Samkara (attrib.): Kathopanisadbhasya


Based on Ten Principal Upaniṣads with Śaṅkarabhāṣya (Works of Śaṅkarācārya in original Sanskrit 1).
Delhi : Motilal Banarsidass 1964 (reprint 2007)


Input by Ivan Andrijanić
[GRETIL-Version: 2017-10-06]


STRUCTURE OF REFERENCES
KaU_n.n/n,n.n = Kaṭha-Upaniṣad_vallī.verse/adhyāya,vallī.verse
KaUBh_n.n/n,n.n = Kaṭha-Upaniṣad-Bhāṣya_vallī.verse/adhyāya,vallī.verse

BĀU = Bṛhadāraṇyaka-Upaniṣad
BhG = Bhagavad-Gītā
ChU = Chāndogya-Upaniṣad
LiP = Liṅga-Purāṇa
RS = Ṛk-saṃhitā
ViP = Viṣṇu-Purāṇa


MARKUP
Mūla-text
Quotes





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Śaṃkara (attrib.): Kaṭhopaniṣadbhāṣya

kāṭhakopaniṣat

oṃ saha nāv avatu / saha nau bhunaktu / saha vīryaṃ karavāvahai // tejasvi nāvadhītamastu mā vidviṣāvahai // oṃ śāntiḥ śāntiḥ śāntiḥ //

oṃ namo bhagavate vaivasvatāya mṛtyave brahmavidyācāryāya naciketase ca /
atha kāṭhakopaniṣadvallīnāṃ sukhārthaprabodhanārtham alpagranthā vṛttir ārabhyate / sader dhātor viśaraṇagatyavasād anārthasyopanipūrvasya kvippratyayāntasya rūpam idam upaniṣad iti / upaniṣacchabdena ca vyācikhyāsitagranthapratipādyavedyavastuviṣayā vidyocyate / kena punar arthayogenopaniṣacchabdena vidyocyata ity ucyate / ye mumukṣavo dṛṣṭānuśravikaviṣayavitṛṣṇāḥ santa upaniṣacchabdavācyāṃ vakṣyamāṇalakṣaṇāṃ vidyām upasadyopagamya tanniṣṭhatayā niścayena śīlayanti teṣām avidyādeḥ saṃsārabijasya viśaraṇād dhiṃsanād vināśanād ity anenārthayogena vidyopaniṣad ity ucyate / tathā ca vakṣyati "nicāyya taṃ mṛtyumukhāt pramucyate" (KaU 3.15) iti / pūrvoktaviśeṣaṇān vā mumukṣūn paraṃ brahma gamayatīti brahmagamayitṛtvena yogād brahmavidyopaniṣat / tathā ca vakṣyati "brahmaprāpto virajo 'bhūd vimṛtyuḥ" (KaU 3.18) iti / lokādir brahmajajño yo 'gnis tadviṣayāyā vidyāyā dvitīyena vareṇa prārthyamānāyāḥ svargalokaphalaprāptihetutvena garbhavāsajanmajarādyupadravavṛndasya lokāntare paunaḥpunyena pravṛttasyāvasādayitṛtvena śaithilyāpādanena dhātvarthayogād agnividyāpy upaniṣad ity ucyate / tathā ca vakṣyati "svargalokā amṛtatvaṃ bhajante" (KaU 1.13) ity ādi / nanu copaniṣacchabdenādhyetāro grantham apy abhilapanti / upaniṣadam adhīmaha upaniṣadam adhyāpayāma iti ca / naiṣa doṣaḥ, avidyādisaṃsārahetuviśaraṇādeḥ sadi dhātvarthasya granthamātre 'sambhavād vidyāyāṃ ca sambhavāt / granthasyāpi tādarthyena tacchabdatvopapatter āyur vai dhṛtam ity ādivat / tasmād vidyāyāṃ mukhyayā vṛttyopaniṣacchabdo vartate, granthe tu bhaktyeti / evam upaniṣannirvacanenaiva viśiṣṭo 'dhikārī vidyāyām uktaḥ / viṣayaś ca viśiṣṭa ukto vidyāyāḥ paraṃ brahma pratyagātmabhūtam / prayojanaṃ cāsyā upaniṣada ātyantikī saṃsāranivṛttir brahmaprāptilakṣaṇā / sambandhaś caivaṃ bhūtaprayojanenoktaḥ / ato yathoktādhikāriviṣayaprayojanasambandhāyā vidyāyāḥ karatalanyastāmalakavat prakāśakatvena viśiṣṭādhikāriviṣayaprayojanasambandhā etā vallyo bhavantīti / atas tā yathāpratibhānaṃ vyācakṣmahe /

oṃ
uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau /
tasya ha naciketā nāma putra āsa // KaU_1.1/1,1.1 //


tatrākhyāyikā vidyāstutyarthā / uśan kāmayamāno ha vā iti vṛttārthasmaraṇārthau nipātau / vājamannaṃ taddānādinimittaṃ śravo yaśo yasya sa vājaśravā, rūḍhito vā, tasyāpatyaṃ vājaśravasaḥ / sa kila viśvajitā sarvamedheneje tatphalaṃ kāmayamānaḥ / tasmin kratau sarvavedasaṃ sarvasvaṃ dhanaṃ dadau dattavān / tasya yajamānasya ha naciketā nāma putraḥ kilāsa babhūva // KaUBh_1.1/1,1.1 //

taṃ ha kumāraṃ santaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśa so 'manyata // KaU_1.2/1,1.2 //

taṃ ha naciketasaṃ kumāraṃ prathamavayasaṃ santam aprāptajananaśaktiṃ bālam eva śraddhāstikyabuddhiḥ pitur hitakāmaprayuktaviveśa praviṣṭavatī / kasmin kāla ity āha -- ṛtvigbhyaḥ sadasyebhyaś ca dakṣiṇāsu nīyamānāsu vibhāgenopanīyamānāsu dakṣiṇārthāsu goṣu, sa āviṣṭaśraddho naciketā amanyata // KaUBh_1.2/1,1.2 //

pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ /
anandā nāma te lokāstānsa gacchati tā dadat // KaU_1.3/1,1.3 //


katham ity ucyate -- pītodakā ity ādinā dakṣiṇārthā gāvo viśeṣyante / pītam udakaṃ yābhis tāḥ pītodakāḥ / jagdhaṃ bhakṣitaṃ tṛṇaṃ yābhis tā jagdhatṛṇāḥ / dugdho dohaḥ kṣīrākhyo yāsāṃ tā dugdhadohāḥ / nirindriyā prajananāsamarthā jīrṇā niṣphalā gāva ity arthaḥ / yās tā evambhūtā gā ṛtvigbhyo dakṣiṇābuddhyā dadatprayacchannanandā anānandā asukhā nāmety etad ye te lokās tān sa yajamāno gacchati // KaUBh_1.3/1,1.3 //

sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti /
dvitīyaṃ tṛtīyaṃ taṃ hovāca mṛtyave tvā dadāmīti // KaU_1.4/1,1.4 //


tad evaṃ kratvasampattinimittaṃ pitur aniṣṭaṃ phalaṃ mayā putreṇa satā nivāraṇīyam ātmapradānenāpi kratusampattiṃ kṛtvā ity evaṃ matvā pitaram upagamya sa hovāca pitaram -- he tata tāta kasmā ṛtvigviśeṣāya dakṣiṇārthaṃ māṃ dāsyasīti prayacchasīty etat / evam uktena pitropekṣyamāṇo 'pi dvitīyaṃ tṛtiyam apy uvāca kasmai māṃ dāsyasi kasmai māṃ dāsyasīti / nāyaṃ kumārasvabhāva iti kruddhaḥ san pitā taṃ ha putraṃ kilovāca mṛtyave vaivasvatāya tvā tvāṃ dadāmīti // KaUBh_1.4/1,1.4 //

bahūnām emi prathamo bahūnām emi madhyamaḥ /
kiṃ svid yamasya kartavyaṃ yan mayādya kariṣyati // KaU_1.5/1,1.5 //


sa evam uktaḥ putra ekānte paridevayāñ cakāra / katham ity ucyate -- bahūnāṃ śiṣyāṇāṃ putrāṇāṃ vā emi gacchāmi prathamaḥ sanmukhyayā śiṣyādivṛttyety arthaḥ / madhyamānāṃ ca bahūnāṃ madhyamo madhyamayaiva vṛttyaimi / nādhamayā kadācid api / tam evaṃ viśiṣṭaguṇam api putraṃ māṃ "mṛtyave tvā dadāmi" (KaU 1.4) ity uktavān pitā / sa kiṃ svid yamasya kartavyaṃ prayojanaṃ mayā prattena kariṣyati yatkartavyam adya? nūnaṃ prayojanam anapekṣyaiva krodhavaśād uktavān pitā / tathāpi tatpitur vaco mṛṣā mā bhūditi // KaUBh_1.5/1,1.5 //

evaṃ matvā paridevanāpūrvakam āha pitaraṃ śokāviṣṭa kiṃ vā mayoktam iti --

anupaśya yathā pūrve pratipaśya tathāpare /
sasyam iva martyaḥ pacyate sasyam ivājāyate punaḥ // KaU_1.6/1,1.6 //


anupaśyālocaya vibhāvayānukrameṇa yathā yena prakāreṇa vṛtāḥ pūrve 'tikrāntāḥ pitṛpitāmahādayas tava / tān dṛṣṭrvā ca teṣāṃ vṛttam āsthātum arhasi / vartamānāś cāpare sādhavo yathā vartante tāṃś ca tathā pratipaśyālocaya / na ca teṣāṃ mṛṣākaraṇaṃ vṛttaṃ vartamānaṃ vāsti / tadviparītam asatāṃ ca vṛttaṃ mṛṣākaraṇam / na ca mṛṣābhūtaṃ kṛtvā kaścid ajarāmaro bhavati / yataḥ sasyam iva martyo manuṣyaḥ pacyate jīrṇo mriyate, mṛtvā ca sasyam ivājāyata āvirbhavati punar evam anitye jīvaloke kiṃ mṛṣākaraṇena / pālayātmanaḥ satyam / preṣaya māṃ yamāyety abhiprāyaḥ // KaUBh_1.6/1,1.6 //

vaiśvānaraḥ praviśati atithir brāhmaṇo gṛhān /
tasyaitāṃ śāntiṃ kurvanti hara vaivasvatodakam // KaU_1.7/1,1.7 //


sa evam uktaḥ pitātmanaḥ satyatāyai preṣayāmāsa / sa ca yamabhavanaṃ gatvā tistro rātrīr uvāsa yame proṣite / proṣyāgataṃ yamam amātyā bhāryā vā ūcur bodhayanto vaiśvānaro 'gnir eva sākṣāt praviśaty atithiḥ san brāhmaṇo gṛhān dahann iva / tasya dāhaṃ śamayanta ivāgner etāṃ pādyāsanādidānalakṣaṇāṃ śāntiṃ kurvanti santo 'tither yataḥ, ato harāhara he vaivasvatodakaṃ naciketase pādyārtham / yataś cākaraṇepratyavāyaḥ śrūyate // KaUBh_1.7/1,1.7 //

āśāpratīkṣe saṃgataṃ sūnṛtāṃ ca iṣṭāpūrte putrapaśūṃś ca sarvān /
etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe // KaU_1.8/1,1.8 //


āśāpratīkṣa anirjñātaprāpyeṣṭārthaprārthanā āśā, nirjñātaprāpyārthapratīkṣaṇaṃ pratīkṣā, ta āśāpratīkṣe / saṅgataṃ satsaṃyogajaṃ phalam, sūnṛtāṃ ca sūnṛtā hi priyā vāktannimittajaṃ ca / iṣṭāpūrte iṣṭaṃ yāgajaṃ phalam, pūrtam ārāmādi kriyājaṃ phalam / putrapaśūṃś ca putrāṃś ca sarvān etat sarvaṃ yathoktaṃ vṛṅkte varjayati vināśayatīty etat, puruṣasyālpamedhaso 'lpaprajñasya / yasyānaśnannabhuñjāno brāhmaṇo gṛhe vasati / tasmād anupekṣaṇīyaḥ sarvāvasthāsv apy atithir ity arthaḥ // KaUBh_1.8/1,1.8 //

tisro rātrīr yad avatsīr gṛhe me anaśnan brahmann atithir namasyaḥ /
namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva // KaU_1.9/1,1.9 //


evam ukto mṛtyur uvāca naciketasam upagamya pūjāpuraḥsaram / tistro rātrīr yad yasmād avātsīr uṣitavānasi gṛhe me mamānaśnan he brahmann atithiḥ san namasyo namaskārārhaś ca, tasmān namaste tubhyam astu bhavatu / he brahman svasti bhadraṃ me 'stu / tasmād bhavato 'naśanena madgṛhavāsanimittād doṣāt / tatprāptyupaśamena yady api bhavad anugraheṇa sarvaṃ mama svasti syāt tathāpi tvadadhikasamprasādanārtham anaśanenoṣitām ekaikāṃ rātriṃ prati trīn varān vṛṇīṣv ābhipretārthaviśeṣān prārthayasva mattaḥ // KaUBh_1.9/1,1.9 //

śāntasaṅkalpaḥ sumanā yathā syād vītamanyur gautamo mābhi mṛtyo /
tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe // KaU_1.10/1,1.10 //


naciketās tv āha -- yadi ditsur varān śāntasaṅkalpa upaśāntaḥ saṅkalpo yasya māṃ prati, yamaṃ prāpya kin nu kariṣyati mama putra iti, sa śāntasaṅkalpaḥ sumanāḥ prasannamanāś ca yathā syād vītamanyur vigataroṣaś ca gautamo mama pitā mābhi māṃ prati he mṛtyo, kiñ ca tvatprasṛṣṭaṃ tvayā vinirmuktaṃ preṣitaṃ gṛhaṃ prati mām abhivadet pratīto labdhasmṛtiḥ, sa evāyaṃ putro mamāgata ity evaṃ pratyabhijānann ity arthaḥ / etat prayojanaṃ trayāṇāṃ varāṇāṃ prathamam ādyaṃ varaṃ vṛṇe prārthaye yatpituḥ paritoṣaṇam // KaUBh_1.10/1,1.10 //

yathā purastād bhavitā pratīta auddālakir āruṇir matprasṛṣṭaḥ /
sukhaṃ rātrīḥ śayitā vītamanyus tvāṃ dadṛśivān mṛtyumukhāt pramuktam // KaU_1.11/1,1.11 //


mṛtyur uvāca -- yathā buddhis tvayi purastāt pūrvam āsīt snehasamanvitā pitus tava bhavitā prītisamanvitas tava pitā tathaiva pratītaḥ pratītavān sann auddālakir uddālaka evauddālakiḥ, aruṇasyāpatyam āruṇir dvyāmuṣyāyaṇo vā matprasṛṣṭo mayānujñātaḥ sann uttarā api rātrīḥ sukhaṃ prasannamanāḥ śayitā svaptā vītamanyur vigatamanyuś ca bhavati syāt tvāṃ putraṃ dadṛśivān dṛṣṭavān san mṛtyumukhān mṛtyugocarāt pramuktaṃ santam // KaUBh_1.11/1,1.11 //

svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke // KaU_1.12/1,1.12 //


naciketā uvāca -- svarge loke rogādinimittaṃ bhayaṃ kiñcana kiñcid api nāsti / na ca tatra tvaṃ mṛtyo sahasā prabhavasi, ato jarayā yukta iha lokavat tvatto na bibheti kaścit tatra / kiñcobha aśanāyāpipāse tīrtvātikramya śokam atītya gacchatīti śokātigaḥ san mānasena duḥkhena varjito modate hṛṣyati svargaloke divye // KaUBh_1.12/1,1.12 //

sa tvam agniṃ svargyam adhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam /
svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa // KaU_1.13/1,1.13 //


evaṅ guṇaviśiṣṭasya svargalokasya prāptisādhanabhūtaṃ svargyam agniṃ sa tvaṃ mṛtyur adhyeṣi smarasi jānāsīty arthaḥ / he mṛtyo yatas taṃ prabrūhi kathaya śraddadhānāya śraddhāvate mahyaṃ svargārthine / yenāgninā citena svargalokaḥ svargo loko yeṣāṃ te svargalokā yajamānā amṛtatvam amaraṇatāṃ devatvaṃ bhajante prāpnuvanti tad etad agnivijñānaṃ dvitīyena vareṇa vṛṇe // KaUBh_1.13/1,1.13 //

pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan /
anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām // KaU_1.14/1,1.14 //


mṛtyoḥ pratijñā iyam -- pra te tubhyaṃ prabravīmi / yat tvayā prārthitaṃ tadu me mama vacaso nibodha budhyasvaikāgramanāḥ san svargyaṃ svargāya hitaṃ svargasādhanam agniṃ he naciketaḥ prajānan vijñātavān sann aham ity arthaḥ / prabravīmi tan nibodheti ca śiṣyabuddhisamādhānārthaṃ vacanam / adhunāgniṃ stauti -- anantaṃ lokāpti svargalokaphalaprāptisādhanam ity etat / atho 'pi pratiṣṭhām āśrayaṃ jagato virāḍrūpeṇa tam etam agniṃ mayocyamānaṃ viddhi vijānīhi tvaṃ nihitaṃ sthitaṃ guhāyāṃ viduṣāṃ buddhau niviṣṭam ity arthaḥ // KaUBh_1.14/1,1.14 //

lokādim agniṃ tam uvāca tasmai yā iṣṭakā yāvatīr vā yathā vā /
sa cāpi tat pratyavadad yathoktam athāsya mṛtyuḥ punar āha tuṣṭaḥ // KaU_1.15/1,1.15 //


