Samkara (attrib.): Vivekacudamani Input by ... [Not proof-read! Transliteration intended to emulate Nagari script.] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ विवेकचुडामणि सर्व-वेदान्त-सिद्धान्त-गोचरं तमगोचरम् & गोविन्दं परमानन्दं सद्-गुरुं प्रणतो ऽस्म्य् अहम् ॥ 1 ॥ जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् & आत्मानात्म-विवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः मुक्तिर् नो शत-जन्म-कोटि-सुकृतैः पुण्यैर् विना लभ्यते ॥ 2 ॥ दुर्लभं त्रयम् एवैतद्देवानुग्रहहेतुकम् & मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥ 3 ॥ लब्ध्वा कथंचिन् नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् & यस्त्व् आत्म-मुक्तौ न यतेत मूढधीः स ह्य् आत्म-हा स्वं विनिहन्त्यसद्ग्रहात् ॥ 4 ॥ इतः को न्वस्ति मूढात्मा यस् तु स्वार्थे प्रमाद्यति & दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥ 5 ॥ वदन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवताः & आत्मैक्यबोधेन विनापि मुक्तिः न सिध्यति ब्रह्मशतान्तरे ऽपि ॥ 6 ॥ अमृतत्वस्य नाशास्ति वित्तेनेत्य् एव हि श्रुतिः & ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥ 7 ॥ अतो विमुक्त्यै प्रयतेत् विद्वान् संन्यस्तबाह्यार्थसुखस्पृहः सन् & सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थसमाहितात्मा ॥ 8 ॥ उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ & योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥ 9 ॥ संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये & यत्यतां पण्डितैर् धीरैर् आत्माभ्यास उपस्थितैः ॥ 10 ॥ चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये & वस्तुसिद्धिर्विचारेण न किंचित् कर्मकोटिभिः ॥ 11 ॥ सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा & भ्रान्तोदितमहासर्पभयदुःखविनाशिनी ॥ 12 ॥ अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः & न स्नानेन न दानेन प्राणायमशतेन वा ॥ 13 ॥ अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः & उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः ॥ 14 ॥ अतो विचारः कर्तव्यो जिज्ञासोर् आत्मवस्तुनः & समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥ 15 ॥ मेधावी पुरुषो विद्वानुहापोहविचक्षणः & अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः ॥ 16 ॥ विवेकिनो विरक्तस्य शमादिगुणशालिनः & मुमुक्षोर् एव हि ब्रह्मजिज्ञासायोग्यता मता ॥ 17 ॥ साधनान्यत्र चत्वारि कथितानि मनीषिभिः & येषु सत्स्व् एव सन्निष्ठा यदभावे न सिध्यति ॥ 18 ॥ आदौ नित्यानित्यवस्तुविवेकः परिगम्यते & इहामुत्रफलभोगविरागस्तदनन्तरम् \ शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् ॥ 19 ॥ ब्रह्म सत्यं जगन्मिथ्येत्य् एवंरूपो विनिश्चयः & सो ऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥ 20 ॥ तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः & देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि ॥ 21 ॥ विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः & स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ॥ 22 ॥ विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके & उभयेषामिन्द्रियाणां स दमः परिकीर्तितः \ बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ॥ 23 ॥ सहनं सर्वदुःखानामप्रतीकारपूर्वकम् & चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥ 24 ॥ शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् & सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥ 25 ॥ सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा & तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥ 26 ॥ अहंकारादिदेहान्तान् बन्धानज्ञानकल्पितान् & स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥ 27 ॥ मन्दमध्यमरूपापि वैराग्येण शमादिना & प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥ 28 ॥ वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते & तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥ 29 ॥ एतयोर् मन्दता यत्र विरक्तत्वमुमुक्षयोः & मरौ सलीलवत्तत्र शमादेर्भानमात्रता ॥ 30 ॥ मोक्षकारणसामग्र्यां भक्तिर् एव गरीयसी & स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥ 31 ॥ स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः & उक्तसाधनसंपन्नस्तत्त्वजिज्ञासुरात्मनः \ उपसीदेद्गुरुं प्राज्ञ्यं यस्माद्बन्धविमोक्षणम् ॥ 32 ॥ श्रोत्रियो ऽवृजिनो ऽकामहतो यो ब्रह्मवित्तमः & ब्रह्मण्य् उपरतः शान्तो निरिन्धन इवानलः \ अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ॥ 33 ॥ तमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः & प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥ 34 ॥ स्वामिन् नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ & मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥ 35 ॥ दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः & भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यद्यदहं न जाने ॥ 36 ॥ शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः & तीर्णाः स्वयं भीमभवार्णवं जनान् अहेतुनान् यान् अपि तारयन्तः ॥ 37 ॥ अयं स्वभावः स्वत एव यत्पर- श्रमापनोदप्रवणं महात्मनाम् & सुधांशुरेष स्वयमर्ककर्कश- प्रभाभितप्तामवति क्षितिं किल ॥ 38 ॥ ब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर् युतैः युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर् वाक्यामृतैः सेचय & संतप्तं भवतापदावदहनज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ॥ 39 ॥ कथं तरेयं भवसिन्धुमेतं का वा गतिर्मे कतमो ऽस्त्य् उपायः & जाने न किञ्ज्चित्कृपयाव मां प्रभो संसारदुःखक्षतिमातनुष्व ॥ 40 ॥ तथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् & निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा ॥ 41 ॥ विद्वान् स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु यथोक्तकारिणे & प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् ॥ 42 ॥ मा भैष्ट विद्वंस्तव नास्त्य् अपायः संसारसिन्धोस्तरणे ऽस्त्य् उपायः & येनैव याता यतयो ऽस्य पारं तम् एव मार्गं तव निर्दिशामि ॥ 43 ॥ अस्त्य् उपायो महान् कश्चित्संसारभयनाशनः & तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ॥ 44 ॥ वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् & तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु ॥ 45 ॥ श्रद्धाभक्तिध्यानयोगाम्मुमुक्षोः मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः & यो वा एतेष्व् एव तिष्ठत्यमुष्य मोक्षो ऽविद्याकल्पिताद्देहबन्धात् ॥ 46 ॥ अज्ञानयोगात्परमात्मनस्तव ह्यनात्मबन्धस्तत एव संसृतिः & तयोर् विवेकोदितबोधवन्हिः अज्ञानकार्यं प्रदहेत्समूलम् ॥ 47 ॥ शिष्य उवाच कृपया श्रूयतां स्वामिन् प्रश्नो ऽयं क्रियते मया & यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥ 48 ॥ को नाम बन्धः कथम् एष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः & को ऽसावनात्मा परमः क आत्मा तयोर् विवेकः कथम् एतदुच्यताम् ॥ 49 ॥ श्रीगुरुवाच धन्यो ऽसि कृतकृत्यो ऽसि पावित ते कुलं त्वया & यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ॥ 50 ॥ ऋणमोचनकर्तारः पितुः सन्ति सुतादयः & बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥ 51 ॥ मस्तकन्यस्तभारादेर्दुःखमन्यैर् निवार्यते & क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥ 52 ॥ पथ्यमौषधसेवा च क्रियते येन रोगिणा & आरोग्यसिद्धिर्दृष्टास्य नान्यानुष्ठितकर्मणा ॥ 53 ॥ वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं न तु पण्डितेन & चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैर् अवगम्यते किम् ॥ 54 ॥ अविद्याकामकर्मादिपाशबन्धं विमोचितुम् & कः शक्नुयाद्विनात्मानं कल्पकोटिशतैर् अपि ॥ 55 ॥ न योगेन न सांख्येन कर्मणा नो न विद्यया & ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा ॥ 56 ॥ वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् & प्रजारञ्ज्जनमात्रं तन् न साम्राज्याय कल्पते ॥ 57 ॥ वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् & वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ॥ 58 ॥ अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला & विज्ञाते ऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥ 59 ॥ शब्दजालं महारण्यं चित्तभ्रमणकारणम् & अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वम् आत्मनः ॥ 60 ॥ अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना & किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ॥ 61 ॥ न गच्छति विना पानं व्याधिरौषधशब्दतः & विनापरोक्षानुभवं ब्रह्मशब्दैर् न मुच्यते ॥ 62 ॥ अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वम् आत्मनः & ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर् नृणाम् ॥ 63 ॥ अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् & राजाहमिति शब्दान्नो राजा भवितुमर्हति ॥ 64 ॥ आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं निक्षेपः समपेक्षते नहि बहिः शब्दैस्तु निर्गच्छति & तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥ 65 ॥ तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये & स्वैर् एव यत्नः कर्तव्यो रोगादाव् इव पण्डितैः ॥ 66 ॥ यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्ज्छास्त्रविन्मतः & सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥ 67 ॥ शृणुष्वावहितो विद्वन्यन्मया समुदीर्यते & तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे ॥ 68 ॥ मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यवस्तुषु & ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥ 69 ॥ ततः श्रुतिस् तन्मननं सतत्त्व- ध्यानं चिरं नित्यनिरन्तरं मुनेः & ततो ऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति ॥ 70 ॥ यद्बोद्धव्यं तवेदानीमात्मान् आत्मविवेचनम् & तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय ॥ 71 ॥ मज्जास्थिमेदःपलरक्तचर्म- त्वगाह्वयैर् धातुभिरेभिरन्वितम् & पादोर् उवक्षोभुजपृष्ठमस्तकैः अङ्गैर् उपाङ्गैर् उपयुक्तमेतत् ॥ 72 ॥ अहंममेतिप्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधैः & नभोनभस्वद्दहनाम्बुभूमयः सूक्ष्माणि भूतानि भवन्ति तानि ॥ 73 ॥ परस्परांशैर् मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः & मात्रास्तदीया विषया भवन्ति शब्दादयः पञ्च सुखाय भोक्तुः ॥ 74 ॥ य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन & आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः ॥ 75 ॥ शब्दादिभिः पञ्चभिर् एव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः & कुरङ्गमातङ्गपतङ्गमीन- भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥ 76 ॥ दोषेण तीव्रो विषयः कृष्णसर्पविषाद् अपि & विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥ 77 ॥ विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् & स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्य् अपि ॥ 78 ॥ आपातवैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतियातुमुद्यतान् & आशाग्रहो मज्जयते ऽन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात् ॥ 79 ॥ विषयाख्यग्रहो येन सुविरक्त्यसिना हतः & स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः ॥ 80 ॥ विषमविषयमार्गैर् गच्छतो ऽनच्छबुद्धेः प्रतिपदमभियातो मृत्युरप्येष विद्धि & हितसुजनगुरुक्त्या गच्छतः स्वस्य युक्त्या प्रभवति फलसिद्धिः सत्यम् इत्य् एव विद्धि ॥ 81 ॥ मोक्षस्य कांक्षा यदि वै तवास्ति त्यजातिदूराद्विषयान्विषं यथा & पीयूषवत्तोषदयाक्षमार्जव- प्रशान्तिदान्तीर्भज नित्यमादरात् ॥ 82 ॥ अनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् & देहः परार्थो ऽयममुष्य पोषणे यः सज्जते स स्वमनेन हन्ति ॥ 83 ॥ शरीरपोषणार्थी सन् य आत्मानं दिदृक्षति & ग्राहं दारुधिया धृत्वा नदि तर्तुं स गच्छति ॥ 84 ॥ मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु & मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥ 85 ॥ मोहं जहि महामृत्युं देहदारसुतादिषु & यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ॥ 86 ॥ त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम् & पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः ॥ 87 ॥ पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा & समुत्पन्नमिदं स्थूलं भोगायतनम् आत्मनः \ अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥ 88 ॥ बाह्येन्द्रियैः स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् & करोति जीवः स्वयमेतद् आत्मना तस्मात्प्रशस्तिर्वपुषो ऽस्य जागरे ॥ 89 ॥ सर्वापि बाह्यसंसारः पुरुषस्य यदाश्रयः & विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥ 90 ॥ स्थूलस्य संभवजरामरणानि धर्माः स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः & वर्णाश्रमादिनियमा बहुधामयाः स्युः पूजावमानबहुमानमुखा विशेषाः ॥ 91 ॥ बुद्धीन्द्रियाणि श्रवणं त्वगक्षि घ्राणं च जिव्हा विषयावबोधनात् & वाक्पाणिपादा गुदमप्युपस्थः कर्मेन्द्रियाणि प्रवणेन कर्मसु ॥ 92 ॥ निगद्यते ऽन्तःकरणं मनोधीः अहंकृतिश्चित्तमिति स्ववृत्तिभिः & मनस्तु संकल्पविकल्पनादिभिः बुद्धिः पदार्थाध्यवसायधर्मतः ॥ 93 ॥ अत्राभिमानादहमित्यहंकृतिः & स्वार्थानुसन्धानगुणेन चित्तम् ॥ 94 ॥ प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः & स्वयम् एव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत् ॥ 95 ॥ वागादि पञ्च श्रवणादि पञ्च प्राणादि पञ्चाभ्रमुखानि पञ्च & बुद्ध्याद्यविद्यापि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरमाहुः ॥ 96 ॥ इदं शरीरं शृणु सूक्ष्मसंज्ञितं लिङ्गं त्वपञ्चीकृतसंभवम् & सवासनं कर्मफलानुभावकं स्वाज्ञानतो ऽनादिरुपाधिर् आत्मनः ॥ 97 ॥ स्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र & स्वप्ने तु बुद्धिः स्वयम् एव जाग्रत् कालीननानाविधवासनाभिः ॥ 98 ॥ कर्त्रादिभावं प्रतिपद्य राजते यत्र स्वयं भाति ह्ययं परात्मा & धीमात्रकोपाधिरशेषसाक्षी न लिप्यते तत्कृतकर्मलेशैः \ यस्मादसङ्गस्तत एव कर्मभिः न लिप्यते किंचिद् उपाधिना कृतैः ॥ 99 ॥ सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिद् आत्मनः पुंसः & वास्यादिकम् इव तक्ष्णस्तेनैवात्मा भवत्यसङ्गो ऽयम् ॥ 100 ॥ अन्धत्वमन्दत्वपटुत्वधर्माः सौगुण्यवैगुण्यवशाद्धि चक्षुषः & बाधिर्यमूकत्वमुखास्तथैव श्रोत्रादिधर्मा न तु वेत्तुर् आत्मनः ॥ 101 ॥ उच्छ्वासनिःश्वासविजृम्भणक्षुत् प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः & प्राणादिकर्माणि वदन्ति तज्ञाः प्राणस्य धर्मावशनापिपासे ॥ 102 ॥ अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि & अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥ 103 ॥ अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् & सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते ॥ 104 ॥ विषयाणामानुकूल्ये सुखी दुःखी विपर्यये & सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥ 105 ॥ आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः & स्वत एव हि सर्वेषामात्मा प्रियतमो यतः \ तत आत्मा सदानन्दो नास्य दुःखं कदाचन ॥ 106 ॥ यत्सुषुप्तौ निर्विषय आत्मानन्दो ऽनुभूयते & श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ॥ 107 ॥ अव्यक्तनाम्नी परमेशशक्तिः अनाद्यविद्या त्रिगुणात्मिका परा & कार्यानुमेया सुधियैव माया यया जगत्सर्वमिदं प्रसूयते ॥ 108 ॥ सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयात्मिका नो & साङ्गाप्यनङ्गा ह्युभयात्मिका नो महाद्भुतानिर्वचनीयरूपा ॥ 109 ॥ शुद्धाद्वयब्रह्मविभोधनाश्या सर्पभ्रमो रज्जुविवेकतो यथा & रजस्तमःसत्त्वमिति प्रसिद्धा गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥ 110 ॥ विक्षेपशक्ती रजसः क्रियात्मिका यतः प्रवृत्तिः प्रसृता पुराणी & रागादयो ऽस्याः प्रभवन्ति नित्यं दुःखादयो ये मनसो विकाराः ॥ 111 ॥ कामः क्रोधो लोभदम्भाद्यसूया अहंकारेर्ष्यामत्सराद्यास्तु घोराः & धर्मा एते राजसाः पुम्प्रवृत्तिः यस्मादेषा तद्रजो बन्धहेतुः ॥ 112 ॥ एषावृतिर्नाम तमोगुणस्य शक्तिर्मया वस्त्ववभासते ऽन्यथा & सैषा निदानं पुरुषस्य संसृतेः विक्षेपशक्तेः प्रवणस्य हेतुः ॥ 113 ॥ प्रज्ञावान् अपि पण्डितो ऽपि चतुरो ऽप्य् अत्यन्तसूक्ष्मात्मदृग्- व्यालीढस् तमसा न वेत्ति बहुधा संबोधितो ऽपि स्फुटम् & भ्रान्त्यारोपितम् एव साधु कलयत्यालम्बते तद्गुणान् हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः ॥ 114 ॥ अभावना वा विपरीतभावना असंभावना विप्रतिपत्तिरस्याः & संसर्गयुक्तं न विमुञ्चति ध्रुवं विक्षेपशक्तिः क्षपयत्यजस्रम् ॥ 115 ॥ अज्ञानमालस्यजडत्वनिद्रा- प्रमादमूढत्वमुखास्तमोगुणाः & एतैः प्रयुक्तो नहि वेत्ति किंचिन् निद्रालुवत्स्तम्भवद् एव तिष्ठति ॥ 116 ॥ सत्त्वं विशुद्धं जलवत्तथापि ताभ्यां मिलित्वा सरणाय कल्पते & यत्रात्मबिम्बः प्रतिबिम्बितः सन् प्रकाशयत्यर्क इवाखिलं जडम् ॥ 117 ॥ मिश्रस्य सत्त्वस्य भवन्ति धर्माः त्वमानिताद्या नियमा यमाद्याः & श्रद्धा च भक्तिश्च मुमुक्षता च दैवी च सम्पत्तिरसन्निवृत्तिः ॥ 118 ॥ विशुद्धसत्त्वस्य गुणाः प्रसादः स्वात्मानुभूतिः परमा प्रशान्तिः & तृप्तिः प्रहर्षः परमात्मनिष्ठा यया सदानन्दरसं समृच्छति ॥ 119 ॥ अव्यक्तमेतत्त्रिगुणैर् निरुक्तं तत्कारणं नाम शरीरम् आत्मनः & सुषुप्तिरेतस्य विभक्त्यवस्था प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः ॥ 120 ॥ सर्वप्रकारप्रमितिप्रशान्तिः बीजात्मनावस्थितिर् एव बुद्धेः & सुषुप्तिरेतस्य किल प्रतीतिः किंचिन् न वेद्मीति जगत्प्रसिद्धेः ॥ 121 ॥ देहेन्द्रियप्राणमनो ऽहम् आदयः सर्वे विकारा विषयाः सुखादयः & व्योमादिभूतान्यखिलं न विश्वं अव्यक्तपर्यन्तमिदं ह्यनात्मा ॥ 122 ॥ माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् & असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् ॥ 123 ॥ अथ ते संप्रवक्ष्यामि स्वरूपं परम् आत्मनः & यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते ॥ 124 ॥ अस्ति कश्चित्स्वयं नित्यमहंप्रत्ययलम्बनः & अवस्थात्रयसाक्षी संपञ्चकोशविलक्षणः ॥ 125 ॥ यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु & बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् ॥ 126 ॥ यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन & यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ॥ 127 ॥ येन विश्वमिदं व्याप्तं यं न व्याप्नोति किंचन & अभारूपमिदं सर्वं यं भान्त्यमनुभात्ययम् ॥ 128 ॥ यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः & विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ॥ 129 ॥ अहङ्कारादिदेहान्ता विषयाश्च सुखादयः & वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा ॥ 130 ॥ एषो ऽन्तरात्मा पुरुषः पुराणो निरन्तराखण्डसुखानुभूतिः & सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरन्ति ॥ 131 ॥ अत्रैव सत्त्वात्मनि धीगुहायां अव्याकृताकाश उशत्प्रकाशः & आकाश उच्चै रविवत्प्रकाशते स्वतेजसा विश्वमिदं प्रकाशयन् ॥ 132 ॥ ज्ञाता मनो ऽहंकृतिविक्रियाणां देहेन्द्रियप्राणकृतक्रियाणाम् & अयो ऽग्निवत्ताननुवर्तमानो न चेष्टते नो विकरोति किंचन ॥ 133 ॥ न जायते नो म्रियते न वर्धते न क्षीयते नो विकरोति नित्यः & विलीयमाने ऽपि वपुष्यमुष्मिन् न लीयते कुम्भ इवाम्बरं स्वयम् ॥ 134 ॥ प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः सदसदिदमशेषं भासयन्निर्विशेषः & विलसति परमात्मा जाग्रदादिष्ववस्था- स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः ॥ 135 ॥ नियमितमनसामुं त्वं स्वमात्मानम् आत्मन्य् अयमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् & जनिमरणतरङ्गापारसंसारसिन्धुं प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥ 136 ॥ अत्रानात्मन्यहमिति मतिर्बन्ध एषो ऽस्य पुंसः प्राप्तो ऽज्ञानाज्जननमरणक्लेशसंपातहेतुः & येनैवायं वपुरिदमसत्सत्यमित्य् आत्मबुद्ध्या पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत् ॥ 137 ॥ अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा & ततो ऽनर्थव्रातो निपतति समादातुरधिकः ततो यो ऽसद्ग्राहः स हि भवति बन्धः शृणु सखे ॥ 138 ॥ अखण्डनित्याद्वयबोधशक्त्या स्फुरन्तमात्मानमनन्तवैभवम् & समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवार्कबिम्बम् ॥ 139 ॥ तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान् अनात्मानं मोहादहमिति शरीरं कलयति & ततः कामक्रोधप्रभृतिभिरमुं बन्धनगुणैः परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ॥ 140 ॥ महामोहग्राहग्रसनगलितात्मावगमनो धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया & अपारे संसरे विषयविषपूरे जलनिधौ निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः ॥ 141 ॥ भानुप्रभासंजनिताभ्रपङ्क्तिः भानुं तिरोधाय विजृम्भते यथा & आत्मोदिताहंकृतिर् आत्मतत्त्वं तथा तिरोधाय विजृम्भते स्वयम् ॥ 142 ॥ कवलितदिननार्थे दुर्दिने सान्द्रमेघैः व्यथयति हिमझंझावायुरुग्रो यथैतान् & अविरततमसात्मन्यावृते मूढबुद्धिं क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ॥ 143 ॥ एताभ्याम् एव शक्तिभ्यां बन्धः पुंसः समागतः & याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्ययम् ॥ 144 ॥ बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोओ ऽसवः शाखिकाः & अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः ॥ 145 ॥ अज्ञानमूलो ऽयमनात्मबन्धो नैसर्गिको ऽनादिरनन्त ईरितः & जन्माप्ययव्याधिजरादिदुःख- प्रवाहपातं जनयत्यमुष्य ॥ 146 ॥ नास्त्रैर् न शस्त्रैर् अनिलेन वन्हिना छेत्तुं न शक्यो न च कर्मकोटिभिः & विवेकविज्ञानमहासिना विना धातुः प्रसादेन शितेन मञ्जुना ॥ 147 ॥ श्रुतिप्रमाणैकमतेः स्वधर्म निष्ठा तयैवात्मविशुद्धिरस्य & विशुद्धबुद्धेः परम् आत्मवेदनं तेनैव संसारसमूलनाशः ॥ 148 ॥ कोशैर् अन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति & निजशक्तिसमुत्पन्नैः शैवालपटलैर् इवाम्बु वापीस्थम् ॥ 149 ॥ तच्छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् & तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः ॥ 150 ॥ पञ्चानाम् अपि कोशानामपवादे विभात्ययं शुद्धः & नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयंज्योतिः ॥ 151 ॥ आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा & तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् ॥ 152 ॥ मुञ्जादिषीकाम् इव दृश्यवर्गात् प्रत्यञ्चमात्मानमसङ्गमक्रियम् & विविच्य तत्र प्रविलाप्य सर्वं तद् आत्मना तिष्ठति यः स मुक्तः ॥ 153 ॥ देहो ऽयमन्नभवनो ऽन्नमयस्तु कोशः चान्नेन जीवति विनश्यति तद्विहीनः & त्वक्चर्ममांसरुधिरास्थिपुरीषराशिः नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥ 154 ॥ पूर्वं जनेरधिमृतेर् अपि नायमस्ति जातक्षणः क्षणगुणो ऽनियतस्वभावः & नैको जडश्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति भावविकारवेत्ता ॥ 155 ॥ पाणिपादादिमान्देहो नात्मा व्यङ्गे ऽपि जीवनात् & तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ॥ 156 ॥ देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः & सत एव स्वतःसिद्धं तद्वैलक्षण्यम् आत्मनः ॥ 157 ॥ शल्यराशिर्मांसलिप्तो मलपूर्णो ऽतिकश्मलः & कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ॥ 158 ॥ त्वङ्मांसमेदो ऽस्थिपुरीषराशा- वहंमतिं मूढजनः करोति & विलक्षणं वेत्ति विचारशीलो निजस्वरूपं परमार्थ भूतम् ॥ 159 ॥ देहो ऽहम् इत्य् एव जडस्य बुद्धिः देहे च जीवे विदुषस्त्वहंधीः & विवेकविज्ञानवतो महात्मनो ब्रह्माहम् इत्य् एव मतिः सदात्मनि ॥ 160 ॥ अत्रात्मबुद्धिं त्यज मूढबुद्धे त्वङ्मांसमेदो ऽस्थिपुरीषराशौ & सर्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शान्ति परमां भजस्व ॥ 161 ॥ देहेन्द्रियादावसति भ्रमोदितां विद्वानहं तां न जहाति यावत् & तावन् न तस्यास्ति विमुक्तिवार्ताप्य् अस्त्वेष वेदान्तनयान्तदर्शी ॥ 162 ॥ छायाशरीरे प्रतिबिम्बगात्रे यत्स्वप्नदेहे हृदि कल्पिताङ्गे & यथात्मबुद्धिस्तव नास्ति काचिज् जीवच्छरीरे च तथैव मास्तु ॥ 163 ॥ देहात्मधीर् एव नृणामसद्धियां जन्मादिदुःखप्रभवस्य बीजम् & यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्ते तु चित्ते न पुनर्भवाशा ॥ 164 ॥ कर्मेन्द्रियैः पञ्चभिरञ्चितो ऽयं प्राणो भवेत्प्राणमयस्तु कोशः & येनात्मवानन्नमयो ऽनुपूर्णः प्रवर्तते ऽसौ सकलक्रियासु ॥ 165 ॥ नैवात्मापि प्राणमयो वायुविकारो गन्तागन्ता वायुवदन्तर्बहिरेषः & यस्मात् किंचित् क्वापि न वेत्तीष्टमनिष्टं स्वं वान्यं वा किंचन नित्यं परतन्त्रः ॥ 166 ॥ ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोशो ममाहमिति वस्तुविकल्पहेतुः & संज्ञादिभेदकलनाकलितो बलीयांस् तत्पूर्वकोशमभिपूर्य विजृम्भते यः ॥ 167 ॥ पञ्चेन्द्रियैः पञ्चभिर् एव होतृभिः प्रचीयमानो विषयाज्यधारया & जाज्वल्यमानो बहुवासनेन्धनैः मनोमयाग्निर्दहति प्रपञ्चम् ॥ 168 ॥ न ह्यस्त्य् अविद्या मनसो ऽतिरिक्ता मनो ह्यविद्या भवबन्धहेतुः & तस्मिन्विनष्टे सकलं विनष्टं विजृम्भिते ऽस्मिन्सकलं विजृम्भते ॥ 169 ॥ स्वप्ने ऽर्थशून्ये सृजति स्वशक्त्या भोक्त्रादिविश्वं मन एव सर्वम् & तथैव जाग्रत्य् अपि नो विशेषः तत्सर्वमेतन्मनसो विजृम्भणम् ॥ 170 ॥ सुषुप्तिकाले मनसि प्रलीने नैवास्ति किंचित् सकलप्रसिद्धेः & अतो मनःकल्पित् एव पुंसः संसार एतस्य न वस्तुतो ऽस्ति ॥ 171 ॥ वायुनानीयते मेधः पुनस्तेनैव नीयते & मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते ॥ 172 ॥ देहादिसर्वविषये परिकल्प्य रागं बध्नाति तेन पुरुषं पशुवद्गुणेन & वैरस्यमत्र विषवत् सुवुधाय पश्चाद् एनं विमोचयति तन्मन एव बन्धात् ॥ 173 ॥ तस्मान्मनः कारणमस्य जन्तोः बन्धस्य मोक्षस्य च वा विधाने & बन्धस्य हेतुर्मलिनं रजोगुणैः मोक्षस्य शुद्धं विरजस्तमस्कम् ॥ 174 ॥ विवेकवैराग्यगुणातिरेकाच् छुद्धत्वमासाद्य मनो विमुक्त्यै & भवत्यतो बुद्धिमतो मुमुक्षोस् ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥ 175 ॥ मनो नाम महाव्याघ्रो विषयारण्यभूमिषु & चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥ 176 ॥ मनः प्रसूते विषयानशेषान् स्थूलात्मना सूक्ष्मतया च भोक्तुः & शरीरवर्णाश्रमजातिभेदान् गुणक्रियाहेतुफलानि नित्यम् ॥ 177 ॥ असङ्गचिद्रूपममुं विमोह्य देहेन्द्रियप्राणगुणैर् निबद्ध्य & अहंममेति भ्रमयत्यजस्रं मनः स्वकृत्येषु फलोपभुक्तिषु ॥ 178 ॥ अध्यासदोषात्पुरुषस्य संसृतिः अध्यासबन्धस्त्वमुनैव कल्पितः & रजस्तमोदोषवतो ऽविवेकिनो जन्मादिदुःखस्य निदानमेतत् ॥ 179 ॥ अतः प्राहुर्मनो ऽविद्यां पण्डितास्तत्त्वदर्शिनः & येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् ॥ 180 ॥ तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा & विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते ॥ 181 ॥ मोक्षैकसक्त्या विषयेषु रागं निर्मूल्य संन्यस्य च सर्वकर्म & सच्छ्रद्धया यः श्रवणादिनिष्ठो रजःस्वभावं स धुनोति बुद्धेः ॥ 182 ॥ मनोमयो नापि भवेत्परात्मा ह्याद्यन्तवत्त्वात्परिणामिभावात् & दुःखात्मकत्वाद्विषयत्वहेतोः द्रष्टा हि दृश्यात्मतया न दृष्टः ॥ 183 ॥ बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः & विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् ॥ 184 ॥ अनुव्रजच्चित्प्रतिबिम्बशक्तिः विज्ञानसंज्ञः प्रकृतेर्विकारः & ज्ञानक्रियावानहमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृशम् ॥ 185 ॥ अनादिकालो ऽयमहंस्वभावो जीवः समस्तव्यवहारवोढा & करोति कर्माण्य् अपि पूर्ववासनः पुण्यान्यपुण्यानि च तत्फलानि ॥ 186 ॥ भुङ्क्ते विचित्रास्व् अपि योनिषु व्रजन् नायाति निर्यात्यध ऊर्ध्वमेषः & अस्यैव विज्ञानमयस्य जाग्रत्- स्वप्नाद्यवस्थाः सुखदुःखभोगः ॥ 187 ॥ देहादिनिष्ठाश्रमधर्मकर्म- गुणाभिमानः सततं ममेति & विज्ञानकोशो ऽयमतिप्रकाशः प्रकृष्टसान्निध्यवशात्परात्मनः & अतो भवत्येष उपाधिरस्य यद् आत्मधीः संसरति भ्रमेण ॥ 188 ॥ यो ऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः & कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥ 189 ॥ स्वयं परिच्छेदमुपेत्य बुद्धेः तादात्म्यदोषेण परं मृषात्मनः & सर्वात्मकः सन्न् अपि वीक्षते स्वयं स्वतः पृथक्त्वेन मृदो घटान् इव ॥ 190 ॥ उपाधिसंबन्धवशात्परात्मा ह्युपाधिधर्माननुभाति तद्गुणः & अयोविकारानविकारिवन्हिवत् सदैकरूपो ऽपि परः स्वभावात् ॥ 191 ॥ शिष्य उवाच भ्रमेणाप्यन्यथा वास्तु जीवभावः परात्मनः & तदुपाधेरनादित्वान्नानादेर्नाश इष्यते ॥ 192 ॥ अतो ऽस्य जीवभावो ऽपि नित्या भवति संसृतिः & न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ॥ 193 ॥ श्रीगुरुरुवाच सम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु & प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना ॥ 194 ॥ भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः & न घटेतार्थसंबन्धो नभसो नीलतादिवत् ॥ 195 ॥ स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य प्रत्यग्बोधानन्दरूपस्य बुद्धेः & भ्रान्त्या प्राप्तो जीवभावो न सत्यो मोहापाये नास्त्य् अवस्तुस्वभावात् ॥ 196 ॥ यावद्भ्रान्तिस्तावदेवास्य सत्ता मिथ्याज्ञानोज्जृम्भितस्य प्रमादात् & रज्ज्वां सर्पो भ्रान्तिकालीन एव भ्रान्तेर्नाशे नैव सर्पो ऽपि तद्वत् ॥ 197 ॥ अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते & उत्पन्नायां तु विद्यायामाविद्यकमनाद्य् अपि ॥ 198 ॥ प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति & अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् ॥ 199 ॥ अनादेर् अपि विध्वंसः प्रागभावस्य वीक्षितः & यद्बुद्ध्युपाधिसंबन्धात्परिकल्पितम् आत्मनि ॥ 200 ॥ जीवत्वं न ततो ऽन्यस्तु स्वरूपेण विलक्षणः & संबन्धस्त्व् आत्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः ॥ 201 ॥ विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा & ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ॥ 202 ॥ तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति & ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः ॥ 203 ॥ जलं पङ्कवदत्यन्तं पङ्कापाये जलं स्फुटम् & यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ॥ 204 ॥ असन्निवृत्तौ तु सदात्मना स्फुटं प्रतीतिरेतस्य भवेत्प्रतीचः & ततो निरासः करणीय एव सदात्मनः साध्वहमादिवस्तुनः ॥ 205 ॥ अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् & विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः & दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते ॥ 206 ॥ आनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः & पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं सर्वो नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥ 207 ॥ आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा & स्वप्नजागरयोरीषदिष्टसंदर्शनाविना ॥ 208 ॥ नैवायमानन्दमयः परात्मा सोपाधिकत्वात्प्रकृतेर्विकारात् & कार्यत्वहेतोः सुकृतक्रियाया विकारसङ्घातसमाहितत्वात् ॥ 209 ॥ पञ्चानाम् अपि कोशानां निषेधे युक्तितः श्रुतेः & तन्निषेधावधि साक्षी बोधरूपो ऽवशिष्यते ॥ 210 ॥ यो ऽयमात्मा स्वयंज्योतिः पञ्चकोशविलक्षणः & अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः \ सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ 211 ॥ शिष्य उवाच मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु & सर्वाभावं विना किंचिन् न पश्याम्यत्र हे गुरो \ विज्ञेयं किमु वस्त्वस्ति स्वात्मनात्मविपश्चिता ॥ 212 ॥ श्रीगुरुरुवाच सत्यमुक्तं त्वया विदन्निपुणो ऽसि विचारणे & अहमादिविकारास्ते तदभावो ऽयमप्यनु ॥ 213 ॥ सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते & तमात्मानं वेदितारं विद्दि बुद्ध्या सुसूक्ष्मया ॥ 214 ॥ तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते & कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते ॥ 215 ॥ असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते & अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः ॥ 216 ॥ जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं यो ऽसौ समुज्जृम्भते प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा & नानाकारविकारभागिन इमान् पश्यन्नहंधीमुखान् नित्यानन्दचिद् आत्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥ 217 ॥ घटोदके बिम्बितमर्कबिम्बम् आलोक्य मूढो रविम् एव मन्यते & तथा चिदाभासमुपाधिसंस्थं भ्रान्त्याहम् इत्य् एव जडो ऽभिमन्यते ॥ 218 ॥ घटं जलं तद्गतमर्कबिम्बं विहाय सर्वं विनिरीक्ष्यते ऽर्कः & तटस्थ एतत्त्रितयावभासकः स्वयंप्रकाशो विदुषा यथा तथा ॥ 219 ॥ देहं धियं चित्प्रतिबिम्बम् एवं विसृज्य बुद्धौ निहितं गुहायाम् & द्रष्टारमात्मानमखण्डबोधं सर्वप्रकाशं सदसद्विलक्षणम् ॥ 220 ॥ नित्यं विभुं सर्वगतं सुसूक्ष्मं अन्तर्बहिःशून्यमनन्यम् आत्मनः & विज्ञाय सम्यङ्निजरूपमेतत् पुमान् विपाप्मा विरजो विमृत्युः ॥ 221 ॥ विशोक आनन्दघनो विपश्चित् स्वयं कुतश्चिन् न बिभेति कश्चित् & नान्यो ऽस्ति पन्था भवबन्धमुक्तेः विना स्वतत्त्वावगमं मुमुक्षोः ॥ 222 ॥ ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् & येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधैः ॥ 223 ॥ ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः & विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वम् आत्मनः ॥ 224 ॥ सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतःसिद्धम् & नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ॥ 225 ॥ सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनो ऽभावात् & न ह्यन्यदस्ति किंचित् सम्यक् परमार्थतत्त्वबोधदशायाम् ॥ 226 ॥ यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् & तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥ 227 ॥ मृत्कार्यभूतो ऽपि मृदो न भिन्नः कुम्भो ऽस्ति सर्वत्र तु मृत्स्वरूपात् & न कुम्भरूपं पृथगस्ति कुम्भः कुतो मृषा कल्पितनाममात्रः ॥ 228 ॥ केनापि मृद्भिन्नतया स्वरूपं घटस्य संदर्शयितुं न शक्यते & अतो घटः कल्पित एव मोहान् मृद् एव सत्यं परमार्थभूतम् ॥ 229 ॥ सद्ब्रह्मकार्यं सकलं सदेवं तन्मात्रमेतन् न ततो ऽन्यदस्ति & अस्तीति यो वक्ति न तस्य मोहो विनिर्गतो निद्रितवत्प्रजल्पः ॥ 230 ॥ ब्रह्मैवेदं विश्वम् इत्य् एव वाणी श्रौती ब्रूते ऽथर्वनिष्ठा वरिष्ठा & तस्मादेतद्ब्रह्ममात्रं हि विश्वं नाधिष्ठानाद्भिन्नतारोपितस्य ॥ 231 ॥ सत्यं यदि स्याज्जगदेतद् आत्मनो ऽनन्तत्त्वहानिर्निगमाप्रमाणता & असत्यवादित्वमपीशितुः स्यान् नैतत्त्रयं साधु हितं महात्मनाम् ॥ 232 ॥ ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः & न च मत्स्थानि भूतानीत्य् एवम् एव व्यचीकॢपत् ॥ 233 ॥ यदि सत्यं भवेद्विश्वं सुषुप्तामुपलभ्यताम् & यन्नोपलभ्यते किंचिद् अतो ऽसत्स्वप्नवन्मृषा ॥ 234 ॥ अतः पृथङ्नास्ति जगत्परात्मनः पृथक्प्रतीतिस्तु मृषा गुणादिवत् & आरोपितस्यास्ति किमर्थवत्ताद् धिष्ठानमाभाति तथा भ्रमेण ॥ 235 ॥ भ्रान्तस्य यद्य् अद्भ्रमतः प्रतीतं भ्रामैव तत्तद्रजतं हि शुक्तिः & इदंतया ब्रह्म सदैव रूप्यते त्वारोपितं ब्रह्मणि नाममात्रम् ॥ 236 ॥ अतः परं ब्रह्म सदद्वितीयं विशुद्धविज्ञानघनं निरञ्जनम् & प्राशान्तमाद्यन्तविहीनमक्रियं निरन्तरानन्दरसस्वरूपम् ॥ 237 ॥ निरस्तमायाकृतसर्वभेदं नित्यं सुखं निष्कलमप्रमेयम् & अरूपमव्यक्तमनाख्यमव्ययं ज्योतिः स्वयं किंचिद् इदं चकास्ति ॥ 238 ॥ ज्ञातृज्ञेयज्ञानशून्यमनन्तं निर्विकल्पकम् & केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः ॥ 239 ॥ अहेयमनुपादेयं मनोवाचामगोचरम् & अप्रमेयमनाद्यन्तं ब्रह्म पूर्णमहं महः ॥ 240 ॥ तत्त्वंपदाभ्यामभिधीयमानयोः ब्रह्मात्मनोः शोधितयोर्यदीत्थम् & श्रुत्या तयोस्तत्त्वमसीति सम्यग् एकत्वम् एव प्रतिपाद्यते मुहुः ॥ 241. ऐक्यं तयोर् लक्षितयोर् न वाच्ययोः निगद्यते ऽन्योन्यविरुद्धधर्मिणोः & खद्योतभान्वोर् इव राजभृत्ययोः कूपाम्बुराश्योः परमाणुमेर्वोः ॥ 242 ॥ तयोर् विरोधो ऽयमुपाधिकल्पितो न वास्तवः कश्चिदुपाधिरेषः & ईशस्य माया महदादिकारणं जीवस्य कार्यं शृणु पञ्चकोशम् ॥ 243 ॥ एतावुपाधी परजीवयोस्तयोः सम्यङ्निरासे न परो न जीवः & राज्यं नरेन्द्रस्य भटस्य खेटक् तयोर् अपोहे न भटो न राजा ॥ 244 ॥ अथात आदेश इति श्रुतिः स्वयं निषेधति ब्रह्मणि कल्पितं द्वयम् & श्रुतिप्रमाणानुगृहीतबोधात् तयोर् निरासः करणीय एव ॥ 245 ॥ नेदं नेदं कल्पितत्वान् न सत्यं रज्जुदृष्टव्यालवत्स्वप्नवच्च & इत्थं दृश्यं साधुयुक्त्या व्यपोह्य ज्ञेयः पश्चादेकभावस्तयोर् यः ॥ 246 ॥ ततस्तु तौ लक्षणया सुलक्ष्यौ तयोर् अखण्डैकरसत्वसिद्धये & नालं जहत्या न तथाजहत्या किन्तूभयार्थात्मिकयैव भाव्यम् ॥ 247 ॥ स देवदत्तो ऽयमितीह चैकता विरुद्धधर्मांशमपास्य कथ्यते & यथा तथा तत्त्वमसीतिवाक्ये विरुद्धधर्मानुभयत्र हित्वा ॥ 248 ॥ संलक्ष्य चिन्मात्रतया सदात्मनोः अखण्डभावः परिचीयते बुधैः & एवं महावाक्यशतेन कथ्यते ब्रह्मात्मनोर् ऐक्यमखण्डभावः ॥ 249 ॥ अस्थूलमित्येतदसन्निरस्य सिद्धं स्वतो व्योमवदप्रतर्क्यम् & अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् \ ब्रह्माहम् इत्य् एव विशुद्धबुद्ध्या विद्धि स्वमात्मानमखण्डबोधम् ॥ 250 ॥ मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् & यस्मान्नास्ति सतः परं किम् अपि तत्सत्यं स आत्मा स्वयं तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥ 251 ॥ निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः & यस्माद् एवमिदं शरीरकरणप्राणाहमाद्यप्यसत् तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥ 252 ॥ यत्र भ्रान्त्या कल्पित तद्विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् & स्वप्ने नष्टं स्वप्नविश्वं विचित्रं स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे ॥ 253 ॥ जातिनीतिकुलगोत्रदूरगं नामरूपगुणदोषवर्जितम् & देशकालविषयातिवर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ 254 ॥ यत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः & शुद्धचिद्घनमनादि वस्तु यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ 255 ॥ षड्भिरूर्मिभिरयोगि योगिहृद्- भावितं न करणैर् विभावितम् & बुद्ध्यवेद्यमनवद्यमस्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ 256 ॥ भ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् & निष्कलं निरुपमानवद्धि यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ 257 ॥ जन्मवृद्धिपरिणत्यपक्षय- व्याधिनाशनविहीनमव्ययम् & विश्वसृष्ट्यवविघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि ॥ 258 ॥ अस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम् & नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ 259 ॥ एकम् एव सदनेककारणं कारणान्तरनिरास्यकारणम् & कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ॥ 260 ॥ निर्विकल्पकमनल्पमक्षरं यत्क्षराक्षरविलक्षणं परम् & नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि ॥ 261 ॥ यद्विभाति सदनेकधा भ्रमान् नामरूपगुणविक्रियात्मना & हेमवत्स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥ 262 ॥ यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसम् आत्मलक्षणम् & सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि ॥ 263 ॥ उक्तमर्थमिमम् आत्मनि स्वयं भावयेत्प्रथितयुक्तिभिर्धिया & संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्यति ॥ 264 ॥ संबोधमात्रं परिशुद्धतत्त्वं विज्ञाय सङ्घे नृपवच्च सैन्ये & तदाश्रयः स्वात्मनि सर्वदा स्थितो विलापय ब्रह्मणि विश्वजातम् ॥ 265 ॥ बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् & तद् आत्मना यो ऽत्र वसेद्गुहायां पुनर्न तस्याङ्गगुहाप्रवेशः ॥ 266 ॥ ज्ञाते वस्तुन्य् अपि बलवती वासनानादिरेषा कर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः & प्रत्यग्दृष्ट्यात्मनि निवसता सापनेया प्रयत्नान् मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥ 267 ॥ अहं ममेति यो भावो देहाक्षादावनात्मनि & अध्यासो ऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥ 268 ॥ ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् & सो ऽहम् इत्य् एव सद्वृत्त्यानात्मन्यात्ममतिं जहि ॥ 269 ॥ लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् & शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ 270 ॥ लोकवासनया जन्तोः शास्त्रवासनयापि च & देहवासनया ज्ञानं यथावन्नैव जायते ॥ 271 ॥ संसारकारागृहमोक्षमिच्छोर् अयोमयं पादनिबन्धशृङ्खलम् & वदन्ति तज्ज्ञाः पटु वासनात्रयं यो ऽस्माद्विमुक्तः समुपैति मुक्तिम् ॥ 272 ॥ जलादिसंसर्गवशात्प्रभूत- दुर्गन्धधूतागरुदिव्यवासना & संघर्षणेनैव विभाति सम्यग्- विधूयमाने सति बाह्यगन्धे ॥ 273 ॥ अन्तःश्रितानन्तदूरन्तवासना- धूलीविलिप्ता परम् आत्मवासना & प्रज्ञातिसंघर्षणतो विशुद्धा प्रतीयते चन्दनगन्धवत् स्फुटम् ॥ 274 ॥ अनात्मवासनाजालैस्तिरोभूतात्मवासना & नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम् ॥ 275 ॥ यथा यथा प्रत्यगवस्थितं मनः तथा तथा मुञ्चति बाह्यवासनाम् & निःशेषमोक्षे सति वासनानां आत्मानुभूतिः प्रतिबन्धशून्या ॥ 276 ॥ स्वात्मन्य् एव सदा स्थित्वा मनो नश्यति योगिनः & वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥ 277 ॥ तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति & तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ॥ 278 ॥ प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः & धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥ 279 ॥ नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् & वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥ 280 ॥ श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यम् आत्मनः & क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ॥ 281 ॥ अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः & तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥ 282 ॥ तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः & ब्रह्मण्य् आत्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥ 283 ॥ अहंभावस्य देहे ऽस्मिन्निःशेषविलयावधि & सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥ 284 ॥ प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता & तावन्निरन्तरं विद्वन्स्वाध्यासापनयं कुरु ॥ 285 ॥ निद्राया लोकवार्तायाः शब्दादेर् अपि विस्मृतेः & क्वचिन्नावसरं दत्त्वा चिन्तयात्मानम् आत्मनि ॥ 286 ॥ मातापित्रोर् मलोद्भूतं मलमांसमयं वपुः & त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव ॥ 287 ॥ घटाकाशं महाकाश इवात्मानं परात्मनि & विलाप्याखण्डभावेन तूष्णी भव सदा मुने ॥ 