Ramanuja: Vedarthasamgraha Input by Sadanori ISHITOBI ANALYTIC TEXT VERSION (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - ********************************************************************* (1) अशेष-चिद्-अचिद्-वस्तु-विशेषिणे शेष-शायिने । निर्मला1नन्त-कल्याण-निधये विष्णवे नमः ॥(1) (2) परं ब्रह्मै7và7ज्ञं भ्रम-परिगतं संसरति तत्-परो1पाध्य्-आलीढं विवशम-शुभस्या8स्पदम् इति । श्रुति-न्याया1पेतं जगति विततं मोहनम् इदं तमो येना7पास्तं स हि विजयते यामुन-मुनिः ॥(2) (3) अशेष-जगद्-धिता1नुशासन-श्रुति-निकर-शिरसि समधिगतो ऽयम् अर्थः जीव-परमा3त्म-याथात्म्य-ज्ञान-पूर्वक-वर्णा3श्रम-धर्मे1तिकर्तव्यताक-परम-पुरुष-चरण-युगल-ध्याना1र्चन-प्रणामा3दिर् अत्यर्थ-प्रियस् तत्-प्राप्ति-फलः । (4) अस्य जीवा3त्मनो ऽनाद्य्-अविद्या-संचित-पुण्य-पाप-रूप-कर्म-प्रवाह-हेतुक-ब्रह्मा3दि-सुर-नर-तिर्यक्-स्थावरा3त्मक-चतुर्-विध-देह-प्रवेश-कृत-तत्-तद्-अभिमान-जनिता1वर्जनीय-भव-भय-विध्वंसनाय देहा1तिरिक्ता3त्म-स्वरूप-तत्-स्व-भाव-तद्-अन्तरयामि-परमा3त्म-स्व-रूप-तत्-स्व-भाव-तद्-उपासन-तत्-फल-भूता3त्म-स्व-रूपा3विर्भाव-पूर्वका1नवधिका1तिशया3नन्द-ब्रह्मा1नुभव-ज्ञापने प्रवृत्तं हि वेदान्त-वाक्य-जातम्, तत् त्वम् असि । अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा1न्तर्याम्य् अमृतः । एष सर्व-भूता1न्तर्-आत्मा1पहत-पाप्मा दिव्यो देव एको नारायणः । तम् एतं वेदा1नुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा9नाशकेन । ब्रह्म-विद् आप्नोति परम् । तम् एवं विद्वान् अमृत इह भवति nà7न्यः पन्था अयनाय विद्यत इत्य्-आदिकम् । (5) जीवा3त्मनः स्व-रूपं देव-मनुष्या3दि-प्रकृति-परिणाम-विशेष-रूप-नाना-विध-भेद-रहितं ज्ञाना3नन्दै1क-गुणं, तस्यै7तस्य कर्म-कृत-देवा3दि-भेदे ऽपध्वस्ते स्व-रूप-भेदो वाचाम् अगोचरः स्व-संवेद्यः, ज्ञान-स्व-रूपम् इत्य् एतावद् एव निर्देश्यम् । तच् च सर्वेषाम् आत्मनां समानम् । (6) एवं-विध-चिद्-अचिद्-आत्मक-प्रपञ्चस्यो7द्भव-स्थिति-प्रलय-संसार-निर्वर्तनै1क-हेतु-भूतः समस्त-हेय-प्रत्यनीका1नन्त-कल्याणतया च sve1तर-समस्त-वस्तु-विलक्षण-स्व-रूपो ऽनवधिका1तिशया1संख्येय-कल्याण-गुण-गणः सर्वा3त्म-पर-ब्रह्म-पर-ज्योतिः-पर-तत्त्व-परमा3त्म-सद्-आदि-शब्द-भेदैर् निखिल-वेदान्त-वेद्यो भगवान् नारायणः पुरुषो1त्तम इत्य् अन्तर्यामि-स्व-रूपम् । अस्य