस्वरूपवत् ॥ 34 ॥}* *{एवं च चैतन्यस्य}* *{निरतिशयवेगितयान्तरालदेशकालाग्रहणाभिमानो ऽलातचक्रगतक्रमवद्देशभेदसंयोगविभागाग्रहणाभिमानवत् । अपि चेन्द्रियलिङ्गसंस्कारादेर्यदर्थप्रतिनियतं रूपम्, तैनैवोपश्लिष्य निस्सरच्चैतन्यमपि तद्गोचरेणैव सन्निकृष्टते ; यथा गवादिपदशक्तिरेकबुद्धिसिद्धे ऽपि सामान्यविशेषात्मके वस्तुनि सामान्यांशेनैव संबध्यते, यथा वा विधिः प्राप्तांशपरिहारेणाप्राप्तांशमेव भावनायाः स्पृशति । अत इन्द्रियादिद्वारेण चैतन्यं तदर्थाभिमुखं निर्गच्छतीति न्याय्यम् । यथाऽह भगवान् "}* *{तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि}* *{" इति । मनुश्च, "}* *{इन्द्रियाणां हि सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥}* *{"}* *{इति /}* *{यत्तु गुणश्चैतन्यं गुणिनमपहाय कथमन्यतो यातीति ; तदयुक्तम्, प्रहाणानभ्युपगमात् । अप्रहायैवात्मानमितस्ततश्चेतना इन्द्रियादिद्वारान्निश्चरति । विच्छिन्नायाश्च तस्याः सन्धानासंभवः शास्र एवोक्तः । दृश्यन्ते च गुणा अपि शब्दगन्धसूर्यालोकरत्नप्रभादयो गतिमन्तो धर्म्यतिवर्तिनश्च । अतिसूक्ष्मो दूरगमनधर्मा भौतिको हि शब्दः /}* *{ननु नभ इव विभुः शब्दो व्यञ्जकध्वनिवशेन प्रादेशिक इव गत्वर इव चोपलभ्यते । तथाहि-शब्दः सर्वव्यापी एकद्रव्यवर्तित्वे सत्याकाशगुणत्वात् तत्परिमाणवत् । मैवम्, अतद्गुणत्वात् । वायवीयः शब्दः, तेन नियतसहोत्पत्तिकत्वात्, तदीयस्पर्शवत् । यश्च येन द्रव्येण नियतसहोत्पत्तिर्गुणः स तद्गुण एव, यथा तथाविधा रूपादयः । नियतसहोत्पत्तिश्च वायुना शब्दः । उभयोरपि भेरीदण्डवंशदलनादिसंयोगविभागजत्वनियमात् । उत्पद्यते च शब्दः इन्द्रियग्राह्यत्वे सति गुणत्वात् गन्धादिवत् । कृतकश्च, क्रियोत्तरमेवोपलभ्यत्वात् संयोगादिवत् । न चाभिव्यञ्जकत्वं प्रयत्नादेः कल्प्यम्, गौरवात् । तत्प्रतीतिकारणत्वकल्पनादपि तत्कारणत्वकल्पनैव हि लघ्वी । अभिव्यञ्जकाश्च एकदेशावस्थितानेकेन्द्रियग्राह्यान् युगपदभिव्यञ्जन्ति, यथा प्रदीपो रूपसङ्ख्यापरिमाणानि करकादींश्चैकप्रदेशवर्तिनः । न चैवं ताल्वादिसंयोगविभागजनितपवन इति नासौ व्यञ्जकः /}* ज्ञानस्यार्थसन्निकर्षानुपगमे bÃdhakamuktvÃr'thasannikar«e साधकं चाह ' *{अन्यच्चे}* ' ति । ज्ञानस्य वहिःप्रसरणे ऽमूर्तत्वविरोधमाशङ्कते ' *{व्योमव}* '- दिति । मूर्तत्वविकल्पेनैनां शङ्कां निरस्यति ' *{केयम्}* ' इत्यादिना । ' *{न हि त}* ' दिति । बन्धदशायां ज्ञानस्याविभुत्वमेवेति भावः । ' *{न तदे}* ' ति । एकेन्द्रियाधिष्ठानकाले इन्द्रियान्तरसंपृक्तं सत्तन्न प्रवर्तयति तदर्थसन्निकर्षायेत्यर्थः । एवं चाविभुद्रव्यत्वलक्षणमूर्तत्वस्य ज्ञाने सत्वादमूर्तत्वमसिद्धमिति भावः । स्पर्शवत्त्वं मूर्तत्वमिति पक्षे दोषमाह ' *{शब्देने}* ' ति । यस्यास्पर्शत्वं तस्याक्रियत्वमिति नियमो ऽसिद्धः । शब्दस्यामूर्तस्यापि क्रियावत्त्वात् । तथा चास्पर्शस्यापि ज्ञानस्य प्रसरणादौ नानुपपत्तिरिति भावः । अनैकान्त्यप्रदर्शनं शब्दे तस्य द्रव्यत्वमतेन । तस्य द्रव्यत्वे विमत्यामपि संप्रतिपन्नस्थलान्तरे तद्दर्शयत् ' *{स्पर्शे}* ' ति । यद्वा ननु शब्दस्याश्रयद्वारैव गतिर्वाच्या । शब्दाश्रयश्च वायुः स्पर्शवानिति न निरुक्तनियमे क्षतिरिति चेत्तत्राह ' *{स्पर्शे}* ' ति । पदार्थविदः काणादाः, वाक्यार्थविदो जैमिनीयाः । उभयेषामपि सम्मतं मनसो निःस्पर्शस्यापि क्रियावत्त्वमित्यर्थः । अर्थसन्नकर्षेण ज्ञानस्यार्थप्रकाशकत्वे ऽतीतेनानागतेन vÃr'thena सन्निकर्षायोगाज्ज्ञानन तत्तदर्थप्रकाशव्यवहारौ न घटेते इति शङ्कते ' *{कथमतीते}* ' ति । प्रतिबन्दीमाह ' *{कथं वे}* ' ति । अतीतानागतयोर्वर्तमानज्ञानविषयत्वं वैशेषिकमते, वर्तमानज्ञानाधीनप्रकाशाख्यधर्मसमवायित्वं भाट्टमते, मतद्वये ऽपि द्वित्वादिसङ्ख्या च वर्तमानापेक्षाबुद्धिजन्यातयोः कथं घटत इत्यर्थः । उत्तरतौल्यं स्फोरयति ' *{यस्तत्रे}* ' ति । ज्ञानविषयत्वे ज्ञानाधीनधर्मभाक्त्वे वा ज्ञानाधीने वर्तमानत्वमर्थस्य नापेक्षितमित्यकामेनापि स्वीकार्यम् । अस्माभिरपि ज्ञानसन्निकर्षस्तथैवोपपाद्यत इति भावः । वस्तुतः सिद्धान्ते ध्वंसप्रागभागभावलक्षणावस्थान्तरेण तयोरपि ज्ञानकाले सत्त्वाज्ज्ञानसन्निकर्ष उपपद्यत एवेत्याह ' *{अपि चे}* ' ति । कानुपपत्तिरित्यत्र क्वचित् का नामानुपपत्तिरिति पाठः । नन्वेवमपि तत्तत्कालस्य ज्ञानेन ग्रहणं न स्यादद्यतनेन, तस्येदानीमभावादित्यत्राह ' *{किञ्चे}* ' ति । ज्ञानास्यातिवेगितया तत्तत्कालसन्निकर्षेण तत्तद्ग्रहणमुपपन्नमित्यर्थः । व्यवहितकालसन्निकर्षे ज्ञानस्य निदर्शनं व्यवहितदेशसन्निकर्षो ऽतिवेगिनो नायनतेजसः । दूरत्वे ऽपि बुद्ध्या सन्निकर्षो घटत इत्युक्तम् । इदानीं बुद्ध्यपेक्षयादूरत्वमेव नेत्याह ' *{नातीते}* ' ति । बुद्ध्यदूरत्वमेव बुद्धिसन्निकर्षो बोध्यबोधबोद्धृसाधारण इति तु सिद्धान्तः ॥ 34 ॥ *{नित्यत्ववादिनः शब्दा निर्भागव्योमवर्तिनः /}* *{श्रावणाश्चेत्यभिव्यक्तिनियमे नास्ति कारणम् ॥ 35 ॥