288 ॥ स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना & ब्रह्माण्डम् अपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ 289 ॥ चिदात्मनि सदानन्दे देहारूढामहंधियम् & निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥ 290 ॥ यत्रैष जगदाभासो दर्पणान्तः पुरं यथा & तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ 291 ॥ यत्सत्यभूतं निजरूपमाद्यं चिदद्वयानन्दमरूपमक्रियम् & तदेत्य मिथ्यावपुरुत्सृजेत शैलूषवद्वेषमुपात्तमात्मनः ॥ 292 ॥ सर्वात्मना दृश्यमिदं मृषैव नैवाहमर्थः क्षणिकत्वदर्शनात् & जानाम्यहं सर्वमिति प्रतीतिः कुतो ऽहम् आदेः क्षणिकस्य सिध्येत् ॥ 293 ॥ अहंपदार्थस्त्वहमादिसाक्षी नित्यं सुषुप्ताव् अपि भावदर्शनात् & ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं तत्प्रत्यगात्मा सदसद्विलक्षणः ॥ 294 ॥ विकारिणां सर्वविकारवेत्ता नित्याविकारो भवितुं समर्हति & मनोरथस्वप्नसुषुप्तिषु स्फुटं पुनः पुनर्दृष्टमसत्त्वमेतयोः ॥ 295 ॥ अतो ऽभिमानं त्यज मांसपिण्डे पिण्डाभिमानिन्य् अपि बुद्धिकल्पिते & कालत्रयाबाध्यमखण्डबोधं ज्ञात्वा स्वमात्मानमुपैहि शान्तिम् ॥ 296 ॥ त्यजाभिमानं कुलगोत्रनाम- रूपाश्रमेष्वार्द्रशवाश्रितेषु & लिङ्गस्य धर्मान् अपि कर्तृतादिंस् त्यक्ता भवाखण्डसुखस्वरूपः ॥ 297 ॥ सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः & तेषाम् एवं मूलं प्रथमविकारो भवत्यहंकारः ॥ 298 ॥ यावत्स्यात्स्वस्य संबन्धो ऽहंकारेण दुरात्मना & तावन् न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥ 299 ॥ अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते & चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥ 300 ॥ यो वा पुरे सो ऽहम् इति प्रतीतो बुद्ध्या प्रकॢप्तस्तमसातिमूढया & तस्यैव निःशेषतया विनाशे ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥ 301 ॥ ब्रह्मानन्दनिधिर्महाबलवताहंकारघोराहिना संवेष्ट्य् आत्मनि रक्ष्यते गुणमयैश्चण्डेस्त्रिभिर्मस्तकैः & विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं निर्मूल्याहिमिमं निधिं सुखकरं धीरो ऽनुभोक्तुंक्षमः ॥ 302 ॥ यावद्वा यत् किंचिद् विषदोषस्फूर्तिरस्ति चेद्देहे & कथम् आरोग्याय भवेत्तद्वदहन्तापि योगिनो मुक्त्यै ॥ 303 ॥ अहमो ऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या & प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विन्दते तत्त्वम् ॥ 304 ॥ अहंकारे कर्तर्यहमिति मतिं मुञ्च सहसा विकारात्मन्य् आत्मप्रतिफलजुषि स्वस्थितिमुषि & यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् ॥ 305 ॥ सदैकरूपस्य चिदात्मनो विभोर् आनन्दमूर्तेरनवद्यकीर्तेः & नैवान्यथा क्वाप्यविकारिणस्ते विनाहमध्यासममुष्य संसृतिः ॥ 306 ॥ तस्मादहंकारमिमं स्वशत्रुं भोक्तुर्गले कण्टकवत्प्रतीतम् & विच्छिद्य विज्ञानमहासिना स्फुटं भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥ 307 ॥ ततो ऽहम् आदेर्विनिवर्त्य वृत्तिं संत्यक्तरागः परमार्थलाभात् & तूष्णीं समास्स्वात्मसुखानुभूत्या पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥ 308 ॥ समूलकृत्तो ऽपि महानहं पुनः व्युल्लेखितः स्याद्यदि चेतसा क्षणम् & संजीव्य विक्षेपशतं करोति नभस्वता प्रावृषि वारिदो यथा ॥ 309 ॥ निगृह्य शत्रोरहमो ऽवकाशः क्वचिन् न देयो विषयानुचिन्तया & स एव संजीवनहेतुरस्य प्रक्षीणजम्बीरतरोर् इवाम्बु ॥ 310 ॥ देहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात् & अतो ऽर्थसन्धानपरत्वम् एव भेदप्रसक्त्या भवबन्धहेतुः ॥ 311 ॥ कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते & कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् ॥ 312 ॥ वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना & वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥ 313 ॥ संसारबन्धविच्छित्त्यै तद् द्वयं प्रदहेद्यतिः & वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः ॥ 314 ॥ ताभ्यां प्रवर्धमाना सा सूते संसृतिम् आत्मनः & त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा ॥ 315 ॥ सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः & सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते ॥ 316 ॥ क्रियानाशे भवेच्चिन्तानाशो ऽस्माद्वासनाक्षयः & वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥ 317 ॥ सद्वासनास्फूर्तिविजृम्भणे सति ह्यसौ विलीनाप्यहमादिवासना & अतिप्रकृष्टाप्यरुणप्रभायां विलीयते साधु यथा तमिस्रा ॥ 318 ॥ तमस्तमःकार्यमनर्थजालं न दृश्यते सत्युदिते दिनेशे & तथाद्वयानन्दरसानुभूतौ न वास्ति बन्धो न च दुःखगन्धः ॥ 319 ॥ दृश्यं प्रतीतं प्रविलापयन्सन् सन्मात्रमानन्दघनं विभावयन् & समाहितः सन्बहिरन्तरं वा कालं नयेथाः सति कर्मबन्धे ॥ 320 ॥ प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन & प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः ॥ 321 ॥ न प्रमादादनर्थो ऽन्यो ज्ञानिनः स्वस्वरूपतः & ततो मोहस्ततो ऽहंधीस्ततो बन्धस्ततो व्यथा ॥ 322 ॥ विषयाभिमुखं दृष्ट्वा विद्वांसम् अपि विस्मृतिः & विक्षेपयति धीदोषैर् योषा जारम् इव प्रियम् ॥ 323 ॥ यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति & आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥ 324 ॥ लक्ष्यच्युतं चेद्यदि चित्तमीषद् बहिर्मुखं सन्निपतेत्ततस्ततः & प्रमादतः प्रच्युतकेलिकन्दुकः सोपानपङ्क्तौ पतितो यथा तथा ॥ 325 ॥ विषयेष्वाविशच्चेतः संकल्पयति तद्गुणान् & सम्यक्संकल्पनात्कामः कामात्पुंसः प्रवर्तनम् ॥ 326 ॥ अतः प्रमादान् न परो ऽस्ति मृत्युः विवेकिनो ब्रह्मविदः समाधौ & समाहितः सिद्धिमुपैति सम्यक् समाहितात्मा भव सावधानः ॥ 327 ॥ ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः & पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते ॥ 328 ॥ संकल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् & जीवतो यस्य कैवल्यं विदेहे स च केवलः \ यत् किंचित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः ॥ 329 ॥ यदा कदा वापि विपश्चिदेष ब्रह्मण्य् अनन्ते ऽप्य् अणुमात्रभेदम् & पश्यत्यथामुष्य भयं तदैव यद्वीक्षितं भिन्नतया प्रमादात् ॥ 330 ॥ श्रुतिस्मृतिन्यायशतैर् निषिद्धे दृश्ये ऽत्र यः स्वात्ममतिं करोति & उपैति दुःखोपरि दुःखजातं निषिद्धकर्ता स मलिम्लुचो यथा ॥ 331 ॥ सत्याभिसंधानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् & मिथ्याभिसन्धानरतस्तु नश्येद् दृष्टं तदेतद्यदचौरचौरयोः ॥ 332 ॥ यतिरसदनुसन्धिं बन्धहेतुं विहाय स्वयमयमहमस्मीत्य् आत्मदृष्ट्यैव तिष्ठेत् & सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या हरति परमविद्याकार्यदुःखं प्रतीतम् ॥ 333 ॥ बाह्यानुसन्धिः परिवर्धयेत्फलं दुर्वासनाम् एव ततस्ततो ऽधिकाम् & ज्ञात्वा विवेकैः परिहृत्य बाह्यं स्वात्मानुसन्धिं विदधीत नित्यम् ॥ 334 ॥ बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् & तस्मिन्सुदृष्टे भवबन्धनाशो बहिर्निरोधः पदवी विमुक्तेः ॥ 335 ॥ कः पण्डितः सन्सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी & जानन्हि कुर्यादसतो ऽवलम्बं स्वपातहेतोः शिशुवन्मुमुक्षुः ॥ 336 ॥ देहादिसंसक्तिमतो न मुक्तिः मुक्तस्य देहाद्यभिमत्यभावः & सुप्तस्य नो जागरणं न जाग्रतः स्वप्नस्तयोर् भिन्नगुणाश्रयत्वात् ॥ 337 ॥ अन्तर्बहिः स्वं स्थिरजङ्गमेषु ज्ञात्वात्मनाधारतया विलोक्य & त्यक्ताखिलोपाधिरखण्डरूपः पूर्णात्मना यः स्थित एष मुक्तः ॥ 338 ॥ सर्वात्मना बन्धविमुक्तिहेतुः सर्वात्मभावान् न परो ऽस्ति कश्चित् & दृश्याग्रहे सत्युपपद्यते ऽसौ सर्वात्मभावो ऽस्य सदात्मनिष्ठया ॥ 339 ॥ दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः & संन्यस्ताखिल-धर्म-कर्म-विषयैर् नित्यात्मनिष्ठापरैः तत्त्वज्ञैः करणीयम् आत्मनि सदानन्देच्छुभिर्यत्नतः ॥ 340 ॥ सर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः & समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः ॥ 341 ॥ आरूढशक्तेरहमो विनाशः कर्तुन् न शक्य सहसापि पण्डितैः & ये निर्विकल्पाख्यसमाधिनिश्चलाः तानन्तरानन्तभवा हि वासनाः ॥ 342 ॥ अहंबुद्ध्यैव मोहिन्या योजयित्वावृतेर्बलात् & विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥ 343 ॥ विक्षेपशक्तिविजयो विषमो विधातुं निःशेषमावरणशक्तिनिवृत्त्यभावे & दृग्दृश्ययोः स्फुटपयोजलवद्विभागे नश्येत्तदावरणम् आत्मनि च स्वभावात् \ निःसंशयेन भवति प्रतिबन्धशून्यो विक्षेपणं नहिं तदा यदि चेन्मृषार्थे ॥ 344 ॥ सम्यग्विवेकः स्फुटबोधजन्यो विभज्य दृग्दृश्यपदार्थतत्त्वम् & छिनत्ति मायाकृतमोहबन्धं यस्माद्विमुक्तस्तु पुनर्न संसृतिः ॥ 345 ॥ परावरैकत्वविवेकवन्हिः दहत्यविद्यागहनं ह्यशेषम् & किं स्यात्पुनः संसरणस्य बीजं अद्वैतभावं समुपेयुषो ऽस्य ॥ 346 ॥ आवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः & मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः ॥ 347 ॥ एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् & तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥ 348 ॥ अयो ऽग्नियोगाद् इव सत्समन्वयान् मात्रादिरूपेण विजृम्भते धीः & तत्कार्यमेतद्द्वितयं यतो मृषा दृष्टं भ्रमस्वप्नमनोरथेषु ॥ 349 ॥ ततो विकाराः प्रकृतेरहंमुखा देहावसाना विषयाश्च सर्वे & क्षणे ऽन्यथाभावितया ह्यमीषाम् असत्त्वमात्मा तु कदापि नान्यथा ॥ 350 ॥ नित्याद्वयाखण्डचिदेकरूपो बुद्ध्यादिसाक्षी सदसद्विलक्षणः & अहंपदप्रत्ययलक्षितार्थः प्रत्यक् सदानन्दघनः परात्मा ॥ 351 ॥ इत्थं विपश्चित्सदसद्विभज्य निश्चित्य तत्त्वं निजबोधदृष्ट्या & ज्ञात्वा स्वमात्मानमखण्डबोधं तेभ्यो विमुक्तः स्वयम् एव शाम्यति ॥ 352 ॥ अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा & समाधिनाविकल्पेन यदाद्वैतात्मदर्शनम् ॥ 353 ॥ त्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्यद्वये निर्विशेषे & प्रविलसति समाधावस्य सर्वो विकल्पो विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या ॥ 354 ॥ शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् & तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान् ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥ 355 ॥ समाहिता ये प्रविलाप्य बाह्यं श्रोत्रादि चेतः स्वमहं चिदात्मनि & त एव मुक्ता भवपाशबन्धैः नान्ये तु पारोक्ष्यकथाभिधायिनः ॥ 356 ॥ उपाधिभेदात्स्वयम् एव भिद्यते चोपाध्यपोहे स्वयम् एव केवलः & तस्मादुपाधेर्विलयाय विद्वान् वसेत्सदाकल्पसमाधिनिष्ठया ॥ 357 ॥ सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया & कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ॥ 358 ॥ क्रियान्तरासक्तिमपास्य कीटको ध्यायन्नलित्वं ह्यलिभावमृच्छति & तथैव योगी परमात्मतत्त्वं ध्यात्वा समायाति तदेकनिष्ठया ॥ 359 ॥ अतीव सूक्ष्मं परमात्मतत्त्वं न स्थूलदृष्ट्या प्रतिपत्तुमर्हति & समाधिनात्यन्तसुसूक्ष्मवृत्या ज्ञातव्यमार्यैर् अतिशुद्धबुद्धिभिः ॥ 360 ॥ यथा सुवर्णं पुटपाकशोधितं त्यक्त्वा मलं स्वात्मगुणं समृच्छति & तथा मनः सत्त्वरजस्तमोमलं ध्यानेन सन्त्यज्य समेति तत्त्वम् ॥ 361 ॥ निरन्तराभ्यासवशात्तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा & तदा समाधिः सविकल्पवर्जितः स्वतो ऽद्वयानन्दरसानुभावकः ॥ 362 ॥ समाधिनानेन समस्तवासना- ग्रन्थेर्विनाशो ऽखिलकर्मनाशः & अन्तर्बहिः सर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात् ॥ 363 ॥ श्रुतेः शतगुणं विद्यान्मननं मननाद् अपि & निदिंध्यासं लक्षगुणमनन्तं निर्विकल्पकम् ॥ 364 ॥ निर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् & नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् ॥ 365 ॥ अतः समाधत्स्व यतेन्द्रियः सन् निरन्तरं शान्तमनाः प्रतीचि & विध्वंसय ध्वान्तमनाद्यविद्यया कृतं सदेकत्वविलोकनेन ॥ 366 ॥ योगस्य प्रथमद्वारं वाङ्निरोधो ऽपरिग्रहः & निराशा च निरीहा च नित्यमेकान्तशीलता ॥ 367 ॥ एकान्तस्थितिरिन्द्रियोपरमणे हेनुर्दमश्चेतसः संरोधे करणं शमेन विलयं यायादहंवासना & तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः ॥ 368 ॥ वाचं नियच्छात्मनि तं नियच्छ बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि & तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शान्तिं परमां भजस्व ॥ 369 ॥ देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः & यैर् यैर् वृत्तेःसमायोगस्ततद्भावो ऽस्य योगिनः ॥ 370 ॥ तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् & संदृश्यते सदानन्दरसानुभवविप्लवः ॥ 371 ॥ अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते & त्यजत्यन्तर्बहिःसङ्गं विरक्तस्तु मुमुक्षया ॥ 372 ॥ बहिस्तु विषयैः सङ्गं तथान्तरहमादिभिः & विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ॥ 373 ॥ वैराग्यबोधौ पुरुषस्य पक्षिवत् पक्षौ विजानीहि विचक्षण त्वम् & विमुक्तिसौधाग्रलताधिरोहणं ताभ्यां विना नान्यतरेण सिध्यति ॥ 374 ॥ अत्यन्तवैराग्यवतः समाधिः समाहितस्यैव दृढप्रबोधः & प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः मुक्तात्मनो नित्यसुखानुभूतिः ॥ 375 ॥ वैराग्यान् न परं सुखस्य जनकं पश्यामि वश्यात्मनः तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् & एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ॥ 376 ॥ आशां छिन्द्धि विषोपमेषु विषयेष्वेषैव मृत्योः कृतिस् त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात्क्रियाः & देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि त्वं द्रष्टास्यमनो ऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः ॥ 377 ॥ लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् & ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्यानिशं ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर् भृशम् ॥ 378 ॥ अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् & चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ॥ 379 ॥ एष स्वयंज्योतिरशेषसाक्षी विज्ञानकोशो विलसत्यजस्रम् & लक्ष्यं विधायैनमसद्विलक्षणम् अखण्डवृत्त्यात्मतयानुभावय ॥ 380 ॥ एतमच्छीन्नया वृत्त्या प्रत्ययान्तरशून्यया & उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् ॥ 381 ॥ अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् & उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत् ॥ 382 ॥ विशुद्धमन्तःकरणं स्वरूपे निवेश्य साक्षिण्य् अवबोधमात्रे & शनैः शनैर् निश्चलतामुपानयन् पूर्णं स्वमेवानुविलोकयेत्ततः ॥ 383 ॥ देहेन्द्रियप्राणमनो ऽहम् आदिभिः स्वाज्ञानकॢप्तैर् अखिलैर् उपाधिभिः & विमुक्तमात्मानमखण्डरूपं पूर्णं महाकाशमिवावलोकयेत् ॥ 384 ॥ घटकलशकुसूलसूचिमुख्यैः गगनमुपाधिशतैर् विमुक्तमेकम् & भवति न विविधं तथैव शुद्धं परमहमादिविमुक्तमेकम् एव ॥ 385 ॥ ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः & ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥ 386 ॥ यत्र भ्रान्त्या कल्पितं तद्विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् & भ्रान्तेर्नाशे भाति दृष्टाहितत्त्वं रज्जुस्तद्वद्विश्वम् आत्मस्वरूपम् ॥ 387 ॥ स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः & स्वयं विश्वमिदं सर्वं स्वस्मादन्यन् न किंचन ॥ 388 ॥ अन्तः स्वयं चापि बहिः स्वयं च स्वयं पुरस्तात् स्वयम् एव पश्चात् & स्वयं ह्यावाच्यां स्वयमप्युदीच्यां तथोपरिष्टात्स्वयमप्यधस्तात् ॥ 389 ॥ तरङ्गफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जलं यथा तथा & चिद् एव देहाद्यहमन्तमेतत् सर्वं चिद् एवैकरसं विशुद्धम् ॥ 390 ॥ सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः सतो ऽन्यन्नास्त्य् एव प्रकृतिपरसीम्नि स्थितवतः & पृथक् किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया ॥ 391 ॥ क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः & ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ॥ 392 ॥ आकाशवन्निर्मलनिर्विकल्पं निःसीमनिःस्पन्दननिर्विकारम् & अन्तर्बहिःशून्यमनन्यमद्वयं स्वयं परं ब्रह्म किमस्ति बोध्यम् ॥ 393 ॥ वक्तव्यं किमु विद्यते ऽत्र बहुधा ब्रह्मैव जीवः स्वयं ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः & ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद्ध्रुवम् ॥ 394 ॥ जहि मलमयकोशे ऽहंधियोत्थापिताशां प्रसभमनिलकल्पे लिङ्गदेहे ऽपि पश्चात् & निगमगदितकीर्तिं नित्यमानन्दमूर्तिं स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥ 395 ॥ शवाकारं यावद्भजति मनुजस्तावदशुचिः परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः & यदात्मानं शुद्धं कलयति शिवाकारमचलम् तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिर् अपि ॥ 396 ॥ स्वात्मन्यारोपिताशेषाभासर्वस्तुनिरासतः & स्वयम् एव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥ 397 ॥ समाहितायां सति चित्तवृत्तौ परात्मनि ब्रह्मणि निर्विकल्पे & न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते यतः ॥ 398 ॥ असत्कल्पो विकल्पो ऽयं विश्वमित्येकवस्तुनि & निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ 399 ॥ द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि & निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ 400 ॥ कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि & निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ 401 ॥ तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम् & अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥ 402 ॥ एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् & सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥ 403 ॥ न ह्यस्ति विश्वं परतत्त्वबोधात् सदात्मनि ब्रह्मणि निर्विकल्पे & कालत्रये नाप्यहिरीक्षितो गुणे न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम् ॥ 404 ॥ मायामात्रमिदं द्वैतमद्वैतं परमार्थतः & इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते ॥ 405 ॥ अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् & पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ॥ 406 ॥ चित्तमूलो विकल्पो ऽयं चित्ताभावे न कश्चन & अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ 407 ॥ किम् अपि सततबोधं केवलानन्दरूपं निरुपममतिवेलं नित्यमुक्तं निरीहम् & निरवधिगगनाभं निष्कलं निर्विकल्पं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥ 408 ॥ प्रकृतिविकृतिशून्यं भावनातीतभावं समरसमसमानं मानसं बन्धदूरम् & निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥ 409 ॥ अजरममरमस्ताभाववस्तुस्वरूपं स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् & शमितगुणविकारं शाश्वतं शान्तमेकं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥ 410 ॥ समाहितान्तःकरणः स्वरूपे विलोकयात्मानमखण्डवैभवम् & विच्छिन्द्धि बन्धं भवगन्धगन्धितं यत्नेन पुंस्त्वं सफलीकुरुष्व ॥ 411. सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम्। भावयात्मानम् आत्मस्थं न भूयः कल्पसे ऽध्वने ॥ 412 ॥ छायेव पुंसः परिदृश्यमान् माभासरूपेण फलानुभूत्या & शरीरमाराच्छववन्निरस्तं पुनर्न संधत्त इदं महात्मा ॥ 413 ॥ सततविमलबोधानन्दरूपं समेत्य त्यज जडमलरूपोपाधिमेतं सुदूरे & अथ पुनर् अपि नैष स्मर्यतां वान्तवस्तु स्मरणविषयभूतं पल्पते कुत्सनाय ॥ 414 ॥ समूलमेतत्परिदाह्य वन्हौ सदात्मनि ब्रह्मणि निर्विकल्पे & ततः स्वयं नित्यविशुद्धबोधा नन्दात्मना तिष्ठति विद्वरिष्ठः ॥ 415 ॥ प्रारब्धसूत्रग्रथितं शरीरं प्रयातु वा तिष्ठतु गोर् इव स्रक् & न तत्पुनः पश्यति तत्त्ववेत्ता- (à)नन्दात्मनि ब्रह्मणि लीनवृत्तिः ॥ 416 ॥ अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः & किमिच्छन् कस्य वा हेतोर् देहं पुष्णाति तत्त्ववित् ॥ 417 ॥ संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः & बहिरन्तः सदानन्दरसास्वादनम् आत्मनि ॥ 418 ॥ वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् & स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ॥ 419 ॥ यद्य् उत्तरोत्तराभावः पूर्वपूर्वन्तु निष्फलम् & निवृत्तिः परमा तृप्तिरानन्दो ऽनुपमः स्वतः ॥ 420 ॥ दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् & यत्कृतं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम् \ पश्चान्नरो विवेकेन तत् कथं कर्तुम् अर्हति ॥ 421 ॥ विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तदीक्षितम् & तज्ज्ञाज्ञयोर् यन्मृगतृष्णिकादौ नोचेद्विदां दृष्टफलं किमस्मात् ॥ 422 ॥ अज्ञानहृदयग्रन्थेर्विनाशो यद्य् अशेषतः & अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः ॥ 423 ॥ वासनानुदयो भोग्ये वैरागस्य तदावधिः & अहंभावोदयाभावो बोधस्य परमावधिः \ लीनवृत्तैर् अनुत्पत्तिर्मर्यादोपरतेस्तु सा ॥ 424 ॥ ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधीर् अन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् & स्वप्नालोकितलोकवज्जगदिदं पश्यन् क्वचिल् लब्धधीर् आस्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि ॥ 425 ॥ स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते & ब्रह्मण्य् एव विलीनात्मा निर्विकारो विनिष्क्रियः ॥ 426 ॥ ब्रह्मात्मनोः शोधितयोर् एकभावावगाहिनी & निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते \ सुस्थितासौ भवेद्यस्य स्थितप्रज्ञः स उच्यते ॥ 427 ॥ यस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः & प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥ 428 ॥ लीनधीर् अपि जागर्ति जाग्रद्धर्मविवर्जितः & बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥ 429 ॥ शान्तसंसारकलनः कलावान् अपि निष्कलः & यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इष्यते ॥ 430 ॥ वर्तमाने ऽपि देहे ऽस्मिञ्छायावदनुवर्तिनि & अहन्ताममताभावो जीवन्मुक्तस्य लक्षणम् ॥ 431 ॥ अतीताननुसन्धानं भविष्यदविचारणम् & औदासीन्यम् अपि प्राप्तं जीवन्मुक्तस्य लक्षणम् ॥ 432 ॥ गुणदोषविशिष्टे ऽस्मिन्स्वभावेन विलक्षणे & सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥ 433 ॥ इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयात्मनि & उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥ 434 ॥ ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः & अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ 435 ॥ देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः & औदासीन्येन यस् तिष्ठेत्स जीवन्मुक्तलक्षणः ॥ 436 ॥ विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् & भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्षणः ॥ 437 ॥ देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके & यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥ 438 ॥ न प्रत्यग्ब्रह्मणोर् भेदं कदापि ब्रह्मसर्गयोः & प्रज्ञया यो विजानिति स जीवन्मुक्तलक्षणः ॥ 439 ॥ साधुभिः पूज्यमाने ऽस्मिन् पीड्यमाने ऽपि दुर्जनैः & समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः ॥ 440 ॥ यत्र प्रविष्टा विषयाः परेरिता नदीप्रवाहा इव वारिराशौ & लिनन्ति सन्मात्रतया न विक्रियां उत्पादयन्त्येष यतिर्विमुक्तः ॥ 441 ॥ विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः & अस्ति चेन् न स विज्ञातब्रह्मभावो बहिर्मुखः ॥ 442 ॥ प्राचीनवासनावेगादसौ संसरतीति चेत् & न सदेकत्वविज्ञानान्मन्दी भवति वासना ॥ 443 ॥ अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि & तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥ 444 ॥ निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते & ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥ 445 ॥ सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते & फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ॥ 446 ॥ अहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम् & सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥ 447 ॥ यत्कृतं स्वप्नवेलायां पुण्यं वा पापम् उल्बणम् & सुप्तोत्थितस्य किं तत् स्यात् स्वर्गाय नरकाय वा ॥ 448 ॥ स्वम् असङ्गम् उदासीनं परिज्ञाय नभो यथा & न श्लिष्यति च यत् किंचित् कदाचिद् भाविकर्मभिः ॥ 449 ॥ न नभो घटयोगेन सुरागन्धेन लिप्यते & तथात्मोपाधियोगेन तद्धर्मैर् नैव लिप्यते ॥ 450 ॥ ज्ञानोदयात्पुरारब्धं कर्मज्ञानान् न नश्यति & अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥ 451 ॥ व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ & न तिष्ठति छिनत्य् एव लक्ष्यं वेगेन निर्भरम् ॥ 452 ॥ प्राब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्षंचितागामिनाम् & ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः तेषां तत्त्रितयं नहि क्वचिद् अपि ब्रह्मैव ते निर्गुणम् ॥ 453 ॥ उपाधितादात्म्यविहीनकेवल- ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः & प्रारब्धसद्भावकथा न युक्ता स्वप्नार्थसंबन्धकथेव जाग्रतः ॥ 454 ॥ न हि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्य् अपि च प्रपञ्चे & करोत्यहन्तां ममतानिदन्तां किन्तु स्वयं तिष्ठति जागरेण ॥ 455 ॥ न तस्य मिथ्यार्थसमर्थनेच्छा न संग्रहस्तज्जगतो ऽपि दृष्टः & तत्रानुवृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्रुवम् ॥ 456 ॥ तद्वत्परे ब्रह्मणि वर्तमानः सदात्मना तिष्ठति नान्यदीक्षते & स्मृतिर्यथा स्वप्नविलोकितार्थे तथा विदः प्राशनमोचनादौ ॥ 457 ॥ कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् & नानादेर् आत्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥ 458 ॥ अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक् & तद् आत्मना तिष्ठतो ऽस्य कुतः प्रारब्धकल्पना ॥ 459 ॥ प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः & देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥ 460 ॥ शरीरस्यापि प्रारब्धकल्पना भ्रान्तिर् एव हि & अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः \ अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥ 461 ॥ ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि & तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् ॥ 462 ॥ समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः & न तु देहादिसत्यत्वबोधनाय विपश्चिताम् ॥ 463 ॥ परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 464 ॥ सद्गनं चिद्घनं नित्यमानन्दघनमक्रियम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 465 ॥ प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 466 ॥ अहेयमनुपादेयमनादेयमनाश्रयम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 467 ॥ निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 468 ॥ अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 469 ॥ सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 470 ॥ निरस्तरागा विनिरस्तभोगाः शान्ताः सुदान्ता यतयो महान्तः & विज्ञाय तत्त्वं परमेतदन्ते प्राप्ताः परां निर्वृतिम् आत्मयोगात् ॥ 471 ॥ भवानपीदं परतत्त्वम् आत्मनः स्वरूपमानन्दघनं विचार्य & विधूय मोहं स्वमनःप्रकल्पितं मुक्तः कृतार्थो भवतु प्रबुद्धः ॥ 472 ॥ समाधिना साधुविनिश्चलात्मना पश्यात्मतत्त्वं स्फुटबोधचक्षुषा & निःसंशयं सम्यगवेक्षितश्चेच् छ्रुतः पदार्थो न पुनर्विकल्प्यते ॥ 473 ॥ स्वस्याविद्याबन्धसंबन्धमोक्षात् सत्यज्ञानानन्दरूपात्मलब्धौ & शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं चान्तःसिद्धा स्वानुभूतिः प्रमाणम् ॥ 474 ॥ बन्धो मोक्षश्च तृप्तिश्च चिन्तारोग्यक्षुदादयः & स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ॥ 475 ॥ तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा & प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया ॥ 476 ॥ स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् & संसिद्धः संमुखं तिष्ठेन्निर्विकल्पात्मनात्मनि ॥ 477 ॥ वेदान्तसिद्धान्तनिरुक्तिरेषा ब्रह्मैव जीवः सकलं जगच्च & अखण्डरूपस्थितिर् एव मोक्षो ब्रह्माद्वितीये श्रुतयः प्रमाणम् ॥ 478 ॥ इति गुरुवचनाच्छ्रुतिप्रमाणात् परमवगम्य सतत्त्वम् आत्मयुक्त्या & प्रशमितकरणः समाहितात्मा क्वचिदचलाकृतिर् आत्मनिष्ठतो ऽभूत् ॥ 479 ॥ किंचित् कालं समाधाय परे ब्रह्मणि मानसम् & उत्थाय परमानन्दादिदं वचनमब्रवीत् ॥ 480 ॥ बुद्धिर्विनष्टा गलिता प्रवृत्तिः ब्रह्मात्मनोर् एकतयाधिगत्या & इदं न जाने ऽप्य् अनिदं न जाने किं वा कियद्वा सुखमस्त्य् अपारम् ॥ 481 ॥ वाचा वक्तुमशक्यम् एव मनसा मन्तुं न वा शक्यते स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् & अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो यस्यांशांशलवे विलीनमधुनानन्दात्मना निर्वृतम् ॥ 482 ॥ क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् & अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥ 483 ॥ किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् & अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे ॥ 484 ॥ न किंचिद् अत्र पश्यामि न शृणोमि न वेद्म्य् अहम् & स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ॥ 485 ॥ नमो नमस्ते गुरवे महात्मने विमुक्तसङ्गाय सदुत्तमाय & नित्याद्वयानन्दरसस्वरूपिणे भूम्ने सदापारदयाम्बुधाम्ने ॥ 486 ॥ यत्कटाक्षशशिसान्द्रचन्द्रिका- पातधूतभवतापजश्रमः & प्राप्तवानहमखण्डवैभवा- नन्दम् आत्मपदमक्षयं क्षणात् ॥ 487 ॥ धन्यो ऽहं कृतकृत्यो ऽहं विमुक्तो ऽहं भवग्रहात् & नित्यानन्दस्वरूपो ऽहं पूर्णो ऽहं त्वदनुग्रहात् ॥ 488 ॥ असङ्गो ऽहम् अनङ्गो ऽहम् अलिङ्गो ऽहम् अभङ्गुरः & प्रशान्तो ऽहम् अनन्तो ऽहम् अमलो ऽहं चिरन्तनः ॥ 489 ॥ अकर्ताहमभोक्ताहमविकारो ऽहम् अक्रियः & शुद्धबोधस्वरूपो ऽहं केवलो ऽहं सदाशिवः ॥ 490 ॥ द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् & नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा ॥ 491 ॥ नाहमिदं नाहमदो ऽप्य् उभयोर् अवभासकं परं शुद्धम् & बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् ॥ 492 ॥ निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् & नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ॥ 493 ॥ नारायणो ऽहं नरकान्तको ऽहं पुरान्तको ऽहं पुरुषो ऽहम् ईशः & अखण्डबोधो ऽहम् अशेषसाक्षी निरीश्वरो ऽहं निरहं च निर्ममः ॥ 494 ॥ सर्वेषु भूतेष्व् अहम् एव संस्थितो ज्ञानात्मनान्तर्बहिराश्रयः सन् & भोक्ता च भोग्यं स्वयम् एव सर्वं यद्यत्पृथग्दृष्टमिदन्तया पुरा ॥ 495 ॥ मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः & उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥ 496 ॥ स्थुलादिभावा मयि कल्पिता भ्रमाद् आरोपितानुस्फुरणेन लोकैः & काले यथा कल्पकवत्सराय- णर्त्वादयो निष्कलनिर्विकल्पे ॥ 497 ॥ आरोपितं नाश्रयदूषकं भवेत् कदापि मूढैर् अतिदोषदूषितैः & नार्द्रिकरोत्यूषरभूमिभागं मरीचिकावारि महाप्रवाहः ॥ 498 ॥ आकाशवल्लेपविदूरगो ऽहं आदित्यवद्भास्यविलक्षणो ऽहम् & अहार्यवन्नित्यविनिश्चलो ऽहं अम्भोधिवत्पारविवर्जितो ऽहम् ॥ 499 ॥ न मे देहेन संबन्धो मेघेनेव विहायसः & अतः कुतो मे तद्धर्मा जाक्रत्स्वप्नसुषुप्तयः ॥ 500 ॥ उपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुङ्क्ते & स एव जीर्यन् म्रियते सदाहं कुलाद्रिवन्निश्चल एव संस्थितः ॥ 501 ॥ न मे प्रवृत्तिर्न च मे निवृत्तिः सदैकरूपस्य निरंशकस्य & एकात्मको यो निविडो निरन्तरो व्योमेव पूर्णः स कथं नु चेष्टते ॥ 502 ॥ पुण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्विकृतेर्निराकृतेः & कुतो ममाखण्डसुखानुभूतेः ब्रूते ह्यनन्वागतमित्य् अपि श्रुतिः ॥ 503 ॥ छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा & न स्पृशत्य् एव यत् किंचित् पुरुषं तद्विलक्षणम् ॥ 504 ॥ न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् & अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ 505 ॥ रवेर्यथा कर्मणि साक्षिभावो वन्हेर्यथा दाहनियामकत्वम् & रज्जोर्यथारोपितवस्तुसङ्गः तथैव कूटस्थचिदात्मनो मे ॥ 506 ॥ कर्तापि वा कारयितापि नाहं भोक्तापि वा भोजयितापि नाहम् & द्रष्टापि वा दर्शयितापि नाहं सो ऽहं स्वयंज्योतिरनीदृगात्मा ॥ 507 ॥ चलत्युपाधौ प्रतिबिम्बलौल्यम् औपाधिकं मूढधियो नयन्ति & स्वबिम्बभूतं रविवद्विनिष्क्रियं कर्तास्मि भोक्तास्मि हतो ऽस्मि हेति ॥ 