च वैभव-प्रतिपादन-पराः श्रुतयः sve1तर-समस्त-चिद्-अचिद्-वस्तु-जाता1न्तर्-आत्मतया निखिल-नियमनं तच्-छक्ति-तद्-अंश-तद्-विभूति-तद्-रूप-तच्-छरीर-तत्-तनु-प्रभृतिभिः शब्दैस् तत्-सामानाधिकरण्येन च प्रतिपादयन्ति । (7) तस्य वैभव-प्रतिपादन-पराणाम् एषां सामानाधिकरण्या3दीनां विवरणे प्रवृत्ताः केचन निर्विशेष-ज्ञान-मात्रम् एव ब्रह्म, तच् च नित्य-मुक्त-स्व-प्रकाश-स्व-भावम् अपि तत् त्वम् अस्य् आदि-सामानाधिकरण्या1वगत-जीवा1इक्यं, ब्रह्मै7và7ज्ञं बध्यते मुच्यते च, निर्विशेष-चिन्-मात्रा1तिरेके3श्वरे3शितव्या3द्य्-अनन्त-विकल्प-रूपं कृत्स्नं जगन्-मिथ्या, कश्चिद् बद्धः, कश्चिन् मुक्त इत्य् इयम् अवस्था न विद्यते । इतः पूर्वं केचन मुक्ता इत्य् अयम् अर्थो मिथ्या । एकम् एव शरीरं जीववन् निर्जीवानी7तराणि, तच्-छरीरं किम् इति न व्यवस्थितम्, आचार्यो ज्ञानस्यो7पदेष्टा मिथ्या शास्त्रं च मिथ्या शास्त्र-प्रमाता च मिथ्या शास्त्र-जन्यं ज्ञानं च मिथ्या --- एतत् सर्वं मिथ्या-भूतेनै7व शास्त्रेणा7वगम्यत इति वर्णयन्ति । (8) अपरे त्व् अपहत-पाप्मत्वा3दि-समस्त-कल्याण-गुणो1पेतम् अपि ब्रह्मै7तेनै7và7इक्या1वबोधेन केनचिद् उपाधि-विशेषेण संबद्धं बध्यते मुच्यते च नाना-विध-मल-रूप-परिणामा3स्पदं ce7ति व्यवस्थिताः । (9) अन्ये पुनर् ऐक्या1वबोध-याथात्म्यं वर्णयन्तः स्वाभाविक-निरतिशया1परिमितो1दार-गुण-सागरं ब्रह्मै7व सुर-नर-तिर्यक्-स्थावर-नारकि-स्वर्ग्य्-अपवर्गि-चेतनेषु स्व-भावतो विलक्षणम् अविलक्षणं च वियद्-आदि-नाना-विध-मल-रूप-परिणामा3स्पदं ce7ति प्रत्यवतिष्ठन्ते । (10) तत्र प्रथम-पक्षस्य श्रुत्य्-अर्थ-पर्यालोचन-परा दुष्परिहारान् दोषान् उदाहरन्ति । प्रकृत-परामर्शि-तच्-छब्दा1वगत-स्व-संकल्प-कृत-जगद्-उदय-विभव-विलया3दयस् तद्+ऐक्षत बहु स्यां प्रजायेये7त्य्-आरभ्य सन्-मूलाः सोम्ये7माः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठा इत्य्-आदिभिः पदैः प्रतिपादितास् तत्-संबन्धितया प्रकरणा1न्तर-निर्दिष्टाः सर्व-ज्ञता-सर्व-शक्तित्व-सर्वे3श्वरत्व-सर्व-प्रकारत्व-समा1भ्यधिक-निवृत्ति-सत्य-कामत्व-सत्य-संकल्पत्व-सर्वा1वभासकत्वा3द्य्-अनवधिका1तिशया1संख्येय-कल्याण-गुण-गणा अपहत-पाप्मे9त्य्-आद्य्-अनेक-वाक्या1वगत-निरस्त-निखिल-दोषता च सर्वे तस्मिन् पक्षे विहन्यन्ते । (11) अथ स्यात् --- उपक्रमे ऽप्य् एक-विज्ञानेन सर्व-विज्ञान-मुखेन कारणस्यै7व सत्यतां