idaṃ śruter vacanam / lokādiṃ lokānām ādiṃ pratham aśarīritvād agniṃ taṃ prakṛtaṃ naciketasā prārthitam uvācoktavān mṛtyus tasmai naciketase / kiñ ca yā iṣṭakāś cetavyāḥ svarūpeṇa, yāvatīr vā saṅkhyayā, yathā vā ciyate 'gnir yena prakāreṇa sarvam etad uktavān ity arthaḥ / sa cāpi naciketās tan mṛtyunoktaṃ pratyavadad yathāvat pratyayenāvadat pratyuccāritavān / athāsya pratyuccāraṇena tuṣṭaḥ san mṛtyuḥ punar evāha varatrayavyatirekeṇānyaṃ varaṃ ditsuḥ // KaUBh_1.15/1,1.15 //

tam abravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ /
tavaiva nāmnā bhavitāyam agniḥ sṛṅkāṃ cemām anekarūpāṃ gṛhāṇa // KaU_1.16/1,1.16 //


kathaṃ taṃ naciketasam abravīt prīyamāṇaḥ śiṣyasya yogyatāṃ paśyan prīyamāṇaḥ prītim anubhavan mahātmākṣudrabuddhir varaṃ tava caturtham iha prītinimittam adyedānīṃ dadāmi bhūyaḥ punaḥ prayacchāmi / tavaiva naciketaso nāmnābhidhānena prasiddho bhavitā mayocyamāno 'yam agniḥ / kiñ ca sṛṅkāṃ śabdavatīṃ ratnamayīṃ mālām imām anekarūpāṃ vicitrāṃ gṛhāṇa svīkuru / yad vā, sṛṅkām akutsitāṃ gatiṃ karmamayīṃ gṛhāṇa / anyad api karmavijñānam anekaphalahetutvāt svīkurvity arthaḥ // KaUBh_1.16/1,1.16 //

punar api karmastutim evāha --

triṇāciketas tribhir etya sandhiṃ trikarmakṛt tarati janmamṛtyū /
brahmajajñaṃ devam īḍyaṃ viditvā nicāyyemāṃ śāntim atyantam eti // KaU_1.17/1,1.17 //


triṇāciketas triḥkṛtvā nāciketo 'gniś cito yena sa triṇāciketas tadvijñānatadadhyayanatadanuṣṭhānavān vā / tribhir mātṛpitrācāryair etya prāpya sandhiṃ sandhānaṃ sambandhaṃ mātrādyanuśāsanaṃ yathāvat prāpyety etat / tad dhi prāmāṇyakāraṇaṃ śrutyantarād avagamyate "yathā mātṛmān pitṛmān" (BĀU 4,1.2) ity ādeḥ / vedasmṛtiśiṣṭair vā pratyakṣānumānāgamair vā / tebhyo hi viśuddhiḥ pratyakṣā / trikarmakṛt ijyādhyayanadānānāṃ kartā taraty atikrāmati janmamṛtyū / kiñ ca brahmajajñaṃ brahmaṇo hiraṇyagarbhāj jāto brahmajaḥ, brahmajaś cāsau jñaś ceti brahmajajñaḥ sarvajño hy asau / taṃ devaṃ dyotanāñ jñānādiguṇavantam īḍyaṃ stutyaṃ viditvā śāstrato, nicāyya dṛṣṭvā cātmabhāvenemāṃ svabuddhipratyakṣāṃ śāntim uparatim atyantam ety atiśayenaiti / vairājaṃ padaṃ jñānakarmasamuccayānuṣṭhānena prāpnotīty arthaḥ // KaUBh_1.17/1,1.17 //

idānīm agnivijñānacayanaphalam upasaṃharati prakaraṇa ca --

triṇāciketas trayam etad viditvā ya evaṃ vidvāṃś cinute nāciketam /
sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke // KaU_1.18/1,1.18 //


triṇāciketas trayaṃ yathoktaṃ "yā iṣṭakā yāvatīrvā yathā vā" (KaU 1.15) ity etad viditvāvagamya yaś caivam ātmarūpeṇāgniṃ vidvāṃś cinute nirvartayati nāciketam agniṃ kratuṃ sa mṛtyupāśān adharmājñānarāgadveṣādilakṣaṇān purato 'grataḥ pūrvam eva śarīrapātād ity arthaḥ praṇodyāpahāya śokātigo mānasair duḥkhair varjita ity etan modate svargaloke vairāje virāḍātmasvarūpapratipattyā // KaUBh_1.18/1,1.18 //

eṣa te 'gnir naciketaḥ svargyo yam avṛṇīthā dvitīyena vareṇa /
etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva // KaU_1.19/1,1.19 //


eṣa te tubhyam agnir varo he naciketaḥ, svargyaḥ svargasādhano yam agniṃ varam avṛṇīthāḥ prārthitavānasi dvitīyena vareṇa, so 'gnir varo datta ity uktopasaṃhāraḥ / kiñ caitam agniṃ tavaiva nāmnā pravakṣyanti janāso janā ity etat / eṣa varo datto mayā caturthas tuṣṭena / tṛtīyaṃ varaṃ naciketo vṛṇīṣva / tasmin hy adatta ṛṇavān evāham ity ābhiprāyaḥ // KaUBh_1.19/1,1.19 //

etāvad dhy atikrāntena vidhipratiṣedhārthena mantrabrāhmaṇenāvagantavyaṃ yadvaradvayasūcitaṃ vastu nātmatattvaviṣayayāthātmyavijñānam / ato vidhipratiṣedhārthaviṣayasyātmani kriyākārakaphalādhyāropaṇalakṣaṇasya svābhāvikasyājñānasya saṃsārabījasya nivṛttyarthaṃ tadviparītabrahmātmaikatvavijñānaṃ kriyākārakaphalādhyāropaṇalakṣaṇaśūnyam ātyantikaniḥśreyasaprayojanaṃ vaktavyam ity uttaro grantha ārabhyate / tam etam arthaṃ dvitīyavaraprāptyāpy akṛtārthatvaṃ tṛtīyavaragocaram ātmajñānam antareṇa ity ākhyāyikayā prapañcayati --

yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike /
etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ // KaU_1.20/1,1.20 //


yataḥ pūrvasmāt karmagocarāt sādhyasādhanalakṣaṇād anityād viraktasyātmajñāne 'dhikāra iti tannindārtha putrādyupanyāsena pralobhanaṃ kriyate / naciketā uvāca "tṛtīyaṃ varaṃ naciketo vṛṇīṣva" (KaU 1.19) ity uktaḥ san -- yeyaṃ vicikitsā saṃśayaḥ prete mṛte manuṣye, astīty eke 'sti śarīrendriyamanobuddhivyatirikto dehāntarasambandhyātmety eke manyante, nāyam astīti caike, nāyam evaṃvidho 'stīti caike / ataś cāsmākaṃ na pratyakṣeṇa nāpi vānumānena nirṇayavijñānam / etad vijñānādhīno hi paraḥ puruṣārtha ity ata etad vidyāṃ vijānīyām aham anuśiṣṭo jñāpitas tvayā / varāṇām eṣa varas tṛtīyo 'vaśiṣṭaḥ // KaUBh_1.20/1,1.20 //

kim ayam ekāntato niḥśreyasasādhanātmajñānārho na vety etat parīkṣaṇārtham āha --

devair atrāpi vicikitsitaṃ purā na hi sujñeyam aṇur eṣa dharmaḥ /
anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam // KaU_1.21/1,1.21 //


devair apy atraitasmin vastuni vicikitsitaṃ saṃśayitaṃ purā pūrvam / na hi suvijñeyaṃ suṣṭhu jñeyam asakṛt śrutam api prākṛtair janair yato 'ṇuḥ sūkṣma eṣa ātmākhyo dharmaḥ / ato 'nyam asan digdhaphalaṃ varaṃ naciketo vṛṇīṣva, mā moparotsīr uparodhaṃ mā kārṣīr adharmaṇam ivottamarṇaḥ / atisṛja vimuñcainaṃ varaṃ mā māṃ prati // KaUBh_1.21/1,1.21 //
evam ukto naciketā āha --

devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha /
vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit // KaU_1.22/1,1.22 //


devair atrāpy etasmin vastuni vicikitsitaṃ kileti bhavata eva naḥ śrutam / tvaṃ ca mṛtyo yady asmān na sujñeyam ātmatattvam āttha kathayasi / ataḥ paṇḍitair apy avadanīyatvād vaktā cāsya dharmasya tvādṛk tvattulyo 'nyaḥ paṇḍitaś ca na labhyo 'nviṣyamāṇo 'py ayaṃ tu varo niḥśreyasaprāptihetuḥ / ato nānyo varas tulyaḥ sadṛśo 'sty etasya kaścid apy, anityaphalatvād anyasya sarvasyaivety abhiprāyaḥ // KaUBh_1.22/1,1.22 //

evam ukto 'pi punaḥ pralobhayann uvāca mṛtyuḥ --

śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān /
bhūmer mahad āyatanaṃ vṛṇīṣva svayaṃ ca jīva śarado yāvad icchasi // KaU_1.23/1,1.23 //


śatāyuṣaḥ śataṃ varṣāṇy āyūṃṣi yeṣāṃ tān śatāyuṣaḥ putrapautrān vṛṇīṣva / kiñ ca gavādilakṣaṇān bahūn paśūn, hastihiraṇyaṃ hastī ca hiraṇyaṃ ca hastihiraṇyam, aśvāṃś ca / kiñ ca bhūmeḥ pṛthivyā mahad vistīrṇam āyatanam āśrayaṃ maṇḍalaṃ sāmrājyaṃ vṛṇīṣva / kiñ ca sarvam apy etad anarthakaṃ svayaṃ ced alpāyur ity ata āha -- svayaṃ ca tvaṃ jīva dhāraya śarīraṃ samagrendriyakalāpaṃ śarado varṣāṇi yāvad icchasi jīvitum // KaUBh_1.23/1,1.23 //

etat tulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca /
mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi // KaU_1.24/1,1.24 //


etat tulyam etena yathopadiṣṭena sadṛśamanyam api yadi manyase varaṃ tam api vṛṇīṣva / kiñ ca vittaṃ prabhūtaṃ hiraṇyaratnādi cirajīvikāṃ ca saha vittena vṛṇīṣvety etat / kiṃ bahunā, mahābhūmau mahatyāṃ bhūmau rājā naciketas tvam edhi bhava / kiñ cānyat kāmānāṃ divyānāṃ mānuṣāṇāṃ ca tvā tvāṃ kāmabhājaṃ kāmabhāginaṃ kāmārhaṃ karomi, satyasaṅkalapo hy ahaṃ devaḥ // KaUBh_1.24/1,1.24 //

ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva /
imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ /
ābhir matprattābhiḥ paricārayasva naciketo maraṇaṃ mānuprākṣīḥ // KaU_1.25/1,1.25 //


ye ye kāmāḥ prārthanīyā durlabhāś ca matryaloke sarvās tān kāmāñ chandata icchātaḥ prārthayasva / kiñ cemā divyā apsaraso, ramayanti puruṣān iti rāmāḥ, saha rathair vartanta iti sarathāḥ, satūryāḥ savāditrāḥ, tāś ca na hi lambhanīyāḥ prāpaṇīyā īdṛśā evaṃvidhā manuṣyair matyair asmadādiprasādam antareṇa / ābhir matprattābhir mayā pradattābhiḥ paricāriṇībhiḥ paricārayasvātmānam, pādaprakṣālanādiśuśrūṣāṃ kārayātmana ity arthaḥ / naciketo, maraṇaṃ maraṇasambaddhaṃ praśnaṃ prete 'sti nāstīti kākadantaparīkṣārūpaṃ mānuprākṣīr maivaṃ praṣṭum arhasi // KaUBh_1.25/1,1.25 //

evaṃ pralobhyamāno 'pi naciketā mahāhradavadakṣobhya āha --

śvobhāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ /
api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte // KaU_1.26/1,1.26 //


śvo bhaviṣyanti na bhaviṣyanti veti sandihyamāna eva yeṣāṃ bhāvo bhavanaṃ tvayopanyastānāṃ bhogānāṃ te śvobhāvāḥ / kiñ ca matryasya manuṣyasyāntaka he mṛtyo, yad etat sarvendriyāṇāṃ tejas taj jarayanty apakṣayanty apsaraḥprabhṛtayo bhogā anarthāyaivate dharmavīryaprajñātejoyaśaḥprabhṛtīnāṃ kṣapayitṛtvāt / yāṃ cāpi dīrghajīvikāṃ tvaṃ ditsasi tatrāpi śṛṇu / sarvaṃ yad brahmaṇo 'pi jīvitam āyur alpam eva, kim utāsmadādidīrghajīvikā / atas tavaiva tiṣṭhantu vāhā rathādayas tathā tava nṛtyagīte ca // KaUBh_1.26/1,1.26 //

na vittena tarpaṇīyo manuṣyo lapsyāmahe vittam adrākṣma cet tvā /
jīviṣyāmo yāvad īśiṣyasi tvaṃ varas tu me varaṇīyaḥ sa eva // KaU_1.27/1,1.27 //


kiñ ca na prabhūtena vittena tarpaṇīyo manuṣyaḥ / na hi loke vittalābhaḥ kasyacit tṛptikaro dṛṣṭaḥ / yadi nāmāsmākaṃ vittatṛṣṇā syāl lapsyāmahe prāpsyāmahe vittam adrākṣma dṛṣṭavanto vayaṃ cet tvā tvām / jīvitam api tathaiva, jīviṣyāmo yāvad yāmye pade tvam īśiṣyasīśiṣyase prabhuḥ syāḥ / kathaṃ hi martyas tvayā sametyālpadhanāyur bhavet / varas tu me varaṇīyaḥ sa eva yadātmavijñānam // KaUBh_1.27/1,1.27 //

ajīryatām amṛtānām upetya jīryan martyaḥ kvadhaḥsthaḥ prajānan /
abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta // KaU_1.28/1,1.28 //


yataś cājīryatāṃ vayohāṇim aprāpnuvatām amṛtānāṃ sakāśam upetyopagamyātmana utkṛṣṭaṃ prayojanāntaraṃ prāptavyaṃ tebhyaḥ prajānann upalabhamānaḥ svayaṃ tu jīryan martyo jarāmaraṇavān kvadhaḥsthaḥ kuḥ pṛthivy adhaś cāsāv āntarikṣādilokāpekṣayā tasyāṃ tiṣṭhatīti kvadhaḥsthaḥ san katham evam avivekibhiḥ prārthanīyaṃ putravittādyasthiraṃ vṛṇīte / "kva tadāsthaḥ" iti vā pāṭhāntaram / asmin pakṣe caivam akṣarayojanā teṣu putrādiṣv āsthā sthitis tātparyeṇa vartanaṃ yasya sa tadāsthaḥ, tato 'dhikataraṃ puruṣārthaṃ duṣprāpam api prāpipayiṣuḥ kva tadāstho bhavet ? na kaścit tadasārajñas tadarthī syād ity arthaḥ / sarvo hy uparyuparyeva bubhūṣati lokas tasmān na putravittādilobhaiḥ pralobhyo 'ham / kiñ cāpsaraḥ pramukhān varṇaratipramodānanavasthitarūpatayābhidhyāyannirūpayanyathāvad atidīrghe jīvite ko vivekī rameta // KaUBh_1.28/1,1.28 //

yasminn idaṃ vicikitsanti mṛtyo yat sāmparāye mahati brūhi nas tat /
yo 'yaṃ varo gūḍham anupraviṣṭo nānyaṃ tasmān naciketā vṛṇīte // KaU_1.29/1,1.29 //


iti kāṭhakopaniṣadi prathamā vallī // 1 //

ato vihāyānityaiḥ kāmaiḥ pralobhanaṃ yanmayā prārthitaṃ yasmin preta idaṃ vicikitsanaṃ vicikitsanty asti nāstīty evaṃ prakāram, he mṛtyo, sāmparāye paralokaviṣaye mahati mahatprayojananimitta ātmano nirṇayavijñānaṃ yat tad brūhi kathaya no 'smabhyam / kiṃ bahunā / yo 'yaṃ prakṛta ātmaviṣayo varo gūḍhaṃ gahanaṃ durvivecanaṃ prāpto 'nupraviṣṭaḥ, tasmād varād anyam avivekibhiḥ prārthanīyam anityaviṣayaṃ varaṃ naciketā na vṛṇīte manasāpīti śruter vacanam iti // KaUBh_1.29/1,1.29 //

iti kaṭhavallyāṃ prathamavallībhāṣyam // 1 //


atha dvitīyā vallī /
parīkṣya śiṣyaṃ vidyāyogyatāṃ cāvagamyāha --

anyac chreyo 'nyad utaiva preyas te ubhe nānārthe puruṣaṃ sinītaḥ /
tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte // KaU_2.1/1,2.1 //


anyat pṛthag eva śreyo niḥśreyasaṃ tathānyad utaivāpi ca preyaḥ priyataram api te preyaḥ śreyasy ubhe nānārthe bhinnaprayojane satī puruṣam adhikṛtaṃ varṇāśramādiviśiṣṭaṃ sinīto badhnītas tābhyāṃ vidyāvidyābhyām ātmakartavyatayā prayujyate sarvaḥ puruṣaḥ / śreyaḥ preyasor hy abhyudayāmṛtatvārthī puruṣaḥ pravartate / ataḥ śreyaḥ preyaḥ prayojanakartavyatayā, tābhyāṃ buddha ity ucyate sarvaḥ puruṣaḥ / te yady apy ekaikapuruṣārthasambandhinī vidyāvidyārūpatvād viruddhe ity anyatarāparityāgenaikena puruṣena sahānuṣṭhātum aśakyatvāt tayor hitvāvidyārūpaṃ preyaḥ, śreya eva kevalam ādadānasyopādānaṃ kurvataḥ sādhu śobhanaṃ śivaṃ bhavati / yas tv adūradarśī vimūḍho hīyate viyujyate 'rthāt puruṣārthāt pāramārthikāt prayojanān nityāt pracyavata ity arthaḥ / ko 'sau ya u preyo vṛṇīta upādatta ity etat // KaUBh_2.1/1,2.1 //

