Ramanuja: Vedarthasamgraha Input by Sadanori ISHITOBI ANALYTIC TEXT VERSION (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - ***************************************************************** (1) अशेष-चिद्-अचिद्-वस्तु-विशेषिणे शेष-शायिने । निर्मला1नन्त-कल्याण-निधये विष्णवे नमः ॥(1) (2) परं ब्रह्मै7vÃ7ज्ञं भ्रम-परिगतं संसरति तत्-परो1पाध्य्-ÃlŬhaæ विवशम-शुभस्या8स्पदम् इति । श्रुति-न्याया1पेतं जगति विततं मोहनम् इदं तमो येना7पास्तं स हि विजयते यामुन-मुनिः ॥(2) (3) अशेष-जगद्-धिता1नुशासन-श्रुति-निकर-शिरसि समधिगतो ऽयम् अर्थः जीव-परमा3त्म-याथात्म्य-ज्ञान-पूर्वक-वर्णा3श्रम-धर्मे1तिकर्तव्यताक-परम-पुरुष-चरण-युगल-ध्याना1र्चन-प्रणामा3दिर् अत्यर्थ-प्रियस् तत्-प्राप्ति-फलः । (4) अस्य जीवा3त्मनो ऽनाद्य्-अविद्या-संचित-पुण्य-पाप-रूप-कर्म-प्रवाह-हेतुक-ब्रह्मा3दि-सुर-नर-तिर्यक्-स्थावरा3त्मक-चतुर्-विध-देह-प्रवेश-कृत-तत्-तद्-अभिमान-जनिता1वर्जनीय-भव-भय-विध्वंसनाय देहा1तिरिक्ता3त्म-स्वरूप-तत्-स्व-भाव-तद्-अन्तरयामि-परमा3त्म-स्व-रूप-तत्-स्व-भाव-तद्-उपासन-तत्-फल-भूता3त्म-स्व-रूपा3विर्भाव-पूर्वका1नवधिका1तिशया3नन्द-ब्रह्मा1नुभव-ज्ञापने प्रवृत्तं हि वेदान्त-वाक्य-जातम्, तत् त्वम् असि । अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा1न्तर्याम्य् अमृतः । एष सर्व-भूता1न्तर्-आत्मा1पहत-पाप्मा दिव्यो देव एको नारायणः । तम् एतं वेदा1नुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा9नाशकेन । ब्रह्म-विद् आप्नोति परम् । तम् एवं विद्वान् अमृत इह भवति nÃ7न्यः पन्था अयनाय विद्यत इत्य्-आदिकम् । (5) जीवा3त्मनः स्व-रूपं देव-मनुष्या3दि-प्रकृति-परिणाम-विशेष-रूप-नाना-विध-भेद-रहितं ज्ञाना3नन्दै1क-गुणं, तस्यै7तस्य कर्म-कृत-देवा3दि-भेदे ऽपध्वस्ते स्व-रूप-भेदो वाचाम् अगोचरः स्व-संवेद्यः, ज्ञान-स्व-रूपम् इत्य् एतावद् एव निर्देश्यम् । तच् च सर्वेषाम् आत्मनां समानम् । (6) एवं-विध-चिद्-अचिद्-आत्मक-प्रपञ्चस्यो7द्भव-स्थिति-प्रलय-संसार-निर्वर्तनै1क-हेतु-भूतः समस्त-हेय-प्रत्यनीका1नन्त-कल्याणतया च sve1तर-समस्त-वस्तु-विलक्षण-स्व-रूपो ऽनवधिका1तिशया1संख्येय-कल्याण-गुण-गणः सर्वा3त्म-पर-ब्रह्म-पर-ज्योतिः-पर-तत्त्व-परमा3त्म-सद्-आदि-शब्द-भेदैर् निखिल-वेदान्त-वेद्यो भगवान् नारायणः पुरुषो1त्तम इत्य् अन्तर्यामि-स्व-रूपम् । अस्य च वैभव-प्रतिपादन-पराः श्रुतयः sve1तर-समस्त-चिद्-अचिद्-वस्तु-जाता1न्तर्-आत्मतया निखिल-नियमनं तच्-छक्ति-तद्-अंश-तद्-विभूति-तद्-रूप-तच्-छरीर-तत्-तनु-प्रभृतिभिः शब्दैस् तत्-सामानाधिकरण्येन च प्रतिपादयन्ति । (7) तस्य वैभव-प्रतिपादन-पराणाम् एषां सामानाधिकरण्या3दीनां विवरणे प्रवृत्ताः केचन निर्विशेष-ज्ञान-मात्रम् एव ब्रह्म, तच् च नित्य-मुक्त-स्व-प्रकाश-स्व-भावम् अपि तत् त्वम् अस्य् आदि-सामानाधिकरण्या1वगत-जीवा1इक्यं, ब्रह्मै7vÃ7ज्ञं बध्यते मुच्यते च, निर्विशेष-चिन्-मात्रा1तिरेके3श्वरे3शितव्या3द्य्-अनन्त-विकल्प-रूपं कृत्स्नं जगन्-मिथ्या, कश्चिद् बद्धः, कश्चिन् मुक्त इत्य् इयम् अवस्था न विद्यते । इतः पूर्वं केचन मुक्ता इत्य् अयम् अर्थो मिथ्या । एकम् एव शरीरं जीववन् निर्जीवानी7तराणि, तच्-छरीरं किम् इति न व्यवस्थितम्, आचार्यो ज्ञानस्यो7पदेष्टा मिथ्या शास्त्रं च मिथ्या शास्त्र-प्रमाता च मिथ्या शास्त्र-जन्यं ज्ञानं च मिथ्या --- एतत् सर्वं मिथ्या-भूतेनै7व शास्त्रेणा7वगम्यत इति वर्णयन्ति । (8) अपरे त्व् अपहत-पाप्मत्वा3दि-समस्त-कल्याण-गुणो1पेतम् अपि ब्रह्मै7तेनै7vÃ7इक्या1वबोधेन केनचिद् उपाधि-विशेषेण संबद्धं बध्यते मुच्यते च नाना-विध-मल-रूप-परिणामा3स्पदं ce7ति व्यवस्थिताः । (9) अन्ये पुनर् ऐक्या1वबोध-याथात्म्यं वर्णयन्तः स्वाभाविक-निरतिशया1परिमितो1दार-गुण-सागरं ब्रह्मै7व सुर-नर-तिर्यक्-स्थावर-नारकि-स्वर्ग्य्-अपवर्गि-चेतनेषु स्व-भावतो विलक्षणम् अविलक्षणं च वियद्-आदि-नाना-विध-मल-रूप-परिणामा3स्पदं ce7ति प्रत्यवतिष्ठन्ते । (10) तत्र प्रथम-पक्षस्य श्रुत्य्-अर्थ-पर्यालोचन-परा दुष्परिहारान् दोषान् उदाहरन्ति । प्रकृत-परामर्शि-तच्-छब्दा1वगत-स्व-संकल्प-कृत-जगद्-उदय-विभव-विलया3दयस् तद्+ऐक्षत बहु स्यां प्रजायेये7त्य्-आरभ्य सन्-मूलाः सोम्ये7माः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठा इत्य्-आदिभिः पदैः प्रतिपादितास् तत्-संबन्धितया प्रकरणा1न्तर-निर्दिष्टाः सर्व-ज्ञता-सर्व-शक्तित्व-सर्वे3श्वरत्व-सर्व-प्रकारत्व-समा1भ्यधिक-निवृत्ति-सत्य-कामत्व-सत्य-संकल्पत्व-सर्वा1वभासकत्वा3द्य्-अनवधिका1तिशया1संख्येय-कल्याण-गुण-गणा अपहत-पाप्मे9त्य्-आद्य्-अनेक-वाक्या1वगत-निरस्त-निखिल-दोषता च सर्वे तस्मिन् पक्षे विहन्यन्ते । (11) अथ स्यात् --- उपक्रमे ऽप्य् एक-विज्ञानेन सर्व-विज्ञान-मुखेन कारणस्यै7व सत्यतां प्रतिज्ञाय तस्य कारण-भूतस्यै7व ब्रह्मणः सत्यतां विकार-जातस्या7सत्यतां मृद्-दृष्टान्तेन दर्शयित्वा सत्य-भूतस्यै7व ब्रह्मणः सद् एव सोम्ये7दम् अग्र आसीद् एकम् evÃ7द्वितीयम् इति सजातीय-विजातीय-निखिल-भेद-निरसनेन निर्विशेषतै9व प्रतिपादिता । एतच् छोधकानि प्रकरणा1न्तर-गत-वाक्यान्य् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, निष्कलं निष्क्रियं निर्गुणं, विज्ञानम् आनन्दम् इत्य्-आदीनि सर्व-विशेष-प्रत्यनीकै1kÃ3कारतां बोधयन्ति । न cai7kÃ3कारता-बोधने पदानां पर्यायता । एकत्वे ऽपि वस्तुनः सर्व-विशेष-प्रत्यनीकतो2पस्थापनेन सर्व-पदानाम् अर्थवत्त्वाद् इति । (12) nai7तद् एवम् । एक-विज्ञानेन सर्व-विज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्या7भावान् न सेत्स्यति । सत्यत्व-मिथ्यात्वयोर् एकता-प्रसक्तिर् वा । अपि त्व् एक-विज्ञानेन सर्व-विज्ञानं सर्वस्य तद्-आत्मकत्वेनै7व सत्यत्वे सिध्यति । (13) अयम् अर्थः --- श्वेतकेतुं प्रत्याह स्तब्धो ऽस्य् उत तम् आदेशम् अप्राक्ष्य इति परिपूर्ण इव लक्ष्यसे तान् आचार्यान् प्रति तम् अप्य् आदेशं पृष्टवान् asÅ7ति । आदिश्यते ऽनेने7त्य् आदेशः । आदेषः प्रशासनम् । एतस्य वा अक्षरस्य गार्गि सूर्या-चन्द्रमसौ विधृतौ तिष्ठत इत्य् आदिभिर् ऐक्यर्थ्यात् । तथा च मानवं वचः --- प्रशासितारं सर्वेषाम् इत्य्-आदि । अत्रा7प्य् एकम् eve7ति जगद्-उपादानतां प्रतिपाद्या7द्वितीय-पदेना7धिष्ठातर-निवारणाद् अस्यै7vÃ7धिष्ठातृत्वम् अपि प्रतिपाद्यते /अतस् तं प्रशासितारं जगद्-उपादान-भूतम् अपि पृष्टवान् असि येन श्रुतेन मतेन विज्ञातेना7श्रुतम् अमतम् अविज्ञानं श्रुतं मतं विज्ञातं भवती7त्य् उक्तं स्यात् । निखिल-जगद्-उदय-विभव-विलया3दि-कारण-भूतं सर्व-ज्ञत्व-सत्य-कामत्व-सत्य-संकल्पत्व-परिमितो1दार-गुण-गण-सागरं किं ब्रह्मा7पि त्वया श्रुतम् इति हार्दो भावः । तस्य निखिल-कारणतया कारणम् एव नाना-संस्थान-विशेष-संस्थितं कार्यम् इत्य् उच्यत इति कारण-भूत-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरक-ब्रह्म-विज्ञानेन कार्र-भूतम् अखिलं जगद् विज्ञातं भवती7ति हृदि निधाय येना7श्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातं स्याद् इति पुत्रं प्रति पृष्टवान् पिता । तद् एतत्-सकलस्य वस्तु-जातस्यै7क-कारणत्वं पितृ-हृदि निहितम् अजानन् पुत्रः परस्पर-विलक्षणेषु वस्तुष्व् अन्यस्य ज्ञानेन तद्-अन्य-विज्ञानस्या7घटमानतां बुद्ध्वा परिचोदयति --- कथं नु बगवः स आदेश इति । (14) परिचोदितः पुनस् तद् एव हृदि निहितं ज्ञाना3नन्दा1मलत्वै1क-स्व-रूपम् अपरिच्छेद्य-माहात्म्यं सत्य-संकल्पत्व-मिश्रैर् अनवधिका1तिशया1संख्येय-कल्याण-गुण-गणैर् जुष्टम् अविकार-स्व-रूपं परं ब्रह्मै7व नाम-रूप-विभागा1नर्ह-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं स्व-लीलायै स्व-संकल्पेना7नन्त-विचित्र-स्थिर-त्रस-स्व-रूप-जगत्-संस्थानं svÃ1ंशेना7वस्थितम् इति । (15) तज्-ज्ञानेना7स्य निखिलस्य ज्ञाततां ब्रुवंल् लोक-दृष्टं कार्य-कारणयोर् अनन्यत्वं दर्शयितुं दृष्टान्तम् आह --- यथा सोम्यै7केन मृत्-पिण्डेन सर्वं मृन्-मयं विज्ञातं स्याद् वाचा0रम्भणं विकारो नाम-धेयं मृत्तिके9त्य् एव सत्यम् इति । एकम् एव मृद्-द्रव्यं स्वै1क-देशेन नाना-व्यवहारा3स्पदत्वाय घट-शरावा3दि-नाना-संस्थाना1वस्था-रूप-विकारा3पन्नं नाना-नाम-धेयम् अपि मृत्तिका-संस्थान-विशेषत्वान् मृद्-द्रव्यम् eve7त्थम् अवस्थितं न वस्त्व्-अन्तरम् इति । यथा मृत्-पिण्ड-विज्ञानेन तत्-संस्थान-विशेष-रूपम् घट-शरावा3दि सर्वं ज्ञातम् एव भवती7त्य्-अर्थः । (16) ततः कृत्स्नस्य जगतो ब्रह्मै1क-कारणताम् अजानन् पुत्रः पृच्छति --- भगवांस् त्व् एव मे तद् ब्रवीत्व् इति । ततः सर्व-ज्ञं सर्व-शक्ति ब्रह्मै7व सर्व-कारणम् इत्य् उपदिशन् स होवाच सद् एव सोम्ये7दम् अग्र आसीद् एकम् evÃ7द्वितीयम् इति । अत्रे7दम् इति जगन् निर्दिष्टम् । अग्र इति च सृष्टेः पूर्व-कालः । तस्मिन् काले जगतः सद्-आत्मकतां सद् eve7ति प्रतिपाद्य, तत्-सृष्टि-काले ऽप्य् अविशिष्टम् इति कृत्वै9कम् eve7ति सद्-आपन्नस्य जगतस् तदानीम् अविभक्त-नाम-रूपतां प्रतिपाद्य तत्-प्रतिपादनेनै7व सतो जगद्-उपादानत्वं प्रतिपादितम् इति स्व-व्यतिरिक्त-निमित्त-कारणम् अद्वितीय-पदेन प्रतिषिद्धम् । (17) तम् आदेशम् प्राक्ष्यो येना7श्रुतं श्रुतं भवती7त्य्-आदाव् एव प्रशास्तितै9व जगद्-उपादानम् इति हृदि निहितम् इदानीम् अभिव्यक्तम् । स्वयम् एव जगद्-उपादानं जगन्-निमित्तं च सत् तद् ऐक्षत बहु स्यां प्रजायेये7ति । तद् एतच्-छब्द-वाच्यं परं ब्रह्म सर्व-ज्ञं सर्व-शक्ति सत्य-सङ्कल्पम् अवाप्त-समस्त-कामम् अपि लीला2र्थं विचित्रा1नन्त-चिद्-अचिन्-मिश्र-जगद्-रूपेणा7हम् एव बहु स्यां तद्-अर्थं प्रजायेये7ति स्वयम् एव संकल्प्य svÃ1ंशै1क-देशाद् एव वियद्-आदि-भूतानि सृष्ट्वा पुनर् अपि sai9व सच्-छब्दा1भिहिता परा देवतै9वम् ऐक्षत हन्ता7हम् इमास् तिस्रो देवता अनेन जीवेना8त्मना9नुप्रविश्य नाम-रूपे व्याकरवाणी7ति । अनेन जीवेना8त्मने9ति -- जीवस्य ब्रह्मा3त्मकत्वं प्रतिपाद्य ब्रह्मा3त्म-जीवा1नुप्रवेशाद् एव कृत्स्नस्या7चिद्-वस्तुनः पदा1र्थत्वम् एवं-भूतस्यै7व सर्वस्य वस्तुनो नाम-भाक्त्वम् इति च दर्शयति । एतद्-उक्तं भवति --- जीवा3त्मा तु ब्रह्मणः शरीरतया प्रकारत्वाद् ब्रह्मा3त्मकः । यस्या8त्मा शरीरम् इति श्रुत्य्-अन्तरात् । एवं-भूतस्य जीवस्य शरीरतया प्रकार-भूतानि देव-मनुष्या3दि-संस्थानानि वस्तूनी7ति ब्रह्मा3त्मकानि तानि सर्वाणि । अतो देवो मनुष्यो राक्षसः पशुर् मृगः पक्षी वृक्षो लता këÂhaæ शिला तृणं घटः पट इत्य्-आदयः सर्वे प्रकृति-प्रत्यय-योगेना7भिधायकतया प्रसिद्धाः शब्दा लोके तत्-तद्-वाच्यतया प्रतीयमान-तत्-तत्-संस्थान-वस्तु-मुखेन तद्-अभिमानि-जीव-तद्-अन्तर्यामि-परमा3त्म-पर्यन्त-संघातस्यै7व वाचका इति । (18) एवं समस्त-चिद्-अचिद्-आत्मक-प्रपञ्चस्य सद्-उपादानता-सन्-निमित्तता-सद्-आधारता-सन्-नियम्यता-सच्-छेषता4दि सर्वं च सन्-मूलाः सोम्ये7माः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठा इत्य्-आदिना विस्तरेण प्रतिपाद्य कार्य-कारण-भावा3दि-मुखेना7इतदात्म्यम् इदं सर्वं तत्-सत्यम् इति कृत्स्नस्य जगतो ब्रह्मा3त्मकत्वम् एव सत्यम् इति प्रतिपाद्य कृत्स्नस्य जगतः स evÃ8त्मा कृत्स्नं जगत् तस्य शरीरं तस्मात् त्वं-शब्द-वाच्यम् अपि जीव-प्रकारं ब्रह्मै7ve7ति सर्वस्य ब्रह्मा3त्मकत्वं प्रतिज्ञातं तत् त्वम् asÅ7ति जीव-विशेष उपसंहृतम् । (19) एतद् उक्तं भवति । ऐतद्-आत्म्यम् इदं सर्वम् इति चेतना1चेतन-प्रपञ्चम् इदं सर्वम् इति निर्दिश्य तस्य प्रपञ्चस्यै7ष आत्मे9ति प्रतिपादितः, प्रपञ्चो1द्देशेन ब्रह्मा3त्मकत्वं पतिपादितम् इत्य्-अर्थः । तद् इदं ब्रह्मा3त्मकत्वं किम् आत्म-शरीर-भावेनो7त स्व-रूपेणे7ति विवेचनीयम् । स्व-रूपेण चेद् ब्रह्मणः सत्य-सङ्कल्पा3द्यः --- तद् ऐक्षत बहु स्यं प्रजायेये7त्य् उपक्रमा1वगता बाधिता भवन्ति । शरीरा3त्म-भावेन च तद् आत्मकत्वं श्रुत्य्-अन्तराद् विशेषतो ऽवगतम् अन्तःप्रविष्टः शास्ता जनानां सर्वा3tme9ति प्रशासितृत्व-रूपा3त्मत्वेन सर्वेषां जनानाम् अन्तःप्रविष्टो ऽतः सर्वा3त्मा सर्वेषां जनानाम् आत्मा सर्वं cÃ7स्य शरीरम् इति विशेषतो ज्ञायते ब्रह्मा3त्मकत्वम् । य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या7त्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा1न्तर्याम्य्-अमृत इति च । अत्रा7प्य् अनेन जीवेना8त्मने9tÅ7दम् एव ज्ञायत इति पूर्वम् evo7क्तम् । अतः सर्वस्य चिद्-अचिद्-वस्तुनो ब्रह्म-शरीरत्वात् सर्व-प्रकारं सर्व-शब्दैर् ब्रह्मै7vÃ7भिधीयत इति तत् त्वम् इति सामानाधिकरण्येन जीव-शरीरतया जीव-प्रकारं ब्रह्मै7vÃ7भिहितम् । (20) एवम् अभिहिते सत्य् अयम् अर्थो ज्ञायते --- त्वम् इति यः पूर्वं देहस्या7धिष्ठातृतया प्रतीतः स परमा3त्म-शरीरतया परमा3त्म-प्रकार-भूतः परमा3त्म-पर्यन्तः । अतस् त्वम् इति शब्दस् त्वत्-प्रकार-विशिष्टं त्वद्-अन्तर्यामिणम् evÃ8चष्ट इति । अनेन जीवेना7त्मना9नुप्रविश्य नाम-रूपे व्याकरवाणी7ति ब्रह्मा3त्मकतयै9व जीवस्य शरीरिणः स्व-नाम-भाक्त्वात् तत् त्वम् इति सामानाधिकरण्य-प्रवृत्तयोर् द्वयोर् अपि पदयोर् ब्रह्मै7व वाच्यम् । तत्र च तत्-पदं जगत्-कारण-भूतं सकल-कल्याण-गुण-गणा3करं निर्वद्यं निर्विकारम् आचष्टे । त्वम् इति च तद् एव ब्रह्म जीवा1न्तर्यामि-रूपेण स-शरीर-प्रकार-विशिष्टम् आचष्टे । तद् एवं प्रवृत्ति-निमित्त-भेदेनै7कस्मिन् ब्रह्मण्य् एव तत् त्वम् इति द्वयोः पदयोर् वृत्तिर् उक्ता । ब्रह्मणो निरवद्यं निर्विकारं सकल-कल्याण-गुण-गणा3करत्वं जगत्-कारणत्वं cÃ7बाधितम् । (21) अश्रुत-वेदान्ताः पुरुषाः पदा1र्थाः सर्वे जीवा3त्मनश् च ब्रह्मा3त्मका इति न पश्यति सर्व-शब्दानां च केवलेषु तत्-तत्-पदा1र्थेषु वाच्यै1क-देशेषु वाच्य-पर्यवसानं मन्यन्ते । इदानीं वेदान्त-वाक्य-श्रवणेन ब्रह्म-कार्यतया तद्-अन्तर्यामितया च सर्वस्य ब्रह्मा3त्मकत्वं सर्व-शब्दानां तत्-तत्-प्रकार-संस्थित-ब्रह्म-वाचित्वं च जानन्ति । नन्व् एवं गवा3दि-शब्दानां तत्-तत्-पदा1र्थ-वाचितया व्युत्पत्तिर् बाधिता स्यात् । nai7वं सर्वे शब्दा अचिज्-जीव-विशिष्टस्य परमा3त्मनो वाचका इत्य् उक्तम् । नाम-रूपे व्याकरवाणी7त्य् अत्र । तत्र लौकिकाः पुरुषाः शब्दं व्याहरन्तः शब्द-वाच्ये प्रधाना1ंशस्य परमा3त्मनः प्रत्यक्षा3द्य्-अपरिच्छेद्यत्वाद् वाच्यै1क-देश-भूते वाच्य-समाप्तिं मन्यन्ते । वेदान्त-श्रवणेन च व्युत्पत्तिः पूर्यते । एवम् एव वैदिकाः सर्वे शब्दाः परमा3त्म-पर्यन्तान् svÃ1र्थान् बोधयन्ति । वैदिका एव सर्वे शब्दा वेदा3दव् उद्धृत्यो7द्धृत्य परेणै7व ब्रह्मणा सर्व-पदा1र्थान् पूर्ववत् सृष्ट्वा तेषु परमा3त्म-पर्यन्तेषु पूर्ववन् नामतया प्रयुक्ताः । तद् आह मनुः --- सर्वेषां तु नामानि कर्माणि च पृथक् पृथक् । वेद-शब्देभ्य evÃ8दौ पृथक्-संस्थाश् च निर्ममे ॥ इति । संस्थाः संस्थानानि रूपाणी7ति यावत् । आह च भगवान् पराशरः --- नाम रूपं भूतानां कृत्यानां प्रपञ्चनम् । वेद-शब्देभ्य evÃ8दौ दैवा3दीनां चकार सः ॥ इति । श्रुतिश् च --- सूर्या-चन्द्र-मसौ धाता यथा-पूर्वम् अकल्पयद् इति । सूर्या3दीन् पूर्ववत् परिकल्प्य नामानि च पूर्ववच् चकार इत्य्-अर्थः । (22) एवं जगद्-ब्रह्मणोर् अनन्यत्वं प्रपञ्चितम् । तेनै7केन ज्ञातेन सर्वस्य ज्ञाततो ऽपपादिता भवति । सर्वस्य ब्रह्म-कार्यत्व-प्रतिपादनेन तद्-आत्मकतयै9व सत्यत्वं nÃ7न्यथे9ति तत् सत्यम् इत्य्-उक्तम् । यथा दृष्टान्ते सर्वस्य मृद्-विकारस्य मृद्-आत्मनै9व सत्यत्वम् । (23) शोधक-वाक्यान्य् अपि निरवद्यं सर्व-कल्याण-गुणा3करं परं ब्रह्म बोधयन्ति । सर्व-प्रत्यनीका3कारता-बोधने ऽपि तत्-तत्-प्रत्यनीका3कारतायां भेदस्या7वर्जनीयत्वान् न निर्विशेष-वस्तु-सिद्धिः । (24) ननु च ज्ञान-मात्रं ब्रह्मे7ति प्रतिपादिते निर्विशेष-ज्ञान-मात्रं ब्रह्मे7ति निश्चीयते । nai7वं । स्व-रूप-निरूपण-धर्म-शब्दा हि धर्म-मुखेन स्व-रूपम् अपि प्रतिपादयन्ति । गवा3दि-शब्दवत् । तद् आह सूत्र-कारः --- तद्-गुण-सारत्वात् तद्-व्यपदेशः प्राज्ञवत् । यावद् आत्म-भावितत्वाच् च न दोष इति । ज्ञानेन धर्मेण स्व-रूपम् अपि निरूपितं न ज्ञान-मात्रं ब्रह्मे7ति । कथम् इदम् अवगम्यत इति चेद् यः सर्व-ज्ञः सर्व-विद् इत्य्-आदि-ज्ञातृत्व-श्रुतेः परास्य शक्तिर् विविधै9व श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च । विज्ञातारम् अरे केन विजानीयाद् इत्य्-आदि-श्रुति-शत-समधिगतम् इदम् । ज्ञानस्य धर्म-मात्रत्वाद् धर्म-मात्रस्यै7कस्य वस्तुत्व-प्रतिपादना1नुपपत्तेश् च । अतः सत्य-ज्ञाना3दि-पदानि svÃ1र्थ-भूत-ज्ञाना3दि-विशिष्टम् एव ब्रह्म प्रतिपादयन्ति । तत् त्वम् इति द्वयोर् अपि पदयोः svÃ1र्थ-प्रहाणेन निर्विशेष-वस्तु-स्व-रूपो1पस्थापन-परत्वे मुख्या1र्थ-परित्यागश् च । (25) नन्व् ऐक्ये तात्पर्य-निश्चयान् न लक्षणा-दोषः । सो ऽयं देव-दत्त इतिवत् । यथा सो ऽयम् इत्य् अत्र स इति शब्देन देशा1न्तर-काला1न्तर-संबन्धी पुरुषः प्रतीयत अयम् इति च संनिहित-देश-वर्तमान-काल-संबन्धी, तयोः सामानाधिकरण्येना7इक्यं प्रतीयते । तत्रै7कस्य युगपद्-विरुद्ध-देश-काल-संबन्धितया प्रतीतिर् न घटत इति द्वयोर् पदयोः स्व-रूप-मात्रो1पस्थापन-परत्वं स्व-रूपस्य cÃ7इक्यं प्रतिपद्यत इति चेन् nai7तद् एवम् । सो ऽयं देव-दत्त इत्य् अत्रा7पि लक्षणा-गन्धो न विद्यते । विरोधा1भावात् । एकस्य भूत-वर्तमान-क्रिया-द्वय-संबंधो न विरुद्धः । देशा1न्तर-स्थितिर् भूत्वा संनिहित-देश-स्थितिर् वर्तते । अतो भूत-वर्तमान-क्रिया-द्वय-संबन्धितया9इक्य-प्रतिपादनम् अविरुद्धम् । देश-द्वय-विरोधश् च काल-भेदेन परिहृतः । लक्षणायाम् अपि न द्वयोर् अपि पदयोर् लक्षणा-समाश्रयणम् । एतेनै7व लक्षितेन विरोध-परिहारात् । लक्षणा2भाव evo7क्तः । देशा1न्तर-संबन्धितया भूतस्यै7vÃ7न्य-देश-संबन्धितया वर्तमानत्वा1विरोधात् । (26) एवम् अत्रा7पि जगत्-कारण-बूतस्यै7व परस्य ब्रह्मणो जीवा1न्तर्यामितया जीवा3त्मत्वम् अविरुद्धम् इति प्रतिपादितम् । यथा भूतयोर् एव हि द्वयोर् ऐक्यं सामानाधिकरण्येन प्रतीयते । तत्-परित्यागेन स्व-रूप-मात्रा1इक्यं न सामानाधिकरण्या1र्थः --- भिन्न-प्रवृत्ति-निमित्तानां शब्दानाम् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् इति हि तद्-विदः । तथा-भूतयोर् ऐक्यम् उपपादितम् अस्माभिः । उपक्रम-विरोध्य्-उपसंहार-पदेन