प्रतिज्ञाय तस्य कारण-भूतस्यै7व ब्रह्मणः सत्यतां विकार-जातस्या7सत्यतां मृद्-दृष्टान्तेन दर्शयित्वा सत्य-भूतस्यै7व ब्रह्मणः सद् एव सोम्ये7दम् अग्र आसीद् एकम् evà7द्वितीयम् इति सजातीय-विजातीय-निखिल-भेद-निरसनेन निर्विशेषतै9व प्रतिपादिता । एतच् छोधकानि प्रकरणा1न्तर-गत-वाक्यान्य् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, निष्कलं निष्क्रियं निर्गुणं, विज्ञानम् आनन्दम् इत्य्-आदीनि सर्व-विशेष-प्रत्यनीकै1kà3कारतां बोधयन्ति । न cai7kà3कारता-बोधने पदानां पर्यायता । एकत्वे ऽपि वस्तुनः सर्व-विशेष-प्रत्यनीकतो2पस्थापनेन सर्व-पदानाम् अर्थवत्त्वाद् इति । (12) nai7तद् एवम् । एक-विज्ञानेन सर्व-विज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्या7भावान् न सेत्स्यति । सत्यत्व-मिथ्यात्वयोर् एकता-प्रसक्तिर् वा । अपि त्व् एक-विज्ञानेन सर्व-विज्ञानं सर्वस्य तद्-आत्मकत्वेनै7व सत्यत्वे सिध्यति । (13) अयम् अर्थः --- श्वेतकेतुं प्रत्याह स्तब्धो ऽस्य् उत तम् आदेशम् अप्राक्ष्य इति परिपूर्ण इव लक्ष्यसे तान् आचार्यान् प्रति तम् अप्य् आदेशं पृष्टवान् asã7ति । आदिश्यते ऽनेने7त्य् आदेशः । आदेषः प्रशासनम् । एतस्य वा अक्षरस्य गार्गि सूर्या-चन्द्रमसौ विधृतौ तिष्ठत इत्य् आदिभिर् ऐक्यर्थ्यात् । तथा च मानवं वचः --- प्रशासितारं सर्वेषाम् इत्य्-आदि । अत्रा7प्य् एकम् eve7ति जगद्-उपादानतां प्रतिपाद्या7द्वितीय-पदेना7धिष्ठातर-निवारणाद् अस्यै7và7धिष्ठातृत्वम् अपि प्रतिपाद्यते /अतस् तं प्रशासितारं जगद्-उपादान-भूतम् अपि पृष्टवान् असि येन श्रुतेन मतेन विज्ञातेना7श्रुतम् अमतम् अविज्ञानं श्रुतं मतं विज्ञातं भवती7त्य् उक्तं स्यात् । निखिल-जगद्-उदय-विभव-विलया3दि-कारण-भूतं सर्व-ज्ञत्व-सत्य-कामत्व-सत्य-संकल्पत्व-परिमितो1दार-गुण-गण-सागरं किं ब्रह्मा7पि त्वया श्रुतम् इति हार्दो भावः । तस्य निखिल-कारणतया कारणम् एव नाना-संस्थान-विशेष-संस्थितं कार्यम् इत्य् उच्यत इति कारण-भूत-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरक-ब्रह्म-विज्ञानेन कार्र-भूतम् अखिलं जगद् विज्ञातं भवती7ति हृदि निधाय येना7श्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातं स्याद् इति पुत्रं प्रति पृष्टवान् पिता । तद् एतत्-सकलस्य वस्तु-जातस्यै7क-कारणत्वं पितृ-हृदि निहितम् अजानन् पुत्रः परस्पर-विलक्षणेषु वस्तुष्व् अन्यस्य ज्ञानेन