śreyaś ca preyaś ca manuṣyam etas tau saṃparītya vivinakti dhīraḥ /
śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte // KaU_2.2/1,2.2 //


yady ubhe 'pi kartuṃ svāyatte puruṣeṇa, kim arthaṃ preya evādatte bāhulyena loka ity ucyate -- satyaṃ svāyatte, tathāpi sādhanataḥ phalataś ca mandabuddhīnāṃ durvivekarūpe satī vyāmiśrībhūta iva manuṣyaṃ puruṣam etaḥ prāpnutaḥ śreyaś ca preyaś ca / ato haṃsa ivāmbhasaḥ payaḥ, tau śreyaḥ preyaḥ padārthau samparītya samyak parigamya manāsālocya gurulāghavaṃ vivinakti pṛthak karoti dhīro dhīmān / vivicya ca śreyo hi śreya evābhivṛṇīte preyaso 'bhyarhitatvāt / ko 'sau dhīraḥ / yas tu mando 'lpabuddhiḥ sa sadasadvivekāsāmarthyād yogakṣemād yogakṣemanimitaṃ śarīrādyupacayarakṣaṇanimittam ity etat preyaḥ paśuputrādilakṣaṇaṃ vṛṇīte // KaUBh_2.2/1,2.2 //

sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ /
naitāṃ sṛṅkāṃ vittamayīm avāpto yasyāṃ majjanti bahavo manuṣyāḥ // KaU_2.3/1,2.3 //


sa tvaṃ punaḥ punar mayā pralobhyamāno 'pi priyān putrādīn priyarūpāṃś cāpsaraḥprabhṛtilakṣaṇān kāmān abhidhyāyaṃś cintayaṃs teṣām anityatvāsāratvādidoṣān he naciketotyastrākṣīratisṛṣṭavān parityaktavān asyaho buddhimattā tava / naitām avāptavān asi sṛṅktāṃ sṛtiṃ kutsitāṃ mūḍhajanapravṛttāṃ vittamayī dhanaprāyām / yasyāṃ sṛtau majjanti sīdanti bahavo 'neke mūḍhā manuṣyāḥ // KaUBh_2.3/1,2.3 //

dūram ete viparīte viṣūcī avidyā yā ca vidyeti jñātā /
vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta // KaU_2.4/1,2.4 //


"tayoḥ, śreya ādadanasya sādhu bhavati hīyate 'rthādya u preyo vṛṇīte" (KaU 2.1) ity uktaṃ tatkasmāt ? yato dūraṃ dūreṇa mahatāntareṇaite viparīta anyonyavyāvṛttarūpe vivekāvivekātmakatvāt tamaḥprakāśāv iva viṣūcī viṣūcyau nānāgatī bhinnaphale saṃsāramokṣahetutvenety etat / ke ta ity ucyate -- yā cāvidyā preyoviṣayā vidyeti ca śreyoviṣayā jñātā nirjñātāvagatā paṇḍitais tatra vidyābhīpsinaṃ vidyārthinaṃ naciketasaṃ tvām ahaṃ manye / kasmād yasmād avidvad buddhipralobhinaḥ kāmā apsaraḥprabhṛtayo bahavo 'pi tvā tvāṃ nālolupanta na vicchedaṃ kṛtavantaḥ śreyomārgād ātmopabhogābhivāñchāsampādanena / ato vidyārthinaṃ śreyobhājanaṃ manya ity abhiprāyaḥ // KaUBh_2.4/1,2.4 //

avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ /
dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ // KaU_2.5/1,2.5 //


ye tu saṃsārabhājo janā avidyāyām antare madhye ghanībhūta iva tamasi vartamānā veṣṭyamānāḥ putrapaśvāditṛṣṇāpāśaśataiḥ, svayaṃ dhīrāḥ prajñāvantaḥ paṇḍitāḥ śāstrakuśalaś ceti manyamānās te dandramyamāṇā atyarthaṃ kuṭilām anekarūpāṃ gatiṃ gacchanto jarāmaraṇarogādiduḥkhaiḥ pariyanti parigacchanti mūḍhā avivekino 'ndhenaiva dṛṣṭivihīnenaiva nīyamānā viṣame pathi yathā bahavondhā mahāntam anartham ṛcchanti tadvat // KaUBh_2.5/1,2.5 //

na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham /
ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me // KaU_2.6/1,2.6 //


ata eva mūḍhatvān na sāmparāyaḥ pratibhāti / sampareyata iti sāmparāyaḥ paralokas tatprāptiprayojanaḥ sādhanaviśeṣaḥ śāstrīyaḥ sāmparāyaḥ sa ca bālam avivekinaṃ prati na pratibhāti na prakāśate nopatiṣṭhata ity etat / pramādyantaṃ pramādaṃ kurvantaṃ putrapaśvādiprayojaneṣv āsaktamanasaṃ tathā vittamohena vittanimittenāvivekena mūḍhaṃ tamasācchannam / sa tv ayam eva loko yo 'yaṃ dṛśyamānaḥ stryannapānādiviśiṣṭo nāsti paro 'dṛṣṭo loka ity evaṃ mananaśīlo mānī punaḥ punar janitvā vaśaṃ me 'dhīnatāmāpadyate mṛtyor mama jananamaraṇādilakṣaṇaduḥkhaprabandhārūḍha eva bhavatīty arthaḥ / prāyeṇa hy evaṃvidha eva lokaḥ // KaUBh_2.6/1,2.6 //

śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ /
āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ // KaU_2.7/1,2.7 //


yas tu śreyorthī sahasreṣu kaścid evātmavidbhavati tvad vidho yasmāc chravaṇāyāpi śravaṇārthaṃ śrotam api yo na labhya ātmā bahubhir anekaiḥ śṛṇvanto 'pi bahavo 'neke 'nye yam ātmānaṃ na vidyur na vidanty abhāgino 'saṃskṛtātmāno na vijānīyuḥ / kiñ cāsya vaktāpy āścaryo 'dbhutavad evānekeṣu kaścid eva bhavati / tathā śrutvāpy asyātmanaḥ kuśalo nipuṇa evānekeṣu labdhā kaścid eva bhavati / yasmād āścaryo jñātā kaścid eva kuśalānuśiṣṭaḥ kuśalena nipuṇenācāryeṇānuśiṣṭaḥ (saṃśikṣita ity adhyāhāryam) san // KaUBh_2.7/1,2.7 //

na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ /
ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt // KaU_2.8/1,2.8 //


kasmāt ? na hi nareṇa manuṣyeṇāvareṇa prokto 'vareṇa hīnena prakṛtabuddhinety etad ukta eṣa ātmā yaṃ tvaṃ māṃ pṛcchasi / na hi suṣṭhu samyag vijñeyo vijñātuṃ śakyo yasmād bahudhāsti nāsti kartākartā śuddho 'śuddha ity ādyanekadhā cintyamāno vādibhiḥ / kathaṃ punaḥ suvijñeya ity ucyate -- ananyaprokte 'nanyenāpṛthag darśinācāryeṇa pratipādyabrahmātmabhūtena prokta ukta ātmani gatir anekadhāstināstīty ādilakṣaṇā cintā gatir atrāsminn ātmani nāsti na vidyate sarvavikalpagatipratyastamitatvād ātmanaḥ / athavā svātmabhūte 'nanyasminn ātmani prokte 'nanyaprokte gatir atrānyāvagatir nāsti jñeyasyānyasyābhāvāt / jñānasya hy eṣā parā niṣṭhā yad ātmaikatvavijñānam / ato 'vagantavyābhāvān na gatir atrāvaśiṣyate, saṃsāragatir vātra nāsty ananya ātmani prokte nāntarīyakatvāt tadvijñānaphalasya mokṣasya / athavā procyamānabrahmātmabhūtenācāryeṇānanyatayā prokta ātmany agatir anavabodho 'parijñānam atra nāsti / bhavaty evāvagatis tadviṣayā śrotus tadananyo 'ham ity ācāryasyevety arthaḥ / evaṃ suvijñeya ātmāgamavatācāryeṇānanyatayā proktaḥ / itarathā hy aṇīyān aṇutaro 'ṇupramāṇād api sampadyata ātmā / atarkyam atarkyaḥ svabuddhyabhyūhena kevalena tarkeṇa / tarkyamāṇe 'ṇuparimāṇe kenacit sthāpita ātmani tato 'ṇutaram anyo 'bhyūhati, tato 'py anyo 'ṇutaram, iti na hi tarkasya niṣṭhā kvacid vidyate // KaUBh_2.8/1,2.8 //

naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha /
yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā // KaU_2.9/1,2.9 //


ato 'nanyaprokta ātmany utpannā yeyam āgamapratipādyātmamatir naiṣā tarkeṇa svabuddhyābhyūhamātreṇāpaneyā na prāpaṇīyety arthaḥ / nāpanetavyā vā, na hātavyā / tārkiko hy anāgam ajñaḥ svabuddhiparikalpitaṃ yat kiñcid eva kalpayati / ata eva ca yeyam āgamaprabhūtā matis tārkikād anyenaivāgamābhijñenācāryeṇaiva proktā satī sujñānāya bhavati he preṣṭha priyatama / kā punaḥ sā tarkāgamyā matir ity ucyate / yāṃ tvaṃ matiṃ madvarapradānenāpaḥ prāptavān asi / satyā avitathaviṣayā dhṛtir yasya tava sa tvaṃ satyadhṛtiḥ / batāsīty anukampayann āha mṛtyur naciketasaṃ vakṣyamāṇavijñānastutaye / tvādṛk tv atulyo no 'smabhyaṃ bhūyād bhavatādbhavatvanyaḥ putraḥ śiṣyo vā praṣṭā / kīdṛk ? yādṛktvaṃ he naciketaḥ praṣṭā // KaUBh_2.9/1,2.9 //

jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat /
tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam // KaU_2.10/1,2.10 //


punar api tuṣṭa āha -- jānāmy ahaṃ śevadhir nidhiḥ karmaphalalakṣaṇo nidhir iva prāthyata iti / asāv anityam anitya iti jānāmi / na hi yasmād anityair adhruvair yan nityaṃ dhruvaṃ tatprāpyate paramātmākhyaḥ śevadhiḥ / yas tv anityasukhātmakaḥ śevadhiḥ sa evānityair dravyaiḥ prāpyate hi yatas tatas tasmān mayā jānatāpi nityam anityasādhanaiḥ prāpyata iti nāciketaś cito 'gnir anityair dravyaiḥ paśvādibhiḥ svargasukhasādhanabhūto 'gnir nirvartita ity arthaḥ / tenāham adhikārāpanno nityaṃ yāmyaṃ sthānaṃ svargākhyaṃ nityam āpekṣikaṃ prāptavān asmi // KaUBh_2.10/1,2.10 //

kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram /
stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ // KaU_2.11/1,2.11 //


tvaṃ tu kāmasyāptiṃ samāptim, atraiva hi sarve kāmāḥ parisamāptāḥ, jagataḥ sādhyātmādhibhūtādhidaivādeḥ pratiṣṭhāmāśrayaṃ sarvātmakatvāt, krator upāsanāyāḥ phalaṃ hairaṇyagarbhapadam anantyamānantyam / abhayasya ca pāraṃ parāṃ niṣṭhām / stomaṃ stutyaṃ mahadaṇimādyaiśvaryādyanekaguṇasaṃhatam, stomaṃ ca tanmahac ca niratiśayatvāt stomamahat / urugāyaṃ vistīrṇāṃ gatim / pratiṣṭhāṃ sthitim ātmano 'nuttamām api dṛṣṭvā dhṛtyā dhairyeṇa dhīge dhīmān san naciketo 'tyasrākṣīḥ param evākāṅkṣann atisṛṣṭvān asi sarvam etat saṃsārabhogajātam / aho batānuttamaguṇo 'si // KaUBh_2.11/1,2.11 //

taṃ durdarśaṃ gūḍham anupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam /
adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti // KaU_2.12/1,2.12 //


yaṃ tvaṃ jñātum icchasy ātmānaṃ taṃ durdarśaṃ duḥkhena darśanam asyeti durdarśo 'tisūkṣmatvāt taṃ gūḍhaṃ gahanam, anupraviṣṭaṃ prākṛtaviṣayavikāravijñānaiḥ pracchannam ity etat / guhāhitaṃ guhāyāṃ buddhau sthitaṃ tatropalabhyamānatvāt / gahvareṣṭhaṃ gahvare viṣame 'nekānarthasaṅkaṭe tiṣṭhatīti gahvareṣṭham / yata evaṃ gūḍham anupraviṣṭo guhāhitaś cāto gahvareṣṭho 'to durdarśaḥ / taṃ purāṇaṃ purātanam adhyātmayogādhigamena viṣayebhyaḥ pratisaṃhṛtya cetasa ātmani samādhānam adhyātmayogas tasyādhigamas tena matvā devam ātmānaṃ dhīro harṣaśokāv ātmana utkarṣāpakarṣayor abhāvaj jahāti // KaUBh_2.12/1,2.12 //

etac chrutvā saṃparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya /
sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye // KaU_2.13/1,2.13 //


kiñ ca, etad ātmatattvaṃ yad ahaṃ vakṣyāmi tac chutvācāryaprasādāt samyag ātmabhāvena parigṛhyopādāya martyo maraṇadharmā dharmād anupetaṃ dharmyaṃ pravṛhyodyamya pṛthak kṛtya śarīrāder aṇuṃ sūkṣmam etam ātmānam āpya prāpya sa martyo vidvān modate modanīyaṃ harṣaṇīyam ātmānaṃ labdhvā / tad etad evaṃvidhaṃ brahma sadma bhavanaṃ naciketasaṃ tvāṃ pratyapāvṛtadvāraṃ vivṛtam abhimukhībhūtaṃ manye, mokṣārhaṃ tvāṃ manya ity abhiprāyaḥ // KaUBh_2.13/1,2.13 //

anyatra dharmād anyatrādharmād anyatrāsmāt kṛtākṛtāt /
anyatra bhūtāc ca bhavyāc ca yat tat paśyasi tad vada // KaU_2.14/1,2.14 //


etac chrutvā naciketāḥ punar āha -- yady ahaṃ yogyaḥ, prasannaś cāsi bhagavan māṃ prati, anyatra dharmāc chāstrīyād dharmānuṣṭhānāt tatphalāt tatkārakebhyaś ca pṛthag bhūtam ity arthaḥ / tathānyatrādharmād vihitākaraṇarūpāt pāpāt, tathānyatrāsmāt kṛtākṛtāt / kṛtaṃ kāryam akṛtaṃ kāraṇam asmād anyatra / kiñ cānyatra bhūtāc cātikrāntāt kālād bhavyāc ca bhaviṣyataś ca tathā vartamānāt / kālatrayeṇa yan na paricchidyata ity arthaḥ / yad īdṛśaṃ vastu sarvavyavahāragocarātītaṃ paśyasi jānāsi tadvada mahyam // KaUBh_2.14/1,2.14 //

sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa bravīmy om ity etat // KaU_2.15/1,2.15 //


ity evaṃ pṛṣṭavate mṛtyur uvāca pṛṣṭaṃ vastu viśeṣaṇāntaraṃ ca vivakṣan -- sarve vedā yat padaṃ padanīyaṃ gamanīyam avibhāgenāvirodhenāmananti pratipādayanti, tapāṃsi sarvāṇi ca yad vadanti yat prāptyarthānīty arthaḥ / yad icchanto brahmacaryaṃ gurukulavāsalakṣaṇam anyad vā brahmaprāptyarthaṃ caranti, tat te tubhyaṃ padaṃ yaj jñātum icchasi saṅgraheṇa saṅkṣepato bravīmi, om ity etat / tad etat padaṃ yad bubhutsitaṃ tvayā / yad etad om ity oṃ śabdavācyam oṃ śabdapratīkaṃ ca // KaUBh_2.15/1,2.15 //

etad dhy evākṣaraṃ brahma etad dhy evākṣaraṃ param /
etad dhy evākṣaraṃ jñātvā yo yad icchati tasya tat // KaU_2.16/1,2.16 //


ata etad dhy evākṣaraṃ brahmāparam etad dhy evākṣaraṃ paraṃ ca / tayor hi pratīkam etad akṣaram / etad dhy evākṣaraṃ jñātvopāsya brahmeti, yo yad icchati paramaparaṃ vā tasya tad bhavati / paraṃ cej jñātavyam aparaṃ cet prāptavyam // KaUBh_2.16/1,2.16 //

etad ālambanaṃ śreṣṭham etad ālambanaṃ param /
etad ālambanaṃ jñātvā brahmaloke mahīyate // KaU_2.17/1,2.17 //


yata evam ata eva etad ālambanaṃ brahmaprāptyālambanānāṃ śreṣṭhaṃ praśasyatamam / etad ālambanaṃ paramaparaṃ ca parāparabrahmaviṣayatvāt / etad ālambanaṃ jñātvā brahmaloke mahīyate / parasmin brahmaṇy aparasmiṃś ca brahmabhūto brahmavad upāsyo bhavatīty arthaḥ // KaUBh_2.17/1,2.17 //