}* *{देशैक्ये ग्राहकैक्ये च व्यञ्जकैक्यं हि दर्शितम् /}* *{तदभावात्प्रयत्नोत्थमारुतः कारणं ध्वनेः ॥ 36 ॥}* *{अत एव च नानात्वं प्रत्युच्चारणमिष्यताम् /}* *{कृतस्य कारणायोगाद्धेतुपौष्कल्यभेदतः ॥ 37 ॥}* *{किञ्चोदात्तानुदत्तत्वदीर्घत्वह्रस्वतादयः /}* *{गादिस्था युगपद्भान्तो न भिन्द्युः स्वाश्रयान् कथम् ॥ 38 ॥}* *{स्थानैक्यापातसादृश्यात् प्रत्यभिज्ञापि नैक्यतः /}* *{प्रदीपप्रत्यभिज्ञेव ज्ञापिता भेदहेतवः ॥ 39 ॥}* *{नन्वेवं चैतन्यसंयोगः, संयोगजो वा कश्चित्प्रकाशः प्राप्तः । उभयमपि तन्न चैतन्ये संभवति, भेदापेक्षत्वात् संबन्धस्य । आत्मनो ऽपि न चैतन्येन संयोगः, तद्धर्मित्वात् । न हि धर्मधर्मिणोः संबन्धः संयोगः । समवायो हि सः ; अयुतसिद्धसंबन्धत्वात् । संयोगस्तु पृथक्सिद्धयोर्द्रव्ययोः क्रियानिमित्ता प्राप्तिः, अकार्य कारणयोर्वा तयोर्निरन्तरस्थितिः । चैतन्यसंयोगसमवाययोरन्यतरस्य, संबन्धमात्रस्य वा प्रकाशत्वे ज्ञातृज्ञानज्ञेयशरीरेन्द्रियेष्वव्याप्त्यतिव्याप्ती यथायोगमादर्शयितव्ये । तत्त्वान्तरप्रकाशाभ्युपगमस्त्वनुपलब्धिबाधितो न दूषणान्तरं प्रयोजयति । अतो यद्व्यवहारोदयानुगुणं ज्ञानम्, तत् प्रकाशत इत्येवाभ्युपगमो युक्तः । त्रितयव्यवहारानुगुण्यं संविदस्तु स्वभाव इत्यपर्यनुयोज्यं निमित्तवैरूप्यम् । न हि स्वभावाः पर्यनुयोगमर्हन्ति । एवं चेत्संयोगसमवायविरहिणो ऽपि पदार्थस्य निमित्तभेदानुसारेण व्यवहारहेतुः संविदिति युक्तमाश्रयितुम् /}* *{उच्यते । उक्तमत्र, न निमित्तकारणमनुरुध्य कार्यं स्वकार्यमारभत इति । व्यवहारानुगुणसंवेदनत्वे ऽपि प्रकाशपदार्थे प्रवृत्तिनिमित्तभेदो दुष्परिहर एव । बहुव्रीहिसमासाश्रयणे संविदन्तराभावेन तस्यां तदभावप्रसङ्गात् । कर्मधारयाश्रयणे ज्ञातृज्ञेययोरसंवेदनत्वेनाप्रकाशप्रसङ्गः । व्यवहारोदयानुगुण्यं च व्यवहारतो ऽवगन्तव्यम् । ततः प्रागेव च भवति विदितत्वप्रतीतिर्व्याहारश्च/}* *{यद्येवम्, कस्तर्हि प्रकासतेपदार्थः ? / न हि निरवद्यमेकरूपं ज्ञातृज्ञेयज्ञानानुगतं तमुपलभामहे । उच्यते । नूनं भवानश्रुतपूर्वी प्रथमाधिकरणस्य न्यायतत्त्वे । अभिहितं हि तत्रेदमनुभवे स्मृतिमुपपादयद्भिः, 'अनुभवादूरत्वं sm­tinimitta'm इति । एतदुक्तं भवति-संविददूरत्वं प्रकाश इति /}* *{आह-किमिदमदूर इति ? दूरादन्यस्तद्विरुद्धस्तदभावो वा ? तथा विशेषणमुपलक्षणं वा अदूर इति ? विशेषणत्वे पक्षत्रये ऽपि संवेदनदूरत्वानुसन्धानपूर्विकया प्रकाशत इति प्रतीत्या भवितव्यम् । न च तथास्ति । उपालक्षणत्वे स्वरूपान्तरं वाच्यम् । न च दवगम्यत इत्युक्तम् । उच्यते ; अलमस्थाने संभ्रमेण /}* नन्वेवमपि व्यवहितदेशकालसन्निकर्षस्य मध्यवर्तिदेशकालसन्निकर्षनान्तरीयकतया मध्यवर्तिनामपि ग्रहणं स्यादिति प्रसङ्गमिष्टत्वेन परिहरति ' *{एवं चे}* ' ति । नन्वेवमपि चक्षुषा प्रसृतस्य ज्ञानस्य रसादिभिरपि सति सन्निकर्षे तेन रूपस्यैव प्रकाशनं न तु रसादेरिति व्यवस्था कथमित्यत्राह ' *{अपि चे}* ' ति । यदर्थप्रतिनियतं रूपम्-यदर्थ एव व्यवस्थितं बोधजननसामर्थ्यम् । तेन-तदर्थप्रतिनियतरूपेणेन्द्रियादिना । तद्गोचरेणैव-तत्तादिन्द्रियादियोग्यार्थेनैव । एवं च चाक्षुषज्ञानस्य न रसादिना सन्निकर्ष इति भावः । योग्यांशेनैव संबन्धे लौकिकं वैदिकं च निदर्शनं ' *{यथे}* ' ति ' *{यथा वे}* ' ति च । गवादिपदशक्तेस्तद्व्यक्तिलक्षणविशेषेण सम्बन्धे तत्तत्पदाद्व्यक्त्यन्तरबोधो न स्यात् । सामान्यांशेन संबन्धे तु स्यादिति गवादिपदसंबन्धयोग्यत्वं सामान्यस्यैव मतम् । विधेश्च प्राप्तार्थे ऽन्वयस्य निरर्थकत्वादप्राप्तेनैवान्वययोग्यता मता । तेन तेन च तत्तदन्वय इष्यते यथा, एवं तत्तदैन्द्रियिकादिज्ञानस्य तत्तदिन्द्रियाद्यर्थेनैव संबन्धो मन्तव्यः ; अन्यथान्धबधिरादिविलोपप्रसङ्गात्, अव्यवस्थाप्रसङ्गाच्चेति भावः । भावनायाः साध्यसाधनेतिकर्तव्यतान्वयित्वे ऽपि भावनान्ययिन्यप्राप्ते साधनांश एव विधितात्पर्यमिति मीमांसकाः । तदर्थाभिमुखमेव-इन्द्रिययोग्यार्थप्रकाशनैकतत्परम् । संबन्धमात्रं न सन्निकर्षः । किन्तु संबन्धविसेषः । स च तत्तदिन्द्रिययोग्यार्थेनैव तत्तदैन्द्रियिकज्ञनस्येति न चाक्षुषादिना रसादेः प्रकाश इति हार्दम् । चाक्षुषादिज्ञानस्य रसादिन संबन्ध एव नास्तीति तु कश्चन पक्षः । प्रागुक्तपक्ष एव तु युक्तः । इन्द्रियार्थभिमुखतया ज्ञानस्य प्रसरणे श्रीमद्गीतावाक्यं प्रमाणयति ' *{तदस्ये}* ' ति । " *{इन्द्रियाणां हि चरतां}* *{यन्मनो ऽनुविधीयते}* " इति पूर्वार्धम् । आत्मग्रहणप्रवृत्तं ज्ञानमिन्द्रियार्थप्रवणं मन इन्द्रियद्वारा विषयाभिमुखं नयतीत्यर्थः इन्द्रियद्वाराज्ञानस्य प्रसरणे मनोर्वाक्यम् ' *{इन्द्रियाणा}* 'm इति । क्षरति-बाह्यविषयमभिसरति । तेनेन्द्रियद्वारेण चैतन्यमिपि निस्सरति चर्मभस्त्रिकाच्छिद्रद्वारेव जलमित्यर्थः । *{'अप्रहायैवे' }*ति । सङ्कोचविकाशशालिनो ज्ञानस्यात्मधर्मस्यापरित्यज्यैवात्मसंबन्धं विकासावस्थया बाह्यार्थसंबन्धो घटत इति