तद्-अन्य-विज्ञानस्या7घटमानतां बुद्ध्वा परिचोदयति --- कथं नु बगवः स आदेश इति । (14) परिचोदितः पुनस् तद् एव हृदि निहितं ज्ञाना3नन्दा1मलत्वै1क-स्व-रूपम् अपरिच्छेद्य-माहात्म्यं सत्य-संकल्पत्व-मिश्रैर् अनवधिका1तिशया1संख्येय-कल्याण-गुण-गणैर् जुष्टम् अविकार-स्व-रूपं परं ब्रह्मै7व नाम-रूप-विभागा1नर्ह-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं स्व-लीलायै स्व-संकल्पेना7नन्त-विचित्र-स्थिर-त्रस-स्व-रूप-जगत्-संस्थानं svà1ंशेना7वस्थितम् इति । (15) तज्-ज्ञानेना7स्य निखिलस्य ज्ञाततां ब्रुवंल् लोक-दृष्टं कार्य-कारणयोर् अनन्यत्वं दर्शयितुं दृष्टान्तम् आह --- यथा सोम्यै7केन मृत्-पिण्डेन सर्वं मृन्-मयं विज्ञातं स्याद् वाचा0रम्भणं विकारो नाम-धेयं मृत्तिके9त्य् एव सत्यम् इति । एकम् एव मृद्-द्रव्यं स्वै1क-देशेन नाना-व्यवहारा3स्पदत्वाय घट-शरावा3दि-नाना-संस्थाना1वस्था-रूप-विकारा3पन्नं नाना-नाम-धेयम् अपि मृत्तिका-संस्थान-विशेषत्वान् मृद्-द्रव्यम् eve7त्थम् अवस्थितं न वस्त्व्-अन्तरम् इति । यथा मृत्-पिण्ड-विज्ञानेन तत्-संस्थान-विशेष-रूपम् घट-शरावा3दि सर्वं ज्ञातम् एव भवती7त्य्-अर्थः । (16) ततः कृत्स्नस्य जगतो ब्रह्मै1क-कारणताम् अजानन् पुत्रः पृच्छति --- भगवांस् त्व् एव मे तद् ब्रवीत्व् इति । ततः सर्व-ज्ञं सर्व-शक्ति ब्रह्मै7व सर्व-कारणम् इत्य् उपदिशन् स होवाच सद् एव सोम्ये7दम् अग्र आसीद् एकम् evà7द्वितीयम् इति । अत्रे7दम् इति जगन् निर्दिष्टम् । अग्र इति च सृष्टेः पूर्व-कालः । तस्मिन् काले जगतः सद्-आत्मकतां सद् eve7ति प्रतिपाद्य, तत्-सृष्टि-काले ऽप्य् अविशिष्टम् इति कृत्वै9कम् eve7ति सद्-आपन्नस्य जगतस् तदानीम् अविभक्त-नाम-रूपतां प्रतिपाद्य तत्-प्रतिपादनेनै7व सतो जगद्-उपादानत्वं प्रतिपादितम् इति स्व-व्यतिरिक्त-निमित्त-कारणम् अद्वितीय-पदेन प्रतिषिद्धम् । (17) तम् आदेशम् प्राक्ष्यो येना7श्रुतं श्रुतं भवती7त्य्-आदाव् एव प्रशास्तितै9व जगद्-उपादानम् इति हृदि निहितम् इदानीम् अभिव्यक्तम् । स्वयम् एव जगद्-उपादानं जगन्-निमित्तं च सत् तद् ऐक्षत बहु स्यां प्रजायेये7ति । तद् एतच्-छब्द-वाच्यं परं ब्रह्म सर्व-ज्ञं सर्व-शक्ति सत्य-सङ्कल्पम् अवाप्त-समस्त-कामम् अपि लीला2र्थं विचित्रा1नन्त-चिद्-अचिन्-मिश्र-जगद्-रूपेणा7हम् एव बहु स्यां तद्-अर्थं प्रजायेये7ति स्वयम् एव संकल्प्य svà1ंशै1क-देशाद् एव वियद्-आदि-भूतानि