"anyatra dharmāt" (KaU 2.15) ity ādinā pṛṣṭasyātmano 'śeṣaviśeṣarahitasyālambanatvena pratīkatvena coṅkāro nirdiṣṭaḥ / aparasya ca brahmaṇo mandamadhyamapratipattṝn prati // athedānīṃ tasyoṅkārālambanasyātmanaḥ sākṣāt svarūpanirdidhārayiṣayedam ucyate --

na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre // KaU_2.18/1,2.18 //


na jāyate notpadyate mriyate vā na mriyate cotpattimato vastuno 'nityasyānekā vikriyās tāsām ādyante janmavināśalakṣaṇe vikriya ihātmani pratiṣidhyete prathamaṃ sarvavikriyāpratiṣedhārthaṃ na jāyate mriyate veti / vipaścinmedhāvī, avipariluptacaitanyasvabhāvāt / kiñ ca nāyam ātmā kutaścit kāraṇāntarād babhūva na prabhūtaḥ / asmāc cātmano na babhūva kaścid arthāntarabhūtaḥ / ato 'yam ātmājo nityaḥ śāśvato 'pakṣayavivarjitaḥ / yo hy aśāśvataḥ so 'pakṣīyate, ayaṃ tu śāśvato 'ta eva purāṇaḥ purāpi nava eveti / yo hy avayavopacayadvāreṇābhinirvartyate sa idānīṃ navo yathāṅkarādis tadviparītas tv ātmā purāṇo vṛddhivivarjita ity arthaḥ / yata evam ato na hanyate na hiṃsyate hanyamāne śastrādibhiḥ śarīre / tatstho 'py ākāśavad eva // KaUBh_2.18/1,2.18 //

hantā cen manyate hantuṃ hataś cen manyate hatam /
ubhau tau na vijānīto nāyaṃ hanti na hanyate // KaU_2.19/1,2.19 //


evaṃ bhūtam apy ātmānaṃ śarīramātrātmadṛṣṭir hantā ced yadi manyate cintayati hantuṃ haniṣyāmy enam iti yo 'py anyo hataḥ so 'pi cen manyate hatam ātmānaṃ hato 'ham ity ubhāv api tau na vijānītaḥ svam ātmānam, yato nāyaṃ hanty avikriyatvād ātmanas tathā na hanyata ākāśavad avikriyatvād eva / ato 'nātmajñaviṣaya eva dharmādharmādilakṣaṇaḥ saṃsāro nātmajñasya śrutiprāmāṇyānnyāyāccadharmādharmādyanupapatteḥ // KaUBh_2.19/1,2.19 //

aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām /
tam akratuḥ paśyati vītaśoko dhātuprasādān mahimānam ātmanaḥ // KaU_2.20/1,2.20 //


kathaṃ punar ātmānaṃ jānātīty ucyate -- aṇoḥ sūkṣmād aṇīyāñ śyāmākāder aṇutaraḥ / mahato mahatparimāṇān mahīyān mahattaraḥ pṛthivyādeḥ / aṇu mahad vā yad asti loke vastu tat tenaivātmanā nityenātmavat sambhavati / tad ātmanā vinirmuktam asat sampadyate / tasmād asāv evātmāṇor aṇīyān mahato mahīyān sarvanāmarūpavastūpādhikatvāt / sa cātmāsya jantor brahmādistambaparyantasya prāṇijātasya guhāyāṃ hṛdaye nihita ātmabhṛtaḥ sthita ity arthaḥ / tam ātmānaṃ darśanaśravaṇamananavijñānaliṅgam akratur akāmo, dṛṣṭādṛṣṭabāhyaviṣayoparatabuddhir ity arthaḥ / yadā caivaṃ tadā mana ādīni karaṇāni dhātavaḥ śarīrasya dhāraṇāt prasīdantīty eṣāṃ dhātūnāṃ prasādād ātmano mahimānaṃ karmanimittavṛddhikṣayarahitaṃ paśyaty ayam aham asmīti, sākṣād vijānāti / tato vītaśoko bhavati // KaUBh_2.20/1,2.20 //

anyathā durvijñeyo 'yam ātmā kāmibhiḥ prākṛtapuruṣaiḥ, yasmāt

āsīno dūraṃ vrajati śayāno yāti sarvataḥ /
kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati // KaU_2.21/1,2.21 //


āsīno 'vasthito 'cala eva san dūraṃ vrajati śayāno yāti sarvataḥ, evam asāv ātmā devo madāmadaḥ samado 'madaś ca saharṣo 'harṣaś ca viruddhadharmavān ato 'śakyatvāj jñātuṃ kas taṃ madāmadaṃ devaṃ madanyo jñātum arhati / asmadāder eva sūkṣmabuddheḥ paṇḍitasya vijñeyo 'yam ātmā sthitigatinityānityādiviruddhānekadharmopādhitvād viruddhadharmavān viśvarūpa iva cintāmaṇivat kasyacid avabhāsate / ato durvijñeyatvaṃ darśayati kas taṃ madanyo jñātum arhatīti / karaṇānām upaśamaḥ śayanaṃ karaṇajanitasyaikadeśavijñānasyopaśamaḥ śayānasya bhavati / yadā caivaṃ kevalasāmānyavijñānatvāt sarvato yātīva yadā viśeṣavijñānasthaḥ svena rūpeṇa sthita eva san mana ādigatiṣu tadupādhikatvād dūraṃ vrajatīva sa cehaiva vartate // KaUBh_2.21/1,2.21 //

aśarīraṃ śarīreṣu anavastheṣv avasthitam /
mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_2.22/1,2.22 //


tadvijñānāc ca śokātyaya ity api darśayati -- aśarīraḥ svena rūpeṇākāśakalpa ātmā tam aśarīraṃ śarīreṣu devapitṛmanuṣyādiśarīreṣv anavastheṣv avasthitir ahiteṣv anityeṣv avasthitaṃ nityam avikṛtam ity etat / mahāntaṃ mahattvasyopekṣikatvasaṅkāyām āha vibhuṃ vyāpinam ātmānam / ātmagrahaṇaṃ svato 'nanyatvapradarśanārtham / ātmaśabdaḥ pratyagātmaviṣaya eva mukhyas tam īdṛśam ātmānaṃ matvāyam aham iti, dhīro dhīmān na śocati / na hy evaṃvidhasyātmavidaḥ śokopapattiḥ // KaUBh_2.22/1,2.22 //

nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām // KaU_2.23/1,2.23 //


yady api durvijñeyo 'yam ātmā tathāpy upāyena suvijñeya evety āha nāyam ātmā pravacanenānekavedasvīkaraṇena labhyo jñeyo, nāpi medhayā granthārthadhāraṇaśaktyā, na bahunā śrutena kevalena / kena tarhi labhya ity ucyate -- yam eva svātmānam eṣa sādhako vṛṇute prārthayate tenaivātmanā varitrā svayam ātmā labhyo jñāyata ity etat / niṣkāmaś cātmānam eva prārthayate, ātmanaivātmā labhyata ity arthaḥ / kathaṃ labhyata ity ucyate -- tasyātmakāmasyaiṣa ātmā vivṛṇute prakāśayati pāramārthikīṃ tanūṃ svāṃ svakīyāṃ svayāthātmyam ity arthaḥ // KaUBh_2.23/1,2.23 //

nāvirato duścaritān nāśānto nāsamāhitaḥ /
nāśāntamānaso vāpi prajñānenainam āpnuyāt // KaU_2.24/1,2.24 //


kiñ cānyat / na duścaritāt pratiṣiddhāc chrutismṛtyavihitāt pāpakarmaṇo 'virato 'nuparataḥ / nāpīndriyalaulyād aśānto 'nuparataḥ / nāpy asamāhito 'nekāgramanā vikṣiptacittaḥ / samāhitacitto 'pi san samādhānaphalārthitvān nāpy aśāntamānaso vyāpṛtacitto vā / prajñānena brahmavijñānenainaṃ prakṛtam ātmānam āpnuyāt / yas tu duścaritād virata indriyalaulyāc ca, samāhitacittaḥ samādhānaphalād apy upaśāntamānasaś cācāryavān prajñānena yathoktam ātmānaṃ prāpnotīty arthaḥ // KaUBh_2.24/1,2.24 //

yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ /
mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ // KaU_2.25/1,2.25 //


iti kāṭhakopaniṣadi iti dvitīyā vallī // 2 //

yas tv anevaṃ bhūtaḥ -- yasyātmano brahma ca kṣatraṃ ca brahmakṣatre sarvadharmavidhāraka api sarvatrāṇabhūta ubha ādano 'śanaṃ bhavataḥ syātām / sarvaharo 'pi mṛtyur yasyopasecanam ivaudanasya, aśanatve 'py aparyāptaḥ, taṃ prākṛtabuddhir yathoktasādhanarahitaḥ san ka itthā ittham evaṃ yathoktasādhanavānivety arthaḥ / veda vijānāti yatra sa ātmeti // KaUBh_2.25/1,2.25 //
iti kāṭhavallyāṃ dvitīyavallībhāṣyam // 2 //


atha tṛtīyā vallī /
ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe /
chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ // KaU_3.1/1,3.1 //


ṛtaṃ pibantāvityasyā vallyāḥ sambandhaḥ / vidyāvidye nānā viruddhaphale ity upanyaste, na tu saphale te yathāvan nirṇīte / tannirṇayārthā ratharūpakakalpanā, tathā ca pratipattisaukaryam / evaṃ ca prāptṛprāpyagantṛgantavyavivekārtharatharūpakadvārā dvāv ātmānāv upanyasyete -- ṛtaṃ satyam avaśyambhāvitvāt karmaphalaṃ pibantau / ekas tatra karmaphalaṃ pibati bhuṅkte netaras tathāpi pātṛsambandhāt pibantāv ity ucyate cchatrinyāyena / sukṛtasya svayaṅkṛtasya karmaṇa ṛtam iti pūrveṇa sambandhaḥ / loke 'smiñ śarīre / guhāṃ guhāyāṃ buddhau praviṣṭau / parame bāhyapuruṣākāśasaṃsthānāpekṣayā paramam / parārdhe parasya brahmaṇo 'rdhaṃ sthānaṃ parārdhaṃ hārdākāśam / tasmin hi paraṃ brahmopalabhyate / tatas tasmin parame parārdhe hārdākāśe praviṣṭāv ity arthaḥ / tau ca cchāyātapāv iva vilakṣanau saṃsāritvāsaṃsāritvena brahmavido vadanti kathayanti / na kevalam akarmiṇa eva vadanti / pañcāgnayo gṛhasthāḥ / ye ca triṇāciketāḥ, triḥ kṛtvo nāciketo 'gniś cito yais te triṇāciketāḥ // KaUBh_3.1/1,3.1 //

yaḥ setur ījānānām akṣaraṃ brahma yat param /
abhayaṃ titīrṣatāṃ pāraṃ nāciketaṃ śakemahi // KaU_3.2/1,3.2 //


yaḥ setuḥ setur iva setur ījānānāṃ yajamānānāṃ karmiṇāṃ duḥkhasantaraṇārthatvāt / nāciketaṃ nāciketo 'gnis tam, vayaṃ jñātuṃ cetuṃ ca śakemahi śaknuvantaḥ / kiñ ca yac cābhayaṃ bhayaśūnyaṃ saṃsārasya pāraṃ titīrṣatāṃ tartum icchatāṃ brahmavidāṃ yatparamāśrayam akṣaram ātmākhyaṃ brahma, tac ca jñātuṃ śakemahi / parāpare brahmaṇī karmibrahmavidāśraye veditavye iti vākyārthaḥ / etayor eva hy upanyāsaḥ kṛta "ṛtaṃ pibantau" (KaU 3.1) iti // KaUBh_3.2/1,3.2 //

ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu /
buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca // KaU_3.3/1,3.3 //


tatra ya upādhikṛtaḥ saṃsārī vidyāvidyāyor adhikṛto mokṣagamanāya saṃsāragamanāya ca, tasya tadubhayagamane sādhano rathaḥ kalpyate / tatrātmānam ṛtapaṃ saṃsāriṇaṃ rathinaṃ rathasvāminaṃ viddhi jānīhi / śarīraṃ ratham eva tu rathabaddhahayasthānīyair indriyair ākṛṣyamāṇatvāc charīrasya / buddhiṃ tv adhyavasāyalakṣaṇāṃ sārathiṃ viddhi, buddhinetṛpradhānatvāc charīrasya sārathinetṛpradhāna iva rathaḥ / sarvaṃ hi dehagataṃ kāryaṃ buddhikartavyam eva prāyeṇa / manaḥ saṃkalpavikalpādilakṣaṇaṃ pragrahaṃ raśanāṃ viddhi / manasā hi pragṛhītāni śrotrādīni karaṇāni pravartante raśanayevāśvāḥ // KaUBh_3.3/1,3.3 //

indriyāṇi hayān āhur viṣayāṃs teṣu gocarān /
ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ // KaU_3.4/1,3.4 //


indriyāṇi cakṣurādīni hayān āhū rathakalpanākuśalāḥ, śarīrasthākarṣaṇasāmānyāt / teṣv evendriyeṣu hayatvena parikalpiteṣu gocarān mārgān rūpādīn viṣayān viddhi / ātmendriyamanoyuktaṃ śarīrendriyamanobhiḥ sahitaṃ saṃyuktam ātmānaṃ bhokteti saṃsārīty āhur manīṣiṇo vivekinaḥ / na hi kevalasyātmano bhoktṛtvam asti, buddhyādyupādhikṛtam eva tasya bhoktṛtvam / tathā ca śrutyantaraṃ kevalasyābhotṛtvam eva darśayati "dhyāyatīva lelāyatīva" (BĀU 4,4.7) ity ādi / evañ ca sati vakṣyamāṇarathakalpanayā vaiṣṇavasya padasyātmatayā pratipattir upapadyate, nānyathā svabhāvān atikramāt // KaUBh_3.4/1,3.4 //

yas tv avijñānavān bhavaty ayuktena manasā sadā /
tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // KaU_3.5/1,3.5 //


tatraivaṃ sati yas tv avijñānavān yasya buddhyākhyaḥ sārathir avijñāno 'nipuṇo 'vivekī pravṛttau ca nivṛttau ca bhavati, yathetaro rathacaryāyām ayuktenāpragṛhītenāsamāhitena manasā pragrahasthānīyena sadā yukto bhavati, tasyākuśalabuddhisārather indriyāṇy aśvasthānīyāny avaśyāny aśakyanivāraṇāni duṣṭāśvā adāntāśvā ivetarasārather bhavanti // KaUBh_3.5/1,3.5 //

yas tu vijñānavān bhavati yuktena manasā sadā /
tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // KaU_3.6/1,3.6 //


yas tu punaḥ pūrvoktaviparītasārathir bhavati vijñānavān pragṛhītamanāḥ samāhitacittaḥ sadā, tasyāśvasthānīyānīndriyāṇi pravartayituṃ nivartayituṃ vā śakyāni vaśyāni dāntāḥ sadaśvā ivetarasāratheḥ // KaUBh_3.6/1,3.6 //

yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ /
na sa tat padam āpnoti saṃsāraṃ cādhigacchati // KaU_3.7/1,3.7 //


tasya pūrvoktasyāvijñānavata idaṃ phalam āha -- yas tv avijñānavān bhavati / amanasko 'pragṛhītamanaskaḥ sa tata evāśuciḥ sadaiva / na sa rathī tatpūrvoktam akṣaraṃ yatparaṃ padam āpnoti tena sārathinā / na kevalaṃ tan nāpnoti saṃsāraṃ ca janmamaraṇalakṣaṇam adhigacchati // KaUBh_3.7/1,3.7 //

yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ /
sa tu tat padam āpnoti yasmād bhūyo na jāyate // KaU_3.8/1,3.8 //


yas tu dvitīyo vijñānavān vījñānavat sārathyupeto rathī vidvān ity etat / yuktamanāḥ samanaskaḥ sa tata eva sadā śuciḥ, sa tu tatpadam āpnoti, yasmād āptāt padād apracyutaḥ san bhūyaḥ punar na jāyate saṃsāre // KaUBh_3.8/1,3.8 //

vijñānasārathir yas tu manaḥ pragrahavān naraḥ /
so 'dhvanaḥ pāram āpnoti tad viṣṇoḥ paramaṃ padam // KaU_3.9/1,3.9 //


kiṃ tatpadam ity āha vijñānasārathir yas tu yo vivekabuddhisārathiḥ pūrvokto manaḥpragrahavān pragṛhītamanāḥ samāhitacittaḥ sañ śucir naro vidvān so 'dhvanaḥ saṃsāragateḥ pāraṃ param evādhigantavyam ity etad āpnoti mucyate sarvasaṃsārabandhanaiḥ / tad viṣṇor vyāpanaśīlasya brahmaṇaḥ paramātmano vāsudevākhyasya paramaṃ prakṛṣṭaṃ padaṃ sthānam, satattvaṃ ity etad yad asāv āpnoti vidvān // KaUBh_3.9/1,3.9 //

adhunā yatpadaṃ gantavyaṃ tasyendriyāṇi sthūlāny ārabhya sūkṣmatāratamyakrameṇa pratyagātmatayādhigamaḥ kartavya ity evam artham idam ārabhyate --

indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ /
manasas tu parā buddhir buddher ātmā mahān paraḥ // KaU_3.10/1,3.10 //


sthūlāni tāvad indriyāṇi, tāni yair arthair ātmaprakāśanāyārabdhāni tebhya indriyebhyaḥ svakāryebhyas te parā hy arthāḥ sūkṣmā mahāntaś ca pratyagātmabhūtāś ca / tebhyo 'py arthebhyaś ca paraṃ sūkṣmataraṃ mahatpratyagātmabhūtaṃ ca manaḥ / manaḥśabdavācyaṃ manasa ārambhakaṃ bhūtasūkṣmaṃ saṅkalpavikalpādyārambhakatvāt / manaso 'pi parā sūkṣmatarā mahattarā pratyagātmabhūtā ca buddhiḥ, buddhiśabdavācyām adhyavasāyādyārambhakaṃ bhūtasūkṣmam / uddher ātmā sarvaprāṇibuddhīnāṃ pratyagātmabhūtatvād ātmā mahān sarvamahattvād avyaktād yat prathamaṃ jātaṃ hairaṇyagarbhaṃ tattvaṃ bodhābodhātmakaṃ mahān ātmā buddheḥ param ity ucyate // KaUBh_3.10/1,3.10 //

mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ /
puruśān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ // KaU_3.11/1,3.11 //