वाक्य-तात्पर्य-निश्चयश् च न घटते । उपक्रमे हि तद् ऐक्षत बहु स्याम् इत्य्-आदिना सत्य-संकल्पत्वं जगद्-एक-कारणत्वम् अप्य् उक्तम् । तद्-विरोधि cÃ7विद्या4श्रयत्वा3दि ब्रह्मणः । (27) अपि cÃ7र्थ-भेद-तत्-संसर्ग-विशेष-बोधन-कृत-पद-वाक्यस्य स्व-रूपता4लब्ध-प्रमाण-भावस्य शब्दस्य निर्विशेष-वस्तु-बोधना1सामर्थान् न निर्विशेष-वस्तुनि शब्दः प्रमाणम् । निर्विशेष इत्य्-आदि-शब्दास् तु केनचिद् विशेषेण विशिष्टतया9वगतस्य वस्तुनो वस्त्व्-अन्तर-गत-विशेष-निषेध-परतया बोधकाः । इतरथा तेषम् अप्य् अनवबोधकत्वम् एव । प्रकृति-प्रत्यय-रूपेण पदस्यै7vÃ7नेक-विशेष-गर्भत्वाद् अनेक-पदा1र्थ-संसर्ग-बोधकत्वाच् च वाक्यस्य । (28) अथ स्यात् --- nÃ7स्माभिर् निर्विशेषे स्वयं-प्रकाशे वस्तुनि शब्दः प्रमाणम् इत्य् उच्यते । स्वतःसिद्धस्य प्रमाणा1नपेक्षत्वात् । सर्वैः शब्दैस् तद्-उपराग-विशेषा ज्ञातृत्वा3दयः सर्वे निरस्यन्ते । सर्वेषु विशेषेषु निवृत्तेषु वस्तु-मात्रम् अनवच्छिन्नं स्वयं-प्रकाशं स्वत evÃ7वतिष्ठत इति । nai7तद् एवम् । केन शब्देन तद्-वस्तु निर्दिश्य तद्-गत-विशेषा निरस्यन्ते । ज्ञप्ति-मात्र-शब्देने7ति चेन् न । सो ऽपि सविशेषम् एव वस्त्व्-अवलम्बते । प्रकृति-प्रत्यय-रूपेण विशेष-गर्भत्वात् । ज्ञा अवबोधन इति स-कर्मकः स-कर्तृकः क्रिया-विशेषः क्रिया2न्तर-व्यावर्तक-स्व-भाव-विशेषश् च प्रकृत्या9वगम्यते । प्रत्ययेन च लिङ्ग-संख्या4दयः । स्वतः-सिद्धाव् अप्य् एतत्-स्व-भाव-विशेष-विरहे सिद्धिर् एव न स्यात् । अन्य-साधन-स्व-भावतया हि ज्ञप्तेः स्वतः-सिद्धिर् उच्यते । (29) ब्रह्म-स्व-रूपं कृत्स्नं सर्वदा स्वयम् एव प्रकाशते चेन् न तस्मिन्न् अन्य-धर्मा1ध्यासः संभवति । न हि रज्जु-स्व-रूपे ऽवभासमाने सर्पत्वा3दिर् अध्यस्यते । अत एव हि भवद्भिर् आच्छादिका1विद्या9भ्युपगम्यते । ततश् च शास्त्रीय-निवर्तक-ज्ञानस्य ब्रह्मणि तिरोहिता1ंशो विषयः । अन्यथा तस्य निवर्तकत्वं च न स्यात् । अधिष्ठाना1तिरेकि-रज्जुत्व-प्रकाशनेन हि सर्पत्वं बाध्यते । एकश् चेद् विशेषो ज्ञान-मात्रे वस्तुनि शब्देना7भिधीयते स च ब्रह्म-विशेषणं भवती7ति सर्व-श्रुति-प्रतिपादित-सर्व-विशेषण-विशिष्टं ब्रह्म भवति । (30) अतः प्रामाणिकानां न केना7पि प्रमाणेन निर्विशेष-वस्तु-सिद्धिः । निर्विकल्पक-प्रत्यक्षे ऽपि सविशेषम् एव वस्तु प्रतीयते । अन्यथा सविकल्पके सो ऽयम् इति पूर्वा1वगत-प्रकार-विशिष्ट-प्रत्यया1नुपपत्तेः । वस्तु-संस्थान-विशेष-रूपत्वाद् गोत्वा3der nirvikalpata-दशायाम् अपि ससंस्थानम् एव वस्त्व् इत्थम् इति प्रतीयते । द्वितीया3दि-प्रत्ययेषु तस्य संस्थान-विशेषस्या7नेक-वस्तु-निष्ठता-मात्रं प्रतीयते । संस्थान-रूप-प्रकारा3ख्यस्य पदा1र्थस्या7नेक-वस्तु-निष्ठतया9नेक-वस्तु-विशेषणत्वं द्वितीया3दि-प्रत्यया1वगम्यम् इति द्वितीया3दि-प्रत्ययाः सविकल्पका इत्य् उच्यन्ते । अत एवै7कस्य पदा1र्थस्य भिन्ना1भिन्नत्व-रूपेण द्व्य्-आत्मकत्वं विरुद्धं प्रत्युक्तम् । संस्थानस्य संस्थानिनः प्रकारतया पदा1र्था1न्तरत्वम् । प्रकारत्वाद् एव पृथक्-सिद्ध्य्-अनर्हत्वं पृथग्-अनुपलम्भश् ce7ति न द्व्य्-आत्मकत्व-सिद्धिः । (31) अपि च निर्विशेष-वस्त्व्-आदिना स्वयंप्रकाशे वस्तुनि तद्-उपराग-विशेषाः सर्वैः शब्दैर् निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यम् । वाचा0रम्भणं विकारो नाम-धेयं मृत्तिके9त्य् एव सत्यम् इति विकार-नाम-धेययोर् वाचा0रम्भण-मात्रत्वात् । यत् तत्र कारणतयो9पलक्ष्यते वस्तु-मात्रं तद् एव सत्यम् अन्यद् असत्यम् itÅ7यं श्रुतिर् वदती7ति चेन् nai7तद् उपपद्यते । एकस्मिन् विज्ञाते सर्वं विज्ञातं भवती7ति प्रतिज्ञाते ऽन्य-ज्ञानेना7न्य-ज्ञाना1संभवं मन्वानस्यै7कम् एव वस्तु विकारा3द्य्-अवस्था-विशेषेण पारमार्थिकेनै7व नाम-रूपम् अवस्थितं चेत् तत्रै7कस्मिन् विज्ञाते तस्माद् विलक्षण-संस्थाना1न्तरम् अपि तद् eve7ति तत्र दृष्टान्तो ऽयं निदर्शितः । nÃ7त्र कस्यचिद् विशेषस्य निषेधकः को ऽपि शब्दो दृश्यते । वाचा0रम्भणम् इति वाचा व्यवहारेणा8रभ्यत इत्य् आरम्भणम् । पिण्ड-रूपेणा7वस्थितायाः मृत्तिकाया नाम vÃ9न्यद्-व्यवहारश् cÃ7न्यः । घट-शरावा3दि-रूपेणा7वस्थितायास् तस्या एव मृत्तिकाया अन्यानि नाम-धेयानि व्यवहाराश् cÃ7न्यद्-दशाः । तथा9पि सर्वत्र मृत्तिका-द्रव्यम् एकम् एव नाना-संस्थान-नाना-नाम-धेयाभ्यां नाना-व्यवहारेण cÃ8रभ्यत इत्य्-एतद् एव सत्यम् इत्य् अनेना7न्य-ज्ञानेना7न्य-ज्ञान-संभवो निदर्शितः । nÃ7त्र किंचिद् वस्तु निषिध्यत इति पूर्वम् evÃ7यम् अर्थः प्रपञ्चितः । (32) अपि च येना7श्रुतं श्रुतम् इत्य्-आदिना ब्रह्म-व्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेद् यथा सोम्यै7केन मृत्-पिण्डेने7त्य्-आदि-दृष्टान्तः साध्य-विकलः स्यात् । रज्जु-सर्पा3दिवन् मृत्तिका-विकारस्य घट-शरावा3der असत्यत्वं श्वेतकेतोः शुश्रूषोः प्रमाणा1न्तरेण युक्त्या cÃ7सिद्धम् इत्य् एतद् अपि सिषाधयिषितम् इति चेत् । यथे9ति दृष्टान्तयो9पादानं न घटते । (33) सद् एव सोम्ये7दम् अग्र आसीद् एकम् evÃ7द्वितीयम् evÃ7द्वितीयम् इत्य् अत्र सद् एवै7कम् eve7त्य् अवधारण-द्वयेना7द्वितीयम् इत्य् अनेन च सन्-मात्रा1तिरेकि-सजातीय-विजातीयाः सर्वे विशेषा निषिद्धा इति प्रतीयत इति चेन्न् एतद् एवम् । कार्य-कारण-भावा1वस्था-द्वया1वस्थितस्यै7कस्य वस्तुन ekÃ1वस्था2वस्थितस्य ज्ञानेना7वस्था2न्तरा1वस्थितस्या7पि वस्त्व्-ऐक्येन ज्ञाततां दृष्टान्तेन दर्शयित्वा श्वेतकेतोर् अप्रज्ञातं सर्वस्य ब्रह्म-कारणत्वं च वक्तुं सद् एव सोम्ये7दम् इत्य् आरब्धम् । इदम् अग्रे सद् evÃ8सीद् इति । अग्र इति काल-विशेषः । इदं-शब्द-वाच्यस्य प्रपञ्चस्य सद्-आपत्ति-रूपां क्रियां सद्रव्यतां च वदति । एकम् eve7ति cÃ7स्य नाना-नाम-रूप-विकार-प्रहाणम् । एतस्मिन् प्रतिपादिते ऽस्य जगतः सद्-उपादानता प्रतिपादिता भवति । अन्यत्रो7पादान-कारणस्य स्व-व्यतिरिक्ता1धिष्ठात्र्-अपेक्षा-दर्शने ऽपि सर्व-विलक्षणत्वाद् अस्य सर्व-ज्ञस्य ब्रह्मणः सर्व-शक्ति-योगो न विरुद्ध इत्य् अद्वितीय-पदम् अधिष्ठात्र्-अन्तरं निवारयति । सर्व-शक्ति-युक्तत्वाद् एव ब्रह्मणः । काश्चन श्रुतयः प्रथमम् उपादान-कारणत्वं प्रतिपाद्य निमित्त-कारणम् अपि तद् eve7ति प्रतिपादयन्ति । यथे9यं श्रुतिः । अन्याश् च श्रुतयो ब्रह्मणो निमित्त-कारणत्वम् अनुज्ञाया7स्यै7vo7पादानता4दि कथम् इति परिचोद्य, सर्व-शक्ति-युक्तत्वाद् उपादान-कारणं तद्-इतरा1शेषो1पकरणं च ब्रह्मै7ve7ति परिहरन्ति --- किंस्विद् वनं क उ स वृक्ष आसीद् यतो द्यावा-पृथिवी निष्टक्षुर्-मणीषिणो मनसा पृच्छतेद् उत्द्यद् अध्यतिष्ठद् भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद् यतो द्यावा-पृथिवी निष्टतक्षुर् मनीषिणो मनसा विब्रवीमि वः ब्रह्मा1ध्यतिष्ठद् भुवनानि । धारयन्न् इति सामान्यतो दृष्टेन विरोधम् आशङ्क्य ब्रह्मणः सर्व-विलक्षणत्वेन परिहार उक्तः । अतः सद् एव सोम्ये7दम् अग्र आसीद् इत्य् अत्रा7प्य् अग्र इत्य्-आद्य्-अनेक-विशेषा ब्रह्मणो प्रतिपादिताः । भवद्-अभिमत-विशेष-निषेध-वाची को ऽपि शब्दो न दृश्यते । प्रत्य् उत जगद्-ब्रह्मणोः कार्य-कारण-भाव-ज्ञापनाया7ग्र इति काल-विशेष-सद्-भावः । आसीद् इति क्रिया-विशेषो, जगद्-उपादानता जगन्-निमित्तता च, निमित्तो1पादानयोर् भेद-निरसनेन तस्यै7व ब्रह्मणः सर्व-शक्ति-योगश् ce7त्य् अप्रज्ञातः सहस्रशो विशेषा एव प्रतिपादिताः । (34) यतो वास्तव-कार्य-कारण-भावा3दि-विज्ञाने प्रवृत्तम् अत evÃ7सद् eve7दम् अग्र आसीद् इत्य्-आरभ्या7सत्-कार्य-वाद-निषेधश् च क्रियते --- कुतस् तु खलु सोम्यै7वं स्याद् इति । प्राग्-असत उत्पत्तिर् अहेतुके9त्य्-अर्थः । तद् evo7पपादयति --- कथम् असतः सज् जायेते7ति । असत उत्पन्नम् असद्-आत्मकम् एव भवती7त्य्-अर्थः । यथा मृद् उत्पन्नं घटा3दिकं मृद्-आत्मकम् । सत उत्पत्तिर् नाम व्यवहार-विशेष-हेतु-भूतो ऽवस्था-विशेष-योगः । (35) एतद् उक्तं भवति । एकम् एव कारण-भूतं द्रव्यम् अवस्था2न्तर-योगेन कार्यम् इत्य् उच्यत इत्य् एक-विज्ञानेन सर्व-विज्ञानं प्रतिपिपादयिषितम् । तद् असत्-कार्य-वादे न सेत्स्यति । तथा हि निमित्त-समवाय्य्-असमवायि-प्रभृतिः कारणैर् अवयव्य्-आख्यं कार्यं द्रव्या1न्तरम् evo7त्पद्यत इति कारण-भूताद् वस्तुनः कार्यस्य वस्त्व्-अन्तरत्वान् न तज्-ज्ञानेना7स्य ज्ञातता कथम् अपि संभवती7ति । कथम् अवयवि द्रव्या1न्तरं निरस्यत इति चेत् । कारण-गता1वस्था2न्तर-योगस्य द्रव्या1न्तरो1त्पत्ति-वादिनः संप्रतिपन्नस्यै7vai7कत्व-नामा1न्तरा3der उपपादकत्वाद् द्रव्या1न्तरा1दर्शनाच् ce7ति कारणम् evÃ7वस्था2न्तरा3पन्नं कार्यम् इत्य् उच्यत इत्य् उक्तम् । (36) ननु निरधिष्ठान-भ्रमा1संभव-ज्ञापनाया7सत्-कार्य-वाद-निरासः क्रियते । तथा ह्य् एकं चिद्-रूपं सत्यम् evÃ7विद्याच् छादितं जगद्-रूपेण विवर्तत इत्य् अविद्या4श्रयत्वाय मूल-कारणं सत्यम् इत्य् अभ्युपगन्तव्यम् इत्य् असत्-कार्य-वाद-निरासः । nai7तद् एवम् । एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञा-दृष्टान्त-मुखेन सत्-कार्य-वादस्यै7व प्रसक्तत्वाद् इत्य् उक्तम् । भवत्-पक्षे निरधिष्ठान-भ्रमा1संभवस्य दुरुपपादत्वाच् च । यस्य हि चेतन-गत-दोषः पारमार्थिको दोषा3श्रयत्वं च पारमार्थिकं तस्य पारमार्थिक-दोषेण युक्तस्या7पारमार्थिक-गन्धर्व-नगरा3दि-दर्शनम् उपपन्नं, यस्य तु दोषश् cÃ7पारमार्थिको दोषा3श्रयत्वं cÃ7पारमार्थिकं तस्या7पारमार्थिकेना7प्य् आश्रयेण तद् उपपन्नम् इति भवत्-पक्षे न निरधिष्ठान-भ्रमा1संभवः । (37) शोधकेष्व् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्मे7त्य्-आदिषु वाक्येषु सामान्याधिकरण्य-व्युत्पत्ति-सिद्धा1नेक-गुण-विशिष्टै1kÃ1र्था1वबोधनम् अविरुद्धम् इति सर्व-गुण-विशिष्टं ब्रह्मा7भिधीयत इति पूर्वम् evo7क्तम् । (38) अथा7त आदेशो ne7ति ne7tÅ7ति बहुधा निषेधो दृष्यत इति चेत् । किम् अत्र निषिध्यत इति वक्तव्यम् । द्वे वाव ब्रह्मणो रूपे मूर्तं cai7vÃ7मूर्तं ce7ति मूर्ता1मूर्ता3त्मकः प्रपञ्चः सर्वो ऽपि निषिध्यत इति चेन् nai7वम् । ब्रह्मणो रूपतया9प्रज्ञातं सर्वं रूपतयो9पदिश्य पुनर् तद् एव निषेद्धुम् अयुक्तम् । प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् इति न्यायात् । कस् तर्हि निषेध-वाक्या1र्थः । सूत्र-कारः स्वयम् एव वदति --- प्रकृतै1तावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति । उत्तरत्र अथ नाम-धेयं सत्य् अस्य सत्यं प्राणा वै सत्यं तेषाम् एष सत्यम् इति सत्या3दि-गुण-गणस्य प्रतिपादितत्वात् पूर्व-प्रकृतै1तावन्-मात्रं न भवति ब्रह्मे7ति, ब्रह्मण एतावन्-मात्रता प्रतिषिध्यत इति सूत्रा1र्थः । (39) ne7ह नाना9स्ति किंचने7त्य्-आदिना नानात्व-प्रतिषेध एव दृष्यत इति चेत् । अत्रा7प्य् उत्तरत्र सर्वस्य वशी सर्वस्ये8शन इति सत्य-सङ्कल्पत्व-सर्वे3श्वरत्व-प्रतिपादनाच् चेतन-वस्तु-शरीर ईश्वर इति सर्व-प्रकार-संस्थितः स एक eve7ति तत्-प्रत्यनीका-ब्रह्मा3त्मक-नानात्वं प्रतिषिद्धं न भवद्-अभिमतम् । सर्वास्व् एवं-प्रकारासु श्रुतिष्व् इयम् एव स्थितिर् इति न क्वचिद् अपि ब्रह्मणः सविशेषत्व-निषेधक-वाची को ऽपि शब्दो दृश्यते । (40) अपि च निर्विशेष-ज्ञान-मात्रं ब्रह्म तच् cÃ8छादिका1विद्या-तिरोहित-स्व-रूपं स्व-गत-नानात्वं पश्यती7त्य् अयम् अर्थो न घटते । तिरोधानं नाम प्रकाश-निवारणम् । स्व-रूपा1तिरेकि-प्रकाश-धर्मा1नभ्युपगमेन प्रकाशस्यै7व स्व-रूपत्वात् स्व-रूप-नाश एव स्यात् । प्रकाश-पर्यायं ज्ञानं नित्यं स च प्रकाशो ऽविद्या-तिरोहित इति बालिश-bhëitam इदम् । अविद्यया प्रकाश-तिरोहित इति प्रकाशो7त्पत्ति-प्रतिबन्धो विद्यमानस्य विनाशो वा । प्रकाशस्या7नुत्पाद्यत्वाद् विनाश एव स्यात् । प्रकाशो नित्यो निर्विकारस् तिष्ठती7ति चेत् । सत्याम् अप्य् अविद्यायां ब्रह्मणि न किंचित् तिरोहितम् इति नानात्वं पश्यती7ति भवताम् अयं व्यवहारः सत्स्व् अनिर्वचनीय एव । (41) ननु च भवतो ऽपि विज्ञान-स्व-रूप आत्मा1भ्युपगन्तव्यः । स च स्वयं-प्रकाशः । तस्य च देवा3दि-स्व-रूपा3tmÃ1भिमाने स्व-रूप-प्रकाश-तिरोधानम् अवश्यम् आश्रयणीयम् । स्व-रूप-प्रकाशे सति svÃ3त्मन्य् आकारा1न्तरा1ध्यासा1योगात् । अतो भवतश् cÃ7यं समानो दोषः । किं cÃ7स्माकम् एकस्मिन्न् evÃ8त्मनि भवद्-उदीरितं दुर्घटत्वम् भवताम् आत्मा1नन्त्या1भ्युपगमात् सर्वेष्व् अयं दोषः परिहरणीयः । (42) अत्रो7च्यते --- स्वभावतो मल-प्रत्यनीका1नन्त-ज्ञाना3नन्दै1क-स्वरूपं स्वाभाविका1नवधिका1तिशया1परिमितो1दार-गुण-सागरं निमेष-këÂhÃ-कला-मुहूर्ता3दि-परा1र्ध-पर्यन्ता1परिमित-व्यवच्छेद-स्व-रूप-सर्वो1त्पत्ति-स्थिति-विनाशा3दि-सर्व-परिणाम-निमित्त-भूत-काल-कृत-परिणामा1स्पष्टा1नन्त-महा-विभूति स्व-लीला-परिकर-svÃ1ंश-भूता1नन्त-बद्ध-मुक्त-नाना-विध-चेतन-तद्-भोग्य-भूता1नन्त-विचित्र-परिणाम-शक्ति-चेतने1तर-वस्तु-जाता1न्तर्यामित्व-कृत-सर्व-शक्ति-शरीरत्व-सर्व-प्रकर्शा1वस्थाना1वस्थितं परं ब्रह्मै7व वेद्यं, तत्-साक्षात्कार-क्षम-भगवद्-द्वैपायन-पराशर-वाल्मीकि-मनु-याज्ञवल्क्य-गौतमा3पस्तम्ब-प्रभृति-मुनि-गण-प्रणीत-विध्य्-अर्थ-वाद-मन्त्र-स्व-रूप-वेद-मूले1तिहास-पुराण-धर्म-शास्त्रो1पभृंहित-परमा1र्थ-भूता1नादि-निधना1विच्छिन्न-पाठ-संप्रदाय-र्ग्-यजुः-सामा1थर्व-रूपा1नन्त-शाखं वेदं cÃ7भ्युपगच्छताम् अस्माकं किं न सेत्स्यति । यथो9क्तं भगवता द्वैपायनेन महाभारते --- यो माम् अजम् अनादिं च वेत्ति लोक-महे4श्वरम् । द्वाव् इमौ पुरषौ लोके क्षरश् cÃ7क्षर एव च । क्षरः सर्वाणि भूतानि कूट-स्थो ऽक्षर उच्यते ॥ उत्तमः पुरुषस् त्व् अन्यः परमा3tme9त्य् उदाहृतः । यो लोक-त्रयम् आविश्य विभर्त्य-व्यय ईश्वरः ॥ कालं च पचते तत्र न कालस् तत्र वै प्रभूः । एते वै निरयास् तात स्थानस्य परमा3त्मनः ॥ अव्यक्ता3दि-विशेषा1न्तं परिणाम-र्द्धि-संयुक्तम् । krŬà हरेर् इदं सर्वं क्षरम् इत्य् अवधार्यताम् ॥ कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि cÃ7प्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चरा7चरम् ॥ इति । कृष्णस्य हि कृत इति कृष्णस्य शेष-भूतं सर्वम् इत्य्-अर्थः । भगवता पराशरेणा7प्य् उक्तम् --- शुद्धे महा-विभूत्य्-आख्ये परे ब्रह्मणि शब्द्यते । मैत्रेय भगवच्-छब्दः सर्व-कारण-कारणे ॥ ज्ञान-शक्ति-बला1इश्वर्य-वीर्य-तेजांस्य् अशेषतः । भगवच्-छब्द-वाच्यानि विना हेयैर् गुणा3दिभिः ॥ एवम् एष महा-शब्दो मैत्रेय भगवान् इति । परम-ब्रह्म-भूतस्य वासुदेवस्य nÃ7न्य-गः ॥ तत्र पूज्य-पदा1र्थो1क्ति-paribhëÃ-समन्वितः । शब्दो ऽयं no7पचारेण त्व् अन्यत्र ह्य् उपचारतः ॥ एवं-प्रकारम् अमलं सत्यं व्यापकम् अक्षयम् । समस्त-हेय-रहितं विष्ण्व्-आख्यं परमं पदम् ॥ कला-मुहूर्ता3दि-मयश् च कालो न यद्-विभूतेः परिणाम-हेतुः ॥ krŬato बालकस्ये7व चेष्टास् तस्य निशामय ॥ इत्य्-आदि । मनुना9पि --- प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् । इत्य्-उक्तम् । याज्ञवल्क्येना7पि --- क्षेत्रस्ये8श्वर-ज्ञानाद् विशुद्धिः परमा मता । इति । आपस्तम्बेना7पि --- पूः प्राणिनः सर्व एव गुहा3शयस्ये7ति । सर्वे प्राणिनो गुहा3शयस् परमा3त्मनः पूः --- पुरं शरीरम् इत्य्-अर्थः । प्राणिन इति स-जीवा3त्म-भूत-संघातः । (43) ननु च किम् अनेना7डम्बरेण । चोद्यं तु न परिहृतम् । उच्यते । एवम् अभ्युपगच्छताम् अस्माकम् आत्म-धर्म-भूतस्य चैतन्यस्य स्वाभाविकस्या7पि कर्मणा पारमार्थिकं संकोचं विकासं च ब्रुवतां सर्वम् इदं परिहृतम् । भवस् तु प्रकाश एव स्व-रूपम् इति प्रकाशो न धर्म-भूतस् तस्य संकोच-विकासौ वा nÃ7ब्युपगम्येते । प्रकाश-प्रसारा1नुत्पत्तिम् एव तिरोधान-भूताः कर्मा3दयः कुर्वन्ति । अविद्या चेत् तिरोधानं तिरोधान-भूततया9विद्यया स्व-रूप-भूत-प्रकाश-नाश इति पूर्वम् evo7क्तम् । अस्माकं त्व् अविद्या-रूपेण कर्मणा स्व-रूप-नित्य-धर्म-भूत-प्रकाशः संकुचितः । तेन देवा3दि-स्व-रूपा3tmÃ1भिमानो भवती7ति विशेषः । यथो9क्तम् --- अविद्या कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ यथा क्षेत्र-शक्तिः सा वेष्टिता नृप सर्व-गा । संसार-तापान् अखिलान् अवाप्नोत्य् अतिसंततान् ॥ तया तिरोहितत्वाच् च शक्तिः क्षेत्र-ज्ञ-संज्ञिता । सर्व-भूतेषु भू-पाले तारतम्येन वर्तते ॥ इति । क्षेत्र-ज्ञानां स्व-धर्म-भूतस्य ज्ञानस्य कर्म-संज्ञा2विद्यया संकोचं विकासं च दर्शयति । (44) अपि cÃ7च्छादिका1विद्या श्रुतिभिश् cÃ7इक्यो1पदेश-बलाच् च ब्रह्म-स्व-रूप-तिरोधान-हेय-दोष-रूपा3श्रीयते तस्याश् च मिथ्या-रूपत्वेन प्रपञ्चवत्-स्व-दर्शन-मूल-दोषा1पेक्षत्वात् । न सा मिथ्या दर्शन-मूल-दोषः स्याद् इति ब्रह्मै7व मिथ्या-दर्शन-मूलं स्यात् । तस्याश् cÃ7नादित्वे ऽपि मिथ्या-रूपत्वाद् एव ब्रह्म-दृश्यत्वेनै7vÃ7नादित्वात् तद्-दर्शन-मूल-परमा1र्थ-दोषा1नभ्युपगमाच् च ब्रह्मै7व तद्-दर्शन-मूलं स्यात् । तस्य नित्यत्वाद् अनिर्मोक्ष एव । (45) अत eve7दम् अपि निरस्तम् --- एकम् एव शरीरं जीववत्, निर्जीवानी7तराणि शरीराणि स्वप्न-दृष्ट-नाना-विधा1नन्त-शरीराणां यथा निर्जीवत्वम् । तत्र स्वप्ने द्रष्टुः शरीरम् एकम् एव जीववत् । तस्य स्वप्न-वेलायां दृश्य-भूत-नाना-विध-शरीराणां निर्जीवत्वम् एव । अनेनै7केनै7व परिकल्पितत्वाज् जीवा मिथ्या-भूता इति ब्रह्मणा स्व-स्व-रूप-व्यतिरिक्तस्य जीव-भावस्य सर्व-शरीराणां च कल्पितत्वाद् एकस्मिन्न् अपि शरीरे शरीरवज् जीव-भावस्य च मिथ्या-रूपत्वात् सर्वाणि शरीराणि मिथ्या-रूपाणि, तत्र जीव-भावश् च मिथ्या-रूप इत्य् एकस्य शरीरस्य तत्र जीव-भावस्य च न कश्चिद् विशेषः । अस्माकं तु स्वप्ने द्रष्टुः स्व-शरीरस्य तस्मिन्न् आत्म-सद्-भावस्य च प्रबोध-वेलायाम् अबाधितत्वान् अन्येषां शरीराणां तद्-गत-जीवानां च बाधितत्वात् ते सर्वे मिथ्या-भूताः स्व-शरीरम् एकं तस्मिञ् जीव-भावश् च परमा1र्थ इति विशेषः । (46) अपि च केन वा विद्या-निवृत्तिः सा कीदृशी9ति विवेचनीयम् । ऐक्य-ज्ञानं निवर्तकं निवृत्तिश् cÃ7निर्वचनीय-प्रत्यनीका3कारे9ति चेत् । अनिर्वचनीय-प्रत्यनीकं निर्वचनीयं तच् च सद् vÃ9सद् वा द्वि-रूपं वा कोट्य्-अन्तरं न विद्यते । ब्रह्म-व्यतिरेकेणै7तद्-अभ्युपगमे पुनर् अविद्या न निवृत्ता स्यात् । ब्रह्मै7व चेन् निवृत्तिस् तत्-प्राग् अप्य् अविशिष्टम् इति वेदान्त-ज्ञानात् पूर्वम् एव निवृत्तिः स्यात् । ऐक्य-ज्ञानं निवर्तकं तद्-अभावात् संसार इति भवद्-दर्शनं विहन्यते । (47) किञ् च निवर्तक-ज्ञानस्या7प्य् अविद्या-रूपर्वात् तन्-निवर्तनं केने7ति वक्तव्यम् । निवर्तक-ज्ञानं sve7तर-समस्त-भेदं निवर्त्य क्षणिकत्वाद् एव स्वयम् एव विनश्यति दावा1नल-विष-नाशन-विषा1न्तरवद् इति चेन् न । निवर्तक-ज्ञानस्य ब्रह्म-व्यतिरिक्तत्वेन तत्-स्व-रूप-तद्-उत्पत्ति-विनाशानां मिथ्या-रूपत्वात् तद्-विनाश-रूपा विद्या तिष्ठत्य् eve7ति तद्-विनाश-दर्शनस्य निवर्तकं वक्तच्यम् एव । दावा1ग्न्य्-आदीनाम् अपि पूर्वा1वस्था-विरोधि-परिणाम-परंपरा1वर्जनीयै9व । (48) अपि च चिन्-मात्र-ब्रह्म-व्यतिरिक्त-कृत्स्न-निषेध-विषय-ज्ञानस्य को ऽयं ज्ञाता । अध्यास-रूप इति चेन् न । तस्य निषेधतया निवर्तक-ज्ञान-कर्मत्वात् तत्-कर्तृत्वा1नुपपत्तेः । ब्रह्म-स्व-रूप eve7ति चेन् न । ब्रह्मणो निवर्तक-ज्ञानं प्रति ज्ञातृत्वं किं स्व-रूपम् utÃ7ध्यस्तम् । अध्यस्तं चेद् अयम् अध्यासस् तन्-मूल-विद्या2न्तरं च निवर्तक-ज्ञान-विषयतया तिष्ठत्य् एव । तन्-निवर्तका1न्तरा1भ्युपगमे तस्या7पि त्रि-रूपतया9नवस्थै9व । सर्वस्य हि ज्ञानस्य त्रि-रूपकत्व-विरहे ज्ञानत्वम् एव हीयते । कस्यचित् कंचना7र्थ-विशेषं प्रति सिद्धि-रूपत्वात् । ज्ञानस्य त्रि-रूपत्व-विरहे भवतां स्व-रूप-भूत-ज्ञानवन् निवर्तक-ज्ञानम् अप्य् अनिवर्तकं स्यात् । ब्रह्म-स्व-रूपस्यै7व ज्ञातृत्वा1भ्युपगमे ऽस्मदीय एव पक्षः परिगृहीतः स्यात् । निवर्तक-ज्ञान-स्व-रूप-ज्ञातृत्वं च स्व-निवर्त्या1न्तर्गतम् इति वचनं भूतल-व्यतिरिक्तं कृत्स्नं छिन्नं देव-दत्तेने7त्य् अस्याम् एव छेदन-क्रियायाम् अस्याश् छेदन-क्रियायाश् छेत्तृत्वस्य च छेद्या1न्तर्भाव-वचनवद् उपहास्यम् । (49) अपि च निखिल-भेद-निवर्तकम् इदम् ऐक्य-ज्ञानं केन जातम् इति विमर्शनीयम् । श्रुत्यै9ve7ति चेन् न । तस्या ब्रह्म-व्यतिरिक्ताया अविद्या-परिकल्पितत्वात् प्रपञ्च-बाधक-ज्ञानस्यो7त्पादकत्वं न संभवति । तथा हि दुष्ट-कारण-जातम् अपि रज्जु-सर्प-ज्ञानं न दुष्ट-कारण-जन्येन रज्जुर् इयं न सर्प इति ज्ञानेन बाध्यते । रज्जु-सर्प-ज्ञान-भये वर्तमाने केन-चिद्-भ्रान्तेन पुरुषेण रज्जुर् इयं न सर्प इत्य्-उक्ते ऽप्य् अयं भ्रान्त इति ज्ञाते सति तद्-वचनं रज्जु-सर्प-ज्ञानस्य बाधकं न भवति भयं च न निवर्तते । प्रयोजक-ज्ञानवतः श्रवण-वेलायाम् एव हि ब्रह्म-व्यतिरिक्तत्वेन श्रुतेर् अपि भ्रान्ति-मूलत्वं ज्ञातम् इति । निवर्तक-ज्ञानस्य ज्ञातुस् तत्-सामग्री-भूत-शास्त्रस्य च ब्रह्म-व्यतिरिक्ततया यदि बाध्यत्वम् उच्यते हन्त तर्हि प्रपञ्च-निवृत्तेर् मिथ्यात्वम् आपतती7ति प्रपञ्चस्य सत्यता स्यात् । स्वप्न-दृष्ट-पुरुष-वाक्या1वगत-पित्र्-आदि-मरणस्य मिथ्यात्वेन पित्र्-आदि-सत्यतावत् । किञ्च तत् त्वम् अस्य् आदि-वाक्यं न प्रपञ्चस्य बाधकम् । भ्रान्ति-मूलत्वाद् भ्रान्त-प्रयुक्त-रज्जु-सर्प-बाधक-वाक्यवत् । (50) ननु च स्वप्ने कस्मिंश्चिद् भये वर्तमाने स्वप्न-दशायाम् evÃ7यं स्वप्न इति ज्ञाते सति पूर्व-भय-निवृत्तिर् दृष्टा । तद्वद् अत्रा7पि संभवती7ति । nai7वम् । स्वप्न-वेलायाम् एव सो ऽपि स्वप्न इति ज्ञाते सति पुनर्-भया1निवृत्तिर् एव दृष्टे9ति न कश्चिद् विशेषः । (51) श्रवण-वेलायाम् एव सोऽपि स्वप्न इति ज्ञातम् eve7त्य्-उक्तम् । यद् अपि ce7दम् उक्तं भ्रान्ति-परिकल्पितत्वेन मिथ्या-रूपम् अपि शास्त्रम् अद्वितीयं ब्रह्मे7ति बोधयति तस्य सतो ब्रह्मणो विषयस्य पश्चात् तन्-अबाधा1दर्शनाद् ब्रह्म सुस्थितम् eve7ति । तद् अयुक्तम् । शून्यम् एव तत् त्वम् इति वाक्येन तस्या7पि बाधितत्वात् । इदं भ्रान्ति-मूल-वाक्यम् इति चेत् । सद् अद्वितीयं ब्रह्मे7ति वाक्यम् अपि भ्रान्ति-मूलम् इति त्वयै9vo7क्तम् । पश्चात् तन्-अबाधा1दर्शनं तु सर्व-शून्य-वाक्यस्यै7ve7ति विशेषः । सर्व-शून्य-वादिनो ब्रह्म-व्यतिरिक्त-वस्तु-मिथ्यात्व-वादिनश् च स्व-पक्ष-साधन-प्रमाण-पारमार्थ्या1नब्युपगमेना7भियुक्तैर् वादा1नधिकार एव प्रतिपादितः । अधिकारो ऽनभ्युपायत्वान् न वादे शून्य-वादिनः । इति । (52) अपि च प्रत्यक्ष-दृष्टस्य प्रपञ्चस्य मिथ्यात्वं केन प्रमाणेन साध्यते । प्रत्यक्षस्य दोष-मूलत्वेना7न्यथा-सिद्धि-संभवान् निर्दोषं शास्त्रम् अनन्यथा-सिद्धं प्रत्यक्षस्य बाधकम् इति चेत् । केन दोषेण जातं प्रत्यक्षम् अनन्त-भेद-विषयम् इति वक्तव्यम् । अनादि-भेद-वासना4ख्य-दोष-जातं प्रत्यक्षम् इति चेत् । हन्त तर्ह्य् अनेनै7व दोषेण जातं शास्त्रम् apÅ7त्य् एक-दोष-मूलत्वाच् छास्त्र-प्रत्यक्षयोर् न बाध्य-बाधक-भाव-सिद्धिः । (53) आकाश-वाय्व्-आदि-भूत-तद्-आरब्ध-शब्द-स्पर्शा3दि-युक्त-मनुष्यत्वा3दि-संस्थान-संस्थित-पदा1र्थ-ग्राहि प्रत्यक्षम् । शास्त्रं तु प्रत्यक्षा3द्य्-अपरिच्छेद्य-सर्वा1न्तरा3त्मत्व-सत्यत्वा3द्य्-अनन्त-विशेषण-विशिष्ट-ब्रह्म-स्व-रूप-तद्-उपासना3द्य्-आराधन-प्रकार-तत्-प्राप्ति-पूर्वक-तत्-प्रसाद-लभ्य-फल-विशेष-तद्-अनिष्ट-करण-मूल-निग्रह-विशेष-विषयम् इति न शात्र-प्रत्यक्षयोर् विरोधः । अनादि-निधना1विच्छिन्न-पाट-संप्रदायता4द्य्-अनेक-गुण-विशिष्टस्य शास्त्रस्य बलीयस्त्वं वदता प्रत्यक्ष-पारमार्थ्यम् अवश्यम् अभ्युपगन्तव्यम् इत्य् अलम् अनेन श्रुति-शत-वितति-वात-वेग-पराहत-कुदृष्टि-दुष्ट-युक्ति-जाल-तूल-निरसनेने7त्य् उपरम्यते । (54) द्वितीये तु पक्ष उपाधि-ब्रह्म-व्यतिरिक्त-वस्त्व्-अन्तरा1नभ्युपगमाद् ब्रह्मण्य् evo7पाधि-संसर्गाद् औपाधिकाः सर्वे दोषा ब्रह्मण्य् एव भवेयुः । ततश् cÃ7पहत-पाप्मत्वा3दि-निर्दोषत्व-श्रुतयः सर्वे विहन्यन्ते । (55) यथा घटा3काशा3देः परिच्छिन्नतया महा4काशाद् वैलक्षण्यं परस्पर-भेदश् च दृश्यते --- तत्र-स्था गुणा वा दोषा vÃ9नवच्छिन्ने महा4काशे न संबध्यन्ते एवम् उपाधि-कृत-भेद-व्यवस्थित-जीव-गता दोषा अनुपहिते परे ब्रह्मणि न संबध्यन्त इति चेत् । nai7तद् उपपद्यते । निरवयवस्या8काशस्या7नवच्छेद्यस्य घटा3दिभिश् छेदा-संभवात् तेनै7vÃ8काशेन घटा3दयः संयुक्ता इति ब्रह्मणो ऽप्य् अच्छेद्यत्वाद् ब्रह्मै7vo7पाधि-संयुक्तं स्यात् । घट-संयुक्ता3काश-प्रदेशो ऽन्यस्माद् आकाश-प्रदेशाद् भिद्यत इच् चेत् । आकाशस्यै7कस्यै7व प्रदेश-भेदेन घटा3दि-संयोगाद् घटा3दौ गच्छति तस्य च प्रदेश-भेदस्या7नियम इति तद्वद् ब्रह्मण्य् एव प्रदेश-भेदा1नियमेनो7पाधि-संसर्गाद् उपाधौ गच्छति संयुक्त-वियुक्त-ब्रह्म-प्रदेश-भेदाच् च ब्रह्मण्य् evo7पाधि-संसर्गः क्षणे क्षणे बन्ध-मोक्षौ स्याताम् इति सन्तः परिहसन्ति । (56) निरवयवस्यै7vÃ8काशस्य श्रोत्रे1न्द्रियत्वे 'pÅ7न्द्रिय-व्यवस्थावद् ब्रह्मण्य् अपि व्यवस्थो9पपद्यत इति चेत् । न वायु-विशेष-संस्कृत-कर्ण-प्रदेश-संयुक्तस्यै7vÃ8काश-प्रदेशस्ये7न्द्रियत्वात् तस्य च प्रदेशा1न्तरा1भेदे 'pÅ7न्द्रिय-व्यवस्थो9पपद्यते । आकाशस्य तु सर्वेषां शरीरेषु गच्छत् स्व-नियमेन सर्व-प्रदेश-संयोग इति ब्रह्मण्य् उपाधि-संयोग-प्रदेशा1नियम एव । (57) आकाशस्य स्व-रूपेणै7व श्रोत्रे1न्द्रियत्वम् अभ्युपगम्या7pÅ7न्द्रिय-व्यवस्थो9कता । परमा1र्थतस् त्व् आकाशो न श्रोत्रे1न्द्रियम् । वैकारिकाद् अहं-काराद् एकादशे1न्द्रियाणि जायन्त इति हि वैदिकाः । यथो9क्तं भगवता पराशरेण --- तैजसानी7न्द्रियाण्य् आहुर् देवा वैकारिका दश । एकादशं मनश् cÃ7त्र देवा वैकारिकाः स्मृताः ॥ इति । अयम् अर्थः । वैकारिकस् तैजसो भूता3दिर् इति त्रि-विधो ऽहंकारः । स च क्रमात् सात्त्विको राजसस् तामसश् च । तत्र तामसाद् भूता3der आकाशा3दीनि भूतानि जायन्त इति सृष्टि-क्रमम् उक्त्वा तैजसाद् राजसाद् अहंकाराद् एकदशे1न्द्रियाणि जायन्त इति पर-मतम् उपन्यस्य सात्त्विका1हंकाराद् वैकारिकानी7न्द्रियाणि जायन्त इति स्व-मतम् उच्यते --- देवा वैकारिकाः स्मृता इति । देवा इन्द्रियाणि । एवम् इन्द्रियाणाम् आहंकारिकाणां भूतैश् cÃ7प्य् आयनं महा-भारत उच्यते । भौतिकत्वे 'pÅ7न्द्रियाणाम् आकाशा3दि-भूत-विकारत्वाद् evÃ8काशा3दि-भूत-परिणाम-विशेषा व्यवस्थिता एव शरीरवत् पुरुषाणाम् इन्द्रियाणि भवन्ती7ति ब्रह्मण्य् अच्छेद्ये निरवयवे निर्विकारे त्व् अनियमेना7नन्त-हेयो1पाधि-संसर्ग-दोषो दुष्परिहर eve7ति श्रद्दधानानाम् evÃ7यम् पक्ष इति शास्त्र-विदो न बहु मन्यन्ते । स्व-रूप-परिणामा1भ्युपगमाद् अविकारत्व-श्रुतिर् बाध्यते । निरवद्यता च ब्रह्मणः शक्ति-परिणाम इति चेत् । ke9यं शक्तिर् उच्यते । किं ब्रह्म-परिणाम-रूपा । उत ब्रह्मणो ऽनन्या kÃ9pÅ7ति । उभय-पक्षे ऽपि स्व-रूप-परिणामो ऽवर्जनीय एव । (58) तृतीये ऽपि पक्षे जीव-ब्रह्मणोर् भेदवद् अभेदस्य cÃ7भ्युपगमात् तस्य च तद्-भावात् सौभरि-भेदवच् च svÃ1वतार-भेदवच् च सर्वस्ये8श्वर-भेदतात् सर्वे जीव-गता दोषास् तस्यै7व स्युः । एतद् उक्तं भवति । ईश्वरः स्व-रूपेणै7व सुर-नर-तिर्यक्-स्थावरा3दि-भेदेना7वस्थित इति हि तद्-आत्मकत्व-वर्णनं क्रियते । तथा सत्य् एक-मृत्-पिण्डा3रब्ध-घट-शरावा3दि-गतान्य् उदका3हरणा3दीनि सर्व-कार्याणि यथा तस्यै7व भवन्ति, एवं सर्व-जीव-गत-सुख-दुःखा3दि सर्वम् ईश्वर-गतम् एव स्यात् । (59) घट-शरावा3दि-संस्थाना1नुपयुक्त-मृद्-द्रव्यं यथा कार्या1न्तरा1न्वितम् एवम् एव सुर-पशु-मनुजा3दि-जीवत्वा1नुपयुक्ते3श्वरः सर्व-ज्ञः सत्य-संकल्पत्वा3दि-कल्याण-गुणा3कर इति चेत् सत्यं स eve8श्वर एकेना7ंशेन कल्याण-गुण-गणा3करः स evÃ7न्येना7ंशेन हेय-गुणा3कर इत्य् उक्तम् । द्वयोर् अंशयोर् ईश्वरा1विशेषात् । द्वव् अंशौ व्यवस्थितव् इति चेत् । कस् तेन लाभः । एकस्यै7vÃ7नेका1ंशेन नित्य-दुःखित्वाद् अंशा1न्तरेण सुखित्वम् अपि ne8श्वरत्वाय कल्पते । यथा देव-दत्तस्यै7कस्मिन् हस्ते चन्दन-पङ्का1नुलेप-केयूर-कटका1ङ्गुलीया1लंकारस् तस्यै7vÃ7न्यस्मिन् हस्ते मुद्गरा1भिघातः काला1नल-ज्वाला1नुप्रवेशश् च तद्वद् eve8श्वरस्य स्याद् इति ब्रह्मा1ज्ञान-पक्षाद् अपि पापीयान् अयं भेदा1भेद-पक्षः । अपरिमित-दुःखस्य पारमार्थिकत्वात् संसारिणाम् अनन्तत्वेन दुस्तरत्वाच् च । (60) तस्माद् विलक्षणो ऽयं जीवा1ंश इति चेत् । आगतो ऽसि तर्हि मदीयं पन्थानम् । ईश्वरस्य स्व-रूपेण तादात्म्य-वर्णने स्याद् अयं दोषः । आत्म-शरीर-भावेन तु तादात्म्य-प्रतिपादने न कश्चिद् दोषः । प्रत्य् उत निखिल-भुवन-नियमना3दिर् महान् अयं गुण-गणः प्रतिपादितो भवति । सामानाधिकरण्यं च मुख्य-वृत्तम् । (61) अपि cai7कस्य वस्तुनो भिन्ना1भिन्नत्वं विरुद्धत्वान् न संभवती7त्य्-उक्तम् । घटस्य पटाद् भिन्नत्वे सति तस्य तस्मिन्न् अभावः । अभिन्नत्वे सति तस्य च भाव इति । एकस्मिन् काले cai7कस्मिन् देशे cai7कस्य हि पदा1र्थस्य युगपत्-सद्-भावो ऽसद्-भावश् च विरुद्धः । (62) जात्य्-आत्मना भावो व्यक्त्य्-आत्मना cÃ7भाव इति चेत् । जातेर् मुण्डेन cÃ7भावे सति खण्डे मुण्डस्या7पि सद्-भाव-प्रसङ्गः । खण्डेन च जातेर् अभिन्नत्वे सद्-भावो भिन्नत्वे cÃ7सद्-भावः अश्वे महिशत्वस्यै7ve7ति विरोधो दुष्परिहर एव । जात्य्-आदेर् वस्तु-संस्थानतया वस्तुनः प्रकारत्वात् प्रकार-प्रकारिणोश् च पदा1र्था1न्तरत्वं प्रकारस्य पृथक्-सिद्ध्य्-अनर्हत्वं पृथग्-अनुपलम्भश् च तस्य च संस्थानस्य cÃ7नेक-वस्तुषु प्रकारतया9वस्थितश् ce7त्य्-आदि पूर्वम् उक्तम् । (63) सो ऽयम् इति बुद्धिः प्रकारा1इक्याद् अयम् अपि दण्डी9ति बुद्धिमत् । अयम् च जात्य्-आदि-प्रकारो वस्तुनो भेद इत्य् उच्यते । तद्-योग एव वस्तुनो भिन्नम् इति व्यवहार-हेतुर् इत्य्-अर्थः । स च वस्तुनो भेद-व्यवहार-हेतुः स्वस्य च संवेदनवत् । यथा संवेदनं वस्तुनो व्यवहार-हेतुः स्वस्य व्यवहार-हेतुश् च भवति । (64) अत एव सन्-मात्र-ग्राहि प्रत्यक्षं न भेद-ग्राही7त्य्-आदि-वादा निरस्ताः । जात्य्-आदि-संस्थान-संस्थितस्यै7व वस्तुनः प्रत्यक्षेण गृहीतत्वात् तस्यै7व संस्थान-रूप-जात्य्-आदेः प्रतियोग्य्-अपेक्षया भेद-व्यवहार-हेतुत्वाच् च । स्व-रूप-परिणाम-दोषश् च पूर्वम् evo7क्तः । (65) यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति एष त आत्मा1न्तर्याम्य्-अमृतः । य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो य आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति एष त आत्मा1न्तर्याम्य्-अमृतः । यः पृथिवीम् अन्तरे संचरन् यस्य पृथिवी शरीरं यं पृथिवी न वेदे7त्य्-आदि --- यो ऽक्षरम् अन्तरे संचरन् यस्या7क्षरं शरीरं अक्षरं न वेद --- यो मृत्युम् अन्तरे संचरन् यस्य मृत्युः शरीरं यं मृत्युर् न वेद --- एष सर्व-भूता1न्तरा3tmÃ1पहत-पाप्मा दिव्यो देव एको नारायणः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिष-स्व-जाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशी7ति । अन्तः प्रविष्टः शास्ता जनानां सर्वा3त्मा । तत्-सृष्ट्वा तद् evÃ7नुप्राविशत् । तद्-अनुप्रविश्य सच् च त्यच् cÃ7नृतं च सत्यम् अभवत् । अनेन जीवेना8त्मने9त्य्-आदि । पृथग्-आत्मानं प्रेरितारं मत्वा जष्टस् ततस् तेना7मृतत्वम् एति । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रि-विधं ब्रह्म, एतत् । नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । प्रधान-क्षेत्र-ज्ञ-पतिर् गुणे3शः । j¤Ã1ज्ञौ द्वव् अजव् ÅÓÃ1नीशव् इत्य्-आदि-श्रुति-शतैस् तद्-उपबृंहणैः --- जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधा-तलम् ॥ यत् किंचित् सृज्यते येन सत्त्व-जातेन वै द्वि-ज । तस्य सृज्यस्य संभूतौ तत्-सर्वं वै हरेस् तनुः ॥ अहम् आत्मा गुडाकेश सर्व-भूता3शय-स्थितः ॥ सर्वस्य cÃ7हं हृदि संनिविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च ॥ इत्य्-आदि-वेद-विद्-अग्रे-सर-वाल्मीकि-पराशर-द्वैपायन-वचोभिश् च परस्य ब्रह्मणः सर्वस्या8त्मत्वा1वगमाच् चिद्-अचिद्-आत्मकस्य वस्तुनस् तच्-छरीरत्वा1वगमाच् च शरीरस्य शरीरिणं प्रति प्रकारतयै9व पदा1र्थत्वाच् शरीर-शरीरिणोश् च धर्म-भेदे ऽपि तयोर् असंकरात् सर्व-शरीरं ब्रह्मे7ति ब्रह्मणो वैभवं प्रतिपादयद्भिः सामानाधिकरण्या3दिभिर् मुख्य-वृत्तैः सर्व-चेतना1चेतन-प्रकारं ब्रह्मै7vÃ7भिधीयते । सामानाधिकरण्यं हि द्वयोः पदयोः प्रकार-द्वय-मुखेनै7kÃ1र्थ-निष्ठत्वं । तस्य cai7तस्मिन् पक्षे मुख्यता । तथा हि तत् त्वम् इति सामानाधिकरण्ये तद् इत्य्-अनेन जगत्-कारणं सर्व-कल्याण-गुण-गणा3करं निरवद्यं ब्रह्मो7च्यते । त्वम् इति च चेतन-सामानाधिकरण्य-वृत्तेन जीवा1न्तर्यानि-रूपि तच्-छरीरं तद्-आत्मतया9वस्थितं तत्-प्रकारं ब्रह्मो7च्यते । इतरेषु पक्षेषु सामानाधिकरण्य-हानिर् ब्रह्मणः स-देषता च स्यात् । (66) एतद् उक्तं भवति । ब्रह्मै7वम् अवस्थितम् इत्य् अत्रै7वं-शब्दा1र्थ-भूत-प्रकारतयै9व विचित्र-चेतना1चेतना3त्मक-प्रपञ्चस्य स्थूलस्य सूक्ष्मस्य च सद्-भावः । तथा च बहु स्यां प्रजायेये7त्य् अयम् अर्थः संपन्नो भवति । तस्यै7ve8श्वरस्य कार्यतया कारणतया च नाना-संस्थान-संस्थितस्य संस्थानतया चिद्-अचिद्-वस्तु-जातम् अवस्थितम् इति । (67) ननु च संस्थान-रूपेण प्रकारतयै9वं-शब्दा1र्थत्वम् जाति-गुणयोर् एव दृष्टं न द्रव्यस्य । स्व-तन्त्र-सिद्धि-योग्यस्य पदा1र्थस्यै7वं-शब्दा1र्थतये0श्वरस्य प्रकार-मात्रत्वम् अयुक्तं । उच्यते --- द्रव्यस्या7पि दण्ड-कुण्डला3der द्रव्या1न्तर-प्रकारत्वं दृष्टम् एव । ननु च दण्डा3देः स्व-तन्त्रस्य द्रव्या1न्तर-प्रकारत्वे मत्व्-अर्थीय-प्रत्ययो दृष्टः । यथा दण्डी कुण्डली9ति । अतो गोत्वा3दि-तुल्यतया चेतना1चेतनस्य द्रव्य-भूतस्य वस्तुन ईश्वर-प्रकारतया सामानाधिकरण्येन प्रतिपादनं न युज्यते । अत्रो7च्यते --- गौर् अश्वो मनुष्यो देव इति भूत-संघात-रूपाणां द्रव्याणाम् एव देव-दत्तो मनुष्यो जातः पुण्य-विशेषेण यज्ञ-दत्तो गौर्-जातः पापेन, अन्यश् चेतनः पुण्या1तिरेकेण देवो जात इत्य्-आदि-देवा3दि-शरीराणां चेतन-प्रकारतया लोक-देवयोः सामानाधिकरण्येन प्रतिपादनं दृष्टम् । (68) अयम् अर्थः --- जातिर् वा गुणो वा द्रव्यं वा न तत्रा3दरः । कंचन द्रव्य-विशेषं प्रति विशेषणतयै9व यस्य सद्-भावस् तस्य तद्-अपृथक्-सिद्धेस् तत्-प्रकारतया तत्-सामानाधिकरण्येन प्रतिपादनं युक्तम् । यस्य पुनर् द्रव्यस्य पृथक्-सिद्धस्यै7व कदाचित्-क्वचिद्-द्रव्या1न्तर-प्रकारत्वम् इष्यते तत्र मत्व्-अर्थीय-प्रत्यय इति विशेषः । एवम् एव स्थावर-जङ्गमा3त्मकस्य सर्वस्य वस्तुन ईश्वर-शरीरत्वेन तत्-प्रकारतयै9व स्व-रूप-सद्-भाव इति । तत्-प्रकारी3श्वर एव तत्-तच्-छब्देना7भिधीयत इति तत्-सामानाधिकरण्येन प्रतिपादनं युक्तं । तद् एवै7तत् सर्वं पूर्वम् एव नाम-रूप-व्याकरण-श्रुति-विवरणे प्रपञ्चितम् । (69) अतः प्रकृति-पुरुष-महद्-अहंकार-तन्मात्र-भूते1न्द्रिय-तद्-आरब्ध-चतुर्-दश-भुवना3त्मक-ब्रह्मा1ण्ड-तद्-अन्तर्वर्ति-देव-तिर्यङ्-मनुष्य-स्थावरा3दि-सर्व-प्रकार-संस्थान-संस्थितं कार्यम् अपि सर्वं ब्रह्मै7ve7ति कारण-भूत-ब्रह्म-विज्ञानाद् एव सर्वं विज्ञातं भवती7त्य् एक-विज्ञानेन सर्व-विज्ञानम् उपपन्नतरम् । तद् एवं कार्य-कारण-भावा3दि-मुखेन कृत्स्नस्य चिद्-अचिद्-वस्तुनः पर-ब्रह्म-प्रकारतया तद्-आत्मकत्वम् उक्तम् । (70) ननु च परस्य ब्रह्मणः स्व-रूपेण परिणामा3स्पदत्वं निर्विकारत्व-निरवद्यत्व-श्रुति-व्याकोप-प्रसञ्गेन निवारितम् । प्रकृतिश् च प्रतिज्ञा-दृष्टान्ता1नुपरोधाद् इत्य् एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञान-मृत्-तत्-कार्य-दृष्टान्ताभ्यां परम-पुरुषस्य जगद्-उपादान-कारणत्वं च प्रतिपादितम् । उपादान-कारणत्वं च परिणामा3स्पदत्वम् एव । कथम् इदम् उपपद्यते । (71) अत्रो7च्यते --- सजीवस्य प्रपञ्चस्या7विशेषेण कारणत्वम् उक्तम् । तत्रे8श्वरस्य जीव-रूप-परिणामा1भ्युपगमेन nÃ8त्मा श्रुतेर् नित्यत्वाच् च ताभ्य इति विरुध्यते । वैषम्य-नैर्घृण्य-परिहारश् च जीवनम् अनादित्वा1भ्युपगमेन तत्-कर्म-निमित्ततया प्रतिपादितः --- वैषम्य-नैर्घृण्ये न सापेक्षत्वान् न कर्म-विभागाद् इति चेन् न --- अनादित्वाद् उपपद्यते cÃ7प्य् उपलभ्यते ce7त्य्-अकृता1भ्यागम-कृत-विप्रणाश-प्रसङ्गश् cÃ7नित्यत्वे ऽभिहितः । (72) तथा प्रकृतेर् अप्य् अनादिता श्रुतिभिः प्रतिपदिता --- अजाम् एकां लोहित-शुक्ल-कृष्णां बह्नीं प्रजां जनयन्तीं सरूपाम् । अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजो ऽन्यः ॥ इति प्रकृति-पुरुषयोर् अजत्वं दर्शयति । अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् cÃ7न्यो मायया संनिरुद्धः --- मायां तु प्रकृतिं विद्यान् मायिनं तु महे4श्वरम् इति प्रकृतिर् एव स्व-रूपेण विकारा3स्पदम् इति च दर्शयति । गौर् अनाद्य्-अन्तवती सा जनित्री भूत-भाविनी9ति च । स्मृतिश् च भवति --- प्रकृतिं पुरुषं cai7व विद्ध्य् अनादी उभव् अपि । विकारांश् च गुणांश् cai7व विद्धि प्रकृति-संभवान् ॥ भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहंकार itÅ7यं मे भिन्ना प्रकृतिर् अष्टधा ॥ अपरे9यम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां महा-बाहो यये9दं धार्यते जगत् ॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । मया9ध्यक्षेण प्रकृतिः सूयते सचरा1चरम् ॥ इत्य्-आदिका । (73) एवं च प्रकृतेर् apÅ8श्वर-शरीरत्वात् प्रकृति-शब्दो ऽपि तद्-आत्म-भूतस्ये8श्वरस्य तत्-प्रकार-संस्थितस्य वाचकः । पुरुष-शब्दो ऽपि तद्-आत्म-भूतस्ये8श्वरस्य पुरुष-प्रकार-संस्थितस्य वाचकः । अतस् तद्-विकाराणाम् अपि तथे0श्वर evÃ8त्मा । तद् आह --- व्यक्तं विष्णुस् तथा9व्यक्तं पुरुषः काल एव च । सा एव क्षोभको ब्रह्मन् क्षोभ्यश् च परमे3श्वरः ॥ इति । अतः प्रकृति-प्रकार-संस्थिते परमा3त्मनि प्रकार-भूत-प्रकृत्य्-अंसे विकारः प्रकार्य्-अंसे cÃ7विकारः । एवम् एव जीव-प्रकार-संस्थिते परमा3त्मनि च प्रकार-भूत-जीवा1ंशे सर्वे cÃ7पुरुषा1र्थाः प्रकार्य्-अंशो नियन्ता निरवद्यः सर्व-कल्याण-गुणा3करः सत्य-संकल्प एव । (74) तथा च सति कारणा1वस्थ ईश्वर eve7ति तद्-उपादानक-जगत्-कार्या1वस्थो ऽपि स eve7ति कार्य-कारणयोर् अनन्यत्वं सर्व-श्रुत्य्-अविरोधश् च भवति । तद् एवं नाम-रूप-विभागा1नर्ह-सूक्ष्म-दशा4पन्न-प्रकृति-पुरुष-शरीरं ब्रह्म कारणा1वस्थं, जगतस् तद्-आपत्तिर् एव च प्रलयः । नाम-रूप-विभाग-विभक्त-स्थूल-चिद्-अचिद्-वस्तु-शरीरं ब्रह्म कार्यत्वं, ब्रह्मणस् तथा-विध-स्थूल-भाव एव जगतः सृष्टिर् इत्य् उच्यते । यथो9क्तं भगवता पराशरेण --- प्रधान-पुंसोर् अजयोः कारणं कार्य-भूतयोः । इति । (75) तस्माद् ईश्वर-प्रकार-भूत-सर्वा1वस्थ-प्रकृति-पुरुष-वाचिनः शब्दास् तत्-प्रकार-विशिष्टतया9वस्थिते परमा3त्मनि मुख्यतया वर्तन्ते । जीवा3त्म-वाचि-देव-मनुष्य-शब्दवत् । यथा देव-मनुष्या3दि-शब्दा देव-मनुष्या3दि-प्रकृति-परिणाम-विशेषाणां जीवा3त्म-प्रकारतयै9व पदा1र्थत्वात् प्रकारिणि जीवा3त्मनि मुख्यतया वर्तन्ते । तस्मात् सर्वस्य चिद्-अचिद्-वस्तुनः परमा3त्म-शरीरतया तत्-प्रकारत्वात् परमा3त्मनि मुख्यतया वर्तन्ते सर्वे वाचकाः शब्दाः । (76) अयम् एव cÃ8त्म-शरीर-भावः पृथक्-सिद्ध्य्-अनर्हा3धारा3धेय-भावो नियन्तृ-नियाम्य-भावः शेष-शेषि-भावश् च । सर्वा3त्मना0धारतया नियन्तृतया शेषितया च --- आप्नोती7त्य् आत्मा सर्वा3त्मना0धेयतया नियाम्यतया शेषतया च --- अपृथक्-सिद्धं प्रकार-भूतम् इत्य् आकारः शरीरम् इति co7च्यते । एवम् एव हि जीवा3त्मनः स्व-शरीर-संबन्धः । एवम् एव परमा3त्मनः सर्व-शरीरत्वेन सर्व-शब्द-वाच्यत्वम् । (77) तद् आह श्रुति-गणः --- सर्वे वेदा यत्-पदम् आमनन्ति सर्वे वेदा यत्रै7कं भवन्ती7ति । तस्यै7कस्य वाच्यत्वाद् ekÃ1र्थ-वाचिनो भवन्ती7त्य्-अर्थः । एको देवो बहुधा निविष्टः, सहै7व सन्तं न विजानन्ति देवा इत्य्-आदि । देवा इन्द्रियाणि । देव-मनुष्या3दीनाम् अन्तर्यामितया0त्मत्वेन निविश्य सहै7व सन्तं तेषाम् इन्द्रियाणि मनः-पर्यन्तानि न विजानन्ती7त्य्-अर्थः । तथा च पौराणिकानि वचांसि --- नताः स्म सर्व-वचसां प्रतिष्ठा यत्र शश्वती । वाच्ये हि वचसः प्रतिष्ठा । कार्याणां कारणां पूर्वं वचसां वाच्यम् उत्तमम् । वेदैश् च सर्वैर् अहम् एव वेद्यः । इत्य्-आदीनि सर्वाणि हि वचांसि स-शरीरा3त्म-विशिष्टम् अन्तर्यामिणम् evÃ8चक्षते । हन्ता7हम् इमास् तिस्रो देवता अनेन जीवेना8tmÃ1नुप्रविश्य नाम-रूपे व्याकरवाणी7ति हि श्रुतिः । तथा च मानवं वचः --- प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् रुक्मा1भं स्वप्न-धी-गम्यं विद्यात् तं पुरुषं परम् ॥ अन्तः प्रविश्या7न्तर्यामितया सर्वेषां प्रशासितारं नियन्तारम् --- अणीयांस आत्मानः कृत्स्नस्या7चेतनस्य व्यापकतया सूक्ष्म-भूतास् ते तेषाम् अपि व्यापकत्वात् तेभ्यो ऽपि सूक्ष्मतर इत्य्-अर्थः --- रुक्मा1भः आदित्य-वर्णः --- स्वप्न-कल्प-बुद्धि-प्राप्यः, विशदतम-प्रत्यक्षता4पन्ना1नुध्यानै1क-लभ्य इत्य्-अर्थः । एनम् एके वदन्त्य् अग्निं मारुतो ऽन्ये प्रजापतिम् । इन्द्रम् एके परे प्रमाणम् अपरे ब्रह्म शाश्वतम् ॥ इति । एके --- वेदा इत्य्-अर्थः । उक्त-रीत्या परस्यै7व ब्रह्मणः सर्वस्य प्रशासितृत्वेन सर्वा1न्तरा3त्मतया प्रविश्या7वस्थितत्वाद् अग्न्य्-आदयः शब्दा अपि शाश्वत-ब्रह्म-शब्दवत् तस्यै7व वाचका भवन्ती7त्य्-अर्थः । तथा च स्मृत्य्-अन्तरम् --- ये यजन्ति pitQn देवान् ब्राह्मणान् सहुता3शनान् । सर्व-भूता1न्तरा3त्मानं विष्णुम् एव यजन्ति ते ॥ इति । पितृ-देव-ब्राह्मण-हुता3शना3दि-शब्दास् तन्-मुखेन तद्-अन्तरा3त्म-भूतस्य विष्णोर् एव वाचका इत्य्-उक्तं भवति । (78) अत्रे7दं सर्व-शास्त्र-हृदयम् --- जीवा3त्मानः स्वयम् असंकुचिता1परिच्छिन्न-निर्मल-ज्ञान-स्व-रूपाः सन्तः कर्म-रूपा1विद्या-वेष्टितास् तत्-तत्-कर्मा1नुरूप-ज्ञान-संकोचम् आपन्नाः, ब्रह्मा3दि-स्तम्ब-पर्यन्त-विविध-विचित्र-देहेषु प्रविश्टास् तत्-तद्-देहो1चित-लब्ध-ज्ञान-प्रसरास् तत्-तद्-देहा3tmÃ1भिमानिनस् तद्-उचित-कर्माणि कुर्वाणास् तद्-अनुगुण-सुख-दुःखो1पभोग-रूप-संसार-प्रवाहं प्रतिपद्यन्ते । एतेषां संसार-मोचनं भगवत्-प्रपत्तिम् अन्तरेण no7पपद्यत इति तद्-अर्थः प्रथमम् एषां देवा3दि-भेद-रहित-ज्ञानै1kÃ3कारतया सर्वेषां साम्यं प्रतिपाद्य, तस्या7पि स्व-रूपस्य भगवच्-छेषतै2क-रसतया भगवद्-आत्मकताम् अपि प्रतिपाद्य, भगवत्-स्व-रूपं च हेय-प्रत्यनील-कल्याणइ1क-तानतया सकले1तर-विसजातीयम् अनवधिका1तिशया1संख्येय-कल्याण-गुण-गणा3श्रयं स्व-संकल्प-प्रवृत्त-समस्त-चिद्-अचिद्-वस्तु-जाततया सर्वस्या8त्म-भूतं प्रतिपाद्य, तद्-उपासन साङ्गं तत्-प्रापकं प्रतिपदयन्ति शास्त्राणी7ति । (79) यथो9क्तम् --- निर्वाण-मय evÃ7यम् आत्मा ज्ञान-मयो ऽमलः । दुःखा1ज्ञान-मला धर्मा प्रकृतेस् ते न cÃ8त्मनः । इति प्रकृति-संसर्ग-कृत-कर्म-मूलत्वान् nÃ8त्म-द्व-रूप-प्रयुक्ता धर्मा इत्य्-अर्थः । प्राप्ता1प्राप्त-विवेकेन प्रकृतेर् एव धर्मा इत्य्-उक्तम् । विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि cai7व श्व-पाके च पाण्डिताः सम-दर्शिनः । इति । देव-तिर्यङ्-मनुष्य-स्थावर-रूप-प्रकृति-संसृष्टस्या8त्मनः स्व-रूप-विवेचनी बुद्धिर् एषां ते पण्डिताः । तत्-तत्- प्रकृति-विशेष-वियुक्ता3त्म-याथात्म्य-ज्ञानवन्तस् तत्र तत्रा7त्यन्त-विषमा3कारे वर्तमानम् आत्मानं समाना3कारं पश्यन्ती7ति सम-दर्शिन इत्य् उक्तम् । तद् इदम् आह --- इहै7व तैर् जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ इति । निर्दोषं --- देवा3दि-प्रकृति-विशेष-संसर्ग-रूप-दोष-रहितं स्व-रूपेणा7वस्थितं सर्वम् आत्म-वस्तु निर्वाण-रूप-ज्ञानै1kÃ3कारतया समम् इत्य्-अर्थः । (80) तस्यै7वं-भूतस्या8त्मनो भगवच्-छेषतै2क-रसता तन्-नियाम्यता तद्-ekÃ3धारता च तच्-छरीर-तत्-तनु-प्रभृतिभिः शब्दैस् तत्-समाना1धिकरण्येन च श्रुति-स्मृती1तिहास-पुराणेषु प्रतिपाद्यत इति पूर्वम् evo7क्तम् । (81) दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ इति तस्या8त्मनः कर्म-कृत-विचित्र-गुण-मय-प्रकृति-संसर्ग-रूपात् संसारान् मोक्षो भगवत्-प्रपत्तिम् अन्तरेण no7पपदयत इत्य्-उक्तं भवति । nÃ7न्यः पन्था अयनाय विद्यत इत्य्-आदि-श्रुतिभिश् च । मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न cÃ7हं तेषु अवस्थितः ॥ न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ इति सर्व-शक्ति-योगात् svÃ7इश्वर्य-वैचित्र्यम् उक्तम् । तद् आह --- विष्टभ्या7हम् इदं कृत्स्नम् ekÃ1ंशेन स्थितो जगत् । इति --- अनन्त-विचित्र-महा4श्चर्य-रूपं जगन् ममा7युता1ंशेना8त्मतया प्रविश्य सर्वं मत्-संकल्पेन विष्टभ्या7नेन रूपेणा7नन्त-महा-विभूति-परिमितो1दार-गुण-सागरो निरतिशया3श्चर्य-भूतः स्थितो ऽहम् इत्य्-अर्थः । तद् इदम् आह --- एकत्वे सति नानात्वं नानात्वे सति cai7कता । अचिन्त्यं ब्रह्मणो रूपं कुतस् तद्-वेदितुम् अर्हति ॥ इति । प्रशासितृत्वेनै7क एव सन्-विचित्र-चिद्-अचिद्-वस्तुष्व् अन्तरा3त्मतया प्रविश्य तत्-तद्-रूपेण विचित्र-प्रकारो विचित्र-कर्म कारयन् नाना-रूपां भजते । एवं स्व्-अल्पा1ंशेन तु सर्वा3श्चर्यं नाना-रूपं जगत्-तद्-अन्तरा3त्मतया प्रविश्य विष्टभ्य नानात्वेना7वस्थितो ऽपि सन्न् अनवधिका1तिशया1संख्येय-कल्याण-गुण-गणः सर्वे3श्वरः पर-ब्रह्म-भूतः पुरुषो1त्तमो नारायणो निरतिशया3श्चर्य-भूतो नील-तोय-द-संकाशः पुण्डरीक-दला1मला3यते3क्षणः सहस्रा1ंशु-सहस्र-किरणः परमे व्योम्नि यो वेद निहितं गुहायां परमे व्योमंस् तद्-अक्षरे परमे व्योमन्न् इत्य्-आदि-श्रुति-सिद्ध एक evÃ7तिष्ठते । (82) ब्रह्म-व्यतिरिक्तस्य कस्यचिद् अपि वस्तुन एक-स्व-भावस्यै7क-कार्य-शक्ति-युक्तस्यै7क-रूपस्य रूपा1न्तर-योगः स्व-भावा1न्तर-योगः शक्त्य्-अन्तर-योगश् च न घटते । तस्यै7तस्य पर-ब्रह्मणः सर्व-वस्तु-विजातीयतया सर्व-स्व-भावत्वं सर्व-शक्ति-योगश् ce7त्य् एकस्यै7व विचित्रा1नन्त-रूपता च पुनर् अप्य् अनन्ता1परिमिता3श्चर्य-योगेनै7क-रूपता च न विरुद्धे9ति वस्तु-मात्र-साम्याद् विरोध-चिन्ता न युक्ते9त्य्-अर्थः । यथो9क्तं --- शक्तयः सर्व-भावानाम् अचिन्त्य-ज्ञान-गोचराः । यतो ऽतो ब्रह्मणस् तास् तु सर्गा3द्या भाव-शक्तयः ॥ भवन्ति तपसां श्रेष्ट पावकस्य यथो9ष्णता //इति । एतद् उक्तं भवति --- सर्वेषाम् अग्नि-जला3दीनां भावानाम् एकस्मिन्न् अपि भावे दृष्टै9व शक्तिस् तद्-विजातीय-भावा1न्तरे 'pÅ7ति न चिन्तयितुं युक्ता जला3दाव् अदृष्टा9पि तद्-विजातीय-पावके भास्वरत्वो1ष्णता4दि-शक्तिर् यथा दृश्यते, एवम् एव सर्व-वस्तु-विसजातीये ब्रह्मणि सर्व-साम्यं nÃ7नुमातुं युक्तम् इति । अतो विचित्रा1नन्त-शक्ति-युक्तं ब्रह्मै7ve7त्य्-अर्थः तद् आह --- जगद् एतन् महा4श्चर्यं रूपं यस्य महा4त्मनः । तेना8श्चर्य-वरेणा7हं भवता कृष्ण संगतः ॥ इति । (83) तद् एतन् नाना-विधा1नन्त-श्रुति-निकर-शिष्ट-परिगृहीत-तद्-व्याख्यान-परिश्रमाद् अवधारितम् । तथा हि --- प्रमाणा1न्तरा1परिदृष्टा1परिमित-परिणामान् एक-तत्त्व-नियत-क्रम-विशिष्टौ सृष्टि-प्रलयौ ब्रह्मणो ऽनेक-विधाः श्रुतयो वदन्ति --- निरवद्यं निरञ्जनं विज्ञानम् आनन्दं निर्विकारं निष्कलं निष्क्रियं शान्तं निर्गुणम् इत्य् आदिकाः निर्गुणं ज्ञान-स्व-रूपं ब्रह्मे7ति काश्चन श्रुतयो ऽभिदधति । ne7ह नाना9स्ति किंचन --- मृत्योः स मृत्युम् आप्नोति य इह नाने9व पश्यति ---यत्र त्व् अस्य सर्वम् आत्मै9vÃ7भूत् --- तत् केन कं पश्येत् तत् केन कं विजातीयाद् इत्य्-आदिका नानात्व-निषेध-वादिन्यः सन्ति काश्चन श्रुतयः । यः सर्व-ज्ञः सर्व-वित् --- यस्य ज्ञान-मयं तपः ---सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा9भिवदन् यद् आस्ते --- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषा1दधि --- अपहत-पाप्मा विजरो विमृत्युर् विशोको विजघत्सो ऽपिपासः सत्य-कामः सत्य-संकल्प इति सर्वस्मिञ् जगति हेयतया9वगतं सर्व-गुणं प्रतिषिध्य निरतिशय-कल्याण-गुणा1नन्त्यं सर्व-ज्ञता सर्व-शक्ति-योगं सर्व-नाम-रूप-व्याकरणं सर्वस्या7वधारतां च काश्चन श्रुतयो ब्रुवते । सर्वं खल्व् इदं ब्रह्म तज्-जलान् इति --- ऐतदात्म्यम् इदं सर्वं --- एकः सन् बहुधा विचार इत्य्-आदिका ब्रह्म-सृष्टं जगन् नाना4कारं प्रतिपाद्य तद्-ऐक्यं च प्रतिपादयन्ति काश्चन । पृथग्-आत्मानं प्रेरितारं च मत्वा --- भोक्ता भोग्यं प्रेरितारं च मत्वा --- प्रजापतिर् अकामयत प्रजाः सृजेये7ति --- पतिं विश्वस्या8tme3श्वरं --- श्वास्तं शिवम् अच्युतं --- तम् ईश्वराणां परं महे4श्वरं तं देवतानां परं च दैवतं --- सर्वस्य वशी सर्वस्ये8शान इत्य्-आदिका ब्रह्मणः सर्वस्माद् अन्यत्वं सर्वस्ये8शितव्यम् ईश्वरत्वं च ब्रह्मणः सर्वस्य शेषतां पतित्वं ce8श्वरस्य काश्चन । अन्तः प्रविष्टः शास्ता जनानां सर्वा3त्मा --- एष त आत्मा1न्तर्याम्य् अमृतः --- यस्य पृथिवी शरीरं --- यस्या8पः शरीरं --- यस्य तेजः शरीरम् इत्य्-आदि यस्या7व्यक्तं शरीरं --- यस्या7क्षरं शरीरं -- यस्य मृत्युः शरीरं ---यस्या8त्मा शरीरम् इति ब्रह्म-व्यतिरिक्तस्य सर्वस्य वस्तुनो ब्रह्मणश् च शरीरा3त्म-भावं दर्शयन्ति काश्चने7ति । (84) नाना-रूपाणां वाक्यानाम् अविरोधो मुख्या1र्था1परित्यागश् च यथा संभवति तथा वर्णनीयम् । वर्णितं च --- अविकार-श्रुतयः स्व-रूप-परिणाम-परिहाराद् एव मुख्या1र्थाः । निर्गुण-वादाश् च प्राकृत-हेय-गुण-निषेध-परतया व्यवस्थिताः । नानात्व-निषेध-वादाश् cai7कस्य ब्रह्मणः शरीरतया प्रकार-भूतं सर्वं चेतना1चेतनं वस्त्व् इति सर्वस्या8त्मतया सर्व-प्रकारं ब्रह्मै7vÃ7वस्थितम् इति सुरक्षिताः । सर्व-प्रकार-विलक्षणत्व-पतित्वे3श्वरत्व-सर्व-कल्याण-गुण-गणा3कारत्व-सत्य-कामत्व-सत्य-संकल्पत्वा3दि-वाक्यं तद्-अभ्युपगमाद् एव सुरक्षितम् । ज्ञाना3नन्द-मात्र-वादि च सर्वस्माद् अन्यस्य सर्व-कल्याण-गुण-गणा3श्रयस्य सर्वे3श्वरस्य सर्व-शेषिणः सर्वा3धारस्य सर्वो1त्पत्ति-स्थिति-प्रलय-हेतु-भूतस्य निरवद्यस्य निर्विकारस्य सर्वा3त्म-भूतस्य परस्य ब्रह्मणः स्व-रूप-निरूपक-धर्मो मल-प्रत्यनीका3नन्द-रूप-ज्ञानम् eve7ति स्व-प्रकाशतया स्व-रूपम् अपि ज्ञानम् eve7ति च प्रतिपादनाद् अनुपालितम् । ऐक्य-वादाश् च शरीरा3त्म-भावेन सामानाधिकरण्य-मुख्या1र्थतो2पपादनाद् एव सुस्थिताः । (85) एवं च सत्य् अभेदो वा भेदो वा द्व्य्-आत्मकता वा वेदान्त-वेद्यः को ऽयम् अर्थः समर्थितो भवति । सर्वस्य वेद-वेद्यत्वात् सर्वं समर्थितम् । सर्व-शरीरतया सर्व-प्रकारं ब्रह्मै7vÃ7वस्थितम् इत्य् अभेदः समर्थितः । एकम् एव ब्रह्म नाना-भूत-चिद्-अचिद्-वस्तु-प्रकारं नानात्वेना7वस्थितम् इति भेदा1भेदौ । अचिद्-वस्तुनश् चिद्-वस्तुनश् ce8श्वरस्य च स्व-रूप-स्व-भाव-वैलक्षण्याद् असंकराच् च भेदः समर्थितः । (86) ननु च तत् त्वम् असि श्वेत-केतो तस्य तावद् एव चिरम् इत्य् ऐक्य-ज्ञानम् एव परम-पुरुषा1र्थ-लक्षण-मोक्ष-साधनम् इति गम्यते । nai7तद् एवम् । पृथग्-आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेना7मृतत्वम् etÅ7त्य् आत्मानं प्रेरितारं cÃ7न्तर्यामिणं पृथग् मत्वा ततः पृथक्त्व-ज्ञानाद् धेतोस् तेन परमा3त्मना जुष्टो ऽमृतत्वम् etÅ7ति साक्षाद्-अमृतत्व-प्राप्ति-साधनम् आत्मनो नियन्तुश् च पृथग्-भाव-ज्ञानम् eve7त्य् अवगम्यते । (87) ऐक्य-वाक्य-विरोधाद् एतद्-अपरमा1र्थ-सगुण-ब्रह्म-प्राप्ति-विषयम् इत्य् अभ्युपगन्तव्यम् इति चेत् । पृथक्त्व-ज्ञानस्यै7व साक्षाद्-अमृतत्व-प्राप्ति-साधनत्व-श्रवणाद् विपरीतं कस्मान् न भवति । एतद् उक्तं भवति । द्वयोर् तुल्ययोर् विरोधे सत्य् अविरोधेन तयोर् विषयो विवेचनीय इति । कथम् अविरोध इति चेत् । अन्तर्यामि-रूपेणा7वस्थितस्य परस्य ब्रह्मणः शरीरतया प्रकारत्वाज् जीवा3त्मनस् तत्-प्रकारं ब्रह्मै7व त्वम् इति शब्देना7भिधीयते । तथै9व ज्ञातव्यम् इति तस्य वाक्यस्य विषयः । एवं-भूताज् जीवात् तद्-आत्मतया9वस्थितस्य परमा3त्मनो निखिल-दोष-रहिततया सत्य-संकल्पत्वाद् अनवधिका1तिशया1संख्येय-कल्याण-गुण-गणा3करत्वेन च यः पृथग्-भावः सो ऽनुसंधेय इत्य् अस्य वाक्यस्य विषय इत्य् अयम् अर्थः पूर्वम् असकृद्-उक्तः । भोक्ता भोग्यं प्रेरितारं च मत्वे9ति भोग्य-रूपस्य वस्तुनो ऽचेतनत्वं परमा1र्थत्वं सततं विकारा3स्पदत्वम् इत्य्-आदयः स्व-भावाः, भोक्तुर् जीवा3त्मनश् cÃ7मला1परिच्छिन्न-ज्ञाना3नन्द-स्व-भावस्यै7vÃ7नादि-कर्म-रूपा1विद्या-कृत-नाना-विध-ज्ञान-संकोच-विकासौ भोग्य-भूता1चिद्-वस्तु-संसर्गश् च परम्-आत्मो1पासनान् मोक्षश् ce7त्य्-आदयः स्व-भावाः, एवं-भूत-भोक्तृ-भोग्ययोर् अन्तर्यामि-रूपेणा7वस्थानं स्व-रूपेण cÃ7परिमित-गुणौ1ghÃ3श्रयत्वेना7वस्थानम् इति परस्य ब्रह्मस् त्रि-विधा1वस्थानं ज्ञातव्यम् इत्य्-अर्थः ॥ (88) तत् त्वम् asÅ7ति सद्-विद्यायाम् उपास्यं ब्रह्म स-गुणं स-गुण-ब्रह्म-प्राप्तिश् च फलम् इत्य् अभियुक्तैः पूर्वा3चार्यैर् व्याख्यातम् । यथो9क्तं वाक्य-कारेण --- युक्तं तद्-गुणको1पासनाद् इति । व्याख्यातं च द्रमिडा3चार्येण विद्या-विकल्पं वदता --- यद्य् अपि सच्-चितो न निर्भुग्न-दैवतं गुण-गणं मनसा2नुधावेत् तथा9प्य् अन्तर्गुणाम् एव देवतां भजत इति तत्रा7पि सगुणै9व देवता प्राप्यत इति । सच्-चित्तः सद्-विद्या-निष्ठः । न निर्भुग्न-दैवतं गुण-गणं मनसा9नुधावेत् ---अपहत-पाप्मत्वा3दि-कल्याण-गुण-गणं दैवताद् विभक्तं यद्य् अपि दहर-विद्या-निष्ठ इव सच्-चितो न स्मरेत् । तथा9प्य् अन्तर्गुणाम् एव देवतां भजते --- देवता-स्व-रूपा1नुबन्धित्वात् सकल-कल्याण-गुण-गणस्य केनचिद् पर-देवता-साधारणेन निखिल-जगत्-कारणत्वा3दिना गुणेनो7पास्यमाना9पि देवता वस्तुतः स्व-रूपा1नुबन्धि सर्व-कल्याण-गुण-गण-विशिष्टै9vo7पास्यते । अतः सगुणम् एव ब्रह्म तत्रा7पि प्राप्यम् इति सद्-विद्या-दहर-विद्ययोर् विकल्प इत्य्-अर्थः । (89) ननु च सर्वस्य जन्तोः परमा3tmÃ1न्तर्यामी तन्-नियाम्यं च सर्वम् eve7त्य् उक्तम् । एवं च सति विधि-निषेध-शास्त्राणाम् अधिकारी न दृश्यते । यः स्व-बुद्ध्यै9व प्रवृत्ति-निवृत्ति-शक्तः स एवं कुर्यान् न कुर्याद् इति विधि-निषेध-योग्यः । न cai7ष दृश्यते । सर्वस्मिन् प्रवृत्ति-जाते सर्वस्य प्रेरकः परमा3त्मा कारयिते9ति तस्य सर्व-नियमनं प्रतिपादितम् । तथा च श्रूयते --- एष एव साधु कर्म कारयति ते यम् एभ्यो लोकेभ्य उन्निनीषति । एष evÃ7साधु कर्म कारयति तं यम् अधो निनीषती7ति । साध्व्-असाधु-कर्म-कारयितृत्वान् नैर्घृण्यं च । (90) अत्रो7च्यते --- सर्वेषाम् एव चेतनानां चिच्-छक्ति-योगः प्रवृत्ति-शक्ति-योग इत्य्-आदि सर्वं प्रवृत्ति-निवृत्ति-परिकरं सामान्येन संविधाय तन्-निर्वहणाय तद्-आधारो भूत्वा9न्तः प्रविश्या7नुमन्तृतया च नियमनं कुर्वञ् शेषित्वेना7वस्थितः परमा3त्मै1तद्-आहित-शक्तिः सन्-प्रवृत्ति-निवृत्त्य्-आदि स्वयम् एव कुरुते । एवं कुर्वाणम् ईक्षमाणः परमा3tmo1दासीन आस्ते । अतः सर्वम् उपपन्नम् । साध्व्-असाधु-कर्मणोः कारयितृत्वं तु व्यवस्थित-विषयं न सर्व-साधारणम् । यस् तु सर्वं स्वयम् evÃ7तिमात्रम् आनुकूल्ये प्रवृत्तस् तं प्रति प्रीतः स्वयम् एव भगवान् कल्याण-बुद्धि-योग-दानं कुर्वन् कल्याणे प्रवर्तयति । यः पुनर् अतिमात्रं प्रातिकूल्ये प्रवृत्तस् तस्य क्रूरां बुद्धिं ददन् स्वयम् एव क्रूरेष्व् एव कर्मसु प्रेरयति भगवान् । यथो9क्तं भगवता --- तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥ तेषाम् evÃ7नुकम्पा2र्थम् अहम् अज्ञान-जं तमः । नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥ तान् अहं द्विषतः क्रूरान् संसारेषु नरा1धमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥ इति । (91) सो ऽयं पर-ब्रह्म-भूतः पुरुषो1त्तमो निरतिशय-पुण्य-संचय-क्षीणा1शेष-जन्मो1पचित-पाप-राशेः परम-पुरुष-चरणा3रविन्द-शरणा-गति-जनित-तद्-अभिमुख्यस्य सद्-आचार्यो1पदेशो1पबृंहित-शास्त्रा1धिगत-तत्त्व-याथात्म्या1वबोध-पूर्वका1हरहर्-उपचीयमान-शम-दम-तपः-शौच-क्षमा1र्जव-भया1भय-स्थान-विवेक-दया-हिंसा4द्य्-आत्म-गुणो1पेतस्य वर्णा3श्रमो1चित-परम-पुरुषा3राधन-वेष-नित्य-नैमित्तिक-कर्मो1पसंहृति-निषिद्ध-परिहार-निष्टस्य परम-पुरुष-चरणा3रविन्द-युगल-न्यस्ता3tmÃ3त्मीयस्य तद्-भक्ति-कारिता1नवरत-स्तुति-स्मृति-नमस्कृति-वन्दन-यतन-कीर्तन-गुण-श्रवण-वचन-ध्याना1र्चन-प्रणामा3दि-प्रीत-परम-कारुणिक-पुरुषो1त्तम-प्रसाद-विध्वस्त-svÃ1न्त-ध्वान्तस्या7नन्य-प्रयोजना1नवरत-निरतिशय-प्रिय-विशदतम-प्रत्यक्षता4पन्ना1नुध्यान-रूप-भक्त्य्-एक-लभ्यः । तद् उक्तं परम-गुरुभिर् भगवद्-यामुना3चार्य-पादैः --- उभय-परिकर्मित-svÃ1न्तस्यै7कान्तिका3त्यन्तिक-भक्ति-योग-लभ्य इति । ज्ञान-योग-कर्म-योग-संस्कृता1न्तःकरणस्ये7त्य्-अर्थः । तथा च श्रुतिः । विद्यां cÃ7विद्यां च यस् तद् वेदो7भ्यं सह । अविद्यया मृत्युं तीर्त्वा विद्यया9मृतम् अश्नुते ॥ इति/ अत्रा7विद्या-शब्देन विद्ये2तरत्वाद् वर्णा3श्रमा3चारा3दि पूर्वो1क्तं कर्मो7च्यते विद्या-शब्देन च भक्ति-रूपा3पन्नं ध्यानम् उच्यते । यथो9क्तम् --- इजाय सो ऽपि सुबहून्य् अज्ञाञ् ज्ञान-व्यपाश्रयः । ब्रह्म-विद्याम् अधिष्ठाय तर्तुं मृत्युम् अविद्यया ॥ इति । तम् एवं विद्वान् अमृत इह भवति nÃ7न्यः पन्था अयनाय विद्यते । य एनं विदुर् अमृतास् ते भवन्ति । ब्रह्म-विद् आप्नोति परम् । सो यो ह वै तत् परं वेद ब्रह्म वेद ब्रह्मै7व भवती7त्य्-आदि । वेदन-शब्देन ध्यानम् evÃ7भिहितम् । निदिध्यासितव्य इत्य्-आदिना9इकार्थ्यात् । तद् एव ध्यानं पुनर् अपि विशिनष्टि --- nÃ7यम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । यम् एवै7ष वृणुते तेन लभ्यस् तस्यै7ष आत्मा विवृणुते तनूं स्वाम् इति । भक्ति-रूपा3पन्ना1नुध्यानेनै7व लभ्यते न केवल,, वेदना-मात्रेण न मेधये9ति केवलस्य निषिद्धत्वात् । (92) एतद् उक्तं भवति --- यो ऽयं मुमुक्षुर् वेदान्त-विहित-वेदन-रूप-ध्याना3दि-निष्ठो यदा तस्य तस्मिन्न् evÃ7नुध्याने निरवधिका1तिशया प्रीतिर् जायते तदै9व तेन लभ्यते परः पुरुष इति । यथो9क्तं भगवता --- पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया । भक्त्या त्व् अनन्यया शक्यो ऽहम् एवं-विधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टं च परंतप ॥ भक्त्या माम् अभिजानाति यावान् यश् cÃ7स्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ इति । तद्-अनन्तरं तत एव भक्तितो विशत इत्य्-अर्थः । भक्तिर् अपि निरतिशय-प्रिया1नन्य-प्रयोजन-सकले1तर-वैतृण्या3वह-ज्ञान-विशेष eve7ति । तद् युक्त एव तेन परेणा8त्मना वरणीयो भवती7ति तेन लभ्यत इति श्रुत्य्-अर्थः । एवं-विध-पर-भक्ति-रूप-ज्ञान-विशेषस्यो7त्पादकः पूर्वो1ktÃ1हरहर्-उपचीयमान-ज्ञान-पूर्वक-कर्मा1नुगृहीत-भक्ति-योग एव । यथो2क्तं भगवता पराशरेण --- वर्णा3श्रमा3चारवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था nÃ7न्यस् तत्-तोष-कारकः ॥ इति । निखिल-जगद्-उद्धारणाया7वनि-तले ऽवतीर्णः पर-ब्रह्म-भूतः पुरुषो1त्तमः स्वयम् एवै7तद्-उक्तवान् --- स्व-कर्म-निरतः सिद्धिं यथा विन्दति तच्-छृणु ॥ यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥ इति । यथो2दित-क्रम-परिणत-भक्त्य्-एक-लभ्य एव । (93) बोधायन-टङ्क-द्रमिड-गुहदेव-कपर्दि-भारुचि-प्रभृत्य्-अविगीत-शिष्ट-परिगृहीत-पुरातन-वेद-वेदान्त-व्याख्यान-सुव्यक्ता1र्थ-श्रुति-निकर-निदर्शितो ऽयं पन्थाः । अनेन चार्वाक-शाक्या1उलूक्या1क्षपाद-क्षपणक-कपिल-पतञ्जलि-मता1नुसारिणो वेद-बाह्या वेदा1वलम्बि-कुदृष्टिभिः सह निरस्ताः । वेदा1वलम्बिनाम् अपि यथा2वस्थित-वस्तु-विपर्ययस् tì­ÓÃæ बाह्य-साम्यं मनुनै9vo7क्तम् --- यो वेद-बाह्याः स्मृतयो याश् च काश् च कुदृष्टयः । सर्वस् ता निष्फलाः प्रेत्य तमो-निष्ठा हि ताः स्मृताः ॥ इति । रजस्-तमोभ्याम् अस्पृष्टम् उत्तमं सत्त्वम् एव येषां स्वाभाविको गुणस् तेषाम् एव वैदिकी रुचिर् वेदा1र्थ-याथात्म्या1वबोधश् ce7त्य्-अर्थः । (94) यथो2क्तं मात्स्ये --- संकीर्णाः सात्त्विकाश् cai7व राजसास् तामसास् तथा । इति । केचिद् ब्रह्म-कल्पाः संकीर्णाः केचित् सत्त्व-प्रायाः केचिद् रजः-प्राया केचित् तमः-प्राया इति कल्प-विभागम् उक्त्वा सत्त्व-रजस्-तमो-मयानां तत्त्वानां माहात्म्य-वर्णनं च तत्-तत्-कल्प-प्रोक्त-पुराणेषु सत्त्वा3दि-गुण-मयेन ब्रह्मणा क्रियत इति co7क्तम् --- यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं तत्-स्व-रूपेण वर्ण्यते ॥ इति । विशेषतश् co7क्तम् --- अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते । राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥ सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः । तेष्व् एव योग-संसिद्धा गमिष्यन्ति परां गतिम् ॥ संकीर्णेषु सरस्वत्याः ....................... // इत्य्-आदि । एतद्-उक्तं भवति --- आदि-क्षेत्र-ज्ञत्वाद् ब्रह्मणस् तस्या7पि केषुचिद् अहस्सु सत्त्व-मुद्रिकं केषुचिद् रजः केषुचित् तमः । यथो2क्तं भगवता --- न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृति-जैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥ इति । यो ब्रह्मणं विदधति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मा इति श्रुतेः । ब्रह्मणो ऽपि सृज्यत्वेन शास्त्र-वश्यत्वेन च क्षेत्र-ज्ञत्वं गम्यते । सत्त्व-प्रायेष्व् अहस्सु तद्-इतरेषु यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्पर-विरोधे सति सात्त्विका1हः-प्रोक्तम् एव पुराणं यथा2र्थं तद्-विरोध्य्-अन्यद् अयथा2र्थम् इति पुराण-निर्णयायै7ve7दं सत्त्व-निष्ठेन ब्रह्मणा9भिहितम् इति विज्ञायत इति । सत्त्वा3दीनां कार्यं च भगवतै9vo7क्तम् --- सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च । प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च ॥ प्रवृत्तिं च निवृत्तिं च कार्या1कार्ये भया1भये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ यथा धर्मम् अधर्मं च कार्यं cÃ7कार्यम् एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ अधर्मं धर्मम् इति या मन्यते तमसा4वृता । सर्वा1र्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥ इति । सर्वान् पुराणा1र्थान् ब्रह्मणः सकाशाद् अधिगम्यै9व सर्वाणि पुराणानि पुराण-काराश् चक्रुः । यथो2क्तम् --- कथयामि यथा पूर्वं दक्षा4द्यैर् मुनि-सत्तमैः । पृष्टः प्रोवाच भगवान् अब्-ज-योनिः पितामहः ॥ इति । (95) अपौरुषेयेषु वेद-वाक्येषु परस्पर-विरुद्धेषु कथम् इति चेत् । तात्पर्य-निश्चयाद् अविरोधः पूर्वम् evo7क्तः । यद् अपि चेद् एवं विरुद्धवद् दृश्यते --- प्राणं मनसि सह कारणैर् नादा1न्ते परमा3त्मनि संप्रतिष्ठाय ध्यायीतव्यं प्रध्यायीतव्यं सर्वम् इदं, ब्रह्म-विष्णु-रुद्रास् ते सर्वे संप्रसूयन्ते, न कारणं, कारणं तु ध्यायः, सर्वा1इश्वर्य-संपन्नः सर्वे3श्वरः शंभुर् आकाश-मध्ये ध्येयः --- यस्मात् परं nÃ7परम् अस्ति किंचिद् यस्मान् nÃ8णीयो न ज्यायो ऽस्ति कश्चित् --- वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेने7दं पूर्णं पुरुषेण सर्वम् --- ततो यद्-उत्तरतरं तद्-अरूपम् अनामयं य एतद्-विदुर् अमृतास् ते भवन्ति, अथे7तरे दुःखम् evÃ8पियन्ति --- सर्वा1नन-शिरो-ग्रीवः सर्व-भूत-गुहा3शयः । सर्व-व्यापी च भगवांस् तस्मात् सर्व-गतः शिवः ॥ यदा तमस् तन् न दिवा न रात्रिर् न सन् न cÃ7सच् छिव एव केवलः । तद्-अक्षरं तत्-सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी ॥ इत्य्-आदि नारायणः परं ब्रह्मे7ति च पूर्वम् एव प्रतिपादितं, तेना7स्य कथम् अविरोधः । (96) अत्यल्पम् एतत् -- वेद-वित्-प्रवर-प्रोक्त-वाक्य-न्यायो1पबृंहिताः । वेदाः sÃ1ङ्गा हरिं प्राहुर् जगज्-जन्मा3दि-कारणं ॥ जन्मा3द्य्-अस्य यतः --- यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञानस्व तद् ब्रह्मे7ति जगज्-जन्मा3दि-कारणं ब्रह्मे7त्य् अवगम्यते । तच् च जगत्-सृष्टि-प्रलय-प्रकरणेष्व् अवगन्तव्यम् । सद् एव सोम्ये7दम् अग्र आसीद् एकम् evÃ7द्वितीयम् इति जगद्-उपादानता-जगन्-निमित्तता-जगद्-अन्तर्यामिता2दि-मुखेन परम-कारणं सच्-छब्देन प्रइत्पादितं ब्रह्मे7त्य् अवगतम् । अयम् evÃ7र्थः --- ब्रह्म वा इदम् एकम् evÃ7ग्र आसीद् इति शाखा2न्तरे ब्रह्म-शब्देन प्रतिपदितः । अनेन सच्-छब्देना7भिहितं ब्रह्मे7त्य् अवगतम् । अयम् evÃ7र्थस् तथा शाखा2न्तर आत्मा वा इदम् एक evÃ7ग्र आसीन् nÃ7न्यत् किंचन मिषद् इति सद्-ब्रह्म-शब्दाभ्याम् आत्मै7vÃ7भिहित इत्य् अवगम्यते । तथा च शाखा2न्तर एको ह वै नारायण आसीन् न ब्रह्म ne8शानो ne7मे द्याव-पृथिवी न नक्षत्राणी7ति सद्-ब्रह्मा3tmÃ3दि-परम-कारण-वादिभिः शब्दैर् नारायण evÃ7भिधीयत इति निश्चीयते । (97) यम् अन्तः समुद्रे कवयो वयन्ती7त्य्-आदि --- nai7नम् ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्ये8शे कश्चन तस्य नाम महद्-यशः ॥ न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनै7नम्, हृदा मनीषा मनसा9भिकॢप्तो य एवं विदुर् अमृतास् ते भवन्ती7ति सर्वस्मात् परत्वम् अस्य प्रतिपाद्य, न तस्ये8शे कश्चने7ति तस्मात् परं किम् अपि न विद्यत इति च प्रतिषिध्य, अद्भ्यः सम्भूतो हिरण्य-गर्भ इत्य्-अष्टाव् इति तेनै7क-वाक्यतां गमयति । तच् च महा-पुरुष-प्रकरणं ह्रीश् च ते लक्ष्मीश् च पत्न्याव् इति च नारायण eve7ति द्योतयति । (98) अयम् अर्थो नारायणा1नुवाके प्रपञ्चितः । सहस्र-शीर्षं देवम् इत्य्-आरभ्य स ब्रह्म स शिवः se7न्द्रः सो ऽक्षरः परमः स्व-rì इति । सर्व-शाखासु पर-तत्त्व-प्रतिपादन-परान् अक्षर-शिव-शंभु-पर-ब्रह्म-पर-ज्योतिः-पर-तत्त्व-परा3यण-परमा3tmÃ3दि-सर्व-शब्दांस् तत्-तद्-गुण-योगेन नारायण एव प्रयुज्य तद्-व्यतिरिक्तस्य समस्तस्य तद्-आधारतां तन्-नियाम्यतां तच्-छेषताम् तद्-आत्मकतां च प्रतिपाद्य ब्रह्म-शिवयोर् apÅ7न्द्रा3दि-समाना3कारतया तद्-विभूतित्वं च प्रतिपादितम् । इदं च वाक्यं केवल-पर-तत्त्व-प्रतिपादनै1क-परम् अन्यत् किंचिद् अप्य् अत्र न विधीयते । (99) अस्मिन् वाक्ये प्रतिपादितस्य सर्वस्मात् परत्वेना7वस्थितस्य ब्रह्मणो वाक्या1न्तरेषु ब्रह्म-विद् आप्नोति परम् इत्य्-आदिषू7पासना3दि विधीयते । अतः प्राणं मनसि सह करणैर् इत्य्-आदि वाक्यं सर्व-कारणे परमा3त्मनि करण-प्राणा3दि सर्वं विकार-जातम् उपसंहृत्य तम् एव परमा3त्मानं सर्वस्ये8शानं ध्यायीते7ति पर-ब्रह्म-भूत-नारायणस्यै7व ध्यानं विदधाति । (100) पतिं विश्वस्ये7ति न तस्ये8शे कश्चने7ति च तस्यै7व सर्वस्ये8शानता प्रतिपादिता । अत एव सर्वा1इश्वर्य-संपन्नः सर्वे3श्वरः शंभुरा3काश-मध्ये ध्येय इति नारायणस्यै7व परम-कारणस्य शंभु-शब्द-वाच्यस्य ध्यानं विधीयते । कश् च ध्येय इत्य्-आरभ्य कारणं तु ध्येय इति कार्यस्या7ध्येयता-पूर्वक-कारणइ1क-ध्येयता-परत्वाद् वाक्यस्य । तस्यै7व नारायणस्य परम-कारणता शंभु-शब्द-वाच्यता च परम-कारण-प्रतिपादनै1क-परे नारायणा1नुवाक एव प्रतिपन्ने9ति तद्-विरोध्य्-अर्था1न्तर-परिकल्पनं कारणस्यै7व ध्येयत्वेन विधि-वाक्ये न युज्यते । (101) यद् अपि ततो यद्-उत्तरम् इत्य् अत्र पुरुषाद् अन्यस्य परतरत्वं प्रतीयत इत्य्-अभ्यधायि तद् अपि यस्मात् परं nÃ7परम् अस्ति किंचिद् यस्मान् nÃ7णीयो न ज्यायो ऽस्ति कश्चित्--- यस्माद् अपरं --- यस्माद् अन्यत् किंचिद् अपि परं nÃ7स्ति केना7पि प्रकारेण पुरुष-व्यतिरिक्तस्य परत्वं nÃ7stÅ7त्य्-अर्थः । अणीयस्त्वं --- सूक्ष्मत्वम् । ज्यायस्त्वं --- सर्वे3श्वरत्वम् । सर्व-व्यापित्वात् सर्वे3श्वरत्वाद् अस्यै7तद्-व्यतिरिकितस्य कस्या7प्य् अणीयस्त्वं ज्यायस्त्वं च nÃ7stÅ7त्य्-अर्थः । यस्मान् nÃ7णीयो न ज्यायो ऽस्ति कश्चिद् इति पुरुषाद् अन्यस्य कस्या7पि ज्यायस्त्वं निषिद्धम् इति तस्माद् अन्यस्य परत्वं न युज्यत इति प्रत्युक्तम् । (102) कस् तर्ह्य् अस्य वाक्यस्या7र्थः । अस्य प्रकरणस्यो7पक्रमे तम् एव विदित्वा9तिमृत्युम् एति nÃ7न्यः पन्था विद्यते ऽयनाया7इति पुरुष-वेदनस्या7मृतत्व-हेतुतां तद्-व्यतिरिक्तस्या7पथतां च प्रतिज्ञाय यस्मात् परं nÃ7परम् अस्ति किंचित् तेने7दं पूर्णं पुरुषेण सर्वम् इत्य् एतद् अन्तेन सर्वस्मात् परत्वं प्रतिपादितम् । यतः पुरुष-तत्त्वम् evo7त्तरतरं ततो यद्-उत्तरतरं पुरुष-तत्त्वं तद् evÃ7रूपम् अनामयं य एतद्-विदुर् अमृतास् ते भवन्ति, अथे7तरे दुःखम् evÃ7पियन्ती7ति पुरुष-वेदनस्या7मृतत्व-हेतुत्वं तद्-इतरस्या7पथत्वं प्रतिज्ञातं सहेतुकम् उपसंहृतम् । अन्यथो9पक्रम-गत-प्रतिज्ञाभ्यां विरुध्यते । पुरुषस्यै7व शुद्धि-गुण-योगेन शिव-शब्दा1भिप्रायत्वं शाश्वतं शिवम् अच्युतम् इत्य्-आदिना ज्ञातम् एव । पुरुष एव शिव-शब्दा1भिधेय इत्य्-अनन्तरम् एव वदति --- महान् प्रभुर् वै पुरुषः सत्त्वस्यै7ष प्रवर्तक इति । उक्तेनै7व न्यायेन न सन् न cÃ7सच् छिव एव केवल इत्य्-आदि सर्वं ne7यम् । (103) किंच न तस्ये8शे कश्चने7ति निरस्त-समा1भ्यधिक-संभावनस्य पुरुषस्या7णोर् अणीया1नित्यस्मिन्न् अनुवाके वेदा3द्य्-अन्त-रूपतया वेद-बीज-भूत-प्रणवस्य प्रकृति-भूता1कार-वाच्यतया महे4श्वरत्वं प्रतिपाद्य दहर-पुण्डरीक-मध्य-स्था3काशा1न्तर्वर्तितयो9पास्यत्वम् उक्तम् । अयम् अर्थः --- सर्वस्य वेद-जातस्य प्रकृतिः प्रणव उक्तः । प्रणवस्य च प्रकृतिर् अकारः । प्रणव-विकारो वेदः स्व-प्रकृति-भूते प्रणवे लीनः । प्रणवो ऽप्य् अकार-विकार-भूतः स्व-प्रकृताव् अकारे लीनः । तस्य प्रणव-प्रकृति-भूतस्या7कारस्य यः परो वाच्यः स एव महे4श्वर इति सर्व-वाचक-जात-प्रकृति-भूता1कार-वाच्यः सर्व-वाच्य-जात-प्रकृति-भूत-नारायणो यः स महे4शवर इत्य्-अर्थः । यथो2क्तं भगवता --- अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा । मत्तः परतरं nÃ7न्यत्-किंचिद् अस्ति धनंजय ॥ अक्षरणाम् अकारो ऽस्मि -------------------------- // इति । अ इति ब्रह्मे7ति च श्रुतेः । अकारो वै सर्वा वाग् इति च । वाचक-जातस्या7कार-प्रकृतित्वं वाच्य-जातस्य ब्रह्म-प्रकृतित्वं च सुस्पष्टम् । अतो ब्रह्मणो ऽकार-वाच्यता-प्रतिपादनाद् अकार-वाच्यो नारायण एव महे4श्वर इति सिद्धम् । (104) तस्यै7व सहस्र-शीर्षं देवम् इति केवल-पर-तत्त्व-विशेष-प्रतिपादन-परेण नारायणा1नुवाकेन सर्वस्मात् परत्वं प्रपञ्चितम् । अनेना7नन्य-परेण प्रतिपादितम् एव पर-तत्त्वम् अन्य-परेषु सर्व-वाक्येषु केना7पि शब्देन प्रतीयमानं तद् eve7त्य् अवगम्य इति शास्त्र-दृष्त्या tÆ7पदेशो वाम-देववद् इति सूत्र-कारेण निर्णीतम् । तद् एतत् परं ब्रह्म क्वचिद् ब्रह्म-शिवा3दि-शब्दाद् अवगतम् इति केवल-ब्रह्म-शिवयोर् न परत्व-प्रसङ्गः । अस्मिन्न् अनन्य-परे ऽनुवाके तयोर् इन्द्रा3दि-तुल्यतया तद्-विभूतित्व-प्रतिपादनात् । क्वचिद् आकाश-प्राणा3दि-शब्देन परं ब्रह्मा7भिहितम् इति भूता3काश-प्राणा3der यथा न परत्वम् । यत् पुनर् इदम् आशङ्कितम् अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तरा3काशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वा व विजिज्ञासितव्यम् इत्य् अत्रा8काश-शब्देन जगद्-उपादान-कारणं प्रतिपाद्य तद्-अन्तर्वर्तिनः कस्यचित् तत्त्व-विशेषस्या7न्वेष्टव्यता प्रतिपाद्यते । अस्या8काशस्य नाम-रूपयोर् निवोढृत्व-श्रवणात् पुरुष-सूक्ते पुरुषस्य नाम-रूपयोः कर्तृत्व-दर्शनाच् cÃ8काश-पर्याय-भूतात् पुरुषाद् अन्यस्या7न्वेष्टव्यतयो9पास्यत्वं प्रतीयत इत्य्-अनधीत-वेदानाम् अदृष्ट-शास्त्राणाम् इदं चोद्यं । (105) यतस् तत्र श्रुतिर् evÃ7स्य परिहारम् आह । वाक्य-कारश् च --- दहरो ऽस्मिन्न् अन्तर्-आकाशः किं तद् अत्र विद्यते यद् अन्वेष्टव्यं यद् वा व विजिज्ञासितव्यम् इति चोदिते यावान् वा अयम् आकाशस् तावान् एषो ऽन्तर्हृदय आकाश इत्य्-आदिना9syÃ8काश-शब्द-वाच्यस्य परम-पुरुषस्या7नवधिक-महत्त्वं सकल-जगद्-आधारत्वं च प्रतिपाद्य तस्मिन् कामाः समाहिता इति काम-शब्देना7पहत-पाप्मत्वा3दि-सत्य-संकल्प-पर्यन्त-गुणा1ष्टकं निहितम् इति परम-पुरुषवत् परम-पुरुष-गुणा1ष्टकस्या7पि पृथिवि-जिज्ञासितव्यता-प्रतिपादयिषया तस्मिन् यद् अन्तस् तद्-अन्वेष्टव्यम् इत्य्-उक्तम् इति श्रुत्यै9व सर्वं परिहृतम् । (106) एतद् उक्तं भवति --- किं तद् अत्र विद्यते यद् अनेष्टव्यम् इत्य् अस्य चोद्यस्य तस्मिन् सर्वस्य जगतः स्रष्टृत्वम् आधारत्वं नियन्तृत्वं शेषित्वम् अपहत-पाप्मत्वा3दयो गुणाश् च विद्यन्त इति परिहार इति । तथा च वाक्य-कार-वचनम् --- तस्मिन् यद् अन्तर् इति काम-व्यपदेश इति । काम्यन्त इति कामाः । अपहत-पाप्मत्वा3दयो गुणा इत्य्-अर्थः । एतद् उक्तं भवति --- यद् एतद् दहरा3काश-शब्दा1भिधेयं निखिल-जगद्-उदय-वैभव-लय-लीलं परं ब्रह्म तस्मिन् यद् अन्तर् निहितम् अनवधिका1तिशयम् अपहत-पाप्मत्वा3दि-गुणा1ष्टकं तद् उभयम् अप्य् अन्वेष्टव्यं विजिज्ञासितव्यम् इति । यथा0ह --- अथ य ihÃ8त्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेषु काम-चारो भवन्ती7ति । (107) यः पुनः कारणस्यै7व ध्येयता-प्रतिपादन-परे वाक्ये विष्णोर् अनन्य-पर-वाक्य-प्रतिपादित-पर-तत्त्व-भूतस्य कार्य-मध्ये निवेशः स स्व-कार्य-भूत-तत्त्व-संख्या-पूरणं कुर्वतः स्व-लीलया जगद्-उपकाराय sve7च्छा2वतार इत्य् अवगन्तव्यः । यथा लीलया देव-संख्या-पूर्णं कुर्वत उपेन्द्रत्वं परस्यै7व, यथा च सूर्य-वंशो1द्भव-राज-संख्या-पूर्णं कुर्वतः परस्यै7व ब्रह्मणो दाश-रथि-रूपेण sve1च्छा2वतारः, यथा च सोम-वंश-संख्या-पूरणं कुर्वतो भगवतो भू-भारा1वतारणाय sve1च्छया वसुदेव-गृहे ऽवतारः । (108) सृष्टि-प्रलय-प्रकरणेषु नारायण एव परम-कारणतया प्रतिपाद्यत इति पूर्वम् evo7क्तम् । यत् पुनर् अथर्व-शिरसि रुद्रेण स्व-सर्वा1इश्वर्यं प्रपञ्चितं तत् सो ऽन्तराद् अन्तरं प्राविशद् इति परमा3त्म-प्रवेशाद् उक्तम् इति श्रुत्यै9व व्यक्तम् । शास्त्र-दृष्ट्या tÆ7पदेशो वामदेववद् इति सूत्र-कारेणै7वं-वादिनाम् अर्थः प्रतिपादितः । यथो9क्तं प्रह्लादेना7पि --- सर्व-गत्वाद् अनन्तरस्य स evÃ7हम् अवस्थितः । मत्तः सर्वम् अहं सर्वं मयि सर्वं सनातने ॥ इत्य्-आदि । अत्र सर्व-गत्वाद् अनन्तस्ये7ति हेतुर् उक्तः । स्व-शरीर-भूतस्य सर्वस्य चिद्-अचिद्-वस्तुन आत्मत्वेन सर्व-गः परमा3tme9ति सर्वे शब्दाः सर्व-शरीरं परमा3त्मानम् evÃ7भिदधती7त्य् उक्तम् । अतो ऽहम् इति शब्दः svÃ3त्म-प्रकार-प्रकारिणं परमा3त्मानम् evÃ8चष्टे । अत इदम् उच्यते । आत्मे9त्य् एव तु गृह्णीयात् सर्वस्य तन्-निष्पत्तेर् इत्य्-आदिना9हं-ग्रहणो1पासनं वाक्य-कारेण कार्या1वस्थः कारणा1वस्थश् च स्थूल-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरः परमा3त्मै9ve7ति सर्वस्य तन्-निष्पत्तेर् इत्य् उक्तम् । आत्मे9ति tÆ7पगच्छन्ति ग्राहयन्ति ce7ति सूत्र-कारेण च । महा-भारते च ब्रह्म-रुद्र-संवादे ब्रह्मा रुद्रं प्रयाह --- तवा7न्तरा3त्मा मम च ये cÃ7न्ये देहि-संज्ञिताः । इति । रुद्रस्य ब्रह्मणश् cÃ7न्येषां च देहिनां परमे3श्वरो नारायणो ऽन्तरा3त्मतया9वस्थित इति । तथा तत्रै7व --- विष्णुर् आत्मा भगवतो भवस्या7मित-तेजसः । तस्माद् धनुर्-ज्या-संस्पर्शं स विषेहे महे3श्वरः ॥ इति । तत्रै7व --- एतौ द्वौ विबुध-श्रेष्ठौ प्रसाद-क्रोध-जौ स्मृतौ । तद्-आदर्शित-पन्थानौ सृष्टि-संहार-कारकौ ॥ इति । अन्तरा3त्मतया9वस्थित-नारायण-दर्शित-पथौ ब्रह्म-रुद्रौ सृष्टि-संहार-कार्य-कराव् इत्य्-अर्थः । (109) निमित्तो1पादानयोस् तु भेदं वदन्तो वेद-बाह्या एव स्युः । जन्मा3द्य्-अस्य यतः --- प्रकृतिश् च --- प्रतिज्ञा-दृष्टान्ता1नुपरोधाद् इत्य्-आदि वेद-वित्-प्रणीत-सूत्र-विरोधात् । सद् एव सोम्ये7दम् अग्र आसीद् एकम् evÃ7द्वितीयम् --- तद् ऐक्षत बहु स्यां प्रजायेये7ति --- ब्रह्म-वनं ब्रह्म स वृक्ष आसीद् यतो द्यावा-पृथिवी निष्ट-तक्षुः --- ब्रह्मा1ध्यतिष्ठद्-भुवनानि धारयन् --- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषा1दधि --- न तस्ये8शे कश्चन तस्य नाम महद्-यशः --- ne7ह नाना9स्ति किंचन --- सर्वस्य वशी सर्वस्ये8शानः --- पुरुष eve7दं सर्वं यद् भूतं यच् च भव्यम् utÃ7मृतत्त्वस्ये8शानः --- nÃ7न्यः पन्था अयनाय विद्यत इत्य्-आदि-सर्व-श्रुति-विरोधाच् च । (110) इतिहास-पुराणेषु च सृष्टि-स्थिति-प्रलय-प्रकरणयोर् इदम् एव पर-तत्त्वम् इत्य् अवगम्यते । यथा महा-भारते --- कुतः सृष्टम् इदं सर्वं जगत्-स्थावर-जङ्गमम् । प्रलये च कम् अभ्येति तन् तो ब्रूहि पितामह ॥ इति पृष्टो --- नारायणो जगन्-मूर्तिर् अनन्ता3त्मा सनातन । इत्य्-आदि च वदति --- ऋषयः पितरो देवा महा-भूतानि धातवः । जङ्गमा1जङ्गमं ce7दं जगन्-नारायणो1द्भवम् ॥ इति च । प्राच्यो1दीच्य-दाक्षिणात्य-पाश्चात्य-सर्व-शिष्टैः सर्व-धर्म-सर्व-तत्त्व-व्यवस्थायाम् इदम् एव पर्याप्तम् इत्य् अविगान-परिगृहीतं वैष्णवं च पुराणं जन्मा3द्य् अस्य यत इति जगज्-जन्मा3दि-कारणं ब्रह्मे7त्य् अवगम्यते । तज्-जन्मा3दि-कारणं किम् इति प्रश्न-पूर्वकं विष्णोः सकाशाद् भूतम् इत्य्-आदिना ब्रह्म-स्व-रूप-विशेष-प्रतिपादनै1क-परतया प्रवृत्तम् इति सर्व-संमतम् । तथा तत्रै7व --- प्रकृतिर् या ख्याता व्यक्ता1व्यक्त-स्व-रूपिणी । पुरुषश् च+प्य् उभाव् एतौ लीयेते परमा3त्मनि ॥ परमा3त्मा च सर्वेषाम् आधारः परमे3श्वरः । विष्णु-नामा स वेदेषु वेदान्तेषु च गीयते ॥ इति । सर्व-वेद-वेदान्तेषु सर्वैः शब्दैः परम-कारणतया9यम् एव गीयत इत्य्-अर्थः । यथा सर्वासु ष्रुतिषु केवल-पर-ब्रह्म-स्व-रूप-विशेष-प्रतिपादनायै7व प्रवृत्तो नारायणा1नुवाकस् तथे9दं वैष्णवं च पुराणम् --- सो ऽहम् इच्छामि धर्म-ज्ञ श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश् च यथा महा-भाग भविष्यति ॥ यन्-मयं च जगद्-ब्रह्मन्य् अतश् cai7तच्-चरा1चरम् । लीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च ॥ इति परं ब्रह्म किम् इति प्रक्रम्य --- विष्णोः सकाशाद् उद्भूतं जगत् तत्रै7व च स्थितम् । स्थिति-संयम-कर्ता9सौ जगतो ऽस्य जगच् च सः ॥ परः पराणां परमः परमा3tmÃ3त्म-संस्थितः । रूप-वर्णा3दि-निर्देश-विशेषण-विवर्जितः ॥ अपक्षय-विनाशाभ्यां परिणाम-र्द्धि-जन्मभिः । वर्जितः शक्यते वक्तुं यः सद् अस्ती7ति केवलम् ॥ सर्वत्रा7सौ समस्तं च वसत्य् अत्रे7ति वै यतः । ततः स वासुदेवे7ति विद्वद्भिः परिपठ्यते ॥ तद्-ब्रह्म परं नित्यम् अजम् अक्षयम् अव्ययम् । एक-स्व-रूपं च सदा हेया1भावाच् च निर्मलम् ॥ तद् एव सर्वम् एवै7तद्-व्यक्ता1व्यक्त-स्व-रूपवत् । तथा पुरुष-रूपेण काल-रूपेण च स्थितम् ॥ स सर्व-भूत-प्रकृतिं विकारान् गुणा3दि-दोषांश् च मुने व्यतीतः । अतीत-सर्वा3वरणो ऽखिला3त्मा तेना7स्तृतं यद् भुवना1न्तराले ॥ समस्त-कल्याण-गुणा3त्मको ऽसौ स्व-शक्ति-लेशो1द्धृत-भूत-वर्गः । इच्छा-गृहीता1भिमतो1रु-देहः संसाधिता1शेष-जगद्-धितो ऽसौ ॥ तेजो-बला1इश्वर्य-महा2वबोध-सुवीर्य-शक्त्य्-आदि-गुणै1क-राशिः । परः पराणां सकला न यत्र क्लेशा3दयः सन्ति परा1वरे3शे ॥ स ईश्वरो व्यष्टि-समष्टि-रूपो ऽव्यक्त-स्व-रूपः प्रकट-स्व-रूपः । सर्वे3श्वरः सर्व-दृक्-सर्व-वेत्ता समस्त-शक्तिः परमे3श्वरा3ख्यः ॥ संज्ञायते येन तद् अस्त-दोषं शुद्धं परं निर्मलम् एक-रूपम् । संदृश्यते vÃ9प्य् अधिगम्यते वा तज्-ज्ञानम् अज्ञानम् अतो ऽन्यद् उक्तम् ॥ इति पर-ब्रह्म-स्व-रूप-विशेष-निर्णयायै7व प्रवृत्तम् । (111) अन्यानि सर्वाणि पुराणान्य् एतद्-अविरोधेन नेयानि । अन्य-परत्वं च तत्-तद्-आरम्भ-प्रकारैर् अवगम्यते । सर्वा3त्मना विरुद्धा1ंशस् तामसत्वाद् अनादरणीयः । (112) नन्व् अस्मिन्न् अपि --- सृष्टि-स्थित्य्-अन्त-करणीं ब्रह्म-विष्नु-शिवा3त्मिकां । स संज्ञा याति भगवान् एक जना1र्दनः ॥ इति त्रि-मूर्तो-साम्यं प्रतीयते । nai7तद् एवम् । एक एव जना1र्दन इति जन अर्दनस्यै7व ब्रह्म-शिवा3दि-कृत्स्न-प्रपञ्च-तादात्म्यं विधीयते । जगच् च स इति पूर्वो1क्तम् एव विवृणोति --- स्रष्टा सृजति cÃ8त्मानं विष्णुः पाल्यं च पाति च । उपसंह्रियते cÃ7न्ते संहर्ता च स्वत्यं-प्रभुः ॥ इति च स्रष्टृत्वेना7वस्थितं ब्रह्मणं सृज्यं च संहर्तारं संहार्यं च युगपन् निर्दिश्य सर्वस्य विष्णु-तादात्म्यो1पदेशात् सृज्य-संहार्य-भूताद् वस्तुनः स्रष्टृ-संहर्त्रोर् जना1र्दन-विभूतित्वेन विशेषो दृश्यते । जना1र्दन-विष्णु-शब्दयोः पर्यायत्वेन ब्रह्म-विष्णु-शिवा3त्मिकाम् इति विभूतिम् । अत एव sve1च्छया लीला2र्थं विभूत्य्-अन्तर्भाव उच्यते । यथे9दम् अनन्तरम् evo7च्यते --- पृथिव्य्-आपस् तथा तेजो वायुर् आकाश एव च । सर्वे1न्द्रिया1न्तःकरणं पुरुषा3ख्यं हि यज् जगत् ॥ स एव सर्व-भूता3त्मा विश्व-रूपो यतो ऽव्ययः । सर्गा3दिकं ततो ऽस्यै7व भूत-स्थम् उपकारकम् ॥ स एव सृज्यः स च सर्व-कर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्मा3द्य्-अवस्थाभिर् अशेष-मूर्तिर् विष्णुर् वरिष्ठो वर-दो वरेण्यः ॥ इति । (113) अत्र सामानाधिकरण्य-निर्दिष्टं हेय-मिश्र-प्रपञ्च-तादात्म्यं निरवद्यस्य निर्विकारस्य समस्त-कल्याण-गुणा3त्मकस्य ब्रह्मणः कथम् उपपद्यत इत्य् आशङ्ख्य स एव सर्व-भूता3त्मा विश्व-रूपो यतो ऽव्यय इति स्वयम् evo7पपादयति । स एव सर्वे3श्वरः पर-ब्रह्म-भूतो विष्णुर् एव सर्वं जगद् इति प्रतिज्ञाय सर्व-भूता3त्मा विश्व-रूपो यतो ऽव्यय इति हेतुर् उक्तः । सर्व-भूतानाम् अयम् आत्मा विश्व-शरीरो यतो ऽव्यय इत्य्-अर्थः । वक्ष्यति च --- सत्-सर्वं वै हरेस् तनुर् इति । एतद् उक्तं भवति । अस्या7व्ययस्या7पि परस्य ब्रह्मणो विष्णोर् विश्व-शरीरतया तादात्म्य-विरुद्धम् इत्य् आत्म-शरीरयोश् च स्व-भावा व्यवस्थिता एव । एवं-भूतस्य सर्वे3श्वरस्य विष्णोः प्रपञ्चा1न्तर्भूत-नियाम्य-कोटि-निविष्ट-ब्रह्मा3दि-देव-तिर्यङ्-मनुष्येषु तत् तत् समाश्रयणीयत्वाय sve1च्छा2वतारः पूर्वो1क्तः । तद् एतद् ब्रह्मा3दीनां भावना-त्रया1न्वयेन कर्म-वश्यत्वं भगवतः पर-ब्रह्म-भूतस्य वासु-देवस्य निखिल-जगद्-उपकाराय sve1च्छया स्वेनै7व रूपेण देवा3दिष्व् अवतार इति च षष्टे ऽंशे शुभा3श्रय-प्रकरणे सुव्यक्तम् उक्तम् । अस्य देवा3दि-रूपेणा1वतारेष्व् अपि न प्राकृतो देह इति महाभारते --- न भूत-संघ-संस्थानो देहो ऽस्य परमा3त्मनः । इति प्रतिपादितः । श्रुतिभिश् च --- अजायमानो बहुधा विजायते --- तस्य धीराः परिजानन्ति योनिम् इति । कर्म-वश्यानां ब्रह्मा3दीनाम् अनिच्छताम् अपि तत्-तत्-कर्मा1नुगुण-प्रकृति-परिणाम-रूप-भूत-संघ-संस्थान-विशेष-देवा3दि-शरीर-प्रवेश-रूपं जन्मा7वर्जनीयम् । अयं तु सर्वे3श्वरः सत्य-संकल्पो भगवान् एवं-भूत-शुभे1तर-जन्मा7कुर्वन्न् अपि sve1च्छया स्वेनै7व निरतिशय-कल्याण-रूपेण देवा3दिषु जगद्-उपकाराय बहुधा जायते, तस्यै7तस्य शुभे1तर-जन्मा7कुर्वतो ऽपि स्व-कल्याण-गुणा3नन्त्येन बहुधा योनिं बहु-विध-जन्म धीरा-धीरमताम् अग्रेसरा जानन्ती7त्य्-अर्थः । (114) तद्-एतन्-निखिल-जगन्-निमित्तो1पादान-भूताज् जन्मा3द्य् अस्य यतः --- प्रकृतिश् च प्रतिज्ञा-दृष्टान्ता1नुपरोधा3दित्या3दि-सूत्रैः प्रतिपादितात् परस्माद् ब्रह्मणः परम-पुरुषाद् अन्यस्य कस्यचित् परतरत्वं पर-मतः सेतून् मान-संबन्ध-भेद-व्यपदेशेभ्य इत्य्-आशङ्क्य सामान्यात् तु --- बुद्ध्य्-अर्थः पादवत् --- स्थान-विशेषात् प्रकाशा3दिवत् --- उपपत्तेश् च --- तथा9न्य-प्रतिषेधात् --- अनेन सर्व-गतत्व-मायाम् आदि-शब्दा3दिभ्य इति सूत्र-कारः स्वयम् एव निराकरोति । (115) मानवे च शास्त्रे --- प्रादुर्-आसीत् तमोनुदः सिसृक्षुर् विविधाः प्रजाः । अप एव ससर्जा8दौ तासु वीर्यम् apÃ7सृजत् ॥ तस्मिञ् जज्ञे स्वयं ब्रह्म इति ब्रह्मणो जन्म-श्रवणात् क्षेत्र-ज्ञत्वम् evÃ7वगम्यते । तथा च स्रष्टुः परम-पुरुषस्य तद्-विसृष्टस्य च ब्रह्मणः अयं तस्य ताः पूर्वं तेन नारायणः स्मृतः । तद्-विसृष्टः स पुरुषो लोके ब्रह्मे7ति कीर्त्यते ॥ इति नाम-निर्देशाच् च । तथा च वैष्णवे पुराणे हिरण्य-गर्भा3दीनां भावना-त्रया1न्वयाद् अशुद्धत्वेन शुभा3श्रयत्वा1नर्हतो2पपादनात् क्षेत्र-ज्ञत्वं निश्चीयते । (116) यद् अपि कैश्चिद् उक्तम् --- सर्वस्य शब्द-जातस्य विध्य्-अर्थ-वाद-मन्त्र-रूपस्य कार्या1भिधायित्वेनै7व प्रामाण्यं वर्णनीयम् । व्यवहाराद् अन्यत्र शब्दस्य बोधकत्व-शक्त्य्-अवधारणा1संभवाद् व्यवहारस्य च कार्य-बुद्धि-मूलत्वात् कार्य-रूप एव शब्दा1र्थः । न परिनिष्पन्ने वस्तुनि शब्दः प्रमाणम् इति । अत्रो7च्यते । प्रवर्तक-वाक्य-व्यवहार एव शब्दानाम् अर्थ-बोधकत्व-शक्त्य्-अवधारणं कर्तव्यम् इति किम् इयं राजा3ज्ञा । सिद्ध-वस्तुषु शब्दस्य बोधकत्व-शक्ति-ग्रहणम् अत्यन्त-सुकरम् । तथा हि --- केनचिद् धस्त-चेष्टा4दिना9पवरके दण्डः स्थित इति देव-दत्ताय ज्ञापये7ति प्रेषितः कश्चित् तज्-ज्ञापने प्रवृत्तो ऽपवरके दण्डः स्थित इति शब्दं प्रयुङ्क्ते । मूकवद् धस्त-चेष्टाम् इमां जानन् पार्श्व-स्थो ऽन्यः प्राग्-व्युत्पन्नो ऽपि तस्या1र्थस्य बोधनाया1पवरके दण्डः स्थित इत्य्-अस्य शब्दस्य प्रयोग-दर्शनाद् अस्या7र्थस्या7यं शब्दो बोधक इति जानाती7ति किम् अत्र दुष्करम् । तथा बालस् तातो ऽयम् इयं माता9यं मातुलो ऽयं मनुष्यो ऽयं मृगश् चन्द्रो ऽयम् अयं च सर्प इति माता-पितृ-प्रभृतिभिः शब्दैः शनैः शनैर् अङ्गुल्या निर्देशने तत्र तत्र बहुशः शिक्षितस् तैर् एव शब्दैस् तेष्व् अर्थेषु svÃ3त्मनश् च बुद्ध्य्-उत्पत्तिं दृष्ट्वा तेष्व् अर्थेषु तेषां शब्दानाम् अङ्गुल्या निर्देश-पूर्वकः प्रयोगः सम्बन्धा1न्तरा1भावात् संकेतयितृ-पुरुषा3ज्ञानाच् च बोधकत्व-निबन्धन इति क्रमेण निश्चित्य पुनर् अप्य् अस्य शब्दस्या7यम् अर्थ इति पूर्व-वृद्धैः शिक्षितः सर्व-शब्दानाम् अर्थम् अवगम्य स्वयम् अपि सर्वं वाक्य-जातं प्रयुङ्क्ते । एवम् एव सर्व-पदानां svÃ1र्था1भिधायित्वं संघात-विशेषणां च यथा2वस्थित-संसर्ग-विशेष-वाचित्वं च जानाती7ति कार्या1र्थै1व व्युत्तिपत्तिर् इत्य्-आदि-निर्बन्धो निर्बन्धनः । अतः परिष्पन्नः वस्तुनि शब्दस्य-बोधकत्व-शक्त्य्-अवधारणात् सर्वाणि वेदान्त-वाक्यानि सकल-जगत्-कारणं सर्व-कल्याण-गुणा3कर-मुक्त-लक्षणं ब्रह्म बोधयन्त्य् एव । (117) अपि च कार्या1र्थ एव व्युत्पत्तिर् अस्तु । वेदान्द-वाक्यान्य् अप्य् उपासन-विषय-कार्या1धिकृत-विशेषण-भूत-फलत्वेन दुःखा1संभिन्न-देश-विशेष-रूप-स्वर्गा3दिवद् रात्रि-सत्र-प्रतिष्ठाना3दिवद् अपगोरण-शत-यातना-साध्य-साधन-भाववच् च कर्यो1पयोगितयै9व सर्वं बोधयन्ति । तथा+हि --- ब्रह्म-विद् आप्नोति परम् इत्य्-अत्र ब्रह्मो1पासन-विषय-कार्या1धिकृत-विशेषण-भूत-फलत्वेन ब्रह्म-प्राप्तिः श्रूयते --- पर-प्राप्ति-कामो ब्रह्म विद्याद् इत्य्-अत्र प्राप्यतया प्रतीयमानं ब्रह्म-स्व-रूपं तद्-विशेषणं च सर्वं कार्यो1पयोगितयै9व सिद्धं भवति । तद्-अन्तर्गतम् एव जगत्-स्रष्टृत्वं संहर्तृत्वम् आधारत्वम् अन्तरात्मत्वम् इत्य्-आद्य् उक्तम् अनुक्तं च सर्वम् इति न किंचिद् अनुपपन्नम् । (118) एवं च सति मन्त्रा1र्थ-वाद-गता ह्य् अविरुद्धा अपूर्वाश् cÃ7र्थाः सर्वे विधि-शेषतयै9व सिद्धा भवन्ति । यथो9क्तं द्रमिड-bhëye --- ऋणं हि वै जायत इति श्रुतेर् इत्य् उपक्रम्य यद्य् अप्य् अवदान-स्तुति-परं वाक्यं तथा9पि nÃ1सता स्तुतिर् उपपद्यत इति । एतद् उक्तं भवति --- सर्वो ह्य् अर्थ-वाद-भागो देवता4राधन-भूत-यागा3देः साङ्गस्या8राध्य-देवतायाश् cÃ7दृष्ट-रूपान् गुणान् सहस्रशो वदन् सहस्रशः कर्मणि प्राशस्त्य-बुद्धिम् उत्पादयति । तेषाम् असद्-भावे प्राशस्त्य-बुद्धिर् एव न स्याद् इति कर्मणि प्राशस्त्य-बुद्ध्य्-अर्थं गुण-सद्-भावम् एव बोधयती7ति । अनयै9व दिशा सर्वे मन्त्रा1र्थ-वादा1वगता अर्थाः सिद्धाः । (119) अपि च कार्य-वाक्या1र्थ-वादिभिः किम् इदं कार्यत्वं नामे7ति वक्तव्यम् । कृति-भाव-भाविता कृत्य्-उद्देश्यता ce7ति चेत् । किम् इदं कृत्य्-उद्देश्यत्वम् । यद् अधिकृत्य कृतिर् वर्तते तत् कृत्य्-उद्देश्यत्वम् इति चेत् । पुरुष-व्यापार-रूपायाः कृतेः को ऽयम् अधिकारो नाम । यत्-प्राप्ती1च्छया कृतिम् उत्पादयति पुरुषः तत् कृत्य्-उद्देश्यत्वम् इति चेद् धन्त तर्ही7ष्टत्वम् एव कृत्य्-उद्देश्यत्वम् । अथै7वं मनुषे इष्टस्यै7व रूप-द्वयम् अस्ति । इच्छा-विषयतया स्थितिः पुरुष-प्रेरकत्वं च । तत्र प्रेरकत्वा3कारः कृत्य्-उद्देश्यत्वम् इति सो ऽयं स्व-पक्षा1भिनिवेश-कारितो वृथा3श्रमः । तथा hÅ7च्छा-विषयतया प्रतीतस्य स्व-प्रयत्नो1त्पत्तिम् अन्तरेणा7सिद्धिर् एव प्रेरकत्वम् । तत एव प्रवृत्तेः । इच्छायां जातायाम् इष्टस्य स्व-प्रयत्नो1त्पत्तिम् अन्तरेणा7सिद्धिः प्रतीयते चेत् ततश् चिकीर्षा जायते ततः प्रवर्तते पुरुष इति तत्त्व-विदां प्रक्रिया । तस्माद् इष्टस्य कृत्य्-अधीना3त्म-लाभत्वा1तिरेकि कृत्य्-उद्देश्यत्वं नाम किम् पि न दृष्यते । अथो7च्यते --- इष्टता-हेतुश् च पुरुषा1नुकूलता । तत्-पुरुषा1नुकूलत्वं कृत्य्-उद्देश्यत्वम् इति चेत् । nai7वम् । पुरुषा1नुकूलं सुखम् इत्य् अनर्था1न्तरम् । तथा पुरुषा1नुकूलं दुःख-पर्यायम् । अतः सुख-व्यतिरिक्तस्य कस्या7पि पुरुषा1नुकूलत्वं न संभवति । ननु च दुःख-निवृत्तेर् अपि सुख-व्यतिरिक्तायाः पुरुषा1नुकूलता दृष्टा । nai7तत् । आत्मा1नुकूलं सुखम् आत्म-प्रतिकूलं दुःखम् इति हि सुख-दुःखयोर् विवेकः । तत्रा3tmÃ1नुकूलं सुखम् इष्टं भवति । तत्-प्रतिकूलं दुःखं cÃ7निष्टम् । अतो दुःख-संयोगस्या7सह्यतया तन्-निवृत्तिर् apÅ7ष्टा भवति । तत eve7ष्टता-साम्याद् अनुकूलता-भ्रमः । तथा हि --- प्रकृति-संसृष्टस्य संसारिणः पुरुषस्या7नुकूल-संयोगः प्रतिकूल-संयोगः स्व-रूपेणा7वस्थितिर् इति च तिस्रो ऽवस्थाः । तत्र प्रतिकूल-संबन्ध-निवृत्तिश् cÃ7नुकूल-संबन्ध-निवृत्तिश् च स्व-रूपेणा7वस्थितिर् एव । तस्मात् प्रतिकूल-संयोगे वर्तमाने तन्-निवृत्ति-रूपा स्व-रूपेणा7वस्थितिर् apÅ7ष्टा भवति । तत्रे7ष्टता-साम्याद् अनुकूलता-भ्रमः । (120) अतः सुख-रूपत्वाद् अनुकूलतायाः नियोगस्या7नुकूलतां वदन्तं प्रामाणिकाः परिहसन्ति । इष्टस्या7र्थ-विशेषस्य निवर्तकतयै9व हि नियोगस्य नियोगत्वं स्थिरत्वम् अपूर्वत्वं च प्रतीयते । स्वर्ग-कामो यजेते7त्य् अत्र कार्यस्य क्रिया2तिरिक्ता स्वर्ग-काम-पद-समभिव्याहारेण स्वर्ग-साधनत्व-निश्चयाद् एव भवन्ति । न च वाच्यं यजेते7त्य् अत्र प्रथमं नियोगः स्व-प्रधानतयै9व प्रतीयते स्वर्ग-काम-पद-समभिव्याहारात् स्व-सिद्धये स्वर्ग-सिद्ध्य्-अनुकूलता च नियोगस्ये7ति । यजेते7ति हि धात्व्-अर्थस्य पुरुष-प्रयत्न-साध्यता प्रतीयते । स्वर्ग-काम-पद-समभिव्याहाराद् एव धात्व्-अर्था1तिरेकिणो नियोगत्वं स्थिरत्वम् अपूर्वत्वं ce7त्य्-आदि । तच् च स्वर्ग-साधनत्व-प्रतीति-निबन्धनम् । समभिव्याहृत-स्वर्ग-काम-पदा1र्था1न्वय-योग्यं स्वर्ग-साधनम् एव कार्यं लिङ्-आदयो ऽभिदधती7ति लोक-व्युत्पत्तिर् अपि तिरस्कृता । एतद् उक्तं भवति --- समभिव्यहृत-पदा1न्तर-वाच्या1र्था1न्वय-योग्यम् eve7तर-पद-प्रतिपाद्यम् इत्य्-अन्विता1भिधायि-पद-संघात-रूप-वाक्य-श्रवण-समन् अन्तरम् एव प्रतीयते । तच् च स्वर्ग-साधन-रूपम् । अतः क्रियावद् अनन्या1र्थता9पि विरोधाद् एव परित्यक्ते9ति । अत एव गङ्गायां घोष इत्य्-आदौ घोष-प्रतिवास-योग्या1र्थो1पस्थापन-परत्वं गङ्गा-पदस्या8श्रीयते । प्रथमं गङ्गा-पदेन गङ्गा2र्थः स्मृत इति गङ्गा-पदा1र्थस्य पेयत्वं न वाक्या1र्था1न्वयीभवति । एवम् अत्र अपि यजेते7त्य्-एतावन्-मात्र-श्रवणे कार्यम् अनन्या1र्थं स्मृतम् इति वाक्या1र्था1न्वय-समये कार्यस्या7नन्या1र्थता nÃ7वतिष्ठते । कार्या1भिधायि-पद-श्रवण-वेलायां प्रथमं कार्यम् अनन्या1र्थं प्रतीतम् इत्य् एतद् अपि न संगच्छते । व्युत्पत्ति-काले गवा3नयना3दि-क्रियाया दुःख-रूपाया इष्ट-विशेष-साधनतयै9व कार्यता-प्रतीतेः । अतो नियोगस्य पुरुषा1नुकूलत्वं सर्व-लोक-विरुद्धं नियोगस्य सुख-रूप-पुरुषा1नुकूलतां वदतः svÃ1नुभव-विरोधश् च । करीर्या वृष्टि-कामो यजेय्ते7त्य्-आदिषु सिद्धे ऽपि नियोगे वृष्ट्य्-आदि-सिद्धि-निमित्तस्य वृष्टि-व्यतिरेकेण नियोगस्या7नुकूलता nÃ7नुभूयते । यद्य् अप्य् अस्मिञ् जन्मनि वृष्ट्य्-आदि-सिद्धेर् अनियमस् तथा9प्य् अनियमाद् एव नियोग-सिद्धिर् अवश्या3श्रयणीया । तस्मिन्न् अनुकूलता-पर्याय-सुखा1नुभूतिर् न दृश्यते । एवम् उक्त-रीत्या कृति-साध्ये1ष्टत्वा1तिरेकि कृत्य्-उद्देश्यत्वं न दृश्यते । (121) कृतिं प्रति शेषित्वं कृत्य्-उद्देश्यत्वम् इति