सृष्ट्वा पुनर् अपि sai9व सच्-छब्दा1भिहिता परा देवतै9वम् ऐक्षत हन्ता7हम् इमास् तिस्रो देवता अनेन जीवेना8त्मना9नुप्रविश्य नाम-रूपे व्याकरवाणी7ति । अनेन जीवेना8त्मने9ति -- जीवस्य ब्रह्मा3त्मकत्वं प्रतिपाद्य ब्रह्मा3त्म-जीवा1नुप्रवेशाद् एव कृत्स्नस्या7चिद्-वस्तुनः पदा1र्थत्वम् एवं-भूतस्यै7व सर्वस्य वस्तुनो नाम-भाक्त्वम् इति च दर्शयति । एतद्-उक्तं भवति --- जीवा3त्मा तु ब्रह्मणः शरीरतया प्रकारत्वाद् ब्रह्मा3त्मकः । यस्या8त्मा शरीरम् इति श्रुत्य्-अन्तरात् । एवं-भूतस्य जीवस्य शरीरतया प्रकार-भूतानि देव-मनुष्या3दि-संस्थानानि वस्तूनी7ति ब्रह्मा3त्मकानि तानि सर्वाणि । अतो देवो मनुष्यो राक्षसः पशुर् मृगः पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पट इत्य्-आदयः सर्वे प्रकृति-प्रत्यय-योगेना7भिधायकतया प्रसिद्धाः शब्दा लोके तत्-तद्-वाच्यतया प्रतीयमान-तत्-तत्-संस्थान-वस्तु-मुखेन तद्-अभिमानि-जीव-तद्-अन्तर्यामि-परमा3त्म-पर्यन्त-संघातस्यै7व वाचका इति । (18) एवं समस्त-चिद्-अचिद्-आत्मक-प्रपञ्चस्य सद्-उपादानता-सन्-निमित्तता-सद्-आधारता-सन्-नियम्यता-सच्-छेषता4दि सर्वं च सन्-मूलाः सोम्ये7माः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठा इत्य्-आदिना विस्तरेण प्रतिपाद्य कार्य-कारण-भावा3दि-मुखेना7इतदात्म्यम् इदं सर्वं तत्-सत्यम् इति कृत्स्नस्य जगतो ब्रह्मा3त्मकत्वम् एव सत्यम् इति प्रतिपाद्य कृत्स्नस्य जगतः स evà8त्मा कृत्स्नं जगत् तस्य शरीरं तस्मात् त्वं-शब्द-वाच्यम् अपि जीव-प्रकारं ब्रह्मै7ve7ति सर्वस्य ब्रह्मा3त्मकत्वं प्रतिज्ञातं तत् त्वम् asã7ति जीव-विशेष उपसंहृतम् । (19) एतद् उक्तं भवति । ऐतद्-आत्म्यम् इदं सर्वम् इति चेतना1चेतन-प्रपञ्चम् इदं सर्वम् इति निर्दिश्य तस्य प्रपञ्चस्यै7ष आत्मे9ति प्रतिपादितः, प्रपञ्चो1द्देशेन ब्रह्मा3त्मकत्वं पतिपादितम् इत्य्-अर्थः । तद् इदं ब्रह्मा3त्मकत्वं किम् आत्म-शरीर-भावेनो7त स्व-रूपेणे7ति विवेचनीयम् । स्व-रूपेण चेद् ब्रह्मणः सत्य-सङ्कल्पा3द्यः --- तद् ऐक्षत बहु स्यं प्रजायेये7त्य् उपक्रमा1वगता बाधिता भवन्ति । शरीरा3त्म-भावेन च तद् आत्मकत्वं श्रुत्य्-अन्तराद् विशेषतो ऽवगतम् अन्तःप्रविष्टः शास्ता जनानां सर्वा3tme9ति प्रशासितृत्व-रूपा3त्मत्वेन सर्वेषां जनानाम् अन्तःप्रविष्टो ऽतः सर्वा3त्मा सर्वेषां जनानाम् आत्मा सर्वं cà7स्य शरीरम् इति