यावत् । गुणस्याप्याश्रयादन्यत्र गमने निदर्शनमाह ' *{दृश्यन्त}* ' इति । धर्म्यतिवर्तित्वन्धर्मिदेशाधिकदेशसंबन्धित्वम् । गुणत्वं चायुतसिद्धप्रकारत्वलक्षणं द्रव्याद्रव्यसाधारणमत्र वाच्यम्, शब्दगन्धयोरद्रव्ययोरालोकप्रभयोश्च द्रव्ययोर्गुणत्वेनोपादानात् । गुणस्य गतिमत्त्वादि तु आश्रयांशद्वारा । न चैवं धर्म्यतिवर्तित्वमसिद्धमिति वाच्यम् । प्रसिद्धाश्रयशङ्खपुष्पाद्यतिवर्तित्वे तात्पर्यात् । ' *{दूराद्गन्धो वाती}* ' तिश्रुतिर्गन्धस्य गतिमाह । शब्दस्य गतिमत्त्वं 'शङ्खनादो 'य' मित्याद्युपलब्धेर्दूरे ऽपि । नन्वाकाशगुणत्वाच्छब्दस्याश्रयद्वारापि गतिर्नोपपद्यत इत्यत्राह ' *{अतिसूक्ष्म}* ' इति । भौतिकः-भूतजनितः । भेरीदण्डाभिघातादिनोद्भूते वायौ शब्दो जायते । आश्रयवाय्यंशविशरणवशाच्च नानादिक्षु तस्यापि सम्बन्धो घटत इति भावः । अतिसूक्ष्मत्वाद्दूरगन्तृत्वं वायोः । आश्रयधर्मश्चाश्रययिण्युपचरित इति बोध्यम् । नन्वाकाशगुणस्य शब्दस्य विभुत्वादेव न गमनापेक्षा । यत्कृते वायवीयत्वं कल्प्येत । व्यञ्जकयोगिदेश एवोपलम्भनियमाच्च न विभुत्वे ऽपि सर्वत्रोपलम्भप्रसङ्ग इति शङ्कते ' *{ननु नभ}* ' इति । शब्दस्य विभुत्वं साधयति ' *{शब्द}* ' इति । घटाकाशसंयोगादौ व्यभिचारवारणाय हेतौ विशेषणदलम् । घटाद्येकत्वादौ तद्वारणाय विशेष्यम् । एतद्दूषयति ' *{मैव}* 'm इति । स्वरूपासिद्धिमाह ' *{अतद्गुणत्वा}* ' दिति । आकाशगुणत्वाभावादित्यर्थः । नन्वाकाशगुणत्वं शब्दस्य शास्त्रसिद्धं कथं प्रतिक्षिप्यत इति चेत् ; उच्यते । आगमानुसारे आकाशस्यैव न विभुत्वमिति न तरां तद्गुणस्य विभुत्वम् । युक्त्या तु केवलया वायवीयत्वमेव सेत्स्यति शब्दस्येति हार्दम् । युक्तिमेवाह ' *{वायवीय}* ' इति । विभुत्वं प्रतिक्षिप्य नित्यत्वमपि शब्दस्य प्रतिक्षिपति मीमांसकाभिमतम् ' *{उत्पद्यते चे}* ' ति । अनेन वायवीयत्वानुमाने शब्दस्य हेतुविशेष्यांशासिद्धिरपि परिहृता । ननु तदुत्तरकालोपलभ्यत्वं तद्व्यङ्ग्यत्वादपि घटेतेत्यप्रयोजकत्वं हेतोरिति शङ्कां प्रतिक्षिपति ' *{न चे}* ' ति । गौरवात्-तद्धेतुत्वकल्पनातस्तदभिव्यक्तिहेतुत्वकल्पनायां गौरवात् । विपक्षे गौरवप्रसङ्गः स्वपक्षस्यानुग्राहकस्तर्क इति हृदयम् । अभिव्यक्तिपक्षे ऽनुपपत्तिमप्याह ' *{अभिव्यञ्जकाश्चे}* ' ति । उच्चारणस्य वर्णाभिव्यञ्जकत्वे युगपदेव नानावर्णाभिव्यक्तिप्रसङ्गः । अभिव्यञ्जकस्यैकदेशस्थैकेन्द्रिय ग्राह्यसर्वाभिव्यञ्जनस्वाभाव्यादिति भावः । वर्णाभिव्यञ्जकपवने वैजात्यपरिकल्पने त्वतिगौरवम्-व्यक्तिहेतुत्वकल्पनम्, व्यक्तिव्यवस्थित्यै व्यञ्जकै वैजात्यकल्पनं चेत्यपि बोध्यम् । व्यञ्जकत्वे दोषमेवोपपादयति सार्धश्लोकेन ' *{नित्यत्वे}* ' ति । नित्यत्ववादिन इति षष्ठ्यन्तम् । मते इति शेषः । एकाश्रयकत्वमेकन्द्रियग्राह्यत्वं च विशेषणद्वयेव सूचितम् । तथा चैकोच्चारेणे सर्वव्यञ्जनप्रसङ्गो व्यञ्जकत्वपक्षे इति निगमयति ' *{देशैक्ये}* ' इति । ' *{तदभावा}* ' दिति । एकव्यञ्जकव्यङ्ग्यत्वाभावात् ध्वनेः-वर्णस्योच्चारणप्रयत्नोत्थितः कोष्ठ्यमारुतस्ताल्वादिस्थाने ऽभिघातं प्राप्त उत्पादक एव तस्य तस्य वर्णस्येत्यर्थः । व्यङ्ग्यत्वासंभवादुत्पाद्यत्वपक्षे प्रसक्तं प्रत्युच्चारणं गकारादेर्भिन्नत्वमपि सम्मन्तव्यमेवेत्याह ' *{अत एवे}* ' ति । विरुद्धधर्मोपलम्भादपि भेदं गादेः साधयति ' *{किञ्चोदात्ते}* ' ति । आदिपदेन तारत्वमन्दत्वादि ग्राह्यम् । एकस्यैव कालभेदेन विरुद्धान्वयसम्भवाद्युगपद्भान्त इत्युक्तम् । भान्तः-भासमानाः । व्यञ्जकत्वासम्भवादेव व्यञ्जकधर्मा व्यङ्ग्येसमारोप्यन्त इत्यपि दुर्वचमित्याशयः । ननु सो ऽयं गकार इत्यादिप्रत्यभिज्ञा कथं प्रत्युच्चारणं भेदे ? तत्राह ' *{स्थानैक्ये}* ' ति । सादृश्यमूलत्वाद्भ्रान्तिरूपा सेति भावः ॥ 35 ॥ 36 ॥37 // 38 // 39 // *{भवत्वनुभवादूरं दूरादन्यद्विरोधि वा /}* *{तद्भावश्च प्रकाशत्वं (स्तु) किमत्र बहु जल्प्यते ॥ 40 ॥}* *{प्रकाशत इति प्रतिभासो ऽपि बुद्धिविप्रकर्षप्रत्यनीकबोधतत्संसृष्ट पदार्थस्वरूपविमर्श एव, बाह्यप्रकाशवत् /}* *{तत्रापि ह्यालोके तद्व्याप्तभूभागादौ च प्रकटादिप्रख्योपाख्ये आलोकादूरत्वनिमित्ते । यथा च तत्र तन्निमित्ता सन्तमसनिवृत्तिः, एवमिहापि ज्ञानदूरत्वनिमित्ता अज्ञाननिवृत्तिः । अत एव चानुभूते अनुभवे चोत्तरकालतुल्यत्स्मरणम् /}* *{एवं च चैतन्यसंबन्धविशेषविषयविकल्पो ऽप्यलब्धावकाश इति निरनुयोज्यानुयोग एव । नैरन्तर्यपदप्रयायमत्यन्तसामीप्यमात्रं च संयोगः । स एव परतन्त्राश्रितः samavÃyapadaparibhëÃbhÆmirvaiÓe«ikÃïÃmiti नार्थान्तरत्वमूरीकृत्य विकल्पः संभवति । यथा च संयोगान्तर्भावः समवायस्य, तथा संबन्धविमर्शे दर्शयिष्यामः । ज्ञानादूरत्व प्रयुक्तो व्यवहारक्षमतालक्षणो वा परः प्रकाशः । स च सत्यपि स्वनिमित्तपौष्कल्ये प्रतिबन्धात् योग्यताविरहाद्वा व्यापित्वसङ्गित्वाद्यात्मधर्मान्तरेषु देहेन्द्रियादौ च न सञ्जायते, चक्षुस्सन्निकृष्ट इव कालिन्दीपयसि रूपरसादयः /}* एवं नित्यत्वविभुत्वप्रतिक्षेपेण वायवीयगुणत्वं व्यवस्थापितं युक्त्या शब्दस्य विसृत्वरत्वं च । आत्मगुणस्य चैतन्यस्यान्यत्र संबन्धमात्रे दृष्टान्तः शब्दो गन्दश्च । आश्रयमन्तरान्यत्र गमने दृष्टान्तः सूर्यालोको मणिप्रभा च । द्रव्यरूप्वादन्यत्र गमनं संभवति । आश्रयसंबन्धाविच्छेदात्तद्धर्मत्वं च सुस्थितमिति प्रघट्टकार्थः । एवमर्थसंबन्धश्चैतन्यस्योक्तः । प्रकाशतेव्यवहारश्च चैतन्यसंबन्धप्रयुक्त इत्यभिप्रेतम् । अत्र प्राभाकरः शङ्कते ' *{नन्वेव}* 'm इति । चैतन्यसंयोगस्य प्रकाशमानताव्यवहारनियामकत्वे चैतन्ये तदाश्रये तदाश्रये च तद्व्यवहारानुपपत्तिः । चैतन्यसमवायस्य तथात्वे च चैतन्यतद्विषययोस्तद्व्यवहारानुपपत्तिः । चैतन्यसंबन्धमात्रस्य तथात्वे चेन्द्रियादेरपि प्रकाशप्रसङ्गः । अतो निमित्तविसेषादेव तत्तज्ज्ञानस्य तत्तदर्थव्यवहारहेतुत्वं स्वभावतश्च स्वस्वाश्रयव्यवहारहेतुत्वमेष्टव्यमित्यनर्थकमर्तचैतन्यसंबन्धकल्पनमिति समुदिताशयः । विभुद्वयस्य संयोगो ऽस्तीति पक्षे क्रियाया अभावात्तत्र संयोगं प्रकारान्तरेण निर्वक्ति ' *{अकार्ये}* ' ति । अवयवावयविभिन्नयोर्द्रव्ययोरन्तरालाव्यवहितस्थितिः संयोग इत्यर्थः । स चाविभौ क्रियया । विभ्वोस्तु स्वत एवेति भावः । अर्थसंबन्धस्य निरासादेव तज्जन्यधर्मान्तरप्रकाशपक्षो निरस्तः । धर्मान्तरप्रकाशे ऽनुपलब्धिबाधमप्याह ' *{तत्त्वान्तरे}* ' ति । ' *{अपर्यनुयोज्य}* 'm इति । स्वयमेव स्वस्य व्यवहारहेतुः, स्वाश्रयस्य स्वसमवायात्, विषयस्य तु स्वनिमित्तानुसारता इति प्रयोजकवैषम्यं न दूषणावहमित्यर्थः । गुरुमते ऽप्युक्ते दोषमाह विमर्शकः ' *{उच्यते}* ' इति । स्वनिमित्तकारणवत्येव देशे स्वकार्यजनकत्वमदृष्टमन्यत्रेति इन्द्रियसन्निकर्षवत्येवार्थेज्ञानेन व्यवहारो निष्पाद्यत इति न सम्यगिति भावः । दूषणान्तर मप्याह ' *{व्यवहारे}* ' ति । ज्ञातृज्ञेययोःस्वव्यवहारानुगुणज्ञानकत्वलक्षणः प्रकाशः । ज्ञानस्य तु स्वव्यवहारानुगुणज्ञानत्वलक्षणः स इति त्रिष्वनुगतः प्रकाशपदार्थो नास्त्यनुगतव्यवहारनियामक इत्यर्थः । ननु ज्ञानाधीनं व्यवहारानुगुण्यमेवास्तु प्रकाशः । स चानुगत इत्यत्राह ' *{व्यवहारोदये}* ' ति । व्यवहारयोग्यतारूपप्रकाशस्य व्यवहारत एवानुमेयतया व्यवहारात्पूर्वमेव जायमानौ विदितत्वप्रतीतिव्यवहारावनुपपन्नावित्यर्थः । एवं विमर्शकेन प्रकाशपदार्थ आक्षिप्ते तटस्थः शङ्कते ' *{यद्येव}* 'm इति । ' *{न ही}* ' ति । ज्ञानसंबन्धमात्रस्याप्रकाशमानार्थसाधारण्यात् समवायादेश्चाननुगतत्वादन्यूनानतिरिक्तः प्रकाशतेपदार्थो दुर्निरूप इत्यर्थः । प्रकाशतेपदार्थः-प्रकाशतेपदघटकप्रकृतिप्रत्ययार्थः । सिद्धान्ती समाधत्ते ' *{उच्यते}* ' इत्यादिना । प्रथमाधिकरणस्येति शैषिकषष्ठी । अनुभवे स्मृतिम् -अनुभवविसयिणीं स्मृतिम् । ' *{अनुभवादूरत्व}* 'm इति । विषयस्येवानुभवस्याप्यनुभवादूरत्वमस्त्येवेति स्मृतरुपपद्यत इति यावत् । नन्वस्तु नामैतत् । प्रकृत किमायातम् ? तत्राह ' *{एतदुक्त}* 'm इति । संविददूरत्वं संविदो ऽप्यस्तीत्युक्तप्रायम् । तद्रूप एव प्रकाशपदार्थस्त्रिष्वनुगत इत्युक्तं भवतीत्यर्थः/ शङ्कते ' *{किमिद}* 'm इति । नञो नानार्थत्वात्प्रकृतेत kor'tha इति जिज्ञासया शङ्का । नञो यं कञ्चनाप्यर्थमभ्युपगम्य शङ्कान्तरं ' *{तथे}* ' ति । दूरभेदादेः प्रकाशपदार्थत्वे दूरज्ञानापूर्विकयैव तत्प्रतीत्या भवितव्यम् । न च तथोपलभ्यते । तस्योपलक्षणतेवे तूपलक्ष्याकारान्तरं वाच्यम् । नचतदस्ति । एवं पक्षद्वये ऽप्यनुपपत्तिप्रतीतिः शङ्कबीजम् । विकल्पासहत्वात्संविददूरत्वं न प्रकाशः स्यादित्याक्षेपो वा ' *{कि}* ' मित्यादिः । परिहरति ' *{उच्यते }*' इति । प्रथमविकल्पं प्रतिवक्ति ' *{भवत्वनुभवे}* ' ति । द्वितीयकल्पं प्रतिवक्ति ' *{तद्भावश्चे}* ' ति । अनुभवदूरभिन्नत्वमनुभवदूरविरोधित्वं वा प्रकाशत्वम्-प्रकाशमानत्वम्, प्रकाशपदार्थ इति यावत् । अत्रानुभवपदं ज्ञानसामान्यार्थकम् । अत्रेदं हार्दम्-शाखा चन्द्र इत्यादिवदुपलक्ष्योपलक्षणयोः सामानाधिकरण्यनिर्देशः ' *{तद्भावश्च}* *{प्रकाशत्व}* 'm इति । तथा च संविददूरत्वोपलक्षितो धर्मः प्रकाश इति ॥ 40 ॥ *{अतो यथोक्तनीत्याऽत्मा स्वतश्चैतन्यविग्रहः/}* *{ज्ञा(भा)नस्वभाव एवान्यत्करणैः प्रतिपद्यते ॥41//}* यत्तु सुखादिनिदर्शनेनात्मविशेषगुणतया चितेरागन्तुकत्वमुपपादितम्, तदपि गुणवृत्तापरिज्ञानेन; यतः प्रकाशपदार्थविचारो वृत्तः प्रासङ्गिकः । विषयवित्तिवेलायामेवात्मनो वित्त्यधीनः प्रकाश इति वादस्य निरासार्थं प्राग् यत्समर्थितं ज्ञानस्वभावत्वमात्मनो ऽन्यापेक्षप्रकाशत्वं च, तन्निगमयति अत इति कारिकया । यतो ज्ञेयज्ञानज्ञातृसाधारणः प्रकाशो निर्वक्तुं शक्यते, अतः पक्षसपक्षानुगतप्रकाशसिद्ध्या सजातीयेतिकारिकोक्तयुक्तया स्वाधीनस्वप्रकाश आत्मा सिद्धः । स च ज्ञानस्वभावक एव । नत्वागन्तुकमस्य ज्ञानम् । चक्षुरादिना प्रसृताच्च धर्मभूतज्ञानादर्थान्तरस्यापि प्रकाशको भवत्यात्मेति कारिकार्थः । हानस्वभाव इति प्राचीनमुद्रितपाठस्तु न समीचीनः ॥