mahato 'pi paraṃ sūkṣmataraṃ pratyagātmabhūtaṃ sarvamahattaraṃ cāvyaktaṃ sarvasya jagato bījabhūtam avyākṛtanāmarūpaṃ satattvaṃ sarvakāryakāraṇaśaktisamāhārarūpam avyaktam avyākṛtākāśādinām avācyaṃ paramātmany otaprotabhāvena samāśritaṃ vaṭakaṇikāyām iva vaṭavṛkṣaśaktiḥ / tasmād avyaktāt paraḥ sūkṣmataraḥ sarvakāraṇakāraṇatvāt pratyagātmatvāc ca mahāṃś ca, ata eva puruṣaḥ sarvapūraṇāt / tato 'nyasya parasya prasaṅgaṃ nivārayann āha -- puruṣān na paraṃ kiñcid iti / yasmān nāsti puruṣāc cinmātrāghanāt paraṃ kiñcid api vastvantaram, tasmāt sūkṣmatvamahattvapratyagātmatvānāṃ sā kāṣṭhā niṣṭhā paryavasānam / atra hīndriyebhya ārabhya sūkṣmatvādi parisamāptam / ata eva ca gantṝṇāṃ sarvagatimatāṃ saṃsāriṇāṃ sā parā prakṛṣṭā gatiḥ / "yad gatvā na nivartante" (BhG 15.6) iti smṛteḥ // KaUBh_3.11/1,3.11 //

eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate /
dṛṣyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ // KaU_3.12/1,3.12 //


nanu gatiś ced āgatyāpi bhavitavyam, kathaṃ "yasmād bhūyo na jāyate" (KaU 3.8) iti / naiṣa doṣaḥ / sarvasya pratyagātmatvād avagatir eva gatir ity upacaryate / pratyagātmatvañ ca darśitam indriyamanobuddhiparatvena / yo hi gantā so 'yam apratyagrūpaṃ gacchaty anātmabhūtaṃ na vindati svarūpeṇa / tathā ca śrutiḥ -- "anadhvagā adhvasu pārayiṣṇavaḥ" (Itihāsa-Upaniṣad 18) ity ādyā / tathā ca darśayati pratyagātmatvaṃ sarvasya / eṣa puruṣaḥ sarveṣu brahmādistambaparyanteṣu bhūteṣu gūḍhaḥ saṃvṛto darśanaśravaṇādikarmāvidyāmāyāc channo 'ta evātmā na prakāśata ātmatvena kasyacit / āho 'tigambhīrā duravagāhyā vicitrā ceyaṃ māyā, yad ayaṃ sarvo jantuḥ paramārthataḥ paramārthasatattvo 'py evaṃ bodhyamāno 'haṃ paramātmeti na gṛhṇāti, anātmānaṃ dehendriyādisaṅghātam ātmano dṛśyamānam api ghaṭādivad ātmatvenāham amuṣya putra ity anucyamāno 'pi gṛhṇāti / nūnaṃ parasyaiva māyayā momuhyamānaḥ sarvo loko bambhramīti / tathā ca smaraṇam "nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ" (BhG 7.25) ity ādi / nanu viruddham idam ucyate "matvā dhīro na śocati" (KaU 2.22) "na prakāśate" (KaU 3.12) iti ca / naitad evam / asaṃskṛtabuddher avijñeyatvān na prakāśata ity uktam / dṛśyate tu saṃskṛtayāgryayā agram ivāgryayā tayā, ekāgratayopetayety etat sūkṣmayā sūkṣmavastunirūpaṇaparayā / kaiḥ / sūkṣmadarśibhir indriyebhyaḥ parā hy arthā ity ādiprakāreṇa sūkṣmatāpāramparyadarśanena paraṃ sūkṣmaṃ draṣṭuṃ śīlaṃ yeṣāṃ te sūkṣmadarśinas taiḥ sūkṣmadarśibhiḥ paṇḍitair ity etat // KaUBh_3.12/1,3.12 //

yacched vāṅmanasī prājñas tad yacchej jñāna ātmani /
jñānam ātmani mahati niyacchet tad yacchec chānta ātmani // KaU_3.13/1,3.13 //


tatpratipattyupāyam āha yacchen niyacched upasaṃharet prājño vivekī / kim? vāgvācam / vāgatropalakṣaṇārthā sarveṣām indriyāṇām / kva? manasī / manasi chāndasaṃ dairghyam / tac ca mano yacchej jñāne prakāśasvarūpe buddhāv ātmani / buddhir hi mana ādikaraṇānyāpnotīty ātmā pratyak ca teṣām / jñānaṃ buddhim ātmani mahati prathamaje niyacchet / prathamajavat svacchasvabhāvakam ātmano vijñānam āpādayed ity arthaḥ / tañ ca mahāntam ātmānaṃ yacchec chānte sarvaviśeṣapratyastamitarūpe 'vikriye sarvāntare sarvabuddhipratyayasākṣiṇi mukhya ātmani // KaUBh_3.13/1,3.13 //

uttiṣṭhata jāgrata prāpya varān nibodhata /
kṣurasya dhārā niśitā duratyayā durgaṃ pathas tat kavayo vadanti // KaU_3.14/1,3.14 //


evaṃ puruṣa ātmani sarvaṃ pravilāpya nāmarūpakarmatrayaṃ yan mithyājñānavijṛmbhitaṃ kriyākārakaphalalakṣaṇaṃ svātmayāthātmyajñānena marīcyudakarajjusarpagaganamalānīva marīcirajjugaganasvarūpadarśanenaiva svasthaḥ praśāntaḥ kṛtakṛtyo bhavati yataḥ, atas taddarśanārtham anādyāprasuptā uttiṣṭhata he jantavaḥ, ātmajñānābhimukhā bhavata, jāgratājñānanidrāyā ghorarūpāyāḥ sarvānarthabījabhūtāyāḥ kṣayaṃ kuruta / katham / prāpyopagamya varān prakṛṣṭān ācāryāṃs tattvavidaḥ, tadupadiṣṭaṃ sarvāntaram ātmānam aham asmīti nibodhatāvagacchata / na hy upekṣatavyam iti śrutir anukampayāha mātṛvat / atisūkṣmabuddhiviṣayatvāj jñeyasya / kim iva sūkṣmabuddhir ity ucyate / kṣurasya dhārāgraṃ niśitā tīkṣṇīkṛtā duratyayā duḥkhenātyayo yasyāḥ sā duratyayā / yathā sā padbhyāṃ durgamanīyā tathā durgaṃ duḥsampādyam ity etat pathaḥ panthānaṃ tat taṃ jñānalakṣaṇaṃ mārgaṃ kavayo medhāvino vadanti / jñeyasyātisūkṣmatvāt tadviṣayasya jñānamārgasya duḥsampādyatvaṃ vadantīty abhiprāyaḥ // KaUBh_3.14/1,3.14 //

tatkatham atisūkṣmatvaṃ jñeyasyety ucyate / sthūlā tāvad iyaṃ medinī śabdasparśarūparasagandhopacitā sarvendriyaviṣayabhūtā tathā śarīram / tatraikaikaguṇāpakarṣeṇa gandhādīnāṃ sūkṣmatvamahattvaviśuddhatvanityatvāditāratamyaṃ dṛṣṭamabādiṣu yāvad ākāśam iti / te gandhādayaḥ sarva eva sthūlatvād vikārāḥ śabdāntā yatra na santi kim u tasya sūkṣmatvādiniratiśayatvaṃ vaktavyam ity etad darśayati śrutiḥ --

aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavac ca yat /
anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate // KaU_3.15/1,3.15 //


aśabdam asparśam arūpam arasam agandhavac ca yad etad vyākhyātaṃ brahmāvyayaṃ yad dhi śabdādimattadvyetīdaṃ tv aśabdādimattvād avyayaṃ na vyeti na kṣīyate, ata eva ca nityam, yad dhi vyeti tad anityam idaṃ tu na vyety ato nityam / itaś ca nityam anādyavidyamāna ādiḥ kāraṇam asya tad idam anādi / yad dhy ādimattatkāryatvād anityaṃ kāraṇe pralīyate yathā pṛthivyādi / idaṃ tu sarvakāraṇatvād akāryam akāryatvān nityam, na tasya kāraṇam asti yasmin pralīyate / tathānantam avidyamāno 'ntaḥ kāryam asya tad anantam / yathā kadalyādeḥ phalādikāryotpādanenāpy anityatvaṃ dṛṣṭam, na ca tathāpy antavattvaṃ brahmaṇo 'to 'pi nityam / mahato mahattattvād buddhyākhyāt paraṃ vilakṣaṇaṃ nityavijñaptisvarūpatvāt sarvasākṣi hi sarvabhūtātmatvād brahma / uktaṃ hi "eṣa sarveṣu bhūteṣu" (KaU 3.12) ity ādi / dhruvaṃ ca kūṭasthaṃ nityaṃ na pṛthivyādivad āpekṣikaṃ nityatvam / tad evambhūtaṃ brahmātmānaṃ nicāyyāvagamya tam ātmānaṃ mṛtyumukhān mṛtyugocarād avidyākāmakarmalakṣaṇāt pramucyate vimucyate // KaUBh_3.15/1,3.15 //

nāciketam upākhyānaṃ mṛtyuproktaṃ sanātanam /
uktvā śrutvā ca medhāvī brahmaloke mahīyate // KaU_3.16/1,3.16 //


prastutavijñānastutyartham āha śrutiḥ -- nāciketaṃ naciketasā prāptaṃ nāciketaṃ mṛtyunā proktaṃ mṛtyuproktam idam ākhyānam upākhyānaṃ vallītrayalakṣaṇaṃ sanātanaṃ cirantanaṃ vaidikatvād uktvā brāhmaṇebhyaḥ śrutvā cācāryebhyo medhāvī brahmaiva loko brahmalokas tasmin brahmaloke mahīyata ātmabhūta upāsyo bhavatīty arthaḥ // KaUBh_3.16/1,3.16 //

ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi /
prayataḥ śrāddhakāle vā tad ānantyāya kalpate tad ānantyāya kalpata iti // KaU_3.17/1,3.17 //


iti kāṭhakopaniṣadi tṛtīyā vallī // 3 //

yaḥ kaścid imaṃ granthaṃ paramaṃ prakṛṣṭaṃ guhyaṃ gopyaṃ śrāvayed granthato 'rthataś ca brāhmaṇānāṃ saṃsadi brahmasaṃsadi prayataḥ śucir bhūtvā śrāddhakāle vā śrāvayed bhuñjānān tacchūddham asyānantyāyānantaphalāya kalpate sampadyate / dvir vacanam adhyāyaparisamāpty artham // KaUBh_3.17/1,3.17 //

iti kaṭhavallyāṃ tṛtīyāvallībhāṣyam // 3 //


atha dvitīyo 'dhyāyaḥ

"eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate dṛśyate tv agryayā buddhyā" (KaU 3.12) ity uktam / kaḥ punaḥ pratibandho 'grayāyā buddher yena tadabhāvād ātmā na dṛśyata iti tadadarśanakāraṇapradarśanārthā vally ārabhyate / vijñāte hi śreyaḥpratibandhakāraṇe tadapanayanāya yatna ārabdhuṃ śakyate nānyatheti --

parāñci khāni vyatṛṇat svayaṃbhūs tasmāt parāṅ paśyati nāntarātman /
kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam icchan // KaU_4.1/2,1.1 //


parāñci parāgañcanti gacchantīti, khāni tadupalakṣitāni śrotrādīnīndriyāṇi khānīty ucyante / tāni parāñcy eva śabdādiviṣayaprakāśanāya pravartante / yasmād evaṃ svābhāvikāni tāni vyatṛṇaddhiṃsitavān hananaṃ kṛtavān ity arthaḥ / ko 'sau / svayambhūḥ parameśvaraḥ svayam eva svatantro bhavati sarvadā na paratantra iti / tasmāt parāṅ parāg rūpān anātmabhūtāñ śabdādīn paśyaty upalabhata upalabdhā nāntarātman nāntarātmānam ity arthaḥ / evaṃsvabhāve 'pi sati lokasya kaścin nadyāḥ pratisrotaḥ pravartanam iva dhīro dhīmān vivekī pratyagātmānaṃ pratyak cāsāv ātmā ceti pratyagātmā / pratīcyevātmaśabdo rūḍho loke nānyatra / vyutpattipakṣe 'pi tatraivātmaśabdo vartate / "yac cāpnoti yadādatte yac cātti viṣayān iha / yac cāsya santato bhāvas tasmād ātmeti kīrtyate" (LiP 1,70.96) ity ātmaśabdavyutpattismaraṇāt / taṃ pratyagātmānaṃ svaṃ svabhāvam aikṣad apaśyat paśyatīty arthaḥ / chandasi kālāniyamāt / kathaṃ paśyatīty ucyate -- āvṛttacakṣurāvṛttaṃ vyāvṛttaṃ cakṣuḥśrotrādikamindriyajātam aśeṣaviṣayādyasya sa āvṛttacakṣuḥ / sa evaṃ saṃskṛtaḥ pratyagātmānaṃ paśyati / na hi bāhyaviṣayālocanaparatvaṃ pratyagātmekṣaṇaṃ caikasya sambhavati / kim arthaṃ punar itthaṃ mahatā prayāsena svabhāvapravṛttinirodhaṃ kṛtvā dhīraḥ pratyagātmānaṃ paśyatīty ucyate -- amṛtatvam amaraṇadharmatvaṃ nityasvabhāvatām icchann ātmana ity arthaḥ // KaUBh_4.1/2,1.1 //

parācaḥ kāmān anuyanti bālās te mṛtyor yanti vitatasya pāśam /
atha dhīrā amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante // KaU_4.2/2,1.2 //


yat tāvat svābhāvikaṃ parāg evānātmadarśanaṃ tad ātmadarśanasya pratibandhakāraṇam avidyā tatpratikūlatvād yā ca parāg evāvidyopapradarśiteṣu dṛṣṭādṛṣṭeṣu bhogeṣu tṛṣṇā tābhyām avidyātṛṣṇābhyāṃ pratibaddhātmadarśanaḥ parāco bahirgatān eva kāmān kāmyān viṣayān anuyanty anugacchanti bālā alpaprajñāḥ, te tena kāraṇena mṛtyor avidyākāmakarmasamudāyasya yanti gacchanti vitatasya vistīrṇasya sarvato vyāptasya pāśaṃ pāśyate badhyate yena taṃ pāśaṃ dehendriyādisaṃyogalakṣaṇam / anavarataṃ janmamaraṇajarārogādyanekānarthavrātaṃ pratipadyanta ity arthaḥ / yata evam atha tasmād dhīrā vivekinaḥ pratyagātmasvarūpāvasthān alakṣaṇam amṛtatvaṃ dhruvaṃ viditvā / dehādyamṛtatvaṃ hy abruvam idaṃ tu pratyagātmasvarūpāvasthān alakṣaṇaṃ dhruvaṃ "na karmaṇā vardhate no kanīyān" (BĀU 4,4.23) iti śruteḥ / tad evambhūtaṃ kūṭastham avicālyam amṛtatvaṃ viditvādhruveṣu sarvapadārtheṣv anityeṣu nirdhāryaṃ brāhmaṇā iha saṃsāre 'narthaprāye na prārthayante kiñcid api pratyagātmadarśanapratikūlatvāt / putravittalokaiṣaṇābhyo vyuttiṣṭhanty evety arthaḥ // KaUBh_4.2/2,1.2 //

yena rūpaṃ rasaṃ gandhaṃ śabdān sparśīṃś ca maithunān /
etenaiva vijānāti kim atra pariśiṣyate // etad vai tat // KaU_4.3/2,1.3 //


yad vijñānān na kiñcid anyat prārthayante brahmaṇāḥ, kathaṃ tadadhigama ity ucyate --
yena vijñānasvabhāvenātmanā rūpaṃ rasaṃ gandhaṃ śabdān sparśāṃś ca maithunān maithunanimittān sukhapratyayān vijānāti vispaṣṭaṃ jānāti sarvo lokaḥ / nanu naivaṃ prasiddhir lokasyātmanā dehādivilakṣaṇenāhaṃ vijānāmīti / dehādisaṅghāto 'haṃ vijānāmīti tu sarvo loko 'vagacchati / na tv evam / dehādisaṅghātasyāpi śabdādisvarūpatvāviśeṣād vijñeyatvāviśeṣāc ca na yuktaṃ vijñātṛtvam / yadi hi dehādisaṅghāto rūpādyātmakaḥ san rūpādīn vijānīyāt tarhi bāhyā api rūpādayo 'nyonyaṃ svaṃ svaṃ rūpañ ca vijānīyuḥ / na caitad asti / tasmād dehādilakṣaṇāṃś ca rūpādīn etenaiva dehādivyatiriktenaiva vijñānasvabhāvenātmanā vijānāti lokaḥ / yathā yena loho dahati so 'gnir iti tadvat / ātmano 'vijñeyaṃ kim atrāsmiṃl loke pariśiṣyate na kiñcit pariśiṣyate / sarvam eva tv ātmanā vijñeyam / yasyātmano 'vijñeyaṃ na kiñcit pariśiṣyate sa ātmā sarvajñaḥ / etad vai tat / kiṃ tad yan naciketasā pṛṣṭaṃ devādibhir api vicikitsitaṃ dharmādibhyo 'nyad viṣṇoḥ paramaṃ padaṃ yasmāt paraṃ nāsti tadvai etad adhigatam ity arthaḥ // KaUBh_4.3/2,1.3 //

svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati /
mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_4.4/2,1.4 //


atisūkṣmatvād durvijñeyam iti matvaitam evārthaṃ punaḥ punar āha -- svapnāntaṃ svapnamadhyaṃ svapnavijñeyam ity etat / tathā jāgaritāntaṃ jāgaritamadhyaṃ jāgaritavijñeyaṃ ca / ubhau svapnajāgaritāntau yenātmanānupaśyati loka iti sarvaṃ pūrvavat / taṃ mahāntaṃ vibhum ātmānaṃ matvāvagamyātmabhāvena sākṣād aham asmi paramātmeti dhīro na śocati // KaUBh_4.4/2,1.4 //

