Samkara (attrib.): Kathopanisadbhasya Based on Ten Principal Upani«ads with ÁaÇkarabhëya (Works of ÁaÇkarÃcÃrya in original Sanskrit 1). Delhi : Motilal Banarsidass 1964 (reprint 2007) Input by Ivan Andrijanic [GRETIL-Version: 2017-10-06] STRUCTURE OF REFERENCES KaU_n.n/n,n.n = KaÂha-Upani«ad_vallÅ.verse/adhyÃya,vallÅ.verse KaUBh_n.n/n,n.n = कठ-उपनिषद्-Bhëya_वल्ली.verse/adhyÃya,vallÅ.verse BùU = B­hadÃraïyaka-Upani«ad BhG = Bhagavad-गीता छु = छान्दोग्य-उपनिषद् लिप् = लिङ्ग-पुराण RS = ऋक्-संहिता विप् = विष्णु-पुराण MARKUP ## @@ ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Áaækara (attrib.): KaÂhopani«adbhëya काठकोपनिषत् ओं सह नाव् अवतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ॥ तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ओं शान्तिः शान्तिः शान्तिः ॥ ओं नमो भगवते वैवस्वताय मृत्यवे ब्रह्मविद्याचार्याय नचिकेतसे च । अथ काठकोपनिषद्वल्लीनां सुखार्थप्रबोधनार्थम् अल्पग्रन्था वृत्तिर् आरभ्यते । सदेर् धातोर् विशरणगत्यवसाद् अनार्थस्योपनिपूर्वस्य क्विप्प्रत्ययान्तस्य रूपम् इदम् उपनिषद् इति । उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्योच्यते । केन पुनर् अर्थयोगेनोपनिषच्छब्देन विद्योच्यत इत्य् उच्यते । ये मुमुक्षवो दृष्टानुश्रविकविषयवितृष्णाः सन्त उपनिषच्छब्दवाच्यां वक्ष्यमाणलक्षणां विद्याम् उपसद्योपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषाम् अविद्यादेः संसारबिजस्य विशरणाद् धिंसनाद् विनाशनाद् इत्य् अनेनार्थयोगेन विद्योपनिषद् इत्य् उच्यते । तथा च वक्ष्यति @<"निचाय्य तं मृत्युमुखात् प्रमुच्यते" (KaU 3.15)>@ इति । पूर्वोक्तविशेषणान् वा मुमुक्षून् परं ब्रह्म गमयतीति ब्रह्मगमयितृत्वेन योगाद् ब्रह्मविद्योपनिषत् । तथा च वक्ष्यति @<"ब्रह्मप्राप्तो विरजो ऽभूद् विमृत्युः" (KaU 3.18)>@ इति । लोकादिर् ब्रह्मजज्ञो यो ऽग्निस् तद्विषयाया विद्याया द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्गलोकफलप्राप्तिहेतुत्वेन गर्भवासजन्मजराद्युपद्रववृन्दस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन धात्वर्थयोगाद् अग्निविद्याप्य् उपनिषद् इत्य् उच्यते । तथा च वक्ष्यति @<"स्वर्गलोका अमृतत्वं भजन्ते" (KaU 1.13)>@ इत्य् आदि । ननु चोपनिषच्छब्देनाध्येतारो ग्रन्थम् अप्य् अभिलपन्ति । उपनिषदम् अधीमह उपनिषदम् अध्यापयाम इति च । नैष दोषः, अविद्यादिसंसारहेतुविशरणादेः सदि धात्वर्थस्य ग्रन्थमात्रे ऽसम्भवाद् विद्यायां च सम्भवात् । ग्रन्थस्यापि तादर्थ्येन तच्छब्दत्वोपपत्तेर् आयुर् वै धृतम् इत्य् आदिवत् । तस्माद् विद्यायां मुख्यया वृत्त्योपनिषच्छब्दो वर्तते, ग्रन्थे तु भक्त्येति । एवम् उपनिषन्निर्वचनेनैव विशिष्टो ऽधिकारी विद्यायाम् उक्तः । विषयश् च विशिष्ट उक्तो विद्यायाः परं ब्रह्म प्रत्यगात्मभूतम् । प्रयोजनं चास्या उपनिषद आत्यन्तिकी संसारनिवृत्तिर् ब्रह्मप्राप्तिलक्षणा । सम्बन्धश् चैवं भूतप्रयोजनेनोक्तः । अतो यथोक्ताधिकारिविषयप्रयोजनसम्बन्धाया विद्यायाः करतलन्यस्तामलकवत् प्रकाशकत्वेन विशिष्टाधिकारिविषयप्रयोजनसम्बन्धा एता वल्ल्यो भवन्तीति । अतस् ता यथाप्रतिभानं व्याचक्ष्महे । ## तत्राख्यायिका विद्यास्तुत्यर्था । उशन् कामयमानो ह वा इति वृत्तार्थस्मरणार्थौ निपातौ । वाजमन्नं तद्दानादिनिमित्तं श्रवो यशो यस्य स वाजश्रवा, rƬhito वा, तस्यापत्यं वाजश्रवसः । स किल विश्वजिता सर्वमेधेनेजे तत्फलं कामयमानः । तस्मिन् क्रतौ सर्ववेदसं सर्वस्वं धनं ददौ दत्तवान् । तस्य यजमानस्य ह नचिकेता नाम पुत्रः किलास बभूव ॥ KaUBh_1.1/1,1.1 // ## तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तम् अप्राप्तजननशक्तिं बालम् एव श्रद्धास्तिक्यबुद्धिः पितुर् हितकामप्रयुक्तविवेश प्रविष्टवती । कस्मिन् काल इत्य् आह -- ऋत्विग्भ्यः सदस्येभ्यश् च दक्षिणासु नीयमानासु विभागेनोपनीयमानासु दक्षिणार्थासु गोषु, स आविष्टश्रद्धो नचिकेता अमन्यत ॥ KaUBh_1.2/1,1.2 // ## कथम् इत्य् उच्यते -- पीतोदका इत्य् आदिना दक्षिणार्था गावो विशेष्यन्ते । पीतम् उदकं याभिस् ताः पीतोदकाः । जग्धं भक्षितं तृणं याभिस् ता जग्धतृणाः । दुग्धो दोहः क्षीराख्यो यासां ता दुग्धदोहाः । निरिन्द्रिया प्रजननासमर्था जीर्णा निष्फला गाव इत्य् अर्थः । यास् ता एवम्भूता गा ऋत्विग्भ्यो दक्षिणाबुद्ध्या ददत्प्रयच्छन्ननन्दा अनानन्दा असुखा नामेत्य् एतद् ये ते लोकास् तान् स यजमानो गच्छति ॥ KaUBh_1.3/1,1.3 // ## तद् एवं क्रत्वसम्पत्तिनिमित्तं पितुर् अनिष्टं फलं मया पुत्रेण सता निवारणीयम् आत्मप्रदानेनापि क्रतुसम्पत्तिं कृत्वा इत्य् एवं मत्वा पितरम् उपगम्य स होवाच पितरम् -- हे तत तात कस्मा ऋत्विग्विशेषाय दक्षिणार्थं मां दास्यसीति प्रयच्छसीत्य् एतत् । एवम् उक्तेन पित्रोपेक्ष्यमाणो ऽपि द्वितीयं तृतियम् अप्य् उवाच कस्मै मां दास्यसि कस्मै मां दास्यसीति । नायं कुमारस्वभाव इति क्रुद्धः सन् पिता तं ह पुत्रं किलोवाच मृत्यवे वैवस्वताय त्वा त्वां ददामीति ॥ KaUBh_1.4/1,1.4 // ## स एवम् उक्तः पुत्र एकान्ते paridevayä चकार । कथम् इत्य् उच्यते -- बहूनां शिष्याणां पुत्राणां वा एमि गच्छामि प्रथमः सन्मुख्यया शिष्यादिवृत्त्येत्य् अर्थः । मध्यमानां च बहूनां मध्यमो मध्यमयैव वृत्त्यैमि । नाधमया कदाचिद् अपि । तम् एवं विशिष्टगुणम् अपि पुत्रं मां @<"मृत्यवे त्वा ददामि" (KaU 1.4)>@ इत्य् उक्तवान् पिता । स किं स्विद् यमस्य कर्तव्यं प्रयोजनं मया प्रत्तेन करिष्यति यत्कर्तव्यम् अद्य? नूनं प्रयोजनम् अनपेक्ष्यैव क्रोधवशाद् उक्तवान् पिता । तथापि तत्पितुर् वचो मृषा मा भूदिति ॥ KaUBh_1.5/1,1.5 // एवं मत्वा परिदेवनापूर्वकम् आह पितरं शोकाविष्ट किं वा मयोक्तम् इति -- ## अनुपश्यालोचय विभावयानुक्रमेण यथा येन प्रकारेण वृताः पूर्वे ऽतिक्रान्ताः पितृपितामहादयस् तव । तान् दृष्ट्र्वा च तेषां वृत्तम् आस्थातुम् अर्हसि । वर्तमानाश् चापरे साधवो यथा वर्तन्ते तांश् च तथा प्रतिपश्यालोचय । न च तेषां मृषाकरणं वृत्तं वर्तमानं वास्ति । तद्विपरीतम् असतां च वृत्तं मृषाकरणम् । न च मृषाभूतं कृत्वा कश्चिद् अजरामरो भवति । यतः सस्यम् इव मर्त्यो मनुष्यः पच्यते जीर्णो म्रियते, मृत्वा च सस्यम् इवाजायत आविर्भवति पुनर् एवम् अनित्ये जीवलोके किं मृषाकरणेन । पालयात्मनः सत्यम् । प्रेषय मां यमायेत्य् अभिप्रायः ॥ KaUBh_1.6/1,1.6 // ## स एवम् उक्तः पितात्मनः सत्यतायै प्रेषयामास । स च यमभवनं गत्वा तिस्त्रो रात्रीर् उवास यमे प्रोषिते । प्रोष्यागतं यमम् अमात्या भार्या वा ऊचुर् बोधयन्तो वैश्वानरो ऽग्निर् एव साक्षात् प्रविशत्य् अतिथिः सन् ब्राह्मणो गृहान् दहन्न् इव । तस्य दाहं शमयन्त इवाग्नेर् एतां पाद्यासनादिदानलक्षणां शान्तिं कुर्वन्ति सन्तो ऽतिथेर् यतः, अतो हराहर हे वैवस्वतोदकं नचिकेतसे पाद्यार्थम् । यतश् चाकरणेप्रत्यवायः श्रूयते ॥ KaUBh_1.7/1,1.7 // #<आशाप्रतीक्षे संगतं सूनृतां च इष्टापूर्ते पुत्रपशूंश् च सर्वान् । एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे ॥ KaU_1.8/1,1.8 //># आशाप्रतीक्ष अनिर्ज्ञातप्राप्येष्टार्थप्रार्थना आशा, निर्ज्ञातप्राप्यार्थप्रतीक्षणं प्रतीक्षा, त आशाप्रतीक्षे । सङ्गतं सत्संयोगजं फलम्, सूनृतां च सूनृता हि प्रिया वाक्तन्निमित्तजं च । इष्टापूर्ते इष्टं यागजं फलम्, पूर्तम् आरामादि क्रियाजं फलम् । पुत्रपशूंश् च पुत्रांश् च सर्वान् एतत् सर्वं यथोक्तं वृङ्क्ते वर्जयति विनाशयतीत्य् एतत्, पुरुषस्याल्पमेधसो ऽल्पप्रज्ञस्य । यस्यानश्नन्नभुञ्जानो ब्राह्मणो गृहे वसति । तस्माद् अनुपेक्षणीयः सर्वावस्थास्व् अप्य् अतिथिर् इत्य् अर्थः ॥ KaUBh_1.8/1,1.8 // ## एवम् उक्तो मृत्युर् उवाच नचिकेतसम् उपगम्य पूजापुरःसरम् । तिस्त्रो रात्रीर् यद् यस्माद् अवात्सीर् उषितवानसि गृहे मे ममानश्नन् हे ब्रह्मन्न् अतिथिः सन् नमस्यो नमस्कारार्हश् च, तस्मान् नमस्ते तुभ्यम् अस्तु भवतु । हे ब्रह्मन् स्वस्ति भद्रं मे ऽस्तु । तस्माद् भवतो ऽनशनेन मद्गृहवासनिमित्ताद् दोषात् । तत्प्राप्त्युपशमेन यद्य् अपि भवद् अनुग्रहेण सर्वं मम स्वस्ति स्यात् तथापि त्वदधिकसम्प्रसादनार्थम् अनशनेनोषिताम् एकैकां रात्रिं प्रति त्रीन् वरान् वृणीष्व् आभिप्रेतार्थविशेषान् प्रार्थयस्व मत्तः ॥ KaUBh_1.9/1,1.9 // #<शान्तसङ्कल्पः सुमना यथा स्याद् वीतमन्युर् गौतमो माभि मृत्यो । त्वत्प्रसृष्टं माभिवदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥ KaU_1.10/1,1.10 //># नचिकेतास् त्व् आह -- यदि दित्सुर् वरान् शान्तसङ्कल्प उपशान्तः सङ्कल्पो यस्य मां प्रति, यमं प्राप्य किन् नु करिष्यति मम पुत्र इति, स शान्तसङ्कल्पः सुमनाः प्रसन्नमनाश् च यथा स्याद् वीतमन्युर् विगतरोषश् च गौतमो मम पिता माभि मां प्रति हे मृत्यो, किञ् च त्वत्प्रसृष्टं त्वया विनिर्मुक्तं प्रेषितं गृहं प्रति माम् अभिवदेत् प्रतीतो लब्धस्मृतिः, स एवायं पुत्रो ममागत इत्य् एवं प्रत्यभिजानन्न् इत्य् अर्थः । एतत् प्रयोजनं त्रयाणां वराणां प्रथमम् आद्यं वरं वृणे प्रार्थये यत्पितुः परितोषणम् ॥ KaUBh_1.10/1,1.10 // ## मृत्युर् उवाच -- यथा बुद्धिस् त्वयि पुरस्तात् पूर्वम् आसीत् स्नेहसमन्विता पितुस् तव भविता प्रीतिसमन्वितस् तव पिता तथैव प्रतीतः प्रतीतवान् सन्न् औद्दालकिर् उद्दालक एवउद्दालकिः, अरुणस्यापत्यम् आरुणिर् द्व्यामुष्यायणो वा मत्प्रसृष्टो मयानुज्ञातः सन्न् उत्तरा अपि रात्रीः सुखं प्रसन्नमनाः शयिता स्वप्ता वीतमन्युर् विगतमन्युश् च भवति स्यात् त्वां पुत्रं ददृशिवान् दृष्टवान् सन् मृत्युमुखान् मृत्युगोचरात् प्रमुक्तं सन्तम् ॥ KaUBh_1.11/1,1.11 // ## नचिकेता उवाच -- स्वर्गे लोके रोगादिनिमित्तं भयं किञ्चन किञ्चिद् अपि नास्ति । न च तत्र त्वं मृत्यो सहसा प्रभवसि, अतो जरया युक्त इह लोकवत् त्वत्तो न बिभेति कश्चित् तत्र । किञ्चोभ अशनायापिपासे तीर्त्वातिक्रम्य शोकम् अतीत्य गच्छतीति शोकातिगः सन् मानसेन दुःखेन वर्जितो मोदते हृष्यति स्वर्गलोके दिव्ये ॥ KaUBh_1.12/1,1.12 // ## एवङ् गुणविशिष्टस्य स्वर्गलोकस्य प्राप्तिसाधनभूतं स्वर्ग्यम् अग्निं स त्वं मृत्युर् अध्येषि स्मरसि जानासीत्य् अर्थः । हे मृत्यो यतस् तं प्रब्रूहि कथय श्रद्दधानाय श्रद्धावते मह्यं स्वर्गार्थिने । येनाग्निना चितेन स्वर्गलोकः स्वर्गो लोको येषां ते स्वर्गलोका यजमाना अमृतत्वम् अमरणतां देवत्वं भजन्ते प्राप्नुवन्ति तद् एतद् अग्निविज्ञानं द्वितीयेन वरेण वृणे ॥ KaUBh_1.13/1,1.13 // ## मृत्योः प्रतिज्ञा इयम् -- प्र ते तुभ्यं प्रब्रवीमि । यत् त्वया प्रार्थितं तदु मे मम वचसो निबोध बुध्यस्वैकाग्रमनाः सन् स्वर्ग्यं स्वर्गाय हितं स्वर्गसाधनम् अग्निं हे नचिकेतः प्रजानन् विज्ञातवान् सन्न् अहम् इत्य् अर्थः । प्रब्रवीमि तन् निबोधेति च शिष्यबुद्धिसमाधानार्थं वचनम् । अधुनाग्निं स्तौति -- अनन्तं लोकाप्ति स्वर्गलोकफलप्राप्तिसाधनम् इत्य् एतत् । अथो ऽपि प्रतिष्ठाम् आश्रयं जगतो virìrÆpeïa तम् एतम् अग्निं मयोच्यमानं विद्धि विजानीहि त्वं निहितं स्थितं गुहायां विदुषां बुद्धौ निविष्टम् इत्य् अर्थः ॥ KaUBh_1.14/1,1.14 // ## इदं श्रुतेर् वचनम् । लोकादिं लोकानाम् आदिं प्रथम् अशरीरित्वाद् अग्निं तं प्रकृतं नचिकेतसा प्रार्थितम् उवाचोक्तवान् मृत्युस् तस्मै नचिकेतसे । किञ् च या इष्टकाश् चेतव्याः स्वरूपेण, यावतीर् वा सङ्ख्यया, यथा वा चियते ऽग्निर् येन प्रकारेण सर्वम् एतद् उक्तवान् इत्य् अर्थः । स चापि नचिकेतास् तन् मृत्युनोक्तं प्रत्यवदद् यथावत् प्रत्ययेनावदत् प्रत्युच्चारितवान् । अथास्य प्रत्युच्चारणेन तुष्टः सन् मृत्युः पुनर् एवाह वरत्रयव्यतिरेकेणान्यं वरं दित्सुः ॥ KaUBh_1.15/1,1.15 // ## कथं तं नचिकेतसम् अब्रवीत् प्रीयमाणः शिष्यस्य योग्यतां पश्यन् प्रीयमाणः प्रीतिम् अनुभवन् महात्माक्षुद्रबुद्धिर् वरं तव चतुर्थम् इह प्रीतिनिमित्तम् अद्येदानीं ददामि भूयः पुनः प्रयच्छामि । तवैव नचिकेतसो नाम्नाभिधानेन प्रसिद्धो भविता मयोच्यमानो ऽयम् अग्निः । किञ् च सृङ्कां शब्दवतीं रत्नमयीं मालाम् इमाम् अनेकरूपां विचित्रां गृहाण स्वीकुरु । यद् वा, सृङ्काम् अकुत्सितां गतिं कर्ममयीं गृहाण । अन्यद् अपि कर्मविज्ञानम् अनेकफलहेतुत्वात् स्वीकुर्वित्य् अर्थः ॥ KaUBh_1.16/1,1.16 // पुनर् अपि कर्मस्तुतिम् एवाह -- ## त्रिणाचिकेतस् त्रिःकृत्वा नाचिकेतो ऽग्निश् चितो येन स त्रिणाचिकेतस् तद्विज्ञानतदध्ययनतदनुष्ठानवान् वा । त्रिभिर् मातृपित्राचार्यैर् एत्य प्राप्य सन्धिं सन्धानं सम्बन्धं मात्राद्यनुशासनं यथावत् प्राप्येत्य् एतत् । तद् धि प्रामाण्यकारणं श्रुत्यन्तराद् अवगम्यते @<"यथा मातृमान् पितृमान्" (BùU 4,1.2)>@ इत्य् आदेः । वेदस्मृतिशिष्टैर् वा प्रत्यक्षानुमानागमैर् वा । तेभ्यो हि विशुद्धिः प्रत्यक्षा । त्रिकर्मकृत् इज्याध्ययनदानानां कर्ता तरत्य् अतिक्रामति जन्ममृत्यू । किञ् च ब्रह्मजज्ञं ब्रह्मणो हिरण्यगर्भाज् जातो ब्रह्मजः, ब्रह्मजश् चासौ ज्ञश् चेति ब्रह्मजज्ञः सर्वज्ञो ह्य् असौ । तं देवं dyotanä ज्ञानादिगुणवन्तम् Ŭyaæ स्तुत्यं विदित्वा शास्त्रतो, निचाय्य दृष्ट्वा चात्मभावेनेमां स्वबुद्धिप्रत्यक्षां शान्तिम् उपरतिम् अत्यन्तम् एत्य् अतिशयेनैति । वैराजं पदं ज्ञानकर्मसमुच्चयानुष्ठानेन प्राप्नोतीत्य् अर्थः ॥ KaUBh_1.17/1,1.17 // इदानीम् अग्निविज्ञानचयनफलम् उपसंहरति प्रकरण च -- ## त्रिणाचिकेतस् त्रयं यथोक्तं @<"या इष्टका यावतीर्वा यथा वा" (KaU 1.15)>@ इत्य् एतद् विदित्वावगम्य यश् चैवम् आत्मरूपेणाग्निं विद्वांश् चिनुते निर्वर्तयति नाचिकेतम् अग्निं क्रतुं स मृत्युपाशान् अधर्माज्ञानरागद्वेषादिलक्षणान् पुरतो ऽग्रतः पूर्वम् एव शरीरपाताद् इत्य् अर्थः प्रणोद्यापहाय शोकातिगो मानसैर् दुःखैर् वर्जित इत्य् एतन् मोदते स्वर्गलोके वैराजे virìÃtmasvarÆpapratipattyà // KaUBh_1.18/1,1.18 // ## एष ते तुभ्यम् अग्निर् वरो हे नचिकेतः, स्वर्ग्यः स्वर्गसाधनो यम् अग्निं वरम् अवृणीथाः प्रार्थितवानसि द्वितीयेन वरेण, सो ऽग्निर् वरो दत्त इत्य् उक्तोपसंहारः । किञ् चैतम् अग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासो जना इत्य् एतत् । एष वरो दत्तो मया चतुर्थस् तुष्टेन । तृतीयं वरं नचिकेतो वृणीष्व । तस्मिन् ह्य् अदत्त ऋणवान् एवाहम् इत्य् आभिप्रायः ॥ KaUBh_1.19/1,1.19 // एतावद् ध्य् अतिक्रान्तेन विधिप्रतिषेधार्थेन मन्त्रब्राह्मणेनावगन्तव्यं यद्वरद्वयसूचितं वस्तु नात्मतत्त्वविषययाथात्म्यविज्ञानम् । अतो विधिप्रतिषेधार्थविषयस्यात्मनि क्रियाकारकफलाध्यारोपणलक्षणस्य स्वाभाविकस्याज्ञानस्य संसारबीजस्य निवृत्त्यर्थं तद्विपरीतब्रह्मात्मैकत्वविज्ञानं क्रियाकारकफलाध्यारोपणलक्षणशून्यम् आत्यन्तिकनिःश्रेयसप्रयोजनं वक्तव्यम् इत्य् उत्तरो ग्रन्थ आरभ्यते । तम् एतम् अर्थं द्वितीयवरप्राप्त्याप्य् अकृतार्थत्वं तृतीयवरगोचरम् आत्मज्ञानम् अन्तरेण इत्य् आख्यायिकया प्रपञ्चयति -- ## यतः पूर्वस्मात् कर्मगोचरात् साध्यसाधनलक्षणाद् अनित्याद् विरक्तस्यात्मज्ञाने ऽधिकार इति तन्निन्दार्थ पुत्राद्युपन्यासेन प्रलोभनं क्रियते । नचिकेता उवाच @<"तृतीयं वरं नचिकेतो वृणीष्व" (KaU 1.19)>@ इत्य् उक्तः सन् -- येयं विचिकित्सा संशयः प्रेते मृते मनुष्ये, अस्तीत्य् एके ऽस्ति शरीरेन्द्रियमनोबुद्धिव्यतिरिक्तो देहान्तरसम्बन्ध्यात्मेत्य् एके मन्यन्ते, नायम् अस्तीति चैके, नायम् एवंविधो ऽस्तीति चैके । अतश् चास्माकं न प्रत्यक्षेण नापि वानुमानेन निर्णयविज्ञानम् । एतद् विज्ञानाधीनो हि परः पुरुषार्थ इत्य् अत एतद् विद्यां विजानीयाम् अहम् अनुशिष्टो ज्ञापितस् त्वया । वराणाम् एष वरस् तृतीयो ऽवशिष्टः ॥ KaUBh_1.20/1,1.20 // किम् अयम् एकान्ततो निःश्रेयससाधनात्मज्ञानार्हो न वेत्य् एतत् परीक्षणार्थम् आह -- ## देवैर् अप्य् अत्रैतस्मिन् वस्तुनि विचिकित्सितं संशयितं पुरा पूर्वम् । न हि सुविज्ञेयं सुष्ठु ज्ञेयम् असकृत् श्रुतम् अपि प्राकृतैर् जनैर् यतो ऽणुः सूक्ष्म एष आत्माख्यो धर्मः । अतो ऽन्यम् असन् दिग्धफलं वरं नचिकेतो वृणीष्व, मा मोपरोत्सीर् उपरोधं मा कार्षीर् अधर्मणम् इवोत्तमर्णः । अतिसृज विमुञ्चैनं वरं मा मां प्रति ॥ KaUBh_1.21/1,1.21 // एवम् उक्तो नचिकेता आह -- ## देवैर् अत्राप्य् एतस्मिन् वस्तुनि विचिकित्सितं किलेति भवत एव नः श्रुतम् । त्वं च मृत्यो यद्य् अस्मान् न सुज्ञेयम् आत्मतत्त्वम् आत्थ कथयसि । अतः पण्डितैर् अप्य् अवदनीयत्वाद् वक्ता चास्य धर्मस्य त्वादृक् त्वत्तुल्यो ऽन्यः पण्डितश् च न लभ्यो ऽन्विष्यमाणो ऽप्य् अयं तु वरो निःश्रेयसप्राप्तिहेतुः । अतो नान्यो वरस् तुल्यः सदृशो ऽस्त्य् एतस्य कश्चिद् अप्य्, अनित्यफलत्वाद् अन्यस्य सर्वस्यैवेत्य् अभिप्रायः ॥ KaUBh_1.22/1,1.22 // एवम् उक्तो ऽपि पुनः प्रलोभयन्न् उवाच मृत्युः -- #<शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यम् अश्वान् । भूमेर् महद् आयतनं वृणीष्व स्वयं च जीव शरदो यावद् इच्छसि ॥ KaU_1.23/1,1.23 //># शतायुषः शतं वर्षाण्य् आयूंषि येषां तान् शतायुषः पुत्रपौत्रान् वृणीष्व । किञ् च गवादिलक्षणान् बहून् पशून्, हस्तिहिरण्यं हस्ती च हिरण्यं च हस्तिहिरण्यम्, अश्वांश् च । किञ् च भूमेः पृथिव्या महद् विस्तीर्णम् आयतनम् आश्रयं मण्डलं साम्राज्यं वृणीष्व । किञ् च सर्वम् अप्य् एतद् अनर्थकं स्वयं चेद् अल्पायुर् इत्य् अत आह -- स्वयं च त्वं जीव धारय शरीरं समग्रेन्द्रियकलापं शरदो वर्षाणि यावद् इच्छसि जीवितुम् ॥ KaUBh_1.23/1,1.23 // ## एतत् तुल्यम् एतेन यथोपदिष्टेन सदृशमन्यम् अपि यदि मन्यसे वरं तम् अपि वृणीष्व । किञ् च वित्तं प्रभूतं हिरण्यरत्नादि चिरजीविकां च सह वित्तेन वृणीष्वेत्य् एतत् । किं बहुना, महाभूमौ महत्यां भूमौ राजा नचिकेतस् त्वम् एधि भव । किञ् चान्यत् कामानां दिव्यानां मानुषाणां च त्वा त्वां कामभाजं कामभागिनं कामार्हं करोमि, सत्यसङ्कलपो ह्य् अहं देवः ॥ KaUBh_1.24/1,1.24 // ## ये ये कामाः प्रार्थनीया दुर्लभाश् च मत्र्यलोके सर्वास् तान् kÃmä छन्दत इच्छातः प्रार्थयस्व । किञ् चेमा दिव्या अप्सरसो, रमयन्ति पुरुषान् इति रामाः, सह रथैर् वर्तन्त इति सरथाः, सतूर्याः सवादित्राः, ताश् च न हि लम्भनीयाः प्रापणीया ईदृशा एवंविधा मनुष्यैर् मत्यैर् अस्मदादिप्रसादम् अन्तरेण । आभिर् मत्प्रत्ताभिर् मया प्रदत्ताभिः परिचारिणीभिः परिचारयस्वात्मानम्, पादप्रक्षालनादिशुश्रूषां कारयात्मन इत्य् अर्थः । नचिकेतो, मरणं मरणसम्बद्धं प्रश्नं प्रेते ऽस्ति नास्तीति काकदन्तपरीक्षारूपं मानुप्राक्षीर् मैवं प्रष्टुम् अर्हसि ॥ KaUBh_1.25/1,1.25 // एवं प्रलोभ्यमानो ऽपि नचिकेता महाह्रदवदक्षोभ्य आह -- #<श्वोभावा मर्त्यस्य यद् अन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्वं जीवितम् अल्पम् एव तवैव वाहास् तव नृत्यगीते ॥ KaU_1.26/1,1.26 //># श्वो भविष्यन्ति न भविष्यन्ति वेति सन्दिह्यमान एव येषां भावो भवनं त्वयोपन्यस्तानां भोगानां ते श्वोभावाः । किञ् च मत्र्यस्य मनुष्यस्यान्तक हे मृत्यो, यद् एतत् सर्वेन्द्रियाणां तेजस् तज् जरयन्त्य् अपक्षयन्त्य् अप्सरःप्रभृतयो भोगा अनर्थायैवते धर्मवीर्यप्रज्ञातेजोयशःप्रभृतीनां क्षपयितृत्वात् । यां चापि दीर्घजीविकां त्वं दित्ससि तत्रापि शृणु । सर्वं यद् ब्रह्मणो ऽपि जीवितम् आयुर् अल्पम् एव, किम् उतास्मदादिदीर्घजीविका । अतस् तवैव तिष्ठन्तु वाहा रथादयस् तथा तव नृत्यगीते च ॥ KaUBh_1.26/1,1.26 // ## किञ् च न प्रभूतेन वित्तेन तर्पणीयो मनुष्यः । न हि लोके वित्तलाभः कस्यचित् तृप्तिकरो दृष्टः । यदि नामास्माकं वित्ततृष्णा स्याल् लप्स्यामहे प्राप्स्यामहे वित्तम् अद्राक्ष्म दृष्टवन्तो वयं चेत् त्वा त्वाम् । जीवितम् अपि तथैव, जीविष्यामो यावद् याम्ये पदे त्वम् ईशिष्यसीशिष्यसे प्रभुः स्याः । कथं हि मर्त्यस् त्वया समेत्याल्पधनायुर् भवेत् । वरस् तु मे वरणीयः स एव यदात्मविज्ञानम् ॥ KaUBh_1.27/1,1.27 // ## यतश् चाजीर्यतां वयोहाणिम् अप्राप्नुवताम् अमृतानां सकाशम् उपेत्योपगम्यात्मन उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजानन्न् उपलभमानः स्वयं तु जीर्यन् मर्त्यो जरामरणवान् क्वधःस्थः कुः पृथिव्य् अधश् चासाव् आन्तरिक्षादिलोकापेक्षया तस्यां तिष्ठतीति क्वधःस्थः सन् कथम् एवम् अविवेकिभिः प्रार्थनीयं पुत्रवित्ताद्यस्थिरं वृणीते । "क्व तदास्थः" इति वा पाठान्तरम् । अस्मिन् पक्षे चैवम् अक्षरयोजना तेषु पुत्रादिष्व् आस्था स्थितिस् तात्पर्येण वर्तनं यस्य स तदास्थः, ततो ऽधिकतरं पुरुषार्थं दुष्प्रापम् अपि प्रापिपयिषुः क्व तदास्थो भवेत् ? न कश्चित् तदसारज्ञस् तदर्थी स्याद् इत्य् अर्थः । सर्वो ह्य् उपर्युपर्येव बुभूषति लोकस् तस्मान् न पुत्रवित्तादिलोभैः प्रलोभ्यो ऽहम् । किञ् चाप्सरः प्रमुखान् वर्णरतिप्रमोदाननवस्थितरूपतयाभिध्यायन्निरूपयन्यथावद् अतिदीर्घे जीविते को विवेकी रमेत ॥ KaUBh_1.28/1,1.28 // ## इति काठकोपनिषदि प्रथमा वल्ली ॥ 1 ॥ अतो विहायानित्यैः कामैः प्रलोभनं यन्मया प्रार्थितं यस्मिन् प्रेत इदं विचिकित्सनं विचिकित्सन्त्य् अस्ति नास्तीत्य् एवं प्रकारम्, हे मृत्यो, साम्पराये परलोकविषये महति महत्प्रयोजननिमित्त आत्मनो निर्णयविज्ञानं यत् तद् ब्रूहि कथय नो ऽस्मभ्यम् । किं बहुना । यो ऽयं प्रकृत आत्मविषयो वरो gƬhaæ गहनं दुर्विवेचनं प्राप्तो ऽनुप्रविष्टः, तस्माद् वराद् अन्यम् अविवेकिभिः प्रार्थनीयम् अनित्यविषयं वरं नचिकेता न वृणीते मनसापीति श्रुतेर् वचनम् इति ॥ KaUBh_1.29/1,1.29 // इति कठवल्ल्यां prathamavallÅbhëyam // 1 // अथ द्वितीया वल्ली । परीक्ष्य शिष्यं विद्यायोग्यतां चावगम्याह -- ## अन्यत् पृथग् एव श्रेयो निःश्रेयसं तथान्यद् उतैवापि च प्रेयः प्रियतरम् अपि ते प्रेयः श्रेयस्य् उभे नानार्थे भिन्नप्रयोजने सती पुरुषम् अधिकृतं वर्णाश्रमादिविशिष्टं सिनीतो बध्नीतस् ताभ्यां विद्याविद्याभ्याम् आत्मकर्तव्यतया प्रयुज्यते सर्वः पुरुषः । श्रेयः प्रेयसोर् ह्य् अभ्युदयामृतत्वार्थी पुरुषः प्रवर्तते । अतः श्रेयः प्रेयः प्रयोजनकर्तव्यतया, ताभ्यां बुद्ध इत्य् उच्यते सर्वः पुरुषः । ते यद्य् अप्य् एकैकपुरुषार्थसम्बन्धिनी विद्याविद्यारूपत्वाद् विरुद्धे इत्य् अन्यतरापरित्यागेनैकेन पुरुषेन सहानुष्ठातुम् अशक्यत्वात् तयोर् हित्वाविद्यारूपं प्रेयः, श्रेय एव केवलम् आददानस्योपादानं कुर्वतः साधु शोभनं शिवं भवति । यस् त्व् अदूरदर्शी vimƬho हीयते वियुज्यते ऽर्थात् पुरुषार्थात् पारमार्थिकात् प्रयोजनान् नित्यात् प्रच्यवत इत्य् अर्थः । को ऽसौ य उ प्रेयो वृणीत उपादत्त इत्य् एतत् ॥ KaUBh_2.1/1,2.1 // #<श्रेयश् च प्रेयश् च मनुष्यम् एतस् तौ संपरीत्य विविनक्ति धीरः । श्रेयो हि धीरो ऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते ॥ KaU_2.2/1,2.2 //># यद्य् उभे ऽपि कर्तुं स्वायत्ते पुरुषेण, किम् अर्थं प्रेय एवादत्ते बाहुल्येन लोक इत्य् उच्यते -- सत्यं स्वायत्ते, तथापि साधनतः फलतश् च मन्दबुद्धीनां दुर्विवेकरूपे सती व्यामिश्रीभूत इव मनुष्यं पुरुषम् एतः प्राप्नुतः श्रेयश् च प्रेयश् च । अतो हंस इवाम्भसः पयः, तौ श्रेयः प्रेयः पदार्थौ सम्परीत्य सम्यक् परिगम्य मनासालोच्य गुरुलाघवं विविनक्ति पृथक् करोति धीरो धीमान् । विविच्य च श्रेयो हि श्रेय एवाभिवृणीते प्रेयसो ऽभ्यर्हितत्वात् । को ऽसौ धीरः । यस् तु मन्दो ऽल्पबुद्धिः स सदसद्विवेकासामर्थ्याद् योगक्षेमाद् योगक्षेमनिमितं शरीराद्युपचयरक्षणनिमित्तम् इत्य् एतत् प्रेयः पशुपुत्रादिलक्षणं वृणीते ॥ KaUBh_2.2/1,2.2 // ## स त्वं पुनः पुनर् मया प्रलोभ्यमानो ऽपि प्रियान् पुत्रादीन् प्रियरूपांश् चाप्सरःप्रभृतिलक्षणान् कामान् अभिध्यायंश् चिन्तयंस् तेषाम् अनित्यत्वासारत्वादिदोषान् हे नचिकेतोत्यस्त्राक्षीरतिसृष्टवान् परित्यक्तवान् अस्यहो बुद्धिमत्ता तव । नैताम् अवाप्तवान् असि सृङ्क्तां सृतिं कुत्सितां mƬhajanaprav­ttÃæ वित्तमयी धनप्रायाम् । यस्यां सृतौ मज्जन्ति सीदन्ति बहवो ऽनेके mƬhà मनुष्याः ॥ KaUBh_2.3/1,2.3 // ## @<"तयोः, श्रेय आददनस्य साधु भवति हीयते ऽर्थाद्य उ प्रेयो वृणीते" (KaU 2.1)>@ इत्य् उक्तं तत्कस्मात् ? यतो दूरं दूरेण महतान्तरेणैते विपरीत अन्योन्यव्यावृत्तरूपे विवेकाविवेकात्मकत्वात् तमःप्रकाशाव् इव विषूची विषूच्यौ नानागती भिन्नफले संसारमोक्षहेतुत्वेनेत्य् एतत् । के त इत्य् उच्यते -- या चाविद्या प्रेयोविषया विद्येति च श्रेयोविषया ज्ञाता निर्ज्ञातावगता पण्डितैस् तत्र विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं त्वाम् अहं मन्ये । कस्माद् यस्माद् अविद्वद् बुद्धिप्रलोभिनः कामा अप्सरःप्रभृतयो बहवो ऽपि त्वा त्वां नालोलुपन्त न विच्छेदं कृतवन्तः श्रेयोमार्गाद् ÃtmopabhogÃbhivächÃsampÃdanena / अतो विद्यार्थिनं श्रेयोभाजनं मन्य इत्य् अभिप्रायः ॥ KaUBh_2.4/1,2.4 // ## ये तु संसारभाजो जना अविद्यायाम् अन्तरे मध्ये घनीभूत इव तमसि वर्तमाना वेष्ट्यमानाः पुत्रपश्वादितृष्णापाशशतैः, स्वयं धीराः प्रज्ञावन्तः पण्डिताः शास्त्रकुशलश् चेति मन्यमानास् ते दन्द्रम्यमाणा अत्यर्थं कुटिलाम् अनेकरूपां गतिं गच्छन्तो जरामरणरोगादिदुःखैः परियन्ति परिगच्छन्ति mƬhà अविवेकिनो ऽन्धेनैव दृष्टिविहीनेनैव नीयमाना विषमे पथि यथा बहवोन्धा महान्तम् अनर्थम् ऋच्छन्ति तद्वत् ॥ KaUBh_2.5/1,2.5 // ## अत एव mƬhatvÃn न साम्परायः प्रतिभाति । सम्परेयत इति साम्परायः परलोकस् तत्प्राप्तिप्रयोजनः साधनविशेषः शास्त्रीयः साम्परायः स च बालम् अविवेकिनं प्रति न प्रतिभाति न प्रकाशते नोपतिष्ठत इत्य् एतत् । प्रमाद्यन्तं प्रमादं कुर्वन्तं पुत्रपश्वादिप्रयोजनेष्व् आसक्तमनसं तथा वित्तमोहेन वित्तनिमित्तेनाविवेकेन mƬhaæ तमसाच्छन्नम् । स त्व् अयम् एव लोको यो ऽयं दृश्यमानः स्त्र्यन्नपानादिविशिष्टो नास्ति परो ऽदृष्टो लोक इत्य् एवं मननशीलो मानी पुनः पुनर् जनित्वा वशं मे ऽधीनतामापद्यते मृत्योर् मम jananamaraïÃdilak«aïadu÷khaprabandhÃrƬha एव भवतीत्य् अर्थः । प्रायेण ह्य् एवंविध एव लोकः ॥ KaUBh_2.6/1,2.6 // #<श्रवणायापि बहुभिर् यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलो ऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ KaU_2.7/1,2.7 //># यस् तु श्रेयोर्थी सहस्रेषु कश्चिद् एवात्मविद्भवति त्वद् विधो यस्माच् छ्रवणायापि श्रवणार्थं श्रोतम् अपि यो न लभ्य आत्मा बहुभिर् अनेकैः शृण्वन्तो ऽपि बहवो ऽनेके ऽन्ये यम् आत्मानं न विद्युर् न विदन्त्य् अभागिनो ऽसंस्कृतात्मानो न विजानीयुः । किञ् चास्य वक्ताप्य् आश्चर्यो ऽद्भुतवद् एवानेकेषु कश्चिद् एव भवति । तथा श्रुत्वाप्य् अस्यात्मनः कुशलो निपुण एवानेकेषु लब्धा कश्चिद् एव भवति । यस्माद् आश्चर्यो ज्ञाता कश्चिद् एव कुशलानुशिष्टः कुशलेन निपुणेनाचार्येणानुशिष्टः (संशिक्षित इत्य् अध्याहार्यम्) सन् ॥ KaUBh_2.7/1,2.7 // ## कस्मात् ? न हि नरेण मनुष्येणावरेण प्रोक्तो ऽवरेण हीनेन प्रकृतबुद्धिनेत्य् एतद् उक्त एष आत्मा यं त्वं मां पृच्छसि । न हि सुष्ठु सम्यग् विज्ञेयो विज्ञातुं शक्यो यस्माद् बहुधास्ति नास्ति कर्ताकर्ता शुद्धो ऽशुद्ध इत्य् आद्यनेकधा चिन्त्यमानो वादिभिः । कथं पुनः सुविज्ञेय इत्य् उच्यते -- अनन्यप्रोक्ते ऽनन्येनापृथग् दर्शिनाचार्येण प्रतिपाद्यब्रह्मात्मभूतेन प्रोक्त उक्त आत्मनि गतिर् अनेकधास्तिनास्तीत्य् आदिलक्षणा चिन्ता गतिर् अत्रास्मिन्न् आत्मनि नास्ति न विद्यते सर्वविकल्पगतिप्रत्यस्तमितत्वाद् आत्मनः । अथवा स्वात्मभूते ऽनन्यस्मिन्न् आत्मनि प्रोक्ते ऽनन्यप्रोक्ते गतिर् अत्रान्यावगतिर् नास्ति ज्ञेयस्यान्यस्याभावात् । ज्ञानस्य ह्य् एषा परा निष्ठा यद् आत्मैकत्वविज्ञानम् । अतो ऽवगन्तव्याभावान् न गतिर् अत्रावशिष्यते, संसारगतिर् वात्र नास्त्य् अनन्य आत्मनि प्रोक्ते नान्तरीयकत्वात् तद्विज्ञानफलस्य मोक्षस्य । अथवा प्रोच्यमानब्रह्मात्मभूतेनाचार्येणानन्यतया प्रोक्त आत्मन्य् अगतिर् अनवबोधो ऽपरिज्ञानम् अत्र नास्ति । भवत्य् एवावगतिस् तद्विषया श्रोतुस् तदनन्यो ऽहम् इत्य् आचार्यस्येवेत्य् अर्थः । एवं सुविज्ञेय आत्मागमवताचार्येणानन्यतया प्रोक्तः । इतरथा ह्य् अणीयान् अणुतरो ऽणुप्रमाणाद् अपि सम्पद्यत आत्मा । अतर्क्यम् अतर्क्यः स्वबुद्ध्यभ्यूहेन केवलेन तर्केण । तर्क्यमाणे ऽणुपरिमाणे केनचित् स्थापित आत्मनि ततो ऽणुतरम् अन्यो ऽभ्यूहति, ततो ऽप्य् अन्यो ऽणुतरम्, इति न हि तर्कस्य निष्ठा क्वचिद् विद्यते ॥ KaUBh_2.8/1,2.8 // ## अतो ऽनन्यप्रोक्त आत्मन्य् उत्पन्ना येयम् आगमप्रतिपाद्यात्ममतिर् नैषा तर्केण स्वबुद्ध्याभ्यूहमात्रेणापनेया न प्रापणीयेत्य् अर्थः । नापनेतव्या वा, न हातव्या । तार्किको ह्य् अनागम् अज्ञः स्वबुद्धिपरिकल्पितं यत् किञ्चिद् एव कल्पयति । अत एव च येयम् आगमप्रभूता मतिस् तार्किकाद् अन्येनैवागमाभिज्ञेनाचार्येणैव प्रोक्ता सती सुज्ञानाय भवति हे प्रेष्ठ प्रियतम । का पुनः सा तर्कागम्या मतिर् इत्य् उच्यते । यां त्वं मतिं मद्वरप्रदानेनापः प्राप्तवान् असि । सत्या अवितथविषया धृतिर् यस्य तव स त्वं सत्यधृतिः । बतासीत्य् अनुकम्पयन्न् आह मृत्युर् नचिकेतसं वक्ष्यमाणविज्ञानस्तुतये । त्वादृक् त्व् अतुल्यो नो ऽस्मभ्यं भूयाद् भवताद्भवत्वन्यः पुत्रः शिष्यो वा प्रष्टा । कीदृक् ? यादृक्त्वं हे नचिकेतः प्रष्टा ॥ KaUBh_2.9/1,2.9 // ## पुनर् अपि तुष्ट आह -- जानाम्य् अहं शेवधिर् निधिः कर्मफललक्षणो निधिर् इव प्राथ्यत इति । असाव् अनित्यम् अनित्य इति जानामि । न हि यस्माद् अनित्यैर् अध्रुवैर् यन् नित्यं ध्रुवं तत्प्राप्यते परमात्माख्यः शेवधिः । यस् त्व् अनित्यसुखात्मकः शेवधिः स एवानित्यैर् द्रव्यैः प्राप्यते हि यतस् ततस् तस्मान् मया जानतापि नित्यम् अनित्यसाधनैः प्राप्यत इति नाचिकेतश् चितो ऽग्निर् अनित्यैर् द्रव्यैः पश्वादिभिः स्वर्गसुखसाधनभूतो ऽग्निर् निर्वर्तित इत्य् अर्थः । तेनाहम् अधिकारापन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यम् आपेक्षिकं प्राप्तवान् अस्मि ॥ KaUBh_2.10/1,2.10 // ## त्वं तु कामस्याप्तिं समाप्तिम्, अत्रैव हि सर्वे कामाः परिसमाप्ताः, जगतः साध्यात्माधिभूताधिदैवादेः प्रतिष्ठामाश्रयं सर्वात्मकत्वात्, क्रतोर् उपासनायाः फलं हैरण्यगर्भपदम् अनन्त्यमानन्त्यम् । अभयस्य च पारं परां निष्ठाम् । स्तोमं स्तुत्यं महदणिमाद्यैश्वर्याद्यनेकगुणसंहतम्, स्तोमं च तन्महच् च निरतिशयत्वात् स्तोममहत् । उरुगायं विस्तीर्णां गतिम् । प्रतिष्ठां स्थितिम् आत्मनो ऽनुत्तमाम् अपि दृष्ट्वा धृत्या धैर्येण धीगे धीमान् सन् नचिकेतो ऽत्यस्राक्षीः परम् एवाकाङ्क्षन्न् अतिसृष्ट्वान् असि सर्वम् एतत् संसारभोगजातम् । अहो बतानुत्तमगुणो ऽसि ॥ KaUBh_2.11/1,2.11 // ## यं त्वं ज्ञातुम् इच्छस्य् आत्मानं तं दुर्दर्शं दुःखेन दर्शनम् अस्येति दुर्दर्शो ऽतिसूक्ष्मत्वात् तं gƬhaæ गहनम्, अनुप्रविष्टं प्राकृतविषयविकारविज्ञानैः प्रच्छन्नम् इत्य् एतत् । गुहाहितं गुहायां बुद्धौ स्थितं तत्रोपलभ्यमानत्वात् । गह्वरेष्ठं गह्वरे विषमे ऽनेकानर्थसङ्कटे तिष्ठतीति गह्वरेष्ठम् । यत एवं gƬham अनुप्रविष्टो गुहाहितश् चातो गह्वरेष्ठो ऽतो दुर्दर्शः । तं पुराणं पुरातनम् अध्यात्मयोगाधिगमेन विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समाधानम् अध्यात्मयोगस् तस्याधिगमस् तेन मत्वा देवम् आत्मानं धीरो हर्षशोकाव् आत्मन उत्कर्षापकर्षयोर् अभावज् जहाति ॥ KaUBh_2.12/1,2.12 // ## किञ् च, एतद् आत्मतत्त्वं यद् अहं वक्ष्यामि तच् छुत्वाचार्यप्रसादात् सम्यग् आत्मभावेन परिगृह्योपादाय मर्त्यो मरणधर्मा धर्माद् अनुपेतं धर्म्यं प्रवृह्योद्यम्य पृथक् कृत्य शरीरादेर् अणुं सूक्ष्मम् एतम् आत्मानम् आप्य प्राप्य स मर्त्यो विद्वान् मोदते मोदनीयं हर्षणीयम् आत्मानं लब्ध्वा । तद् एतद् एवंविधं ब्रह्म सद्म भवनं नचिकेतसं त्वां प्रत्यपावृतद्वारं विवृतम् अभिमुखीभूतं मन्ये, मोक्षार्हं त्वां मन्य इत्य् अभिप्रायः ॥ KaUBh_2.13/1,2.13 // ## एतच् छ्रुत्वा नचिकेताः पुनर् आह -- यद्य् अहं योग्यः, प्रसन्नश् चासि भगवन् मां प्रति, अन्यत्र धर्माच् छास्त्रीयाद् धर्मानुष्ठानात् तत्फलात् तत्कारकेभ्यश् च पृथग् भूतम् इत्य् अर्थः । तथान्यत्राधर्माद् विहिताकरणरूपात् पापात्, तथान्यत्रास्मात् कृताकृतात् । कृतं कार्यम् अकृतं कारणम् अस्माद् अन्यत्र । किञ् चान्यत्र भूताच् चातिक्रान्तात् कालाद् भव्याच् च भविष्यतश् च तथा वर्तमानात् । कालत्रयेण यन् न परिच्छिद्यत इत्य् अर्थः । यद् ईदृशं वस्तु सर्वव्यवहारगोचरातीतं पश्यसि जानासि तद्वद मह्यम् ॥ KaUBh_2.14/1,2.14 // ## इत्य् एवं पृष्टवते मृत्युर् उवाच पृष्टं वस्तु विशेषणान्तरं च विवक्षन् -- सर्वे वेदा यत् पदं पदनीयं गमनीयम् अविभागेनाविरोधेनामनन्ति प्रतिपादयन्ति, तपांसि सर्वाणि च यद् वदन्ति यत् प्राप्त्यर्थानीत्य् अर्थः । यद् इच्छन्तो ब्रह्मचर्यं गुरुकुलवासलक्षणम् अन्यद् वा ब्रह्मप्राप्त्यर्थं चरन्ति, तत् ते तुभ्यं पदं यज् ज्ञातुम् इच्छसि सङ्ग्रहेण सङ्क्षेपतो ब्रवीमि, ओम् इत्य् एतत् । तद् एतत् पदं यद् बुभुत्सितं त्वया । यद् एतद् ओम् इत्य् ओं शब्दवाच्यम् ओं शब्दप्रतीकं च ॥ KaUBh_2.15/1,2.15 // ## अत एतद् ध्य् एवाक्षरं ब्रह्मापरम् एतद् ध्य् एवाक्षरं परं च । तयोर् हि प्रतीकम् एतद् अक्षरम् । एतद् ध्य् एवाक्षरं ज्ञात्वोपास्य ब्रह्मेति, यो यद् इच्छति परमपरं वा तस्य तद् भवति । परं चेज् ज्ञातव्यम् अपरं चेत् प्राप्तव्यम् ॥ KaUBh_2.16/1,2.16 // ## यत एवम् अत एव एतद् आलम्बनं ब्रह्मप्राप्त्यालम्बनानां श्रेष्ठं प्रशस्यतमम् । एतद् आलम्बनं परमपरं च परापरब्रह्मविषयत्वात् । एतद् आलम्बनं ज्ञात्वा ब्रह्मलोके महीयते । परस्मिन् ब्रह्मण्य् अपरस्मिंश् च ब्रह्मभूतो ब्रह्मवद् उपास्यो भवतीत्य् अर्थः ॥ KaUBh_2.17/1,2.17 // @<"अन्यत्र धर्मात्" (KaU 2.15)>@ इत्य् आदिना पृष्टस्यात्मनो ऽशेषविशेषरहितस्यालम्बनत्वेन प्रतीकत्वेन चोङ्कारो निर्दिष्टः । अपरस्य च ब्रह्मणो मन्दमध्यमप्रतिपत्तॄन् प्रति ॥ अथेदानीं तस्योङ्कारालम्बनस्यात्मनः साक्षात् स्वरूपनिर्दिधारयिषयेदम् उच्यते -- ## न जायते नोत्पद्यते म्रियते वा न म्रियते चोत्पत्तिमतो वस्तुनो ऽनित्यस्यानेका विक्रियास् तासाम् आद्यन्ते जन्मविनाशलक्षणे विक्रिय इहात्मनि प्रतिषिध्येते प्रथमं सर्वविक्रियाप्रतिषेधार्थं न जायते म्रियते वेति । विपश्चिन्मेधावी, अविपरिलुप्तचैतन्यस्वभावात् । किञ् च नायम् आत्मा कुतश्चित् कारणान्तराद् बभूव न प्रभूतः । अस्माच् चात्मनो न बभूव कश्चिद् अर्थान्तरभूतः । अतो ऽयम् आत्माजो नित्यः शाश्वतो ऽपक्षयविवर्जितः । यो ह्य् अशाश्वतः सो ऽपक्षीयते, अयं तु शाश्वतो ऽत एव पुराणः पुरापि नव एवेति । यो ह्य् अवयवोपचयद्वारेणाभिनिर्वर्त्यते स इदानीं नवो यथाङ्करादिस् तद्विपरीतस् त्व् आत्मा पुराणो वृद्धिविवर्जित इत्य् अर्थः । यत एवम् अतो न हन्यते न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे । तत्स्थो ऽप्य् आकाशवद् एव ॥ KaUBh_2.18/1,2.18 // ## एवं भूतम् अप्य् आत्मानं शरीरमात्रात्मदृष्टिर् हन्ता चेद् यदि मन्यते चिन्तयति हन्तुं हनिष्याम्य् एनम् इति यो ऽप्य् अन्यो हतः सो ऽपि चेन् मन्यते हतम् आत्मानं हतो ऽहम् इत्य् उभाव् अपि तौ न विजानीतः स्वम् आत्मानम्, यतो नायं हन्त्य् अविक्रियत्वाद् आत्मनस् तथा न हन्यत आकाशवद् अविक्रियत्वाद् एव । अतो ऽनात्मज्ञविषय एव धर्माधर्मादिलक्षणः संसारो नात्मज्ञस्य श्रुतिप्रामाण्यान्न्यायाच्चधर्माधर्माद्यनुपपत्तेः ॥ KaUBh_2.19/1,2.19 // ## कथं पुनर् आत्मानं जानातीत्य् उच्यते -- अणोः सूक्ष्माद् aïÅyä श्यामाकादेर् अणुतरः । महतो महत्परिमाणान् महीयान् महत्तरः पृथिव्यादेः । अणु महद् वा यद् अस्ति लोके वस्तु तत् तेनैवात्मना नित्येनात्मवत् सम्भवति । तद् आत्मना विनिर्मुक्तम् असत् सम्पद्यते । तस्माद् असाव् एवात्माणोर् अणीयान् महतो महीयान् सर्वनामरूपवस्तूपाधिकत्वात् । स चात्मास्य जन्तोर् ब्रह्मादिस्तम्बपर्यन्तस्य प्राणिजातस्य गुहायां हृदये निहित आत्मभृतः स्थित इत्य् अर्थः । तम् आत्मानं दर्शनश्रवणमननविज्ञानलिङ्गम् अक्रतुर् अकामो, दृष्टादृष्टबाह्यविषयोपरतबुद्धिर् इत्य् अर्थः । यदा चैवं तदा मन आदीनि करणानि धातवः शरीरस्य धारणात् प्रसीदन्तीत्य् एषां धातूनां प्रसादाद् आत्मनो महिमानं कर्मनिमित्तवृद्धिक्षयरहितं पश्यत्य् अयम् अहम् अस्मीति, साक्षाद् विजानाति । ततो वीतशोको भवति ॥ KaUBh_2.20/1,2.20 // अन्यथा दुर्विज्ञेयो ऽयम् आत्मा कामिभिः प्राकृतपुरुषैः, यस्मात् #<आसीनो दूरं व्रजति शयानो याति सर्वतः । कस् तं मदामदं देवं मद् अन्यो ज्ञातुम् अर्हति ॥ KaU_2.21/1,2.21 //># आसीनो ऽवस्थितो ऽचल एव सन् दूरं व्रजति शयानो याति सर्वतः, एवम् असाव् आत्मा देवो मदामदः समदो ऽमदश् च सहर्षो ऽहर्षश् च विरुद्धधर्मवान् अतो ऽशक्यत्वाज् ज्ञातुं कस् तं मदामदं देवं मदन्यो ज्ञातुम् अर्हति । अस्मदादेर् एव सूक्ष्मबुद्धेः पण्डितस्य विज्ञेयो ऽयम् आत्मा स्थितिगतिनित्यानित्यादिविरुद्धानेकधर्मोपाधित्वाद् विरुद्धधर्मवान् विश्वरूप इव चिन्तामणिवत् कस्यचिद् अवभासते । अतो दुर्विज्ञेयत्वं दर्शयति कस् तं मदन्यो ज्ञातुम् अर्हतीति । करणानाम् उपशमः शयनं करणजनितस्यैकदेशविज्ञानस्योपशमः शयानस्य भवति । यदा चैवं केवलसामान्यविज्ञानत्वात् सर्वतो यातीव यदा विशेषविज्ञानस्थः स्वेन रूपेण स्थित एव सन् मन आदिगतिषु तदुपाधिकत्वाद् दूरं व्रजतीव स चेहैव वर्तते ॥ KaUBh_2.21/1,2.21 // ## तद्विज्ञानाच् च शोकात्यय इत्य् अपि दर्शयति -- अशरीरः स्वेन रूपेणाकाशकल्प आत्मा तम् अशरीरं शरीरेषु देवपितृमनुष्यादिशरीरेष्व् अनवस्थेष्व् अवस्थितिर् अहितेष्व् अनित्येष्व् अवस्थितं नित्यम् अविकृतम् इत्य् एतत् । महान्तं महत्त्वस्योपेक्षिकत्वसङ्कायाम् आह विभुं व्यापिनम् आत्मानम् । आत्मग्रहणं स्वतो ऽनन्यत्वप्रदर्शनार्थम् । आत्मशब्दः प्रत्यगात्मविषय एव मुख्यस् तम् ईदृशम् आत्मानं मत्वायम् अहम् इति, धीरो धीमान् न शोचति । न ह्य् एवंविधस्यात्मविदः शोकोपपत्तिः ॥ KaUBh_2.22/1,2.22 // ## यद्य् अपि दुर्विज्ञेयो ऽयम् आत्मा तथाप्य् उपायेन सुविज्ञेय एवेत्य् आह नायम् आत्मा प्रवचनेनानेकवेदस्वीकरणेन लभ्यो ज्ञेयो, नापि मेधया ग्रन्थार्थधारणशक्त्या, न बहुना श्रुतेन केवलेन । केन तर्हि लभ्य इत्य् उच्यते -- यम् एव स्वात्मानम् एष साधको वृणुते प्रार्थयते तेनैवात्मना वरित्रा स्वयम् आत्मा लभ्यो ज्ञायत इत्य् एतत् । निष्कामश् चात्मानम् एव प्रार्थयते, आत्मनैवात्मा लभ्यत इत्य् अर्थः । कथं लभ्यत इत्य् उच्यते -- तस्यात्मकामस्यैष आत्मा विवृणुते प्रकाशयति पारमार्थिकीं तनूं स्वां स्वकीयां स्वयाथात्म्यम् इत्य् अर्थः ॥ KaUBh_2.23/1,2.23 // ## किञ् चान्यत् । न दुश्चरितात् प्रतिषिद्धाच् छ्रुतिस्मृत्यविहितात् पापकर्मणो ऽविरतो ऽनुपरतः । नापीन्द्रियलौल्याद् अशान्तो ऽनुपरतः । नाप्य् असमाहितो ऽनेकाग्रमना विक्षिप्तचित्तः । समाहितचित्तो ऽपि सन् समाधानफलार्थित्वान् नाप्य् अशान्तमानसो व्यापृतचित्तो वा । प्रज्ञानेन ब्रह्मविज्ञानेनैनं प्रकृतम् आत्मानम् आप्नुयात् । यस् तु दुश्चरिताद् विरत इन्द्रियलौल्याच् च, समाहितचित्तः समाधानफलाद् अप्य् उपशान्तमानसश् चाचार्यवान् प्रज्ञानेन यथोक्तम् आत्मानं प्राप्नोतीत्य् अर्थः ॥ KaUBh_2.24/1,2.24 // ## इति काठकोपनिषदि इति द्वितीया वल्ली ॥ 2 ॥ यस् त्व् अनेवं भूतः -- यस्यात्मनो ब्रह्म च क्षत्रं च ब्रह्मक्षत्रे सर्वधर्मविधारक अपि सर्वत्राणभूत उभ आदनो ऽशनं भवतः स्याताम् । सर्वहरो ऽपि मृत्युर् यस्योपसेचनम् इवौदनस्य, अशनत्वे ऽप्य् अपर्याप्तः, तं प्राकृतबुद्धिर् यथोक्तसाधनरहितः सन् क इत्था इत्थम् एवं यथोक्तसाधनवानिवेत्य् अर्थः । वेद विजानाति यत्र स आत्मेति ॥ KaUBh_2.25/1,2.25 // इति काठवल्ल्यां dvitÅyavallÅbhëyam // 2 // ## ऋतं पिबन्तावित्यस्या वल्ल्याः सम्बन्धः । विद्याविद्ये नाना विरुद्धफले इत्य् उपन्यस्ते, न तु सफले ते यथावन् निर्णीते । तन्निर्णयार्था रथरूपककल्पना, तथा च प्रतिपत्तिसौकर्यम् । एवं च प्राप्तृप्राप्यगन्तृगन्तव्यविवेकार्थरथरूपकद्वारा द्वाव् आत्मानाव् उपन्यस्येते -- ऋतं सत्यम् अवश्यम्भावित्वात् कर्मफलं पिबन्तौ । एकस् तत्र कर्मफलं पिबति भुङ्क्ते नेतरस् तथापि पातृसम्बन्धात् पिबन्ताव् इत्य् उच्यते च्छत्रिन्यायेन । सुकृतस्य स्वयङ्कृतस्य कर्मण ऋतम् इति पूर्वेण सम्बन्धः । लोके ऽस्मिञ् शरीरे । गुहां गुहायां बुद्धौ प्रविष्टौ । परमे बाह्यपुरुषाकाशसंस्थानापेक्षया परमम् । परार्धे परस्य ब्रह्मणो ऽर्धं स्थानं परार्धं हार्दाकाशम् । तस्मिन् हि परं ब्रह्मोपलभ्यते । ततस् तस्मिन् परमे परार्धे हार्दाकाशे प्रविष्टाव् इत्य् अर्थः । तौ च च्छायातपाव् इव विलक्षनौ संसारित्वासंसारित्वेन ब्रह्मविदो वदन्ति कथयन्ति । न केवलम् अकर्मिण एव वदन्ति । पञ्चाग्नयो गृहस्थाः । ये च त्रिणाचिकेताः, त्रिः कृत्वो नाचिकेतो ऽग्निश् चितो यैस् ते त्रिणाचिकेताः ॥ KaUBh_3.1/1,3.1 // ## यः सेतुः सेतुर् इव सेतुर् ईजानानां यजमानानां कर्मिणां दुःखसन्तरणार्थत्वात् । नाचिकेतं नाचिकेतो ऽग्निस् तम्, वयं ज्ञातुं चेतुं च शकेमहि शक्नुवन्तः । किञ् च यच् चाभयं भयशून्यं संसारस्य पारं तितीर्षतां तर्तुम् इच्छतां ब्रह्मविदां यत्परमाश्रयम् अक्षरम् आत्माख्यं ब्रह्म, तच् च ज्ञातुं शकेमहि । परापरे ब्रह्मणी कर्मिब्रह्मविदाश्रये वेदितव्ये इति वाक्यार्थः । एतयोर् एव ह्य् उपन्यासः कृत @<"ऋतं पिबन्तौ" (KaU 3.1)>@ इति ॥ KaUBh_3.2/1,3.2 // #<आत्मानं रथिनं विद्धि शरीरं रथम् एव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहम् एव च ॥ KaU_3.3/1,3.3 //># तत्र य उपाधिकृतः संसारी विद्याविद्यायोर् अधिकृतो मोक्षगमनाय संसारगमनाय च, तस्य तदुभयगमने साधनो रथः कल्प्यते । तत्रात्मानम् ऋतपं संसारिणं रथिनं रथस्वामिनं विद्धि जानीहि । शरीरं रथम् एव तु रथबद्धहयस्थानीयैर् इन्द्रियैर् आकृष्यमाणत्वाच् छरीरस्य । बुद्धिं त्व् अध्यवसायलक्षणां सारथिं विद्धि, बुद्धिनेतृप्रधानत्वाच् छरीरस्य सारथिनेतृप्रधान इव रथः । सर्वं हि देहगतं कार्यं बुद्धिकर्तव्यम् एव प्रायेण । मनः संकल्पविकल्पादिलक्षणं प्रग्रहं रशनां विद्धि । मनसा हि प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते रशनयेवाश्वाः ॥ KaUBh_3.3/1,3.3 // ## इन्द्रियाणि चक्षुरादीनि हयान् आहू रथकल्पनाकुशलाः, शरीरस्थाकर्षणसामान्यात् । तेष्व् एवेन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान् मार्गान् रूपादीन् विषयान् विद्धि । आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुक्तम् आत्मानं भोक्तेति संसारीत्य् आहुर् मनीषिणो विवेकिनः । न हि केवलस्यात्मनो भोक्तृत्वम् अस्ति, बुद्ध्याद्युपाधिकृतम् एव तस्य भोक्तृत्वम् । तथा च श्रुत्यन्तरं केवलस्याभोतृत्वम् एव दर्शयति @<"ध्यायतीव लेलायतीव" (BùU 4,4.7)>@ इत्य् आदि । एवञ् च सति वक्ष्यमाणरथकल्पनया वैष्णवस्य पदस्यात्मतया प्रतिपत्तिर् उपपद्यते, नान्यथा स्वभावान् अतिक्रमात् ॥ KaUBh_3.4/1,3.4 // ## तत्रैवं सति यस् त्व् अविज्ञानवान् यस्य बुद्ध्याख्यः सारथिर् अविज्ञानो ऽनिपुणो ऽविवेकी प्रवृत्तौ च निवृत्तौ च भवति, यथेतरो रथचर्यायाम् अयुक्तेनाप्रगृहीतेनासमाहितेन मनसा प्रग्रहस्थानीयेन सदा युक्तो भवति, तस्याकुशलबुद्धिसारथेर् इन्द्रियाण्य् अश्वस्थानीयान्य् अवश्यान्य् अशक्यनिवारणानि दुष्टाश्वा अदान्ताश्वा इवेतरसारथेर् भवन्ति ॥ KaUBh_3.5/1,3.5 // ## यस् तु पुनः पूर्वोक्तविपरीतसारथिर् भवति विज्ञानवान् प्रगृहीतमनाः समाहितचित्तः सदा, तस्याश्वस्थानीयानीन्द्रियाणि प्रवर्तयितुं निवर्तयितुं वा शक्यानि वश्यानि दान्ताः सदश्वा इवेतरसारथेः ॥ KaUBh_3.6/1,3.6 // ## तस्य पूर्वोक्तस्याविज्ञानवत इदं फलम् आह -- यस् त्व् अविज्ञानवान् भवति । अमनस्को ऽप्रगृहीतमनस्कः स तत एवाशुचिः सदैव । न स रथी तत्पूर्वोक्तम् अक्षरं यत्परं पदम् आप्नोति तेन सारथिना । न केवलं तन् नाप्नोति संसारं च जन्ममरणलक्षणम् अधिगच्छति ॥ KaUBh_3.7/1,3.7 // ## यस् तु द्वितीयो विज्ञानवान् वीज्ञानवत् सारथ्युपेतो रथी विद्वान् इत्य् एतत् । युक्तमनाः समनस्कः स तत एव सदा शुचिः, स तु तत्पदम् आप्नोति, यस्माद् आप्तात् पदाद् अप्रच्युतः सन् भूयः पुनर् न जायते संसारे ॥ KaUBh_3.8/1,3.8 // ## किं तत्पदम् इत्य् आह विज्ञानसारथिर् यस् तु यो विवेकबुद्धिसारथिः पूर्वोक्तो मनःप्रग्रहवान् प्रगृहीतमनाः समाहितचित्तः सञ् शुचिर् नरो विद्वान् सो ऽध्वनः संसारगतेः पारं परम् एवाधिगन्तव्यम् इत्य् एतद् आप्नोति मुच्यते सर्वसंसारबन्धनैः । तद् विष्णोर् व्यापनशीलस्य ब्रह्मणः परमात्मनो वासुदेवाख्यस्य परमं प्रकृष्टं पदं स्थानम्, सतत्त्वं इत्य् एतद् यद् असाव् आप्नोति विद्वान् ॥ KaUBh_3.9/1,3.9 // अधुना यत्पदं गन्तव्यं तस्येन्द्रियाणि स्थूलान्य् आरभ्य सूक्ष्मतारतम्यक्रमेण प्रत्यगात्मतयाधिगमः कर्तव्य इत्य् एवम् अर्थम् इदम् आरभ्यते -- ## स्थूलानि तावद् इन्द्रियाणि, तानि यैर् अर्थैर् आत्मप्रकाशनायारब्धानि तेभ्य इन्द्रियेभ्यः स्वकार्येभ्यस् ते परा ह्य् अर्थाः सूक्ष्मा महान्तश् च प्रत्यगात्मभूताश् च । तेभ्यो ऽप्य् अर्थेभ्यश् च परं सूक्ष्मतरं महत्प्रत्यगात्मभूतं च मनः । मनःशब्दवाच्यं मनस आरम्भकं भूतसूक्ष्मं सङ्कल्पविकल्पाद्यारम्भकत्वात् । मनसो ऽपि परा सूक्ष्मतरा महत्तरा प्रत्यगात्मभूता च बुद्धिः, बुद्धिशब्दवाच्याम् अध्यवसायाद्यारम्भकं भूतसूक्ष्मम् । उद्धेर् आत्मा सर्वप्राणिबुद्धीनां प्रत्यगात्मभूतत्वाद् आत्मा महान् सर्वमहत्त्वाद् अव्यक्ताद् यत् प्रथमं जातं हैरण्यगर्भं तत्त्वं बोधाबोधात्मकं महान् आत्मा बुद्धेः परम् इत्य् उच्यते ॥ KaUBh_3.10/1,3.10 // ## महतो ऽपि परं सूक्ष्मतरं प्रत्यगात्मभूतं सर्वमहत्तरं चाव्यक्तं सर्वस्य जगतो बीजभूतम् अव्याकृतनामरूपं सतत्त्वं सर्वकार्यकारणशक्तिसमाहाररूपम् अव्यक्तम् अव्याकृताकाशादिनाम् अवाच्यं परमात्मन्य् ओतप्रोतभावेन समाश्रितं वटकणिकायाम् इव वटवृक्षशक्तिः । तस्माद् अव्यक्तात् परः सूक्ष्मतरः सर्वकारणकारणत्वात् प्रत्यगात्मत्वाच् च महांश् च, अत एव पुरुषः सर्वपूरणात् । ततो ऽन्यस्य परस्य प्रसङ्गं निवारयन्न् आह -- पुरुषान् न परं किञ्चिद् इति । यस्मान् नास्ति पुरुषाच् चिन्मात्राघनात् परं किञ्चिद् अपि वस्त्वन्तरम्, तस्मात् सूक्ष्मत्वमहत्त्वप्रत्यगात्मत्वानां सा këÂhà निष्ठा पर्यवसानम् । अत्र हीन्द्रियेभ्य आरभ्य सूक्ष्मत्वादि परिसमाप्तम् । अत एव च गन्तॄणां सर्वगतिमतां संसारिणां सा परा प्रकृष्टा गतिः । @<"यद् गत्वा न निवर्तन्ते" (BhG 15.6)>@ इति स्मृतेः ॥ KaUBh_3.11/1,3.11 // ## ननु गतिश् चेद् आगत्यापि भवितव्यम्, कथं @<"यस्माद् भूयो न जायते" (KaU 3.8)>@ इति । नैष दोषः । सर्वस्य प्रत्यगात्मत्वाद् अवगतिर् एव गतिर् इत्य् उपचर्यते । प्रत्यगात्मत्वञ् च दर्शितम् इन्द्रियमनोबुद्धिपरत्वेन । यो हि गन्ता सो ऽयम् अप्रत्यग्रूपं गच्छत्य् अनात्मभूतं न विन्दति स्वरूपेण । तथा च श्रुतिः -- @<"अनध्वगा अध्वसु पारयिष्णवः" (इतिहास-उपनिषद् 18)>@ इत्य् आद्या । तथा च दर्शयति प्रत्यगात्मत्वं सर्वस्य । एष पुरुषः सर्वेषु ब्रह्मादिस्तम्बपर्यन्तेषु भूतेषु gƬha÷ संवृतो दर्शनश्रवणादिकर्माविद्यामायाच् छन्नो ऽत एवात्मा न प्रकाशत आत्मत्वेन कस्यचित् । आहो ऽतिगम्भीरा दुरवगाह्या विचित्रा चेयं माया, यद् अयं सर्वो जन्तुः परमार्थतः परमार्थसतत्त्वो ऽप्य् एवं बोध्यमानो ऽहं परमात्मेति न गृह्णाति, अनात्मानं देहेन्द्रियादिसङ्घातम् आत्मनो दृश्यमानम् अपि घटादिवद् आत्मत्वेनाहम् अमुष्य पुत्र इत्य् अनुच्यमानो ऽपि गृह्णाति । नूनं परस्यैव मायया मोमुह्यमानः सर्वो लोको बम्भ्रमीति । तथा च स्मरणम् @<"नाहं प्रकाशः सर्वस्य योगमायासमावृतः" (BhG 7.25)>@ इत्य् आदि । ननु विरुद्धम् इदम् उच्यते @<"मत्वा धीरो न शोचति" (KaU 2.22)>@ @<"न प्रकाशते" (KaU 3.12)>@ इति च । नैतद् एवम् । असंस्कृतबुद्धेर् अविज्ञेयत्वान् न प्रकाशत इत्य् उक्तम् । दृश्यते तु संस्कृतयाग्र्यया अग्रम् इवाग्र्यया तया, एकाग्रतयोपेतयेत्य् एतत् सूक्ष्मया सूक्ष्मवस्तुनिरूपणपरया । कैः । सूक्ष्मदर्शिभिर् इन्द्रियेभ्यः परा ह्य् अर्था इत्य् आदिप्रकारेण सूक्ष्मतापारम्पर्यदर्शनेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते सूक्ष्मदर्शिनस् तैः सूक्ष्मदर्शिभिः पण्डितैर् इत्य् एतत् ॥ KaUBh_3.12/1,3.12 // ## तत्प्रतिपत्त्युपायम् आह यच्छेन् नियच्छेद् उपसंहरेत् प्राज्ञो विवेकी । किम्? वाग्वाचम् । वागत्रोपलक्षणार्था सर्वेषाम् इन्द्रियाणाम् । क्व? मनसी । मनसि छान्दसं दैर्घ्यम् । तच् च मनो यच्छेज् ज्ञाने प्रकाशस्वरूपे बुद्धाव् आत्मनि । बुद्धिर् हि मन आदिकरणान्याप्नोतीत्य् आत्मा प्रत्यक् च तेषाम् । ज्ञानं बुद्धिम् आत्मनि महति प्रथमजे नियच्छेत् । प्रथमजवत् स्वच्छस्वभावकम् आत्मनो विज्ञानम् आपादयेद् इत्य् अर्थः । तञ् च महान्तम् आत्मानं यच्छेच् छान्ते सर्वविशेषप्रत्यस्तमितरूपे ऽविक्रिये सर्वान्तरे सर्वबुद्धिप्रत्ययसाक्षिणि मुख्य आत्मनि ॥ KaUBh_3.13/1,3.13 // ## एवं पुरुष आत्मनि सर्वं प्रविलाप्य नामरूपकर्मत्रयं यन् मिथ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्म्यज्ञानेन मरीच्युदकरज्जुसर्पगगनमलानीव मरीचिरज्जुगगनस्वरूपदर्शनेनैव स्वस्थः प्रशान्तः कृतकृत्यो भवति यतः, अतस् तद्दर्शनार्थम् अनाद्याप्रसुप्ता उत्तिष्ठत हे जन्तवः, आत्मज्ञानाभिमुखा भवत, जाग्रताज्ञाननिद्राया घोररूपायाः सर्वानर्थबीजभूतायाः क्षयं कुरुत । कथम् । प्राप्योपगम्य वरान् प्रकृष्टान् आचार्यांस् तत्त्वविदः, तदुपदिष्टं सर्वान्तरम् आत्मानम् अहम् अस्मीति निबोधतावगच्छत । न ह्य् उपेक्षतव्यम् इति श्रुतिर् अनुकम्पयाह मातृवत् । अतिसूक्ष्मबुद्धिविषयत्वाज् ज्ञेयस्य । किम् इव सूक्ष्मबुद्धिर् इत्य् उच्यते । क्षुरस्य धाराग्रं निशिता तीक्ष्णीकृता दुरत्यया दुःखेनात्ययो यस्याः सा दुरत्यया । यथा सा पद्भ्यां दुर्गमनीया तथा दुर्गं दुःसम्पाद्यम् इत्य् एतत् पथः पन्थानं तत् तं ज्ञानलक्षणं मार्गं कवयो मेधाविनो वदन्ति । ज्ञेयस्यातिसूक्ष्मत्वात् तद्विषयस्य ज्ञानमार्गस्य दुःसम्पाद्यत्वं वदन्तीत्य् अभिप्रायः ॥ KaUBh_3.14/1,3.14 // तत्कथम् अतिसूक्ष्मत्वं ज्ञेयस्येत्य् उच्यते । स्थूला तावद् इयं मेदिनी शब्दस्पर्शरूपरसगन्धोपचिता सर्वेन्द्रियविषयभूता तथा शरीरम् । तत्रैकैकगुणापकर्षेण गन्धादीनां सूक्ष्मत्वमहत्त्वविशुद्धत्वनित्यत्वादितारतम्यं दृष्टमबादिषु यावद् आकाशम् इति । ते गन्धादयः सर्व एव स्थूलत्वाद् विकाराः शब्दान्ता यत्र न सन्ति किम् उ तस्य सूक्ष्मत्वादिनिरतिशयत्वं वक्तव्यम् इत्य् एतद् दर्शयति श्रुतिः -- ## अशब्दम् अस्पर्शम् अरूपम् अरसम् अगन्धवच् च यद् एतद् व्याख्यातं ब्रह्माव्ययं यद् धि शब्दादिमत्तद्व्येतीदं त्व् अशब्दादिमत्त्वाद् अव्ययं न व्येति न क्षीयते, अत एव च नित्यम्, यद् धि व्येति तद् अनित्यम् इदं तु न व्येत्य् अतो नित्यम् । इतश् च नित्यम् अनाद्यविद्यमान आदिः कारणम् अस्य तद् इदम् अनादि । यद् ध्य् आदिमत्तत्कार्यत्वाद् अनित्यं कारणे प्रलीयते यथा पृथिव्यादि । इदं तु सर्वकारणत्वाद् अकार्यम् अकार्यत्वान् नित्यम्, न तस्य कारणम् अस्ति यस्मिन् प्रलीयते । तथानन्तम् अविद्यमानो ऽन्तः कार्यम् अस्य तद् अनन्तम् । यथा कदल्यादेः फलादिकार्योत्पादनेनाप्य् अनित्यत्वं दृष्टम्, न च तथाप्य् अन्तवत्त्वं ब्रह्मणो ऽतो ऽपि नित्यम् । महतो महत्तत्त्वाद् बुद्ध्याख्यात् परं विलक्षणं नित्यविज्ञप्तिस्वरूपत्वात् सर्वसाक्षि हि सर्वभूतात्मत्वाद् ब्रह्म । उक्तं हि @<"एष सर्वेषु भूतेषु" (KaU 3.12)>@ इत्य् आदि । ध्रुवं च कूटस्थं नित्यं न पृथिव्यादिवद् आपेक्षिकं नित्यत्वम् । तद् एवम्भूतं ब्रह्मात्मानं निचाय्यावगम्य तम् आत्मानं मृत्युमुखान् मृत्युगोचराद् अविद्याकामकर्मलक्षणात् प्रमुच्यते विमुच्यते ॥ KaUBh_3.15/1,3.15 // ## प्रस्तुतविज्ञानस्तुत्यर्थम् आह श्रुतिः -- नाचिकेतं नचिकेतसा प्राप्तं नाचिकेतं मृत्युना प्रोक्तं मृत्युप्रोक्तम् इदम् आख्यानम् उपाख्यानं वल्लीत्रयलक्षणं सनातनं चिरन्तनं वैदिकत्वाद् उक्त्वा ब्राह्मणेभ्यः श्रुत्वा चाचार्येभ्यो मेधावी ब्रह्मैव लोको ब्रह्मलोकस् तस्मिन् ब्रह्मलोके महीयत आत्मभूत उपास्यो भवतीत्य् अर्थः ॥ KaUBh_3.16/1,3.16 // ## इति काठकोपनिषदि तृतीया वल्ली ॥ 3 ॥ यः कश्चिद् इमं ग्रन्थं परमं प्रकृष्टं गुह्यं गोप्यं श्रावयेद् ग्रन्थतो ऽर्थतश् च ब्राह्मणानां संसदि ब्रह्मसंसदि प्रयतः शुचिर् भूत्वा श्राद्धकाले वा श्रावयेद् भुञ्जानान् तच्छूद्धम् अस्यानन्त्यायानन्तफलाय कल्पते सम्पद्यते । द्विर् वचनम् अध्यायपरिसमाप्त्य् अर्थम् ॥ KaUBh_3.17/1,3.17 // इति कठवल्ल्यां t­tÅyÃvallÅbhëyam // 3 // अथ द्वितीयो ऽध्यायः @<"एष सर्वेषु भूतेषु gƬho ऽत्मा न प्रकाशते दृश्यते त्व् अग्र्यया बुद्ध्या" (KaU 3.12)>@ इत्य् उक्तम् । कः पुनः प्रतिबन्धो ऽग्रयाया बुद्धेर् येन तदभावाद् आत्मा न दृश्यत इति तददर्शनकारणप्रदर्शनार्था vally आरभ्यते । विज्ञाते हि श्रेयःप्रतिबन्धकारणे तदपनयनाय यत्न आरब्धुं शक्यते नान्यथेति -- ## paräci परागञ्चन्ति गच्छन्तीति, खानि तदुपलक्षितानि श्रोत्रादीनीन्द्रियाणि खानीत्य् उच्यन्ते । तानि paräcy एव शब्दादिविषयप्रकाशनाय प्रवर्तन्ते । यस्माद् एवं स्वाभाविकानि तानि व्यतृणद्धिंसितवान् हननं कृतवान् इत्य् अर्थः । को ऽसौ । स्वयम्भूः परमेश्वरः स्वयम् एव स्वतन्त्रो भवति सर्वदा न परतन्त्र इति । तस्मात् पराङ् पराग् रूपान् anÃtmabhÆtä शब्दादीन् पश्यत्य् उपलभत उपलब्धा नान्तरात्मन् नान्तरात्मानम् इत्य् अर्थः । एवंस्वभावे ऽपि सति लोकस्य कश्चिन् नद्याः प्रतिस्रोतः प्रवर्तनम् इव धीरो धीमान् विवेकी प्रत्यगात्मानं प्रत्यक् चासाव् आत्मा चेति प्रत्यगात्मा । प्रतीच्येवात्मशब्दो rƬho लोके नान्यत्र । व्युत्पत्तिपक्षे ऽपि तत्रैवात्मशब्दो वर्तते । @<"यच् चाप्नोति यदादत्ते यच् चात्ति विषयान् इह । यच् चास्य सन्ततो भावस् तस्माद् आत्मेति कीर्त्यते" (LiP 1,70.96)>@ इत्य् आत्मशब्दव्युत्पत्तिस्मरणात् । तं प्रत्यगात्मानं स्वं स्वभावम् ऐक्षद् अपश्यत् पश्यतीत्य् अर्थः । छन्दसि कालानियमात् । कथं पश्यतीत्य् उच्यते -- आवृत्तचक्षुरावृत्तं व्यावृत्तं चक्षुःश्रोत्रादिकमिन्द्रियजातम् अशेषविषयाद्यस्य स आवृत्तचक्षुः । स एवं संस्कृतः प्रत्यगात्मानं पश्यति । न हि बाह्यविषयालोचनपरत्वं प्रत्यगात्मेक्षणं चैकस्य सम्भवति । किम् अर्थं पुनर् इत्थं महता प्रयासेन स्वभावप्रवृत्तिनिरोधं कृत्वा धीरः प्रत्यगात्मानं पश्यतीत्य् उच्यते -- अमृतत्वम् अमरणधर्मत्वं नित्यस्वभावताम् इच्छन्न् आत्मन इत्य् अर्थः ॥ KaUBh_4.1/2,1.1 // ## यत् तावत् स्वाभाविकं पराग् एवानात्मदर्शनं तद् आत्मदर्शनस्य प्रतिबन्धकारणम् अविद्या तत्प्रतिकूलत्वाद् या च पराग् एवाविद्योपप्रदर्शितेषु दृष्टादृष्टेषु भोगेषु तृष्णा ताभ्याम् अविद्यातृष्णाभ्यां प्रतिबद्धात्मदर्शनः पराचो बहिर्गतान् एव कामान् काम्यान् विषयान् अनुयन्त्य् अनुगच्छन्ति बाला अल्पप्रज्ञाः, ते तेन कारणेन मृत्योर् अविद्याकामकर्मसमुदायस्य यन्ति गच्छन्ति विततस्य विस्तीर्णस्य सर्वतो व्याप्तस्य पाशं पाश्यते बध्यते येन तं पाशं देहेन्द्रियादिसंयोगलक्षणम् । अनवरतं जन्ममरणजरारोगाद्यनेकानर्थव्रातं प्रतिपद्यन्त इत्य् अर्थः । यत एवम् अथ तस्माद् धीरा विवेकिनः प्रत्यगात्मस्वरूपावस्थान् अलक्षणम् अमृतत्वं ध्रुवं विदित्वा । देहाद्यमृतत्वं ह्य् अब्रुवम् इदं तु प्रत्यगात्मस्वरूपावस्थान् अलक्षणं ध्रुवं @<"न कर्मणा वर्धते नो कनीयान्" (BùU 4,4.23)>@ इति श्रुतेः । तद् एवम्भूतं कूटस्थम् अविचाल्यम् अमृतत्वं विदित्वाध्रुवेषु सर्वपदार्थेष्व् अनित्येषु निर्धार्यं ब्राह्मणा इह संसारे ऽनर्थप्राये न प्रार्थयन्ते किञ्चिद् अपि प्रत्यगात्मदर्शनप्रतिकूलत्वात् । पुत्रवित्तलोकैषणाभ्यो व्युत्तिष्ठन्त्य् एवेत्य् अर्थः ॥ KaUBh_4.2/2,1.2 // ## यद् विज्ञानान् न किञ्चिद् अन्यत् प्रार्थयन्ते ब्रह्मणाः, कथं तदधिगम इत्य् उच्यते -- येन विज्ञानस्वभावेनात्मना रूपं रसं गन्धं शब्दान् स्पर्शांश् च मैथुनान् मैथुननिमित्तान् सुखप्रत्ययान् विजानाति विस्पष्टं जानाति सर्वो लोकः । ननु नैवं प्रसिद्धिर् लोकस्यात्मना देहादिविलक्षणेनाहं विजानामीति । देहादिसङ्घातो ऽहं विजानामीति तु सर्वो लोको ऽवगच्छति । न त्व् एवम् । देहादिसङ्घातस्यापि शब्दादिस्वरूपत्वाविशेषाद् विज्ञेयत्वाविशेषाच् च न युक्तं विज्ञातृत्वम् । यदि हि देहादिसङ्घातो रूपाद्यात्मकः सन् रूपादीन् विजानीयात् तर्हि बाह्या अपि रूपादयो ऽन्योन्यं स्वं स्वं रूपञ् च विजानीयुः । न चैतद् अस्ति । तस्माद् देहादिलक्षणांश् च रूपादीन् एतेनैव देहादिव्यतिरिक्तेनैव विज्ञानस्वभावेनात्मना विजानाति लोकः । यथा येन लोहो दहति सो ऽग्निर् इति तद्वत् । आत्मनो ऽविज्ञेयं किम् अत्रास्मिंल् लोके परिशिष्यते न किञ्चित् परिशिष्यते । सर्वम् एव त्व् आत्मना विज्ञेयम् । यस्यात्मनो ऽविज्ञेयं न किञ्चित् परिशिष्यते स आत्मा सर्वज्ञः । एतद् वै तत् । किं तद् यन् नचिकेतसा पृष्टं देवादिभिर् अपि विचिकित्सितं धर्मादिभ्यो ऽन्यद् विष्णोः परमं पदं यस्मात् परं नास्ति तद्वै एतद् अधिगतम् इत्य् अर्थः ॥ KaUBh_4.3/2,1.3 // ## अतिसूक्ष्मत्वाद् दुर्विज्ञेयम् इति मत्वैतम् एवार्थं पुनः पुनर् आह -- स्वप्नान्तं स्वप्नमध्यं स्वप्नविज्ञेयम् इत्य् एतत् । तथा जागरितान्तं जागरितमध्यं जागरितविज्ञेयं च । उभौ स्वप्नजागरितान्तौ येनात्मनानुपश्यति लोक इति सर्वं पूर्ववत् । तं महान्तं विभुम् आत्मानं मत्वावगम्यात्मभावेन साक्षाद् अहम् अस्मि परमात्मेति धीरो न शोचति ॥ KaUBh_4.4/2,1.4 // ## किञ्च यः कश्चिद् इमं मध्वदं कर्मफलभुजं जीवं प्राणादिकलापस्य धारयितारम् आत्मानं वेद विजानात्य् अन्तिकाद् अन्तिके समीप ईशानम् ईशितारं भूतभव्यस्य कालत्रयस्य, ततस् तद्विज्ञानाद् ऊर्ध्वम् आत्मानं न विजुगुप्सते न गोपायितुम् इच्छत्य् अभयप्राप्तत्वात् । यावद् धि भयम् अध्यस्थो ऽनित्यम् आत्मानं मन्यते तावद् गोपायितुम् इच्छत्य् आत्मानः । यदा तु नित्यम् अद्वैतम् आत्मानं विजानाति तदा कः किं कुतो वा गोपायितुम् इच्छेत् । एतद् वै तद् इति पूर्ववत् ॥ KaUBh_4.5/2,1.5 // ## यः प्रत्यगात्मेश्वरभावेन निर्दिष्टः स सर्वात्मेत्य् एतद् दर्शयति -- यः कश्चिन् मुमुक्षुः पूर्वं प्रथमं तपसो ज्ञानादिलक्षणब्रह्मण इत्य् एतज् जातम् उत्पन्नं हिरण्यगर्भम् । किम् अपेक्ष्य पूर्वम् इत्य् आह -- अद्भ्यः पूर्वम् अप्सहितेभ्यः पञ्चभूतेभ्यो न केवलाभ्यो ऽद्भ्य इत्य् अभिप्रायः । अजायत उत्पन्नो यस् तं प्रथमजं देवादिशरीराण्य् उत्पाद्य सर्वप्राणिगुहां हृदयाकाशं प्रविश्य तिष्ठन्तं शब्दादीन् उपलभमानं भूतेभिर् भूतैः कार्यकरणलक्षणैः सह तिष्ठन्तं यो व्यपश्यत यः पश्यतीत्य् एतत् । य एवं पश्यति स एतद् एव पश्यति यत् तत् प्रकृतं ब्रह्म ॥ KaUBh_4.6/2,1.6 // ## किञ् च -- या सरवदेवतामयी सरवदेवतात्मिका प्राणेन हिरण्यगर्भरूपेण परस्माद् ब्रह्मणः सम्भवति शब्दादीनाम् अदनाद् अदितिस् तां पूर्ववद् गुहां प्रविश्य तिष्ठन्तीम् अदितिम् । ताम् एव विशिनष्टि -- या भूतेभिर् भूतैः समन्विता व्यजायत उत्पन्नेत्य् एतत् ॥ KaUBh_4.7/2,1.7 // ## किञ् च -- यो ऽधियज्ञ उत्तराधरारण्योर् निहितः स्थितो जातवेदा अग्निः पुनः सर्वहविषां भोक्ता अध्यात्मं च योगिभिर् गर्भ इव गर्भिणीभिर् अन्तर्वत्नीभिर् अगर्हितान्नभोजनादिना यथा गर्भः सुभृतः सुष्ठु सम्यग्भृतो लोके, इवेत्थम् एव र्त्विग्भिर् योगिभिश् च सुमृत इत्य् एतत् । किञ् च दिवे दिवे ऽहन्य् ahanŬya÷ स्तुत्यो वन्द्यश् च कर्मिभिर् योगिभिश् चाध्वरे हृदये च जागृवद्भिर् जागरणशीलैर् अप्रमत्तैर् इत्य् एतत् । हविष्मद्भिर् आज्यादिमद्भिर् ध्यानभावनावद्भिश् च, मनुष्येभिर् मनुष्यैर् अग्निर् एतद् वै तत् तद् एव प्रकृतं ब्रह्म ॥ KaUBh_4.8/2,1.8 // ## किञ् च -- यतश् च यस्मात् प्राणाद् उदेत्य् उत्तिष्ठति सूर्यो ऽस्तं निम्लोचनं यत्र यस्मिन्न् एव च प्राणो ऽहन्यहनि गच्छति, तं प्राणम् आत्मानं देवाः, सर्व अग्न्यादयो ऽधिदैवं वागादयश् चाध्यात्मं सर्वे विश्वे ऽरा इव रथनाभाव् अर्पिताः सम्प्रवेशिताः स्थितिकाले । सो ऽपि ब्रह्मैव । तद् एतत् सर्वात्मकं ब्रह्म । तद् उ नात्येति नातीत्य तदात्मकतां तदन्यत्वं गच्छति कश्चन कश्चिद् अपि । एतद् वै तत् ॥ KaUBh_4.9/2,1.9 // ## यद् ब्रह्मादिस्थावरान्तेषु वर्तमानं तत् तदुपाधित्वाद् ब्रह्मवदवभासमानं संसार्य् अन्यत् परस्माद् ब्रह्मण इति मा भूत् कस्यचिद् आशङ्केतीदम् आह -- यद् एवेह कार्यकारणोपाधिसमन्वितं संसारधर्मवदवभासमानम् अविवेकिनां तद् एव स्वात्मस्थम् अमुत्र नित्यविज्ञानघनस्वभावं सर्वसंसारधर्मवर्जितं ब्रह्म । यच् चामुत्रामुष्मिन्न् आत्मनि स्थितं तद् एवेह नामरूपकार्यकरणोपाधिम् अनु विभाव्यमानं नान्यत् । तत्रैवं सत्य् उपाधिस्वभावभेददृष्टिलक्षणयाविद्यया मोहितः सन् य इह ब्रह्मण्यनानाभूते परस्माद् अन्यो ऽहं मत्तो ऽन्यत्परं ब्रह्मेति नानेव भिन्नम् इव पश्यत्य् उपलभते, स मृत्योर् मरणान् मृत्युं मरणं पुनः पुनर् जननमरणभावम् आप्नोति प्रतिपद्यते । तस्मात् तथा न पश्येत् । विज्ञानैकरसं नैरन्तर्येणाकाशवत् परिपूर्ण ब्रह्मैवाहम् अस्मीति पश्येद् इति वाक्यार्थः ॥ KaUBh_4.10/2,1.10 // ## प्रागेकत्वविज्ञानाचार्यागमसंस्कृतेन मनसैवेदं ब्रह्मैकरसम् आप्तव्यम् आत्मैव नान्यद् अस्तीति । आप्ते च नानात्वप्रत्युपस्थापिकाया अविद्याया निवृत्तत्वाद् इह ब्रह्मणि नाना नास्ति किञ्चनाणुमात्रम् अपि । यस् तु पुनर् अविद्यातिमिरदृष्टिं न मुञ्चतीह ब्रह्मणि नानेव पश्यति, स मृत्योर् मृत्युं गच्छत्य् एव स्वल्पम् अपि भेदम् अध्यारोपयन्न् इत्य् अर्थः ॥ KaUBh_4.11/2,1.11 // पुनर् अपि तद् एव प्रकृतं ब्रह्माह -- ## अङ्गुष्ठमात्रो ऽङ्गुष्ठपरिमाणो ऽङ्गुष्ठपरिमाणं हृदयपुण्डरीकं तच्छिद्रवर्त्य् अन्तः -- करणोपाधिर् अङ्गुष्ठमात्रो ऽङ्गुष्ठमात्रवंशपर्वमध्यवर्त्य् अम्बरवत् । पुरुषः पूर्णम् अनेन सर्वम् इति । मध्य आत्मनि शरीरे तिष्ठति यस् तम् आत्मानम् ईशानं भूतभव्यस्य विदित्वा न तद् इत्य् आदि पूर्ववत् ॥ KaUBh_4.12/2,1.12 // ## किं चाङ्गुष्ठमात्रः पुरुषो ज्योतिर् इवाधूमकः, अधूमकम् इति युक्तं ज्योतिष्परत्वात् । यस् त्व् एवं लक्षितो योगिभिर् हृदय ईशानो भूतभव्यस्य स एव नित्यः कूटस्थो ऽद्येदानीं प्राणिषु वर्तमानः स उ श्वो ऽपि वर्तिष्यते, नान्यस् तत्समो ऽन्यश् च जनिष्यत इत्य् अर्थः । अनेन @<"नायमस्तीति चैक" (KaU 1.20)>@ इत्य् अयं पक्षो न्यायतो ऽप्राप्तो ऽपि स्ववचनेन श्रुत्या प्रत्युक्तस् तथा क्षणभङ्गवादश् च ॥ KaUBh_4.13/2,1.13 // ## पुनर् अपि भेददर्शनापवादं ब्रह्मण आह -- यथोदकं दुर्गे दुर्गमे देश उच्छ्रिते वृष्टं सिक्तं पर्वतेषु पर्ववत्सु निम्नप्रदेशेषु विधावति विकीर्णं सद् विनश्यति, एवं धर्मान् आत्मनो ऽभिन्नान् पृथक् पश्यन् पृथग् एव प्रतिशरीरं पश्यंस् तान् एव शरीरभेदानुवर्तिनो ऽनुविधावति । शरीरभेदम् एव पृथक् पुनः पुनः प्रतिपद्यत इत्य् अर्थः ॥ KaUBh_4.14/2,1.14 // ## इति काठकोपनिषदि चतुर्थी वल्ली ॥ अस्य पुनर् विद्यावतो विध्वस्तोपाधिकृतभेददर्शनस्य विशुद्धविज्ञानघनैकरसम् अद्वयम् आत्मानं पश्यतो विजानतो मुनेर् मननशीलस्यात्मस्वरूपं कथं सम्भवतीत्य् उच्यते यथोदकं शुद्धे प्रसन्ने शुद्धं प्रसन्नम् आसिक्तं प्रक्षिप्तम् एकरसम् एव नान्यथा तादृग् एव भवत्य् आत्माप्य् एवम् एव भवत्य् एकत्वं विजानतो मुनेर् मननशीलस्य हे गौतम. तस्मात् कुतार्किकभेददृष्टिं नास्तिककुदृष्टिं चोज्झित्वा मातृपितृसहस्त्रेभ्यो ऽपि हितैषिणा वेदेनोपदिष्टम् आत्मैकत्वदर्शनं शान्तदर्पैर् आदरणीयम् इत्य् अर्थः ॥ KaUBh_4.15/2,1.15 // इति कठवल्ल्यां चतुर्थवल्ली bhëyam ॥ 4 ॥ अथ पञ्चमी वल्ली । पुनर् अपि प्रकारान्तरेण ब्रह्मतत्त्वनिर्धारणार्थो ऽयम् आरम्भो दुर्विज्ञेयत्वाद् ब्रह्मणः -- ## पुरं पुरम् इव पुरम् । द्वारपालाधिष्ठात्राद्यनेकपुरोपकरणसम्पत्तिदर्शनाच्छरीरं पुरम् । पुरश् च सोपकरणं स्वात्मनासंहतस्वतन्त्रस्वाम्यर्थं दृष्टम् । तथेदं पुरसामान्याद् अनेकोपकरणसंहतं शरीरं स्वात्मनासंहतराजस्थानीयस्वाम्यर्थं भवितुम् अर्हति । तच् चेदं शरीराख्यं पुरम् एकादशद्वारम् एकादश द्वाराण्य् अस्य सप्त शीर्षण्यानि, नाभ्या sahÃrväci त्रीणि, शिरस्य् एकम्, तैर् एकादशद्वारं पुरम् । कस्य? अजस्य जन्मादिविक्रियारहितस्यात्मनो राजस्थानीयस्य पुरधर्मविलक्षणस्य । अवक्रचेतसो ऽवक्रम् अकुटिलम् आदित्यप्रकाशवन् नित्यम् एवावस्थितम् एकरूपं चेतो विज्ञानम् अस्येत्य् अवक्रचेतास् तस्यावक्रचेतसो राजस्थानीयस्य ब्रह्मणः । यस्येदं पुरं तं परमेश्वरं पुरस्वामिनम् अनुष्ठाय ध्यात्वा । ध्यानं हि तस्यानुष्ठानं सम्यग् विज्ञानपूर्वकम् । तं सर्वैषणाविनिर्मुक्तः सन् समं सर्वभूतस्थं ध्यात्वा न शोचति । तद्विज्ञानाद् अभयप्राप्तेः शोकावसराभावात् कुतो भयेक्षा । इहैवाविद्याकृतकामकर्मबन्धनैर् विमुक्तो भवति । विमुक्तश् च सन् विमुच्यते पुनः शरीरं न गृह्णातीत्य् अर्थः ॥ KaUBh_5.1/2,2,1 // ## स तु नैकशरीरपुरवर्त्त्येवात्मा किं तार्हि सर्वपूरवर्ती । कथम् -- हंसो हन्ति गच्छतीति । शुचिषच्छुचौ दिव्यादित्यात्मना सीदतीति । वसुर् वासयति सर्वानिति । वाय्वात्मनान्तरिक्षे सीदतीत्य् अन्तरिक्षसत् । होताग्निः, "अग्निर् वै होता" इति श्रुतेः । वेद्यां पृथिव्यां सीदतीति वेदिषद् @<"इयं वेदिः परो ऽन्तः पृथिव्याः" (RS 2,3.20)>@ इत्य् आदिमन्त्रवर्णात् । अतिथिः सोमः सन् दुरोणे कलशे सीदतीति दुरोणसत् । ब्राह्मणो ऽतिथिरूपेण वा दुरोणेषु गृहेषु सीदतीति । नृषनृषु मनुष्येषु सीदतीति । वरसद् वरेषु देवेषु सीदतीति । ऋतसद् ऋतं सत्यं यज्ञो वा तस्मिन् सीदतीति । व्योमसद् व्योम्न्याकाशे सीदतीति । अब्जा अप्सु शङ्खखशुक्तिमकरादिरूपेण जायत इति । गोजा गवि पृथिव्यां व्रीहियवादिरूपेण जायत इति । ऋतजा यज्ञाङ्गरूपेण जायत इति । अद्रिजाः पर्वतेभ्यो नद्यादिरूपेण जायत इति । सर्वात्मापि सन्न् ऋतम् अवितथस्वभाव एव । बृहन् महान् सर्वकारणत्वात् । यदाप्य् आदित्य एव मन्त्रेणोच्यते तद् अप्य् आत्मस्वरूपत्वम् आदित्यस्याङ्गीकृतत्वाद् ब्राह्मणो व्याख्याने ऽप्य् अविरोधः । सर्वव्याप्य् एक एवात्मा जगतो नात्मभेद इति मन्त्रार्थः ॥ KaUBh_5.2/2,2.2 // #<ऊर्ध्वं प्राणम् उन्नयति अपानं प्रत्यग् अस्यति । मध्ये वामनम् आसीनं विश्वे देवा उपासते ॥ KaU_5.3/2,2.3 //># आत्मनः स्वरूपाधिगमे लिङ्गम् उच्यते -- ऊर्ध्वं हृदयात् प्राणं प्राणवृत्तिं वायुम् उन्नयत्य् ऊर्ध्वं गमयति । तथापानं प्रत्यगधो ऽस्यति क्षिपति य इति वाक्यशेषः । तं मध्ये हृदयपुण्डरीकाकाश आसीनं बुद्धाव् अभिव्यक्तविज्ञानप्रकाशनं वामनं वननीयं सम्भजनीयं विश्वे सर्वे देवाश् चक्षुरादयः प्राणा रूपादिविज्ञानं बलिम् उपाहरन्तो विश्व इव राजानम् उपासते तादर्थ्येनानुपरतव्यापारा भवन्तीत्य् अर्थः । यद् अर्था यत् प्रयुक्ताश् च सर्वे वायुकरणव्यापाराः, सो ऽन्यः सिद्ध इति वाक्यार्थः ॥ KaUBh_5.3/2,2.3 // ## किञ् चास्य शरीरस्थस्यात्मनो विस्रंसमानस्य भ्रंशमानस्य देहिनो देहवतः । विस्रंसनशब्दार्थम् आह -- देहाद् विमुच्यमानस्येति । किम् अत्र परिशिष्यते प्राणादिकलापे न किञ्चन परिशिष्यते ऽत्र देहे पुरस्वामिविद्रवण इव परवासिनां यस्यात्मनोपगमे क्षणमात्रात् कार्यकरणकलापरूपं सर्वम् इदं हतबलं विध्वस्तं भवति विनष्टं भवति सो ऽन्यः सिद्ध आत्मा ॥ KaUBh_5.4/2,2.4 // ## स्यान् मतं प्राणापानाद्यपगमाद् एवेदं विध्वस्तं भवति न तु तद्व्यतिरिक्तात्मापगमात् प्राणादिभिर् एवेह मर्त्यो जीवतीति । नैतद् अस्ति । न प्राणेन नापानेन चक्षुरादिना वा मर्त्यो मनुष्यो देहवान् कश्चन जीवति न को ऽपि जीवति । न ह्य् एषां परार्थानां संहत्यकारित्वाज् जीवनहेतुत्वम् उपपद्यते । स्वार्थनासंहतेन परेण केनचिद् अप्रयुक्तं संहतानाम् अवस्थानं न दृष्टं यथा गृहादीनां लोके, तथा प्राणादीनाम् अपि संहतत्वाद् भवितुम् अर्हति । अत इतरेण इतरेणैव संहतप्राणादिविलक्षणेन तु सर्वे संहताः सन्तो जीवन्ति प्राणान् धारयन्ति । यस्मिन् संहतविलक्षण आत्मनि सति परस्मिन्न् एतौ प्राणापानौ चक्षुरादिभिः संहताव् उपाश्रितौ, यस्यासंहतस्यार्थे प्राणापानादिः सर्वं व्यापारं कुर्वन् वर्तते संहतः सन् स ततो ऽन्यः सिद्ध इत्य् अभिप्रायः ॥ KaUBh_5.5/2,2.5 // ## हन्तेदानीं पुनर् अपि ते तुभ्यम् इदं गुह्यं गोप्यं ब्रह्म सनातनं चिरन्तनं प्रवक्ष्यामि । यद् विज्ञानात् सर्वसंसारोपरमो भवति, अविज्ञानाच् च यस्य मरणं प्राप्य यथा चात्मा भवति यथात्मा संसरति तथा ӭणु हे गौतम ॥ KaUBh_5.6/2,2.6 // ## योनिं योनिद्वारं शुक्रबीजसमन्विताः सन्तो ऽन्ये केचिद् अविद्यावन्तो mƬhÃ÷ प्रपद्यन्ते शरीरत्वाय शरीरग्रहणार्थं देहिनो देहवन्तः, योनिं प्रविशन्तीत्य् अर्थः । स्थाणुं वृक्षादिस्थावरभावम् अन्ये ऽत्यन्ताधमा मरणं प्राप्यानुसंयन्त्य् अनुगच्छन्ति । यथाकर्म यद्य् अस्य कर्म तद्यथाकर्म यैर् यादृशं कर्मेह जन्मनि कृतं तद्वशेनेत्य् एतत् । तथा च यथाश्रुतं यादृशं च विज्ञानम् उपार्जितं तदनुरूपम् एव शरीरं प्रतिपद्यन्त इत्य् अर्थः । "यथाप्रज्ञं हि संभवाः" इति श्रुत्यन्तरात् ॥ KaUBh_5.7/2,2.7 // ## यत्प्रतिज्ञातं गुह्यं ब्रह्म प्रवक्ष्यामीति तदाह -- य एष सुप्तेषु प्राणादिषु जागर्तिं न स्वपिति । कथम् । कामं कामं तं तम् अभिप्रेतं स्त्र्याद्यर्थम् अविद्यया निर्मिमाणो निष्पादयञ्जागर्तिं पुरुषो यः, तद् एव शुक्रं शुभ्रं शुद्धं तद् ब्रह्म नान्यद् गुह्यं ब्रह्मास्ति । तद् एवामृतम् अविनाश्य् उच्यते सर्वशास्त्रेषु । किञ् च पृथिव्यादयो लोकास् तस्मिन्न् एव सर्वे ब्रह्मणि श्रिता आश्रिताः सर्वलोककारणत्वात् तस्य । तद् उ नात्येति कश्चनेत्य् आदि पूर्ववद् एव ॥ KaUBh_5.8/2,2.8 // ## अनेकतार्किककुबुद्धिविचालितान्तःकरणानां प्रमाणोपपन्नम् अप्य् आत्मैकत्वविज्ञानम् असकृद् उच्यमानम् अप्य् अनृजुबुद्धीनां ब्राह्मणानां चेतसि नाधीयत इति तत्प्रतिपादन आदरवती पुनः पुनर् आह श्रुतिः -- अग्निर् यथैक एव प्रकाशात्मा सन् भुवनं भवन्त्य् अस्मिन् भूतानीति भुवनम् अयं लोकस् तम् इमं प्रविष्टो ऽनुप्रविष्टः, रूपं रूपं प्रति दार्वादिदाह्यभेदं प्रतीत्य् अर्थः, प्रतिरूपस् तत्र तत्र प्रतिरूपवान् दाह्यभेदेन बहुविधो बभूव । एक एव तथा सर्वभूतान्तरात्मा रूपं रूपं सर्वेषां भूतानाम् अभ्यन्तर आत्मातिसूक्ष्मत्वाद् दार्वादिष्व् इव सर्वदेहं प्रति प्रविष्टत्वात् प्रतिरूपो बभूव बहिश् च स्वेनाविकृतेन स्वरूपेणाकाशवत् ॥ KaUBh_5.9/2,2.9 // ## तथान्यो दृष्टान्तः -- वायुर् यथैक इत्य् आदि । प्राणात्मना देहेष्व् अनुप्रविष्टो, रूपं रूपं प्रतिरूपो बभूवेत्य् आदि समानम् ॥ KaUBh_5.10/2,2.10 // ## एकस्य सर्वात्मत्वे संसारदुःखित्वं परस्यैव स्याद् इति प्राप्त इदम् उच्यते -- सूर्यो यथा चक्षुष आलोकेनोपकारं कुर्वन् मूत्रपुरीषाद्यशुचिप्रकाशनेन तद्दर्शिनः सर्वलोकस्य चक्षुर् अपि सन् न लिप्यते चाक्षुषैर् अशुच्यादिदर्शननिमित्तैर् आध्यात्मिकैः पापदोषैर् बाह्यैश् चाशुच्यादिसंसङ्गदोषैर् एकः संस् तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः । लोको ह्य् अविद्यया स्वात्मन्य् अध्यस्तया कामकर्मोद्भवं दुःखम् अनुभवति । न तु सा परमार्थतः स्वात्मनि । यथा रज्जुशुक्तिकोषरगगनेषु सर्परजतोदकमलानि न रज्ज्वादीनां स्वतो दोषरूपाणि सन्ति, संसर्गिणि विपरीतबुद्ध्यध्यासनिमित्तात् तद् दोषवद्विभाव्यन्ते । न तद्दोषैस् तेषां लेपो विपरीतबुद्ध्यध्यासबाह्या हि ते । तथात्मनि सर्वो लोकः क्रियाकारकफलात्मकं विज्ञानं सर्पादिस्थानीयं विपरीतमध्यस्य तन्निमित्तं जन्ममरणादिदुःखम् अनुभवति, न त्व् आत्मा सर्वलोकात्मापि सन् विपरीताध्यारोपनिमित्तेन लिप्यते लोकदुःखेन । कुतो बाह्यो रज्ज्वादिवद् एव विपरीतबुद्ध्यध्यासबाह्यो हि स इति ॥ KaUBh_5.11/2,2.11 // ## किञ् च स हि परमेश्वरः सर्वगतः स्वतन्त्र एको न तत्समो ऽभ्यधिको वान्यो ऽस्ति । वशी सर्वं ह्य् अस्य जगद्वशे वर्तते । कुतः? सर्वभूतान्तरात्मा । यत एकम् एव सदेकरसम् आत्मानं विशुद्धविज्ञानरूपं नामरूपाद्यशुद्धोपाधिभेदवशेन बहुधानेकप्रकारं यः करोति स्वात्मसत्तामात्रेणाचिन्त्यशक्तित्वात् तम् आत्मस्थं स्वशरीरहृदयाकाशे बुद्धौ चैतन्याकारेणाभिव्यक्तम् इत्य् एतत् । न हि शरीरस्याधारत्वम् आत्मनः । आकाशवद् अमूर्तत्वात् । आदर्शस्थं मुखम् इति यद्वत् । तम् एतम् ईश्वरम् आत्मानं ये निवृत्तबाह्यवृत्तयो ऽनुपश्यन्त्य् आचार्यागमोपदेशम् अनु साक्षाद् अनुभवन्ति धीरा विवेकिनस् तेषां परमेश्वरभूतानां शाश्वतं नित्यं सुखम् आत्मानन्दलक्षणं भवति, नेतरेषां बाह्यासक्तबुद्धीनाम् अविवेकिनां स्वात्मभूतम् अप्य् अविद्याव्यवधानात् ॥ KaUBh_5.12/2,2.12 // ## किञ् च नित्यो ऽविनाश्यनित्यानां विनाशिनाम् । चेतनश् चेतनानां चेतयितॄणां ब्रह्मादीनां प्राणिनाम् अग्निनिमित्तम् इव दाहकत्वम् अनग्नीनाम् उदकादीनाम् आत्मचैतन्यनिमित्तम् एव चेतयितृत्वम् अन्येषाम् । किञ् च स सर्वज्ञः सर्वेश्वरः कामिनां संसारिणां कर्मानुरूपं कामान् कर्मफलानि स्वानुग्रहनिमित्ताश् च कामान्य् एको बहूनाम् अनेकेषामनायासेन विदधाति प्रयच्छतीत्य् एतत् । ताम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषां शान्तिर् उपरतिः शाश्वती नित्या स्वात्मभूतैव स्यान् नेतरेषाम् अनेवं विधानाम् ॥ KaUBh_5.13/2,1.13 // ## यत् तद् आत्मविज्ञानसुखम् अनिर्देश्यं निर्देष्टुम् अशक्यं परमं प्रकृष्टं प्राकृतपुरुषवाङ्मनसयोर् अगोचरम् अपि सन् निवृत्तैषणा ये ब्राह्मणास् त एतत् प्रत्यक्षम् एवेति मन्यन्ते, कथं नु केन प्रकारेण तत् सुखम् अहं विजानीयाम् । इदम् इत्य् आत्मबुद्धिविषयम् आपादयेयं यथा निवृत्तैषणा यतयः । किम् उ तद् भाति दीप्यते प्रकाशात्मकं तद् यतो ऽस्मद्बुद्धिगोचरत्वेन विभाति विस्पष्टं दृश्यते किं वा नेति ॥ KaUBh_5.14/2,1.14 // ## अत्रोत्तरम् इदं भाति च विभाति चेति । कथम्? न तत्र तस्मिन् स्वात्मभूते ब्रह्मणि सर्वावभासको ऽपि सूर्यो भाति तद् ब्रह्म न प्रकाशयतीत्य् अर्थः । तथा न चन्द्रतारकम्, नेमा विद्युतो भान्ति, कुतो ऽयम् अस्मद्दृष्टिगोचरो ऽग्निः । किं बहुना, यद् इदम् आदिकं सर्वं भाति तत् तम् एव परमेश्वरं भान्तं दीप्यमानम् अनुभात्य् अनुदीप्यते । तथा जलोल्मुकाद्य् अग्निसंयोगाद् अग्निं दहन्तम् अनुदहति न स्वतस् तद्वत् । तस्यैव भासा दीप्त्या सर्वम् इदं सूर्यादि विभति । यत एवं तद् एव ब्रह्म भाति च विभाति च । कार्यगतेन विविधेन भासा तस्य ब्रह्मणो भारूपत्वं स्वतो ऽवगम्यते । न हि स्वतो ऽविद्यमानं भासनम् अन्यस्य कर्तुं शक्तम् । घटादीनाम् अन्यावभासकत्वादर्शनाद् भारूपाणां चादित्यादीनां तद्दर्शनात् ॥ KaUBh_5.15/2,2.15 // इति कठवल्ल्यां पञ्चमवल्ली bhëyam ॥ 5 ॥ अथ षष्ठ वल्ली । तूलावधारणेनैव मूलावधारणं वृक्षस्य यथा क्रियते लोके, एवं संसारकार्यवृक्षावधारणेन तन्मूलस्य ब्राह्मणः स्वरूपावदिधारयिषयेयं षष्ठी vally आरभ्यते -- #<ऊर्ध्वमूलो अवाक्शाख एषो ऽश्वत्थः सनातनः । तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते । तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन ॥ एतद् वै तत् ॥ KaU_6.1/2,3.1 //># ऊर्ध्वमूल ऊर्ध्वं मूलं यत् तद् विष्णोः परमं पदम् अस्येति सो ऽयम् अव्यक्तादिस्थावरान्तः संसारवृक्ष ऊर्ध्वमूलः । वृक्षश् च व्रश्चनात् । अविच्छिन्नजन्मजरामरणशोकाद्यनेकानर्थात्मकः प्रतिक्षणम् अन्यथा स्वभावो मायामरीच्युदकगन्धर्वनगरादिवद् दृष्टनष्टस्वरूपत्वाद् अवसाने च वृक्षवद् अभावात्मकः कदलीस्तम्भवन् निःसारो ऽनेकशतपाखण्डबुद्धिविकल्पास्पदस् तत्त्वविजिज्ञासुभिर् अनिर्धारितेदन्तत्त्वो वेदान्तनिर्धारितपरब्रह्ममूलसारो ऽविद्याकामकर्माव्यक्तबीजप्रभवो ऽपरब्रह्मविज्ञानक्रियाशक्तिद्वयात्मकहिरण्यगर्भाङ्कुरः सर्वप्राणिलिङ्गभेदस्कन्धस् तत् तत् तृष्णाजलासेकोद्भूतदर्पनो बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्योपदेशपलाशो यज्ञदानतपोद्यनेकक्रियासुपुष्पः सुखदुःखवेदनानेकरसः प्राण्युपजीव्यानन्तफलस् तत् t­«ïÃsalilÃvasekaprarƬhajaÂilÅk­tad­¬habaddhamÆla÷ satyanÃmÃdisaptalokabrahmÃdibhÆtapak«ik­tanŬa÷ प्राणिसुखदुःखोद्भूतहर्षशोकजातनृत्यगीतवादित्रक्ष्वेलितास्फोटितहसिताकृष्टरुदितहाहामुञ्चमुञ्चेत्याद्यनेकशब्दकृततुमुलीभूतमहारवो वेदान्तविहितब्रह्मात्मदर्शनासङ्गशस्त्रकृतोच्छेद एष संसारवृक्षो ऽश्वत्थो ऽश्वत्थवत् कामकर्मवातेरितनित्यप्रचलितस्वभावः । स्वर्गनरकतिर्यक्प्रेतादिभिः शाखाभिर् अवाक्शाखः । सनातनो ऽनादित्वाच् चिरं प्रवृत्तः । यद् अस्य संसारवृक्षस्य मूलं तद् एव शुक्रं शुभ्रं शुद्धं ज्योतिष्मच् चैतन्यात्मज्योतिःस्वभावं तद् एव ब्रह्म सर्वमहत्त्वात् । तद् एवामृतम् अविनाशस्वभावम् उच्यते कथ्यते सत्यत्वात् । वाचारम्भणं विकारो नामधेयम् अनृतम् अन्यदतो मर्त्यम् । तस्मिन् परमार्थसत्ये ब्रह्मणि लोका गन्धर्वनगरमरीच्युदकमायासमाः परमार्थदर्शनाभावावगमनाः श्रिताश्रिताः सर्वे समस्ता उत्पत्तिस्थितिलयेषु । तद् उ तद्ब्रह्म नात्येति नातिवर्तते मृदादिकम् इव घटादिकार्यं कश्चन कश्चिद् अपि विकारः । एतद् वै तत् ॥ KaUBh_6.1/2,3.1 // ## यद् विज्ञानाद् अमृता भवन्तीत्य् उच्यते, जगतो मूलं तद् एव नास्ति ब्रह्मासत एवेदं निःसृतम् इति तन् न । यद् इदं किञ् च यत् किं चेदं जगत्सर्वं प्राणे । परस्मिन् ब्रह्मणि सत्येजति कम्पते, तत एव निःसृतं निर्गतं सत्प्रचलति नियमेन चेष्टते । यद् एवं जगदुत्पत्त्यादिकारणं ब्रह्म तन्महद्भयम् । महच् च तद् भयं च बिभेत्य् अस्माद् इति महद्भयम् । वज्रम् उद्यतम् उद्यताम् इव वज्रम् । यथा वज्रोद्यतकरं स्वामिनम् अभिमुखीभूतं दृष्ट्वा भृत्या नियमेन तच् छासने वर्तन्ते, तथेदं चन्द्रादित्यग्रहनक्षत्रतारकादिलक्षणं जगत्सेश्वरं नियमेन क्षणम् अप्य् अविश्रान्तं वर्तत इत्य् उक्तं भवति । य एतद् विदुः स्वात्मप्रवृत्तिसाक्षिभूतम् एकं ब्रह्मामृता अमरणधर्माणास्ते भवन्ति ॥ KaUBh_6.2/2,3.2 // ## कथं तद्भयाज् जगद्वर्तत इत्य् आह -- भयाद् भीत्यास्य परमेश्वरस्याग्निस् तपति, भयात् तपति सूर्यो, भयाद् इन्द्रश् च वायुश् च मृत्युर् धावति पञ्चमः । न हीश्वराणां लोकपालानां समर्थानां सतां नियन्ता चेद् वज्रोद्यतकरवन् न स्यात् स्वामिभयभीतानाम् इव भृत्यानां नियता प्रवृतिर् उपपद्यते ॥ KaUBh_6.3/2,3.3 // ## तच् चेह जीवन्न् एव चेद् यद्य् अशकच् छक्नोति शक्तः सन् जानात्य् एतद् भयकारणं ब्रह्म बोद्धुम् अवगन्तुं प्रक् पूर्वं शरीरस्य विस्रसो ऽवस्रंसनात् पतनात् संसारबन्धनाद् विमुच्यते । न चेद् अशकद्बोद्धुम्, ततो ऽनवबोधात् सर्गेषु, सृज्यन्ते येषु स्रष्टव्याः प्राणिन इति सर्गाः पृथिव्यादयो लोकास् तेषु सर्गेषु लोकेषु शरीरत्वाय शरीरभावाय कल्पते समर्थो भवति शरीरं गृह्णातीत्य् अर्थः ॥ तस्माच् छरीरविस्रंसनात् प्रागात्मावबोधाय नास्थेयः । यस्माद् इहैवात्मनो दर्शनम् आदर्शस्थस्येव मुखस्य स्पष्टमुपपद्यते न लोकान्तरेषु ब्रह्मलोकाद् अन्यत्र । स च दुष्प्रापः ॥ KaUBh_6.4/2,3.4 // कथम् इत्य् उच्यते -- ## यथादर्शे प्रतिबिम्बभूतम् आत्मानं पश्यति लोको ऽत्यन्तविविक्तम्, तथेहात्मनि स्वबुद्धावादर्शवन् निर्मलीभूतायां विविक्तम् आत्मनो दर्शनं भवतीत्य् अर्थः । यथा स्वप्ने ऽविविक्तं जाग्रद्वासनोद्भूतम्, तथा पितृलोके ऽविविक्तम् एव दर्शनम् आत्मनः कर्मफलोपभोगासक्तत्वात् । यथा चाप्स्व् अविविक्तावयवम् आत्मरूपं परीव ददृशे परिदृश्यत इव, तथा गन्धर्वलोके ऽविविक्तम् एव दर्शनम् आत्मनः । एवञ् च लोकान्तरेष्व् अपि शास्त्रप्रामाण्याद् अवगम्यते । छायातपयोर् इवात्यन्तविविक्तं ब्रह्मलोक एवैकस्मिन् । स च दुष्प्रापो ऽत्यन्तविशिष्टकर्मज्ञानसाध्यत्वात् । तस्माद् आत्मदर्शनायेहैव यत्नः कर्तव्य इत्य् अभिप्रायः ॥ KaUBh_6.5/2,3.5 // ## कथम् असौ बोद्धव्यः किं वा तदवबोधे प्रयोजनम् इत्य् उच्यते -- इन्द्रियाणां श्रोत्रादीनां स्वस्वविषयग्रहणप्रयोजनेन स्वकारणेभ्य आकाशादिभ्यः पृथगुत्पद्यमानानाम् अत्यन्तविशुद्धात् केवलाच् चिन्मात्रात्मस्वरूपात् पृथग्भावं स्वभावविलक्षणात्मकताम्, तथा तेषाम् एवेन्द्रियाणाम् उदयास्तमयौ चोत्पत्तिप्रलयौ जाग्रत्स्वाप्नावस्थापेक्षया नात्मनस् ताव् इति मत्वा ज्ञात्वा विवेकतो धीरो धीमान् न शोचति । आत्मनो नित्यैकस्वभावत्वाव्यभिचाराच् छोककारणत्वानुपपत्तेः । तथा च श्रुत्यन्तरं @<"तरति शोकम् आत्मवित्" (ChU 7,1.3)>@ इति ॥ KaUBh_6.6/2,3.6 // ## यस्माद् आत्मन इन्द्रियाणां पृथग्भाव उक्तो नासौ बहिर् अधिगन्तव्यो यस्मात् प्रत्यगात्मा स सर्वस्य, तत् कथम् इत्य् उच्यते -- इन्द्रियेभ्यः परं मन इत्य् आदि । अर्थानाम् इहेन्द्रयसमानजातीयत्वाद् इन्द्रियग्रहणेनैव ग्रहणम् । पूर्ववद् अन्यत् । सत्त्वशब्दाद् बुद्धिर् इहोच्यते ॥ KaUBh_6.7/2,3.7 // ## अव्यक्तात् तु परः पुरुषो व्यापको, व्यापकस्याप्य् आकाशादेः सर्वस्य कारणत्वाद् अलिङ्गो लिङ्ग्यते गम्यते येन तल् लिङ्गं बुध्यादि, तद् अविद्यमानं यस्य सो ऽयम् अलिङ्ग एव च । सर्वसंसारधर्मवर्जित इत्य् एतत् । यं ज्ञात्वाचार्यतः शास्त्रतश् च मुच्यते जन्तुर् अविद्यादिहृदयग्रन्थिभिर् जीवन्न् एव, पतिते ऽपि शरीरे ऽमृतत्वं च गच्छति । सो ऽलिङ्गः परो ऽव्यक्तात् पुरुष इति पूर्वेणैव सम्बन्धः ॥ KaUBh_6.8/2,3.8 // ## कथं तर्हि तस्यालिङ्गस्य दर्शनम् उपपद्यत इत्य् उच्यते न सन् दृशे सन् दर्शनविषये न तिष्ठति प्रत्यगात्मनो ऽस्य रूपम् । अतो न चक्षुषा सर्वेन्द्रियेण, चक्षुर्ग्रहणस्योपलाक्षणार्थत्वात्, पश्यति नोपलभते कश्चन कश्चिद् अप्य् एनं प्रकृतम् आत्मानम् । कथं तर्हि तं पश्येद् इत्य् उच्यते -- हृदा हृत्स्थया बुद्ध्या । मनीषा मनसः सङ्कल्पादिरूपस्येष्टे नियन्तृत्वेनेति मनी तया मनीषाविकल्पयित्र्या बुद्ध्या । मनसा मननरूपेण सम्यग् दर्शनेनाभिकॢप्तो ऽभिसमर्थितो ऽभिप्रकाशित इत्य् एतत् । आत्मा ज्ञातुं शक्य इति वाक्यशेषः । तम् आत्मानं ब्रह्मैतद् ये विदुर् अमृतास् ते भवन्ति ॥ KaUBh_6.9/2,3.9 // ## सा हृन्मनी कथं प्राप्यत इति तद् अर्थो योग उच्यते -- यदा यस्मिन् काले स्वविषयेभ्यो निवर्तितान्यात्मन्य् एव पञ्च ज्ञानानि । ज्ञानार्थत्वाच् छ्रोत्रादीनीन्द्रियाणि ज्ञानान्य् उच्यन्ते । अवतिष्ठन्ते सह मनसा यद् अनुगतानि, तेन संकल्पादिव्यावृत्तेनान्तःकरणेन । बुद्धिश् चाध्यवसायलक्षणा न विचेष्टति स्वव्यापारेषु न विचेष्टते न व्याप्रियते, ताम् आहुः परमा गतिम् ॥ KaUBh_6.10/2,3.10 // ## ताम् ईदृशीं तदवस्थां योगम् इति मन्यन्ते वियोगम् एव सन्तम् । सर्वानर्थसंयोगवियोगलक्षणा हीयम् अवस्था योगिनः । एतस्यां ह्य् अवस्थायाम् अविद्याध्यारोपणवर्जितस्वरूपप्रतिष्ठ आत्मा । स्थिराम् इन्द्रयधारणां स्थिराम् अचलाम् इन्द्रयधारणां बाह्यान्तःकरणानां धारणम् इत्य् अर्थः । अप्रमत्तः प्रमादवर्जितः समाधानं प्रति नित्यं यत्नवांस् तदा तस्मिन् काले, यदैव प्रवृत्तयोगो भवतीति सामर्थ्याद् अवगम्यते । न हि बुद्ध्यादिचेष्टाभावे प्रमादसंभवो ऽस्ति । तस्मात् प्राग् एव बुद्ध्यादिचेष्टोपरमाद् अप्रमादो विधीयते । अथवा यदैवेन्द्रियाणां स्थिरा धारणा, तदानीम् एव निरङ्कुशम् अप्रमत्तत्वम् इत्य् अतो ऽभिधीयते ऽप्रमत्तस् तदा भवतीति । कुतः । योगो हि यस्मात् प्रभवाप्ययाव् उपजनापायधर्मक इत्य् अर्थः । अतो ऽपायपरिहारायाप्रमादः कर्तव्य इत्य् अभिप्रायः ॥ KaUBh_6.11/2,3.11 // ## बुद्ध्यादिचेष्टाविषयं चेद् ब्रह्मेदं तद् इति विशेषतो गृह्येत, बुद्ध्याद्युपरमे च ग्रहणकारणाभावाद् अनुपलभ्यमानं नास्त्य् एव ब्रह्म । यद् धि करणगोचरं तद् अस्तीति प्रसिद्धं लोके विपरीतं चासद् इति । अतश् चानर्थको योगो ऽअनुपलभ्यमानत्वाद् वा नास्तीत्य् उपलब्धव्यं ब्रह्मेत्य् एवं प्राप्त इदम् उच्यते । सत्यम् । नैव वाचा न मनसा न चक्षुषा नान्यैर् अपीन्द्रियैः प्राप्तुं शक्यत इत्य् अर्थः । तथापि सर्वविशेषरहितो ऽपि जगतो मूलम् इत्य् अवगतत्वाद् अस्त्य् एव, कार्यप्रविलापनस्यास्तित्वनिष्ठत्वात् । तथा हीदं कार्यं सूक्ष्मतारतम्यपारम्पर्येणानुगम्यमानं सद्बुद्धिनिष्ठाम् एवावगमयति । यदापि विषयप्रविलापनेन प्रविलाप्यमाना बुद्धिस् तदापि सा सत्प्रत्ययगर्भैव विलीयते । बुद्धिर् हि नः प्रमाणं सदसतोर् याथात्म्यावगमे । मूलं चेज् जगतो न स्याद् असद् अन्वितम् एवेदं कार्यम् असद् इत्य् एवं गृह्येत, न त्व् एतद् अस्ति, सत्यसद् इत्य् एव तु गृह्यते, यथा मृदादिकार्यं घटादि मृदाद्यन्वितम् । तस्माज् जगतो मूलम् आत्मास्तीत्य् एवोपलब्धव्यः । कस्मात् । अस्तीति ब्रुवतो ऽस्तित्ववादिन आगमार्थानुसारिणः श्रद्दधानाद् अन्यत्र नास्तिकवादिनि नास्ति जगतो मूलम् आत्मा निरन्वयम् एवेदं कार्यम् अभावान्तं प्रविलीयत इति मन्यमाने विपरीतदर्शिनि, कथं तद् ब्रह्म तत्त्वत उपलभ्यते, न कथञ्चनोपलभ्यत इत्य् अर्थः ॥ KaUBh_6.12/2,3.12 // ## तस्माद् अपोह्यासद्वादिपक्षम् आसुरम् अस्तीत्य् एवात्मोपलब्धव्यः सत्कार्यबुद्ध्याद्युपाधिभिः । यदा तु तद्रहितो ऽविक्रिय आत्मा कार्यं च कारणव्यतिरेकेण नास्ति @<"वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम्" (ChU 6,1.4)>@ इति श्रुतेः । तदा तस्य निरुपाधिकस्यालिङ्गस्य सदसदादिप्रत्ययविषयत्ववर्जितस्यात्मनस् तत्त्वभावो भवति । तेन च रूपेणात्मोपलब्धव्य इत्य् अनुवर्तते । तत्राप्य् उभयोः सोपाधिकनिरुपाधिकयोर् अस्तित्वतत्त्वभावयोः -- निर्धारणार्था षष्ठी -- पूर्वम् अस्तीत्य् एवोपलब्धस्यात्मनः सत्कार्योपाधिकृतास्तित्वप्रत्ययेनोपलब्धस्येत्य् अर्थः । पश्चात् प्रत्यस्तमितसर्वोपाधिरूप आत्मनस् तत्त्वभावो विदिताविदिताभ्यामन्यो ऽद्वयस्वभावो "नेति नेति" @<"अस्थूलम् अनण्व् अह्रस्वम्" (BùU 3,8.8)>@ @<"अदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने" (तैत्तु 2,7.1)>@ इत्य् आदि श्रुतिनिर्दिष्टः प्रसीदत्यभिमुखीभवति । आत्मप्रकाशनाय पूर्वम् अस्तीत्य् उपलब्धवत इत्य् एतत् ॥ KaUBh_6.13/2,3.13 // ## एवं परमार्थात्मदर्शिनो यदा यस्मिन् काले सर्वे कामाः कामयितव्यस्यान्यस्याभावात्, प्रमुच्यन्ते, विशीर्यन्ते, ये ऽस्य प्राक् प्रतिबोधाद् विदुषो हृदि बुद्धौ श्रिता आश्रिताः । बुद्धिर् हि कामानाम् आश्रयो नात्मा @<"कामः सङ्कल्पः" (BùU 1,5.3)>@ इत्य् आदिश्रुत्यन्तराच् च । अथ तदा मर्त्यः प्राक् प्रबोधाद् आसीत् स प्रबोधोत्तरकालम् अविद्याकामकर्मलक्षणस्य मृत्योर् विनाशाद् अमृतो भवति, गमनप्रयोजकस्य मृत्योर् विनशाद् गमनानुपपत्तेर् अत्रेहैव प्रदिपनिर्वाणवत्सर्वबन्धनोपशमाद् ब्रह्म समश्नुते ब्रह्मैव भवतीत्य् अर्थः ॥ KaUBh_6.14/2,3.14 // ## कदा पुनः कामानां मूलतो विनाश इत्य् उच्यते -- यदा सर्वे प्रभिद्यन्ते भेदम् उपयान्ति विनश्यन्ति हृदयस्य बुद्धेर् इह जीवत एव ग्रन्थयो ग्रन्थिवद् दृढबन्धनरूपा अविद्याप्रत्यया इत्य् अर्थः । अहम् इदं शरीरं ममेदं धनं सुखी दुःखी चाहम् इत्य् एवम् आदिल्क्षणास् तद्विपरीतब्रह्मात्मप्रत्ययोपजननाद् ब्रह्मैवाहम् अस्म्य् असंसारीति विनष्टेष्व् अविद्याग्रन्थिषु तन्निमित्ताः कामा मूलतो विनश्यन्ति । अथ मत्र्यो ऽमृतो भवत्य् एतावद् ध्य् एतावद् एवैतावन् मात्रं नाधिकम् अस्तीत्य् आशङ्का कर्तव्या । अनुशासनम् अनुशिष्टिर् उपदेशः सर्ववेदान्तानाम् इति वाक्यशेषः ॥ KaUBh_6.15/2,3.15 // #<शतं चैका च हृदयस्य nìyas तासां मूर्धानम् अभिनिःसृतैका । तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवति ॥ KaU_6.16/2,3.16 //># निरस्ताशेषविशेषव्यापिब्रह्मात्मप्रतिपत्त्या प्रभिन्नसमस्ताविद्यादिग्रन्थेर् जीवत एव ब्रह्मभूतस्य विदुषो न गतिर् विद्यते @<"अत्र ब्रह्म समश्नुते" (BùU 4,4.7)>@ इत्य् उक्तत्वात् @<"न तस्य प्राणा उत्कामन्ति ब्रह्मैव सन् ब्रह्माप्येति" (BùU 4,4.6)>@ इति श्रुत्यन्तराच् च । ये पुनर् मन्दब्रह्मविदो विद्यान्तरशीलिनश् च ब्रह्मलोकभाजो ये च तद्विपरीताः संसारभाजः, तेषाम् एव गतिविशेष उच्यते प्रकृतोत्कृष्टब्रह्मविद्याफलस्तुतये । किञ् चान्यद् अग्निविद्या पृष्टा प्रत्युक्ता च । तस्याश् च फलप्राप्तिप्रकारो वक्तव्य इति मन्त्रारम्भः । तत्र -- शतं च शतसङ्ख्याका एका च सुषुम्ना नाम पुरुषस्य हृदयाद् विनिःसृता nìya÷ शिराः, तासां मध्ये मूर्धानं भित्त्वाभिनिःसृता निर्गता एका सुषुम्ना नाम । तयान्तकाले हृदय आत्मानं वशीकृत्य योजयेत् । तया nìyor ध्वम् उपर्यायन् गच्छन्न् आदित्यद्वारेणामृतत्वम् अमरणधर्मत्वम् आपेक्षिकम् -- @<"आभूतसम्प्लवं स्थानम् अमृतत्वं हि bhëyate" (ViP 2,8.17)>@ इति स्मृतेः -- ब्रह्मणा वा सह कालान्तरेण मुख्यम् अमृतत्वम् एति भुक्त्वा भोगान् अनुपमान् ब्रह्मलोकगतान् । विष्वङ्नानाविधगतयो ऽन्या nìya उत्क्रमणे भवन्ति संसारप्रतिपत्त्यर्था एव भवन्तीत्य् अर्थाः ॥ KaUBh_6.16/2,3.16 // ## इदानीं सर्ववल्ल्यर्थोपसंहारार्थम् आह -- अङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा सदा जनानां सम्बन्धिनि हृदये सन् निविष्टो यथा व्याख्यातः, तं स्वादात्मीयाच् छरीरात् प्रवृहेद् उद्यच्छेन् निष्कर्षेत् पृथक् कुर्याद् इत्य् अर्थः । किम् इवेत्य् उच्यते -- मुञ्जादिवेषीकामन्तस्थां धैर्येणाप्रमादेन । तं शरीरान् निष्कृष्टं चिन्मात्रं विद्याद्विजानीयाच् छुक्रं शुद्धम् अमृतं यथोक्तं ब्रह्मेति । द्विर् वचनम् उपनिषत् परिसमाप्त्य् अर्थम् इति शब्दश् च ॥ KaUBh_6.17/2,3.17 // ## विद्यास्तुत्यर्थो ऽयम् आख्यायिकार्थोपसंहारो ऽधुनोच्यते -- मृत्युप्रोक्ताम् एतां यथोक्तां ब्रह्मविद्यां योगविधिं च कृत्स्नं समस्तं सोपकरणं सफलम् इत्य् एतत् । नचिकेतो ऽथ वरप्रदानान् मृत्योर् लब्ध्वा प्राप्येत्य् अर्थः । किम्? ब्रह्म प्राप्तो ऽभून् मुक्तो ऽभवद् इत्य् अर्थः । कथम्? विद्याप्राप्त्या विरजो विगतधर्माधर्मो विमृत्युर् विगतकामाविद्यश् च सन् पूर्वम् इत्य् अर्थः । न केवलं नचिकेता एवान्यो ऽपि य एवं नचिकेतोवद् आत्मविद् अध्यात्मम् एव निरुपचरितं प्रत्यक् स्वरूपं प्राप्य तत्त्वम् एवेत्य् अभिप्रायः । नान्यद् रूपम् अप्रत्यग् रूपम् । तद् एवम् अध्यात्मम् एवम् उक्तप्रकारेण वेद विजानातीत्य् एवंवित् सो ऽपि विरजाः सन् ब्रह्म प्राप्य विमृत्युर् भवतीति वाक्यशेषः ॥ KaUBh_6.18/2,3.18 // ## ओं शान्तिः शान्तिः शान्तिः ॥ इति कठोपनिषदि द्वितीयाध्याये तृतीया वल्ली ॥ शिष्याचार्ययोः प्रमादकृतान्यायेन विद्याग्रहणप्रतिपादननिमित्तदोषप्रशमनार्थेयं शान्तिर् उच्यते -- सह नाव् आवाम् अवतु पालयतु विद्यास्वरूपप्रकाशनेन । कः? स एव परमेश्वर उपनिषत् प्रकाशितः । किञ् च सह नौ भुनक्तु तत्फलप्रकाशनेन नौ पालयतु । सहैवावां विद्याकृतं वीर्यं सामथ्र्यं करवावहै निष्पादयावहै । किञ् च तेजस्वि नौ तेजस्वि नौरावयोर् यद् अधीतं तत् स्वधीतम् अस्तु । अथवा तेजस्वि नावावाभ्यां यद् अधीतं तद् अतीव तेजस्वि वीर्यवद् अस्त्व् इत्य् अर्थः । मा विद्विषावहै शिष्याचार्याव् अन्योन्यं प्रमादकृतान्यायाध्ययनाध्यापनदोषनिमित्तं द्वेषं मा करवावहै इत्य् अर्थः । शान्तिः शान्तिः शान्तिर् इति त्रिर् वचनं सर्वदोषोपशमनार्थम् इत्य् ओम् इति ॥ KaUBh_6.19/2,3.19 // इति श्रीमत् परमहंसपरिव्राजकाचार्यस्य श्री गोविन्दभगवत्पूज्यपादशिष्यस्य श्री शङ्करभगवतः कृतौ kÃÂhakopani«adbhëyaæ समाप्तम् ॥