Samkara: Upadesasahasri Based on the critical edition by Sengaku Mayeda: øaïkara's Upade÷asàhasrã, Volume I, Introduction, text & Indices. Delhi : Motilal Banarsidass, 2006. First edition: Tokyo : The Hokuseido Press, 1973. Input by Ivan Andrijanic [GRETIL-Version: 2017-08-04] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ शंकर: उपदेशसाहस्री चैतन्यं सर्वगं सर्वं सर्वभूतगुहाशयम् । यत् सर्वविषयातीतं तस्मै सर्वविदे नमः ॥ समुपद्_I,1.1 ॥ समापय्य क्रियाः सर्वा दाराग्न्याधानपूर्विकाः । ब्रह्मविद्याम् अथेदानीं वक्तुं वेदः प्रचक्रमे ॥ समुपद्_I,1.2 ॥ कर्माणि देहयोगार्थं देहयोगे प्रियाप्रिये । ध्रुवे स्यातां ततो रागो द्वेषश् चैव ततः क्रियाः ॥ समुपद्_I,1.3 ॥ धर्माधर्मौ ततो ऽज्ञस्य देहयोगस् तथा पुनः एवं नित्यप्रवृत्तो ऽयं संसारश् चक्रवद् भृशम् ॥ समुपद्_I,1.4 ॥ अज्ञानं तस्य मूलं स्याद् इति तद्धानम् इष्यते । ब्रह्मविद्यात आरब्धा ततो निःश्रेयसं भवेत् ॥ समुपद्_I,1.5 ॥ विद्यैवाज्ञानहानाय न कर्माप्रतिकूलतः । नाज्ञानस्याप्रहाणे हि रागद्वेषक्षयो भवेत् ॥ समुपद्_I,1.6 ॥ रागद्वेषक्षयाभावे कर्म दोषोद्भवं ध्रुवम् । तस्मान् निःश्रेयसार्थाय विद्यैवात्र विधीयते ॥ समुपद्_I,1.7 ॥ ननु कर्म तथा नित्यं कर्तव्यं जीवने सति । विद्यायाः सहकारित्वं मोक्षं प्रति हि तद् व्रजेत् ॥ समुपद्_I,1.8 ॥ यथा विद्या तथा कर्म चोदितत्वाविशेषतः । प्रत्यवायस्मृतेश् चैव कार्यं कर्म मुमुक्षुभिः ॥ समुपद्_I,1.9 ॥ ननु ध्रुवफला विद्या नान्यत् किंचिद् अपेक्षते । नाग्निष्टोमो यथैवान्यद् ध्रुवकार्यो ऽप्य् अपेक्षते ॥ समुपद्_I,1.10 ॥ तथा ध्रुवफला विद्या कर्म नित्यम् अपेक्षते । इत्य् एवं केचिद् इच्छन्ति न कर्म प्रतिकूलतः ॥ समुपद्_I,1.11 ॥ विद्यायाः प्रतिकूलं हि कर्म स्यात् साभिमानतः । निर्विकारात्मबुद्धिश् च विद्येतीह प्रकीर्तिता ॥ समुपद्_I,1.12 ॥ अहं कर्ता ममेदं स्याद् इति कर्म प्रवर्तते । वस्त्वधीना भवेद् विद्या कर्त्रधीनो भवेद् विधिः ॥ समुपद्_I,1.13 ॥ कारकाण्य् उपमृद्नाति विद्याब्बुद्धिम् इवोषरे । तत्सत्यमतिम् आदाय कर्म कर्तुं व्यवस्यति ॥ समुपद्_I,1.14 ॥ विरुद्धत्वाद् अतः शक्यं कर्म कर्तुं न विद्यया । सहैवं विदुषा तस्मात् कर्म हेयं मुमुक्षुणा ॥ समुपद्_I,1.15 ॥ देहाद्यैर् अविशेषेण देहिनो ग्रहणं निजम् । प्राणिनां तद् अविद्योत्थं तावत् कर्मविधिर् भवेत् ॥ समुपद्_I,1.16 ॥ नेति नेतीति देहादीन् अपोह्यात्मावशेषितः । अविशेषात्मबोधार्थं तेनाविद्या निवर्तिता ॥ समुपद्_I,1.17 ॥ निवृत्ता सा कथं भूयः प्रसूयेत प्रमाणतः । असत्य् एवाविशेषे हि प्रत्यगात्मनि केवले ॥ समुपद्_I,1.18 ॥ न चेद् भूयः प्रसूयेत कर्ता भोक्तेति धीः कथम् । सद् अस्मीति च विज्ञाने तस्माद् विद्यासहायिका ॥ समुपद्_I,1.19 ॥ अत्यरेचयद् इत्य् उक्तो न्यासः श्रुत्यात एव हि । कर्मभ्यो मानसान्तेभ्य एतावद् इति वाजिनाम् ॥ समुपद्_I,1.20 ॥ अमृतत्वं श्रुतं तस्मात् त्याज्यं कर्म मुमुक्षुभिः । अग्निष्टोमवद् इत्य् उक्तं तत्रेदम् अभिधीयते ॥ समुपद्_I,1.21 ॥ नैककारकसाध्यत्वात् फलान्यत्वाच् च कर्मणः । विद्या तद्विपरीतातो दृष्टान्तो विषमो भवेत् ॥ समुपद्_I,1.22 ॥ कृष्यादिवत् फलार्थत्वाद् अन्यकर्मोपबृंहणम् । अग्निष्टोमस् त्व् अपेक्षेत विद्यान्यत् किम् अपेक्षते ॥ समुपद्_I,1.23 ॥ प्रत्यवायस् तु तस्यैव यस्याहंकार इष्यते । अहंकारफलार्थित्वे विद्येते नात्मवेदिनः ॥ समुपद्_I,1.24 ॥ तस्माद् अज्ञानहानाय संसारविनिवृत्तये । ब्रह्मविद्याविधानाय प्रारब्धोपनिषत् त्व् इयम् ॥ समुपद्_I,1.25 ॥ सदेर् उपनिपूर्वस्य क्विपि चोपनिषद् भवेत् । मन्दीकरणभावाच् च गर्भादेः शातनात् तथा ॥ समुपद्_I,1.26 ॥ इति चैतन्यप्रकरणम् ॥ समुपद्_I,1 ॥ प्रतिषेद्धुम् अशक्यत्वान् नेति नेतीति शेषितम् । इदं नाहम् इदं नाहम् इत्य् अद्धा प्रतिपद्यते ॥ समुपद्_I,2,1 ॥ इदंधीर् इदमात्मोत्था वाचारम्भणगोचरा । निषिद्धात्मोद्भवत्वात् सा न पुनर् मानतां व्रजेत् ॥ समुपद्_I,2.2 ॥ पूर्वबुद्धिम् अबाधित्वा नोत्तरा जायते मतिः । दृशिर् एकः स्वयंसिद्धः फलत्वात् स न बाध्यते ॥ समुपद्_I,2.3 ॥ इदंवनम् अतिक्रम्य शोकमोहादिदूषितम् । वनाद् गान्धारको यद्वत् स्वम् आत्मानं प्रपद्यते ॥ समुपद्_I,2.4 ॥ इति प्रतिषेधप्रकरणम् ॥ समुपद्_I,2 ॥ ईश्वरश् चेद् अनात्मा स्यान् नासाव् अस्मीति धारयेत् । आत्मा चेद् ईश्वरो ऽस्मीति विद्या सान्यनिवर्तिका ॥ समुपद्_I,3.1 ॥ आत्मनो ऽन्यस्य चेद् धर्मा अस्थूलत्वादयो मताः । अज्ञेयत्वे ऽस्य किं तैः स्याद् आत्मत्वे त्व् अन्यधीह्नुतिः ॥ समुपद्_I,3.2 ॥ मिथ्याध्यासनिषेधार्थं ततो ऽस्थूलादि गृह्यताम् । परत्र चेन् निषेधार्थं शून्यतावर्णनं हि तत् ॥ समुपद्_I,3.3 ॥ बुभुत्सोर् यदि चान्यत्र प्रत्यगात्मन इष्यते । अप्राणो ह्य् अमनाः शुभ्र इति चानर्थकं वचः ॥ समुपद्_I,3.4 ॥ इतीश्वरप्रकरणम् ॥ समुपद्_I,3 ॥ अहंप्रत्ययबीजं यद् अहंप्रत्ययवत्स्थितम् । नाहंप्रत्ययवह्न्युष्टं कथं कर्म प्ररोहति ॥ समुपद्_I,4.1 ॥ दृष्टवच् चेत् प्ररोहः स्यान् नान्यकर्मा स इष्यते । तन्निरोधे कथं तत् स्यात् पृच्छामो वस् तद् उच्यताम् ॥ समुपद्_I,4.2 ॥ देहाद्यारम्भसामर्थ्याज् ज्ञानं सद्विषयं त्वयि । अभिभूय फलं कुर्यात् कर्मान्ते ज्ञानम् उद्भवेत् ॥ समुपद्_I,4.3 ॥ आरब्धस्य फले ह्य् एते भोगो ज्ञानं च कर्मणः । अविरोधस् तयोर् युक्तो वैधर्म्यं चेतरस्य तु ॥ समुपद्_I,4.4 ॥ देहात्मज्ञानवज् ज्ञानं देहात्मज्ञानबाधकम् । आत्मन्य् एय भवेद् यस्य स नेच्छन्न् अपि मुच्यते ॥ समुपद्_I,4.5 ॥ [ततः सर्वम् इदं सिद्धं प्रयोगो ऽस्माभिर् ईरितः ॥ समुपद्_I,4.5 ॥] इत्य् अहंप्रत्ययप्रकरणम् ॥ समुपद्_I,4 ॥ मूत्राशङ्को यथोदङ्को नाग्रहीद् अमृतं मुनिः । कर्मनाशभयाज् जन्तोर् आत्मज्ञानाग्रहस् तथा ॥ समुपद्_I,5.1 ॥ बुद्धिस्थश् चलतीवात्मा ध्यायतीव च दृश्यते । नौगतस्य यथा वृक्षास् तद्वत् संसारविभ्रमः ॥ समुपद्_I,5.2 ॥ नौस्थस्य प्रातिलोम्येन नगानां गमनं यथा । आत्मनः संसृतिस् तद्वद् ध्यायतीवेति हि श्रुतिः ॥ समुपद्_I,5.3 ॥ चैतन्यप्रतिबिम्बेन व्याप्तो बोधो हि जायते । बुद्धेः शब्दादिनिर्भासस् तेन मोमुह्यते जगत् ॥ समुपद्_I,5.4 ॥ चैतन्याभासताहमस् तादर्थ्यं च तद् अस्य यत् । इदमंशप्रहाणे न परः सो ऽनुभवो भवेत् ॥ समुपद्_I,5.5 ॥ इति मूत्राशङ्कप्रकरणम् ॥ समुपद्_I,5 ॥ छित्त्वा त्यक्तेन हस्तेन स्वयं नात्मा विशेष्यते । तथा शिष्टेन सर्वेण येन येन विशेष्यते ॥ समुपद्_I,6.1 ॥ तस्मात् त्यक्तेन हस्तेन तुल्यं सर्वं विशेषणम् । अनात्मत्वेन तस्माज् ज्ञो मुक्तः सर्वविशेषणैः ॥ समुपद्_I,6.2 ॥ विशेषणम् इदं सर्वं साध्वलंकरणं यथा । अविद्यास्तम् अतः सर्वं ज्ञात आत्मन्य् असद् भवेत् ॥ समुपद्_I,6.3 ॥ ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयम् उत्सृज्य केवलः । अहम् इत्य् अपि यद् ग्राह्यं व्यपेताङ्गसमं हि तत् ॥ समुपद्_I,6.4 ॥ यावान् स्याद् इदमंशो यः स स्वतो ऽन्यो विशेषणम् । विशेषप्रक्षयो यत्र सिद्धो ज्ञश् चित्रगुर् यथा ॥ समुपद्_I,6.5 ॥ इदम् अंशो ऽहम् इत्य् अत्र त्याज्यो नात्मेति पण्डितैः । अहं ब्रह्मेति शिष्टो ऽंशो भूतपूर्वगतेर् भवेत् ॥ समुपद्_I,6.6 ॥ इति छित्त्वाप्रकरणम् ॥ समुपद्_I,6 ॥ बुद्ध्यारूढं सदा सर्वं दृश्यते यत्र तत्र वा । मया तस्मात् परं ब्रह्म सर्वज्ञश् चास्मि सर्वगः ॥ समुपद्_I,7.1 ॥ यथात्मबुद्धिचाराणां साक्षी तद्वत् परेष्व् अपि । नैवापोढुं न वादातुं शक्यस् तस्मात् परो ह्य् अहम् ॥ समुपद्_I,7.2 ॥ विकारित्वम् अशुद्धत्वं भौतिकत्वं न चात्मनः । अशेषबुद्धिसाक्षित्वाद् बुद्धिवच् चाल्पवेदना ॥ समुपद्_I,7.3 ॥ मणौ प्रकाश्यते यद्वद् रक्ताद्याकारतातपे । मयि संदृश्यते सर्वम् आतपेनेव तन् मया ॥ समुपद्_I,7.4 ॥ बुद्धौ दृश्यं भवेद् बुद्धौ सत्यां नास्ति विपर्यये । द्रष्टा यस्मात् सदा द्रष्टा तस्माद् द्वैतं न विद्यते ॥ समुपद्_I,7.5 ॥ अविवेकात् पराभावं यथा बुद्धिर् अवेत् तथा । विवेकात् तु पराद् अन्यः स्वयं चापि न विद्यते ॥ समुपद्_I,7.6 ॥ इति बुद्ध्यारूढप्रकरणम् ॥ समुपद्_I,7 ॥ चितिस्वरूपं स्वत एव मे मते रसादियोगस् तव मोहकारितः । अतो न किंचित् तव चेष्टितेन मे फलं भवेत् सर्वविशेषहानतः ॥ समुपद्_I,8.1 ॥ विमुच्य मायामयकार्यताम् इह प्रशान्तिम् आयाह्य् असदीहितात् सदा । अहं परं ब्रह्म सदा विमुक्तवत् तथाजम् एकं द्वयवर्जितं यतः ॥ समुपद्_I,8.2 ॥ सदा च भूतेषु समो ऽस्मि केवलो यथा च खं सर्वगम् अक्षरं शिवम् । निरन्तरं निष्कलम् अक्रियं परं ततो न मे ऽस्तीह फलं तवेहितैः ॥ समुपद्_I,8.3 ॥ अहं ममैको न तदन्यद् इष्यते तथा न कस्याप्य् अहम् अस्म्य् असङ्गतः । असङ्गरूपो ऽहम् अतो न मे त्वया कृतेन कार्यं तव चाद्वयत्वतः ॥ समुपद्_I,8.4 ॥ फले च हेतौ च जनो विषक्तवान् इति प्रचिन्त्याहम् अतो विमोक्षणे । जनस्य संवादम् इमं प्रकॢप्तवान् स्वरूपतत्त्वार्थविबोधकारणम् ॥ समुपद्_I,8.5 ॥ संवादम् एतं यदि चिन्तयेन् नरो विमुच्यते ऽज्ञानमहाभयागमात् । विमुक्तकामश् च तथा जनः सदा चरत्य् अशोकः सम आत्मवित् सुखी ॥ समुपद्_I,8.6 ॥ इति चितिस्वरूपप्रकरणम् ॥ समुपद्_I,8 ॥ सूक्ष्मताव्यापिते ज्ञेये गन्धादेर् उत्तरोत्तरम् । प्रत्यगात्मावसानेषु पूर्वपूर्वप्रहाणतः ॥ समुपद्_I,9.1 ॥ शारीरा पृथिवी तावद् यावद् बाह्या प्रमाणतः । अबादीनि च तत्त्वानि तावज् ज्ञेयानि कृत्स्नशः ॥ समुपद्_I,9.2 ॥ वाय्वादीनां यथोत्पत्तेः पूर्वं खं सर्वगं तथा । अहम् एकः सदा सर्वश् चिन्मात्रः सर्वगो ऽद्वयः ॥ समुपद्_I,9.3 ॥ ब्रह्माद्याः स्थावरान्ता ये प्राणिनो मम पूः स्मृताः । कामक्रोधादयो दोषा जायेरन् मे कुतो ऽन्यतः ॥ समुपद्_I,9.4 ॥ भूतदोषैः सदास्पृष्टं सर्वभूतस्थम् ईश्वरम् । नीलं व्योम यथा बालो दुष्टं मां वीक्षते जनः ॥ समुपद्_I,9.5 ॥ मच्चैतन्यावभास्यत्वात् सर्वप्राणिधियां सदा । पूर् मम प्राणिनः सर्वे सर्वज्ञस्य विपाप्मनः ॥ समुपद्_I,9.6 ॥ जनिमज् ज्ञानविज्ञेयं स्वप्नज्ञानवद् इष्यते । नित्यं निर्विषयं ज्ञानं तस्माद् द्वैतं न विद्यते ॥ समुपद्_I,9.7 ॥ ज्ञातुर् ज्ञातिर् हि नित्योक्ता सुषुप्ते त्व् अन्यशून्यतः । जाग्रज्ज्ञातिस् त्व् अविद्यातस् तद् ग्राह्यं चासद् इष्यताम् ॥ समुपद्_I,9.8 ॥ रूपवत्त्वाद्यसत्त्वान् न दृष्ट्यादेः कर्मता यथा । एवं विज्ञानकर्मत्वं भूम्नो नास्तीति गम्यते ॥ समुपद्_I,9.9 ॥ इति सूक्ष्मताप्रकरणम् ॥ समुपद्_I,9 ॥ दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्व् अजम् एकम् अक्षरम् । अलेपकं सर्वगतं यद् अद्वयं तद् एव चाहं सततं विमुक्त ओम् ॥ समुपद्_I,10.1 ॥ दृशिस् तु शुद्धो ऽहम् अविक्रियात्मको न मे ऽस्ति कश्चिद् विषयः स्वभावतः । पुरस् तिरश् चोर्ध्वम् अधश् च सर्वतः सुपूर्णभूमा त्व् अज आत्मनि स्थितः ॥ समुपद्_I,10.2 ॥ अजो ऽमरश् चैव तथाजरो ऽमृतः स्वयंप्रभः सर्वगतो ऽहम् अद्वयः । न कारणं कार्यम् अतीव निर्मलः सदैव तृप्तश् च ततो विमुक्त ओम् ॥ समुपद्_I,10.3 ॥ सुषुप्तजाग्रत्स्वपतश् च दर्शनं न मे ऽस्ति किंचित् स्वम् इवेह मोहनम् । स्वतश् च तेषां परतो ऽप्य् असत्त्वतस् तुरीय एवास्मि सदा दृग् अद्वयः ॥ समुपद्_I,10.4 ॥ शरीरबुद्धीन्द्रियदुःखसंततिर् न मे न चाहं मम निर्विकारतः । असत्त्वहेतोश् च तथैव संततेर् असत्त्वम् अस्याः स्वपतो हि दृश्यवत् ॥ समुपद्_I,10.5 ॥ इदं तु सत्यं मम नास्ति विक्रिया विकारहेतुर् न हि मे ऽद्वयत्वतः । न पुण्यपापे न च मोक्षबन्धने न चास्ति वर्णाश्रमताशरीरतः ॥ समुपद्_I,10.6 ॥ अनादितो निर्गुणतो न कर्म मे फलं च तस्मात् परमो ऽहम् अद्वयः । यथा नभः सर्वगतं न लिप्यते तथा ह्य् अहं देहगतो ऽपि सूक्ष्मतः ॥ समुपद्_I,10.7 ॥ सदा च भूतेषु समो ऽहम् ईश्वरः क्षराक्षराभ्यां परमो ह्य् अथोत्तमः । परात्मतत्त्वश् च तथाद्वयो ऽपि सन् विपर्ययेणाभिवृतस् त्व् अविद्यया ॥ समुपद्_I,10.8 ॥ अविद्यया भावनया च कर्मभिर् विविक्त आत्माव्यवधिः सुनिर्मलः । दृगादिशक्तिप्रचितो ऽहम् अद्वयः स्थितः स्वरूपे गगनं यथाचलम् ॥ समुपद्_I,10.9 ॥ अहं परं ब्रह्म विनिश्चयात्मदृङ् न जायते भूय इति श्रुतेर् वचः । न चैव बीजे त्व् असति प्रजायते फलं न जन्मास्ति ततो ह्य् अमोहता ॥ समुपद्_I,10.10 ॥ ममेदम् इत्थं च तवाद ईदृशं तथाहम् एवं न परो ऽपि चान्यथा । विमूढतैवास्य जनस्य कल्पना सदा समे ब्रह्मणि वाद्वये शिवे ॥ समुपद्_I,10.11 ॥ यद् अद्वयं ज्ञानम् अतीव निर्मलं महात्मनां तत्र न शोकमोहता । तयोर् अभावे न हि कर्म जन्म वा भवेद् अयं वेदविदां विनिश्चयः ॥ समुपद्_I,10.12 ॥ सुषुप्तवज् जाग्रति यो न पश्यति द्वयं तु पश्यन्न् अपि चाद्वयत्वतः । तथा च कुर्वन्न् अपि निष्क्रियश् च यः स आत्मविन् नान्य इतीह निश्चयः ॥ समुपद्_I,10.13 ॥ इतीदम् उक्तं परमार्थदर्शनं मया हि वेदान्तविनिश्चितं परम् । विमुच्यते ऽस्मिन् यदि निश्चितो भवेन् न लिप्यते व्योमवद् एव कर्मभिः ॥ समुपद्_I,10.14 ॥ इति दृशिप्रकरणम् ॥ समुपद्_I,10 ॥ ईक्षितृत्वं स्वतःसिद्धं जन्तूनां च ततो ऽन्यता । अज्ञानाद् इत्य् अतो ऽन्यत्वं सद् असीति निवर्त्यते ॥ समुपद्_I,11.1 ॥ एतावद् ध्य् अमृतत्वं न किंचिद् अन्यत् सहायकम् । ज्ञानस्येति ब्रुवच् छास्त्रं सलिङ्गं कर्म बाधते ॥ समुपद्_I,11.2 ॥ सर्वेषां मनसो वृत्तम् अविशेषेण पश्यतः । तस्य मे निर्विकारस्य विशेषः स्यात् कथंचन ॥ समुपद्_I,11.3 ॥ मनोवृत्तं मनश् चैव स्वप्नवज् जाग्रतीक्षितुः । संप्रसादे द्वयासत्त्वाच् चिन्मात्रः सर्वगो ऽद्वयः ॥ समुपद्_I,11.4 ॥ स्वप्नः सत्यो यथाबोधाद् देहात्मत्वं तथैव च । प्रत्यक्षादेः प्रमाणत्वं जाग्रत् स्याद् आत्मवेदनात् ॥ समुपद्_I,11.5 ॥ व्योमवत् सर्वभूतस्थो भूतदोषैर् विवर्जितः । साक्षी चेतागुणः शुद्धो ब्रह्मैवास्मीति केवलः ॥ समुपद्_I,11.6 ॥ नामरूपक्रियाभ्यो ऽन्यो नित्यमुक्तस्वरूपवान् । अहम् आत्मा परं ब्रह्म चिन्मात्रो ऽहं सदाद्वयः ॥ समुपद्_I,11.7 ॥ अहं ब्रह्मास्मि कर्ता च भोक्ता चास्मीति ये विदुः । ते नष्टा ज्ञनकर्मभ्यां नास्तिकाः स्युर् न संशयः ॥ समुपद्_I,11.8 ॥ धर्माधर्मफलैर् योग इष्टो ऽदृष्टो यथात्मनः । शास्त्राद् ब्रह्मत्वम् अप्य् अस्य मोक्षो ज्ञानात् तथेष्यताम् ॥ समुपद्_I,11.9 ॥ या माहारजनाद्यास् ता वासनाः स्वप्नदर्शिभिः । अनुभूयन्त एवेह ततो ऽन्यः केवलो दृशिः ॥ समुपद्_I,11.10 ॥ कोशाद् इव विनिष्कृष्टः कार्यकारणवर्जितः । यथासिर् दृश्यते स्वप्ने तद्वद् बोद्धा स्वयंप्रभः ॥ समुपद्_I,11.11 ॥ आपेषात् प्रतिबुद्धस्य ज्ञस्य स्वाभाविकं पदम् । उक्तं नेत्यादिवाक्येन कल्पितस्यापनेतृणा ॥ समुपद्_I,11.12 ॥ महाराजादयो लोका मयि यद्वत् प्रकल्पिताः । स्वप्ने तद्वद् द्वयं विद्याद् रूपं वासनया सह ॥ समुपद्_I,11.13 ॥ देहलिङ्गात्मना कार्या वासनारूपिणा क्रिया । नेतिनेत्यात्मरूपत्वान् न मे कार्या क्रिया क्वचित् ॥ समुपद्_I,11.14 ॥ न ततो ऽमृतताशास्ति कर्मणो ऽज्ञानहेतुतः । मोक्षस्य ज्ञानहेतुत्वान् न तदन्यद् अपेक्षते ॥ समुपद्_I,11.15 ॥ अमृतं चाभयं नार्तं नेतीत्यात्मा प्रियो मम । विपरीतम् अतो ऽन्यद् यत् त्यजेत् तत् सक्रियं ततः ॥ समुपद्_I,11.16 ॥ इतीक्षितृत्वप्रकरणम् ॥ समुपद्_I,11 ॥ प्रकाशस्थं यथा देहं सालोकम् अभिमन्यते । द्रष्ट्राभासं तथा चित्तं द्रष्टाहम् इति मन्यते ॥ समुपद्_I,12.1 ॥ यद् एव दृष्यते लोके तेनाभिन्नत्वम् आत्मनः । प्रपद्यते ततो मूढस् तेनात्मानं न विन्दति ॥ समुपद्_I,12.2 ॥ दशमस्य नवात्मत्वप्रतिपत्तिवद् आत्मनः । दृश्येषु तद्वद् एवायं मूढो लोको न चान्यथा ॥ समुपद्_I,12.3 ॥ त्वं कुरु त्वं तद् एवेति प्रत्ययाव् एककालिकौ । एकनीडौ कथं स्यातां विरुद्धौ न्यायतो वद ॥ समुपद्_I,12.4 ॥ देहाभिमानिनो दुःखं नादेहस्य स्वभावतः । स्वापवत् तत्प्रहाणाय तत् त्वम् इत्य् उच्यते दृशेः ॥ समुपद्_I,12.5 ॥ दृशेश् छाया यदारूढा मुखच्छायेव दर्शने । पश्यंस् तं प्रत्ययं योगी दृष्ट अत्मेति मन्यते ॥ समुपद्_I,12.6 ॥ तं च मूढं च यद्य् अन्यं प्रत्ययं वेत्ति नो दृशेः । स एव योगिनां श्रेष्ठो नेतरः स्यान् न संशयः ॥ समुपद्_I,12.7 ॥ विज्ञातेर् यस् तु विज्ञाता स त्वम् इत्य् उच्यते यतः । स स्याद् अनुभवस् तस्य ततो ऽन्यो ऽनुभवो मृषा ॥ समुपद्_I,12.8 ॥ दृशिरूपे सदा नित्ये दर्शनादर्शने मयि । कथं स्यातां ततो नान्य इष्यते ऽनुभवस् ततः ॥ समुपद्_I,12.9 ॥ यत्स्थस् तापो रवेर् देहे दृशेः स विषयो यथा । सत्त्वस्थस् तद्वद् एवेह दृशेः स विषयस् तथा ॥ समुपद्_I,12.10 ॥ प्रतिषिद्धेदमंशो ज्ञः खम् इवैकरसो ऽद्वयः । नित्यमुक्तस् तथा शुद्धः सो ऽहं ब्रह्मास्मि केवलः ॥ समुपद्_I,12.11 ॥ विज्ञातुर् नैव विज्ञाता परो ऽन्यः संभवत्य् अतः । विज्ञाताहं परो मुक्तः सर्वभूतेषु सर्वदा ॥ समुपद्_I,12.12 ॥ यो वेदालुप्तदृष्टित्वम् आत्मनो ऽकर्तृतां तथा । ब्रह्मवित्त्वं तथा मुक्त्वा स आत्मज्ञो न चेतरः ॥ समुपद्_I,12.13 ॥ ज्ञातैवाहम् अविज्ञेयः शुद्धो मुक्तः सदेत्य् अपि । विवेकी प्रत्ययो बुद्धेर् दृश्यत्वान् नाशवत्त्वतः ॥ समुपद्_I,12.14 ॥ अलुप्ता त्व् आत्मनो दृष्टिर् नोत्पाद्या कारकैर् यतः । दृश्यया चान्यया दृष्ट्या जन्यतास्याः प्रकल्पिता ॥ समुपद्_I,12.15 ॥ देहात्मबुद्ध्यपेक्षत्वाद् आत्मनः कर्तृता मृषा । नैव किंचित् करोमीति सत्या बुद्धिः प्रमाणजा ॥ समुपद्_I,12.16 ॥ कर्तृत्वं कारकापेक्षम् अकर्तृत्वं स्वभावतः । कर्ता भोक्तेति विज्ञानं मृषैवेति सुनिश्चितम् ॥ समुपद्_I,12.17 ॥ एवं शास्त्रानुमानाभ्यां स्वरूपे ऽवगते सति । नियोज्यो ऽहम् इति ह्य् एषा सत्या बुद्धिः कथं भवेत् ॥ समुपद्_I,12.18 ॥ यथा सर्वान्तरं व्योम व्योम्नो ऽप्य् अभ्यन्तरो ह्य् अहम् । निर्विकारो ऽचलः शुद्धो ऽजरो मुक्तः सदाद्वयः ॥ समुपद्_I,12.19 ॥ इति प्रकाशस्थप्रकरणम् ॥ समुपद्_I,12 ॥ अचक्षुष्ट्वान् न दृष्टिर् मे तथाश्रोत्रस्य का श्रुतिः । अवाक्त्वान् न तु वक्तिः स्याद् अमनस्त्वान् मतिः कुतः ॥ समुपद्_I,13.1 ॥ अप्राणस्य न कर्मास्ति बुद्ध्यभावे न वेदिता । विद्याविद्ये ततो न स्तश् चिन्मात्रज्योतिषो मम ॥ समुपद्_I,13.2 ॥ नित्यमुक्तस्य शुद्धस्य कूटस्थस्याविचालिनः । अमृतस्याक्षरस्यैवम् अशरीरस्य सर्वदा ॥ समुपद्_I,13.3 ॥ जिघत्सा वा पिपासा वा शोकमोहौ जरामृती । न विद्यन्ते ऽशरीरत्वाद् व्योमवद् व्यापिनो मम ॥ समुपद्_I,13.4 ॥ अस्पर्शत्वान् न मे स्पृष्टिर् नाजिह्वत्वाद् रसज्ञता । नित्यविज्ञानरूपस्य ज्ञानाज्ञाने न मे सदा ॥ समुपद्_I,13.5 ॥ या तु स्यान् मानसी वृत्तिश् चाक्षुष्का रूपरञ्जना । नित्यम् एवात्मनो दृष्ट्या नित्यया दृश्यते हि सा ॥ समुपद्_I,13.6 ॥ तथान्येन्द्रिययुक्ता या वृत्तयो विषयाञ्जनाः । स्मृती रागादिरूप च केवलान्तर् मनस्य् अपि ॥ समुपद्_I,13.7 ॥ मानस्यस् तद्वद् अन्यस्य दृश्यन्ते स्वप्नवृत्तयः । द्रष्टुर् दृष्टिस् ततो नित्या शुद्धानन्ता च केवला ॥ समुपद्_I,13.8 ॥ अनित्या साविशुद्धेति गृह्यते ऽत्राविवेकतः । सुखी दुःखी तथा चाहं दृश्ययोपाधिभूतया ॥ समुपद्_I,13.9 ॥ मूढया मूढ इत्य् एवं शुद्धया शुद्ध इत्य् अपि । मन्यते सर्वलोको ऽयं येन संसारम् ऋच्छति ॥ समुपद्_I,13.10 ॥ अचक्षुष्ट्वादिशास्त्रोक्तं सबाह्याभ्यन्तरं ह्य् अजम् । नित्यमुक्तम् इहात्मानं मुमुक्षुश् चेत् सदा स्मरेत् ॥ समुपद्_I,13.11 ॥ अचक्षुष्ट्वादिशास्त्राच् च नेन्द्रियाणि सदा मम । अप्राणो ह्य् अमनाः शुभ्र इति चाथर्वणे वचः ॥ समुपद्_I,13.12 ॥ शब्दादीनाम् अभावश् च श्रूयते मम काठके । अप्राणो ह्य् अमना यस्माद् अविकारी सदा ह्य् अहम् ॥ समुपद्_I,13.13 ॥ विक्षेपो नास्ति तस्मान् मे न समाधिस् ततो मम । विक्षेपो वा समाधिर् वा मनसः स्याद् विकारिणः ॥ समुपद्_I,13.14 ॥ अमनस्कस्य शुद्धस्य कथं तत् स्याद् द्वयं मम । अमनस्त्वाविकारित्वे विदेहव्यापिनो मम ॥ समुपद्_I,13.15 ॥ इत्य् एतद् यावद् अज्ञानं तावत् कार्यं ममाभवत् । नित्यमुक्तस्य शुद्धस्य बुद्धस्य च सदा मम ॥ समुपद्_I,13.16 ॥ समाधिर् वासमाधिर् वा कार्यं वान्यत् कुतो भवेत् । मं हि ध्यात्वा च बुद्ध्वा च मन्यन्ते कृतकृत्यताम् ॥ समुपद्_I,13.17 ॥ अहं ब्रह्मास्मि सर्वो ऽस्मि शुद्धो बुद्धो ऽसितः सदा । अजः सर्वग एवाहम् अजरश् चामृतो ऽक्षयः ॥ समुपद्_I,13.18 ॥ मदन्यः सर्वभूतेषु बोद्धा कश्चिन् न विद्यते । कर्माध्यक्षश् च साक्षी च चेता नित्यो ऽगुणो ऽद्वयः ॥ समुपद्_I,13.19 ॥ न सच् चाहं न चासच् च नोभयं केवलः शिवः । न मे संध्या न रात्रिर् वा नाहर् वा सर्वदा दृशेः ॥ समुपद्_I,13.20 ॥ सर्वमूर्तिवियुक्तं यद् यथा खं सूक्ष्मम् अद्वयम् । तेनाप्य् अस्मि विनाभूतं ब्रह्मैवाहं तथाद्वयम् ॥ समुपद्_I,13.21 ॥ ममात्मास्य त आत्मेति भेदो व्योम्नो यथा भवेत् । एकस्य सुषिभेदेन तथा मम विकल्पितः ॥ समुपद्_I,13.22 ॥ भेदो ऽभेदस् तथा चैको नाना चेति विकल्पितम् । ज्ञेयं ज्ञाता गतिर् गन्ता मय्य् एकस्मिन् कुतो भवेत् ॥ समुपद्_I,13.23 ॥ न मे हेयं न चादेयम् अविकारी यतो ह्य् अहम् । सदा मुक्तस् तथा शुद्धः सदा बुद्धो ऽगुणो ऽद्वयः ॥ समुपद्_I,13.24 ॥ इत्य् एवं सर्वदात्मानं विद्यात् सर्वं समाहितः । विदित्वा मां स्वदेहस्थम् ऋषिर् मुक्तो ध्रुवो भवेत् ॥ समुपद्_I,13.25 ॥ कृतकृत्यश् च सिद्धश् च योगी ब्राह्मण एव च । यदैवं वेद तत्त्वार्थम् अन्यथा ह्य् आत्महा भवेत् ॥ समुपद्_I,13.26 ॥ वेदार्थो निश्चितो ह्य् एष समासेन मयोदितः । संन्यासिभ्यः प्रवक्तव्यः शान्तेभ्यः शिष्टबुद्धिना ॥ समुपद्_I,13.27 ॥ इत्य् अचक्षुष्ट्वप्रकरणम् ॥ समुपद्_I,13 ॥ स्वप्नस्मृत्योर् घटादेर् हि रूपाभासः प्रदृश्यते । पुरा नूनं तदाकरा धीर् दृष्टेत्य् अनुमीयते ॥ समुपद्_I,14.1 ॥ भिक्षाम् अटन् यथा स्वप्ने दृष्टो देहो न स स्वयम् । जाग्रद्दृश्यात् तथा देहाद् द्रष्टृत्वाद् अन्य एव सः ॥ समुपद्_I,14.2 ॥ मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा । रूपादीन् व्याप्नुवच् चित्तं तन्निभं दृश्यते ध्रुवम् ॥ समुपद्_I,14.3 ॥ व्यञ्जको वा यथालोको व्यङ्ग्यस्याकारताम् इयात् । सर्वार्थव्यञ्जकत्वाद् धीर् अर्थाकरा प्रदृश्यते ॥ समुपद्_I,14.4 ॥ धिर् एवार्थस्वरूपा हि पुंसा दृष्टा पुरापि च । न चेत् स्वप्ने कथं पश्येत् स्मरतो वाकृतिः कुतः ॥ समुपद्_I,14.5 ॥ व्यञ्जकत्वं तद् एवास्य रूपाद्याकारदृश्यता । द्रष्टृत्वं च दृशेस् तद्वद् व्याप्तिः स्याद् धिय उद्भवे ॥ समुपद्_I,14.6 ॥ चिन्मात्रज्योतिषा सर्वः सर्वदेहेषु बुद्धयः । मया यस्मात् प्रकाश्यन्ते सर्वस्यात्मा ततो ह्य् अहम् ॥ समुपद्_I,14.7 ॥ करणं कर्म कर्ता च क्रिया स्वप्ने फलं च धीः । जाग्रत्य् एवं यतो दृष्टा द्रष्टा तस्मात् ततो ऽन्यथा ॥ समुपद्_I,14.8 ॥ बुद्ध्यादीनाम् अनात्मत्वं हेयोपादेयरूपतः । हानोपादानकर्तात्मा न त्याज्यो न च गृह्यते ॥ समुपद्_I,14.9 ॥ सबाह्याभ्यन्तरे शुद्धे प्रज्ञानैकरसे घने । बाह्यम् आभ्यन्तरं चान्यत् कथं हेयं प्रकल्प्यते ॥ समुपद्_I,14.10 ॥ य आत्मा नेति नेतीति परापोहेन शेषितः । स चेद् ब्रह्मविदात्मेष्टो यतेतातः परं कथम् ॥ समुपद्_I,14.11 ॥ अशनायाद्यतिक्रान्तं ब्रह्मैवास्मि निरन्तरम् । कार्यवान् स्यां कथं चाहं विमृशेद् एवम् अञ्जसा ॥ समुपद्_I,14.12 ॥ पारगस् तु यथा नद्यास् तत्स्थः परं यियासति । आत्मज्ञश् चेत् तथा कार्यं कर्तुम् अन्यद् इहेच्छति ॥ समुपद्_I,14.13 ॥ आत्मज्ञस्यापि यस्य स्याद् धानोपादानता यदि । न मोक्षार्हः स विज्ञेयो वान्तो ऽसौ ब्रह्मणा ध्रुवम् ॥ समुपद्_I,14.14 ॥ सादित्यं हि जगत् प्राणस् तस्मान् नाहर् निशैव वा । प्राणज्ञस्यापि न स्यातां कुतो ब्रह्मविदो ऽद्वये ॥ समुपद्_I,14.15 ॥ न स्मरत्य् आत्मनो ह्य् आत्मा विस्मरेद् वाप्य् अलुप्तचित् । मनो ऽपि स्मरतीत्य् एतज् ज्ञानम् अज्ञानहेतुजम् ॥ समुपद्_I,14.16 ॥ ज्ञातुर् ज्ञेयः परो ह्य् आत्मा सो ऽविद्याकल्पितः स्मृतः । अपोढे विद्यया तस्मिन् रज्ज्वां सर्प इवाद्वयः ॥ समुपद्_I,14.17 ॥ कर्तृकर्मफलाभावात् सबाह्याभ्यन्तरं ह्य् अजम् । ममाहं चेति यो भावस् तस्मिन् कस्य कुतो भवेत् ॥ समुपद्_I,14.18 ॥ आत्मा ह्य् आत्मीय इत्य् एष भावो ऽविद्याप्रकल्पितः । आत्मैकत्वे ह्य् असौ नास्ति बीजभावे कुतः फलम् ॥ समुपद्_I,14.19 ॥ द्रष्टृ स्रोतृ तथा मन्तृ विज्ञातृ एव तद् अक्षरम् । द्रष्ट्राद्यन्यन् न तद् यस्मात् तस्माद् द्रष्टाहम् अक्षरम् ॥ समुपद्_I,14.20 ॥ स्थावरं जङ्गमं चैव द्रष्टृत्वादिक्रियायुतम् । सर्वम् अक्षरम् एवातः सर्वस्यात्माक्षरं त्व् अहम् ॥ समुपद्_I,14.21 ॥ अकार्यशेषम् आत्मानम् अक्रियात्मक्रियाफलम् । निर्ममं निरहंकारं यः पश्यति स पश्यति ॥ समुपद्_I,14.22 ॥ ममाहंकारयत्नेच्छाः शून्या एव स्वभावतः । आत्मनीति यदि ज्ञातम् आध्वं स्वस्थाः किम् ईहितैः ॥ समुपद्_I,14.23 ॥ यो ऽहंकर्तारम् आत्मानं तथा वेत्तारम् एव यः । वेत्त्य् अनात्मज्ञ एवासौ यो ऽन्यथाज्ञः स आत्मवित् ॥ समुपद्_I,14.24 ॥ यथान्यत्वे ऽपि तादात्म्यं देहादिष्व् आत्मनो मतम् । तथाकर्तुर् अविज्ञानात् फलकर्मात्मतात्मनः ॥ समुपद्_I,14.25 ॥ दृष्टिः श्रुतिर् मतिर् ज्ञातिः स्वप्ने दृष्टा जनैः सदा । तासाम् आत्मस्वरूपत्वाद् अतः प्रत्यक्षतात्मनः ॥ समुपद्_I,14.26 ॥ परलोकभयं यस्य नास्ति मृत्युभयं तथा । तस्यात्मज्ञस्य शोच्यः स्युः सब्रह्मेन्द्रा अपीश्वराः ॥ समुपद्_I,14.27 ॥ ईश्वरत्वेन किं तस्य ब्रह्मेन्द्रत्वेन वा पुनः । तृष्णा चेत् सर्वतश् छिन्ना सर्वदैन्योद्भवाशुभा ॥ समुपद्_I,14.28 ॥ अहम् इत्य् आत्मधीर् या च ममेत्य् आत्मीयधीर् अपि । अर्थशून्ये यदा यस्य स आत्मज्ञो भवेत् तदा ॥ समुपद्_I,14.29 ॥ बुद्ध्यादौ सत्य् उपाधौ च तथासत्य् अविशेषता । यस्य चेद् आत्मनो ज्ञाता तस्य कार्यं कथं भवेत् ॥ समुपद्_I,14.30 ॥ प्रसन्ने विमले व्योम्नि प्रज्ञानैकरसे ऽद्वये । उत्पन्नात्मधियो ब्रूत किम् अन्यत् कार्यम् इष्यते ॥ समुपद्_I,14.31 ॥ आत्मानं सर्वभूतस्थम् अमित्रं चात्मनो ऽपि यः । पश्यन्न् इच्छत्य् असौ नूनं शीतीकर्तुं विभावसुम् ॥ समुपद्_I,14.32 ॥ प्रज्ञाप्राणानुकार्य् आत्मा छायेवाक्षादिगोचरः । ध्यायतीवेति चोक्तो हि शुद्धो मुक्तः स्वतो हि सः ॥ समुपद्_I,14.33 ॥ अप्राणस्यामनस्कस्य तथासंसर्गिणो दृशेः । व्योमवद् व्यापिनो ह्य् अस्य कथं कार्यं भवेन् मम ॥ समुपद्_I,14.34 ॥ असमाधिं न पश्यामि निर्विकारस्य सर्वदा । ब्रह्मणो मे विशुद्धस्य शोध्यं चान्यद् विपाप्मनः ॥ समुपद्_I,14.35 ॥ गन्तव्यं च तथैवाहं सर्वगस्याचलस्य च । नोर्ध्वं नाधस् तिरो वापि निष्कलस्यागुणत्वतः ॥ समुपद्_I,14.36 ॥ चिन्मात्रज्योतिषो नित्यं तमस् तस्मिन् न विद्यते । कथं कार्यं ममैवाद्य नित्यमुक्तस्य शिष्यते ॥ समुपद्_I,14.37 ॥ अमनस्कस्य का चिन्ता क्रिया वानिन्द्रियस्य का । अप्राणो ह्य् अमनाः शुभ्र इति सत्यं श्रुतेर् वचः ॥ समुपद्_I,14.38 ॥ अकालत्वाद् अदेशत्वाद् अदिक्त्वाद् अनिमित्ततः । आत्मनो नैव कालादेर् अपेक्षा ध्यायतः सदा ॥ समुपद्_I,14.39 ॥ यस्मिन् देवाश् च वेदाश् च पवित्रं कृत्स्नम् एकताम् । व्रजेत् तन् मानसं तीर्थं यस्मिन् स्नात्वामृतो भवेत् ॥ समुपद्_I,14.40 ॥ न चास्ति शब्दादिर् अनन्यवेदनः परस्परेणापि न चैव दृश्यते । परेण दृश्यास् तु यथा रसादयस् तथैव दृश्यत्वत एव दैहिकाः ॥ समुपद्_I,14.41 ॥ अहं ममेत्य् एषणयत्नविक्रियाः सुखादयस् तद्वद् इह प्रदृश्यतः । दृश्यत्वयोगाच् च परस्परेण ते न दृश्यतां यान्ति ततः परो भवेत् ॥ समुपद्_I,14.42 ॥ अहंक्रियाद्या हि समस्तविक्रिया सकर्तृका कर्मफलेन संहिता । चितिस्वरूपेण समन्ततो ऽर्कवत् प्रकाश्यमानासिततात्मनो ह्य् अतः ॥ समुपद्_I,14.43 ॥ दृशिस्वरूपेण हि सर्वदेहिनां वियद् यथा व्याप्य मनांस्य् अवस्थितः । अतो न तस्माद् अपरो ऽस्ति वेदिता परो ऽपि तस्माद् अत एक ईश्वरः ॥ समुपद्_I,14.44 ॥ शरीरबुद्ध्योर् यदि चान्यदृश्यता निरात्मवादाः सुनिराकृटा मया । परश् च सिद्धो ह्य् अविशुद्धिकर्मतः सुनिर्मलः सर्वगतो ऽसितो ऽद्वयः ॥ समुपद्_I,14.45 ॥ घटादिरूपं यदि ते न गृह्यते मनः प्रवृत्तं बहुधा स्ववृत्तिभिः । अशुद्ध्यचिद्रूपविकारदोषता मतेर् यथा वारयितुं न पार्यते ॥ समुपद्_I,14.46 ॥ यथा विशुद्धं गगनं निरन्तरं न सज्जते नापि च लिप्यते तथा । समस्तभूतेषु सदैव तेष्व् अयं समः सदात्मा ह्य् अजरो ऽमरो ऽभयः ॥ समुपद्_I,14.47 ॥ अमूर्तमूर्तानि च कर्मवासना दृशिस्वरूपस्य बहिः प्रकल्पिताः । अविद्यया ह्य् आत्मनि मूढदृष्टिभिर् अपोह्य नेतीत्य् अवशेषितो दृशिः ॥ समुपद्_I,14.48 ॥ प्रबोधरूपं मनसो ऽर्थयोगजं स्मृतौ च सुप्तस्य च दृश्यते ऽर्थवत् । तथैव देहप्रतिमानतः पृथग् दृशेः शरीरं च मनश् च दृश्यतः ॥ समुपद्_I,14.49 ॥ स्वभावशुद्धे गगने घनादिके मले ऽपयाते सति चाविशेषता । यथा च तद्वच् छ्रुतिवारितद्वये सदाविशेषो गगनोपमे दृशौ ॥ समुपद्_I,14.50 ॥ इति स्वप्नस्मृतिप्रकरणम् ॥ समुपद्_I,14 ॥ नान्यद् अन्यद् भवेद् यस्मान् नान्यत् किंचिद् विचिन्तयेत् । अन्यस्यान्यत्वभावे हि नाशस् तस्य ध्रुवो भवेत् ॥ समुपद्_I,15.1 ॥ स्मरतो दृश्यते दृष्टं पटे चित्रम् इवार्पितम् । यत्र येन च तौ ज्ञेयौ सत्त्वक्षेत्रज्ञसंज्ञकौ ॥ समुपद्_I,15.2 ॥ फलान्तं चानुभूतं यद् युक्तं कर्त्रादिकारकैः । स्मर्यमाणं हि कर्मस्थं पूर्वं कर्मैव तत् ततः ॥ समुपद्_I,15.3 ॥ द्रष्टुश् चान्यद् भवेद् दृश्यं दृश्यत्वाद् घटवत् सदा । दृश्याद् द्रष्टासजातीयो न धीवत् साक्षितान्यथा ॥ समुपद्_I,15.4 ॥ स्वात्मबुद्धिम् अपेक्ष्यासौ विधीनां स्यात् प्रयोजकः । जात्यादिः शववत् तेन तद्वन् नानात्मतान्यथा ॥ समुपद्_I,15.5 ॥ न प्रियाप्रिय इत्य् उक्तेर् नादेहत्वं क्रियाफलम् । देहयोगः क्रियाहेतुस् तस्माद् विद्वान् क्रियास् त्यजेत् ॥ समुपद्_I,15.6 ॥ कर्मस्व् आत्मा स्वतन्त्रश् चेन् निवृत्तौ च तथेष्यताम् । अदेहत्वे फले ऽकार्ये ज्ञाते कुर्यात् कथं क्रियाः ॥ समुपद्_I,15.7 ॥ जात्यादिन् संपरित्यज्य निमित्तं कर्मणां बुधः । कर्महेतुविरुद्धं यत् स्वरूपं शास्त्रतः स्मरेत् ॥ समुपद्_I,15.8 ॥ आत्मैकः सर्वभूतेषु तानि तस्मिंश् च खे यथा । पर्यगाद् व्योमवत् सर्वं शुक्रं दीप्तिमद् इष्यते ॥ समुपद्_I,15.9 ॥ व्रणस्नाय्वोर् अभावेन स्थूलं देहं निवारयेत् । शुद्धापापतया लेपं लिङ्गं चाकायम् इत्य् उत ॥ समुपद्_I,15.10 ॥ वासुदेवो यथाश्वत्थे स्वदेहे चाब्रवित् समम् । तद्वद् वेत्ति य आत्मानं समं स ब्रह्मवित्तमः ॥ समुपद्_I,15.11 ॥ यथा ह्य् अन्यशरीरेषु ममाहन्ता न चेष्यते । अस्मिंश् चापि तथा देहे धीसाक्षित्वाविशेषतः ॥ समुपद्_I,15.12 ॥ रूपसंस्कारतुल्याधि रागद्वेषौ भयं च यत् । गृह्यते धीश्रयं तस्माज् ज्ञाता शुद्धो ऽभयः सदा ॥ समुपद्_I,15.13 ॥ यन्मनास् तन्मयो ऽन्यत्वे नात्मत्वाप्तौ क्रियात्मनि । आत्मत्वे चानपेक्षत्वात् सापेक्षं हि न तत् स्वयम् ॥ समुपद्_I,15.14 ॥ खम् इवैकरसा ज्ञप्तिर् अविभक्ताजरामला । चक्षुराद्युपधानात् सा विपरीता विभाव्यते ॥ समुपद्_I,15.15 ॥ दृश्यत्वाद् अहम् इत्य् एष नात्मधर्मो घटादिवत् । तथान्ये प्रत्यया ज्ञेया दोषाश् चात्मामलो ह्य् अतः ॥ समुपद्_I,15.16 ॥ सर्वप्रत्ययसाक्षित्वाद् अविकारी च सर्वगः । विक्रियेत यदि द्रष्टा बुद्ध्यादीवाल्पविद् भवेत् ॥ समुपद्_I,15.17 ॥ न दृष्टिर् लुप्यते द्रष्टुश् चक्षुरादेर् यथैव तु । नहि द्रष्टुर् इति ह्य् उक्तं तस्माद् द्रष्टा सदैव भुक् ॥ समुपद्_I,15.18 ॥ संघातो वास्मि भूतानां करणानां तथैव च । व्यस्तं वान्यतमो वास्मि को आस्मीति विचारयेत् ॥ समुपद्_I,15.19 ॥ व्यस्तं नाहं समस्तं वा भूतम् इन्द्रियम् एव वा । ज्ञेयत्वात् करणत्वाच् च ज्ञातान्यो ऽस्माद् घटादिवत् ॥ समुपद्_I,15.20 ॥ आत्माग्नेर् इन्धना बुद्धिर् अविद्याकामकर्मभिः । दीपिता प्रज्वलत्य् एष द्वारैः श्रोत्रादिभिः सदा ॥ समुपद्_I,15.21 ॥ दक्षिणाक्षिप्रधानेषु यदा बुद्धिर् विचेष्टते । विषयैर् हविषा दीप्ता आत्माग्निः स्थूलभुक् तदा ॥ समुपद्_I,15.22 ॥ हूयन्ते तु हवींषीति रूपादिग्रहणे स्मरन् । अरागद्वेष आत्माग्नौ जाग्रद्दोषैर् न लिप्यते ॥ समुपद्_I,15.23 ॥ मानसे तु गृहे व्यक्ता अविद्याकर्मवासनाः । पश्यंस् तैजस आत्मोक्तः स्वयंज्योतिःप्रकाशिताः ॥ समुपद्_I,15.24 ॥ विषया वासना वापि चोद्यन्ते नैव कर्मभिः । यदा बुद्धौ तदा ज्ञेयः प्राज्ञ आत्मा ह्य् अनन्यदृक् ॥ समुपद्_I,15.25 ॥ मनोबुद्धीन्द्रियाणां या अवस्थाः कर्मचोदिताः । चैतन्येनैव भास्यन्ते रविणेव घटादयः ॥ समुपद्_I,15.26 ॥ तत्रैवं सति बुद्धीर् ज्ञ आत्मभासावभासयन् । कर्ता तासां यदर्थास् ता मूढैर् एवाभिधीयते ॥ समुपद्_I,15.27 ॥ सर्वज्ञो ऽप्य् अत एव स्यात् स्वेन भासावभासयन् । सर्वं सर्वक्रियाहेतोः सर्वकृत्त्वं तथात्मनः ॥ समुपद्_I,15.28 ॥ सोपाधिश् चैवम् आत्मोक्तो निरुपाख्यो ऽनुपाधिकः । निष्कलो निर्गुणः शुद्धस् तं मनो वाक् च नाप्नुतः ॥ समुपद्_I,15.29 ॥ चेतनो ऽचेतनो वापि कर्ताकर्ता गतो ऽगतः । बद्धो मुक्तस् तथा चैको नैकः शुद्धो ऽन्यथेति वा ॥ समुपद्_I,15.30 ॥ अप्राप्यैव निवर्तन्ते वाचो धीभिः सहैव तु । निर्गुणत्वात् क्रियाभावाद् विशेषाणां ह्य् अभावतः ॥ समुपद्_I,15.31 ॥ व्यापकं सर्वतो व्योम मूर्तैः सर्वैर् वियोजितम् । यथा तद्वद् इहात्मानं विद्याच् छुद्धं परं पदम् ॥ समुपद्_I,15.32 ॥ दृष्टं हित्वा स्मृतिं तस्मिन् सर्वग्रश् च तमस् त्यजेत् । सर्वदृग् ज्योतिषा युक्तो दिनकृच् छार्वरं यथा ॥ समुपद्_I,15.33 ॥ रूपस्मृत्यन्धकारार्थाः प्रत्यया यस्य गोचराः । स एवात्मा समो द्रष्टा सर्वभूतेषु सर्वगः ॥ समुपद्_I,15.34 ॥ आत्मबुद्धिमनश्चक्षुर्विषयालोकसंगमात् । विचित्रो जायते बुद्धेः प्रत्ययो ऽज्ञानलक्षणः ॥ समुपद्_I,15.35 ॥ विविच्यास्मात् स्वम् आत्मानं विद्याच् छुद्धं परं पदम् । द्रष्टारं सर्वभूतस्थं समं सर्वभयातिगम् ॥ समुपद्_I,15.36 ॥ समस्तं सर्वगं शान्तं विमलं व्योमवत् स्थितम् । निष्कलं निष्क्रियं सर्वं नित्यं द्वन्द्वैर् विवर्जितम् ॥ समुपद्_I,15.37 ॥ सर्वप्रत्ययसाक्षी ज्ञः कथं ज्ञेयो मयेत्य् उत । विमृश्यैवं विजानीयाज् ज्ञातं ब्रह्म न वेति वा ॥ समुपद्_I,15.38 ॥ अदृष्टं द्रष्ट्र् अविज्ञातं दभ्रम् इत्यादिशासनात् । नैव ज्ञेयं मयान्यैर् वा परं ब्रह्म कथंचन ॥ समुपद्_I,15.39 ॥ स्वरूपाव्यवधानाभ्यां ज्ञानालोकस्वभावतः । अन्यज्ञानानपेक्षत्वाज् ज्ञातं चैव सदा मया ॥ समुपद्_I,15.40 ॥ नान्येन ज्योतिषा कार्यं रवेर् आत्मप्रकाशने । स्वबोधान् नान्यबोधेच्छा बोधस्यात्मप्रकाशने ॥ समुपद्_I,15.41 ॥ न तस्यैवान्यतो ऽपेक्षा स्वरूपं यस्य यद् भवेत् । प्रकाशान्तरदृश्यो न प्रकाशो ह्य् अस्ति कश्चन ॥ समुपद्_I,15.42 ॥ व्यक्तिः स्याद् अप्रकाशस्य प्रकाशात्मसमागमात् । प्रकाशस् त्व् अर्ककार्यः स्याद् इति मिथ्य वचो ह्य् अतः ॥ समुपद्_I,15.43 ॥ यतो ऽभूत्वा भवेद् यच् च तस्य तत् कार्यम् इष्यते । स्वरूपत्वाद् अभूत्वा न प्रकाशो जायते रवेः ॥ समुपद्_I,15.44 ॥ सत्तामात्रे प्रकाशस्य कर्तादित्यादिर् इष्यते । घटादिव्यक्तितो यद्वत् तद्वद् बोधात्मनीष्यताम् ॥ समुपद्_I,15.45 ॥ बिलात् सर्पस्य निर्याणे सूर्यो यद्वत् प्रकाशकः । प्रयत्नेन विना तद्वज् ज्ञातात्मा बोधरूपतः ॥ समुपद्_I,15.46 ॥ दग्धैवम् उष्णः सत्तायां तद्वद् बोधात्मनीष्यताम् । सत्य् एव यद् उपाधौ तु ज्ञाते सर्प इवोत्थिते ॥ समुपद्_I,15.47 ॥ ज्ञातायत्नो ऽपि तद्वज् ज्ञः कर्ता भ्रामकवद् भवेत् । स्वरूपेण स्वयं नात्मा ज्ञेयो ऽज्ञेयो ऽथवा ततः ॥ समुपद्_I,15.48 ॥ विदिताविदिताभ्यां तद् अन्यद् एवेति शासनात् । बन्धमोक्षादयो भावास् तद्वद् आत्मनि कल्पिताः ॥ समुपद्_I,15.49 ॥ नाहोरात्रे यथा सूर्ये प्रभारूपाविशेषतः । बोधरूपाविशेषान् न बोधाबोधौ तथात्मनि ॥ समुपद्_I,15.50 ॥ यथोक्तं ब्रह्म यो वेद हानोपादानवर्जितम् । यथोक्तेन विधानेन स सत्यं नैव जायते ॥ समुपद्_I,15.51 ॥ जन्ममृत्युप्रवाहेषु पतितो नैव शक्नुयात् । इत उद्धर्तुम् आत्मानं ज्ञानाद् अन्येन केनचित् ॥ समुपद्_I,15.52 ॥ "भिद्यते हृदयग्रन्थिश् छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्ट" इति श्रुतेः ॥ समुपद्_I,15.53 ॥ ममाहम् इत्य् एतद् अपोह्य सर्वतो विमुक्तदेहं पदम् अम्बरोपमम् । सुदृष्टशास्त्रानुमितिभ्य ईरितं विमुच्यते ऽस्मिन् यदि निश्चितो नरः ॥ समुपद्_I,15.54 ॥ इति नान्यदन्यत्प्रकरणम् ॥ समुपद्_I,15 ॥ पार्थिवः कठिनो धातुर् द्रवो देहे स्मृतो ऽम्मयः । पक्तिचेष्टावकाशाः स्युर् वह्निवाय्वम्बरोद्भवाः ॥ समुपद्_I,16.1 ॥ घ्राणादीनि तदर्थाश् च पृथिव्यादिगुणाः क्रमात् । रूपालोकवद् इष्टं हि सजातीयार्थम् इन्द्रियम् ॥ समुपद्_I,16.2 ॥ बुद्ध्यर्थान्य् आहुर् एतानि वाक्पाण्यादीनि कर्मणे । तद्विकल्पार्थम् अन्तस्थं मन एकादशं भवेत् ॥ समुपद्_I,16.3 ॥ निश्चयार्था भवेद् बुद्धिस् तां सर्वार्थानुभाविनीम् । ज्ञातात्मोक्तः स्वरूपेण ज्योतिषा व्यञ्जयन् सदा ॥ समुपद्_I,16.4 ॥ व्यञ्जकस् तु यथालोको व्यङ्ग्यस्याकारतां गतः । व्यतिकीर्णो ऽप्य् असंकीर्णस् तद्वज् ज्ञः प्रत्ययैः सदा ॥ समुपद्_I,16.5 ॥ स्थितो दीपो यथायत्नः प्राप्तं सर्वं प्रकाशयेत् । शब्दाद्याकारबुद्धीर् ज्ञः प्राप्तास् तद्वत् प्रपश्यति ॥ समुपद्_I,16.6 ॥ शरीरेन्द्रियसंघात आत्मत्वेन गतां धियम् । नित्यात्मज्योतिषा दीप्तां विशिंषन्ति सुखादयः ॥ समुपद्_I,16.7 ॥ शिरोदुःखादिनात्मानं दुःख्य् अस्मीति हि पश्यति । द्रष्टान्यो दुःखिनो दृश्याद् द्रष्टृत्वच् च न दुःख्य् असौ ॥ समुपद्_I,16.8 ॥ दुःखी स्याद् दुःख्यहंमानाद् दुःखिनो दर्शनान् न वा । संहते ऽङ्गादिभिर् द्रष्टा दुःखी दुःखस्य नैव सः ॥ समुपद्_I,16.9 ॥ चक्षुर्वत् कर्मकर्तृत्वं स्याच् चेन् नानेकम् एव तत् । संहतं च ततो नात्मा द्रष्टृत्वात् कर्मतां व्रजेत् ॥ समुपद्_I,16.10 ॥ ज्ञानयत्नाद्यनेकत्वम् आत्मनो ऽपि मतं यदि । नैकज्ञानगुणत्वात् तु ज्योतिर्वत् तस्य कर्मता ॥ समुपद्_I,16.11 ॥ ज्योतिषो द्योतकत्वे ऽपि यद्वन् नात्मप्रकाशनम् । भेदे ऽप्य् एवं समत्वाज् ज्ञ आत्मानं नैव पश्यति ॥ समुपद्_I,16.12 ॥ यद्धर्मा यः पदार्थो न तस्यैवेयात् स कर्मताम् । न ह्य् आत्मानं दहत्य् अग्निस् तथा नैव प्रकाशयेत् ॥ समुपद्_I,16.13 ॥ एतेनैवात्मनात्मनो ग्रहो बुद्धेर् निराकृतः । अंशो ऽप्य् एवं समत्वाद् धि निर्भेदत्वान् न युज्यते ॥ समुपद्_I,16.14 ॥ शून्यतापि न युक्तैवं बुद्धेर् अन्येन दृश्यता । उक्तातो घटवत् तस्याः प्राक् सिद्धेश् च विकल्पतः ॥ समुपद्_I,16.15 ॥ अविकल्पं तद् अस्त्य् एव यत् पूर्वं स्याद् विकल्पतः । विकल्पोत्पत्तिहेतुत्वाद् यद्य् अस्यैव च कारणम् ॥ समुपद्_I,16.16 ॥ अज्ञानं कल्पनामूलं संसारस्य नियामकम् । हित्वात्मानं परं ब्रह्म विद्यान् मुक्तं सदाभयम् ॥ समुपद्_I,16.17 ॥ जाग्रत्स्वप्नौ तयोर् बीजं सुषुप्ताख्यं तमोमयम् । अन्योन्यस्मिन्न् असत्त्वाच् च नास्तीत्य् एतत् त्रयं त्यजेत् ॥ समुपद्_I,16.18 ॥ आत्मबुद्धिमनश्चक्षुरालोकार्थादिसंकरात् भ्रान्तिः स्याद् आत्मकर्मेति क्रियाणां संनिपाततः ॥ समुपद्_I,16.19 ॥ निमीलोन्मीलने स्थाने वायव्ये ते न चक्षुषः । प्रकाशत्वान् मनस्य् एवं बुद्धौ न स्तः प्रकाशतः ॥ समुपद्_I,16.20 ॥ संकल्पाध्यवसायौ तु मनोबुद्ध्योर् यथाक्रमात् । नेतरेतरधर्मत्वं सर्वं चात्मनि कल्पितम् ॥ समुपद्_I,16.21 ॥ स्थानावच्छेददृष्टिः स्याद् इन्द्रियाणां तदात्मताम् । गता धीस् तं हि पश्यञ् ज्ञो देहमात्र इवेक्ष्यते ॥ समुपद्_I,16.22 ॥ क्षणिकं हि तद् अत्यर्थं धर्ममात्रं निरन्तरम् । सादृश्याद् दीपवत् तद्धीस् तच्छान्तिः पुरुषार्थता ॥ समुपद्_I,16.23 ॥ स्वाकारान्यावभासं च येषां रूपादि विद्यते । येषां नास्ति ततश् चान्यत् पूर्वासंगतिर् उच्यते ॥ समुपद्_I,16.24 ॥ बाह्याकारत्वतो ज्ञप्तेः स्मृत्यभावः सदा क्षणात् । क्षणिकत्वाच् च संस्कारं नैवाधत्ते क्वचित् तु धिः ॥ समुपद्_I,16.25 ॥ आधारस्याप्य् असत्त्वाच् च तुल्यतानिर्निमित्ततः । स्थाने वा क्षणिकत्वस्य हानं स्यान् न तद् इष्यते ॥ समुपद्_I,16.26 ॥ शान्तेश् चायत्नसिद्धत्वात् साधनोक्तिर् अनर्थिका । एकैकस्मिन् समाप्तत्वाच् छान्तेर् अन्यानपेक्षता ॥ समुपद्_I,16.27 ॥ अपेक्षा यदि भिन्ने ऽपि परसंतान इष्यताम् । सर्वार्थे क्षणिके कस्मिंस् तथाप्य् अन्यानपेक्षता ॥ समुपद्_I,16.28 ॥ तुल्यकालसमुद्भूताव् इतरेतरयोगिनौ । योगाच् च संस्कृतो यस् तु सो ऽन्यं हीक्षितुम् अर्हति ॥ समुपद्_I,16.29 ॥ मृषाध्यासस् तु यत्र स्यात् तन्नाशस् तत्र नो मतः । सर्वनाशो भवेद् यस्य मोक्षः कस्य फलं वद ॥ समुपद्_I,16.30 ॥ अस्ति तावत् स्वयं नाम ज्ञानं वात्मान्यद् एव वा । भावाभावज्ञतस् तस्य नाभावस् त्व् अधिगम्यते ॥ समुपद्_I,16.31 ॥ येनाधिगम्यते ऽभावस् तत् सत् स्यात् तन् न चेद् भवेत् । भावाभावानभिज्ञत्वं लोकस्य स्यान् न चेष्यते ॥ समुपद्_I,16.32 ॥ सद् असत् सदसच् चेति विकल्पात् प्राग् यद् इष्यते । तद् अद्वैतं समत्वात् तु नित्यं चान्यद् विकल्पितात् ॥ समुपद्_I,16.33 ॥ विकल्पोद्भवतो ऽसत्त्वं स्वप्नदृश्यवद् इष्यताम् । द्वैतस्य प्राग् असत्त्वाच् च सदसत्त्वादिकल्पनात् ॥ समुपद्_I,16.34 ॥ वाचारम्भणशास्त्राच् च विकाराणां ह्य् अभावता । मृत्योः स मृत्युम् इत्यादेर् मम मायेति च स्मृतेः ॥ समुपद्_I,16.35 ॥ विशुद्धिश् चात एवास्य विकल्पाच् च विलक्षणात् । उपादेयो न हेयो ऽत आत्मा नान्यैर् अकल्पितः ॥ समुपद्_I,16.36 ॥ अप्रकाशो यथादित्ये नास्ति ज्योतिःस्वभावतः । नित्यबोधस्वरूपत्वान् नाज्ञानं तद्वद् आत्मनि ॥ समुपद्_I,16.37 ॥ तथाविक्रियरूपत्वान् नावस्थान्तरम् आत्मनः । अवस्थान्तरवत्त्वे हि नाशो ऽस्य स्यान् न संशयः ॥ समुपद्_I,16.38 ॥ मोक्षो ऽवस्थान्तरं यस्य कृतकः स चलो ह्य् अतः । न संयोगो वियोगो वा मोक्षो युक्तः कथंचन ॥ समुपद्_I,16.39 ॥ संयोगस्याप्य् अनित्यत्वाद् वियोगस्य तथैव च । गमनागमने चैव स्वरूपं तु न हीयते ॥ समुपद्_I,16.40 ॥ स्वरूपस्यानिमित्तत्वात् सनिमित्ता हि चापरे । अनुपात्तं स्वरूपं हि स्वेनात्यक्तं तथैव च ॥ समुपद्_I,16.41 ॥ स्वरूपत्वान् न सर्वस्य त्यक्तुं शक्यो ह्य् अनन्यतः । गृहीतुं वा ततो नित्यो ऽविषयत्वापृथक्त्वतः ॥ समुपद्_I,16.42 ॥ आत्मार्थत्वाच् च सर्वस्य नित्य आत्मैव केवलः । त्यजेत् तस्मात् क्रियाः सर्वाः साधनैः सह मोक्षवित् ॥ समुपद्_I,16.43 ॥ आत्मलाभः परो लाभ इति शास्त्रोपपत्तयः । अलाभो ऽन्यात्मलाभस् तु त्यजेत् तस्माद् अनात्मताम् ॥ समुपद्_I,16.44 ॥ गुणानां समभावस्य भ्रंशो न ह्य् उपपद्यते । अविद्यादेः प्रसुप्तत्वान् न चान्यो हेतुर् इष्यते ॥ समुपद्_I,16.45 ॥ इतरेतरहेतुत्वे प्रवृत्तिः स्यात् सदा न वा । नियमो न प्रवृत्तीनां गुणेष्व् आत्मनि वा भवेत् ॥ समुपद्_I,16.46 ॥ विशेषो मुक्तबद्धानां तादर्थ्ये च न युज्यते । अर्थार्थिनोश् च संबन्धो नार्थी ज्ञो नेतरो ऽपि वा ॥ समुपद्_I,16.47 ॥ प्रधानस्य च पारार्थ्यं पुरुषस्याविकारतः । न युक्तं सांख्यशास्त्रे ऽपि विकारे ऽपि न युज्यते ॥ समुपद्_I,16.48 ॥ संबन्धानुपपत्तेश् च प्रकृतेः पुरुषस्य च । मिथो ऽयुक्तं तदर्थत्वं प्रधानस्याचितित्वतः ॥ समुपद्_I,16.49 ॥ क्रियोत्पत्तौ विनाशित्वं ज्ञानमात्रे च पूर्ववत् । निर्निमित्ते त्व् अनिर्मोक्षः प्रधानस्य प्रसज्यते ॥ समुपद्_I,16.50 ॥ न प्रकाश्यं यथोष्णत्वं ज्ञानेनैवं सुखादयः । एकनीडत्वतो ऽग्राह्याः स्युः कणादादिवर्त्मनाम् ॥ समुपद्_I,16.51 ॥ युगपच् चासमेतत्वात् सुखविज्ञानयोर् अपि । मनोयोगैकहेतुत्वाद् अग्राह्यत्वं सुखस्य च ॥ समुपद्_I,16.52 ॥ तथान्येषां च भिन्नत्वाद् युगपज्जन्म नेष्यते । गुणानां समवेतत्वं ज्ञानं चेन् न विशेषणात् ॥ समुपद्_I,16.53 ॥ ज्ञानेनैव विशेष्यत्वाज् ज्ञानाप्यत्वं स्मृतेस् तथा । सुखं ज्ञातं मयेत्य् एवं तवाज्ञानात्मकत्वतः ॥ समुपद्_I,16.54 ॥ सुखादेर् नात्मधर्मत्वम् आत्मनस् ते ऽविकारतः । भेदाद् अन्यस्य कस्मान् न मनसो वाविशेषतः ॥ समुपद्_I,16.55 ॥ स्यान् मालापरिहार्या तु ज्ञानं चेज् ज्ञेयतां व्रजेत् । युगपद् वापि चोत्पत्तिर् अभ्युपेते ऽन्त इष्यते ॥ समुपद्_I,16.56 ॥ अनवस्थान्तरत्वाच् च बन्धो नात्मनि विद्यते । नाशुद्धिश् चाप्य् असङ्गत्वाद् असङ्गो हीति च श्रुतेः ॥ समुपद्_I,16.57 ॥ सूक्ष्मैकागोचरेभ्यश् च न लिप्यत इति श्रुतेः । एवं तर्हि न मोक्षो ऽस्ति बन्धाभावात् कथंचन ॥ समुपद्_I,16.58 ॥ शास्त्रानर्थक्यम् एवं स्यान् न बुद्धेर् भ्रान्तिर् इष्यते । बन्धो मोक्षश् च तन्नाशः स यथोक्तो न चान्यथा ॥ समुपद्_I,16.59 ॥ बोधात्मज्योतिषा दीप्ता बोधम् आत्मनि मन्यते । बुद्धिर् नान्यो ऽस्ति बोद्धेति सेयं भ्रान्तिर् हि धीगता ॥ समुपद्_I,16.60 ॥ बोधस्यात्मस्वरूपत्वान् नित्यं तत्रोपचर्यते । अविवेको ऽप्य् अनाद्यो ऽयं संसारो नान्य इष्यते ॥ समुपद्_I,16.61 ॥ मोक्षस् तन्नाश एव स्यान् नान्यथानुपपत्तितः । येषां वस्त्वन्तरापत्तिर् मोक्षो नाशस् तु तैर् मतः ॥ समुपद्_I,16.62 ॥ अवस्थान्तरम् अप्य् एवम् अविकारान् न युज्यते । विकारे ऽवयवित्वं स्यात् ततो नाशो घटादिवत् ॥ समुपद्_I,16.63 ॥ तस्माद् भ्रान्तिर् अतो ऽन्या हि बन्धमोक्षादिकल्पनाः । सांख्यकाणादबौद्धानां मीमांसाहतकल्पनाः ॥ समुपद्_I,16.64 ॥ शास्त्रयुक्तिविरोधात् ता नादर्तव्याः कदाचन । शक्यन्ते शतशो वक्तुं दोषास् तासां सहस्रशः ॥ समुपद्_I,16.65 ॥ अपि निन्दोपपत्तेश् च यान्य् अतो ऽन्यानि चेत्य् अतः । त्यक्त्वातो ह्य् अन्यशास्त्रोक्तीर् मतिं कुर्याद् दृढां बुधः ॥ समुपद्_I,16.66 ॥ श्रद्धाभक्ती पुरस्कृत्य हित्वा सर्वम् अनार्जवम् । वेदान्तस्यैव तत्त्वार्थे व्यासस्यापि मतौ तथा ॥ समुपद्_I,16.67 ॥ इति प्रणुन्ना द्वयवादकल्पना निरात्मवादाश् च तथा हि युक्तितः । व्यपेतशङ्काः परवादतः स्थिरा मुमुक्षवो ज्ञानपथे स्युर् इत्य् उत ॥ समुपद्_I,16.63 ॥ स्वसाक्षिकं ज्ञानम् अतीव निर्मलं विकल्पनाभ्यो विपरीतम् अद्वयम् । अवाप्य सम्यग् यदि निश्चितो भवेन् निरन्वयो निर्वृतिम् एति शाश्वतीम् ॥ समुपद्_I,16.69 ॥ इदं रहस्यं परमं परायणं व्यपेतदोषैर् अभिमानवर्जितैः । समीक्ष्य कार्या मतिर् आर्जवे सदा न तत्त्वदृक् स्वान्यमतिर् हि कश्चन ॥ समुपद्_I,16.70 ॥ अनेकजन्मान्तरसंचितैर् नरो विमुच्यते ऽज्ञाननिमित्तपातकैः । इदं विदित्वा परमं हि पावनं न लिप्यते व्योम इवेह कर्मभिः ॥ समुपद्_I,16.71 ॥ प्रशान्तचित्ताय जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे । गुणान्वितायानुगताय सर्वदा प्रदेयम् एतत् सततं मुमुक्षवे ॥ समुपद्_I,16.72 ॥ परस्य देहे न यथाभिमानिता परस्य तद्वत् परमार्थम् ईक्ष्य च । इदं हि विज्ञानम् अतीव निर्मलं संप्राप्य मुक्तो ऽथ भवेच् च सर्वतः ॥ समुपद्_I,16.73 ॥ न हीह लाभो ऽभ्यधिको ऽस्ति कश्चन स्वरूपलाभात् स इत हि नान्यतः । न देयम् ऐन्द्राद् अपि राज्यतो ऽधिकं स्वरूपलाभं त्व् अपरीक्ष्य यत्नतः ॥ समुपद्_I,16.74 ॥ इति पार्थिवप्रकरणम् ॥ समुपद्_I,16 ॥ आत्मा ज्ञेयः परो ह्य् आत्मा यस्माद् अन्यन् न विद्यते । सर्वज्ञः सर्वदृक् शुद्धस् तस्मै ज्ञेयात्मने नमः ॥ समुपद्_I,17.1 ॥ पदवाक्यप्रमाणज्ञैर् दीपभूतैः प्रकाशितम् । ब्रह्म वेदरहस्यं यैस् तान् नित्यं प्रणतो ऽस्म्य् अहम् ॥ समुपद्_I,17.2 ॥ यद्वाक्सूर्यांशुसंपातप्रणष्टध्वान्तकल्मषः । प्रणम्य तान् गुरून् वक्ष्ये ब्रह्मविद्याविनिश्चयम् ॥ समुपद्_I,17.3 ॥ आत्मलाभात् परो नान्यो लाभः कश्चन विद्यते । यदर्था वेदवादाश् च स्मार्ताश् चापि तु याः क्रियाः ॥ समुपद्_I,4 ॥ आत्मार्थो ऽपि हि यो लाभः सुखायेष्टो विपर्ययः । आत्मलाभः परः प्रोक्तो नित्यत्वाद् ब्रह्मवेदिभिः ॥ समुपद्_I,17.5 ॥ स्वयं लब्धस्वभावत्वाल् लाभस् तस्य न चान्यतः । अन्यापेक्षस् तु यो लाभः सो ऽन्यदृष्टिसमुद्भवः ॥ समुपद्_I,17.6 ॥ अन्यदृष्टिस् त्व् अविद्या स्यात् तन्नाशो मोक्ष उच्यते । ज्ञानेनैव तु सो ऽपि स्याद् विरोधित्वान् न कर्मणा ॥ समुपद्_I,17.7 ॥ कर्मकार्यस् त्व् अनित्यः स्याद् अविद्याकामकारणः । प्रमाणं वेद एवात्र ज्ञानस्याधिगमे स्मृतः ॥ समुपद्_I,17.8 ॥ ज्ञानैकार्थपरत्वात् तं वाक्यम् एकं ततो विदुः । एकत्वं ह्य् आत्मनो ज्ञेयं वाक्यार्थप्रतिपत्तितः ॥ समुपद्_I,17.9 ॥ वाच्यभेदात् तु तद्भेदः कल्प्यो वाच्यो ऽपि तच्छ्रुतेः । त्रयं त्व् एतत् ततः प्रोक्तं रूपं नाम च कर्म च ॥ समुपद्_I,17.10 ॥ असद् एतत् त्रयं तस्माद् अन्योन्येन हि कल्पितम् । कृतो वर्णो यथा शब्दाच् छ्रुतो ऽन्यत्र धिया बहिः ॥ समुपद्_I,17.11 ॥ दृष्टं चापि यथा रूपं बुद्धेः शब्दाय कल्पते । एवम् एतज् जगत् सर्वं भ्रान्तिबुद्धिविकल्पितम् ॥ समुपद्_I,17.12 ॥ असद् एतत् ततो युक्तं सच्चिन्मात्रं न कल्पितम् । वेदश् चापि स एवाद्यो वेद्यश् चान्यस् तु कल्पितः ॥ समुपद्_I,17.13 ॥ येन वेत्ति स वेदः स्यात् स्वप्ने सर्वं तु मायया । येन पश्यति तच् चक्षुः शृणोति श्रोत्रम् उच्यते ॥ समुपद्_I,17.14 ॥ येन स्वप्नगतो वक्ति सा वाग् घ्राणं तथैव च । रसनस्पर्शने चैव मनश् चान्यत् तथेन्द्रियम् ॥ समुपद्_I,17.15 ॥ कल्प्योपाधिभिर् एवैतद् भिन्नं ज्ञानम् अनेकधा । आधिभेदाद् यथा भेदो मणेर् एकस्य जायते ॥ समुपद्_I,17.16 ॥ जाग्रतश् च तथा भेदो ज्ञानस्यास्य विकल्पितः । बुद्धिस्थं व्याकरोत्य् अर्थं भ्रान्त्या तृष्णोद्भवक्रियः ॥ समुपद्_I,17.17 ॥ स्वप्ने यद्वत् प्रबोधे च बहिश् चान्तस् तथैव च । आलेख्याध्ययने यद्वत् तद् अन्योन्यधियोद्भवम् ॥ समुपद्_I,17.18 ॥ यदायं कल्पयेद् भेदं तत्कामः सन् यथाक्रतुः । यत्कामस् तत्क्रतुर् भूत्वा कृतं यत् तत् प्रपद्यते ॥ समुपद्_I,17.19 ॥ अविद्याप्रभवं सर्वम् असत् तस्माद् इदं जगत् । तद्वता दृश्यते यस्मात् सुषुप्ते न च गृह्यते ॥ समुपद्_I,17.20 ॥ विद्याविद्ये श्रुतिप्रोक्ते एकत्वान्यधियौ हि नः । तस्मात् सर्वप्रयत्नेन शास्त्रे विद्या विधीयते ॥ समुपद्_I,17.21 ॥ चित्ते ह्य् आदर्शवद् यस्माच् छुद्धे विद्या प्रकाशते । यमैर् नित्यैश् च यज्ञैश् च तपोभिस् तस्य शोधनम् ॥ समुपद्_I,17.22 ॥ शारीरादितपः कुर्यात् तद्विशुद्ध्यर्थम् उत्तमम् । मनआदिसमाधानं तत्तद्देहविशोषणम् ॥ समुपद्_I,17.23 ॥ दृष्टं जागरितं विद्यात् स्मृतं स्वप्नं तद् एव तु । सुषुप्तं तदभवं च स्वम् आत्मानं परं पदम् ॥ समुपद्_I,17.24 ॥ सुषुप्ताख्यं तमो ऽज्ञानं बीजं स्वप्नप्रबोधयोः । स्वात्मबोधप्रदग्धं स्याद् बीजं दग्धं यथाभवम् ॥ समुपद्_I,17.25 ॥ तद् एवैकं त्रिधा ज्ञेयं मायाबीजं पुनः क्रमात् । मायाव्य् आत्माविकारो ऽपि बहुधैको जलार्कवत् ॥ समुपद्_I,17.26 ॥ बीजं चैकं यथा भिन्नं प्राणस्वप्नादिभिस् तथा । स्वप्नजाग्रच्छरीरेषु तद्वच् चात्मा जलेन्दुवत् ॥ समुपद्_I,17.27 ॥ मायाहस्तिनम् आरुह्य मायाव्य् एको यथा व्रजेत् । आगच्छंस् तद्वद् एवात्मा प्राणस्वप्नादिगो ऽचलः ॥ समुपद्_I,17.28 ॥ न हस्ती न तदारूढो मायाव्य् अन्यो यथा स्थितः । न प्राणादि न तद्द्रष्टा तथा ज्ञो ऽन्यः सदा दृशिः ॥ समुपद्_I,17.29 ॥ अबद्धचक्षुषो नास्ति माया मायाविनो ऽपि वा । बद्धाक्षस्यैव सा मायामायाव्य् एव ततो भवेत् ॥ समुपद्_I,17.30 ॥ साक्षाद् एव स विज्ञेयः साक्षाद् आत्मेति च श्रुतेः । भिद्यते हृदयग्रन्थिर् न चेद् इत्यादितः श्रुतेः ॥ समुपद्_I,17.31 ॥ अशब्दादित्वतो नास्य ग्रहणं चेन्द्रियैर् भवेत् । सुखादिभ्यस् तथान्यत्वाद् बुद्ध्या वापि कथं भवेत् ॥ समुपद्_I,17.32 ॥ अदृश्यो ऽपि यथा राहुश् चन्द्रे बिम्बं यथाम्भसि । सर्वगो ऽपि तथैवात्मा बुद्धाव् एव स गृह्यते ॥ समुपद्_I,17.33 ॥ भानोर् बिम्बं यथा चौष्ण्यं जले दृष्टं न चाम्भसः । बुद्धौ बोधो न तद्धर्मस् तथैव स्याद् विधर्मतः ॥ समुपद्_I,17.34 ॥ चक्षुर्युक्ता धियो वृत्तिर् या तां पश्यन्न् अलुप्तदृक् । दृष्टेर् द्रष्टा भवेद् आत्मा श्रुतेः श्रोता तथा श्रुतेः ॥ समुपद्_I,17.35 ॥ केवलां मनसो वृत्तिं पश्यन् मन्ता मतेर् अजः । विज्ञातालुप्तशक्तित्वात् तथा शास्त्रं न हीत्य् अतः ॥ समुपद्_I,17.36 ॥ ध्यायतीत्य् अविकारित्वं तथा लेलायतीत्य् अपि । अत्र स्तेनेति शुद्धत्वं तथानन्वागतं श्रुतेः ॥ समुपद्_I,17.37 ॥ शक्त्यलोपात् सुषुप्ते ज्ञस् तथा बोधे ऽविकारतः । ज्ञेयस्यैव विशेषस् तु यत्र वेति श्रुतेर् मतः ॥ समुपद्_I,17.38 ॥ व्यवधानाद् धि पारोक्ष्यं लोकदृष्टेर् अनात्मनः । दृष्टेर् आत्मस्वरूपत्वात् प्रत्यक्षं ब्रह्म तत् स्मृतम् ॥ समुपद्_I,17.39 ॥ न हि दीपान्तरापेक्षा यद्वद् दीपप्रकाशने । बोधस्यात्मस्वरूपत्वान् न बोधो ऽन्यस् तथेष्यते ॥ समुपद्_I,17.40 ॥ विषयत्वं विकारित्वं नानात्वं वा न हीष्यते । न हेयो नाप्य् उपादेय आत्मा नान्येन वा ततः ॥ समुपद्_I,17.41 ॥ सबाह्याभ्यन्तरो ऽजीर्णो जन्ममृत्युजरातिगः । अहम् आत्मेति यो वेत्ति कुतो न्व् एव बिभेति सः ॥ समुपद्_I,17.42 ॥ प्राग् एवैतद्विधेः कर्म वर्णित्वादेर् अपोहनात् । तद् अस्थूलादिशास्त्रेभ्यस् तत् त्वम् एवेति निश्चयात् ॥ समुपद्_I,17.43 ॥ पूर्वदेहपरित्यागे जात्यादीनां प्रहाणतः । देहस्यैव तु जात्यादिस् तस्याप्य् एवं ह्य् अनात्मता ॥ समुपद्_I,17.44 ॥ ममाहं चेत्य् अतो ऽविद्या शरीरादिष्व् अनात्मसु । आत्मज्ञानेन हेया स्याद् असुराणाम् इति श्रुतेः ॥ समुपद्_I,17.45 ॥ दशाहाशौचकार्याणां पारिव्राज्ये निवर्तनम् । यथा ज्ञानस्य संप्राप्तौ तद्वज् जात्यादिकर्मणाम् ॥ समुपद्_I,17.46 ॥ यत्कामस् तत्क्रतुर् भूत्वा कृतं त्व् अज्ञः प्रपद्यते । यदा स्वात्मदृशः कामाः प्रमुच्यन्ते ऽमृतस् तदा ॥ समुपद्_I,17.47 ॥ आत्मरूपविधेः कार्यं क्रियादिभ्यो निवर्तनम् । न साध्यं साधनं वात्मा नित्यतृप्तः श्रुतेर् मतः ॥ समुपद्_I,17.48 ॥ उत्पाद्याप्यविकार्याणि संस्कार्यं च क्रियाफलम् । नातो ऽन्यत् कर्मणः कार्यं त्यजेत् तस्मात् ससाधनम् ॥ समुपद्_I,17.49 ॥ तापान्तत्वाद् अनित्यत्वाद् आत्मार्थत्वाच् च या बहिः । संहृत्यात्मनि तां प्रीतिं सत्यार्थी गुरुम् आश्रयेत् ॥ समुपद्_I,17.50 ॥ शान्तं प्राज्ञं तथा मुक्तं निष्क्रियं ब्रह्मणि स्थितम् । श्रुतेर् आचार्यवान् वेद तद् विद्धीति स्मृतेस् तथा ॥ समुपद्_I,17.51 ॥ स गुरुस् तारयेद् युक्तं शिष्यं शिष्यगुणान्वितम् । ब्रह्मविद्याप्लवेनाशु स्वान्तध्वान्तमहोदधिम् ॥ समुपद्_I,17.52 ॥ दृष्टिः स्पृष्टिः श्रुतिर् घ्रातिर् मतिर् विज्ञातिर् एव च । शक्तयो ऽन्याश् च भिद्यन्ते चिद्रूपत्वे ऽप्य् उपाधिभिः ॥ समुपद्_I,17.53 ॥ अपायोद्भूतिहीनाभिर् नित्यं दीप्यन् रविर् यथा । सर्वगः सर्वदृक् शुद्धः सर्वं जानाति सर्वदा ॥ समुपद्_I,17.54 ॥ अन्यदृष्टिः शरीरस्थस् तावन्मात्रो ह्य् अविद्यया । जलेन्द्वाद्युपमाभिस् तु तद्धर्मा च विभाव्यते ॥ समुपद्_I,17.55 ॥ दृष्ट्वा बाह्यं निमील्याथ स्मृत्वा तत् प्रविहाय च । अथोन्मील्यात्मनो दृष्टिं ब्रह्म प्राप्नोत्य् अनध्वगः ॥ समुपद्_I,17.56 ॥ प्राणाद्य् एवं त्रिकं हित्वा तीर्णो ऽज्ञानमहोदधिम् । स्वात्मस्थो निर्गुणः शुद्धो बुद्धो मुक्तः स्वतो हि सः ॥ समुपद्_I,17.57 ॥ अजो ऽहं चामरो ऽमृत्युर् अजरो ऽभय एव च । सर्वज्ञः सर्वदृक् शुद्ध इति बुद्धो न जायते ॥ समुपद्_I,17.58 ॥ पूर्वोक्तं यत् तमोबीजं तन् नास्तीति विनिश्चयः । तदभावे कुतो जन्म ब्रह्मैकत्वं विजानतः ॥ समुपद्_I,17.59 ॥ क्षीरात् सर्पिर् यथोद्धृत्य क्षिप्तं तस्मिन् न पूर्ववत् । बुद्ध्यादेर् ज्ञस् तथासत्यान् न देही पूर्ववद् भवेत् ॥ समुपद्_I,17.60 ॥ सत्यं ज्ञानम् अनन्तं च रसादेः पञ्चकात् परम् । स्याम् अदृश्यादिशास्त्रोक्तम् अहं ब्रह्मेति निर्भयः ॥ समुपद्_I,17.61 ॥ यस्माद् भीताः प्रवर्तन्ते वाङ्मनःपावकादयः । तदात्मानन्दतत्त्वज्ञो न बिभेति कुतश्चन ॥ समुपद्_I,17.62 ॥ नामादिभ्यः परे भूम्नि स्वाराज्ये चेत् स्थितो ऽद्वये । प्रणमेत् कं तदात्मज्ञो न कार्यं कर्मणा तदा ॥ समुपद्_I,17.63 ॥ विराड् वैश्वानरो बाह्यः स्मरन्न् अन्तः प्रजापतिः । प्रविलीने तु सर्वस्मिन् प्राज्ञो ऽव्याकृतम् उच्यते ॥ समुपद्_I,17.64 ॥ वाचारम्भणमात्रत्वात् सुषुप्तादित्रिकं त्व् असत् । सत्यो ज्ञश् चाहम् इत्य् एवं सत्यसन्धो विमुच्यते ॥ समुपद्_I,17.65 ॥ भारूपत्वाद् यथा भानोर् नाहोरात्रे तथैव तु । ज्ञानाज्ञाने न मे स्यातां चिद्रूपत्वाविशेषतः ॥ समुपद्_I,17.66 ॥ शास्त्रस्यानतिशङ्क्यत्वाद् ब्रह्मैव स्याम् अहं सदा । ब्रह्मणो मे न हेयं स्याद् ग्राह्यं वेति च संस्मरेत् ॥ समुपद्_I,17.67 ॥ अहम् एव च भूतेषु सर्वेष्व् एको नभो यथा । मयि सर्वाणि भूतानि पश्यन्न् एवं न जायते ॥ समुपद्_I,17.68 ॥ न बाह्यं मध्यतो वान्तर् विद्यते ऽन्यत् स्वतः क्वचित् । अबाह्यान्तःश्रुतेः किंचित् तस्माच् छुद्धः स्वयंप्रभः ॥ समुपद्_I,17.69 ॥ नेतिनेत्यादिशास्त्रेभ्यः प्रपञ्चोपशमो ऽद्वयः । अविज्ञातादिशास्त्राच् च नैव ज्ञेयो ह्य् अतो ऽन्यथा ॥ समुपद्_I,17.70 ॥ सर्वस्यात्माहम् एवेति ब्रह्म चेद् विदितं परम् । स आत्मा सर्वभूतानाम् आत्मा ह्य् एषाम् इति श्रुतेः ॥ समुपद्_I,17.71 ॥ जीवश् चेत् परम् आत्मानं स्वात्मानं देवम् अञ्जसा । देवोपास्यः स देवानां पशुत्वाच् च निवर्तते ॥ समुपद्_I,17.72 ॥ अहम् एव सदात्मज्ञः शून्यस् त्व् अन्यैर् यथाम्बरम् । इत्य् एवं सत्यसंधत्वाद् असद्धाता न बध्यते ॥ समुपद्_I,17.73 ॥ कृपणास् ते ऽन्यथैवातो विदुर् ब्रह्म परं हि ये । स्वराड् यो ऽनन्यदृक् स्वस्थस् तस्य देवा असन् वशे ॥ समुपद्_I,17.74 ॥ हित्वा जात्यादिसंबन्धं वाचो ऽन्याः सह कर्मभिः । ओम् इत्य् एवं स्वम् आत्मानं सर्वं शुद्धं प्रपद्यथ ॥ समुपद्_I,17.75 ॥ सेतुं सर्वव्यवस्थानाम् अहोरात्रादिवर्जितम् । तिर्यग् ऊर्ध्वम् अधः सर्वं सकृज्ज्योतिर् अनामयम् ॥ समुपद्_I,17.76 ॥ धर्माधर्मविनिर्मुक्तं भूतभव्यात् कृताकृतात् । स्वम् आत्मानं परं विद्याद् विमुक्तं सर्वबन्धनैः ॥ समुपद्_I,17.77 ॥ अकुर्वन् सर्वकृच् छुद्धस् तिष्ठन्न् अत्येति धावतः । मायया सर्वशक्तित्वाद् अजः सन् बहुधा मतः ॥ समुपद्_I,17.78 ॥ राजवत् साक्षिमात्रत्वात् संनिध्याद् भ्रामको यथा । भ्रामयञ् जगद् आत्माहं निष्क्रियो ऽकारको ऽद्वयः ॥ समुपद्_I,17.79 ॥ निर्गुणं निष्क्रियं नित्यं निर्द्वन्द्वं यन् निरामयम् । शुद्धं बुद्धं तथा मुक्तं तद् ब्रह्मास्मीति धारयेत् ॥ समुपद्_I,17.80 ॥ बन्धं मोक्षं च सर्वं यत इदम् उभयं हेयम् एकं द्वयं च । ज्ञेयाज्ञेयाभ्यतीतं परमम् अधिगतं तत्त्वम् एकं विशुद्धम् । विज्ञायैतद् यथावच् छ्रुतिमुनिगदितं शोकमोहाव् अतीतः । सर्वज्ञः सर्वकृत् स्याद् भवभयरहितो ब्राह्मणो ऽवाप्तकृत्यः ॥ समुपद्_I,17.81 ॥ न स्वयं स्वस्य नान्यश् च नान्यस्यात्मा च हेयगः । उपादेयो न चाप्य् एवम् इति सम्यङ्मतिः स्मृता ॥ समुपद्_I,17.82 ॥ आत्मप्रत्यायिका ह्य् एषा सर्ववेदान्तगोचरा । ज्ञात्वैतां हि विमुच्यन्ते सर्वसंसारबन्धनैः ॥ समुपद्_I,17.83 ॥ रहस्यं सर्ववेदानां देवानां चापि यत् परम् । पवित्रं परमं ह्य् एतत् तद् एतत् संप्रकाशितम् ॥ समुपद्_I,17.84 ॥ नैतद् देयम् अशान्ताय रहस्यं ज्ञानम् उत्तमम् । विरक्ताय प्रदातव्यं शिष्यायानुगताय च ॥ समुपद्_I,17.85 ॥ ददतश् चात्मनो ज्ञानं निष्क्रियो ऽन्यो न विद्यते । ज्ञानम् इच्छन् भवेत् तस्माद् युक्तः शिष्यगुणैः सदा ॥ समुपद्_I,17.86 ॥ ज्ञानं ज्ञेयं तथा ज्ञाता यस्माद् अन्यन् न विद्यते । सर्वज्ञः सर्वशक्तिर् यस् तस्मै ज्ञानात्मने नमः ॥ समुपद्_I,17.87 ॥ विद्यया तारिताः स्मो यैर् जन्ममृत्युमहोदधिम् । सर्वज्ञेभ्यो नमस् तेभ्यो गुरुभ्यो ऽज्ञानसंकुलम् ॥ समुपद्_I,17.88 ॥ इति सम्यङ्मतिप्रकरणम् ॥ समुपद्_I,17 ॥ येनात्मना विलीयन्त उद्भवन्ति च वृत्तयः । नित्यावगतये तस्मै नमो धीप्रत्ययात्मने ॥ समुपद्_I,18.1 ॥ प्रमथ्य वज्रोपमयुक्तिसंभृतैः श्रुतेर् अरातिञ् शतशो वचो ऽसिभिः । ररक्ष वेदार्थनिधिं विशालधीर् नमो यतीन्द्राय गुरोर् गरीयसे ॥ समुपद्_I,18.2 ॥ नित्यमुक्तः सद् एवास्मीत्य् एवं चेन् न भवेन् मतिः । किमर्थं श्रावयत्य् एवं मातृवच् छ्रुतिर् आदृता ॥ समुपद्_I,18.3 ॥ सिद्धाद् एवाहम् इत्य् अस्माद् युष्मद्धर्मो निषिध्यते । रज्ज्वाम् इवाहिधीर् युक्त्या तत् त्वम् इत्यादिशासनैः ॥ समुपद्_I,18.4 ॥ शास्त्रप्रामाण्यतो ज्ञेया धर्मादेर् अस्तिता यथा । विषापोहो यथा ध्यानाद् ध्नुतिः स्यात् पाप्मनस् तथा ॥ समुपद्_I,18.5 ॥ सद् ब्रह्माहं करोमीति प्रत्ययाव् आत्मसाक्षिकौ । तयोर् अज्ञानजस्यैव त्यागो युक्ततरो मतः ॥ समुपद्_I,18.6 ॥ सद् अस्मीति प्रमाणोत्था धीर् अन्या तन्निभोद्भवा । प्रत्यक्षादिनिभा वापि बाध्यते दिग्भ्रमादिवत् ॥ समुपद्_I,18.7 ॥ कर्ता भोक्तेति यच् छास्त्रं लोकबुद्ध्यनुवादि तत् । सद् अस्मीति श्रुतेर् जाता बाध्यते ऽन्यैतयैव धीः ॥ समुपद्_I,18.8 ॥ सद् एव त्वम् असीत्य् उक्ते नात्मनो मुक्ततां स्थिराम् । प्रपद्यते प्रसंचक्षाम् अतो युक्त्यानुचिन्तयेत् ॥ समुपद्_I,18.9 ॥ सकृद् उक्तं न गृह्णाति वाक्यार्थज्ञो ऽपि यो भवेत् । अपेक्षते ऽत एवान्यद् अवोचाम द्वयं हि तत् ॥ समुपद्_I,18.10 ॥ नियोगो ऽप्रतिपन्नत्वात् कर्मणां स यथा भवेत् । अविरुद्धो भवेत् तावद् यावत् संवेद्यतादृढा ॥ समुपद्_I,18.11 ॥ चेष्टितं च तथा मिथ्या स्वच्छन्दः प्रतिपद्यते । प्रसंख्यानम् अतः कार्यं यावद् आत्मानुभूयते ॥ समुपद्_I,18.12 ॥ सद् अस्मीति च विज्ञानम् अक्षजो बाधते ध्रुवम् । शब्दोत्थं दृढसंस्कारो दोषैश् चाक्र्ष्यते बहिः ॥ समुपद्_I,18.13 ॥ श्रुतानुमानजन्मानौ सामान्यविषयौ यतः । प्रत्ययाव् अक्षजो ऽवश्यं विशेषार्थो निवारयेत् ॥ समुपद्_I,18.14 ॥ वाक्यार्थप्रत्ययि कश्चिन् निर्दुःखो नोपलभ्यते । यदि वा दृश्यते कश्चिद् वाक्यार्थश्रुतिमात्रतः ॥ समुपद्_I,18.15 ॥ निर्दुःखो ऽतीतदेहेषु कृतभावो ऽनुमीयते । चर्या नो ऽशास्त्रसंवेद्या स्याद् अनिष्टं तथा सति ॥ समुपद्_I,18.16 ॥ सद् असीति फलं चोक्त्वा विधेयं साधनं यतः । न तद् अन्यत् प्रसंख्यानात् प्रसिद्धार्थम् इहेष्यते ॥ समुपद्_I,18.17 ॥ तस्माद् अनुभवायैव प्रसंचक्षीत यत्नतः । त्यजन् साधनतत्साध्यविरुद्धं शमनादिमान् ॥ समुपद्_I,18.18 ॥ नैतद् एवं रहस्यानां नेतिनेत्यवसानतः । क्रियासाध्यं पुरा श्राव्यं न मोक्षो नित्यसिद्धतः ॥ समुपद्_I,18.19 ॥ पुत्रदुःखं यथाध्यस्तं पित्रादुःखे स्व आत्मनि । अहंकर्त्रा तथाध्यस्तं नित्यादुःखे स्व आत्मनि ॥ समुपद्_I,18.20 ॥ सो ऽध्यासो नेति नेतीति प्राप्तवत् प्रतिषिध्यते । भूयो ऽध्यासविधिः कश्चित् कुतश्चिन् नोपपद्यते ॥ समुपद्_I,18.21 ॥ आत्मनीह यथाध्यासः प्रतिषेधस् तथैव च । मलाध्यासनिषेधौ खे क्रियेते च यथाबुधैः ॥ समुपद्_I,18.22 ॥ प्राप्तश् चेत् प्रतिषिध्येत मोक्षो ऽनित्यो भवेद् ध्रुवम् । अतो ऽप्राप्तनिषेधो ऽयं दिव्य् अग्निचयनादिवत् ॥ समुपद्_I,18.23 ॥ संभाव्यो गोचरे शब्दः प्रत्ययो वा न चान्यथा । न संभाव्यौ तदात्मत्वाद् अहंकर्तुस् तथैव च ॥ समुपद्_I,18.24 ॥ अहंकर्त्रात्मनि न्यस्तं चैतन्ये कर्तृतादि यत् । नेति नेतीति तत् सर्वं साहंकर्त्रा निषिध्यते ॥ समुपद्_I,18.25 ॥ उपलब्धिः स्वयंज्योतिर् दृशिः प्रत्यक्सदक्रियः । साक्षात् सर्वान्तरः साक्षी चेता नित्यो ऽगुणो ऽद्वयः ॥ समुपद्_I,18.26 ॥ संनिधौ सर्वदा तस्य स्यात् तदाभो ऽभिमानकृत् । आत्मात्मीयं द्वयं चातः स्याद् अहंममगोचरः ॥ समुपद्_I,18.27 ॥ जातिकर्मादिमत्त्वाद् धि तस्मिञ् शब्दास् त्व् अहंकृति । न कश्चिद् वर्तते शब्दस् तदभावात् स्व आत्मनि ॥ समुपद्_I,18.28 ॥ आभासो यत्र तत्रैव शब्दाः प्रत्यग्दृशिं स्थिताः । लक्षयेयुर् न साक्षात् तम् अभिदध्युः कथंचन ॥ समुपद्_I,18.29 ॥ नह्य् अजात्यादिमान् कश्चिद् अर्थः शब्दैर् निरूप्यते । आत्माभासो यतो ऽहंकृद् आत्मशब्दैस् तथोच्यते ॥ समुपद्_I,18.30 ॥ उल्मुकादौ यथाग्न्यर्थाः परार्थत्वान् न चाञ्जसा । मुखाद् अन्यो मुखाभासो यथादर्शानुकारतः ॥ समुपद्_I,18.31 ॥ आभासान् मुखम् अप्य् एवम् आदर्शाननुवर्तनात् । अहंकृत्य् आत्मनिर्भासो मुखाभासवद् इष्यते ॥ समुपद्_I,18.32 ॥ मुखवत् स्थित आत्मान्यो ऽविविक्तौ तौ तथैव च । संसारी च स इत्य् एक आभासो यस् त्व् अहंकृति ॥ समुपद्_I,18.33 ॥ वस्तु च्छाया स्मृतेर् अन्यन् माधुर्यादि च कारणम् । ज्ञैकदेशो विकारो वा तदाभासाश्रयः परे ॥ समुपद्_I,18.34 ॥ अहंकर्तैव संसारी स्वतन्त्र इति केचन । अहंकारादिसंतानः संसारी नान्वयि पृथक् ॥ समुपद्_I,18.35 ॥ इत्य् एवं सौगता आहुस् तत्र न्यायो विचार्यताम् । संसारिणां कथा त्व् आस्तां प्रकृतं त्व् अधुनोच्यते ॥ समुपद्_I,18.36 ॥ मुखाभासो य आदर्शे धर्मो नान्यतरस्य सः । द्वयोर् एकस्य चेद् धर्मो वियुक्ते ऽन्यतरे भवेत् ॥ समुपद्_I,18.37 ॥ मुखेन व्यपदेशात् स मुखस्यैवेति चेन् मतम् । नादर्शानुविधानाच् च मुखे सत्य् अविभावतः ॥ समुपद्_I,18.38 ॥ द्वयोर् एवेति चेत् तन् न द्वयोर् एवाप्य् अदर्शनात् । अदृष्टस्य सतो दृष्टिः स्याद् राहोश् चन्द्रसूर्ययोः ॥ समुपद्_I,18.39 ॥ राहोः प्राग् एव वस्तुत्वं सिद्धं शास्त्रप्रमाणतः । छायापक्षे त्व् अवस्तुत्वं तस्य स्यात् पूर्वयुक्तितः ॥ समुपद्_I,18.40 ॥ छायाक्रान्तेर् निषेधो ऽयं न तु वस्तुत्वसाधकः । न ह्य् अर्थान्तरनिष्ठं सद् वाक्यम् अर्थान्तरं वदेत् ॥ समुपद्_I,18.41 ॥ माधुर्यादि च यत् कार्यम् उष्णद्रव्याद्यसेवनात् । छायाया न त्व् अदृष्टत्वाद् अपाम् एव च दर्शनात् ॥ समुपद्_I,18.42 ॥ आत्माभासाश्रयाश् चैवं मुखाभासाश्रया यथा । गम्यते शास्त्रयुक्तिभ्याम् आभासासत्त्वम् एव च ॥ समुपद्_I,18.43 ॥ न दृशेर् अविकारित्वाद् आभासस्याप्य् अवस्तुतः । नाचितित्वाद् अहंकर्तुः कस्य संसारिता भवेत् ॥ समुपद्_I,18.44 ॥ अविद्यामात्र एवातः संसारो ऽस्त्व् अविवेकतः । कूटस्थेनात्मना नित्यम् आत्मवान् आत्मनीव सः ॥ समुपद्_I,18.45 ॥ रज्जुसर्पो यथा रज्ज्वा सात्मकः प्राग् विवेकतः । अवस्तुसन्न् अपि ह्य् एष कूटस्थेनात्मना तथा ॥ समुपद्_I,18.46 ॥ आत्माभासाश्रयश् चात्मा प्रत्ययैः स्वैर् विकारवान् । सुखी दुःखी च संसारी नित्य एवेति केचन ॥ समुपद्_I,18.47 ॥ आत्माभासापरिज्ञानाद् याथात्म्येन विमोहिताः । अहंकर्तारम् आत्मेति मन्यन्ते ते निरागमाः ॥ समुपद्_I,18.48 ॥ संसारो वस्तुसंस् तेषां कर्तृभोक्तृत्वलक्षणः । आत्माभासाश्रयाज्ञानात् संसरन्त्य् अविवेकतः ॥ समुपद्_I,18.49 ॥ चैतन्याभासता बुद्धेर् आत्मनस् तत्स्वरूपता । स्याच् चेत् तं ज्ञानशब्दैश् च वेदः शास्तीति युज्यते ॥ समुपद्_I,18.50 ॥ प्रकृतिप्रत्ययार्थौ यौ भिन्नाव् एकाश्रयौ यथा । करोति गच्छतीत्यादौ दृष्टौ लोकप्रसिद्धितः ॥ समुपद्_I,18.51 ॥ नानयोर् द्व्याश्रयत्वं तु लोके दृष्टं स्मृतौ तथा । जानात्यर्थेषु को हेतुर् द्व्याश्रयत्वे निगद्यताम् ॥ समुपद्_I,18.52 ॥ आत्माभासस् तु तिङ्वाच्यो धात्वर्थश् च धियः क्रिया । उभयं चाविवेकेन जानातीत्य् उच्यते मृषा ॥ समुपद्_I,18.53 ॥ न बुद्धेर् अवबोधो ऽस्ति नात्मनो विद्यते क्रिया । अतो नान्यतरस्यापि जानातीति च युज्यते ॥ समुपद्_I,18.54 ॥ नाप्य् अतो भावशब्देन ज्ञप्तिर् इत्य् अपि युज्यते । न ह्य् आत्मा विक्रियामात्रो नित्य आत्मेतिशासनात् ॥ समुपद्_I,18.55 ॥ न बुद्धेर् बुद्धिवाच्यत्वं करणं न ह्य् अकर्तृकम् । नापि ज्ञायत इत्य् एवं कर्मशब्दैर् निरुच्यते ॥ समुपद्_I,18.56 ॥ न येषाम् एक एवात्मा निर्दुःखो ऽविक्रियः सदा । तेषां स्याच् छब्दवाच्यत्वं ज्ञेयत्वं चात्मनः सदा ॥ समुपद्_I,18.57 ॥ यदाहंकर्तुर् आत्मत्वं तदा शब्दार्थमुख्यता । नाशनायादिमत्त्वात् तु श्रुतौ तस्यात्मतेष्यते ॥ समुपद्_I,18.58 ॥ हन्त तर्हि न मुख्यार्थो नापि गौणः कथंचन । जानातीत्यादिशब्दस्य गतिर् वाच्या तथापि तु ॥ समुपद्_I,18.59 ॥ शब्दानाम् अयथार्थत्वे वेदस्याप्य् अप्रमाणता । सा च नेष्टा ततो ग्राह्या गतिर् अस्य प्रसिद्धितः ॥ समुपद्_I,18.60 ॥ प्रसिद्धिर् मूढलोकस्य यदि ग्राह्या निरात्मता । लोकायतिकसिद्धान्तः स चानिष्टः प्रसज्यते ॥ समुपद्_I,18.61 ॥ अभियुक्तप्रसिद्धिश् चेत् पूर्ववद् दुर्विवेकता । गतिशून्यं न वेदो ऽयं प्रमाणं संवदत्य् उत ॥ समुपद्_I,18.62 ॥ आदर्शमुखसामान्यं मुखस्येष्टं हि मानवैः । मुखस्य प्रतिबिम्बो हि मुखाकारेण दृश्यते ॥ समुपद्_I,18.63 ॥ यत्र यस्यावभासस् तु तयोर् एवाविवेकतः । जानातीति क्रियां सर्वो लोको वक्ति स्वभवतः ॥ समुपद्_I,18.64 ॥ बुद्धेः कर्तृत्वम् अध्यस्य जानातीति ज्ञ उच्यते । तथा चैतन्यम् अध्यस्य ज्ञत्वं बुद्धेर् इहोच्यते ॥ समुपद्_I,18.65 ॥ स्वरूपं चात्मनो ज्ञानं नित्यं ज्योतिः श्रुतेर् यतः । न बुद्ध्या क्रियते तस्मान् नात्मनान्येन वा सदा ॥ समुपद्_I,18.66 ॥ देहे ऽहंप्रत्ययो यद्वज् जानातीति च लौकिकाः । वदन्ति ज्ञानकर्तृत्वं तद्वद् बुद्धेस् तथात्मनः ॥ समुपद्_I,18.67 ॥ बौद्धैस् तु प्रत्ययैर् एवं क्रियमाणैश् च चिन्निभैः । मोहिताः क्रियते ज्ञानम् इत्य् आहुस् तार्किका जनाः ॥ समुपद्_I,18.68 ॥ तस्माज् ज्ञाभासबुद्धीनाम् अविवेकात् प्रवर्तिताः । जानातीत्यादिशब्दश् च प्रत्ययो या च तत्स्मृतिः ॥ समुपद्_I,18.69 ॥ आदर्शानुविधायित्वं छायाया अस्यते मुखे । बुद्धिधर्मानुकारित्वं ज्ञाभासस्य तथेष्यते ॥ समुपद्_I,18.70 ॥ बुद्धेस् तु प्रत्ययास् तस्माद् आत्माभासेन दीपिताः । ग्राहका इव भासन्ते दहन्तीवोल्मुकादयः ॥ समुपद्_I,18.71 ॥ स्वयम् एवावभास्यन्ते ग्राहकाः स्वयम् एव च । इत्य् एवं ग्राहकास्तित्वं प्रतिषेधन्ति सौगताः ॥ समुपद्_I,18.72 ॥ यद्य् एवं नान्यदृश्यास् ते किं तद्वारणम् उच्यताम् । भावाभावौ हि तेषां यौ नान्यग्राह्यौ सदा यदि ॥ समुपद्_I,18.73 ॥ अन्वयी ग्राहकस् तेषाम् इत्य् एतद् अपि तत्समम् । अचितित्वस्य तुल्यत्वाद् अन्यस्मिन् ग्राहके सति ॥ समुपद्_I,18.74 ॥ अध्यक्षस्य समीपे तु सिद्धिः स्याद् इति चेन् मतम् । नाध्यक्षे ऽनुपकारित्वाद् अन्यत्रापि प्रसङ्गतः ॥ समुपद्_I,18.75 ॥ अर्थी दुःखी च यः श्रोता स त्व् अध्यक्षो ऽथवेतरः । अध्यक्षस्य च दुःखित्वम् अर्थित्वं च न ते मतम् ॥ समुपद्_I,18.76 ॥ कर्ताध्यक्षं सद् अस्मीति नैव सद्ग्रहम् अर्हति । सद् एवासीति मिथ्योक्तिः श्रुतेर् अपि न युज्यते ॥ समुपद्_I,18.77 ॥ अविविच्योभयं वक्ति श्रुतिश् चेत् स्याद् ग्रहस् तथा । अस्मदस् तु विविच्यैव त्वम् एवेति वदेद् यदि ॥ समुपद्_I,18.78 ॥ प्रत्ययान्वयिनिष्ठत्वम् उक्तो दोषः प्रसज्यते । त्वम् इत्य् अध्यक्षनिष्ठश् चेद् अहमध्यक्षयोः कथम् ॥ समुपद्_I,18.79 ॥ संबन्धो वाच्य एवात्र येन त्वम् इति लक्षयेत् । द्रष्टृदृश्यत्वसंबन्धो यद्य् अध्यक्षे ऽक्रिये कथम् ॥ समुपद्_I,18.80 ॥ अक्रियत्वे ऽपि तादात्म्यम् अध्यक्षस्य भवेद् यदि । आत्माध्यक्षो ममास्तीति संबन्धाग्रहणे न धीः ॥ समुपद्_I,18.81 ॥ संबन्धग्रहणं शास्त्राद् इति चेन् मन्यसे न हि । पूर्वोक्ताः स्युस् त्रिधा दोषा ग्रहो वा स्यान् ममेति च ॥ समुपद्_I,18.82 ॥ अदृशिर् दृशिरूपेण भाति बुद्धिर् यदा सदा । प्रत्यया अपि तस्याः स्युस् तप्तायोविस्फुलिङ्गवत् ॥ समुपद्_I,18.83 ॥ आभासस् तदभावश् च दृशेः सीम्नो न चान्यथा । लोकस्य युक्तितः स्यातां तद्ग्रहश् च तथा सति ॥ समुपद्_I,18.84 ॥ नन्व् एवं दृशिसंक्रान्तिर् अयःपिण्डे ऽग्निवद् भवेत् । मुखाभासवद् इत्य् एतद् आदर्शे तन् निराकृतम् ॥ समुपद्_I,18.85 ॥ कृष्णायो रोहिताभासम् इत्य् एतद् दृष्टम् उच्यते । दृष्टदार्ष्टान्ततुल्यत्वं न तु सर्वात्मना क्वचित् ॥ समुपद्_I,18.86 ॥ तथैव चेतनाभासं चित्तं चैतन्यवद् भवेत् । मुखाभासो यथादर्श आभासश् चोदितो मृषा ॥ समुपद्_I,18.87 ॥ चित्तं चेतनम् इत्य् एतच् छास्त्रयुक्तिविवर्जितम् । देहस्यापि प्रसङ्गः स्याच् चक्षुरादेस् तथैव च ॥ समुपद्_I,18.88 ॥ तद् अप्य् अस्त्व् इति चेत् तन् न लोकायतिकसंगतेः । न च धीर् दृशिर् अस्मीति यद्य् आभासो न चेतसि ॥ समुपद्_I,18.89 ॥ सद् अस्मीति धियो ऽभावे व्यर्थं स्यात् तत् त्वम् अस्य् अपि । युष्मदस्मद्विवेकज्ञे स्याद् अर्थवद् इदं वचः ॥ समुपद्_I,18.90 ॥ ममेदंप्रत्ययौ ज्ञेयौ युष्मद्य् एव न संशयः । अहम् इत्य् अस्मदीष्टः स्याद् अयम् अस्मीति चोभयोः ॥ समुपद्_I,18.91 ॥ अन्योन्यापेक्षया तेषां प्रधानगुणतेष्यते । विशेषणविशेष्यत्वं तथा ग्राह्यं हि युक्तितः ॥ समुपद्_I,18.92 ॥ ममेदं द्वयम् अप्य् एतन् मध्यमस्य विशेषणम् । धनी गोमान् यथा तद्वद् देहो ऽहंकर्तुर् एव च ॥ समुपद्_I,18.93 ॥ बुद्ध्यारूढं सदा सर्वं साहंकर्त्रा च साक्षिणः । तस्मात् सर्वावभासो ज्ञः किंचिद् अप्य् अस्पृशन् सदा ॥ समुपद्_I,18.94 ॥ प्रतिलोमम् इदं सर्वं यथोक्तं लोकबुद्धितः । अविवेकधियाम् अस्ति नास्ति सर्वं विवेकिनाम् ॥ समुपद्_I,18.95 ॥ अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च । स्याद् एतद् अहम् इत्य् अत्र युक्तिर् एवावधारणे ॥ समुपद्_I,18.96 ॥ नाद्राक्षम् अहम् इति अस्मिन् सुषुप्ते ऽन्यन् मनाग् अपि । न वारयति दृष्टिं स्वां प्रत्ययं तु निषेधति ॥ समुपद्_I,18.97 ॥ स्वयंज्योतिर् न हि द्रष्टुर् इत्य् एवं संविदो ऽस्तिताम् । कौटस्थ्यं च तथा तस्याः प्रत्ययस्य च लुप्तताम् । स्वयम् एवाब्रवीच् छास्त्रं प्रत्ययावगती पृथक् ॥ समुपद्_I,18.98 ॥ एवं विज्ञातवाक्यार्थे श्रुतिलोकप्रसिद्धितः । श्रुतिस् तत् त्वम् असीत्य् आह श्रोतुर् मोहापनुत्तये ॥ समुपद्_I,18.99 ॥ ब्रह्मा दाशरथेर् यद्वद् उक्त्यैवापानुदत् तमः । तस्य विष्णुत्वसंबोधे न यत्नान्तरम् ऊचिवान् ॥ समुपद्_I,18.100 ॥ अहंशब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि । सैवोक्ता सद् असीत्य् एवं फलं तत्र विमुक्तता ॥ समुपद्_I,18.101 ॥ श्रुतमात्रे न चेत् तत् स्यात् कार्यं तत्र भवेद् ध्रुवम् । व्यवहारात् पुरापीष्टः सद्भावः स्वयम् आत्मनः ॥ समुपद्_I,18.102 ॥ अशनायादिनिर्मुक्त्यै तत्काला जायते प्रमा । तत्त्वमस्यादिवाक्यार्थे त्रिषु कालेष्व् असंशयः ॥ समुपद्_I,18.103 ॥ प्रतिबन्धविहीनत्वात् स्वयं चानुभवात्मनः । जायेतैव प्रमा तत्र स्वात्मन्य् एव न संशयः ॥ समुपद्_I,18.104 ॥ किं सद् एवाहम् अस्मीति किं वान्यत् प्रतिपद्यते । सद् एव चेद् अहंशब्दः सता मुख्यार्थ इष्यताम् ॥ समुपद्_I,18.105 ॥ अन्यच् चेत् सदहंग्राहप्रतिपत्तिर् मृषैव सा । तस्मान् मुख्यग्रहे नास्ति वारणावगतेर् इह ॥ समुपद्_I,18.106 ॥ प्रत्ययी प्रत्ययश् चैव यदाभासौ तदर्थता । तयोर् अचितिमत्त्वाच् च चैतन्ये कल्प्यते फलम् ॥ समुपद्_I,18.107 ॥ कूटस्थे ऽपि फलं योग्यं राजनीव जयादिकम् । तदनात्मत्वहेतुभ्यां क्रियायाः प्रत्ययस्य च ॥ समुपद्_I,18.108 ॥ आदर्शस् तु यदाभासो मुखाकारः स एव सः । यथैवं प्रत्ययादर्शो यदाभासस् तदा ह्य् अहम् ॥ समुपद्_I,18.109 ॥ इत्य् एवं प्रतिपत्तिः स्यात् सद् अस्मीति च नान्यथा । तत् त्वम् इत्य् उपदेशो ऽपि द्वाराभावाद् अनर्थकः ॥ समुपद्_I,18.110 ॥ श्रोतुः स्याद् उपदेशश् चेद् अर्थवत्त्वं तथा भवेत् । अध्यक्षस्य न चेद् इष्टं श्रोतृत्वं कस्य तद् भवेत् ॥ समुपद्_I,18.111 ॥ अध्यक्षस्य समीपे बुद्धेर् एवेति चेन् मतम् । न तत्कृतोपकारो ऽस्ति काष्ठाद् यद्वन् न कल्प्यते ॥ समुपद्_I,18.112 ॥ बुद्धौ चेत् तत्कृतः कश्चिन् नन्व् एवं परिणामिता । आभासे ऽपि च को दोषः सति श्रुत्याद्यनुग्रहे ॥ समुपद्_I,18.113 ॥ आभासे परिणामश् चेन् न रज्ज्वादिनिभत्ववत् । सर्पादेश् च तथावोचम् आदर्शे च मुखत्ववत् ॥ समुपद्_I,18.114 ॥ नात्माभासत्वसिद्धिश् चेद् आत्मनो ग्रहणात् पृथक् । मुखादेस् तु पृथक्सिद्धिर् इह त्व् अन्योन्यसंश्रयः ॥ समुपद्_I,18.115 ॥ अध्यक्षस्य पृथक्सिद्धाव् आभासस्य तदीयता । आभासस्य तदीयत्वे ह्य् अध्यक्षव्यतिरिक्तता ॥ समुपद्_I,18.116 ॥ नैवं स्वप्ने पृथक्सिद्धेः प्रत्ययस्य दृशेस् तथा । रथादेस् तत्र शून्यत्वात् प्रत्ययस्यात्मना ग्रहः ॥ समुपद्_I,18.117 ॥ अवगत्या हि संव्याप्तः प्रत्ययो विषयाकृतिः । जायते स यदाकारः स बाह्यो विषयो मतः ॥ समुपद्_I,18.118 ॥ कर्मेप्सिततमत्वात् स तद्वान् कार्ये नियुज्यते । आकारो यत्र चार्प्येत करणं तद् इहोच्यते ॥ समुपद्_I,18.119 ॥ यदाभासेन संव्याप्तः स ज्ञातेति निगद्यते । त्रयम् एतद् विविच्यात्र यो जानाति स आत्मवित् ॥ समुपद्_I,18.120 ॥ सम्यक्संशयमिथ्योक्ताः प्रत्यया व्यभिचारिणः । एकैवावगतिस् तेषु भेदस् तु प्रत्ययार्पितः ॥ समुपद्_I,18.121 ॥ आधिभेदाद् यथा भेदो मणेर् अवगतेस् तथा । अशुद्धिः परिणामश् च सर्वं प्रत्ययसंश्रयात् ॥ समुपद्_I,18.122 ॥ प्रथनं ग्रहणं सिद्धिः प्रत्ययानाम् इहान्यतः । आपरोक्ष्यात् तद् एवोक्तम् अनुमानं प्रदीपवत् ॥ समुपद्_I,18.123 ॥ किम् अज्ञं ग्राहयेत् कश्चित् प्रमाणेन तु केनचित् । विनैव तु प्रमाणेन निवृत्त्यान्यस्य शेषतः ॥ समुपद्_I,18.124 ॥ शब्देनैव प्रमाणेन निवृत्तिश् चेद् इहोच्यते । अध्यक्षस्याप्रसिद्धत्वाच् छून्यतैव प्रसज्यते ॥ समुपद्_I,18.125 ॥ चेतनस् त्वं कथं देह इति चेन् नाप्रसिद्धितः । चेतनस्यान्यतासिद्धाव् एवं स्याद् अन्यहानतः ॥ समुपद्_I,18.126 ॥ अध्यक्षः स्वयम् अस्त्य् एव चेतनस्यापरोक्षतः । तुल्य एवं प्रबोधः स्याद् अज्ञस्यासत्त्ववादिना ॥ समुपद्_I,18.127 ॥ अहम् अज्ञासिषं चेदम् इति लोकस्मृतेर् इह । करणं कर्म कर्ता च सिद्धास् त्व् एकक्षणे किल ॥ समुपद्_I,18.128 ॥ प्रामाण्ये ऽपि स्मृतेः शैघ्र्याद् यौगपद्यं विभाव्यते । क्रमेण ग्रहणं पूर्वं स्मृतेः पश्चात् तथैव च ॥ समुपद्_I,18.129 ॥ अज्ञासिषम् इदं मां चेत्य् अपेक्षा जायते ध्रुवम् । विशेषो ऽपेक्ष्यते यत्र तत्र नैवैककालता ॥ समुपद्_I,18.130 ॥ आत्मनो ग्रहणे चापि त्रयाणाम् इह संभवात् । आत्मन्य् आसक्तकर्तृत्वं न स्यात् करणकर्मणोः ॥ समुपद्_I,18.131 ॥ व्याप्तुम् इष्टं च यत् कर्तुः क्रियया कर्म तत् स्मृतम् । अतो हि कर्तृतन्त्रत्वं तस्येष्टं नान्यतन्त्रता ॥ समुपद्_I,18.132 ॥ शब्दाद् वानुमितेर् वापि प्रमाणाद् वा ततो ऽन्यतः । सिद्धिः सर्वपदार्थानां स्याद् अज्ञं प्रति नान्यथा ॥ समुपद्_I,18.133 ॥ अध्यक्षस्यापि सिद्धिः स्यात् प्रमाणेन विनैव वा । विना स्वस्य प्रसिद्धिस् तु नाज्ञं प्रत्य् उपयुज्यते ॥ समुपद्_I,18.134 ॥ तस्यैवाज्ञत्वम् इष्टं चेज् ज्ञातत्वे ऽन्या मितिर् भवेत् । अन्यस्यैवाज्ञतायां च तद्विज्ञाने ध्रुवा भवेत् ॥ समुपद्_I,18.135 ॥ ज्ञातता स्वात्मलाभो वा सिद्धिः स्याद् अन्यद् एव वा । ज्ञातत्वे ऽनन्तरोक्तौ त्वं पक्षौ संस्मर्तुम् अर्हसि ॥ समुपद्_I,18.136 ॥ सिद्धिः स्यात् स्वात्मलाभश् चेद् यत्नस् तत्र निरर्थकः । सर्वलोकप्रसिद्धत्वात् स्वहेतुभ्यस् तु वस्तुनः ॥ समुपद्_I,18.137 ॥ ज्ञानज्ञेयादिवादे ऽतः सिद्धिर् ज्ञातत्वम् उच्यते । अध्यक्षाध्यक्ष्ययोः सिद्धिर् ज्ञेयत्वं नात्मलाभता ॥ समुपद्_I,18.138 ॥ स्पष्टत्वं कर्मकर्त्रादेः सिद्धता यदि कल्प्यते । स्पष्टतास्पष्टते स्याताम् अन्यस्यैव न चात्मनः ॥ समुपद्_I,18.139 ॥ अद्रष्टुर् नैव चान्धस्य स्पष्टीभावो घटस्य तु । कर्त्रादेः स्पष्टतेष्टा चेद् द्रष्टृताध्यक्षकर्तृका ॥ समुपद्_I,18.140 ॥ अनुभूतेः किम् अन्तस्मिन् स्यात् तवापेक्षया वद । अनुभवितरीष्टा स्यात् सो ऽप्य् अनुभूतिर् एव नः ॥ समुपद्_I,18.141 ॥ "अभिन्नो ऽपि हि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवान् इव लक्ष्यते" ॥ समुपद्_I,18.142 ॥ [भूतिर् येषां क्रिया सैव कारकं सैव चोच्यते । ] सत्त्वं नाशित्वम् अस्याश् चेत् सकर्तृत्वं तथेष्यताम् । न कश्चिच् चेष्यते धर्म इति चेत् पक्षहानता ॥ समुपद्_I,18.143 ॥ नन्व् अस्तित्वादयो धर्मा नास्तित्वादिनिवृत्तयः । न भूतेस् तर्हि नाशित्वं स्वालक्षण्यं हि ते ॥ समुपद्_I,18.144 ॥ स्वलक्षणावधिर् नाशो नाशो ऽनाशनिवृत्तिता । अगोर् असत्त्वं गोत्वं ते न तु तद् गोः स्वलक्षणम् ॥ समुपद्_I,18.145 ॥ क्षणवाच्यो ऽपि यो ऽर्थः स्यात् सो ऽप्य् अन्याभाव एव ते । भेदाभावे ऽप्य् अभावस्य भेदो नामभिर् इष्यते ॥ समुपद्_I,18.146 ॥ नामभेदैर् अनेकत्वम् एकस्य स्यात् कथं तव । अपोहो यदि भिन्नानां वृत्तिस् तस्य कथं गवि ॥ समुपद्_I,18.147 ॥ नाभावा भेदकाः सर्वे विशेषा वा कदाचन । नामजात्यादयो यद्वत् संविदस् ते ऽविशेषतः ॥ समुपद्_I,18.148 ॥ प्रत्यक्षम् अनुमानं वा व्यवहारे यदीच्छसि । क्रियाकारकभेदैस् तद् अभ्युपेयं ध्रुवं भवेत् ॥ समुपद्_I,18.149 ॥ तस्मान् नीलं तथा पीतं घटादिर् वा विशेषणम् । संविदस् तद् उपेत्यं स्याद् येन चाप्य् अनुभूयते ॥ समुपद्_I,18.150 ॥ रूपादीनां यथान्यः स्याद् ग्राह्यत्वाद् ग्राहकस् तथा । प्रत्ययस्य तथान्यं स्याद् व्यञ्जकत्वाच् च दीपवत् ॥ समुपद्_I,18.151 ॥ अध्यक्षस्य दृशेः कीदृक् संबन्धः संभविष्यति । अध्यक्ष्येण तु दृश्येन मुक्त्वान्यो द्रष्टृदृश्यताम् ॥ समुपद्_I,18.152 ॥ अध्यक्षेण कृता दृष्टिर् दृश्यं व्याप्नोत्य् अथापि वा । नित्याध्यक्षकृतः कश्चिद् उपकारो भवेद् धियाम् ॥ समुपद्_I,18.153 ॥ स चोक्तस् तन्निभत्वं प्राक् संव्याप्तिश् च घटादिषु । यथालोकादिसंव्याप्तिर् व्यञ्जकत्वाद् धियस् तथा ॥ समुपद्_I,18.154 ॥ आलोकस्थो घटो यद्वद् बुद्ध्यारूढो भवेत् तथा । धीव्याप्तिः स्याद् घटारोहो धियो व्याप्तौ क्रमो भवेत् ॥ समुपद्_I,18.155 ॥ पूर्वं स्यात् प्रत्ययव्याप्तिस् ततो ऽनुग्रह आत्मनः । कृत्स्नाध्यक्षस्य सो ऽयुक्तः कालाकाशादिवत् क्रमः ॥ समुपद्_I,18.156 ॥ विषयग्रहणं यस्य कारणापेक्षया भवेत् । सत्य् एव ग्राह्यशेषे च परिणामी स चित्तवत् ॥ समुपद्_I,18.157 ॥ अध्यक्षो ऽहम् इति ज्ञानं बुद्धेर् एव विनिश्चयः । नाध्यक्षस्याविशेषत्वान् न तस्यास्ति परो यतः ॥ समुपद्_I,18.158 ॥ कर्त्रा चेद् अहम् इत्य् एवम् अनुभूयेत मुक्तता । सुखदुःखविनिर्मोको नाहंकर्तरि युज्यते ॥ समुपद्_I,18.159 ॥ देहादाव् अभिमानोत्थो दुःखीति प्रत्ययो ध्रुवम् । कुण्डलिप्रत्ययो यद्वत् प्रत्यगात्माभिमानिना ॥ समुपद्_I,18.160 ॥ बाध्यते प्रत्ययेनेह विवेकेनाविवेकवान् । विपर्यये ऽसदन्तं स्यात् प्रमाणस्याप्रमाणतः ॥ समुपद्_I,18.161 ॥ दाहच्छेदविनाशेषु दुःखित्वं नान्यथात्मनः । नैव ह्य् अन्यस्य दाहादाव् अन्यो दुःखी भवेत् क्वचित् ॥ समुपद्_I,18.162 ॥ अस्पर्शत्वाद् अदेहत्वान् नाहं दाह्यो यतः सदा । तस्मान् मिथ्याभिमानोत्थं मृते पुत्रे मृतिर् यथा ॥ समुपद्_I,18.163 ॥ कुण्डल्य् अहम् इति ह्य् एतद् बाध्येतैव विवेकिना । दुःखीति प्रत्ययस् तद्वत् केवलाहंधिया सदा ॥ समुपद्_I,18.164 ॥ सिद्धे सुःखित्व इष्टं स्यात् तच्चक्तित्वं सदात्मनः । मिथ्याभिमानतो दुःखी तेनार्थापादनक्षयः ॥ समुपद्_I,18.165 ॥ अस्पर्शो ऽपि यथा स्पर्शम् अचलश् चलनादि च । अविवेकात् तथा दुःखं मानसं चात्मनीक्षते ॥ समुपद्_I,18.166 ॥ विवेकात्मधिया दुःखं नुद्यते चलनादिवत् । अविवेकस्वभावेन मनो गच्छत्य् अनिच्छतः ॥ समुपद्_I,18.167 ॥ तदानुदृश्यते दुःखं नैश्चल्ये नैव तस्य तत् । प्रत्यगात्मनि तस्मात् तद् दुःखं नैवोपपद्यते ॥ समुपद्_I,18.168 ॥ त्वंसतोस् तुल्यनीडत्वान् नीलाश्ववद् इदं भवेत् । निर्दुःखवाचिना योगात् त्वंशब्दस्य तदर्थता ॥ समुपद्_I,18.169 ॥ प्रत्यगात्माभिधानेन तच्छब्दस्य युतेस् तथा । दशमस् त्वम् असीत्य् एवं वाक्यं स्यात् प्रत्यगात्मनि ॥ समुपद्_I,18.170 ॥ स्वार्थस्य ह्य् अप्रहाणेन विशिष्टार्थसमर्पकौ । प्रत्यगात्मावगत्यन्तौ नान्यो ऽर्थो ऽर्थाद् विरोध्य् अतः ॥ समुपद्_I,18.171 ॥ नवबुद्ध्यपहाराद् धि स्वात्मानं दशपूरणम् । अपश्यञ् ज्ञातुम् एवेच्छेत् स्वम् आत्मानं जनस् तथा ॥ समुपद्_I,18.172 ॥ अविद्याबद्धचक्षुष्ट्वात् कामापहृतधीः सदा । विविक्तं दृशिम् आत्मानं नेक्षते दशमं यथा ॥ समुपद्_I,18.173 ॥ दशमस् त्वम् असीत्य् एवं तत्त्वमस्यादिवाक्यतः । स्वम् आत्मानं विजानाति कृत्स्नान्तःकरणेक्षणम् ॥ समुपद्_I,18.174 ॥ इदं पूर्वम् इदं पश्चात् पदं वाक्ये भवेद् इति । नियमो नैव वेदे ऽस्ति पदसांगत्यम् अर्थतः ॥ समुपद्_I,18.175 ॥ वाक्ये हि श्रूयमाणानां पदानाम् अर्थसंस्मृतिः । अन्वयव्यतिरेकाभ्यां ततो वाक्यार्थबोधनम् ॥ समुपद्_I,18.176 ॥ यदा नित्येषु वाक्येषु पदार्थस् तु विविच्यते । वाक्यार्थज्ञानसंक्रान्त्यै तदा प्रश्नो न युज्यते ॥ समुपद्_I,18.177 ॥ अन्वयव्यतिरेकोक्तिः पदार्थस्मरणाय तु । स्मृत्यभावे न वाक्यार्थो ज्ञातुं शक्यो बि केनचित् ॥ समुपद्_I,18.178 ॥ तत्त्वमस्यादिवाक्येषु त्वंपदार्थाविवेकतः । व्यज्यते नैव वाक्यार्थो नित्यमुक्तो ऽहम् इत्य् अतः ॥ समुपद्_I,18.179 ॥ अन्वयव्यतिरेकोक्तिस् तद्विवेकाय नान्यथा । त्वंपदार्थविवेके हि पाणाव् अर्पितविल्ववत् ॥ समुपद्_I,18.180 ॥ वाक्यार्थो व्यज्यते चैवं केवलो ऽहंपदार्थतः । दुःखीत्य् एतदपोहेन प्रत्यगात्मविनिश्चयात् ॥ समुपद्_I,18.181 ॥ तत्रैवं संभवत्य् अर्थे श्रुतहानाश्रुतार्थधीः । नैवं कल्पयितुं युक्ता पदवाक्यार्थकोविदैः ॥ समुपद्_I,18.182 ॥ प्रत्यक्षादीनि बाधेरन् कृष्णलादिषु पाकवत् । अक्षजादिनिभैर् एतैः कथं स्याद् वाक्यबाधनम् ॥ समुपद्_I,18.183 ॥ दुःख्य् अस्मीति सति ज्ञाने निर्दुःखीति न जायते । प्रत्यक्षादिनिभत्वे ऽपि वाक्यान् न व्यभिचारतः ॥ समुपद्_I,18.184 ॥ स्वप्ने दुःख्य् अहम् अद्यासं दाहच्छेदादिहेतुतः । तत्कालभाविभिर् वाक्यैर् न बाधः क्रियते यदि ॥ समुपद्_I,18.185 ॥ समाप्तेस् तर्हि दुःखस्य प्राक् च तद्बाध इष्यताम् । न हि दुःखस्य संतानो भ्रान्तेर् वा दृश्यते क्वचित् ॥ समुपद्_I,18.186 ॥ प्रत्यगात्मन आत्मत्वं दुःख्य् अस्मीत्य् अस्य बाधया । दशमं नवम् अस्येव वेद चेद् अविरुद्धता ॥ समुपद्_I,18.187 ॥ नित्यमुक्तत्वविज्ञानं वाक्याद् भवति नान्यतः । वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ॥ समुपद्_I,18.188 ॥ अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते ध्रुवम् । एवं निर्दुःखम् आत्मानम् अक्रियं प्रतिपद्यते ॥ समुपद्_I,18.189 ॥ सद् एवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् । दशमस् त्वम् असीत्य् अस्माद् यथैवं प्रत्यगात्मनि ॥ समुपद्_I,18.190 ॥ प्रबोधेन यथा स्वाप्नं सर्वं दुःखं निवर्तते । प्रत्यगात्मधिया तद्वद् दुःखित्वं सर्वदात्मनः ॥ समुपद्_I,18.191 ॥ कृष्णलादौ प्रमाजन्म तदन्यार्थामृदुत्वतः । तत्त्वमस्यादिवाक्येषु न त्व् एवम् अविरोधतः ॥ समुपद्_I,18.192 ॥ वाक्ये तत् त्वम् असीत्य् अस्मिञ् ज्ञातार्थं तदसिद्वयम् । त्वमर्थस्मृत्यसाहाय्याद् वाक्यं नोत्पादयेत् प्रमाम् ॥ समुपद्_I,18.193 ॥ तत्त्वमोस् तुल्यनीडार्थम् असीत्य् एतत् पदं भवेत् । तच्छब्दः प्रत्यगात्मार्थस् तच्छब्दार्थस् त्वमस् तथा ॥ समुपद्_I,18.194 ॥ दुःखित्वाप्रत्यगात्मत्वं वारयेताम् उभाव् अपि । एवं च नेतिनेत्यर्थं गमयेतां परस्परम् ॥ समुपद्_I,18.195 ॥ एवं तत् त्वम् असीत्य् अस्य गम्यमाने फले कथम् । अप्रमाणत्वम् अस्योक्त्वा क्रियापेक्षत्वम् उच्यते ॥ समुपद्_I,18.196 ॥ तस्माद् आद्यन्तमध्येषु कुर्व् इत्य् एतद् विरोध्य् अतः । न कल्प्यम् अश्रुतत्वाच् च श्रुतत्यागो ऽप्य् अनर्थकः ॥ समुपद्_I,18.197 ॥ यथानुभूयते तृप्तिर् भुजेर् वाक्यान् न गम्यते । वाक्यस्य विधृतिस् तद्वद् गोशकृत्पायसीक्रिया ॥ समुपद्_I,18.198 ॥ सत्यम् एवम् अनात्मार्थे वाक्यात् पारोक्ष्यबोधनम् । प्रत्यगात्मनि न त्व् एवं संख्याप्राप्तिवद् अध्रुवम् ॥ समुपद्_I,18.199 ॥ स्वसंवेद्यत्वपर्यायः । स्वप्रमाणक इष्यताम् । निवृत्ताव् अहमः सिद्धः स्वात्मनो ऽनुभवश् च नः ॥ समुपद्_I,18.200 ॥ बुद्धीनां विषयो दुःखं ता यस्य विषया मताः । कुतो ऽस्य दुःखसंबन्धो दृशेः स्यात् प्रत्यगात्मनः ॥ समुपद्_I,18.201 ॥ दृशिर् एवानुभूयेत स्वेनैवानुभवात्मना । तदाभासतया जन्म धियो ऽस्यानुभवः स्मृतः ॥ समुपद्_I,18.202 ॥ अशनायादिनिर्मुक्तः सिद्धो मोक्षस् त्वम् एव सः । श्रोतव्यादि तवेत्य् एतद् विरुद्धं कथम् उच्यते ॥ समुपद्_I,18.203 ॥ सेत्स्यतीत्य् एव चेत् तत् स्याच् छ्रवणादि तदा भवेत् । मोक्षस्यानित्यतैवं स्याद् विरोध्य् एवान्यथा वचः ॥ समुपद्_I,18.204 ॥ श्रोतृश्रोतव्ययोर् भेदो यदीष्टः स्याद् भवेद् इदम् । इष्टार्थकोप एवं स्यान् न युक्तं सर्वथा वचः ॥ समुपद्_I,18.205 ॥ सिद्धो मोक्षो ऽहम् इत्य् एवं ज्ञात्वात्मानं भवेद् यदि । चिकीर्षुर् यः स मूढात्मा शास्त्रं चोद्घाटयत्य् अपि ॥ समुपद्_I,18.206 ॥ न हि सिद्धस्य कर्तव्यं सकार्यस्य न सिद्धता । उभयालम्बनं कुर्वन्न् आत्मानं वञ्चयत्य् असौ ॥ समुपद्_I,18.207 ॥ सिद्धो मोक्षस् त्वम् इत्य् एतद् वस्तुमात्रं प्रदर्श्यते । श्रोतुस् तथात्वविज्ञाने प्रवृत्तिः स्यात् कथं त्व् इति ॥ समुपद्_I,18.208 ॥ कर्ता दुःख्य् अहम् अस्मीति प्रत्यक्षेणानुभूयते । कर्ता दुःखी च मा भूवम् इति यत्नो भवेत् ततः ॥ समुपद्_I,18.209 ॥ तद्विज्ञानाय युक्त्यादि कर्तव्यं श्रुतिर् अब्रवीत् । कर्तृत्वाद्यनुवादेन सिद्धत्वानुभवाय तु ॥ समुपद्_I,18.210 ॥ निर्दुःखो निष्क्रियो ऽकामः सिद्धो मोक्षो ऽहम् इत्य् अपि । गृहीत्वैव विरुद्धार्थम् आदध्यात् कथम् एव सः ॥ समुपद्_I,18.211 ॥ सकामः सक्रियो ऽसिद्ध इति मे ऽनुभवः कथम् । अतो मे विपरीतस्य तद् भवान् वक्तुम् अर्हति ॥ समुपद्_I,18.212 ॥ इहैव घटते प्रश्नो न मुक्तत्वानुभूतये । प्रमाणेन विरोधी यः सो ऽत्रार्थः प्रश्नम् अर्हति ॥ समुपद्_I,18.213 ॥ अहं निर्मुक्त इत्य् एष सद् असीत्य् अन्यमानजः । प्रत्यक्षाभासजन्यत्वाद् दुःखित्वं प्रश्नम् अर्हति ॥ समुपद्_I,18.214 ॥ पृष्टम् आकाङ्क्षितं वाच्यं दुःखाभावम् अभीप्सितम् । कथं हीदं निवर्तेत दुःखं सर्वात्मना मम ॥ समुपद्_I,18.215 ॥ इति प्रश्नानुरूपं यद् वाच्यं दुःखनिवर्तकम् । श्रुतेः स्वात्मनि नाशङ्का प्रामाण्ये सति विद्यते ॥ समुपद्_I,18.216 ॥ तस्माद् आत्मविमुक्तत्वं प्रत्याययति तद्वचः । वक्तव्यं तु तथार्थं स्याद् विरोधे ऽसति केनचित् ॥ समुपद्_I,18.217 ॥ इतो ऽन्यो ऽनुभवः कश्चिद् आत्मनो नोपपद्यते । अविज्ञातं विजानतां विज्ञातारम् इति श्रुतेः ॥ समुपद्_I,18.218 ॥ त्वंपदार्थविवेकाय संन्यासः सर्वकर्मणाम् । साधनत्वं व्रजत्य् एव शान्तो दान्तादिशासनात् ॥ समुपद्_I,18.219 ॥ त्वमर्थं प्रत्यगात्मानं पश्येद् आत्मानम् आत्मनि । वाक्यार्थं तत आत्मानं सर्वं पश्यति केवलम् ॥ समुपद्_I,18.220 ॥ सर्वम् आत्मेति वाक्यार्थे विज्ञाते ऽस्य प्रमाणतः । असत्त्वे ह्य् अन्यमानस्य विधिस् तं योजयेत् कथम् ॥ समुपद्_I,18.221 ॥ तस्माद् वाक्यार्थविज्ञानान् नोर्ध्वं कर्मविधिर् भवेत् । न हि ब्रह्मास्मि कर्तेति विरुद्धे भवतो धियौ ॥ समुपद्_I,18.222 ॥ ब्रह्मास्मीति हि विद्येयं नैव कर्तेति बाध्यते । सकामो बद्ध इत्य् एवं प्रमाणाभासजातया ॥ समुपद्_I,18.223 ॥ शास्त्राद् ब्रह्मास्मि नान्यो ऽहम् इति बुद्धिर् भवेद् दृढा । यदायुक्ता तदैवं धीर् यथा देहात्मधीर् इति ॥ समुपद्_I,18.224 ॥ सभयाद् अभयं प्राप्तस् तदर्थं यतते च यः । स पुनः सभयं गन्तुं स्वतन्त्रश् चेन् न हीच्छति ॥ समुपद्_I,18.225 ॥ यथेष्टाचरणप्राप्तिः संन्यासादिविधौ कुतः । पदार्थाज्ञानबुद्धस्य वाक्यार्थानुभवार्थिनः ॥ समुपद्_I,18.226 ॥ अतः सर्वम् इदं सिद्धं यत् प्राग् अस्माभिर् ईरितम् ॥ समुपद्_I,18.227 ॥ यो हि यस्माद् विरक्तः स्यान् नासौ तस्मै प्रवर्तते । लोकत्रयाद् विरक्तत्वान् मुमुक्षुः किम् इतीहते ॥ समुपद्_I,18.228 ॥ क्षुधया पीड्यमानो ऽपि न विषं ह्य् अत्तुम् इच्छति । मिष्टान्नध्वस्ततृड् जानन् नामूढस् तज् जिघत्सति ॥ समुपद्_I,18.229 ॥ वेदान्तवाक्यपुष्पेभ्यो ज्ञानामृतमधूत्तमम् । उज्जहारालिवद् यो नस् तस्मै सद्गुरवे नमः ॥ समुपद्_I,18.230 ॥ इति तत्त्वमसिप्रकरणम् ॥ समुपद्_I,18 ॥ प्रयुज्य तृष्णाज्वरनाशकारणं चिकित्सितं ज्ञानविरागभेषजम् । न याति कामज्वरसन्निपातजां शरीरमालाशतयोगदुःखिताम् ॥ समुपद्_I,19.1 ॥ अहं ममेति त्वम् अनर्थम् ईहसे परार्थम् इच्छन्ति तवान्य ईहितम् । न ते ऽर्थबोधो न हि मे ऽस्ति चार्थिता ततश् च युक्तः शम एव ते मनः ॥ समुपद्_I,19.2 ॥ यतो न चान्यः परमात् सनातनात् सदैव तृप्तो ऽहम् अतो न मे ऽर्थिता । सदैव मुक्तश् च न कामये हितं यतस्व चेतः प्रशमाय ते ऽधिकम् ॥ समुपद्_I,19.3 ॥ षडूर्मिमालाभ्यतिवृत्त एव यः स एव चात्मा जगतश् च नः श्रुतेः । प्रमाणतश् चापि मया प्रवेद्यते मुधैव तस्माच् च मनस् तवेहितम् ॥ समुपद्_I,19.4 ॥ त्वयि प्रशान्ते न हि सास्ति भेदधीर् यतो जगन् मोहम् उपैति मायया । ग्रहो हि मायाप्रभवस्य कारणं ग्रहाद् विमोके न हि सास्ति कस्यचित् ॥ समुपद्_I,19.5 ॥ न मे ऽस्ति मोहस् तव चेष्टितेन हि प्रबुद्धतत्त्वस् त्व् असितो ह्य् अविक्रियः । न पूर्वतत्त्वोत्तरभेदता हि नो वृथैव तस्माच् च मनस् तवेहितम् ॥ समुपद्_I,19.6 ॥ यतश् च नित्यो ऽहम् अतो न चान्यथा विकारयोगे हि भवेद् अनित्यता । सदा प्रभातो ऽहम् अतो हि चाद्वयो विकल्पितं चाप्य् असद् इत्य् अवस्थितम् ॥ समुपद्_I,19.7 ॥ अभावरूपं त्वम् असीह हे मनो निरीक्ष्यमाणे न हि युक्तितो ऽस्तिता । सतो ह्य् अनाशाद् असतो ऽप्य् अजन्मतो द्वयं च ते ऽतस् तव नास्तितेष्यते ॥ समुपद्_I,19.8 ॥ द्रष्टा च दृश्यं च तथा च दर्शनं भ्रमः स सर्वस् तव कल्पितो हि सः । दृशेश् च भिन्नं न हि दृश्यम् ईक्ष्यते स्वपन् विबोधे च तथा न भिद्यते ॥ समुपद्_I,19.9 ॥ विकल्पना चापि तथाद्वया भवेद् अवस्तुयोगात् तद् अलातचक्रवत् । न शक्तिभेदो ऽस्ति यतो न चात्मनां ततो ऽद्वयत्वं श्रुतितो ऽवसीयते ॥ समुपद्_I,19.10 ॥ मिथश् च भिन्ना यदि ते हि चेतनाः क्षयस् तु तेषां परिमाणयोगतः । ध्रुवो भवेद् भेदवतां हि दृष्टतो जगत्क्षयश् चापि समस्तमोक्षतः ॥ समुपद्_I,19.11 ॥ न मे ऽस्ति कश्चिन् न च सो ऽस्मि कस्यचिद् यतो ऽद्वयो ऽहं न हि चास्ति कल्पितम् । अकल्पितश् चास्मि पुरा प्रसिद्धितो विकल्पनाया द्वयम् एव कल्पितम् ॥ समुपद्_I,19.12 ॥ विकल्पना चाप्य् अभवे न विद्यते सद् अन्यद् इत्य् एवम् अतो न नास्तिता । यतः प्रवृत्ता तव चापि कल्पना पुरा प्रसिद्धेर् न च तद् विकल्पितम् ॥ समुपद्_I,19.13 ॥ असद् द्वयं ते ऽपि हि यद् यद् ईक्ष्यते न दृष्टम् इत्य् एव न चैव नास्तिता । यतः प्रवृत्ता सदसद्विकल्पना विचारवच् चापि तथाद्वयं च सत् ॥ समुपद्_I,19.14 ॥ सद् अभ्युपेतं भवतोपकल्पितं विचारहेतोर् यदि तस्य नास्तिता । विचारहानाच् च तथैव संस्थितं न चेत् तद् इष्टं नितरां सद् इष्यते ॥ समुपद्_I,19.15 ॥ असत्समं चैव सद् इत्य् अपीति चेद् अनर्थवत्त्वात् खरशृङ्गतुल्यतः । अनर्थवत्त्वं त्व् असति ह्य् अकारणं न चैव तस्मान् न विपर्यये ऽन्यथा ॥ समुपद्_I,19.16 ॥ असिद्धतश् चापि विचारकारणाद् द्वयं च तस्मात् प्रसृतं हि मायया । श्रुतेः स्मृतेश् चापि तथा हि युक्तितः प्रसिद्ध्यतीत्थं न तु युज्यते ऽन्यथा ॥ समुपद्_I,19.17 ॥ विकल्पनाच् चापि विधर्मकं श्रुतेः पुरा प्रसिद्धेश् च विकल्पतो ऽद्वयम् । न चेति नेतीति तथा विकल्पितं निषिध्यते ऽत्राप्य् अवशेषसिद्धये ॥ समुपद्_I,19.18 ॥ अकल्पिते ऽप्य् एवम् अजाद्वयाक्षरे विकल्पयन्तः सद् असच् च जन्मभिः । स्वचित्तमायाप्रभवं च ते भवं जरां च मृत्युं च नियान्ति संततम् ॥ समुपद्_I,19.19 ॥ भवाभवत्वं तु न चेद् अवस्थितिर् न तस्य चान्यस् त्व् इति जन्म नान्यथा । सतो ह्य् असत्त्वाद् असतश् च सत्त्वतो न च क्रिया कारकम् इत्य् अतो ऽप्य् अजम् ॥ समुपद्_I,19.20 ॥ अकुर्वद् इष्टं यदि वास्य कारकं न किंचिद् अन्यन् ननु नास्त्य् अकारकम् । सतो ऽविशेषाद् असतश् च सच्च्युतौ तुलान्तयोर् यद्वद् अनिश्चयान् न हि ॥ समुपद्_I,19.21 ॥ न चेत् स इष्टः सदसद्विपर्ययः कथं भवः स्यात् सदसद्व्यवस्थितौ । विभक्तम् एतद् द्वयम् अप्य् अवस्थितं न जन्म तस्माच् च मनो हि कस्यचित् ॥ समुपद्_I,19.22 ॥ अथाभ्युपेत्यापि भवं तवेच्छतो ब्रवीमि नार्थस् तव चेष्टितेन मे । न हानवृद्धी न यतः स्वतो ऽसतो भवो ऽन्यतो वा यदि वास्तिता तयोः ॥ समुपद्_I,19.23 ॥ ध्रुवा ह्य् अनित्याश् च न चान्ययोगिनो मिथश् च कार्यं न च तेषु युज्यते । अतो न कस्यापि हि किंचिद् इष्यते स्वयं हि तत्त्वं न निरुक्तिगोचरम् ॥ समुपद्_I,19.24 ॥ समं तु तस्मात् सततं विभातवद् द्वयाद् विमुक्तं सदसद्विकल्पितात् । निरीक्ष्य युक्त्या श्रुतितश् च बुद्धिमान् अशेषनिर्वाणम् उपैति दीपवत् ॥ समुपद्_I,19.25 ॥ अवेद्यम् एकं यद् अनन्यवेदिनां कुतार्किकाणां च सुवेद्यम् अन्यथा । निरीक्ष्य चेत्थं त्व् अगुणग्रहो ऽगुणं न याति मोहं ग्रहदोषमुक्तितः ॥ समुपद्_I,19.26 ॥ अतो ऽन्यथा न ग्रहनाश इष्यते विमोहबुद्धेर् ग्रह एव कारणम् । ग्रहो ऽप्य् अहेतुर् ह्य् अनलस् त्व् अनिन्धनो यथा प्रशान्तिं परमां तथा व्रजेत् ॥ समुपद्_I,19.27 ॥ विमथ्य वेदोदधितः समुद्धृतं सुरैर् महाब्धेस् तु यथा महात्मभिः । तथामृतं ज्ञानम् इदं हि यैः पुरा नमो गुरुभ्यः परम् ईक्षितं च यैः ॥ समुपद्_I,19.28 ॥ इति ज्वरनाशप्रकरणम् ॥ समुपद्_I,19 ॥ II. GADYABANDHA अथ मोक्षसाधनोपदेशविधिं व्याख्यास्यामो मुमुक्षूणां श्रद्दधानानाम् अर्थिनाम् अर्थाय ॥ समुपद्_II,1.1 ॥ तद् इदं मोक्षसाधनं ज्ञानं साधनसाध्याद् अनित्यात् सर्वस्माद् विरक्ताय त्यक्तपुत्रवित्तलोकैषणाय प्रतिपन्नपरमहंसपारिव्राज्याय शमदमदयादियुक्ताय शास्त्रप्रसिद्धशिष्यगुणसम्पन्नाय शुचये ब्राह्मणाय विधिवद् उपसन्नाय शिष्याय जातिकर्मवृत्तविद्याभिजनैः परीक्षिताय ब्रूयत् पुनः पुनर् यावद् ग्रहणं दृढीभवति ॥ समुपद्_II,1.2 ॥ श्रुतिश् च -- "परीक्ष्य ... तत्त्वतो ब्रह्मविद्याम्" इति । दृढगृहीता हि विद्यात्मनः श्रेयसे सन्तत्यै च भवति । विद्यासन्ततिश् च प्राण्यनुग्रहाय भवति नौर् इव नदीं तितीर्षोः । शास्त्रं च -- "यद्य् अप्य् अस्मा इमाम् अद्भिः परिगृहीतां धनस्य पूर्णां दद्याद् एतद् एव ततो भूयः" इति । अन्यथा च ज्ञानप्राप्त्यभावात् -- "आचार्यवान् पुरुषो वेद", "आचार्याद् धैव विद्या विदिता [साधिष्ठं प्रापत्]", "आचार्यः प्लावयिता तस्य [सम्यग्]ज्ञानं प्लव इहोच्यते" इत्यादिश्रुतिभ्यः स्मृतिभ्यश् च ॥ समुपद्_II,1.3 ॥ शिष्यस्य ज्ञानाग्रहणं च लिङ्गैर् बुद्ध्वा तदग्रहणहेतून् अधर्मलौकिकप्रमादनित्यानित्य[वस्तु]विवेकविषयासंजातदृढपूर्वश्रुतत्वलोकचिन्तावेक्षणजात्याद्यभिमानादींस् तत्प्रतिपक्षैः श्रुतिस्मृतिविहितैर् अपनयेद् अक्रोधादिभिर् अहिंसादिभिश् च यमैर् ज्ञानाविरुद्धैश् च नियमैः ॥ समुपद्_II,1.4 ॥ अमानित्वादिगुणं च ज्ञानोपायं सम्यग् ग्राहयेत् ॥ समुपद्_II,1.5 ॥ आचार्यश् चोहापोहग्रहणधारणशमदमदयानुग्रहादिसम्पन्नो लब्धागमो दृष्टादृष्टभोगेष्व् अनासक्तस् त्यक्तसर्वकर्मसाधनो ब्रह्मविद् ब्रह्मणि स्थितो ऽभिन्नवृत्तो दम्भदर्पकुहकशाठ्यमायामात्सर्यानृताहंकारममत्वादिदोषवर्जितः केवलपरानुग्रहप्रयोजनो विद्योपयोगार्थी पूर्वम् उपदिशेत् -- "सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्", "यत्र नान्यत् पश्यति", "आत्मैवेदं सर्वम्", ब्रह्मैवेदं सर्वम्", "आत्मा वा इदम् एक एवाग्र आसीत्", "सर्वं खल्व् इदं ब्रह्म" इत्य्[आद्याः] आत्मैकत्वप्रतिपादनपराः श्रुतिः ॥ समुपद्_II,1.6 ॥ उपदिश्य च ग्राहयेद् ब्रह्मणो लक्षणम् -- "य आत्मापहतपाप्मा", "यत् साक्षाद् अपरोक्षाद् ब्रह्म", "यो ऽशनायापिपासे", "नेति नेति", "अस्थूलम् अनणु", "स एष नेति नेति", "अदृष्टं द्रष्टृ", "विज्ञानम् आनन्दम्", "सत्यं ज्ञानम् अनन्तम्", "अदृश्ये ऽनात्म्ये", "स वा एषः", "अप्राणो ह्य् अमनाः", "सबाह्याभ्यन्तरो ह्य् अजः", "विज्ञानघन एव", "अनन्तरम् अबाह्यम्", "अन्यद् एव तद् विदिताद् अथो अविदितात्", "आकाशो वै नाम" इत्यादिश्रुतिभिः ॥ समुपद्_II,1.7 ॥ स्मृतिभिश् च -- "न जायते म्रियते वा", "नादत्ते कस्यचित् पापम्", "यथाकाशस्थितो नित्यम्", "क्षेत्रज्ञां चापि मां विद्धि", "न सत् तन् नासद् उच्यते", "अनादित्वान् निर्गुणत्वत्", "समं सर्वेषु भूतेषु", "उत्तमः पुरुषः" इत्यादिभिः श्रुत्युक्तलक्षणाविरुद्धाभिः परमात्मासंसारित्वप्रतिपादनपराभिस् तस्य सर्वेणानन्यत्वप्रतिपादनपराभिश् च ॥ समुपद्_II,1.8 ॥ एवं श्रुतिस्मृतिभिर् गृहीतपरमात्मलक्षणं शिष्यं संसारसागराद् उत्तितीर्षुं पृच्छेत् -- कस् त्वम् असि सोम्येति ॥ समुपद्_II,1.9 ॥ स यदि ब्रूयात् -- ब्राह्मणपुत्रो ऽदोन्वयो ब्रह्मचार्य् आसं गृहस्थो वेदानीम् अस्मि परमहंसपरिव्राट् संसारसागराज् जन्ममृत्युमहाग्राहाद् उत्तितीर्षुर् इति ॥ समुपद्_II,1.10 ॥ आचार्यो ब्रूयद् -- इहैव ते सोम्य मृतस्य शरीरं वयोभिर् अद्यते मृद्भावं वापद्यते, तत्र कथं संसारसागराद् उत्तर्तुम् इच्छसीति । नहि नद्या अवरे कूले भस्मीभूतो नद्याः पारं तरिष्यसीति ॥ समुपद्_II,1.11 ॥ स यदि ब्रूयात् -- अन्यो ऽहं शरीरात् । शरीरं तु जायते म्रियते, वयोभिर् अद्यते मृद्भावम् आपद्यते, शस्त्राग्न्यादिभिश् च विनाश्यते, व्याध्यादिभिश् च युज्यते । तस्मिन्न् अहं स्वकृतधर्माधर्मवशात् पक्षी नीडम् इव प्रविष्टः पुनः पुनः शरीरविनाशे धर्माधर्मवशाच् छरीरान्तरं यास्यामि, पूर्वनीडविनाशे पक्षीव नीडान्तरम् । एवम् एवाहम् अनादौ संसारे देवतिर्यङ्मनुष्यनिरयस्थानेषु स्वकर्मवशाद् उपात्तम् उपात्तं शरीरं त्यजन्, नवं नवं चान्यद् उपाददानो, जन्ममरणप्रबन्धचक्रे घटीयन्त्रवत् स्वकर्मणा भ्राम्यमाणः क्रमेणेदं शरीरम् आसाद्य संसारचक्रभ्रमणाद् अस्मान् निर्विण्णो भगवन्तम् उपसन्नो ऽस्मि संसारचक्रभ्रमणप्रशमायेति । तस्मान् नित्य एवाहं शरीराद् अन्यः । शरीराण्य् आगच्छन्त्य् अपगच्छन्ति च वासांषीव पुरुषस्येति ॥ समुपद्_II,1.12 ॥ आचार्यो ब्रूयत् -- साध्व् अवादिः सम्यक् पश्यसि । कथं मृषावादीर् ब्राह्मणपुत्रो ऽदोन्वयो ब्रह्मचार्य् आसम्, गृहस्थो वा, इदानीम् अस्मि परमहंसपरिव्राड् इति ॥ समुपद्_II,1.13 ॥ स यदि ब्रूयात् -- भगवन्, कथम् अहं मृषावादिषम् इति ॥ समुपद्_II,1.14 ॥ तं प्रति ब्रूयाद् आचार्यः -- यतस् त्वं भिन्नजात्यन्वयसंस्कारं शरीरं जात्यन्वयसंस्कारवर्जितस्यात्मनः प्रत्यज्ञासीर् ब्राह्मणपुत्रो ऽदोन्वय इत्यादिना वाक्येनेति ॥ समुपद्_II,1.15 ॥ स यदि पृच्छेत् -- कथं भिन्नजात्यन्वयसंस्कारं शरीरम्, कथं वाहं जात्यन्वयसंस्कारवर्जित इति ॥ समुपद्_II,1.16 ॥ आचार्यो ब्रूयत् -- शृणु सोम्य यथेदं शरीरं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं त्वं च जात्यन्वयसंस्कारवर्जित इत्य् उक्त्वा तं स्मारयेत् -- स्मर्तुम् अर्हसि सोम्य, परमात्मानं सर्वात्मानं यथोक्तलक्षणं श्रावितो ऽसि "सद् एव सोम्येदम्" इत्यादि[भिः] श्रुतिभिः स्मृतिभिश् च । लक्षणं च तस्य श्रुतिभिः स्मृतिभिश् च ॥ समुपद्_II,1.17 ॥ लब्धपरमात्मलक्षणस्मृतये ब्रूयात् -- यो ऽसाव् आकाशनामा नामरूपाभ्याम् अर्थान्तरभूतो ऽशरीरो ऽस्थूलादिलक्षणो ऽपहतपाप्मत्वादिलक्षणश् च सर्वैः संसारधर्मैर् अनागन्धितः "यत् साक्षाद् अपरोक्षाद् ब्रह्म ... एष त आत्मा सर्वान्तरः", "अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञात" नित्यविज्ञानस्वरूपो ऽनन्तरो ऽबाह्यः, "विज्ञानघन एव", परिपूर्ण आकाशवत्, अनन्तशक्तिः, आत्मा सर्वस्य, अशनायादिवर्जितः, आविर्भावतिरोभाववर्जितश् च स्वात्मविलक्षणयोर् नामरूपयोर् जगद्बीजभूतयोः स्वात्मस्थयोः तत्त्वान्यत्वाभ्याम् अनिर्वचनीययोः स्वसंवेद्ययोः सद्भावमात्रेणाचिन्त्यशक्तित्वाद् व्याकर्ताव्याकृतयोः ॥ समुपद्_II,1.18 ॥ ते नामरूपे ऽव्याकृते सती व्याक्रियमाणे तस्माद् एतस्माद् आत्मन आकाशनामाकृती संवृत्ते । तच् चाकाशख्यं भूतम् अनेन प्रकारेण परमात्मनः सम्भूतं प्रसन्नात् सलिलान् मलम् इव फेनम् । न सलिलं न च सलिलाद् अत्यन्तभिन्नं फेनम् । सलिलव्यतिरेकेणादर्शनात् । सलिलं तु स्वच्छम् अन्यत् फेनान् मलरूपात् । एवं परमात्मा नामरूपाभ्याम् अन्यः फेनस्थानीयाभ्यां शुद्धः प्रसन्नस् तद्विलक्षणः । ते नामरूपे ऽव्याकृते सती व्याक्रियमाणे फेनस्थानीये आकाशनामाकृती संवृत्ते ॥ समुपद्_II,1.19 ॥ ततो ऽपि स्थूलभावम् आपद्यमाने नामरूपे व्याक्रियमाणे वायुभावम् आपद्येते, ततो ऽप्य् अग्निभावम्, अग्नेर् अभावम्, ततः पृथ्वीभावम् इत्य् एवंक्रमेण पूर्वपूर्वो[त्तरो]त्तरानुप्रवेशेन पञ्चमहाभूतानि पृथिव्यन्तान्य् उत्पन्नानि । ततः पञ्चमहाभूतगुणविशिष्टा पृथ्[i]वी । पृथ्[i]व्याश् च पञ्चात्मक्यो व्रीहियवाद्या ओषधयो जायन्ते । ताभ्यो भक्षिताभ्यो लोहितं शुक्रं च स्त्रीपुंसशरीरसंबन्धि जायते । तद् उभयम् ऋतुकाले ऽविद्याप्रयुक्तकामखजनिर्मथनोद्भूतं मन्त्रसंस्कृतं गर्भाशये निषिच्यते । तत् स्वयोनिरसानुप्रवेशेन विवर्धमानं गर्भीभूतं दशमे नवमे वा मासि सञ्जायते ॥ समुपद्_II,1.20 ॥ तज् जातं लब्धनामाकृतिकं जातकर्मादिभिर् मन्त्रसंस्कृतं पुनर् उपनयनसंस्कारयोगेन ब्रह्मचारिसंज्ञं भवति । तद् एव शरीरं पत्नीसंयोगसंस्कारयोगेन गृहस्थसंज्ञं भवति । तद् एव वनस्थसंस्कारेण तापससंज्ञं भवति । तद् एव क्रियाविनिवृत्तिनिमित्तसंस्कारेण परिव्राट्संज्ञं भवति । इत्य् एवं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं शरीरम् ॥ समुपद्_II,1.21 ॥ मनश् चेन्द्रियाणि च नामरूपात्मकान्य् एव "अन्नमयं हि सोम्य मनः" इत्यादिश्रुतिभ्यः ॥ समुपद्_II,1.22 ॥ कथं चाहं भिन्नजात्यन्वयसंस्कारवर्जित इत्य् एतच् छृणु । यो ऽसौ नामरूपयोर् व्याकर्ता नामरूपधर्मविलक्षणः स एव नामरूपे व्याकुर्वन् सृष्ट्वेदं शरीरं स्वयं संस्कारधर्मवर्जितो नामरूप इह प्रविष्टो ऽन्यैर् अदृष्टः स्वयं पश्यंस् तथाश्रुतः शृण्वन्न् अमतो मन्वानो ऽविज्ञातो विजानन् -- "सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यद् आस्ते" इति । अस्मिन्न् अर्थे श्रुतयः सहस्रशः "तत् सृष्ट्वा तद् एवानुप्राविषत्". "अन्तः प्रविष्टः शास्ता जनानाम्", "स एष इह प्रविष्टः", "एष त आत्मा", "स एतम् एव सीमानं विदार्यैतया द्वारा प्रापद्यत", "एष सर्वेषु भूतेषु गूढो ऽत्मा", "सेयं देवतैक्षत हन्ताहम् इमास् तिस्रो देवताः", "अशरीरं शरीरेषु" इत्याद्याः ॥ समुपद्_II,1.23 ॥ स्मृतयो ऽपि "आत्मैव देवताः सर्वाः", "नवद्वारे पुरे देही", "क्षेत्रज्ञं चापि मां विद्धि", "समं सर्वेषु भूतेषु", "उपद्रष्टानुमन्ता च", "उत्तमः पुरुषस् त्व् अन्यः" इत्याद्याः । तस्माज् जात्यन्वयसंस्कारवर्जितस् त्वम् इति सिद्धम् ॥ समुपद्_II,1.24 ॥ स यदि ब्रूयात् -- अन्य एवाहम् अज्ञः सुखी दुःखी बद्धः संसारी, अन्यो ऽसौ मद्विलक्षणो ऽसंसारी देवः, तम् अहं बल्युपहारनमस्कारादिभिर् वर्णाश्रमकर्मभिश् चाराध्य संसारसागराद् उत्तितीर्षुर् अस्मि, कथम् अहं स एवेति ॥ समुपद्_II,1.25 ॥ आचार्यो ब्रूयत् -- नैवं सोम्य प्रतिपत्तुम् अर्हसि, प्रतिषिद्धत्वाद् भेदप्रतिपत्तेः । कथं प्रतिषिद्धा भेदप्रतिपत्तिर् इत्य् अत आह -- "अन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद", "ब्रह्म तं परादाद् यो ऽन्यत्रात्मनो ब्रह्म वेद", मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति" इत्येवमाद्याः ॥ समुपद्_II,1.26 ॥ एता एव श्रुतयो भेदप्रतिपत्तेः संसारगमनं दर्शयन्ति ॥ समुपद्_II,1.27 ॥ अभेदप्रतिपत्तेश् च मोक्षं दर्शयन्ति सहस्रशः -- "स आत्मा तत् त्वम् असि" इति परमात्मभावं विधाय "आचार्यवान् पुरुषो वेद" इत्य् उक्त्वा "तस्य तावद् एव चिरम्" इति मोक्षं दर्शयन्त्य् अभेदविज्ञानाद् एव सत्यसन्धस्यातस्करस्येव दाहाद्यभावदृष्टान्तेन संसाराभावं दर्शयन्ति, भेददर्शनाद् असत्याभिसन्धस्य संसारगमनं दर्शयन्ति तस्करस्येव दाहादिदृष्टान्तेन ॥ समुपद्_II,1.28 ॥ "त इह व्याघ्रो वा" इत्यादिना चाभेददर्शनात् "[स] सर्वाड् भवति" इत्य् उक्त्वा तद्विपरीतेन भेददर्शनेन संसारगमनं दर्शयन्ति -- "अथ ये ऽन्यथातो विदुर् अन्यराजानस् ते क्षय्यलोका भवन्ति" इति प्रतिशाखम् । तस्मान् मृषैवावादीः -- ब्राह्मणपुत्रो ऽदोन्वयः संसारी परमात्मविलक्षण इति ॥ समुपद्_II,1.29 ॥ तस्मात् प्रतिषिद्धत्वाद् भेददर्शनस्य, भेदविषयत्वाच् च कर्मोपादानस्य, कर्मसाधनत्वाच् च यज्ञोपवीतादेः कर्मसाधनोपादानस्य परमात्माभेदप्रतिपत्त्या प्रतिषेधः कृतो वेदितव्यः । कर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमात्माभेदप्रतिपत्तिविरुद्धत्वात् । संसारिणो हि कर्माणि विधीयन्ते तत्साधनानि च यज्ञोपवीतादीनि, न परमात्मनो ऽभेददर्शिनः । भेददर्शनमात्रेण च ततो ऽन्यत्वम् ॥ समुपद्_II,1.30 ॥ यदि च कर्माणि कर्तव्यानि न निवर्तयिषितानि कर्मसाधनासम्बन्धिनः कर्मनिमित्तजात्याश्रमाद्यसम्बन्धिनश् च परमात्मन आत्मनैवाभेदप्रतिपत्तिं नावक्ष्यत् "स आत्मा तत् त्वम् असि" इत्येवमादिभिर् निश्चितरूपैर् वाक्यैः, भेदप्रतिपत्तिनिन्दां च नाभ्यधास्यत् "एष नित्यो महिमा ब्राह्मणस्य", "अनन्वागतं पुण्येनानन्वागतं पापेन", "अत्र स्तेनो ऽस्तेनः" इत्यादिना ॥ समुपद्_II,1.31 ॥ कर्मासम्बन्धरूपत्वं कर्मनिमित्तवर्णाद्यसम्बन्धरूपतां [च] नाभ्यधास्यत्, कर्माणि [च] कर्मसाधनानि [च] यज्ञोपवीतादीनि यद्य् अपरितित्याजयिषितानि । तस्मात् ससाधनं कर्म परित्यक्तव्यं मुमुक्षुणा परमात्माभेददर्शनविरोधात् । आत्मा च पर एवेति प्रतिपत्तव्यो यथाश्रुत्युक्तलक्षणः ॥ समुपद्_II,1.32 ॥ स यदि ब्रूयात् -- भगवन्, दह्यमाने छिद्यमाने वा देहे प्रत्यक्षा वेदना, अशनायादिनिमित्तं च प्रत्यक्षं दुःखं मम । परश् चात्मा "अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः" सर्वसंसारधर्मविवर्जितः श्रूयते सर्वश्रुतिषु स्मृतिषु च । कथं तद्विलक्षणो ऽनेकसंसारधर्मसंयुक्तः परमात्मानम् आत्मत्वेन मां च संसारिणं परमात्मत्वेनाग्निम् इव शीतत्वेन प्रतिपद्येयम् । संसारी च सन् सर्वाभ्युदयनिःश्रेयससाधने ऽधिकृतो ऽभ्युदयनिःश्रेयससाधनानि कर्माणि तत्साधनानि च यज्ञोपवीतादीनि कथं परित्यजेयम् इति ॥ समुपद्_II,1.33 ॥ तं प्रति ब्रूयात् -- यद् अवोचो दह्यमाने छिद्यमाने वा देहे प्रत्यक्षा वेदनोपलभ्यते ममेति तद् असत् । कस्मत् । दह्यमाने छिद्यमान इव व्र्क्ष उपलब्धुर् उपलभ्यमाने कर्मणि शरीरे दाहच्छेदवेदनाया उपलभ्यमानत्वाद् दाहादिसमानाश्रयैव वेदना । यत्र हि दाहश् छेदो वा क्रियते तत्रैव व्यपदिशति दाहादिवेदनां लोको न दाहाद्युपलब्धरीति । कथम् । क्व ते वेदनेति पृष्टः शिरसि मे वेदनोरस्य् उदर इति यत्र दाहादिस् तत्र व्यपदिशति, नोपलब्धरीति । यद्य् उपलब्धरि वेदना स्याद् वेदनानिमित्तं वा दाहच्छेदादि, वेदनाश्रयत्वेनोपदिशेद् दाहाद्याश्रयावत् ॥ समुपद्_II,1.34 ॥ स्वयं च नोपलभ्येत चक्षुर्गतरूपवत् । तस्माद् दाहच्छेदादिसमानाश्रयत्वेनोपलभ्यमानत्वाद् दाहादिवत् कर्मभूतैव वेदना । भावरूपत्वाच् च साश्रया तण्डुलपाकवत् । वेदनासमानाश्रय एव तत्संस्कारः । स्मृतिसमानकाल एवोपलभ्यमानत्वात् । वेदनाविषयस् तन्निमित्तविषयश् च द्वेषो ऽपि संस्कारसमानाश्रय एव । तथा चोक्तम् -- "रूपसंस्कारतुल्याधी रागद्वेषौ भयं च यत् । गृह्यते धीश्रयं तस्माज् ज्ञाता शुद्धो ऽभयः सदा" ॥ समुपद्_II,1.35 ॥ किमाश्रयः पुना रूपादिसंस्कारादय इति । उच्यते । यत्र कामादायः । क्व पुनस् ते कामादयः । "कामः सङ्कल्पो विचिकित्सा" इत्यादिश्रुतेर् बुद्धाव् एव । तत्रैव रूपादिसंस्कारदयो ऽपि, "कस्मिन् नु रूपाणि प्रतिष्ठितानीति हृदये" इति श्रुतेः । "कामा ये ऽस्य हृदि श्रिताः", "तीर्णो हि ", "असङ्गो ह्य् अयम्", "तद् वा अस्यैतद् अतिच्छन्दाः" इत्यादिश्रुतिशतेभ्यः, "अविकार्यो ऽयम् उच्यते", "अनादित्वान् निर्गुणत्वात्" इत्यादि -- इच्छाद्वेषादि च क्षेत्रस्यैव विषयस्य धर्मो नात्मन इति -- स्मृतिभ्यश् च कर्मस्थैवाशुद्धिर् नात्मस्था इति ॥ समुपद्_II,1.36 ॥ अतो रूपादिसंस्काराद्यशुद्धिसंबन्धाभावान् न परस्माद् आत्मनो विलक्षणस् त्वम् इति प्रत्यक्षादिविरोधाभावाद् युक्तं पर एवात्माहम् इति प्रतिपत्तुम् -- "तद् आत्मानम् एवावेद् [अहं ब्रह्मास्मि]", "एकधैवानुद्रष्टव्यम्", "अहम् एवाधस्तात्", "आत्मैवाधस्तात्", "सर्वम् आत्मानं पश्येत्", "यत्र त्व् अस्य सर्वम् आत्मैव", "इदं सर्वं यद् अयम् आत्म", "स एषो ['कलः ]", "अनन्तरम् अबाह्यम्", "सबाह्याभ्यन्तरो ह्य् अजः", "ब्रह्मैवेदम्", "एतया द्वारा प्रापद्यत", "प्रज्ञानस्य नामधेयानि", "सत्यं ज्ञानम् अनन्तं ब्रह्म", "तस्माद् वा", "तत् सृष्ट्वा तद् एवानुप्राविशत्", "एको देवः सर्वभूतेषु गूढः", "अशरीरं शरीरेषु", "न जायते म्रियते", "स्वप्नान्तं जागरितान्तम्", "स म आत्मेति विद्यात्", "यस् तु सर्वाणि भूतानि", "तद् एजति तन् नैजति", "वेनस् तत् पश्यन्", "तद् एवाग्निः", "अहम्, मनुर् अभवम् सूर्यश् च" "अन्तः प्रविष्टः शास्ता जनानाम्", "सद् एव सोम्य", "तत् सत्यं स आत्मा तत् त्वम् असि" इत्यादिश्रुतिभ्यः ॥ समुपद्_II,1.37 ॥ स्मृतिभ्यश् च -- "पूः प्राणिनः ... गुहाशयस्य", "आत्मैव देवताः", "नवद्वारे पुरे", "समं सर्वेषु भूतेषु", "विद्याविनयसंपन्ने", "अविभक्तंविभक्तेषु ", "वासुदेवः सर्वम्" इत्यादिभ्यः, एक एवात्मा परं ब्रह्म [सर्व]संसारधर्मविनिर्मुक्तस् त्वम् इति सिद्धम् ॥ समुपद्_II,1.38 ॥ स यदि ब्रूयात् -- यदि भगवन् "अनन्तरो ऽबाह्यः", "सबाह्याभ्यन्तरो ह्य् अजः", "कृत्स्नः प्रज्ञानघन एव" सैन्धवघनवद् आत्मा सर्वमूर्तिभेदवर्जित आकाशवद् एकरसः, किम् इदं दृश्यते श्रूयते वा सध्यं साधनं [वा] साधकश् चेति श्रुतिस्मृतिलोकप्रसिद्धं वादिशतविप्रतिपत्तिविषय इति ॥ समुपद्_II,1.39 ॥ आचार्यो ब्रूयात् -- अविद्याकृतम् एतद् यद् इदं दृश्यते श्रूयते वा, परमार्थतस् त्व् एक एवात्मा अविद्याद्र्ष्टेर् अनेकवद् अवाभासते, तिमिरदृष्ट्यानेकचन्द्रवत् । "यत्र वान्यद् इव स्यात्", "यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति", "मृत्योः स मृत्युम् आप्नोति", "अथ यत्रान्यत् पश्यत्य् अन्यच् छृणोत्य् अन्यद् विजानाति तद् अल्पम्, ... अथ यद् अल्पं तन् मर्त्यम्", इति, "वाचारम्भणं विकारो नामधेयम्", ["अनृतम्",] "अन्यो ऽसाव् अन्यो ऽहम्" इति भेददर्शननिन्दोपपत्तेर् अविद्याकृतं द्वैतम् "एकम् एवाद्वितीयम्", "यत्र त्व् अस्य", "को मोहः कः शोकः" इत्याद्येकत्वविधिश्रुतिभ्यश् चेति ॥ समुपद्_II,1.40 ॥ यद्य् एवं भगवन्, किमर्थं श्रुत्या साध्यसाधनादिभेद उच्यते उत्पत्तिः प्रलयश् चेति ॥ समुपद्_II,1.41 ॥ अत्रोच्यते -- अविद्यावत उपात्तशरीरादिभेदस्येष्टानिष्टयोगिनम् आत्मानं मन्यमानस्य साधनैर् एवेष्टानिष्टप्राप्तिपरिहारोपायविवेकम् अजानत इष्टप्राप्तिं चानिष्टपरिहारं चेच्छतः शनैस् तद्विषयम् अज्ञानं निवर्तयति शास्त्रं न साध्यसाधनादिभेदं विधत्ते । अनिष्टरूपः संसारो हि स इति तद् भेददृष्टिम् एवाविद्यां संसारमूलम् उन्मूलयति उत्पत्तिप्रलयाद्येकत्वोपपत्तिप्रदर्शनेन ॥ समुपद्_II,1.42 ॥ अविद्यायाम् उन्मूलितायां श्रुतिस्मृतिन्यायेभ्यः "अनन्तरम् अबाह्यम्", "सबाह्याभ्यन्तरो ह्य् अजः" सैन्धवघनवत् "प्रज्ञानघन एव", एकरस आत्मा आकाशवत् परिपूर्ण इत्य् अत्रैवैका प्रज्ञा प्रतिष्ठिता परमार्थदर्शिनो भवति, न साध्यसाधनोत्पत्तिप्रलयादिभेदेनाशुद्धिगन्धो ऽप्य् उपपद्यते ॥ समुपद्_II,1.43 ॥ तच् चैतत् परमार्थदर्शनं प्रतिपत्तुम् इच्छता वर्णाश्रमाद्यभिमानकृतपाङ्क्तरूपपुत्रवित्तलोकैषणादिभ्यो व्युत्थानं कर्तव्यम् । सम्यक्प्रत्ययविरोधात् तदभिमानस्य भेददर्शनप्रतिषेधार्थोपपत्तिश् चोपपद्यते । न ह्य् एकस्मिन्न् आत्मन्य् असंसारित्वबुद्धौ शास्त्रन्यायोत्पादितायां तद्विपरीता बुद्धिर् भवति । न ह्य् अग्नौ शीतत्वबुद्धिः, शरीरे वाजरामरणबुद्धिः । तस्माद् अविद्याकार्यत्वात् सर्वकर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमार्थदर्शननिष्ठेन त्यागः कर्तव्यः ॥ समुपद्_II,1.44 ॥ इति शिष्यप्रतिबोधन[विधि]प्रकरणम् ॥ समुपद्_II,1 ॥ सुखम् आसीनं ब्राह्मणं ब्रह्मनिष्ठं कश्चिद् ब्रह्मचारी जन्ममरणलक्षणात् संसारान् निर्विण्णो मुमुक्षुर् विधिवद् उपसन्नः पप्रच्छ -- भगवन्, कथम् अहं संसारान् मोक्षिष्ये । शरीरेन्द्रियविषयवेदनावान् जागरिते दुःखम् अनुभवामि तथा स्वप्ने ऽनुभवामि पुनः पुनः सुषुप्तिप्रतिपत्त्या विश्रम्य । किम् अयम् एव मम स्वभावः, किं वान्यस्वभावस्य सतो नैमित्तिक इति । यदि स्वभावो न मे मोक्षाशा स्वभावस्यावर्जनीयत्वात् । अथ नैमित्तिको निमित्तपरिहारे स्यान् मोक्षोपपत्तिः ॥ समुपद्_II,2.45 ॥ तं गुरुर् उवाच -- शृणु वत्स, न तवायं स्वभावः । नैमित्तिकः ॥ समुपद्_II,2.46 ॥ इत्य् उक्तः शिष्य उवाच -- किं निमित्तम्, किं वा तस्य निवर्तकम्, को वा मम स्वभावः, यस्मिन् निमित्ते निवर्तिते नैमित्तिकाभावो रोगनिमित्तनिवृत्ताव् इव रोगी स्वभावं प्रतिपद्येयेति ॥ समुपद्_II,2.47 ॥ गुरुर् उवाच -- अविद्या निमित्तम्, विद्या तस्या निवर्तिका, अविद्यायां निवृत्तायां तन्निमित्ताभावान् मोक्ष्यसे जन्ममरणलक्षणात् संसारात्, स्वप्नजाग्रद्दुःखं च नानुभविष्यसीति ॥ समुपद्_II,2.48 ॥ शिष्य उवाच -- का साविद्या, किंविषया वा, विद्या च काविद्यानिवर्तिका यया स्वभावं प्रतिपद्येयेति ॥ समुपद्_II,2.49 ॥ गुरुर् उवाच-- त्वं परमात्मानं सन्तम् असंसारिणं संसार्य् अहम् अस्मीति विपरीतं प्रतिपद्यसे, अकर्तारं सन्तं कर्तेति, अभोक्तारं सन्तं भोक्तेति, विद्यमानं चाविद्यमानम् इति, इयम् अविद्या ॥ समुपद्_II,2.50 ॥ शिष्य उवाच -- यद्य् अप्य् अहं विद्यमानस् तथापि न परमात्मा । कर्तृत्वभोक्तृत्वलक्षणः संसारो मम स्वभावः, प्रत्यक्षादिभिः प्रमाणैर् अनुभूयमानत्वात् । नाविद्यानिमित्तः, अविद्यायाः स्वात्मविषयत्वानुपपत्तेः । अविद्या नामान्यस्मिन्न् अन्यधर्माध्यारोपणा । यथा प्रसिद्धं रजतं प्रसिद्धायां शुक्तिकायाम्, यथा प्रसिद्धं पुरुषं स्थाणाव् अध्यारोपयति, प्रसिद्धं वा स्थाणुं पुरुषे । नाप्रसिद्धं प्रसिद्धे, प्रसिद्धं वाप्रसिद्धे । न चात्मन्य् अनात्मानम् अध्यारोपयति, आत्मनो ऽप्रसिद्धत्वात् । तथात्मानम् अनात्मनि, आत्मनो ऽप्रसिद्धत्वाद् एव ॥ समुपद्_II,2.51 ॥ तं गुरुर् उवाच -- न, व्यभिचारात् । न हि वत्स, प्रसिद्धं प्रसिद्ध एवाध्यारोपयतीति नियन्तुं शक्यम् । आत्मन्य् अध्यारोपणदर्शनात् । गौरो ऽहं कृष्णो ऽहम् इति देहधर्मस्याहंप्रत्ययविषय आत्मन्य् अहंप्रत्ययविषयस्य च देहे ऽयम् अहम् अस्मीति ॥ समुपद्_II,2.52 ॥ शिष्य आह -- प्रसिद्ध एव तर्ह्य् आत्माहंप्रत्ययविषयतया देहश् चायम् इति । तत्रैवं सति प्रसिद्धयोर् एव देहात्मनोर् इतरेतराध्यारोपणा[t] स्थाणुपुरुषयोः शुक्तिकारजतयोर् इव । तत्र कं विसेषम् आश्रित्य भगवतोक्तं प्रसिद्धयोर् इतरेतराध्यारोपणेति नियन्तुं न शक्यत इति ॥ समुपद्_II,2.53 ॥ गुरुर् उवाच -- शृणु । सत्यं प्रसिद्धौ देहात्मानौ न तु स्थाणुपुरुषाव् इव विविक्तप्रत्ययविषयतया सर्वलोकप्रसिद्धौ । कथं तर्हि । नित्यम् एव निरन्तराविविक्तप्रत्ययविषयतया । न ह्य् अयं देहो ऽयम् आत्मेति विविक्ताभ्यां प्रत्ययाभ्यां देहात्मानौ गृह्णाति यतः कश्चित् । अत एव हि मोमुह्यते लोक आत्मानात्मविषये, एवम् आत्मा नैवम् आत्मेति । इमं विशेषम् आश्रित्यावोचं नैवं शक्यम् इति ॥ समुपद्_II,2.54 ॥ नन्व् अविद्याध्यारोपितं [यत्र] यत् तद् असत् [तत्र] दृष्टम्, यथा रजतं शुक्तिकायाम्, स्थाणौ पुरुषः, रज्ज्वां सर्पः, आकाशे तलमलिनत्वम् इत्यादि । तथा देहात्मनोर् अपि नित्यम् एवो निरन्तराविविक्तप्रत्ययतयेतरेतराध्यारोपणा कृता स्यात्, तद् इतरेतरयोर् नित्यम् एवासत्त्वं स्यात् । यथा शुक्तिकादिष्व् अविद्याध्यारोपितानां रजतादीनां नित्यम् एवात्यन्तासत्त्वम्, तद्विपरीतानां च विपरीतेषु, तद्वद् देहात्मनोर् अविद्ययैवेतरेतराध्यारोपणा कृता स्यात् । तत्रैवं सति देहात्मनोर् असत्त्वं प्रसज्येत । तच् चानिष्टम्, वैनाशिकपक्षत्वात् । अथ तद्विपर्ययेण देह आत्मन्य् अविद्ययाध्यारोपितः, देहस्यात्मनि सति असत्त्वं प्रसज्येत । तच् चानिष्टम्, प्रत्यक्षादिविरोधात् । तस्माद् देहात्मानौ नाविद्ययेतरेतरस्मिन्न् अध्यारोपितौ । कथं तर्हि । वंशस्तम्भवन् नित्यसंयुक्तौ ॥ समुपद्_II,2.55 ॥ न । अनित्यत्वपरार्थत्वप्रसङ्गात् । संहतत्वात् [परार्थत्वम् अनित्यत्वं च] वंशस्तम्भादिवद् एव । किं च यस् तु परैर् देहेन संहतः कल्पित आत्मा स संहतत्वात् परार्थः । तेनासंहतः परो ऽन्यो नित्यः सिद्धस् तावत् ॥ समुपद्_II,2.56 ॥ तस्यासंहतस्य देहे देहमात्रतयाध्यारोपितत्वेनासत्त्वानित्यत्वादिदोषप्रसङ्गो भवति । तत्र निरात्मको देह इति वैनाशिकपक्षप्राप्तिदोषः स्यात् ॥ समुपद्_II,2.57 ॥ न । स्वत एवात्मन आकाशस्येवासंहतत्वाभ्युपगमात् । सर्वेणासंहतः सन्न् आत्मेति न निरात्मको देहादिः सर्वः स्यात् । यथा चाकाशं सर्वेणासंहतम् इति सर्वं न निराकाशं भवति, एवम् । तस्मान् न वैनाशिकपक्षप्राप्तिदोषः स्यात् ॥ समुपद्_II,2.58 ॥ यत् पुनर् उक्तम्, देहस्यात्मन्य् असत्त्वे प्रत्यक्षादिविरोधः स्याद् इति । तन् न । प्रत्यक्षादिभिर् आत्मनि देहस्य सत्त्वानुपलब्धेः । न ह्य् आत्मनि, कुण्डे बदरम्, क्षीरे सर्पिः, तिले तैलम्, भित्तौ चित्रम् इव च, प्रत्यक्षादिभिर् देह उपलभ्यते । तस्मान् न प्रत्यक्षादिविरोधः ॥ समुपद्_II,2.59 ॥ कथं तर्हि प्रत्यक्षाद्यप्रसिद्धात्मनि देहाध्यारोपण, देहे चात्मारोपणा ॥ समुपद्_II,2.60 ॥ नायं दोषः । स्वभाव[प्र]सिद्धत्वाद् आत्मनः । न हि कादाचित्कसिद्धाव् एवाध्यारोपणा न नित्यसिद्धाव् इति नियन्तुं शक्यम्, आकाशे तलमलाद्यध्यारोपणदर्शनात् ॥ समुपद्_II,2.61 ॥ किं भगवन्, देहात्मनोर् इतरेतराध्यारोपणा देहादिसंघाटकृताथवात्मकृतेति ॥ समुपद्_II,2.62 ॥ गुरुर् उवाच -- यदि देहादिसंघातकृता, यदि वात्मकृता, किं तव स्यात् ॥ समुपद्_II,2.63 ॥ इत्य् उक्तः शिष्य आह -- यद्य् अहं देहादिसंघातमात्रः, ततो ममाचेतनत्वात् परार्थत्वम् इति न मत्कृता देहात्मनोर् इतरेतराध्यारोपणा । अथाहम् आत्मा परो ऽन्यः संघातात्, चितिमत्त्वात् स्वार्थ इति मयैव चितिमतात्मन्य् अध्यारोपणा क्रियते सर्वानर्थबीजभूता ॥ समुपद्_II,2.64 ॥ इत्य् उक्तो गुरुर् उवाच -- अनर्थबीजभूतां चेन् मिथ्याध्यारोपणां जानीषे, मा कार्षीस् तर्हि ॥ समुपद्_II,2.65 ॥ नैव भगवन्, शक्नोमि न कर्तुम् । अन्येन केनचित् प्रयुक्तो ऽहं न स्वतन्त्र इति ॥ समुपद्_II,2.66 ॥ न तर्ह्य् अचितिमत्त्वात् स्वार्थस् त्वम् । येन प्रयुक्तो ऽस्वतन्त्रः प्रवर्तसे, स चितिमान् स्वार्थः, संघाट एव त्वम् ॥ समुपद्_II,2.67 ॥ यद्य् अचेतनो ऽहम्, कथं सुखदुःखवेदनां भवदुक्तं च जानामि ॥ समुपद्_II,2.68 ॥ गुरुर् उवाच -- किं सुखदुःखवेदनाया मदुक्ताच् चान्यस् त्वं किं वानन्य एवेति ॥ समुपद्_II,2.69 ॥ शिष्य उवाच -- नाहं तावद् अनन्यः । कस्मात् । यस्मात् तदुभयं कर्मभूतं गटादिम् इव जानामि । यदि अनन्यो ऽहम्, तेन तदुभयं न जानीयाम्, किं तु जानामि, तस्माद् अन्यः । सुखदुःखवेदनाविक्रिया च स्वार्थैव प्राप्नोति, त्वदुक्तं च स्यात्, अनन्यत्वे, न च तयोः स्वार्थता युक्ता । न हि चन्दनकण्टककृते सुखदुःखे चन्दनकण्टकार्थे, घटोपयोगो वा घटार्थः । तस्मात् तद्विज्ञातुर् मम चन्दनादिकृतो ऽर्थः । अहं हि ततो ऽन्यः समस्तम् अर्थं जानामि बुद्ध्यारूढम् ॥ समुपद्_II,2.70 ॥ तं गुरुर् उवाच -- एवं तर्हि स्वार्थस् त्वं चितिमत्त्वान् न परेण प्रयुज्यसे । न हि चितिमान् परतन्त्रः परेण प्रयुज्यते, चितिमतश् चितिमदर्थत्वानुपपत्तेः, समत्वात्, प्रकाशयोर् इव । नाप्य् अचितिमदर्थत्वं चितिमतो भवति, अचितिमतो ऽचितिमत्त्वाद् एव स्वार्थसंबन्धानुपपत्तेः । नाप्य् अचितिमतोर् अन्योन्यार्थत्वं दृष्टम् । न हि काष्ठकुड्ये ऽन्योन्यार्थं कुर्वाते ॥ समुपद्_II,2.71 ॥ ननु चितिमत्त्वे समे ऽपि भृत्यस्वामिनोर् अन्योन्यार्थत्वं दृष्टम् ॥ समुपद्_II,2.72 ॥ नैवम्, अग्नेर् उष्णप्रकाशवत् तव चितिमत्त्वस्य विवक्षितत्वात् । दर्शितश् च दृष्टान्तः प्रकाशयोर् इवेति । तत्रैवं सति स्वबुद्ध्यारूढम् एव सर्वम् उपलभसे ऽग्न्युष्णप्रकाशतुल्येन कूटस्थनित्यचैतन्यस्वरूपेण । यदि चैवम् आत्मनः सर्वदा निर्विशेषत्वम् अभ्युपगच्छसि । किम् इत्य् ऊचिवान्, सुषुप्ते विश्रम्य विश्रम्य जाग्रत्स्वप्नयोर् दुःखम् अनुभवामि । किम् अयम् एव मम स्वभावः, किं वा नैमित्तिक इति च । किम् असौ व्यामोहो ऽपगतः, किं वा न ॥ समुपद्_II,2.73 ॥ इत्य् उक्तः शिष्य उवाच -- भगवन्, अपगतस् त्वत्प्रसादाद् व्यामोहः, किं तु मम कूटस्थतायां संशयः । कथम् । शब्दादीनां स्वतःसिद्धिर् नास्ति, अचेतनत्वात् । शब्दाद्याकारप्रत्ययोत्पत्तेस् तु तेषाम् । प्रत्ययानाम् इतरेतरव्यावृत्तविशेषणानां नीलपीताद्याकारवतां स्वतःसिद्ध्यसंभवात् । तस्माद् बाह्याकारनिमित्तत्वं गम्यत इति बाह्याकारवच्छब्दाद्याकारत्वसिद्धिः । तथा प्रत्ययानाम् अप्य् अहंप्रत्ययालम्बनवस्तुभेदानां संहतत्वाद् अचैतन्योपपत्तेः स्वार्थत्वासंभवात् स्वरूपव्यतिरिक्तग्राहकग्राह्यत्वेन सिद्धिः शब्दादिवद् एव । असंहतत्वे सति चैतन्यात्मकत्वात् स्वार्थो ऽप्य् अहं प्रत्ययानां नीलपीताद्याकाराणाम् उपलब्धेति विक्रियावान् एव, कूटस्थ इति संशयः ॥ समुपद्_II,2.74 ॥ तं गुरुर् उवाच -- न युक्तस् तव संशयः । यतस् तेषां प्रत्ययानां नियमेनाशेषत उपलब्धेर् एवापरिणामित्वात् कूटस्थत्वसिद्धौ निश्चयहेतुम् एवाशेषचित्तप्रचारोपलब्धिं संशयहेतुम् आत्थ । यदि हि तव परिणामित्वं स्यात्, अशेषस्वविषयचित्तप्रचारोपलब्धिर् न स्यात्, चित्तस्येव स्वविषये यथा चेन्द्रियाणां स्वविषयेषु । न च तथात्मनस् तव स्वविषयैकदेशोपलब्धिः । अतः कूटस्थतैव तवेति ॥ समुपद्_II,2.75 ॥ तत्राह -- उपलब्धिर् नाम धात्वर्थो विक्रियैव, उपलब्धुः कूटस्थ्[आत्म्]अता चेति विरुद्धम् ॥ समुपद्_II,2.76 ॥ न । धात्वर्थविक्रियायाम् उपलब्ध्युपचारात् । यो हि बौद्धः प्रत्ययः स धात्वर्थो विक्रियात्मक आत्मन उपलब्ध्याभासफलावसान इत्य् उपलब्धिशब्देनोपचर्यते । यथा छिदिक्रिया द्वैधीभावफलावसानेति धात्वर्थत्वेनोपचर्यते, तद्वत् ॥ समुपद्_II,2.77 ॥ इत्य् उक्तः शिष्य आह -- ननु भगवन्, मम कूटस्थत्वप्रतिपादनं प्रत्य् असमर्थो दृष्टान्तः । कथम् । छिदिश् छेद्यविक्रियावसानोपचर्यते यथा धात्वर्थत्वेन, तथोपलब्धिशब्दोपचरितो ऽपि धात्वर्थो बौद्धप्रत्यय आत्मन उपलब्धिविक्रियावसानश् चेन् नात्मनः कूटस्थतां प्रतिपादयितुं समर्थः ॥ समुपद्_II,2.78 ॥ गुरुर् उवाच -- सत्यम् एवं स्यात्, यद्य् उपलब्ध्युपलब्ध्रोर् विशेषः । नित्योपलब्धिमात्र एव ह्य् उपलब्धा । न तु तार्किकसमय इवान्योपलब्धिर् अन्य च उपलब्धा च ॥ समुपद्_II,2.79 ॥ ननूपलब्धिफलावसानो धात्वर्थः कथम् इति ॥ समुपद्_II,2.80 ॥ उच्यते -- शृणु, उपलब्ध्याभासफलावसान इत्य् उक्तम्, किं न श्रुतं त्वया । न त्व् आत्मनो विक्रियोत्पादनावसान इति मयोक्तम् ॥ समुपद्_II,2.81 ॥ शिष्य आह -- कथं तर्हि कूटस्थे मय्य् अशेषस्वविषयचित्तप्रचारोपलब्धृत्वम् इत्य् आत्थ ॥ समुपद्_II,2.82 ॥ तं गुरुर् उवाच -- सत्यम् एवावोचम्, तेनैव कूटस्थताम् अब्रुवं तव ॥ समुपद्_II,2.83 ॥ यद्य् एवं भगवन्, कूटस्थनित्योपलब्धिस्वरूपे मयि शब्दाद्याकारबौद्धप्रत्ययेषु मत्स्वरूपोपलब्ध्याभासफलावसानवत्सूत्पद्यामनेषु, कस् त्व् अपराधो मम ॥ समुपद्_II,2.84 ॥ सत्यम्, नास्त्य् अपराधः, किं त्व् अविद्यामात्रस् तु अपराध इति प्राग् एवावोचम् ॥ समुपद्_II,2.85 ॥ यदि भगवन्, सुषुप्त इव मम विक्रिया नास्ति, कथं स्वप्नजागरिते ॥ समुपद्_II,2.86 ॥ तं गुरुर् उवाच -- किं त्व् अनुभूयेते त्वया स[n]ततम् ॥ समुपद्_II,2.87 ॥ बाढम् अनुभवामि, किं तु विच्छिद्य विच्छिद्य न तु सन्ततम् ॥ समुपद्_II,2.88 ॥ [तं] गुरुर् उवाच -- आगन्तुके त्व् एते न तवात्मभूते । यदि तवात्मभूते चैतन्यस्वरूपवत् स्वतःसिद्धे सन्तते एव स्याताम् । किं च स्वप्नजागरिते न तवात्मभूते, व्यभिचारित्वात्, वस्त्रादिवत् । न हि यस्य यत् स्वरूपं तत् तद्व्यभिचारि दृष्टम् । स्वप्नजागरिते तु चैतन्यमात्रत्वाद् व्यभिचरतः । सुषुप्ते चेत् स्वरूपं व्यभिचरेत्, तन् नष्टं नास्तीति वा बाध्यम् एव स्यात्, आगन्तुकानाम् अतद्धर्माणाम् उभयात्मकत्वदर्शनात्, यथा धनवस्त्रादीनां नाशो दृष्टः, स्वप्नभ्रान्तिलब्धानां त्व् अभावो दृष्टः ॥ समुपद्_II,2.89 ॥ नन्व् एवं भगवन्, चैतन्यस्वरूपम् अप्य् आगन्तुकं प्राप्तम्, स्वप्नजागरितयोर् इव सुषुप्ते ऽनुपलब्धेः । अचैतन्यस्वरूपो वा स्याम् अहम् ॥ समुपद्_II,2.90 ॥ न, पश्य, तदनुपपत्तेः । चैतन्यस्वरूपं चेद् आगन्तुकं पश्यसि, पश्य । नैतद् वर्शशतेनाप्य् उपपत्त्या कल्पयितुं शक्नुमो वयम्, अन्यो वाचैतन्यो ऽपि । [तस्य] संहतत्वात् पारार्थ्यम् अनेकत्वं नाशित्वं च न केनचिद् उपपत्त्या वारयितुं शक्यम् । अस्वार्थस्य स्वतःसिद्ध्यभावाद् इत्य् अवोचाम । चैतन्यस्वरूपस्य त्व् आत्मनः स्वतःसिद्धेर् अन्यानपेक्षत्वं न केनचिद् वारयितुं शक्यम्, अव्यभिचारात् ॥ समुपद्_II,2.91 ॥ ननु व्यभिचारो दर्शितो मया सुषुप्ते न पश्यामीति ॥ समुपद्_II,2.92 ॥ न । व्याहतत्वात् । कथं व्याघातः । पश्यतस् तव न पश्यामीति व्याहतं वचनम् । न हि कदाचिद् भगवन्, सुषुप्ते मया चैतन्यम् अन्यद् वा किंचिद् दृष्टम् । पश्यंस् तर्हि सुषुप्ते त्वम् । यस्माद् दृष्टम् एव प्रतिषेधसि, न दृष्टिम् । या तव दृष्टिस् तच् चैतन्यम् इति मयोक्तम् । यया त्वं विद्यमानया न किंचिद् दृष्टम् इति प्रतिषेधसि, सा दृष्टिस् तच् चैतन्यम् । तर्हि सर्वत्राव्यभिचारात् कूटस्थनित्यत्वं सिद्धं स्वत एव, न प्रमाणापेक्षम् । स्वतःसिद्धस्य हि प्रमातुर् अन्यस्य प्रमेयस्य परिच्छित्तिं प्रति प्रमाणापेक्षा । या त्व् अन्या नित्या परिच्छित्तिर् अपेक्ष्यते ऽन्यस्यापरिच्छित्तिरूपस्य परिच्छेदाय, सा हि नित्यैव कूटस्था स्वयंज्योतिःस्वभावा । आत्मनि प्रमाणत्वे प्रमातृत्वे वा न तां प्रति प्रमाणापेक्षा, तत्स्वभावत्वात् । यथा प्रकाशनम् उष्णत्वं वा लोहोदकादिषु परतो ऽपेक्ष्यते ऽग्न्यादित्यादिभ्यः, अतत्स्वभावत्वात्, नाग्न्यादित्यादीनां तदपेक्षा, सर्वदा तत्स्वभावत्वात् ॥ समुपद्_II,2.93 ॥ अनित्यत्व एव प्रमा स्यान् न नित्यत्व इति चेत् ॥ समुपद्_II,2.94 ॥ न । अवगतेर् नित्यत्वानित्यत्वयोर् विशेषानुपपत्तेः । न ह्य् अवगतेः प्रमात्वे ऽनित्यावगतिः प्रमा न नित्येति विशेषो ऽवगम्यते ॥ समुपद्_II,2.95 ॥ नित्यायां प्रमातुर् अपेक्षाभावः । अनित्यायां तु यत्नान्तरितत्वाद् अवगतिर् अपेक्ष्यत इति विशेषं स्याद् इति चेत् ॥ समुपद्_II,2.96 ॥ सिद्धा तर्ह्य् आत्मनः प्रमातुः स्वतःसिद्धिः, प्रनाणनिरपेक्षतयैवेति ॥ समुपद्_II,2.97 ॥ अभावे ऽप्य् अपेक्षाभावः, नित्यत्वाद् इति चेत् । न । अवगतेर् एवात्मनि सद्भावाद् इति परिहृतम् एतत् ॥ समुपद्_II,2.98 ॥ प्रमातुश् चेत् प्रमाणापेक्षासिद्धिः, कस्य प्रमित्सा स्यात् । यस्य प्रमित्सा स एव प्रमाताभ्युपगम्यते । तदीया च प्रमित्सा प्रमेयविषयैव, न प्रमातृविषया । प्रमातृविषयत्वे ऽनवस्थाप्रसङ्गात् प्रमातुस् तदिच्छायाश् च, तस्याप्य् अन्यः प्रमाता, तस्याप्य् अन्य इति । एवम् एवेच्छायाः प्रमातृविषयत्वे । प्रमातुर् आत्मनो ऽव्यवहितत्वाच् च प्रमेयत्वनुपपत्तिः । लोके हि प्रमेयं नाम प्रमातुर् इच्छास्मृतिप्रयत्नप्रमाणजन्मव्यवहितं सिद्ध्यति, नान्यथावगतिः प्रमेयविषया दृष्टा । न च प्रमातुः प्रमाता स्वस्य स्वयम् एव केनचिद् व्यवहितः कल्पयितुं शक्य इच्छादीनाम् अन्यतमेनापि । स्मृतिश् च स्मर्तव्यविषया, न स्मर्तृविषया । तथेच्छाया इष्टविषयत्वम् एव, नेच्छावद्विषयत्वम् । स्मर्त्रिच्छावद्विषयत्वे ऽपि ह्य् उभयोर् अनवस्था पूर्ववद् अपरिहार्या स्यात् ॥ समुपद्_II,2.99 ॥ ननु प्रमातृविषयावगत्यनुत्पत्ताव् अनवगत एव प्रमाता स्याद् इति चेत् ॥ समुपद्_II,2.100 ॥ न, अवगन्तुर् अवगतेर् अवगन्तव्यविषयत्वात् । अवगन्तृविषयत्वे चानवस्था पूर्ववत् स्यात् । अवगतिश् चात्मनि कूटस्थनित्यात्मज्योतिर् अन्यतो ऽनपेक्षैव सिद्धा, अग्न्यादित्याद्युष्णप्रकाशवद् इति पूर्वम् एव प्रसाधितम् । अवगतेश् चैतन्यात्मज्योतिषः स्वात्मन्य् अनित्यत्व आत्मनः स्वार्थतानुपपत्तिः, कार्यकरण[संघात]वत् संहतत्वात् पारार्थ्यं दोषवत्त्वं चावोचाम । कथम् । चैतन्यात्मज्योतिषः स्वात्मन्य् अनित्यत्वे स्मृत्यादिव्यवधानात् संहतत्वम् । ततश् च तस्य चैतन्यज्योतिषः प्राग् उत्पत्तेः प्रध्वंसाच् चोर्ध्वम् आत्मन्य् एवाभावात्, चक्षुरादीनाम् इव संहतत्वात्, पारार्थ्यं स्यात् । यदा च तद् उत्पन्नम् आत्मनि विद्यते, न तदात्मनः स्वार्थत्वम् । तद्भावाभावापेक्षा ह्य् आत्मानात्मनोः स्वार्थत्वपरार्थत्वसिद्धिः । तस्माद् आत्मनो ऽन्यनिरपेक्षम् एव नित्यचैतन्यज्योतिष्ट्वं सिद्धम् ॥ समुपद्_II,2.101 ॥ नन्व् एवं सति, असति प्रमातृत्वे कथं प्रमातुः प्रमातृत्वम् ॥ समुपद्_II,2.102 ॥ उच्यते -- प्रमाया नित्यत्वे ऽनित्यत्वे च रूपविशेषाभावात् । अवगतिर् हि प्रमा । तस्याः स्मृतीच्छादिपूर्विकाया अनित्यायः कूटस्थनित्याया वा, न [स्व]रूपविशेषो विद्यते । यथा धात्वर्थस्य तिष्ठत्यादेः फलस्य गत्यादिपूर्वकस्यानित्यस्यापूर्वस्य नित्यस्य वा, रूपविशेषो नास्तीति तुल्यो व्यपदेशो दृष्टः -- तिष्ठन्ति मनुष्याः, तिष्ठन्ति पर्वता इत्यादि । तथा नित्यावगतिस्वरूपे ऽपि प्रमातरि प्रमातृत्वव्यपदेशो न विरुध्यते, फलसामान्याद् इति ॥ समुपद्_II,2.103 ॥ अत्राह शिष्यः -- नित्यावगतिस्वरूपस्यात्मनो ऽविक्रियत्वात् कार्यकरणैर् असंहत्य, तक्षादीनाम् इव वास्यादिभिः, कर्तृत्वं नोपपद्यते, असंहतस्वभावस्य च कार्यकरणोपादाने ऽनवस्था प्रसज्येत । तक्षादीनां तु कार्यकरणैर् नित्यम् एव संहतत्वम् इति वास्याद्युपादाने नानवस्था स्याद् इति ॥ समुपद्_II,2.104 ॥ इह त्व् असंहतस्वभावस्य करणानुपादाने कर्तृत्वं नोपपद्यत इति करणम् उपादेयम्, तदुपादानम् अपि विक्रियैवेति तत्कर्तृत्वे करणान्तरम् उपादेयम्, तदुपादाने ऽप्य् अन्यद् इति प्रमातुः स्वातन्त्र्ये ऽनवस्थापरिहार्या स्यात् । न च क्रियैवात्मानं कारयति, अनिर्वर्तितायाः स्वरूपाभावात् । अथान्यद् आत्मानम् उपेत्य क्रियां कारयतीति चेत् । न । अन्यस्य स्वतःसिद्धत्वाविषयत्वाद्यनुपपत्तेः । न ह्य् आत्मनो ऽन्यद् अचेतनं वस्तु स्वप्रमाणकं दृष्टम् । शब्दादिसर्वम् एवावगतिफलावसानप्रत्ययप्रमितं सिद्धं स्यात् । अवगतिश् चेद् आत्मनो ऽन्यस्य स्यात्, सो ऽप्य् आत्मैवासंहतः स्वार्थः स्यान् न परार्थः । न च देहेन्द्रियविषयाणां स्वार्थताम् अवगन्तुं शक्नुमो ऽवगत्यवसानप्रत्ययापेक्षसिद्धिदर्शनात् ॥ समुपद्_II,2.105 ॥ ननु देहस्यावगतौ न कश्चित् प्रत्यक्षादिप्रत्ययान्तरम् अपेक्षते ॥ समुपद्_II,2.106 ॥ बाढम्, जाग्रत्य् एवं स्यात् । मृतिसुषुप्त्योस् तु देहस्यापि प्रत्यक्षादिप्रमाणापेक्षयैव सिद्धिः । तथैवेन्द्रियाणाम् । बाह्या एव हि शब्दादयो देहेन्द्रियाकारपरिणता इति प्रत्यक्षादिप्रमाणापेक्षयैव [हि] सिद्धिः । सिद्धिर् इति च प्रमाणफलम् अवगतिम् अवोचाम, सा चावगतिः कूटस्था स्वयंसिद्धात्मज्योतिःस्वरूपेति च ॥ समुपद्_II,2.107 ॥ अत्राह चोदकः -- अवगतिः प्रमाणानां फलं कूटस्थनित्यात्मज्योतिःस्वरूपेति च विप्रतिषिद्धम् । इत्य् उक्तवन्तम् आह -- न विप्रतिषिद्धम् । कथं तर्हि । कूटस्थनित्यापि सती प्रत्यक्षादिप्रत्ययान्ते लक्ष्यते, तादर्थ्यात् । प्रत्यक्षादिप्रत्ययस्यानित्यत्वे ऽनित्येव भवति । तेन प्रमाणानां फलम् इत्य् उपचर्यते ॥ समुपद्_II,2.108 ॥ यद्य् एवं भगवन्, कूटस्थनित्यावगतिर् आत्मज्यतिःस्वरूपैव स्वयंसिद्धा, आत्मनि प्रमाणनिरपेक्षत्वात्, ततो ऽन्यद् अचेतनं संहत्यकारित्वात् परार्थम् । येन च सुखदुःखमोहप्रत्ययावगतिरूपेण पारार्थ्यं तेनैव स्वरूपेणानात्मनो ऽस्तित्वं नान्येन रूपान्तरेण, अतो नास्तित्वम् एव परमार्थतः । यथा हि लोके रज्जुसर्पमरीच्युदकादीनां तदवगतिव्यतिरेकेणाभावो दृष्टः, एवं जाग्रत्स्वप्नद्वैतभावस्यापि तदवगतिव्यतिरेकेणाभावो युक्तः । एवम् एव, भगवन्, अवगतेर् आत्मज्योतिषो नैरन्तर्यभावात् कूटस्थनित्यता, अद्वैतभावश् च सर्वप्रत्ययभेदेष्व् अव्यभिचारात् । प्रत्यभेदास् त्व् अवगतिं व्यभिचरन्ति । यथा स्वप्ने नीलपीताद्याकारभेदरूपाः प्रत्ययास् तदवगतिं व्यभिचरन्तः परमार्थतो न सन्तीत्य् उच्यन्ते, एवं जाग्रत्य् अपि नीलपीतादिप्रत्ययभेदास् ताम् एवावगतिं व्यभिचरन्तो ऽसत्यरूपा भवितुम् अर्हन्ति । तस्याश् चावगतेर् अन्यो ऽवगन्ता नास्तीति न स्वेन स्वरूपेण स्वयम् उपादातुं हातुं वा शक्यते, अन्यस्य चाभावात् ॥ समुपद्_II,2.109 ॥ तथैवेति । एषाविद्या, यन्निमित्तः संसारो जाग्रत्स्वप्नलक्षणः । तस्या अविद्याया विद्या निवर्तिका । इत्येवं त्वम् अभयं प्राप्तो ऽसि । नातःपरं जाग्रत्स्वप्नदुःखम् अनुभविष्यसि, संसारदुःखान् मुक्तो ऽसीति ॥ समुपद्_II,2.110 ॥ ओम् इति ॥ समुपद्_II,2.111 ॥ इति अवगतिप्रकरणम् ॥ समुपद्_II,2 ॥ मुमुक्षूणाम् उपात्तपुण्यापुण्यक्षपणपराणाम् अपूर्वानुपचयार्थिनां परिसंख्यानम् इदम् उच्यते । अविद्याहेतवो दोषा वाङ्मनण्कायप्रवृत्तिहेतवः, प्रवृत्तेश् चेष्टानिष्टमिश्रफलानि कर्माण्य् उपचीयन्त इति तन्मोक्षार्थम् ॥ समुपद्_II,3.112 ॥ तत्र शब्दस्पर्शरूपरसगन्धानां विषयाणां श्रोत्रादिग्राह्यत्वात् स्वात्मनि परेषु वा विज्ञानाभावः, तेषाम् एव परिणतानां यथा लोष्टादीनाम् । श्रोत्रादिद्वारैश् च ज्ञायन्ते । येन च ज्ञायन्ते स ज्ञातृत्वाद् अतज्जातीयः । ते हि शब्दादयो ऽन्योन्यसंसर्गित्वाज् जन्मवृद्धि[वि]परिणामापक्षयनाशसंयोगवियोगाविर्भावतिरोभावविकारविकारिक्षेत्रबीजाद्यनेकधर्माणः, सामान्येन च सुखदुःखाद्यनेकधर्माणः । तद्विज्ञातृत्वाद् एव तद्विज्ञाता सर्वशब्दादिधर्मविलक्षणः ॥ समुपद्_II,3.113 ॥ तत्र शब्दादिभिर् उपलभ्यमानैः पीड्यमानो विद्वान् एवं परिसंचक्षीत ॥ समुपद्_II,3.114 ॥ शब्दस् तु ध्वनिसामान्यमात्रेण विशेषधर्मैर् वा षड्जादिभिः प्रियैः, स्तुत्यादिभिर् इष्टैः, अनिष्टैश् चासत्यबीभत्सपरिभवाक्रोशादिभिर् वचनैः, मां दृक्स्वभावम् असंसर्गिणम् अविक्रियम् अचलम् अनिधनम् अभयम् अत्यन्तसूक्ष्मम् अविषयं गोचरीकृत्य स्प्रष्टुं नैवार्हत्य् असंसर्गित्वाद् एव मम । अत एव न शब्दनिमित्ता हानिर् वृद्धिर् वा । अतो मां किं करिष्यति स्तुतिनिन्दादिप्रियाप्रियत्वादिलक्षणः शब्दः । अविवेकिनं हि शब्दम् आत्मत्वेन गतं प्रियः शब्दो वर्धयेद् अप्रियश् च क्षपयेत्, अविवेकित्वान् न तु मम विवेकिनो वालाग्रमात्रम् अपि कर्तुम् उत्सहत इति । एवम् एव स्पर्शसामान्येन तद्विशेषैश् च शीतोष्णमृदुकर्कशादिज्वरोदरशूलादिलक्षणैश् चाप्रियैः, प्रियैश् च कैश्चिच् छरीरसमवायिभिर् बाह्यागन्तुकनिमित्तैश् च, न मम काचिद् विक्रिया वृद्धिहानिलक्षणा अस्पर्शत्वात् क्रियते, व्योम्न इव मुष्टिघाटादिभिः । तथा रूपसामान्येन तद्विशेषैश् च प्रियाप्रियैः स्त्रीव्यञ्जनादिलक्षणैः, अरूपत्वान् न मम काचिद् धानिर् वृद्धिर् वा क्रियते । तथा रससामान्येन तद्विशेषैश् च [प्रियाप्रियैः] मधुराम्ललवणकटुतिक्तकषायैर् मूढबुद्धिभिः परिगृहीतैः, अरसात्मकस्य न मम काचिद् धानिर् वृद्धिर् वा क्रियते । तथा गन्धसामान्येन तद्विशेषैः प्रियाप्रियैः पुष्पाद्यनुलेपनादिलक्षणैः, अगन्धात्मकस्य न मम काचिद् धानिर् वृद्धिर् वा क्रियते । "अशब्दम् अस्पर्शम् अरूपम् अव्ययं तथारसं नित्यम् अगन्धवच् च यत्" इति श्रुतेः ॥ समुपद्_II,3.115 ॥ किं च य एव बाह्यः शब्दादयस् ते शरीराकारेण संस्थिताः, तद्ग्राहकैश् च श्रोत्राद्याकारैर् अन्तःकरणद्वयतद्विषयाकारेण च, अन्योन्यसंसर्गित्वात् संहतत्वाच् च सर्वक्रियासु । तत्रैवं सति विदुषो मम न कश्चिच् छत्रुर् मित्रम् उदासीनो वास्ति । तत्र यदि [कश्चिन्]मिथ्याज्ञानाभिमानेन प्रियम् अप्रियं वा प्रयुयुङ्क्षेत क्रियाफललक्षणम्, तन् मृषैव प्रयुयुङ्क्षति सः । तस्याविषयत्वान् मम -- "अव्यक्तो ऽयम् अचिन्त्यो ऽयम्" इति स्मृतेः । तथा [सर्वेषां] पञ्चानाम् अपि भूतानाम् अविकार्यः, अविषयत्वात् । "अच्छेद्यो ऽयम् अदाह्यो ऽयम्" इति स्मृतेः । यापि शरीरेन्द्रियसंस्थानमात्रम् उपलक्ष्य मद्भक्तानां विपरीतानां च प्रियाप्रियादिप्रयुयुङ्क्षा, तज्जा च धर्माधर्मादिप्राप्तिः, सा तेषाम् एव, न तु मय्य् अजरे ऽमृते ऽभये, "नैनं कृताकृते तपतः", "न कर्मणा वर्धते नो कनीयान्", "सबाह्याभ्यन्तरो ह्य् अजः", "न लिप्यते लोकदुःखेन बाह्यः" इत्यादिश्रुतिस्मृतिभ्यः । अनात्मवस्तुनश् चासत्त्वाद् इति परमो हेतुः । आत्मनश् चाद्वयत्वविषयाणि, द्वयस्यासत्त्वात्, यानि सर्वाण्य् उपनिषद्वाक्यानि, विस्तरशः समीक्षितव्यानि समीक्षितव्यानीति ॥ समुपद्_II,3.116 ॥ इति परिसंख्यानप्रकरणम् ॥ समुपद्_II,3 ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पादपूज्यशिष्यस्य श्रीशंकरभगवतः कृतिः सकलवेदोपनिषत्सारोपदेशसाहस्री समाप्ता