ya imaṃ madhvadaṃ veda ātmānaṃ jīvamantikāt /
īśānaṃ bhūtabhavyasya na tato vijugupsate // etad vai tat // KaU_4.5/2,1.5 //


kiñca yaḥ kaścid imaṃ madhvadaṃ karmaphalabhujaṃ jīvaṃ prāṇādikalāpasya dhārayitāram ātmānaṃ veda vijānāty antikād antike samīpa īśānam īśitāraṃ bhūtabhavyasya kālatrayasya, tatas tadvijñānād ūrdhvam ātmānaṃ na vijugupsate na gopāyitum icchaty abhayaprāptatvāt / yāvad dhi bhayam adhyastho 'nityam ātmānaṃ manyate tāvad gopāyitum icchaty ātmānaḥ / yadā tu nityam advaitam ātmānaṃ vijānāti tadā kaḥ kiṃ kuto vā gopāyitum icchet / etad vai tad iti pūrvavat // KaUBh_4.5/2,1.5 //

yaḥ pūrvaṃ tapaso jātam adbhyaḥ pūrvam ajāyata /
guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhir vyapaśyata // etad vai tat // KaU_4.6/2,1.6 //


yaḥ pratyagātmeśvarabhāvena nirdiṣṭaḥ sa sarvātmety etad darśayati -- yaḥ kaścin mumukṣuḥ pūrvaṃ prathamaṃ tapaso jñānādilakṣaṇabrahmaṇa ity etaj jātam utpannaṃ hiraṇyagarbham / kim apekṣya pūrvam ity āha -- adbhyaḥ pūrvam apsahitebhyaḥ pañcabhūtebhyo na kevalābhyo 'dbhya ity abhiprāyaḥ / ajāyata utpanno yas taṃ prathamajaṃ devādiśarīrāṇy utpādya sarvaprāṇiguhāṃ hṛdayākāśaṃ praviśya tiṣṭhantaṃ śabdādīn upalabhamānaṃ bhūtebhir bhūtaiḥ kāryakaraṇalakṣaṇaiḥ saha tiṣṭhantaṃ yo vyapaśyata yaḥ paśyatīty etat / ya evaṃ paśyati sa etad eva paśyati yat tat prakṛtaṃ brahma // KaUBh_4.6/2,1.6 //

yā prāṇena saṃbhavati aditir devatāmayī /
guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhir vyajāyata // etad vai tat // KaU_4.7/2,1.7 //


kiñ ca -- yā saravadevatāmayī saravadevatātmikā prāṇena hiraṇyagarbharūpeṇa parasmād brahmaṇaḥ sambhavati śabdādīnām adanād aditis tāṃ pūrvavad guhāṃ praviśya tiṣṭhantīm aditim / tām eva viśinaṣṭi -- yā bhūtebhir bhūtaiḥ samanvitā vyajāyata utpannety etat // KaUBh_4.7/2,1.7 //

araṇyor nihito jātavedā garbha iva subhṛto garbhiṇībhiḥ /
divediva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ // etad vai tat // KaU_4.8/2,1.8 //


kiñ ca -- yo 'dhiyajña uttarādharāraṇyor nihitaḥ sthito jātavedā agniḥ punaḥ sarvahaviṣāṃ bhoktā adhyātmaṃ ca yogibhir garbha iva garbhiṇībhir antarvatnībhir agarhitānnabhojanādinā yathā garbhaḥ subhṛtaḥ suṣṭhu samyagbhṛto loke, ivettham eva rtvigbhir yogibhiś ca sumṛta ity etat / kiñ ca dive dive 'hany ahanīḍyaḥ stutyo vandyaś ca karmibhir yogibhiś cādhvare hṛdaye ca jāgṛvadbhir jāgaraṇaśīlair apramattair ity etat / haviṣmadbhir ājyādimadbhir dhyānabhāvanāvadbhiś ca, manuṣyebhir manuṣyair agnir etad vai tat tad eva prakṛtaṃ brahma // KaUBh_4.8/2,1.8 //

yataś codeti sūryo astaṃ yatra ca gacchati /
taṃ devāḥ sarve arpitās tad u nātyeti kaścana // etad vai tat // KaU_4.9/2,1.9 //


kiñ ca -- yataś ca yasmāt prāṇād udety uttiṣṭhati sūryo 'staṃ nimlocanaṃ yatra yasminn eva ca prāṇo 'hanyahani gacchati, taṃ prāṇam ātmānaṃ devāḥ, sarva agnyādayo 'dhidaivaṃ vāgādayaś cādhyātmaṃ sarve viśve 'rā iva rathanābhāv arpitāḥ sampraveśitāḥ sthitikāle / so 'pi brahmaiva / tad etat sarvātmakaṃ brahma / tad u nātyeti nātītya tadātmakatāṃ tadanyatvaṃ gacchati kaścana kaścid api / etad vai tat // KaUBh_4.9/2,1.9 //

yad eveha tad amutra yad amutra tad anv iha /
mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati // KaU_4.10/2,1.10 //


yad brahmādisthāvarānteṣu vartamānaṃ tat tadupādhitvād brahmavadavabhāsamānaṃ saṃsāry anyat parasmād brahmaṇa iti mā bhūt kasyacid āśaṅketīdam āha -- yad eveha kāryakāraṇopādhisamanvitaṃ saṃsāradharmavadavabhāsamānam avivekināṃ tad eva svātmastham amutra nityavijñānaghanasvabhāvaṃ sarvasaṃsāradharmavarjitaṃ brahma / yac cāmutrāmuṣminn ātmani sthitaṃ tad eveha nāmarūpakāryakaraṇopādhim anu vibhāvyamānaṃ nānyat / tatraivaṃ saty upādhisvabhāvabhedadṛṣṭilakṣaṇayāvidyayā mohitaḥ san ya iha brahmaṇyanānābhūte parasmād anyo 'haṃ matto 'nyatparaṃ brahmeti nāneva bhinnam iva paśyaty upalabhate, sa mṛtyor maraṇān mṛtyuṃ maraṇaṃ punaḥ punar jananamaraṇabhāvam āpnoti pratipadyate / tasmāt tathā na paśyet / vijñānaikarasaṃ nairantaryeṇākāśavat paripūrṇa brahmaivāham asmīti paśyed iti vākyārthaḥ // KaUBh_4.10/2,1.10 //

manasaivedam āptavyaṃ neha nānāsti kiṃcana /
mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati // KaU_4.11/2,1.11 //


prāgekatvavijñānācāryāgamasaṃskṛtena manasaivedaṃ brahmaikarasam āptavyam ātmaiva nānyad astīti / āpte ca nānātvapratyupasthāpikāyā avidyāyā nivṛttatvād iha brahmaṇi nānā nāsti kiñcanāṇumātram api / yas tu punar avidyātimiradṛṣṭiṃ na muñcatīha brahmaṇi nāneva paśyati, sa mṛtyor mṛtyuṃ gacchaty eva svalpam api bhedam adhyāropayann ity arthaḥ // KaUBh_4.11/2,1.11 //

punar api tad eva prakṛtaṃ brahmāha --

aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati /
īśāno bhūtabhavyasya na tato vijugupsate // etad vai tat // KaU_4.12/2,1.12 //


aṅguṣṭhamātro 'ṅguṣṭhaparimāṇo 'ṅguṣṭhaparimāṇaṃ hṛdayapuṇḍarīkaṃ tacchidravarty antaḥ -- karaṇopādhir aṅguṣṭhamātro 'ṅguṣṭhamātravaṃśaparvamadhyavarty ambaravat / puruṣaḥ pūrṇam anena sarvam iti / madhya ātmani śarīre tiṣṭhati yas tam ātmānam īśānaṃ bhūtabhavyasya viditvā na tad ity ādi pūrvavat // KaUBh_4.12/2,1.12 //

aṅguṣṭhamātraḥ puruṣo jyotir iva adhūmakaḥ /
īśāno bhūtabhavyasya sa evādya sa u śvaḥ // etad vai tat // KaU_4.13/2,1.13 //


kiṃ cāṅguṣṭhamātraḥ puruṣo jyotir ivādhūmakaḥ, adhūmakam iti yuktaṃ jyotiṣparatvāt / yas tv evaṃ lakṣito yogibhir hṛdaya īśāno bhūtabhavyasya sa eva nityaḥ kūṭastho 'dyedānīṃ prāṇiṣu vartamānaḥ sa u śvo 'pi vartiṣyate, nānyas tatsamo 'nyaś ca janiṣyata ity arthaḥ / anena "nāyamastīti caika" (KaU 1.20) ity ayaṃ pakṣo nyāyato 'prāpto 'pi svavacanena śrutyā pratyuktas tathā kṣaṇabhaṅgavādaś ca // KaUBh_4.13/2,1.13 //

yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati /
evaṃ dharmān pṛthak paśyaṃs tān evānu vidhāvati // KaU_4.14/2,1.14 //


punar api bhedadarśanāpavādaṃ brahmaṇa āha -- yathodakaṃ durge durgame deśa ucchrite vṛṣṭaṃ siktaṃ parvateṣu parvavatsu nimnapradeśeṣu vidhāvati vikīrṇaṃ sad vinaśyati, evaṃ dharmān ātmano 'bhinnān pṛthak paśyan pṛthag eva pratiśarīraṃ paśyaṃs tān eva śarīrabhedānuvartino 'nuvidhāvati / śarīrabhedam eva pṛthak punaḥ punaḥ pratipadyata ity arthaḥ // KaUBh_4.14/2,1.14 //

yathodakaṃ śuddhe śuddham āsiktaṃ tādṛg eva bhavati /
evaṃ muner vijānata ātmā bhavati gautama // KaU_4.15/2,1.15 //


iti kāṭhakopaniṣadi caturthī vallī //

asya punar vidyāvato vidhvastopādhikṛtabhedadarśanasya viśuddhavijñānaghanaikarasam advayam ātmānaṃ paśyato vijānato muner mananaśīlasyātmasvarūpaṃ kathaṃ sambhavatīty ucyate yathodakaṃ śuddhe prasanne śuddhaṃ prasannam āsiktaṃ prakṣiptam ekarasam eva nānyathā tādṛg eva bhavaty ātmāpy evam eva bhavaty ekatvaṃ vijānato muner mananaśīlasya he gautama. tasmāt kutārkikabhedadṛṣṭiṃ nāstikakudṛṣṭiṃ cojjhitvā mātṛpitṛsahastrebhyo 'pi hitaiṣiṇā vedenopadiṣṭam ātmaikatvadarśanaṃ śāntadarpair ādaraṇīyam ity arthaḥ // KaUBh_4.15/2,1.15 //

iti kaṭhavallyāṃ caturthavallī bhāṣyam // 4 //


atha pañcamī vallī /

punar api prakārāntareṇa brahmatattvanirdhāraṇārtho 'yam ārambho durvijñeyatvād brahmaṇaḥ --

puram ekādaśadvāram ajasyāvakracetasaḥ /
anuṣṭhāya na śocati vimuktaś ca vimucyate // etad vai tat // KaU_5.1/2,2.1 //


puraṃ puram iva puram / dvārapālādhiṣṭhātrādyanekapuropakaraṇasampattidarśanāccharīraṃ puram / puraś ca sopakaraṇaṃ svātmanāsaṃhatasvatantrasvāmyarthaṃ dṛṣṭam / tathedaṃ purasāmānyād anekopakaraṇasaṃhataṃ śarīraṃ svātmanāsaṃhatarājasthānīyasvāmyarthaṃ bhavitum arhati / tac cedaṃ śarīrākhyaṃ puram ekādaśadvāram ekādaśa dvārāṇy asya sapta śīrṣaṇyāni, nābhyā sahārvāñci trīṇi, śirasy ekam, tair ekādaśadvāraṃ puram / kasya? ajasya janmādivikriyārahitasyātmano rājasthānīyasya puradharmavilakṣaṇasya / avakracetaso 'vakram akuṭilam ādityaprakāśavan nityam evāvasthitam ekarūpaṃ ceto vijñānam asyety avakracetās tasyāvakracetaso rājasthānīyasya brahmaṇaḥ / yasyedaṃ puraṃ taṃ parameśvaraṃ purasvāminam anuṣṭhāya dhyātvā / dhyānaṃ hi tasyānuṣṭhānaṃ samyag vijñānapūrvakam / taṃ sarvaiṣaṇāvinirmuktaḥ san samaṃ sarvabhūtasthaṃ dhyātvā na śocati / tadvijñānād abhayaprāpteḥ śokāvasarābhāvāt kuto bhayekṣā / ihaivāvidyākṛtakāmakarmabandhanair vimukto bhavati / vimuktaś ca san vimucyate punaḥ śarīraṃ na gṛhṇātīty arthaḥ // KaUBh_5.1/2,2,1 //

haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat /
nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat // KaU_5.2/2,2.2 //


sa tu naikaśarīrapuravarttyevātmā kiṃ tārhi sarvapūravartī / katham -- haṃso hanti gacchatīti / śuciṣacchucau divyādityātmanā sīdatīti / vasur vāsayati sarvāniti / vāyvātmanāntarikṣe sīdatīty antarikṣasat / hotāgniḥ, "agnir vai hotā" iti śruteḥ / vedyāṃ pṛthivyāṃ sīdatīti vediṣad "iyaṃ vediḥ paro 'ntaḥ pṛthivyāḥ" (RS 2,3.20) ity ādimantravarṇāt / atithiḥ somaḥ san duroṇe kalaśe sīdatīti duroṇasat / brāhmaṇo 'tithirūpeṇa vā duroṇeṣu gṛheṣu sīdatīti / nṛṣanṛṣu manuṣyeṣu sīdatīti / varasad vareṣu deveṣu sīdatīti / ṛtasad ṛtaṃ satyaṃ yajño vā tasmin sīdatīti / vyomasad vyomnyākāśe sīdatīti / abjā apsu śaṅkhakhaśuktimakarādirūpeṇa jāyata iti / gojā gavi pṛthivyāṃ vrīhiyavādirūpeṇa jāyata iti / ṛtajā yajñāṅgarūpeṇa jāyata iti / adrijāḥ parvatebhyo nadyādirūpeṇa jāyata iti / sarvātmāpi sann ṛtam avitathasvabhāva eva / bṛhan mahān sarvakāraṇatvāt / yadāpy āditya eva mantreṇocyate tad apy ātmasvarūpatvam ādityasyāṅgīkṛtatvād brāhmaṇo vyākhyāne 'py avirodhaḥ / sarvavyāpy eka evātmā jagato nātmabheda iti mantrārthaḥ // KaUBh_5.2/2,2.2 //

ūrdhvaṃ prāṇam unnayati apānaṃ pratyag asyati /
madhye vāmanam āsīnaṃ viśve devā upāsate // KaU_5.3/2,2.3 //


ātmanaḥ svarūpādhigame liṅgam ucyate -- ūrdhvaṃ hṛdayāt prāṇaṃ prāṇavṛttiṃ vāyum unnayaty ūrdhvaṃ gamayati / tathāpānaṃ pratyagadho 'syati kṣipati ya iti vākyaśeṣaḥ / taṃ madhye hṛdayapuṇḍarīkākāśa āsīnaṃ buddhāv abhivyaktavijñānaprakāśanaṃ vāmanaṃ vananīyaṃ sambhajanīyaṃ viśve sarve devāś cakṣurādayaḥ prāṇā rūpādivijñānaṃ balim upāharanto viśva iva rājānam upāsate tādarthyenānuparatavyāpārā bhavantīty arthaḥ / yad arthā yat prayuktāś ca sarve vāyukaraṇavyāpārāḥ, so 'nyaḥ siddha iti vākyārthaḥ // KaUBh_5.3/2,2.3 //

asya visraṃsamānasya śarīrasthasya dehinaḥ /
dehād vimucyamānasya kim atra pariśiṣyate // etad vai tat // KaU_5.4/2,2.4 //


kiñ cāsya śarīrasthasyātmano visraṃsamānasya bhraṃśamānasya dehino dehavataḥ / visraṃsanaśabdārtham āha -- dehād vimucyamānasyeti / kim atra pariśiṣyate prāṇādikalāpe na kiñcana pariśiṣyate 'tra dehe purasvāmividravaṇa iva paravāsināṃ yasyātmanopagame kṣaṇamātrāt kāryakaraṇakalāparūpaṃ sarvam idaṃ hatabalaṃ vidhvastaṃ bhavati vinaṣṭaṃ bhavati so 'nyaḥ siddha ātmā // KaUBh_5.4/2,2.4 //

na prāṇena nāpānena martyo jīvati kaścana /
itareṇa tu jīvanti yasminn etāv upāśritau // KaU_5.5/2,2.5 //


syān mataṃ prāṇāpānādyapagamād evedaṃ vidhvastaṃ bhavati na tu tadvyatiriktātmāpagamāt prāṇādibhir eveha martyo jīvatīti / naitad asti / na prāṇena nāpānena cakṣurādinā vā martyo manuṣyo dehavān kaścana jīvati na ko 'pi jīvati / na hy eṣāṃ parārthānāṃ saṃhatyakāritvāj jīvanahetutvam upapadyate / svārthanāsaṃhatena pareṇa kenacid aprayuktaṃ saṃhatānām avasthānaṃ na dṛṣṭaṃ yathā gṛhādīnāṃ loke, tathā prāṇādīnām api saṃhatatvād bhavitum arhati / ata itareṇa itareṇaiva saṃhataprāṇādivilakṣaṇena tu sarve saṃhatāḥ santo jīvanti prāṇān dhārayanti / yasmin saṃhatavilakṣaṇa ātmani sati parasminn etau prāṇāpānau cakṣurādibhiḥ saṃhatāv upāśritau, yasyāsaṃhatasyārthe prāṇāpānādiḥ sarvaṃ vyāpāraṃ kurvan vartate saṃhataḥ san sa tato 'nyaḥ siddha ity abhiprāyaḥ // KaUBh_5.5/2,2.5 //

hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam /
yathā ca maraṇaṃ prāpya ātmā bhavati gautama // KaU_5.6/2,2.6 //


hantedānīṃ punar api te tubhyam idaṃ guhyaṃ gopyaṃ brahma sanātanaṃ cirantanaṃ pravakṣyāmi / yad vijñānāt sarvasaṃsāroparamo bhavati, avijñānāc ca yasya maraṇaṃ prāpya yathā cātmā bhavati yathātmā saṃsarati tathā śṛṇu he gautama // KaUBh_5.6/2,2.6 //

yonim anye prapadyante śarīratvāya dehinaḥ /
sthāṇum anye 'nusaṃyanti yathākarma yathāśrutam // KaU_5.7/2,2.7 //


yoniṃ yonidvāraṃ śukrabījasamanvitāḥ santo 'nye kecid avidyāvanto mūḍhāḥ prapadyante śarīratvāya śarīragrahaṇārthaṃ dehino dehavantaḥ, yoniṃ praviśantīty arthaḥ / sthāṇuṃ vṛkṣādisthāvarabhāvam anye 'tyantādhamā maraṇaṃ prāpyānusaṃyanty anugacchanti / yathākarma yady asya karma tadyathākarma yair yādṛśaṃ karmeha janmani kṛtaṃ tadvaśenety etat / tathā ca yathāśrutaṃ yādṛśaṃ ca vijñānam upārjitaṃ tadanurūpam eva śarīraṃ pratipadyanta ity arthaḥ / "yathāprajñaṃ hi saṃbhavāḥ" iti śrutyantarāt // KaUBh_5.7/2,2.7 //

ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ /
tad eva śukraṃ tad brahma tad evāmṛtam ucyate /
tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // etad vai tat // KaU_5.8/2,2.8 //


yatpratijñātaṃ guhyaṃ brahma pravakṣyāmīti tadāha -- ya eṣa supteṣu prāṇādiṣu jāgartiṃ na svapiti / katham / kāmaṃ kāmaṃ taṃ tam abhipretaṃ stryādyartham avidyayā nirmimāṇo
niṣpādayañjāgartiṃ puruṣo yaḥ, tad eva śukraṃ śubhraṃ śuddhaṃ tad brahma nānyad guhyaṃ brahmāsti / tad evāmṛtam avināśy ucyate sarvaśāstreṣu / kiñ ca pṛthivyādayo lokās tasminn eva sarve brahmaṇi śritā āśritāḥ sarvalokakāraṇatvāt tasya / tad u nātyeti kaścanety ādi pūrvavad eva // KaUBh_5.8/2,2.8 //

agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva /
ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.9/2,2.9 //


anekatārkikakubuddhivicālitāntaḥkaraṇānāṃ pramāṇopapannam apy ātmaikatvavijñānam asakṛd ucyamānam apy anṛjubuddhīnāṃ brāhmaṇānāṃ cetasi nādhīyata iti tatpratipādana ādaravatī punaḥ punar āha śrutiḥ -- agnir yathaika eva prakāśātmā san bhuvanaṃ bhavanty asmin bhūtānīti bhuvanam ayaṃ lokas tam imaṃ praviṣṭo 'nupraviṣṭaḥ, rūpaṃ rūpaṃ prati dārvādidāhyabhedaṃ pratīty arthaḥ, pratirūpas tatra tatra pratirūpavān dāhyabhedena bahuvidho babhūva / eka eva tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ sarveṣāṃ bhūtānām abhyantara ātmātisūkṣmatvād dārvādiṣv iva sarvadehaṃ prati praviṣṭatvāt pratirūpo babhūva bahiś ca svenāvikṛtena svarūpeṇākāśavat // KaUBh_5.9/2,2.9 //

vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva /
ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.10/2,2.10 //


tathānyo dṛṣṭāntaḥ -- vāyur yathaika ity ādi / prāṇātmanā deheṣv anupraviṣṭo, rūpaṃ rūpaṃ pratirūpo babhūvety ādi samānam // KaUBh_5.10/2,2.10 //

sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ /
ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ // KaU_5.11/2,2.11 //


ekasya sarvātmatve saṃsāraduḥkhitvaṃ parasyaiva syād iti prāpta idam ucyate -- sūryo yathā cakṣuṣa ālokenopakāraṃ kurvan mūtrapurīṣādyaśuciprakāśanena taddarśinaḥ sarvalokasya cakṣur api san na lipyate cākṣuṣair aśucyādidarśananimittair ādhyātmikaiḥ pāpadoṣair bāhyaiś cāśucyādisaṃsaṅgadoṣair ekaḥ saṃs tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ / loko hy avidyayā svātmany adhyastayā kāmakarmodbhavaṃ duḥkham anubhavati / na tu sā paramārthataḥ svātmani / yathā rajjuśuktikoṣaragaganeṣu sarparajatodakamalāni na rajjvādīnāṃ svato doṣarūpāṇi santi, saṃsargiṇi viparītabuddhyadhyāsanimittāt tad doṣavadvibhāvyante / na taddoṣais teṣāṃ lepo viparītabuddhyadhyāsabāhyā hi te / tathātmani sarvo lokaḥ kriyākārakaphalātmakaṃ vijñānaṃ sarpādisthānīyaṃ viparītamadhyasya tannimittaṃ janmamaraṇādiduḥkham anubhavati, na tv ātmā sarvalokātmāpi san viparītādhyāropanimittena lipyate lokaduḥkhena / kuto bāhyo rajjvādivad eva viparītabuddhyadhyāsabāhyo hi sa iti // KaUBh_5.11/2,2.11 //

eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti /
tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // KaU_5.12/2,2.12 //


kiñ ca sa hi parameśvaraḥ sarvagataḥ svatantra eko na tatsamo 'bhyadhiko vānyo 'sti / vaśī sarvaṃ hy asya jagadvaśe vartate / kutaḥ? sarvabhūtāntarātmā / yata ekam eva sadekarasam ātmānaṃ viśuddhavijñānarūpaṃ nāmarūpādyaśuddhopādhibhedavaśena bahudhānekaprakāraṃ yaḥ karoti svātmasattāmātreṇācintyaśaktitvāt tam ātmasthaṃ svaśarīrahṛdayākāśe buddhau caitanyākāreṇābhivyaktam ity etat / na hi śarīrasyādhāratvam ātmanaḥ / ākāśavad amūrtatvāt / ādarśasthaṃ mukham iti yadvat / tam etam īśvaram ātmānaṃ ye nivṛttabāhyavṛttayo 'nupaśyanty ācāryāgamopadeśam anu sākṣād anubhavanti dhīrā vivekinas teṣāṃ parameśvarabhūtānāṃ śāśvataṃ nityaṃ sukham ātmānandalakṣaṇaṃ bhavati, netareṣāṃ bāhyāsaktabuddhīnām avivekināṃ svātmabhūtam apy avidyāvyavadhānāt // KaUBh_5.12/2,2.12 //

nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣaṃ śāntiḥ śāśvatī netareṣām // KaU_5.13/2,2.13 //


kiñ ca nityo 'vināśyanityānāṃ vināśinām / cetanaś cetanānāṃ cetayitṝṇāṃ brahmādīnāṃ prāṇinām agninimittam iva dāhakatvam anagnīnām udakādīnām ātmacaitanyanimittam eva cetayitṛtvam anyeṣām / kiñ ca sa sarvajñaḥ sarveśvaraḥ kāmināṃ saṃsāriṇāṃ karmānurūpaṃ kāmān karmaphalāni svānugrahanimittāś ca kāmāny eko bahūnām anekeṣāmanāyāsena vidadhāti prayacchatīty etat / tām ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntir uparatiḥ śāśvatī nityā svātmabhūtaiva syān netareṣām anevaṃ vidhānām // KaUBh_5.13/2,1.13 //

tad etad iti manyante 'nirdeśyaṃ paramaṃ sukham /
kathaṃ nu tad vijānīyāṃ kim u bhāti vibhāti vā // KaU_5.14/2,2.14 //


yat tad ātmavijñānasukham anirdeśyaṃ nirdeṣṭum aśakyaṃ paramaṃ prakṛṣṭaṃ prākṛtapuruṣavāṅmanasayor agocaram api san nivṛttaiṣaṇā ye brāhmaṇās ta etat pratyakṣam eveti manyante, kathaṃ nu kena prakāreṇa tat sukham ahaṃ vijānīyām / idam ity ātmabuddhiviṣayam āpādayeyaṃ yathā nivṛttaiṣaṇā yatayaḥ / kim u tad bhāti dīpyate prakāśātmakaṃ tad yato 'smadbuddhigocaratvena vibhāti vispaṣṭaṃ dṛśyate kiṃ vā neti // KaUBh_5.14/2,1.14 //

na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // KaU_5.15/2,2.15 //


atrottaram idaṃ bhāti ca vibhāti ceti / katham? na tatra tasmin svātmabhūte brahmaṇi sarvāvabhāsako 'pi sūryo bhāti tad brahma na prakāśayatīty arthaḥ / tathā na candratārakam, nemā vidyuto bhānti, kuto 'yam asmaddṛṣṭigocaro 'gniḥ / kiṃ bahunā, yad idam ādikaṃ sarvaṃ bhāti tat tam eva parameśvaraṃ bhāntaṃ dīpyamānam anubhāty anudīpyate / tathā jalolmukādy agnisaṃyogād agniṃ dahantam anudahati na svatas tadvat / tasyaiva bhāsā dīptyā sarvam idaṃ sūryādi vibhati / yata evaṃ tad eva brahma bhāti ca vibhāti ca / kāryagatena vividhena bhāsā tasya brahmaṇo bhārūpatvaṃ svato 'vagamyate / na hi svato 'vidyamānaṃ bhāsanam anyasya kartuṃ śaktam / ghaṭādīnām anyāvabhāsakatvādarśanād bhārūpāṇāṃ cādityādīnāṃ taddarśanāt // KaUBh_5.15/2,2.15 //

iti kaṭhavallyāṃ pañcamavallī bhāṣyam // 5 //


atha ṣaṣṭha vallī /

tūlāvadhāraṇenaiva mūlāvadhāraṇaṃ vṛkṣasya yathā kriyate loke, evaṃ saṃsārakāryavṛkṣāvadhāraṇena tanmūlasya brāhmaṇaḥ svarūpāvadidhārayiṣayeyaṃ ṣaṣṭhī vally ārabhyate --

ūrdhvamūlo avākśākha eṣo 'śvatthaḥ sanātanaḥ /
tad eva śukraṃ tad brahma tad evāmṛtam ucyate /
tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // etad vai tat // KaU_6.1/2,3.1 //


ūrdhvamūla ūrdhvaṃ mūlaṃ yat tad viṣṇoḥ paramaṃ padam asyeti so 'yam avyaktādisthāvarāntaḥ saṃsāravṛkṣa ūrdhvamūlaḥ / vṛkṣaś ca vraścanāt / avicchinnajanmajarāmaraṇaśokādyanekānarthātmakaḥ pratikṣaṇam anyathā svabhāvo māyāmarīcyudakagandharvanagarādivad dṛṣṭanaṣṭasvarūpatvād avasāne ca vṛkṣavad abhāvātmakaḥ kadalīstambhavan niḥsāro 'nekaśatapākhaṇḍabuddhivikalpāspadas tattvavijijñāsubhir anirdhāritedantattvo vedāntanirdhāritaparabrahmamūlasāro 'vidyākāmakarmāvyaktabījaprabhavo 'parabrahmavijñānakriyāśaktidvayātmakahiraṇyagarbhāṅkuraḥ sarvaprāṇiliṅgabhedaskandhas tat tat tṛṣṇājalāsekodbhūtadarpano buddhīndriyaviṣayapravālāṅkuraḥ śrutismṛtinyāyavidyopadeśapalāśo yajñadānatapodyanekakriyāsupuṣpaḥ sukhaduḥkhavedanānekarasaḥ prāṇyupajīvyānantaphalas tat tṛṣṇāsalilāvasekaprarūḍhajaṭilīkṛtadṛḍhabaddhamūlaḥ satyanāmādisaptalokabrahmādibhūtapakṣikṛtanīḍaḥ prāṇisukhaduḥkhodbhūtaharṣaśokajātanṛtyagītavāditrakṣvelitāsphoṭitahasitākṛṣṭaruditahāhāmuñcamuñcetyādyanekaśabdakṛtatumulībhūtamahāravo vedāntavihitabrahmātmadarśanāsaṅgaśastrakṛtoccheda eṣa saṃsāravṛkṣo 'śvattho 'śvatthavat kāmakarmavāteritanityapracalitasvabhāvaḥ / svarganarakatiryakpretādibhiḥ śākhābhir avākśākhaḥ / sanātano 'nāditvāc ciraṃ pravṛttaḥ / yad asya saṃsāravṛkṣasya mūlaṃ tad eva śukraṃ śubhraṃ śuddhaṃ jyotiṣmac caitanyātmajyotiḥsvabhāvaṃ tad eva brahma sarvamahattvāt / tad evāmṛtam avināśasvabhāvam ucyate kathyate satyatvāt / vācārambhaṇaṃ vikāro nāmadheyam anṛtam anyadato martyam / tasmin paramārthasatye brahmaṇi lokā gandharvanagaramarīcyudakamāyāsamāḥ paramārthadarśanābhāvāvagamanāḥ śritāśritāḥ sarve samastā utpattisthitilayeṣu / tad u tadbrahma nātyeti nātivartate mṛdādikam iva ghaṭādikāryaṃ kaścana kaścid api vikāraḥ / etad vai tat // KaUBh_6.1/2,3.1 //

yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam /
mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti // KaU_6.2/2,3.2 //


yad vijñānād amṛtā bhavantīty ucyate, jagato mūlaṃ tad eva nāsti brahmāsata evedaṃ niḥsṛtam iti tan na / yad idaṃ kiñ ca yat kiṃ cedaṃ jagatsarvaṃ prāṇe / parasmin brahmaṇi satyejati kampate, tata eva niḥsṛtaṃ nirgataṃ satpracalati niyamena ceṣṭate / yad evaṃ jagadutpattyādikāraṇaṃ brahma tanmahadbhayam / mahac ca tad bhayaṃ ca bibhety asmād iti mahadbhayam / vajram udyatam udyatām iva vajram / yathā vajrodyatakaraṃ svāminam abhimukhībhūtaṃ dṛṣṭvā bhṛtyā niyamena tac chāsane vartante, tathedaṃ candrādityagrahanakṣatratārakādilakṣaṇaṃ jagatseśvaraṃ niyamena kṣaṇam apy aviśrāntaṃ vartata ity uktaṃ bhavati / ya etad viduḥ svātmapravṛttisākṣibhūtam ekaṃ brahmāmṛtā amaraṇadharmāṇāste bhavanti // KaUBh_6.2/2,3.2 //

bhayād asyāgnis tapati bhayāt tapati sūryaḥ /
bhayād indraś ca vāyuś ca mṛtyur dhāvati pañcamaḥ // KaU_6.3/2,3.3 //


kathaṃ tadbhayāj jagadvartata ity āha -- bhayād bhītyāsya parameśvarasyāgnis tapati, bhayāt tapati sūryo, bhayād indraś ca vāyuś ca mṛtyur dhāvati pañcamaḥ / na hīśvarāṇāṃ lokapālānāṃ samarthānāṃ satāṃ niyantā ced vajrodyatakaravan na syāt svāmibhayabhītānām iva bhṛtyānāṃ niyatā pravṛtir upapadyate // KaUBh_6.3/2,3.3 //

iha ced aśakad boddhuṃ prākśarīrasya visrasaḥ /
tataḥ sargeṣu lokeṣu śarīratvāya kalpate // KaU_6.4/2,3.4 //


tac ceha jīvann eva ced yady aśakac chaknoti śaktaḥ san jānāty etad bhayakāraṇaṃ brahma boddhum avagantuṃ prak pūrvaṃ śarīrasya visraso 'vasraṃsanāt patanāt saṃsārabandhanād vimucyate / na ced aśakadboddhum, tato 'navabodhāt sargeṣu, sṛjyante yeṣu sraṣṭavyāḥ prāṇina iti sargāḥ pṛthivyādayo lokās teṣu sargeṣu lokeṣu śarīratvāya śarīrabhāvāya kalpate samartho bhavati śarīraṃ gṛhṇātīty arthaḥ // tasmāc charīravisraṃsanāt prāgātmāvabodhāya nāstheyaḥ / yasmād ihaivātmano darśanam ādarśasthasyeva mukhasya spaṣṭamupapadyate na lokāntareṣu brahmalokād anyatra / sa ca duṣprāpaḥ // KaUBh_6.4/2,3.4 //
katham ity ucyate --

yathādarśe tathātmani yathā svapne tathā pitṛloke /
yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke // KaU_6.5/2,3.5 //


yathādarśe pratibimbabhūtam ātmānaṃ paśyati loko 'tyantaviviktam, tathehātmani svabuddhāvādarśavan nirmalībhūtāyāṃ viviktam ātmano darśanaṃ bhavatīty arthaḥ / yathā svapne 'viviktaṃ jāgradvāsanodbhūtam, tathā pitṛloke 'viviktam eva darśanam ātmanaḥ karmaphalopabhogāsaktatvāt / yathā cāpsv aviviktāvayavam ātmarūpaṃ parīva dadṛśe paridṛśyata iva, tathā gandharvaloke 'viviktam eva darśanam ātmanaḥ / evañ ca lokāntareṣv api śāstraprāmāṇyād avagamyate / chāyātapayor ivātyantaviviktaṃ brahmaloka evaikasmin / sa ca duṣprāpo 'tyantaviśiṣṭakarmajñānasādhyatvāt / tasmād ātmadarśanāyehaiva yatnaḥ kartavya ity abhiprāyaḥ // KaUBh_6.5/2,3.5 //