चेत् । किम् इदं शेषित्वं किं च शेषत्वम् इति वक्तव्यम् । कार्यं प्रति संबन्धी शेषः । तत्-प्रतिसंबन्धित्वं शेषित्वम् इति चेत् । एवं तर्हि कार्यत्वम् एव शेषित्वम् इत्य् उक्तं भवति । कार्यत्वम् एव विचार्यते । परो1द्देश-प्रवृत्त-कृति-व्याप्त्य्-अर्हत्वम् शेषत्वम् इति चेत् । को ऽयं परो1द्देशो नामे7ति । अयम् एव हि विचार्यते । उद्देश्यत्वं नामे8प्सितत्व-साध्यत्वम् इति चेत् । किम् इदम् ईप्सितत्वम् । कृति-प्रयोजनत्वम् इति चेत् पुरुषस्य कृत्य्-आरम्भ-प्रयोजनम् एव हि कृति-प्रयोजनम् । स ce7च्छा-विषयः कृत्य्-अधीना3त्म-लाभ इति पूर्वो1क्त एव । अयम् एव हि सर्वत्र शेष-शेषि-भावः । पर-गता1तिशया3धाने1च्छो2पादेयत्वम् एव यस्य स्व-रूपं स शेषः परः शेषी । फलो1त्पत्ती1च्छया यागा3देस् तत्-प्रयत्नस्य co7पादेयत्वं यागा3दि-सिद्धी1च्छया9न्यत् सर्वम् उपादेयम् । (122) एवं गर्भ-दासा3दीनाम् अपि पुरुष-विशेषा1तिशया3धानो1पादेयत्वम् एव स्व-रूपम् । एवम् ईश्वर-गता1तिशया3धाने1च्छयो9पादेयत्वम् एव चेतना1चेतना3त्मकस्य नित्यस्या7नित्यस्य च सर्वस्य वस्तुनः स्व-रूपम् इति सर्वम् ईश्वर-शेषत्वम् एव सर्वस्य ce8श्वरः शेषी9ति सर्वस्य वशी सर्वस्ये8शानः पतिं विश्वस्ये7त्य्-आद्य्-उक्तम् । कृति-साध्यं प्रधानं यत् तत्-कार्यम् अभिधीयत इत्य् अयम् अर्थः श्रद्दधानेष्व् एव शोभते । (123) अपि च स्वर्ग-कामो यजेते7त्य्-आदिषु ल-कार-वाच्य-कर्तृ-विशेष-समर्पण-पराणां स्वर्ग-कामा3दि-पदानां नियोज्य-विशेष-समर्पण-परत्वं शब्दा1नुशासन-विरुद्धं केना7वगम्यते । साध्य-स्वर्ग-विशिष्टस्य स्वर्ग-साधने कर्तृत्वा1न्वयो न घटत इति चेत् । नियोज्यत्वा1न्वयो ऽपि न घटत इति हि स्वर्ग-साधनत्व-निश्चयः । स तु शास्त्र-सिद्धे कर्तृत्वा1न्वये स्वर्ग-साधनत्व-निश्चयः क्रियते । यथा भोक्तु-कामो देवदत्त-गृहं गच्छेद् इत्य्-उक्ते भोजन-कामस्य देवदत्त-गृह-गमने कर्तृत्व-श्रवणाद् एव प्राग्-अज्ञातम् अपि भोजन-साधनत्वं देवदत्त-गृह-गमनस्या7वगम्यते । एवम् अत्रा7पि भवति । न क्रिया2न्तरं प्रति कर्तृतया श्रुतस्य क्रिया2न्तरे कर्तृत्व-कल्पनं युक्तम् --- यजेते7ति हि याग-कर्तृतया श्रुतस्य बिद्धौ कर्तृत्व-कल्पनं क्रियते । बुद्धेः कर्तृत्व-कल्पनम् एव हि नियोज्यत्वम् । यथो2क्तं --- नियोज्य सर्व-कार्यं यः स्वकीयत्वेन बुध्यते । इति । यष्टृत्वा1नुगुणं तद्-बोधृत्वम् इति चेत् । देवदत्तः पचेद् इति पाके कर्तृतया श्रुतस्य देवदत्तस्य पाका1र्थ-गमनं पाका1नुगुणम् इति गमने कर्तृत्व-कल्पनं न युज्यते । (124) किं च लिङ्-आदि-शब्द-वाच्यं स्थायि-रूपं किम् इत्य् अपूर्वम् आश्रीयते । स्वर्ग-काम-पद-समभिव्याहारा1नुपपत्तेर् इति चेत् । kÃ9trÃ7नुपपत्तिः । सिषाधयिषित-स्वर्गो हि स्वर्ग-कामः । तस्य स्वर्ग-कामस्य काला1न्तर-भावि-स्वर्ग-सिद्धौ क्षण-भङ्गिनी यागा3दि-क्रिया न समर्थे9ति चेत् । अनाघ्रात-वेद-सिद्धान्तानाम् इयम् अनुपपत्तिः । सर्वैः कर्मभिर् आराधितः परमे3श्वरो भगवान् नारायणस् तत्-तद्-इष्टं फलं ददाती7ति वेद-विदो वदन्ति । यथा0हुर् वेद-विद्-अग्रेसरा द्रमिडा3चार्याः --- फल-संबिभत्सया हि कर्मभिर् आत्मानं पिप्रीषन्ति स प्रीतो ऽलं फलाये7ति शास्त्र-मर्यादा इति । फल-संबन्धे1च्छया कर्मभिर् याग-दान-होमा3दिभिर् इन्द्रिया3दि-देवता-मुखेन तत्-तद्-अन्तर्यामि-रूपेणा7वस्थितम् इन्द्रा3दि-शब्द-वाच्यं परमा3त्मानं भगवन्तं वासुदेवम् आरिराधयिषन्ति, स हि कर्मभिर् आराधितस् तेषाम् इष्टानि फलानि प्रयच्छती7त्य्-अर्थः । तथा च श्रुतिः --- इष्टा1पूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिर् इति । इष्टा1पूर्तम् इति सकल-श्रुति-स्मृति-चोदितं कर्मो7च्यते । तद्-विश्वं बिभर्ति --- इन्द्रा1ग्नि-वरुणा3दि-सर्व-देवता-संबन्धितया प्रतीयमानं तत्-तद्-अन्तरा3त्मतया9वस्थितः परम-पुरुषः स्वयम् एव बिभर्ति स्वयम् एव स्वी-करोति । भुवनस्य नाभिः --- ब्रह्म-क्षत्रा3दि-सर्व-वर्ण-पूर्णस्य भुवनस्य धारकः --- तैस् तैः कर्मभिर् आराधितस् तत्-तद्-इष्ट-फल-प्रदानेन भुवनानां धारक इति नाभिर् इत्य्-उक्तः । अग्नि-वायु-प्रभृति-देवता2न्तरा3त्मतया तत्-तच्-छब्दा1भिधेयो ऽयम् eve7त्य् आह --- तद् evÃ7ग्निस् तद्-वायुस् तत्-सूर्यस् तद् उ चन्द्र-मा इति । यथो2क्तं भगवता --- यो यो याम् यां तनुं भक्तः श्रद्धया9र्चितुम् इच्छति । तस्य तस्या7चलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥ स तस्य श्रद्धया युक्तस् तस्या3राधनम् ईहते । लभते च ततः कामान् मयै9व विहितान् इह तान् ॥ इति । यां यां तनुम् itÅ7न्द्रा3दि-देवता-विशेषास् तत्-तद्-अन्तर्यामितया9वस्थितस्य भगवतस् तनवः शरीराणी7त्य्-अर्थः । अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च । इत्य्-आदि । प्रभुर् एव ce7ति सर्व-फलानां प्रदाता ce7त्य्-अर्थः । यथा च यज्ञैस् त्वम् इज्यसे नित्यं सर्व-देव-मया7च्युत । यैः स्व-धर्म-परैर् नाथ नरैर् आदाधितो भवान् । ते तरन्त्य् अखिलाम् एतां मयाम् आत्म-विमुक्तये ॥ इति । se9तिहास-पुराणेषु सर्वेष्व् एव वेदेषु सर्वाणि कर्माणि सर्वे3श्वरा3राधन-रूपाणि, तैस् तैः कर्मभिर् आराधितः पुरुषो1त्तमस् तत्-तद्-इष्टं फलं ददाती7ति तत्र तत्र प्रपञ्चितम् । एवम् हि सर्व-शक्तिं सर्व-ज्ञं सर्वे3श्वरं भगवन्तम् इन्द्रा3दि-देवता2न्तर्यामि-रूपेण याग-दान-होमा3दि-वेदो1दित-सर्व-कर्मणां भोक्तारं सर्व-फलानां प्रदातारं च सर्वाः श्रुतयो वदन्ति । चतुर्-होतारो यत्र संपदं गच्छन्ति देवैर् इत्य्-आद्याः । चतुर्-होतारो यज्ञाः, यत्र परमा3त्मनि देवेष्व् अन्तर्यामि-रूपेणा7वस्थिते, देवैः संपदं गच्छन्ति --- देवैः संबन्धं गच्छन्ति यज्ञा इत्य्-अर्थः । अन्तर्यामि-रूपेणा7वस्थितस्य परमा3त्मनः शरीरतया9वस्थितानाम् इन्द्रा3दीनां यागा3दि-संबन्ध इत्य् उक्तं भवति । यथो9क्तं भगवता --- भोक्तारं यज्ञ-तपसां सर्व-लोक-महे4श्वरम् । इति । तस्माद् अग्न्य्-आदि-देवता2न्तरा3त्म-भूत-परम-पुरुषा3राधन-रूप-भूतानि सर्वाणि कर्माणि, स एव cÃ7भिलषित-फल-प्रदाते9ति किम् अत्रा7पूर्वेण व्युत्पत्ति-पथ-दूर-वर्तिना वाच्यतया9भ्युपगतेन कल्पितेन वा प्रयोजनम् । एवं च सति लिङ्-आदेः को ऽयम् अर्थः परिगृहीतो भवति । यज देव-पूजायाम् इति देवता4राधन-भूत-यागा3देः प्रकृत्य्-अर्थस्य कर्तृ-व्यापार-साध्यतां व्युत्पत्ति-सिद्धां लिङ्-आदयो ऽभिदधती7ति न किंचिद् अनुपपन्नम् । कर्तृ-वाचिनां प्रत्ययानां प्रकृत्य्-अर्थस्य कर्तृ-व्यापार-संबन्ध-प्रकारो हि वाच्यः । भूत-वर्तमाना3दिकम् अन्ये वदन्ति । लिङ्-आदयस् तु कर्तृ-व्यापार-साध्यतां वदन्ति । (125) अपि च कामिनः कर्तव्यता कर्म विधाय कर्मणो देवता4राधन-रूपतां तद्-द्वारा फल-संभवं च तत्-तत्-कर्म-विधि-वाक्यान्य् एव वदन्ति । वायव्यं श्वेतम् आलभत भूति-कामो वायुर् वै क्षेपिष्ठा देवता वायुम् एव स्वेन भाग-धेयेनो7पधावति स एवै7नं भूतिं गमयती7त्य्-आदीनि । nÃ7त्र फल-सिद्ध्य्-अनुपपत्तिः kÃ9पि दृश्यत इति फल-साधनत्वा1वगतिर् औपादानिकी9त्य् अपि न संगच्छति । विध्य्-अपेक्षितं यागा3देः फल-साधनत्व-प्रकारं वाक्य-शेष एव बोधयती7त्य्-अर्थः । तस्माद् ब्राह्मणाय nÃ7पगुरेते7त्य् अत्रा7पगोरण-निषेध-विधि-पर-वाक्य-शेषे श्रूयमाणं निषेध्यस्या7पगोरणस्य शत-यातना-साधनत्वं निषेध-विध्य्-उपयोगी9ति हि स्वीक्रियते । अत्र पुनः कामिनः कर्तव्यतया विहितस्य यागा3देः काम्य-स्वर्गा3दि-साधनत्व-प्रकारं वाक्य-शेषा1वगतम् अनादृत्य किम् इत्य् उपादानेन यागा3देः फल-साधनत्वं परिकल्प्यते । हिरण्य-निधिम् अपवरके निधाय याचते कोद्रवा3दि-लुब्धः कृपणं जनम् इति श्रूयते तद् एतद् युष्मासु दृश्यते । शत-यातना-साधनत्वम् अपि nÃ7दृष्ट-द्वारेण । चोदितान्य् अनुतिष्ठो विहितं कर्मा1कुर्वतो निन्दितानि च कुर्वतः सर्वाणि सुखानि दुःखानि च परम-पुरुषा1नुग्रह-निग्रहाभ्याम् एव भवन्ति । एष ह्य् evÃ8नन्दयति --- अथो सो ऽभयं गतो भवति --- अथ तस्य भयं भवति --- भीषा9स्माद् vÃ9तः पवते भीषो9देति सूर्यो भीषा2स्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः --- इति । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्या-चन्द्रमसौ विधृतौ तिष्ठतः --- एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरो ऽन्वायत्ता इत्य्-आद्य्-अनेक-विधाः श्रुतयः सन्ति । यथो9क्तं द्रमिड-bhëye --- तस्या8ज्ञया धावति वायुर् नद्यः स्रवन्ति तेन च कृत-सीमानो जला3शयाः समदा इव मेषविर्-सपितं कुर्वन्ती7ति । तत्-संकल्प-निबन्धना hÅ7मे लोके न च्यवन्ते न स्फुटन्ते । स्व-शासना2नुवर्तिनां ज्ञात्वा कारुण्यात् स भगवान् वर्धयेत विद्वान् कर्म-दक्ष इति च । (126) परम-पुरुष-याथात्म्य-ज्ञान-पूर्वक-तद्-उपासना3दि-विहित-कर्मा1नुष्ठायिनस् तत्-प्रसादात् तत्-प्राप्ति-पर्यन्तानि सुखान्य् अभयं च यथा2धिकारं भवन्ति । तज्-ज्ञान-पूर्वकं तद्-उपासना3दि-विहितं कर्मा1कुर्वतो निन्दितानि च कुर्वतस् तन्-निग्रहाद् एव तद्-अप्राप्ति-पूर्वका1परिमित-दुःखानि भयं च भवन्ति । यथो2क्तं भगवता --- नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः । इत्य्-आदिना कृत्स्नं कर्म ज्ञान-पूर्वकम् अनुष्ठेयं विधाय --- मयि सर्वाणि कर्माणि संन्यस्य इति सर्वस्य कर्मणः svÃ3राधनताम् आत्मनां स्व-नियाम्यतां च प्रतिपाद्य --- ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥ ये त्व् एतद्-अभ्यसूयन्तो nÃ7नुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-vimƬhÃæs तान् विद्धि नष्टान् अचेतसः ॥ इति svÃ3j¤Ã2नुवर्तिनः प्रशस्य विपरीतान् विनिन्द्य पुनर् अपि svÃ3j¤Ã2नुपालनम् अकुर्वताम् आसुर् अप्रकृत्य्-अन्तर्भावम् अभिधाया7धमा गतिश् co7क्ता --- तान् अहं द्विषतः क्रूरान् संसारेषु नरा1धमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥ आसुरीं योनिम् आपन्ना mƬhà जन्मनि जन्मनि । माम् अप्राप्यै7व कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ इति । सर्व-कर्माण्य् अपि सदा कुर्वाणो मद्-व्य्पाश्रयः । मत्-प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥ इति च svÃ3j¤Ã2नुवर्तिनां शाश्वतं पदं co7क्तम् । अश्रुत-वेदान्तानां कर्मण्य् अश्रद्धा मा भूद् इति देवता2धिकरणे ऽतिवादाः कृताः कर्म-मात्रे यथा श्रद्धा स्याद् इति सर्वम् एक-शास्त्रम् इति वेद-वित्-सिद्धान्तः । (127) तस्यै7तस्य परस्य ब्रह्मणो नारायणस्या7परिच्छेद्य-ज्ञाना3नन्दा1मलत्व-स्व-रूपवज्-ज्ञान-शक्ति-बला1इश्वर्य-वीर्य-तेजः-प्रभृत्य्-अनवधिका1तिशया1संख्येय-कल्याण-गुणवत्-स्व-संकल्प-प्रवर्त्य-sve1तर-समस्त-चिद्-अचिद्-वस्तु-जातवत्-svÃ1भिमत-svÃ1नुरूपै1क-रूप-दिव्य-रूप-तद्-उचित-निरतिशय-कल्याण-विविधा1नंत-भूषण-स्व-शक्ति-सदृशा1परिमिता1नन्ता3श्चर्य-नाना-विधा3युध-svÃ1भिमता1नुरूप-स्व-रूप-गुण-विभवा1इश्वर्य-शीला3द्य्-अनवधिक-महिम-महिसी-svÃ1नुरूप-कल्याण-ज्ञान-क्रिया4द्य्-अपरिमेय-गुणा1नन्त-परिजन-परिच्छेद-svo1चित-निखिल-भोग्य-भोगो1पकरणा3द्य्-अनन्त-महा-विभवा1वाङ्-मनस-गोचर-स्व-रूप-स्व-भाव-दिव्य-स्थाना3दि-नित्यता-निरवद्यता-गोचराश् च सहस्रशः श्रुतयः सन्ति । वेदा7हम् एतं पुरुषं महा2न्तम् आदित्य-वर्णं तमसः परस्तात् । य एषो ऽन्तरा3दित्ये हिरण्-मयः पुरुषः । तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी । य एषो ऽन्तर्-हृदय आकाशस् तस्मिन्न् अयं पुरुषो मनो-मयो ऽमृतो हिरण्-मयः --- मनो-मय इति मनसइ9व विशुद्धेन गृह्यत इत्य्-अर्थः --- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि --- विद्युद्-वर्णात् पुरुषाद् इत्य्-अर्थः --- नील-तोयद-मध्य-स्था विद्युल्-लेखे9व भास्वरा --- मध्य-स्थ-नील-तोयदा विद्युल्-लेखे9व se9यं दहर-पुण्डरीक-मध्य-स्था3काश-वर्तिनी वह्निर्-शिखा svÃ1न्तर्निहित-नील-तोयदा-भ-परमा3त्म-स्व-रूपा avÃ1न्तर्निहित-नील-तोयदा विस्युद् ivÃ8भाती7त्य्-अर्थः । मनो-मयः प्राण-शरीरो भा-रूपः । सत्य-कामः सत्य-संकल्पः । आकाशा3त्मा सर्व-कामा सर्व-कामः सर्व-गन्धः सर्व-रसः सर्वम् इदम् अभ्यात्तो ऽवाक्या1नादरः । माहारजनं वास इत्य्-आद्याः । अस्ये8शाना जगतो विष्णु-पत्नी । ह्रीश् च ते लक्ष्मीश् च पत्न्यौ /तद्-विष्णोः परमं पदं सदा पश्यन्ति सूरयः । क्षयन्तम् अस्य रजसः पराके । यद् एकम् अव्यक्तम् अनन्त-रूपं विश्वं पुराणं तमसः परस्तात् । यो वेद निहितं गुहायां परमे व्योमन् । यो ऽस्या7ध्यक्षः परमे व्योमन् । तद् एव तद् उ भव्यमा इदं तद्-अक्षरे परमे व्योमन् नित्या3दि-श्रुति-शत-निश्चितो ऽयम् अर्थः । (128) तद्-विष्णोः परमं पदम् इति विष्णोः परस्य ब्रह्मणः परं पदं सदा पश्यन्ति सूरय इति वचनात् सर्व-काल-दर्शनवन्तः परिपूर्ण-ज्ञानाः केचन सन्ती7ति विज्ञायते । ये सूरयस् ते सदा पश्यन्ती7ति वचन-व्यक्तिः, ये सदा पश्यन्ति ते सूरय इति वा । उभय-पक्षे ऽप्य् अनेक-विधानं न संभवती7ति चेत् । न । अप्राप्तत्वात् सर्वस्य सर्व-विशिष्टं परम-स्थानं विधीयते । यथो2क्तं --- तद्-गुणास् ते विधीयेरन्न् अविभागाद् विधाना1र्थे न चेद् अन्येन शिष्टा इति । यथा यद्-आग्नेयो ऽष्टाक-पाल इत्य्-आदि-कर्म-विधौ कर्मणो गुणानां cÃ7प्राप्तत्वेन सर्व-गुण-विशिष्टं कर्म विधीयते तथा9trÃ7पि सूरिभिः सदा दृश्यत्वेन विष्णोः परम-स्थानम् अप्राप्तं प्रतिपादयती7ति न कश्चिद् विरोधः । करण-मन्त्राः क्रियमाणा1नुवादिनः स्तोत्र-शस्त्र-रूपा जपा3दिषु विनियुक्ताश् च प्रकरण-पथिताश् cÃ7प्रकरण-पथिताश् च svÃ1र्थं सर्वं यथा2वस्थितम् evÃ7प्राप्तम् अविरुद्धं ब्राह्मणवद् बोधयन्ती7ति हि वैदिकाः । प्रगीत-मन्त्र-साध्य-गुण-गुणि-अभिमानं स्तोत्रम् । अप्रगीत-मन्त्र-साध्य-गुण-गुणि-निष्ठ-गुणा1भिधानं शस्त्रम् । नियुक्ता1र्थ-प्रकाशनां च देवता4दिष्व् अप्राप्ता1विरुद्ध-गुण-विशेष-प्र्तिपादनं विनियोगा1नुगुणम् एव । ne7यं श्रुतिर् मुक्त-जन-विषया । तेशां सदा-दर्शना1नुपपत्तेः । न+पि मुक्त-प्रवाह-विषया । सदा पश्यन्ती7त्य् एकै1क-कर्तृक-विषयतया प्रतीतेः श्रुति-भङ्ग-प्रसङ्गात् । मन्त्रा1र्थ-वाद-गता ह्य् अर्थाः कार्य-परत्वे ऽपि सिद्ध्यन्ती7त्य्-उक्तम् । किं पुनः सिद्ध-वस्तुन्य् एव तात्पर्ये व्युत्पत्ति-सिद्ध इति सर्वम् उपपन्नम् । ननु cÃ7त्र तद्-विष्णोः परमं पदम् इति पर-स्व-रूपम् एव परम-पद-शब्देना7भिधीयते । समस्त-हेय-रहितं विष्ण्व्-आख्यं परं पदम् इत्य्-आदिष्व् अव्यतिरेक-दर्शनात् । nai7वम् । क्षयन्तम् अस्य रजतः पराके, तद्-अक्षरे परमे व्योमन्, यो अस्या8ध्याक्षः परमे व्योमन्, यो वेद निहितं गुहायां परमे व्योमन् नित्या3दिषु परम-स्थानस्यै7व दर्शनम् । तद्-विष्णोः परमं पदम् इति व्यतिरेक-निर्देशाच् च । विष्ण्व्-आख्यं परमं पदम् इति विशेषणाद् अन्यद् अपि परमं पदं विद्यत इति च तेनै7व ज्ञायते । तद् इदं पर-स्थानं सूरिभिः सदा-दृश्यत्वेन प्रतिपाद्यते । (129) एतद्-उक्तं भवति --- क्वचित्-पर-स्थानं परम-पद-शब्देन प्रतिपाद्यते, क्वचित्-प्रकृति-वियुक्ता3त्म-स्व-रूपं, क्वचिद्-भगवत्-स्व-रूपम् । तद्-विष्णोः परमं पदं सदा पश्यन्ति सूरय इति पर-स्थानम् । सर्ग-स्थित्य्-अन्त-कालेषु त्रि-विधै9व प्रवर्तते । गुण-प्रवृत्त्या परमं पदं तस्या7गुणं महत् ॥ इत्य्-अत्र प्रकृति-वियुक्ता3त्म-स्व-रूपम् । समस्त-हेय-रहितं विष्ण्व्-आख्यं परमं पदम् । इत्य्-अत्र भगवत्-स्व-रूपम् । त्रीण्य् अप्य् एतानि परम-प्राप्तत्वेन परम-पद-शब्देन प्रतिपाद्यन्ते । कथं त्रयाणां परम-प्राप्यत्वम् इति चेत् । भगवत्-स्व-रूपं परम-प्राप्यत्वाद् एव परमं पदम् । इतरयोर् अपि भगवत्-प्राप्ति-गर्भत्वाद् एव परम-पदत्वम् । सर्व-कर्म-बन्ध-विनिर्मुक्ता3त्म-स्व-रूपा1वाप्तिर् भगवत्-प्राप्ति-गर्भा । त इमे सत्याः कामा अनृता1पिधाना इति भगवतो गुण-गणस्य तिरोधायकत्वेना7नृत-शब्देन स्व-कर्मणः प्रतिपादनम् । (130) अनृत-रूप-तिरोधानं क्षेत्र-ज्ञ-कर्मे7ति कथम् अवगम्यत इति चेत् । अविद्या कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते । यथा क्षेत्र-ज्ञ-शक्तिः सा वेष्टिता नृप सर्व-गा ॥ संसार-तापान् अखिलान् अवाप्नोत्य् अतिसंततान् । तया तिरोहितत्वाच् च इत्य्-आदि-वचनात् । (131) पर-स्थान-प्राप्तिर् अपि भगवत्-प्राप्ति-गर्भै9ve7ति सुव्यक्तम् । क्षयन्तम् अस्य रजसः पराक इति रजतः-शब्देन त्रि-गुणा3त्मिका प्रकृतिर् उच्यते केवलस्य रजसो ऽनवस्थानात् । इमां त्रि-गुणा3त्मिकां प्रकृतिम् अतिक्रम्य स्थिते स्थाने क्षयन्तम् --- वसन्तम् इत्य्-अर्थः । अनेन त्रि-गुणा3त्मकात् क्षेत्र-ज्ञस्य भोग्य-भूताद् वस्तुनः परस्ताद् विष्णोर् वास-स्थानम् इति गम्यते । वेदा7हम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्ताद् इत्य्-अत्रा7पि तमः-शब्देन sai9व प्रकृतिर् उच्यते । केवलस्य तमसो ऽनवस्थानाद् एव । रजसः पराके क्षयन्तम् इत्य्-अनेनै7क-वाक्यत्वात् तमसः परस्ताद् वसन्तं महान्तम् आदित्य-वर्णं पुरुषम् अहं वेदे7त्य् अयम् अर्थो ऽवगम्यते । सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तद्-अक्षरे परमे व्योमन्न् इति तत्-स्थानम् अविकार-रूपं परम-व्योम-शब्दा1भिधेयम् इति च गम्यते । अक्षरे परमे व्योमन् नित्यस्य स्थानस्या7क्षरत्व-श्रवणात् क्षर-रूपा3दित्य-मण्डला3दयो न परम-व्योम-शब्दा1भिधेयाः । यत्र पूर्वे साध्याः सन्ति देवाः, यत्र र्षयः प्रथम-जा ये पुराणा इत्य्-आदिषु च त एव सूरय इत्य् अवगम्यते । तद्-विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर् यत्-परं पदम् इत्य्-अत्रा7पि विप्रासो --- मेधाविनः, विपन्यवः --- स्तुति-शीलाः, जागृवांसः --- अस्खलित-ज्ञानास् त evÃ7स्खलित-ज्ञानास् तद्-विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इत्य्-अर्थः । (132) एतेषां परिजन-स्थाना3दीनां सद् एव सोम्ये7दम् अग्र आसीद् इत्य्-अत्र ज्ञान-बला1इश्वर्या3दि-कल्याण-गुण-गणवत्-पर-ब्रह्म-स्व-रूपा1न्तर्भूतत्वात् सद् एवै7कम् evÃ7द्वितीयम् इति ब्रह्मा1न्तर्भावो ऽवगम्यते । एषाम् अपि कल्याण-गुणै1क-देशत्वाद् एव सद् एव सोम्ये7दम् अग्र आसीद् इत्य् अत्रे7दम् इति शब्दस्य कर्म-वश्य-भोक्तृ-वर्ग-मिश्र-तद्-भोग्य-भूत-प्रपञ्च-विषयत्वाच् च सदा पश्यन्ति सूरय इति सदा-दर्शित्वेन च तेषां कर्म-वश्या1नन्तर्भावात् । अपहत-पाप्मे9त्य्-आद्य् अपिपास इत्य्-अन्तेन सलीलो2पकरण-भूत-त्रि-गुण-प्रकृति-प्राकृत-तत्-संसृष्ट-पुरुष-गतं हेय-स्व-भावं सर्वं प्रतिषिध्य सत्य-काम इत्य्-अनेन स्व-भोग्य-भोगो1पकरण-जातस्य सर्वस्य सत्यता प्रतिपादिता । असत्याः कामा यस्या7सौ सत्य-कामः । काम्यन्त इति कामाः । तेन परेण ब्रह्मणा स्व-भोग्य-तद्-उपकरणा3दयः svÃ1भिमता ये काम्यन्ते ते सत्याः --- नित्या इत्य्-अर्थः । अन्यस्य लीलो2पकरणस्या7पि वस्तुनः प्रमाण-संबन्ध-योग्यत्वे सत्य् अपि विकारा3स्पदत्वेना7स्थिरत्वाद् तद्-विपरीतं स्थिरत्वम् एषां सत्य-पदेनो7च्यते । सत्य-संकल्प इत्य्-एतेषु भोग्य-तद्-उपकरणा3दिषु नित्येषु निरतिशयेष्व् अनन्तेषु सत्-स्वप्य-पूर्वाणाम् अपरिमितानाम् अर्थानाम् अपि संकल्प-मात्रेण सिद्धिं वदति । एषां च भोगो1पकरणानां लीलो2पकरणानां चेतनानाम् अचेतनानां स्थिराणाम् अस्थिराणाम् च तत्-संकल्पा3यत्त-स्व-रूप-स्थिति-प्रवृत्ति-भेदा3दि सर्वं वाति सत्य-संकल्प इति । (133) इतिहास-पुराणयोर् वेदो1पबृंहणयोश् cÃ7यम् अर्थ उच्यते --- तौ ते मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदो1पबृंहणा1र्थाय ताव् अग्राहयत प्रभुः ॥ इति वेदो1पबृंहणतया प्रारब्धे श्रीमद्-रामायणे --- व्यक्तम् एष महा-योगी परमा3त्मा सनातनः । अनादि-मध्य-निधनो महतः परमो महान् ॥ तमसः परमो धाता शङ्ख-चक्र-गदाधरः । श्रीवत्स-वक्षा नित्य-श्रीर् अजय्यः शाश्वतो ध्रुवः ॥ शारा नाना-विधाश् cÃ7पि धनुर् आयत-विग्रहम् । अन्वगच्छन्त काकुत्-स्थं सर्वे पुरुष-विग्रहाः ॥ विवेश वैष्णवं तेजः स-शरीरः सहा1नुगः ॥ श्रीमद्-वैष्णव-पुराणे --- समस्ताः शक्तयश् cai7ता नृप यत्र प्रतिष्ठिताः । तद्-विश्वैरूप्यं रूपम् अन्त्यद्-धरेर् महत् ॥ मूर्तं ब्रह्म महा-भाग सर्व-ब्रह्म-मयो हरिः ॥ नित्यै7vai7षा जगन्-माता विष्णोः श्रीर् अनपायिनी । यथा सर्व-गतो विष्णुस् तथै9ve7यं द्विजो1त्तम ॥ देवत्वे देव-देहे9यं मनुष्यत्वे च मानुषी । विष्णोर् देहा1नुरूपां वै करोत्य् e«Ã0त्मनस् तनुम् ॥ एकान्तिनः सदा ब्रह्म-ध्यायिनो योगिनो हि ये । तेषां तत्-परं स्थानं यद् वै पश्यन्ति सूरयः ॥ कला-मुहूर्ता3दि-मयश् च कालो न यद्-विभूतेः परिणाम-हेतुः ॥ महा-भारते च --- दिव्यं स्थानम् अजरं cÃ7प्रमेयं दुर्विज्ञेय, cÃ8गमैर् गम्यमाद्यम् । गच्छ प्रभो रक्ष cÃ7स्मान् प्रपन्नान् कल्पे कल्पे जायमानः स्व-मूर्त्या ॥ कालः स पचते तत्र न कालस् तत्र वै प्रभुः । इति । परस्य ब्रह्मणो रूपवत्त्वं सूत्र-कारश् च वदति --- अन्तस् तद्-धर्मो1पदेशाद् इति (134) यो ऽसाव् आदित्य-मण्डला1न्तर्वर्ती तप्त-कार्त-स्वर-गिरि-वर-प्रभः सहस्रा1ंशु-शत-सहस्र-किरणो गम्भीरा1म्भः-समुद्भूत-सुमृष्ट-नाल-विकर-विकसित-पुण्डरीक-दला1मला3यते3क्षणः सु-भ्रू-ललाटः सु-नासः सु-स्मिता1धर-विद्रुमः सु-रुचिर-कोमल-गण्डः कम्बु-ग्रीवः समुन्नता1ंस-विलम्बि-चारु-रूप-दिव्य-कर्ण-किसलयः पीन-वृत्ता3यत-भुजश् चारुतरा-तम्र-कर-तला1नुरक्ता1ङ्गुलीभिर् अलंकृतस् तनु-मध्यो विशाल-वक्षः-स्थलः सम-विभक्त-सर्वा1ङ्गो ऽनिर्देश्य-दिव्य-रूप-संहननः स्निग्ध-वर्णः प्रबुद्ध-पुण्डरीक-चारु-चरण-युगलः svÃ1नुरूप-पीता1म्बर-धो ऽमल-किरीट-कुण्डल-हार-कौस्तुभ-केयूर-कटक-नूपुरोदर-बन्धना3द्य्-अपरिमिता3श्चर्या1नन्त-दिव्य-भूषणः शङ्ख-चक्र-गदासि-श्रीवत्स-वनमाला2लङ्कृतो ऽनवधिका1तिशय-सौन्दर्या3हृता1शेष-मनो-दृष्टि-वृत्तिर् लावण्या1मृत-पूरिता1शेष-चरा1चर-भूत-जातो ऽत्यद्भुता1चिन्त्य-नित्य-यौवनः पुष्प-हास-सुकुमारः पुण्य-गन्ध-वासिता1नन्त-दिग्-अन्तरालस् त्रैलोक्या3क्रमण-प्रवृत्त-गम्भीर-भावः करुणा2नुराग-मधुर-लोचना1वलोकिता3श्रित-वर्गः पुरुष-वरो दरीदृश्यते । स च निखिल-जगद्-उदय-विभव-लय-लीलो निरस्त-समस्त-हेयः समस्त-कल्याण-गुण-गण-निधिः sve1तर-समस्त-वस्तु-विलक्षणः परमा3त्मा परं ब्रह्म नारायण इत्य् अवगम्यते । तद्-धर्मो1पदेशात् --- स एष सर्वेषां लोकानाम् ईष्टे सर्वेषां कामानाम् --- स एष सर्वेभ्यः पापभ्य उदित इत्य्-आदि-दर्शनात् । तस्यै7ते गुणाः सर्वस्य वशी सर्वस्ये8शानः --- अपहत-पाप्मा विजर इत्य्-आदि सत्य-संकल्प इत्य्-अन्तम् --- विश्वतः परमं नित्यं विश्वं नारायणं हरिम् । पतिं विश्वस्या8tme3श्वरम् इत्य्-आदि-वाक्य-प्रतिपादिताः । (135) वाक्य-कारैश् cai7तत्-सर्वं सु-स्पष्टम् आह --- हिरण्य-मयः पुरुषो दृश्यत इति प्राज्ञः सर्वा1न्तरः स्याल् लोक-कामे3Óo1पदेशात् तथो9दयात् पाप्मनाम् इत्य्-आदिना । तस्य च रूपस्या7नित्यता4दि वाक्य-कारेणै7व प्रतिषिद्धम् --- स्यात् तद्-रूपं कृतकम् अनुग्रहा1र्थं तच्-चेतनानाम् ऐश्वर्याद् इत्य् उपासितुर् अनुग्रहा1र्थः परम-पुरुषस्य रूप-संग्रह इति पूर्व-पक्षं कृत्वा, रूपं vÃ9तीन्द्रियम् अन्तःकरण-प्रत्यक्षं तन्-निर्देशाद् इति । यथा ज्ञाना3दयः परस्य ब्रह्मणः स्व-रूपतया निर्देशात् स्व-रूप-भूत-गुणास् तथे9दम् अपि रूपं श्रुत्या स्व-रूपतया निर्देशात् स्व-रूप-भूतम् इत्य्-अर्थः । bhëya-कारेणै7तद् व्याख्यातम् --- अञ्जसइ9व विश्व-सृजो रूपं तत् तु न चक्षुषा ग्राह्यं मनसा त्व् अकलुषेण साधना1न्तरवता गृह्यते, न चक्षुषा गृह्यते nÃ7पि वाचा मनसा तु विशुद्धेने7ति श्रुतेः, न ह्य् रूपाया देवताया रूपम् उपदिश्यते, यथा-भूत-वादि हि शास्त्रम्, महा-रजनं वासः --- वेदा7हम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्ताद् इति प्रकरणा1न्तर-निर्देशाच् च साक्षिण इत्य्-आदिना हिरण्य-मय इति रूप-सामान्याच् चन्द्र-मुखवत्, न मयड् अत्र विकारम् आदाय प्रयुज्यते, अनारभ्यत्वाद् आत्मन इति । यथा ज्ञाना3दि-कल्याण-गुण-गणा3नन्तर्य-निर्देशाद् अपरिमित-कल्याण-गुण-गण-विशिष्टं परं ब्रह्मे7त्य् अवगम्यत एवम् आदित्य-वर्णं पुरुषम् इत्य्-आदि-निर्देशात् svÃ1भिमत-svÃ1नुरूप-कल्याणतम-रूपः पर-ब्रह्म-भूतः पुरुषो1त्तमो नारायण इति ज्ञायते । तथा9sye8शना जगतो विष्णु-पत्नी --- ह्रीश् च ते लक्ष्मीश् च पत्न्यौ --- सदा पश्यन्ति सूरयः --- तमसः परस्तात् --- क्षयन्तम् अस्य रजसः पराक इत्य्-आदिना पत्नी-परिजन-स्थाना3दीनां निर्देशाद् एव तथै9व सन्ती7त्य् अवगम्यते । यथा0ह bhëya-कार --- यथा-भूत-वादि हि शास्त्रम् इति । (136) एतद्-उक्तं भवति --- यथा सत्यं ज्ञानं अनन्तं ब्रह्मे7ति निर्देशात् परमा3त्म-स्व-रूपं समस्त-हेय-प्रत्यनीका1नवधिका1नन्तै1क-तानतया-परिच्छेद्यतया च सकले1तर-विलक्षणं तथा यः सर्व-ज्ञः सर्व-वित् --- परा9स्य शक्तिर् विविधै9व श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च --- तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाती7त्य्-आदि-निर्देशान् निरतिशया1संख्येयाश् च गुणाः सकले7तर-विलक्षणाः । तथा4दित्य-वर्णम् इत्य्-आदि-निर्देशाद् रूप-परिजन-स्थाना3दयश् च सकले1तर-विलक्षणाः svÃ1साधारणा अनिर्देश्य-स्व-रूप-स्व-भावा इति । (137) वेदाः प्रमाणं चेद् विध्य्-अर्थ-वाद-मन्त्र-गतं सर्वम् अपूर्वम् अविरुद्धम् अर्थ-जातं यथा2वस्थितम् एव बोधयन्ति । प्रामाण्यं च वेदानाम् औत्पत्तिकस् तु शब्दस्या7र्थेन संबन्ध इत्य्-उक्तम् । यथा2ग्नि-जला3दीनाम् औष्ण्या3दि-शक्ति-योगः स्वाभाविकः, यथा च चक्षुर्-आदीनाम् इन्द्रियाणां बुद्धि-विशेष-जन-शक्तिः स्वाभाविकी तथा शब्दस्या7पि बोधन-शक्तिः स्वाभाविकी । न च हस्त-चेष्टा4दिवत् संकेत-मूलं शब्दस्य बोधकत्वम् इति वक्तुं शक्यम् । अनाद्य्-अनुसंधाना1विच्छेदे ऽपि संकेतयितृ-पुरुषा1ज्ञानात् । यानि संकेत-मूलानि तानि सर्वाणि साक्षाद् वा परंपरया वा ज्ञायन्ते । न च देव-दत्ता3दि-शब्दवत् कल्पयितुं युक्तम् । तेषु च साक्षाद् वा परंपरया वा संकेतो ज्ञायते । गवा3दि-शब्दानां त्व् अनाद्य्-अनुसंधाना1विच्छेदे ऽपि संकेता1ज्ञानाद् एव बोधकत्व-शक्तिः स्वाभाविकी । अतो ऽग्न्य्-आदीनां दाहकत्वा3दि-शक्तिवद् इन्द्रियाणां बोधकत्व-शक्तिवच् च शब्दस्या7पि बोधकत्व-शक्तिर् आश्रयणीया ॥ (138) ननु चेन् इन्द्रियवच् छब्दस्या7पि बोधकत्वं स्वाभाविकं संबन्ध-ग्रहणं बोधकत्वाय किम् इत्य् अपेक्षते, लिङ्गा3दिवद् इति उच्यते --- यथा ज्ञात-संबन्ध-नियमं धूमा3द्य्-अग्न्य्-आदि-विज्ञान-जनकं तथा ज्ञात-संबन्ध-नियमः शब्दो ऽप्य् अर्थ-विशेष-बुद्धि-जनकः । एवं तर्हि शब्दो ऽप्य् अर्थ-विशेषस्य लिङ्गम् इत्य् अनुमानं स्यात् --- nai7वम् । शब्दा1र्थयोः संबन्धो बोध्य-बोध्क-भाव एव धूमा3दीनां तु संबन्धा1न्तर इति तस्य संबन्धस्य ज्ञान-द्वारेण बुद्धि-जनकत्वम् इति विशेषः । एवं गृहीत-संबन्धस्य बोधकत्व-दर्शनाद् अनाद्य्-अनुसंधाना1विच्छेदे ऽपि संकेता1ज्ञानाद् बोधकत्व-शक्तिर् eve7ति निश्चीयते । (139) एवं बोधकानां पद-संघातानां संसर्ग-विशेष-बोधकत्वेन वाक्य-शब्दा1भिधेयानाम् उच्चारण-क्रमो यत्र पुरुष-बुद्धि-पूर्वकस् ते पौरुषेयाः शब्दा इत्य् उच्यन्ते । यत्र तु तद्-उच्चारण-क्रमः पूर्व-पूर्वो1च्चरण-क्रम-जनित-संस्कार-पूर्वकः सर्वदा9पौरुषेयास् ते च वेदा इत्य्+उच्यन्ते । एतद् एव वेदानाम् अपौरुषेयत्वं नित्यत्वं च यत्-पूर्वो1च्चारण-क्रम-जनित-संस्कारेण तम् एव क्रम-विशेषं स्मृत्वा तेनै7व क्रमेणो7च्चार्यमाणत्वम् । ते cÃ7नुपूर्वी-विशेषेण संस्थिता अक्षर-राशयो वेदा ऋग्-यजुः-सामा1थर्व-भेद-भिन्ना अनन्त-शाखा वर्तन्ते । ते च विध्य्-अर्थ-वाद-मन्त्र-रूपा वेदाः पर-ब्रह्म-भूत-नारायण-स्व-रूपं तद्-आराधन-प्रकारा1धितात् फल-विशेषं च बोधयन्ति । परम-पुरुषवत् तत्-स्व-रूप-तद्-आराधन-तत्-फल-ज्ञापक-वेदा3ख्य-शब्द-जातं नित्यम् एव । वेदानाम् अनन्तत्वाद् दुरवगाहत्वाच् च परम-पुरुष-नियुक्ताः परम-र्षयः कल्पे कल्पे निखिल-जगद्-उपकारा1र्थं वेदा1र्थं स्मृत्वा विध्य्-अर्थ-वाद-मन्त्र-मूलानि धर्म-शास्त्राणी7तिहास-पुराणानि च चक्रुः । लौकिकाश् च शब्दा वेद-राशेर् उद्धृत्यै7व तत्-तद्-अर्थ-विशेष-नामतया पूर्ववत् प्रयुक्ताः पारंपर्येण प्रयुज्यन्ते । ननु च वैदिक एव सर्वे वाचकाः शब्दाश् चेच् छन्दस्यै7वं bhëÃyÃm एवम् इति लक्षण-भेदः कथम् उपपद्यते । उच्यते --- तेषाम् एव शब्दानां तस्याम् evÃ7नुपूर्व्यां वर्तमानां तथै9व प्रयोगः । अन्यत्र प्रयुज्यमानानाम् अन्यथे9ति न कश्चिद् दोषः । (140) एवम् इतिहास-पुराण-धर्म-शास्त्रो1पबृंहित-साङ्ग-वेद-वेद्यः पर-ब्रह्म-भूतो नारायणो निखिल-हेय-प्रत्यनीकः सकले1तर-विलक्षणो ऽपरिच्छिन्न-ज्ञाना3नन्दै1क-स्व-रूपः स्वाभाविका1नवधिका1तिशया1संख्येय-कल्याण-गुण-गणा3करः स्व-संकल्पा1नुविधायि-स्व-रूप-स्थिति-प्रवृत्ति-भेद-चिद्-अचिद्-वस्तु-जातो ऽपरिच्छेद्य-स्व-रूप-स्व-भावा1नन्त-महा-विभूतिर् नाना-विधा1नन्त-चेतना1चेतना3त्मक-प्रपञ्च-लीलो2पकरण इति प्रतिपादितम् । सर्वं खल्व् इदं ब्रह्म --- ऐतदात्म्यम् इदं सर्वं --- तत् त्वम् असि श्वेतकेतो --- एनम् एके वदन्त्य् अग्निं मरुतो ऽन्यो प्रजापतिम् । इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोक-पालास् त्रयी च । त्रयो ऽग्नयश् cÃ8हुतयश् च पञ्च सर्वे देव देवकी-पुत्र एव ॥ त्वं यज्ञस् त्वं वषट्-कारस् त्वम् ओं-कारः परंतपः । ऋतु-धामा वसुः पूर्वो वसूनां त्वं प्रजा-पतिः ॥ जगत्-सर्वं शरीरं ते स्थैर्यं ते वसु-धातलम् । अग्निः कोपः प्रसादस् ते सोमः श्रीवत्स-लक्षणः ॥ ज्योतींषि विष्णुर् भुवनानि विष्णुर् वनानि विष्णुर् गिरयो दिशश् च । नद्यः समुद्राश् च स एव सर्वं यद् अस्ति यन् nÃ7स्ति च विप्रवर्य ॥ इत्य्-आदि-सामानाधिकरण्य-प्रयोगेषु सर्वैः शब्दैः सर्व-शरीरतया सर्व-प्रकारं ब्रह्मै7vÃ7भिधीयत इति co7क्तम् । सत्य-संकलपं परं ब्रह्म स्वयम् एव बहु-प्रकारं स्याम् इति संकल्प्या7चित्-समष्टि-रूप-महा-भूत-सूक्ष्म-वस्तु भोक्तृ-वर्ग-समूहं च स्वस्मिन् प्रलीनं स्वयम् एव विभज्य तस्माद् भूत-सूक्ष्माद् वास्तुनो महा-भूतानि सृष्ट्वा तेषु च भोक्तृ-वर्गा3त्मतया प्रवेश्य तैश्चिद् अधिष्ठितैर् महा-भूतैर् अन्योन्य-संसृष्टैः कृत्स्नं जगद् विधाय स्वयम् अपि सर्वस्या8त्मतया प्रविश्य परमा3त्मत्वेना7वस्थितं सर्व-शरीरं बहु-प्रकारम् अवतिष्ठते । यद् इदं महा-भूत-सूक्ष्मं वस्तु तद् एव प्रकृति-शब्देना7भिधीयते । भोक्तृ-वर्ग-समूह एव पुरुष-शब्देन co7च्यते । तौ च प्रकृति-पुरुषौ परमा3त्म-शरीरतया परमा3त्म-प्रकार-भूतौ । तत्-प्रकारः परमा3त्मै9व प्रकृति-पुरुष-शब्दा1भिदेयः । सो ऽकामयत बहु स्यां प्रजायेये7ति --- तत्-सृष्ट्वा तद् evÃ7नुप्रविशत् --- तद् अनुप्रविश्य सच् च त्यच् cÃ7भवन् निरुक्तं cÃ7निरुक्तं च निलयनं cÃ7निलयनं च विज्ञानं cÃ7विज्ञानं च सत्यं cÃ7नृतं च सत्यम् अभवद् इति पूर्वो1क्तं सर्वम् अनयै9व श्रुत्या व्यक्तम् । (141) ब्रह्म-प्राप्त्य्-उपायश् च शास्त्रा1धिगत-तत्त्व-ज्ञान-पूर्वक-स्व-कर्मा1नुगृहीत-भक्ति-निष्ठा-साध्या1नवधिका1तिशय-प्रिय-विशदतम-प्रत्यक्षता4पन्ना1नुध्यान-रूप-पर-भक्तिर् eve7त्य्-उक्तम् । भक्ति-शब्दश् च प्रीति-विशेषे वर्तते । प्रीतिश् च ज्ञान-विशेष एव । ननु च सुखं प्रीतिर् इत्य्-अनर्था1न्तरम् । सुखं च ज्ञान-विशेष-साध्यं पदा1र्था1न्तरम् इति हि लौकिकाः । nai7वम् । येन ज्ञान-विशेषेण तत्-साध्यम् इत्य् उच्यते स एव ज्ञान-विशेषः सुखम् । (142) एतद् उक्तं भवति --- विषय-ज्ञानानि सुख-दुःख-मध्य-साधारणानि । तानि च विषया1धीन-विशेषाणि तथा भवन्ति । येन च विषय-विशेषेण विशेषितं ज्ञानं सुखस्य जनकम् इत्य् अभिमतं तद्-विषयं ज्ञानम् एव सुखं, तद्-अतिरेकि पदा1र्था1न्तरं no7पलभ्यते । तेनै7व सुखित्व-व्यवहारो1पपत्तेश् च । एवं-विध-सुख-स्व-रूप-ज्ञानस्य विशेषकत्वं ब्रह्म-व्यतिरिक्तस्य वस्तुनः sÃ1तिशयम् अस्थिरं च । ब्रह्मणस् त्व् अनवधिका1तिशयं स्थिरं ce7ति । आनन्दो ब्रह्मे7त्य् उच्यते । विषया3यत्तत्वाज् ज्ञानस्य सुख-स्व-रूपतया ब्रह्मै7व सुखम् । तद् इदम् आह --- रसो वै सः --- रसं हे evÃ7यं लब्ध्वा0नन्दी भवती7ति ब्रह्मै7व सुखम् इति ब्रह्म लब्ध्वा सुखी भवती7त्य्-अर्थः । परम-पुरुषः स्वेनै7व स्वयम् अनवधिका1तिशय-सुखः सन् परस्या7पि सुखं भवति । सुख-स्व-रूपत्वा1विशेषात् । ब्रह्म यस्य ज्ञान-विषयो भवति स सुखी भवती7त्य्-अर्थः । तद् एवं परस्य ब्रह्मणो ऽनवधिका1तिशया1संख्येय-कल्याण-गुण-गणा3करस्य निरवद्यस्या7नन्त-महा-विभूतेर् अनवधिका1तिशय-सौशील्य-सौन्दर्य-वात्सल्य-जल-धेः सर्व-शेषित्वाद् आत्मनः शेषत्वात् प्रतिबंधितया9नुसंधीयमानम् अनवधिका1तिशय-प्रीति-विषयं सत् परं ब्रह्मै7vai7नम् आत्मानं प्रापयती7ति । (143) ननु cÃ7त्यन्त-शेषतै9vÃ8त्मनो ऽनवधिका1तिशय-सुखम् इत्य्-उक्तं भवति । तद् एतत् सर्व-लोक-विरुद्धम् । तथा हि सर्वेषाम् एव चेतनानां स्वातन्त्र्यम् एव इष्टतमं दृश्यते, पारतन्त्र्यं दुःखतरम् । स्मृतिश् च --- सर्वं पर-वशम् दुःखं सर्वम् आत्म-वशं सुखम् । तथा हि --- सेवा श्व-वृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् । इति । तद् इदम् अनधिगत-देहा1तिरिक्ता3त्म-रूपाणां शरीरा3tmÃ1भिमान-विजृम्भितम् । तथा हि --- शरीरं हि मनुष्यत्वा3दि-जाति-गुणा3श्रय-पिण्ड-भूतं स्व-तन्त्रं प्रतीयते । तस्मिन्न् evÃ7हम् इति संसारिणां प्रतीतिः । आत्मा1भिमानो यादृशस् तद्-अनुगुणै9व पुरुषा1र्थ-प्रतीतिः । सिंह-व्याघ्र-वराह-मनुष्य-यक्ष-रक्षः-पिशाच-देव-दानव-स्त्री-पुंस-व्यवस्थिता3tmÃ1भिमानानां सुखानि व्यवस्थितानि । तानि च परस्पर-विरुद्धानि । तस्माद् आत्मा1भिमाना1नुगुण-पुरुषा1र्थ-व्यवस्थया सर्वं समाहितम् । आत्म-स्व-रूपं तु देवा3दि-देह-विलक्षणं ज्ञानै1kÃ3कारम् । तच् च पर-शेषतै2क-स्व-रूपम् । यथा2वस्थिता3tmÃ1भिमाने तद्-अनुगुणै9व पुरुषा1र्थ-प्रतीतिः । आत्मा ज्ञान-मयो ऽमल इति स्मृतेर् ज्ञानै1kÃ3कारता प्रतिपन्ना । पतिं विश्वस्ये7त्य्-आदि श्रुति-गुणैः परमा3त्म-शेषतै2kÃ3कारता च प्रतीता । अतः सिंह-व्याघ्रा3दि-शरीरा3tmÃ1भिमानवत् स्वातन्त्र्या1भिमानो ऽपि कर्म-कृत-विपरीता3त्म-ज्ञान-रूपो वेदितव्यः । अतः कर्म-कृतम् एव परम-पुरुष-व्यतिरिक्त-विषयाणां सुखत्वम् । अत एव तेषाम् अल्पत्वम् अस्थिरत्वं च परम-पुरुषस्यै7व स्वत एव सुखत्वम् । अतस् तद् एव स्थिरम् अनवधिका1तिशयं च --- कं ब्रह्म खं ब्रह्म --- आनन्दो ब्रह्म --- सत्यं ज्ञानम् अनन्तं ब्रह्मे7ति श्रुतेः । ब्रह्म-व्यतिरिक्तस्य कृत्स्नस्य वस्तुनः स्व-रूपेण सुखत्वा1भावः कर्म-कृतत्वेन cÃ7स्थिरत्वं भगवता पराशरेणो7क्तम् --- नरक-स्वर्ग-संज्ञे वै पाप-पुण्ये द्विजो1त्तम । वस्त्व् एकम् एव दुःखाय सुखाये8र्ष्या1गमाय च । कोपाय च यतस् तस्माद् वस्तु वस्त्व्-आत्मकं कुतः ॥ सुख-दुःखा3द्य्-ekÃ1न्त-रूपिणो वस्तुनो वस्तुत्वं कुतः । तद्-ekÃ1न्तता पुण्य-पाप-कृते9त्य्-अर्थः । एवम् अनेक-पुरुषा1पेक्षया कस्यचित् सुखम् एव कस्यचिद् दुःखं भवती7त्य्-अवस्थां प्रतिपाद्य, एकस्मिन्न् अपि पुरुषे न व्यवस्थितम् इत्य्-आह --- तद् एव प्रीयते भूत्वा पुनर्-सुःखाय जायते । तद् एव कोपाय यतः प्रसादाय च जायते ॥ तस्माद् दुःखा3त्मकं nÃ7स्ति न च किंचित् सुखा3त्मकम् । इति सुख-दुःखा3त्मकत्वं सर्वस्य वस्तुनः कर्म-कृतं न वस्तु-स्व-रूप-कृतम् । अतः कर्मा1वसाने तद् अपैती7त्य्-अर्थः । (144) यत् तु सर्वं पर-वशं दुःखम् इत्य्-उक्तं तत्-परम-पुरुष-व्यतिरिक्तानां परस्पर-शेष-शेषि-भावा1भावात् तद्-व्यतिरिक्तं प्रति शेषता दुःखम् eve7त्य्-उक्तम् । सेवा श्व-वृत्तिर् आख्याते9त्य् अत्रा7प्य् असेव्य-सेवा श्व-वृत्तिर् eve7त्य्-उक्तम् । स ह्य् आश्रमैः सदो9पास्यः समस्तैर् एक एव त्व् इति सर्वैर् आत्म-याथात्म्य-वेदिभिः सेव्यः पुरुषो1त्तम एक एव । यथो9क्तं भगवता --- मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यै7तान् ब्रह्म-भूयाय कल्पते ॥ itÅ7यम् एव भक्ति-रूपा सेवा ब्रह्म-विद् आप्नोति परम् --- तम् एवं विद्वान् अमृत इह भवति --- ब्रह्म वेद ब्रह्मै7व भवती7त्य्-आदिषु वेदन-शब्देना7भिधीयत इत्य्-उक्तम् । यम् एवै7ष वृणुते तेन लभ्य इति विशेषणाद् यम् एवै7ष वृणुत इति भवगता वरणीयत्वं प्रतीयते । वरणीयश् च प्रियतमः । यस्य भगवत्य् अनवधिका1तिशया प्रीतिर् जायते स एव भगवतः प्रियतमः । तद् उक्तं भगवता --- प्रियो हि ज्ञानिनो ऽत्य्-अर्थम् अहं स च मम प्रियः । इति । तस्मात् पर-भक्ति-रूपा3पन्नम् एव वेदनं तत्त्वतो भगवत्-प्राप्ति-साधनम् । यथो9क्तं भगवता द्वैपायनेन मोक्ष-धर्मे सर्वो1पनिषद्-व्याख्यान-रूपम् --- न संदृशो तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनै7नम् । भक्त्या च धृत्या च समाहिता3त्मा ज्ञान-स्व-रूपं परिपश्यती7tÅ7ह ॥ धृत्या समाहिता3त्मा भक्त्या पुरुषो1त्तमं पश्यति --- साक्षात्करोति --- प्राप्नोती7त्य्-अर्थः । भक्त्या त्व् अनन्न्यया शक्य इत्य्-अनेना7इकार्थ्यात् । भक्तिश् च ज्ञान-विशेष eve7ति सर्वम् उपपन्नम् । (145) सारा1सार-विवेक-ज्ञा गरीयांसो विमत्सराः । प्रमाण-तन्त्राः सन्ती7ति कृतो वेदा1र्थ-सङ्ग्रहः ॥