41॥ *{स्वरूपोपाधयो धर्मा यावदाश्रयभाविनः /}* *{नैवं सुखादि बोधस्तु स्वरूपोपाधिरात्मनः ॥42//}* यथा च बोधोपाधिरात्मभावः, तथोपपादितम् । सुखदुःखे च नात्मधर्मो, इन्द्रियसौष्ठवनाशयोरेव तद्भावोपपादनात् । व्याकरिष्यते चैतदन्तिमपदार्थसमर्थनावसर इति साधनविकलता च निदर्शनस्य । रागद्वेषादयो ऽपि मनोवस्थाविशेषाः न साक्षादात्मगुणाः । विज्ञायते हि "कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्नीर्धीर्भीरित्येतत्सर्वं मन eve"ti । गीयते च 'इच्छा द्वेषः सुखं du÷kha'miti । 'cetanÃdh­ti'riti क्षेत्रलक्षणमैकपद्येन । चेतनया ध्रियमाणः सङ्घातो हि देहः । स्ववृत्त्यनुगुणचैतन्यमात्रादेव प्रवर्तमानं क्षेत्रमिति यावत् । अत एव ह्यन्तर्यामिब्राह्नाणे 'यस्य पृथिवी शरीरम्' 'यस्यापः शरीरम्' 'यस्यात्मा ÓarÅra'mityÃdinirdeÓa÷ / 'तानि सर्वाणि tadÆpu'riti च पुराणे । किमिदं धीरिति ? उत्प्रेक्षाभिप्रायं तत्, न ज्ञप्तिविषयम् । तस्याः स्वाभाविकत्वस्य तस्यामेव श्रुतौ श्रूयमाणत्वात् । श्रूयते हि "न विज्ञातुर्विज्ञातोर्विपरिलोपो विद्यते" इति, "न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते avinÃÓitvÃ"diti च । ज्ञातुरविनाशित्वादेव ज्ञानस्याविनाशमुपपादयन्तीयं श्रुतिर्ज्ञातुः स्वरूपप्रयुक्तं ज्ञानमिति दर्शयति । न च दृष्टिविशेषणतया द्रष्टुरुपादानमिति साम्प्रतम्, पुंल्लिङ्गनिर्देशविरोधात्; हेतोश्च साध्यसमत्वापत्तेः । द्रष्टुः स्वरूपनिर्देशपरत्वे ऽपि दृष्टिपदस्यासमाधेयमहेतुत्वम्, स्वपक्षहानिश्च । आत्मनस्तु नित्यत्वमप्रचाल्यमनेकन्यायागमसिद्धं युक्तं हेतुतया व्यपदेष्टुम् । न हि सति पदार्थे तत्स्वरूपोपाधयो न भवितुमर्हन्ति, सति कनक इव पैङ्गल्यम्, प्रभेव च प्रदीपे । तेनायमर्थः-आत्मस्वभावभूतायाश्चितेर्बाह्याभ्यन्तरविषयविशेषसंबन्धप्रकारप्राप्तदृष्टिघ्रातिरसयतिवक्तिश्रुतिमतिस्पृष्टिविज्ञातिव्यपदेशभेदायाः स्वात्मावभासिन्याः संसारापवर्गावस्थयोर्न जातुचिद्विपरिलोपो विद्यत इति । 'स यथा सैन्धवघनो ऽनन्तरो ऽबाह्यः कृत्स्नो रसघन एव, एवं वा अरे अयमात्मा अनन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघनः' तथा, 'स्वेन भासा स्वेन ज्योतिषा' 'आत्मज्योतिः samrìiti होवाच' इति । तथापवर्गदशायामेवच्छन्दोगाः ' न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति' 'नोपजनं स्मरन्' इति, 'स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते' इति च । अन्याश्च 'जानात्येवायं पुरुषः, ज्ञातव्यं तु न वेद' इत्याद्याः सकलकरणोपरमदशायामप्यात्मनः प्रबोधमभिदधानाः श्रुतयो बोधस्वभावतामस्य द्रढयन्ति । 'निर्वाणमय एवायमात्मा ज्ञानमयो 'मल' इत्यादि च पुराणे । 'ज्योतिषामपि tajjyoti'rityÃdi इतिहासे । भगवान् शौनकश्च- "यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणोः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ॥ यथोदपानकरणात् क्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिमसतः सम्भवः कुतः ॥ तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥"इति । अत एव हि सूत्रकारश्च 'ज्ञो 'त एव' इति । ( इति धर्मभूतज्ञाननित्यत्वस्य श्रुत्यादिभिः प्रतिष्ठापनम्) तदेवमात्मस्वभावभूतस्य चैतन्यस्य चैतन्यस्य विषयसंश्लेषविशेषेषु निश्चयसंशयादिव्यवहारभेदः, तत्तद्विशेषभाजि चैतन्ये वा । चैतन्यस्य विषयेण दृढसंयोगो हि निश्चयः; तस्यैव बहुभिर्युगपददृढसंयोगः संशयः; ज्ञानवासनानुसारेण संश्लेषः स्मरणमित्यादिः । उक्तं च 'आत्मधर्मस्य चैतन्यस्य विषयेण संयोगो ज्ञानमित्युच्यते' इति । नचैवं संयोगस्योभयाश्रितत्वेन विषयस्यापि ज्ञातृत्वप्रसङ्गः । विषयेण संयोगाभावात् । चैतन्येन हि तस्य संयोगः, बाह्यप्रकाशवत् । यथा खलु आलोकसंबन्धे ऽपि प्रकाशे सूर्यादेरेव प्रकाशकत्वं न घटादेः । अथ सूर्यादितन्त्रत्वादालोकस्य स एव तद्धर्मा तत्संबन्धेनार्थान्तरस्य प्रकाश (क) इत्युच्यते, इहापि तर्हि चैतन्यस्यात्मधर्मत्वात्तेनार्थान्तरं स्पृशन् स एव जानातीत्युपपद्यते । तत्सिद्धं चैतन्यस्वभाव एवायमात्मा आत्मानं विदन्नेवास्ते; अन्यत्तु निमित्तभेदानुसारेण जानाति न जानाति चेति । (इति धर्मभूतज्ञानस्य संशयाद्यवान्तरभेदोपपादनम्) तदेवं चैतन्यस्वभावः परिस्फुरन्नप्ययमात्मा गम्भीरजलाशयचरमीनवत् जलसंसृष्टक्षीरवच्च न विविच्य स्फुटं चकास्तीति तदुपपादनन्यायानुगताः पूर्वानुमानभेदाः वचनानि चाद्रियन्ते । तैरप्यपरितुष्यन्तो यमनियमादियोगा ङ्गानुष्ठानक्षपिताशुद्ध्यावरणमलाःनिरोधाभ्यासपुटपाकनिर्धूतरजस्तमःकलङ्कसत्त्वोद्रेकसमुत्थस्वेतरसकलविषयवैलक्षण्यापरोक्षज्ञानाय प्रयतन्ते । भावनाप्रकर्षपर्यन्ते चापरोक्षज्ञानमुदयत इति सर्ववादिनिर्विवादमिति न तदुपपादनायाद्य प्रयत्यते । अथ यद्बोधस्य स्वाभाविकत्वप्रतिपक्षतयाऽगन्तुकत्वमुक्तम्, तदनूद्य प्रतिक्षिपति यत्तु सुखादीति । तदपीति । गुणवृत्तं-गुणस्वभावः । स च कः? / तत्राह स्वरूपोपाधय इति । स्वरूपोपाधित्वं स्वरूपनिरूपकत्वम् । तथाभूतानां धर्माणां यावदाश्रयभावित्वं स्वभावः । अन्येषां त्वागन्तुकत्वमिति गुणवृत्तम् । अस्त्वेवम्, ततः किम्? तत्राह नैवमिति । वैषयिकस्य सुखादेरागन्तुकत्वं स्यादेव । बोधस्य त्वात्मस्वरूपनिरूपकत्वादात्मनश्च नित्यत्वस्य स्थापयिष्यमाणत्वान्नागन्तुकत्वं साधयितुं शक्यत इति बावः ॥