indriyāṇāṃ pṛthagbhāvam udayāstamayau ca yat /
pṛthag utpadyamānānāṃ matvā dhīro na śocati // KaU_6.6/2,3.6 //


katham asau boddhavyaḥ kiṃ vā tadavabodhe prayojanam ity ucyate -- indriyāṇāṃ śrotrādīnāṃ svasvaviṣayagrahaṇaprayojanena svakāraṇebhya ākāśādibhyaḥ pṛthagutpadyamānānām atyantaviśuddhāt kevalāc cinmātrātmasvarūpāt pṛthagbhāvaṃ svabhāvavilakṣaṇātmakatām, tathā teṣām evendriyāṇām udayāstamayau cotpattipralayau jāgratsvāpnāvasthāpekṣayā nātmanas tāv iti matvā jñātvā vivekato dhīro dhīmān na śocati / ātmano nityaikasvabhāvatvāvyabhicārāc chokakāraṇatvānupapatteḥ / tathā ca śrutyantaraṃ "tarati śokam ātmavit" (ChU 7,1.3) iti // KaUBh_6.6/2,3.6 //

indriyebhyaḥ paraṃ mano manasaḥ sattvam uttamam /
sattvād adhi mahānātmā mahato 'vyaktam uttamam // KaU_6.7/2,3.7 //


yasmād ātmana indriyāṇāṃ pṛthagbhāva ukto nāsau bahir adhigantavyo yasmāt pratyagātmā sa sarvasya, tat katham ity ucyate -- indriyebhyaḥ paraṃ mana ity ādi / arthānām ihendrayasamānajātīyatvād indriyagrahaṇenaiva grahaṇam / pūrvavad anyat / sattvaśabdād buddhir ihocyate // KaUBh_6.7/2,3.7 //

avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca /
yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati // KaU_6.8/2,3.8 //


avyaktāt tu paraḥ puruṣo vyāpako, vyāpakasyāpy ākāśādeḥ sarvasya kāraṇatvād aliṅgo liṅgyate gamyate yena tal liṅgaṃ budhyādi, tad avidyamānaṃ yasya so 'yam aliṅga eva ca / sarvasaṃsāradharmavarjita ity etat / yaṃ jñātvācāryataḥ śāstrataś ca mucyate jantur avidyādihṛdayagranthibhir jīvann eva, patite 'pi śarīre 'mṛtatvaṃ ca gacchati / so 'liṅgaḥ paro 'vyaktāt puruṣa iti pūrveṇaiva sambandhaḥ // KaUBh_6.8/2,3.8 //

na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam /
hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // KaU_6.9/2,3.9 //


kathaṃ tarhi tasyāliṅgasya darśanam upapadyata ity ucyate na san dṛśe san darśanaviṣaye na tiṣṭhati pratyagātmano 'sya rūpam / ato na cakṣuṣā sarvendriyeṇa, cakṣurgrahaṇasyopalākṣaṇārthatvāt, paśyati nopalabhate kaścana kaścid apy enaṃ prakṛtam ātmānam / kathaṃ tarhi taṃ paśyed ity ucyate -- hṛdā hṛtsthayā buddhyā / manīṣā manasaḥ saṅkalpādirūpasyeṣṭe niyantṛtveneti manīṭ tayā manīṣāvikalpayitryā buddhyā / manasā mananarūpeṇa samyag darśanenābhikḷpto 'bhisamarthito 'bhiprakāśita ity etat / ātmā jñātuṃ śakya iti vākyaśeṣaḥ / tam ātmānaṃ brahmaitad ye vidur amṛtās te bhavanti // KaUBh_6.9/2,3.9 //

yadā pañcāvatiṣṭhante jñānāni manasā saha /
buddhiś ca na viceṣṭati tām āhuḥ paramāṃ gatim // KaU_6.10/2,3.10 //


sā hṛnmanīṭ kathaṃ prāpyata iti tad artho yoga ucyate -- yadā yasmin kāle svaviṣayebhyo nivartitānyātmany eva pañca jñānāni / jñānārthatvāc chrotrādīnīndriyāṇi jñānāny ucyante / avatiṣṭhante saha manasā yad anugatāni, tena saṃkalpādivyāvṛttenāntaḥkaraṇena / buddhiś cādhyavasāyalakṣaṇā na viceṣṭati svavyāpāreṣu na viceṣṭate na vyāpriyate, tām āhuḥ paramā gatim // KaUBh_6.10/2,3.10 //

tāṃ yogam iti manyante sthirām indriyadhāraṇām /
apramattas tadā bhavati yogo hi prabhavāpyayau // KaU_6.11/2,3.11 //


tām īdṛśīṃ tadavasthāṃ yogam iti manyante viyogam eva santam / sarvānarthasaṃyogaviyogalakṣaṇā hīyam avasthā yoginaḥ / etasyāṃ hy avasthāyām avidyādhyāropaṇavarjitasvarūpapratiṣṭha ātmā / sthirām indrayadhāraṇāṃ sthirām acalām indrayadhāraṇāṃ bāhyāntaḥkaraṇānāṃ dhāraṇam ity arthaḥ / apramattaḥ pramādavarjitaḥ samādhānaṃ prati nityaṃ yatnavāṃs tadā tasmin kāle, yadaiva pravṛttayogo bhavatīti sāmarthyād avagamyate / na hi buddhyādiceṣṭābhāve pramādasaṃbhavo 'sti / tasmāt prāg eva buddhyādiceṣṭoparamād apramādo vidhīyate / athavā yadaivendriyāṇāṃ sthirā dhāraṇā, tadānīm eva niraṅkuśam apramattatvam ity ato 'bhidhīyate 'pramattas tadā bhavatīti / kutaḥ / yogo hi yasmāt prabhavāpyayāv upajanāpāyadharmaka ity arthaḥ / ato 'pāyaparihārāyāpramādaḥ kartavya ity abhiprāyaḥ // KaUBh_6.11/2,3.11 //

naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā /
astīti bruvato 'nyatra kathaṃ tad upalabhyate // KaU_6.12/2,3.12 //


buddhyādiceṣṭāviṣayaṃ ced brahmedaṃ tad iti viśeṣato gṛhyeta, buddhyādyuparame ca grahaṇakāraṇābhāvād anupalabhyamānaṃ nāsty eva brahma / yad dhi karaṇagocaraṃ tad astīti prasiddhaṃ loke viparītaṃ cāsad iti / ataś cānarthako yogo 'anupalabhyamānatvād vā nāstīty upalabdhavyaṃ brahmety evaṃ prāpta idam ucyate / satyam / naiva vācā na manasā na cakṣuṣā nānyair apīndriyaiḥ prāptuṃ śakyata ity arthaḥ / tathāpi sarvaviśeṣarahito 'pi jagato mūlam ity avagatatvād asty eva, kāryapravilāpanasyāstitvaniṣṭhatvāt / tathā hīdaṃ kāryaṃ sūkṣmatāratamyapāramparyeṇānugamyamānaṃ sadbuddhiniṣṭhām evāvagamayati / yadāpi viṣayapravilāpanena pravilāpyamānā buddhis tadāpi sā satpratyayagarbhaiva vilīyate / buddhir hi naḥ pramāṇaṃ sadasator yāthātmyāvagame / mūlaṃ cej jagato na syād asad anvitam evedaṃ kāryam asad ity evaṃ gṛhyeta, na tv etad asti, satyasad ity eva tu gṛhyate, yathā mṛdādikāryaṃ ghaṭādi mṛdādyanvitam / tasmāj jagato mūlam ātmāstīty evopalabdhavyaḥ / kasmāt / astīti bruvato 'stitvavādina āgamārthānusāriṇaḥ śraddadhānād anyatra nāstikavādini nāsti jagato mūlam ātmā niranvayam evedaṃ kāryam abhāvāntaṃ pravilīyata iti manyamāne viparītadarśini, kathaṃ tad brahma tattvata upalabhyate, na kathañcanopalabhyata ity arthaḥ // KaUBh_6.12/2,3.12 //

astīty evopalabdhavyas tattvabhāvena cobhayoḥ /
astīty evopalabdhasya tattvabhāvaḥ prasīdati // KaU_6.13/2,3.13 //


tasmād apohyāsadvādipakṣam āsuram astīty evātmopalabdhavyaḥ satkāryabuddhyādyupādhibhiḥ / yadā tu tadrahito 'vikriya ātmā kāryaṃ ca kāraṇavyatirekeṇa nāsti "vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam" (ChU 6,1.4) iti śruteḥ / tadā tasya nirupādhikasyāliṅgasya sadasadādipratyayaviṣayatvavarjitasyātmanas tattvabhāvo bhavati / tena ca rūpeṇātmopalabdhavya ity anuvartate / tatrāpy ubhayoḥ sopādhikanirupādhikayor astitvatattvabhāvayoḥ -- nirdhāraṇārthā ṣaṣṭhī -- pūrvam astīty evopalabdhasyātmanaḥ satkāryopādhikṛtāstitvapratyayenopalabdhasyety arthaḥ / paścāt pratyastamitasarvopādhirūpa ātmanas tattvabhāvo viditāviditābhyāmanyo 'dvayasvabhāvo "neti neti" "asthūlam anaṇv ahrasvam" (BĀU 3,8.8) "adṛśye 'nātmye 'nirukte 'nilayane" (TaittU 2,7.1) ity ādi śrutinirdiṣṭaḥ prasīdatyabhimukhībhavati / ātmaprakāśanāya pūrvam astīty upalabdhavata ity etat // KaUBh_6.13/2,3.13 //

yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
atha martyo 'mṛto bhavaty atra brahma samaśnute // KaU_6.14/2,3.14 //


evaṃ paramārthātmadarśino yadā yasmin kāle sarve kāmāḥ kāmayitavyasyānyasyābhāvāt, pramucyante, viśīryante, ye 'sya prāk pratibodhād viduṣo hṛdi buddhau śritā āśritāḥ / buddhir hi kāmānām āśrayo nātmā "kāmaḥ saṅkalpaḥ" (BĀU 1,5.3) ity ādiśrutyantarāc ca / atha tadā martyaḥ prāk prabodhād āsīt sa prabodhottarakālam avidyākāmakarmalakṣaṇasya mṛtyor vināśād amṛto bhavati, gamanaprayojakasya mṛtyor vinaśād gamanānupapatter atrehaiva pradipanirvāṇavatsarvabandhanopaśamād brahma samaśnute brahmaiva bhavatīty arthaḥ // KaUBh_6.14/2,3.14 //

yadā sarve prabhidyante hṛdayasyeha granthayaḥ /
atha martyo 'mṛto bhavaty etāvad dhy anuśāsanam // KaU_6.15/2,3.15 //


kadā punaḥ kāmānāṃ mūlato vināśa ity ucyate -- yadā sarve prabhidyante bhedam upayānti vinaśyanti hṛdayasya buddher iha jīvata eva granthayo granthivad dṛḍhabandhanarūpā avidyāpratyayā ity arthaḥ / aham idaṃ śarīraṃ mamedaṃ dhanaṃ sukhī duḥkhī cāham ity evam ādilkṣaṇās tadviparītabrahmātmapratyayopajananād brahmaivāham asmy asaṃsārīti vinaṣṭeṣv avidyāgranthiṣu tannimittāḥ kāmā mūlato vinaśyanti / atha matryo 'mṛto bhavaty etāvad dhy etāvad evaitāvan mātraṃ nādhikam astīty āśaṅkā kartavyā / anuśāsanam anuśiṣṭir upadeśaḥ sarvavedāntānām iti vākyaśeṣaḥ // KaUBh_6.15/2,3.15 //

śataṃ caikā ca hṛdayasya nāḍyas tāsāṃ mūrdhānam abhiniḥsṛtaikā /
tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavati // KaU_6.16/2,3.16 //


nirastāśeṣaviśeṣavyāpibrahmātmapratipattyā prabhinnasamastāvidyādigranther jīvata eva brahmabhūtasya viduṣo na gatir vidyate "atra brahma samaśnute" (BĀU 4,4.7) ity uktatvāt "na tasya prāṇā utkāmanti brahmaiva san brahmāpyeti" (BĀU 4,4.6) iti śrutyantarāc ca / ye punar mandabrahmavido vidyāntaraśīlinaś ca brahmalokabhājo ye ca tadviparītāḥ saṃsārabhājaḥ, teṣām eva gativiśeṣa ucyate prakṛtotkṛṣṭabrahmavidyāphalastutaye / kiñ cānyad agnividyā pṛṣṭā pratyuktā ca / tasyāś ca phalaprāptiprakāro vaktavya iti mantrārambhaḥ / tatra -- śataṃ ca śatasaṅkhyākā ekā ca suṣumnā nāma puruṣasya hṛdayād viniḥsṛtā nāḍyaḥ śirāḥ, tāsāṃ madhye mūrdhānaṃ bhittvābhiniḥsṛtā nirgatā ekā suṣumnā nāma / tayāntakāle hṛdaya ātmānaṃ vaśīkṛtya yojayet / tayā nāḍyor dhvam uparyāyan gacchann ādityadvāreṇāmṛtatvam amaraṇadharmatvam āpekṣikam -- "ābhūtasamplavaṃ sthānam amṛtatvaṃ hi bhāṣyate" (ViP 2,8.17) iti smṛteḥ -- brahmaṇā vā saha kālāntareṇa mukhyam amṛtatvam eti bhuktvā bhogān anupamān brahmalokagatān / viṣvaṅnānāvidhagatayo 'nyā nāḍya utkramaṇe bhavanti saṃsārapratipattyarthā eva bhavantīty arthāḥ // KaUBh_6.16/2,3.16 //

aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ /
taṃ svāc charīrāt pravṛhen muñjād iveṣīkāṃ dhairyeṇa /
taṃ vidyāc chukram amṛtaṃ taṃ vidyāc chukram amṛtam iti // KaU_6.17/2,3.17 //


idānīṃ sarvavallyarthopasaṃhārārtham āha -- aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ sambandhini hṛdaye san niviṣṭo yathā vyākhyātaḥ, taṃ svādātmīyāc charīrāt pravṛhed udyacchen niṣkarṣet pṛthak kuryād ity arthaḥ / kim ivety ucyate -- muñjādiveṣīkāmantasthāṃ dhairyeṇāpramādena / taṃ śarīrān niṣkṛṣṭaṃ cinmātraṃ vidyādvijānīyāc chukraṃ śuddham amṛtaṃ yathoktaṃ brahmeti / dvir vacanam upaniṣat parisamāpty artham iti śabdaś ca // KaUBh_6.17/2,3.17 //

mṛtyuproktāṃ naciketo 'tha labdhvā vidyām etāṃ yogavidhiṃ ca kṛtsnam /
brahmaprāpto virajo 'bhūd vimṛtyur anyo 'py evaṃ yo vid adhyātmam eva // KaU_6.18/2,3.18 //


vidyāstutyartho 'yam ākhyāyikārthopasaṃhāro 'dhunocyate -- mṛtyuproktām etāṃ yathoktāṃ brahmavidyāṃ yogavidhiṃ ca kṛtsnaṃ samastaṃ sopakaraṇaṃ saphalam ity etat / naciketo 'tha varapradānān mṛtyor labdhvā prāpyety arthaḥ / kim? brahma prāpto 'bhūn mukto 'bhavad ity arthaḥ / katham? vidyāprāptyā virajo vigatadharmādharmo vimṛtyur vigatakāmāvidyaś ca san pūrvam ity arthaḥ / na kevalaṃ naciketā evānyo 'pi ya evaṃ naciketovad ātmavid adhyātmam eva nirupacaritaṃ pratyak svarūpaṃ prāpya tattvam evety abhiprāyaḥ / nānyad rūpam apratyag rūpam / tad evam adhyātmam evam uktaprakāreṇa veda vijānātīty evaṃvit so 'pi virajāḥ san brahma prāpya vimṛtyur bhavatīti vākyaśeṣaḥ // KaUBh_6.18/2,3.18 //

saha nāv avatu / saha nau bhunaktu / saha vīryaṃ karavāvahai //
tejasvi nāvadhītam astu mā vidviṣāvahai // KaU_6.19/2,3.19 //


oṃ śāntiḥ śāntiḥ śāntiḥ //
iti kaṭhopaniṣadi dvitīyādhyāye tṛtīyā vallī //

śiṣyācāryayoḥ pramādakṛtānyāyena vidyāgrahaṇapratipādananimittadoṣapraśamanārtheyaṃ śāntir ucyate -- saha nāv āvām avatu pālayatu vidyāsvarūpaprakāśanena / kaḥ? sa eva parameśvara upaniṣat prakāśitaḥ / kiñ ca saha nau bhunaktu tatphalaprakāśanena nau pālayatu / sahaivāvāṃ vidyākṛtaṃ vīryaṃ sāmathryaṃ karavāvahai niṣpādayāvahai / kiñ ca tejasvi nau tejasvi naurāvayor yad adhītaṃ tat svadhītam astu / athavā tejasvi nāvāvābhyāṃ yad adhītaṃ tad atīva tejasvi vīryavad astv ity arthaḥ / mā vidviṣāvahai śiṣyācāryāv anyonyaṃ pramādakṛtānyāyādhyayanādhyāpanadoṣanimittaṃ dveṣaṃ mā karavāvahai ity arthaḥ / śāntiḥ śāntiḥ śāntir iti trir vacanaṃ sarvadoṣopaśamanārtham ity om iti // KaUBh_6.19/2,3.19 //

iti śrīmat paramahaṃsaparivrājakācāryasya śrī govindabhagavatpūjyapādaśiṣyasya śrī śaṅkarabhagavataḥ kṛtau kāṭhakopaniṣadbhāṣyaṃ samāptam //