508 ॥ जले वापि स्थले वापि लुठत्वेष जडात्मकः & नाहं विलिप्ये तद्धर्मैर् घटधर्मैर् नभो यथा ॥ 509 ॥ कर्तृत्वभोक्तृत्वखलत्वमत्तता- जडत्वबद्धत्वविमुक्ततादयः & बुद्धेर्विकल्पा न तु सन्ति वस्तुतः स्वस्मिन् परे ब्रह्मणि केवले ऽद्वये ॥ 510 ॥ सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि & किं मे ऽसङ्गचितस्तैर् न घनः क्वचिदम्बरं स्पृशति ॥ 511 ॥ अव्यक्तादिस्थूलपर्यन्तमेतत् विश्व यत्राभासमात्रं प्रतीतम् & व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ 512 ॥ सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वशून्यम् & नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ 513 ॥ यत्प्रत्यस्ताशेषमायाविशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम् & सत्यज्ञानानन्तमानन्दरूपं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ 514 ॥ निष्क्रियो ऽस्म्य् अविकारो ऽस्मि निष्कलो ऽस्मि निराकृतिः & निर्विकल्पो ऽस्मि नित्यो ऽस्मि निरालम्बो ऽस्मि निर्द्वयः ॥ 515 ॥ सर्वात्मको ऽहं सर्वो ऽहं सर्वातीतो ऽहम् अद्वयः & केवलाक्षण्डबोधो ऽहम् आनन्दो ऽहं निरन्तरः ॥ 516 ॥ स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् & प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्ते ऽस्तु पुनर्नमो ऽस्तु ॥ 517 ॥ महास्वप्ने मायाकृतजनिजरामृत्युगहने भ्रमन्तं क्लिश्यन्तं बहुलतरतापैर् अनुदिनम् & अहंकारव्याघ्रव्यथितमिममत्यन्तकृपया प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो ॥ 518 ॥ नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः & यदेतद्विश्वरूपेण राजते गुरुराज ते ॥ 519 ॥ इति नतमवलोक्य शिष्यवर्यं समधिगतात्मसुखं प्रबुद्धतत्त्वम् & प्रमुदितहृदयं स देशिकेन्द्रः पुनरिदमाह वचः परं महात्मा ॥ 520 ॥ ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्व् अपि & रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम् ॥ 521 ॥ कस्तां परानन्दरसानुभूति- मृत्सृज्य शून्येषु रमेत विद्वान् & चन्द्रे महाल्हादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत् ॥ 522 ॥ असत्पदार्थानुभवेन किंचिन् न ह्यस्ति तृप्तिर्न च दुःखहानिः & तदद्वयानन्दरसानुभूत्या तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥ 523 ॥ स्वम् एव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् & स्वानन्दमनुभुञ्जानः कालं नय महामते ॥ 524 ॥ अखण्डबोधात्मनि निर्विकल्पे विकल्पनं व्योम्नि पुरप्रकल्पनम् & तदद्वयानन्दमयात्मना सदा शान्तिं परामेत्य भजस्व मौनम् ॥ 525 ॥ तूष्णीमवस्था परमोपशान्तिः बुद्धेरसत्कल्पविकल्पहेतोः & ब्रह्मात्मन ब्रह्मविदो महात्मनो यत्राद्वयानन्दसुखं निरन्तरम् ॥ 526 ॥ नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् & विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः ॥ 527 ॥ गच्छंस्तिष्ठन्नुपविशञ्छयानो वान्यथापि वा & यथेच्छया वेसेद्विद्वानात्नारामः सदा मुनिः ॥ 528 ॥ न देशकालासनदिग्यमादि- लक्ष्याद्यपेक्षाप्रतिबद्धवृत्तेः & संसिद्धतत्त्वस्य महात्मनो ऽस्ति स्ववेदने का नियमाद्यवस्था ॥ 529 ॥ घटो ऽयमिति विज्ञातुं नियमः को ऽन्ववेक्षते & विना प्रमाणसुष्ठुत्वं यस्मिन् सति पदार्थधीः ॥ 530 ॥ अयमात्मा नित्यसिद्धः प्रमाणे सति भासते & न देशं नापि कालं न शुद्धिं वाप्यपेक्षते ॥ 531 ॥ देवदत्तो ऽहम् इत्य् एतद् विज्ञानं निरपेक्षकम् & तद्वद् ब्रह्मविदो ऽप्य् अस्य ब्रह्माहमिति वेदनम् ॥ 532 ॥ भानुनेव जगत्सर्वं भासते यस्य तेजसा & अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ॥ 533 ॥ वेदशास्त्रपुराणानि भूतानि सकलान्य् अपि & येनार्थवन्ति तं किन्नु विज्ञातारं प्रकाशयेत् ॥ 534 ॥ एष स्वयंज्योतिरनन्तशक्तिः आत्माप्रमेयः सकलानुभूतिः & यम् एव विज्ञाय विमुक्तबन्धो जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥ 535 ॥ न खिद्यते नो विषयैः प्रमोदते न सज्जते नापि विरज्यते च & स्वस्मिन्सदा क्रीडति नन्दति स्वयं निरन्तरानन्दरसेन तृप्तः ॥ 536 ॥ क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः & तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥ 537 ॥ चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु स्वातन्त्र्येण निरङ्कुशा स्थितिरभीर्निद्रा श्मशाने वने & वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही संचारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि ॥ 538 ॥ विमानमालम्ब्य शरीरमेतद् भुनक्त्यशेषान्विषयानुपस्थितान् & परेच्छया बालवद् आत्मवेत्ता यो ऽव्यक्तलिङ्गो ऽननुषक्तबाह्यः ॥ 539 ॥ दिगम्बरो वापि च साम्बरो वा त्वगम्बरो वापि चिदम्बरस्थः & उन्मत्तवद्वापि च बालवद्वा पिशाचवद्वापि चरत्यवन्याम् ॥ 540 ॥ कामान्निष्कामरूपी संश्चरत्येकचारो मुनिः & स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ॥ 541 ॥ क्वचिन्मूढो विद्वान् क्वचिद् अपि महाराजविभवः क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः & क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः चरत्य् एवं प्राज्ञः सततपरमानन्दसुखितः ॥ 542 ॥ निर्धनो ऽपि सदा तुष्टो ऽप्य् असहायो महाबलः & नित्यतृप्तो ऽप्य् अभुञ्जानो ऽप्य् असमः समदर्शनः ॥ 543 ॥ अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्य् अपि & शरीर्यप्यशरीर्येष परिच्छिन्नो ऽपि सर्वगः ॥ 544 ॥ अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् & प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ॥ 545 ॥ स्थूलादिसंबन्धवतो ऽभिमानिनः सुखं च दुःखं च शुभाशुभे च & विध्वस्तबन्धस्य सदात्मनो मुनेः कुतः शुभं वाप्यशुभं फलं वा ॥ 546 ॥ तमसा ग्रस्तवद्भानादग्रस्तो ऽपि रविर्जनैः & ग्रस्त इत्युच्यते भ्रान्त्यां ह्यज्ञात्वा वस्तुलक्षणम् ॥ 547 ॥ तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् & पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् ॥ 548 ॥ अहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति & इतस्ततश्चाल्यमानो यत् किंचित् प्राणवायुना ॥ 549 ॥ स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् & दैवेन नीयते देहो यथाकालोपभुक्तिषु ॥ 550 ॥ प्रारब्धकर्मपरिकल्पितवासनाभिः संसारिवच्चरति भुक्तिषु मुक्तदेहः & सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं चक्रस्य मूलम् इव कल्पविकल्पशून्यः ॥ 551 ॥ नैवेन्द्रियाणि विषयेषु नियुङ्क्त एष नैवापयुङ्क्त उप्दर्शनलक्षणस्थः & नैव क्रियाफलमपीषदवेक्षते स स्वानन्दसान्द्ररसपानसुमत्तचित्तः ॥ 552 ॥ लक्ष्यालक्ष्यगतिं त्यक्त्वा यस् तिष्ठेत् केवलात्मना & शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ 553 ॥ जीवन्न् एव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः & उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम् ॥ 554 ॥ शैलूषो वेषसद्भावा- भावयोश् च यथा पुमान् & तथैव ब्रह्मविच् छ्रेष्ठः सदा ब्रह्मैव नापरः ॥ 555 ॥ यत्र क्वापि विशीर्णं सत्पर्णम् इव तरोर् वपुः पततात् & ब्रह्मीभूतस्य यतेः प्राग् एव तच्चिदग्निना दग्धम् ॥ 556 ॥ सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्वयानन्दमयात्मना सदा & न देशकालाद्युचितप्रतीक्षा त्वङ्मांसविट्पिण्डविसर्जनाय ॥ 557 ॥ देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः & अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः ॥ 558 ॥ कुल्यायामथ नद्यां वा शिवक्षेत्रे ऽपि चत्वरे & पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥ 559 ॥ पत्रस्य पुष्पस्य फलस्य नाशवद्- देहेन्द्रियप्राणधियां विनाशः & नैवात्मनः स्वस्य सदात्मकस्या- नन्दाकृतेर् वृक्षवद् अस्ति चैषः ॥ 560 ॥ प्रज्ञानघन इत्य् आत्मलक्षणं सत्यसूचकम् & अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम् ॥ 561 ॥ अविनाशी वा अरे ऽयमात्मेति श्रुतिर् आत्मनः & प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥ 562 ॥ पाषाणवृक्षतृणधान्यकडङ्कराद्या दग्धा भवन्ति हि मृद् एव यथा तथैव & देहेन्द्रियासुमन आदि समस्तदृश्यं ज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥ 563 ॥ विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि & तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥ 564 ॥ घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् & तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ॥ 565 ॥ क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले & संयुक्तमेकतां याति तथात्मन्य् आत्मविन्मुनिः ॥ 566 ॥ एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् & ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ॥ 567 ॥ सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः & अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः ॥ 568 ॥ मायाकॢप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः & यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ॥ 569 ॥ आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे & नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् \ यद्य् अस्त्य् अद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः ॥ 570 ॥ बन्धञ्च मोक्षञ्च मृषैव मूढा बुद्धेर्गुणं वस्तुनि कल्पयन्ति & दृगावृतिं मेघकृतां यथा रवौ यतो ऽद्वयासङ्गचिदेतदक्षरम् ॥ 571 ॥ अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि & बुद्धेर् एव गुणावेतौ न तु नित्यस्य वस्तुनः ॥ 572 ॥ अतस्तौ मायया कॢप्तौ बन्धमोक्षौ न चात्मनि & निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने \ अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥ 573 ॥ न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः & न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ 574 ॥ सकलनिगमचूडास्वान्तसिद्धान्तरूपं परमिदमतिगुह्यं दर्शितं ते मयाद्य & अपगतकलिदोषं कामनिर्मुक्तबुद्धिं स्वसुतवदसकृत्त्वां भाव्यित्वा मुमुक्षुम् ॥ 575 ॥ इति श्रुत्वा गुरोर् वाक्यं प्रश्रयेण कृतानतिः & स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ 576 ॥ गुरुर् एव सदानन्दसिन्धौ निर्मग्नमानसः & पावयन्वसुधां सर्वां विचचार निरन्तरः ॥ 577 ॥ इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् & निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥ 578 ॥ हितमिदमुपदेशमाद्रियन्तां विहितनिरस्तसमस्तचित्तदोषाः & भवसुखविरताः प्रशान्तचित्ताः श्रुतिरसिका यतयो मुमुक्षवो ये ॥ 579 ॥ संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा- खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् & अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शयत्य् एषा शंकरभारती विजयते निर्वाणसंदायिनी ॥ 580 ॥ ॥इति शंकराचार्यविरचितं विवेकचुडामणि॥ ॥औं तत्सत्॥