42॥ यथा चेति । बोधोपाधिरिति बहुव्रीहिः । ज्ञानाभिन्नस्वरूपनिरूपकधर्मक आत्मपदार्थ इत्यर्थः । ज्ञानवत्त्वेनैवोपलभ्यमानत्वयुक्तया बोधोपाधित्वमात्मनः समर्थितम् । विषयसंबन्धकादाचित्कत्वाद्विषयोपरक्तज्ञानस्य कादाचित्कत्वप्रतीतावपि ज्ञानस्वरूपं नित्यमेवेति भावः । यद्यपि ज्ञानस्यात्मस्वभावत्वे नित्यत्वे च शास्त्रमग्रे प्रमाणीकरिष्यते । अथापि युक्तिप्रधानत्वात्प्रकरणस्यास्य युक्तिरेव पुरस्कृतेति बोध्यम् । अनेन ज्ञानस्यागन्तुकत्वानुमाने स्वूरूपनिरूपकधर्मभिन्नत्वमुपाधिरित्युक्तं भवति । अथ तत्र निदर्शने हेत्वासिद्धिमप्याह सुखेति । अनुकूलप्रतिकूलज्ञानान्येव राद्धान्ते सुखदुःखरूपाणि/ तेषां च पक्षान्तर्भावान्न निदर्शनता । ज्ञानविशेषातिरिक्ते च सुखदुःखे करणपाटवापाटवलक्षणे । तयोश्च नात्मगुणत्वमिति हेत्वासिद्धिर्दृष्टान्त इति भावः । अन्तिमेति । स्वतःसुखीत्येतदंशसमर्थनावसर इत्यर्थः । नन्वेवमपि रागादेर्दृष्टान्तता स्यात्, आत्मविशेषगुणत्वादागन्तुकत्वाच्चेत्यत्राह रागेति । मनोवृत्तिभेदा रागादयो नात्मधर्माः । किन्त्वग्निधर्मस्यौष्ण्यादेस्तत्संसृष्टस्थाल्यामिव मनोधर्माणामात्मनि केवलं प्रतीतिः । तथा चोक्तं "निर्वाणमय एवायमात्मा ज्ञानमयो ऽमलः । दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः॥" इति भावः । रागादेरन्तःकरणधर्मत्वं श्रुत्यामपि प्रतीयत इत्याह विज्ञायत इति । अस्मिन्नर्थे भगवद्वचनमपि संवादयति गीयते चेति । क्षेत्राश्रितत्वादन्तःकरणस्य तद्धर्मा रागदयः क्षेत्रधर्मत्वेनोक्ताः । नन्वत्र चेतनाधृतिरित्यपि । पठ्यते । अतो बोधस्यापि नात्मधर्मत्वमित्यत्राह चेतनाधृतिरिति । चेतनेति धृतिरिति च न पदद्वयम् । किन्तु चेतनाधृतिरिति समस्तम् । चेतनेन,चेतनया वा आधृतिर्यस्येति चेतनाधार्यं नियमतः शरीरमिति शरीरलक्ष्मोच्यते ऽत्रेति भावः । तदाह स्ववृत्तीति । वृत्तिः सत्ता, प्रवृत्तिर्वा । प्रवर्तमानम्-प्रकर्षेण वर्तमानं लब्धस्थितिकम्; प्रवृत्तिमद्वा । आत्मचैतन्यसम्बन्धाधीनस्वसत्ताप्रवृत्तिसामान्यकं शरीरमिति phalitor'tha÷ / इदमेव शरीरलक्ष्म साधु । करचरणादिमत्त्वादिलक्षणानामव्याप्त्यादिदोषादिति हृदये निधाय पृथिव्यादीनां परमात्मशरीरत्वपरश्रौतवचनान्युपादत्ते अत एवेति । भगवत्सङ्कल्पात्मकज्ञानेनैव लब्धस्वरूपस्थितिप्रवृत्तिकत्वात्सर्वस्य तच्छरीरत्वं शोश्रुयते मुख्यमेवेति भावः । किमिति । नन्वन्तःकरणधर्मेषु धीरपि पठ्यते । तन्न बोधस्यात्मस्वभावत्वमिति गर्भितं चोद्यमत्र । परिहरति उत्प्रेक्षेति । चित्तवृत्तिविशेषेषु उत्प्रेक्षा धीरित्युच्यत इत्यर्थः । यद्यपि कामादिकानामपि मतमात्मधर्मत्वम् । परं नैते स्वाभाविका आत्मनः, किन्तु कर्माद्युपाधिनिबन्धनाः । कामादितत्तद्बुद्धिवृत्तिहेतुव्यापारवत्तया च मनसस्तत्तदभेदनिर्देश औपचारिकः श्रुतौ कृत इति सिद्धान्तः । अथाप्यवस्थाविशेषविशिष्टस्य ज्ञानस्यैव रागादिरूपतया ज्ञानकादाचित्कत्वानुमाने न रागादेर्दृष्टन्तता संभवति । नच विशिष्टनिदर्शनेन ज्ञानमात्रस्यागन्तुकत्वं साध्यमिति वाच्यम् । अवस्थाविशिष्टस्यैवोपलभ्यमानतयाविशिष्टेज्ञानमात्रे आगन्तुकत्वसाधनायोगात् । तस्य श्रुतिसिद्धत्वे च तन्नित्यत्वमपि श्रुतिसिद्धमेवेति धर्मिग्राहकमानबाधः । असतो ऽवस्थायोगेन च ज्ञाननित्यत्वमेव युक्तिमदिति हार्दम् । यथाश्रुतं त्वभ्युपगमवादेन । ज्ञाननित्यत्वे श्रुतिमुदाहरति श्रूयते हीति । विज्ञातित्वदृष्टित्वाद्यवस्थाभाजो ज्ञानस्वरूपस्य नित्यत्वमत्र विवक्षितम् । विपरिलोपः-विनाशः । नन्वत्राविनाशित्वमेवोक्तम्, नानाद्यनन्तत्वं ज्ञानस्येत्यत्राह ज्ञातुरिति । स्वरूपनिरूपकत्वेन नित्यात्मस्वरूपप्रयुक्तस्य ज्ञानस्य पुरातनत्वमपि फलतीति भावः । न चेति । अभेदेन दृष्टिविशेषणत्वं द्रष्टृपदस्य न युक्तं, तथासति द्रष्ठ्या इति स्त्रीलिङ्गनिर्देशेन हि भाव्यमिति भावः । शब्दविरोधमुक्त्वार्थविरोधमाह हेतोश्चेति । साध्यसमत्वम्-असिद्धत्वम् । सर्वकालवर्तमानतालक्षणनित्यत्वरूपसाध्यस्येवाविनाशित्वरूपहेतोरप्यसिद्धिरित्यर्थः । अविनाशित्वस्यैव साध्यतया तस्यैव हेतुत्वायोग इति वा । अर्थान्तरपरत्वमाशङ्क्य परिहरति द्रष्टुरिति । अत्र योजनायां दृष्टिपदं भावप्रधानम् । ज्ञानत्वायोगव्यवच्छेदो द्रष्टुः साध्यः । अत्र चाप्रयोजकत्वेन हेतोरहेतुत्वम्-असाधकत्वं दुष्परिहरमिति बावः । स्वपक्षेति । आत्मनो ज्ञानरूपत्वोपगम आगन्तुकज्ञानवादिनो ऽपसिद्धान्तश्चेत्यर्थः । अद्वैत्यभिमते च निरुक्तश्रुत्यर्थे दूषणमत्राभिमतम् । यथा-ज्ञातुर्ज्ञानस्वरूपानतिरेके साध्ये व्यधिकरणासिद्धत्वेनात्मनित्यत्वस्याहेतुत्वम् । ज्ञातुरहमर्थ स्यात्मत्वाविनाशित्वोपगमे चापसिद्धिन्त इति । निरुक्तश्रुतेरभिमतमर्थं वक्तुं विषयं विशोधयति वाक्यद्वयेन आत्मनस्त्विति, नहि सतीति च । नित्यात्मस्वरूपनिरूपकधर्मत्वं ज्ञानस्य नित्यत्वे हेतुर्वाक्यद्वयेन समसूचि । अथ श्रुतिवाक्यार्थमाह तेनेति । द्रष्टुरिति व्यधिकरणविशेषणं दृष्टेर्ज्ञानस्य धर्मभूतस्य । आत्मनो नित्यत्व मविनाशित्वादात्मन इत्युक्तम् । द्रष्टुरिति धर्मिनिर्देशाच्चात्मस्वरूपनिरूपकधर्मत्वं ज्ञानस्य सिद्धम् । तथा च फलितं हेतुमाह आत्मस्वभावभूताया इति । नित्यात्मस्वभावत्वं हेतुः । एतेन व्यधिकरणासिद्धिशङ्का निरस्ता । विषयविशेष संबन्धप्रकारः-इन्द्रियादिद्वारकप्रसृतिभेदाधीनचैतन्यार्थसंबन्धव् इशेषलक्षणः, तेन प्राप्तो दृष्ट्यादिव्यपदेशो ययेति समासः । दृष्टिश्चाक्षुषमध्यक्षम् । घ्रातिर्घ्राणजम् । रसयतिः-रासनम् । वक्तिः-शाब्दं ज्ञानम् । श्रुतिः-श्रावणमध्यक्षम् । मतिरनुमानम् । स्पृष्टिः-स्पार्शनमध्यक्षम् । विज्ञातिरुपासनम्, योगजः साक्षात्कारो वा । स्वात्मावभासिन्याः-स्वप्रकाशायाः । ज्ञानस्यात्मस्वभावत्वे नित्यत्वे चान्या अपि श्रुतीरुदाहरति स यथेति । अनन्तर इति बाह्यः, अबाह्य इति आन्तरश्च प्रदेशः सामस्त्येन विवक्षितः । कात्स्नर्यं चात्मनः स्वरूपतो धर्मतश्च । तथाच ज्ञानस्वरूपत्वं ज्ञानस्वभावत्वं चात्मनः सदा लभ्यते । ukter'the श्रुत्यन्तरं स्वेन भासा स्वेन ज्योतिषेति । स्वरूपतो धर्मतश्च प्रकाशरूपत्वमत्रोच्यते । आत्मज्योतिरित्यपि निरुक्तार्थमेव /सूर्यादिज्योतिर्हिज्योतिष्मज्ज्योतीरूपं च, तथाऽत्मापि । सूर्यादिज्योतिषः प्रकाश इव, आत्मनो ज्योतीरूपं ज्ञानं स्वाभाविकमिति चात्र विवक्षितम् । मुक्तौ ज्ञानानुवृत्तौ श्रुतिमुपक्षिपति तथापवर्गेति । स्वाभाविकाकाराविर्भावलक्षणायां मुक्तौ ज्ञानानुवृत्त्या ज्ञानस्यात्मस्वभावानुबन्धित्वं प्रसिध्यतीति भावः । स्वापे ऽपि ज्ञानानुवृत्तिपरां श्रुतिमाह अन्याश्चेति । सतो ऽपि ज्ञानस्यार्थसन्निकर्षाभावात्स्वापे नार्थप्रकाश इति जानात्येवेत्यादेरर्थः । नित्यत्व आत्मस्वभावत्वे च ज्ञानस्य स्मृतीश्चोदाहरति निर्वाणेति । पुराणे-श्रीमति वैष्णवे । ज्ञानमय इति । मय प्राचुर्ये । एवकारो ऽत्रापि संबध्यते । ज्ञानप्रचुर एवेत्यवधारणेन निरुक्तार्थलाभः । ज्योतिषामपीति महाभारते श्रीभगवद्गीतायाम् । ज्ञाननित्यत्वादौ स्फुटंश्रीविष्णुधर्मवचनमुपक्षिपति भगवानित्यादिना । आहेत्यध्याहार्यम् । उक्तार्थे सूत्रमपि प्रमाणमित्याह अत एव हीति । अतः-श्रुतित एव आत्मा ज्ञः-ज्ञातैवेति सूत्रार्थः । ज्ञ एवेत्यनेन नित्यत्वमात्मस्वभावत्वं च ज्ञानस्य सूत्रकृदभिमतम् । अत एव ज्ञाननित्यत्वे स्वापे ऽपि प्रकाशः स्यादित्याशङ्क्य परिहृतं पुंस्त्वादिवदित्यनेन । नन्वेवं ज्ञानस्यात्मधर्मभूतस्य स्वाभाविकत्वे तस्य संशयनिश्चयादिभेदः स्मृत्यनुभवभेदश्च कथम्? तत्राह तदेवमिति । युगपत्झटिति, नैरन्तर्येणेति यावत् । ज्ञानवासना-अनुभवाधीनसंस्कारो ज्ञानसूक्ष्मांशः । चैतन्यार्थसंश्लेषविशेषः, अर्थसंश्लेषविशेषविशिष्टं चैतन्यमेव वा संशयनिश्चयादिव्यपदेशभागित्युक्तम् । तत्र प्रथमपक्षे शङ्कते न चैवमिति । संयोगस्य द्विष्ठत्वेन चित्यर्थसंयोगस्य ज्ञानत्वे विषयस्यापि ज्ञातृत्वप्रसङ्ग इत्यर्थः । चैतन्यस्य ज्ञातृत्वप्रसङ्गे कथञ्चिदिष्टापत्तिसम्भवाद्विषयस्य ज्ञातृत्वं प्रसञ्जितम् । यद्वा विषयस्य-विषयाश्रयस्य । यथाश्रुते आत्मनो ऽपि तत्तज्ज्ञानाश्रयत्वं न स्यात् पक्षे ऽस्मिन् । अतः स्वाश्रयाश्रयत्वसंबन्धेन ज्ञानवत्त्वमेव ज्ञातृत्वमत्र पक्षे वाच्यमिति विषये न ज्ञातृत्वप्रसङ्ग इति । परिहरति विषयेणेति । विषयेणेति हेतौ तृतीया । विषयशब्दो विषयव्यापारपरः । एवमग्रे चातन्येनेत्यत्रापि । अयं भावः-अर्थग्रहणार्थं व्याप्रियमाणं हि चैतन्यमेव । तथाच विषयचैतन्यसंयोगस्य तत्तदर्थज्ञानत्वे ऽपि तस्य स्वानुकूलव्यापृतिमच्चैतन्याश्रयत्वसंबन्धेनात्मन्येव सत्त्वात्तस्यैव ज्ञातृत्वं नार्थादेरित्युपलम्भबलाद्व्यवस्थाप्यम्, यथा आलोकार्थसंयोगस्यैव प्रकाशत्वे ऽपि प्रकाशकत्वं स्वधर्मभूतालोकप्रसरणवशात्सूर्यादेरेव नार्थस्य तद्वदिति । यद्वा विषयानुयोगिकसंयोगाभावादिति विषयेणेत्यादेरर्थः । तस्य संयोगः-विषयप्रतियोगिकसंयोगः । एवं प्रथमं पक्षमुपपाद्य तत्तदर्थसंबद्धं चैतन्यमेव तत्तदर्थज्ञानमिति द्वितीयं पक्षं शङ्कासमाधानमुखेन व्यवस्थापयति अथेति । प्रकाशः-प्रकाशकः । सूर्यादितन्त्रत्वम्-सूर्याद्यधीनस्वरूपस्थितिप्रवृत्तिकत्वं तदपृथक्सिद्धविशेषणत्वं च । तत्तदर्थसंबद्धालोकाश्रयस्यैव सूर्यादेः प्रकाशकत्वमिव तत्तदर्थसंबद्धचैतन्यवत आत्मन एव ज्ञातृत्वमित्यर्थः । अयमेव मुख्यः पक्षः । ज्ञातृत्वस्य साक्षादात्मनि सङ्गतेरिति भावः । अनन्यसाधन इत्युक्तमनन्याधीनसिद्धित्वं चैतन्यस्वभावत्वं चात्मनो निगमयति तत्सिद्धमिति । चैतन्यस्वभाव एव-ज्ञातृत्वस्वभाव एव । अनेन ज्ञानस्यागन्तुकत्वं निरस्तम् । आत्मनं विदन्नेवास्ते-नित्यानन्याधीनस्वप्रकाशवानेवास्ते । अनेनात्मनः प्रकाशस्यागन्तुकत्वं ज्ञानप्रयुक्तत्वं च व्यावर्तितम् । निमित्तभेदानुसारेण- इन्द्रियलिङ्गादिज्ञानार्थसन्निकर्षोपाध्यन्वयव्यतिरेकानुविधानतः । शिष्टं स्पष्टम् । स्वयंप्रकाशस्यात्मनः शाब्दादिप्रमाणधीगोचरत्वमपि साधयति तदेवमित्यादिना । अस्फुटप्रकाशे मीनो निदर्शनम्; अविवेकग्रहणे च क्षीरम् । तदुपपादनन्यायानुगताः-आत्मानात्मविवेकोपपादकावयवपञ्चकात्मकन्यायप्रयोज्याः, अनुमानभेदाः-अनुमानविशेषाः । वचनानि-प्रमाणवाक्यानि शास्त्रानुगतानि । तैरपि इति । अनुमानागमानां परोक्षैकहेतुत्वेन प्रस्फुटप्रकाशासम्पादकत्वात्तावन्मात्रे ऽपरितोषः प्रस्फुटात्मप्रकाशाकाङ्क्षिणां युक्त एव हि । मन आदिगतज्ञानावारणदोषक्षपणं योगाङ्गानुष्ठानेन सम्पद्यत इति यमनियमेति द्योतितम् । निरोधाभ्यासः-योगाभ्यासः । योगाश्चित्तवृत्तिनिरोध इति हि योगसूत्रम् । योगाभ्यासपरिपाकतो रजस्तमःकालुष्यनिवृत्त्योद्रिक्तविशुद्धसत्त्वे मनसि आत्मविवेकसाक्षात्कारयोग्यतेति निरोधाभ्यासेत्यादेरर्थः । वैलक्षण्यस्यात्मगतस्यापरोक्षज्ञानाय, प्रयतन्ते-आसिद्धिनिष्पत्तेर्निन्तरमात्मतत्त्वचिन्तनप्रवृत्तिमाचरन्ति । भावनेति । आत्मनो निरन्तरानुचिन्तनलक्षणे योगे भावनाप्रकर्षपर्यन्ते निष्पन्ने सति, चापरोक्षज्ञानम्-योगजधर्मानुगृहीतविशुद्धमनोजन्यात्मतत्त्वसाक्षात्कारः,उदयते-जायत इत्यर्थः । *{एवमात्मा स्वतःसिद्ध्यन्नागमेनानुमानतः /}* *{योगाभ्यासभुवा स्पष्टं प्रत्यक्षेण प्रकाश्यते ॥43//}* (इत्यात्मप्रमाणनिरूपणप्रकरणम्) अथास्य कालावच्छेदपरीक्षा । तत्र सुगतमतानुसारिणः सन्मात्रानुबन्धिनीं क्षणिकतामाचक्षाणा नित्यात्मदर्शनमेव सर्वानर्थमूलं मन्यमानाः क्षणभङ्गिनमेनं सङ्गिरन्ते; यत् सत् तत् क्षणिकम्, संश्चायमात्मेति । कथं पुनः सन्मात्रानुबन्धिनी क्षणिकता? / अक्षणिकस्य सत्तानुपपत्तेः । यन्न कस्मैचित्कार्याय, अन्ततः सार्वज्ञ्यविज्ञानगोतरत्वायापि न प्रभवति, न तस्य सद्भावः संभाव्यत इत्यर्थक्रियाकारितैव सत्ता भावानाम् । न च सा स्वव्यापकभूतक्रमयौगपद्यविरहिण्यक्षणिके संभविनीत्यन्यत्र निरवकाशतया क्षणिकतयैवानुबध्यते । कथं पुनः क्रमयौगपद्ययोरर्थक्रियाव्यापकत्वम्? कथं वा तयोरक्षणिकान्निवृत्तिः? / श्रूयताम् । उक्तमर्थं सङ्गृह्णाति एवमात्मेति । स्वप्रकाशस्यात्मनो धर्मभूतं ज्ञानं विषयादिग्रहणे देहादिवैलक्षण्यग्रहणे चात्मन उपयुज्यत इत्येतावता सिद्धम् । एवमात्मनि प्रमाणपरीक्षा वृत्ता ॥43॥ अथ नित्यत्वं व्यवस्थावयितुं विचारमुपक्रमते अथास्येति । अस्य-आत्मनः, कालावच्छेदपरीक्षा-कालसंबन्धविषयविचारः । प्रवर्तते इति शेषः । तत्रेति । आत्मनः कालसंबन्धे विचारविषये क्षणमात्रकालसंबन्धिनं विनाशिनमात्मानमामनन्ति केचन वादिनः (सौगताः) इति यावत् । कालसंबन्धः क्षणिकत्वलक्षण एवेत्यमीषामाशयः । सत्त्वात् क्षणिकत्वमात्मन इत्युक्तम् । सत्त्वस्य क्षणिकत्वव्याप्यत्वे सिद्धे शोभनमिदम् । तदेव कुत इत्यतः सत्त्वं क्षणिकत्वव्याप्त्यर्हं परिष्करोति यन्नेति । अर्थक्रियाकर्तृत्वमेव सत्त्वम्, तच्च क्षणिकत्वव्याप्यमित्याशयः । सार्वज्ञ्यविज्ञानम्-बुद्धज्ञानम् । क्षणिकत्वव्याप्तिमेवोपपादयति न च सेति । अर्थक्रियाकर्तृत्वव्यापकं क्रमाक्रमान्यतरत् । तच्चाक्षणिके स्थिरे ऽघटमानं कर्तृत्वं क्षणिके व्यवश्तापयतीति सत्त्व क्षणिकत्वव्याप्यमेवेत्यापततीति भावः । क्रमयौगपद्यान्यतरस्य कर्तृत्वव्यापकत्वम्, तस्य स्थिरे ऽसम्भवं चोपपादयितुं प्रश्नः कथं पुनरिति । उत्तरं श्रूयतामित्यादिना । *{अर्थक्रियासु भावानां कर्तृत्वस्य द्वयी गतिः /}* *{क्रमेण युगपद्वेति न विधान्तरसंभवः ॥44//}* भावाभाववदनयोरन्यतरनिवृत्तावन्यतरव्यवस्थानादर्थक्रियाजनने भावानां न तृतीयप्रकारसंभव इति क्रमाक्रमप्रतिबद्धैवार्थक्रिया । न चाक्ष णिके क्रमयौगपद्ये संभवतः । (एतावानेवात्मसिद्धिग्रन्थाभाग उपलभ्यते) *{इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्य-}* *{श्रीभगवद्यामुनमुनिसमनुगृहीते सिद्धित्रये आत्मसिद्धिः ॥}* अर्थेति । किञ्चिदर्थक्रियाकरणं क्रमेण, किञ्चिच्चाक्रमेण-युगपत् । यौगपद्यासंभवे क्रमः, तदभावे च यौगपद्यं नियतमिति क्रमयौगपद्यान्यतरव्याप्यैवार्थक्रिया भवतीत्यर्थः ॥44/ भवत्वेवम् । अथापि स्थिरे कथं न सा? तत्राह न चेति । ग्रन्थभागो ऽग्रिमः क्वापि नेतः समुपलभ्यते । व्याख्यानं विहितं यावदुपलब्धस्य सारतः ॥ इति श्रीनागपुरी (तिरुनाङ्गूर) दिव्यदेशाभिजनेन प्रतिवादिभयङ्कराचार्यांन्वयभूषणविद्वद्वर्य श्रीकृष्णमाचार्याख्याचार्यवर्यपुत्ररत्नेन चतुस्तन्त्रीपारावारपारीणदिगन्तविश्रान्तकीर्ति-दयामूर्ति-ÓrÅmadbhëyakÃradivyavaæÓÃvatÅrïa-श्रीभूतपुरीनिवासरसिक-विद्वत्सार्वभौम-हारीत-श्रीमदासूरिरामानुजाचार्यदेशिकेन्द्रचरणकमलवरिवस्यासमधिगतपदवाक्यप्रमाणतन्त्रहृदयेन श्रीवैष्णवदासेन प्र.भ.अण्णङ्गराचार्येण न्यायव्याकरणशिरोमणिनोभयवेदान्तविदुषा प्रणीतमात्मसिद्धेर्व्याख्यानं siddhäjanaæ जयतात् चिरम् ।