विशेषतो ज्ञायते ब्रह्मा3त्मकत्वम् । य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या7त्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा1न्तर्याम्य्-अमृत इति च । अत्रा7प्य् अनेन जीवेना8त्मने9tã7दम् एव ज्ञायत इति पूर्वम् evo7क्तम् । अतः सर्वस्य चिद्-अचिद्-वस्तुनो ब्रह्म-शरीरत्वात् सर्व-प्रकारं सर्व-शब्दैर् ब्रह्मै7và7भिधीयत इति तत् त्वम् इति सामानाधिकरण्येन जीव-शरीरतया जीव-प्रकारं ब्रह्मै7và7भिहितम् । (20) एवम् अभिहिते सत्य् अयम् अर्थो ज्ञायते --- त्वम् इति यः पूर्वं देहस्या7धिष्ठातृतया प्रतीतः स परमा3त्म-शरीरतया परमा3त्म-प्रकार-भूतः परमा3त्म-पर्यन्तः । अतस् त्वम् इति शब्दस् त्वत्-प्रकार-विशिष्टं त्वद्-अन्तर्यामिणम् evà8चष्ट इति । अनेन जीवेना7त्मना9नुप्रविश्य नाम-रूपे व्याकरवाणी7ति ब्रह्मा3त्मकतयै9व जीवस्य शरीरिणः स्व-नाम-भाक्त्वात् तत् त्वम् इति सामानाधिकरण्य-प्रवृत्तयोर् द्वयोर् अपि पदयोर् ब्रह्मै7व वाच्यम् । तत्र च तत्-पदं जगत्-कारण-भूतं सकल-कल्याण-गुण-गणा3करं निर्वद्यं निर्विकारम् आचष्टे । त्वम् इति च तद् एव ब्रह्म जीवा1न्तर्यामि-रूपेण स-शरीर-प्रकार-विशिष्टम् आचष्टे । तद् एवं प्रवृत्ति-निमित्त-भेदेनै7कस्मिन् ब्रह्मण्य् एव तत् त्वम् इति द्वयोः पदयोर् वृत्तिर् उक्ता । ब्रह्मणो निरवद्यं निर्विकारं सकल-कल्याण-गुण-गणा3करत्वं जगत्-कारणत्वं cà7बाधितम् । (21) अश्रुत-वेदान्ताः पुरुषाः पदा1र्थाः सर्वे जीवा3त्मनश् च ब्रह्मा3त्मका इति न पश्यति सर्व-शब्दानां च केवलेषु तत्-तत्-पदा1र्थेषु वाच्यै1क-देशेषु वाच्य-पर्यवसानं मन्यन्ते । इदानीं वेदान्त-वाक्य-श्रवणेन ब्रह्म-कार्यतया तद्-अन्तर्यामितया च सर्वस्य ब्रह्मा3त्मकत्वं सर्व-शब्दानां तत्-तत्-प्रकार-संस्थित-ब्रह्म-वाचित्वं च जानन्ति । नन्व् एवं गवा3दि-शब्दानां तत्-तत्-पदा1र्थ-वाचितया व्युत्पत्तिर् बाधिता स्यात् । nai7वं सर्वे शब्दा अचिज्-जीव-विशिष्टस्य परमा3त्मनो वाचका इत्य् उक्तम् । नाम-रूपे व्याकरवाणी7त्य् अत्र । तत्र लौकिकाः पुरुषाः शब्दं व्याहरन्तः शब्द-वाच्ये प्रधाना1ंशस्य परमा3त्मनः प्रत्यक्षा3द्य्-अपरिच्छेद्यत्वाद् वाच्यै1क-देश-भूते वाच्य-समाप्तिं मन्यन्ते । वेदान्त-श्रवणेन च व्युत्पत्तिः पूर्यते । एवम् एव वैदिकाः सर्वे शब्दाः परमा3त्म-पर्यन्तान् svà1र्थान् बोधयन्ति । वैदिका एव सर्वे शब्दा वेदा3दव् उद्धृत्यो7द्धृत्य परेणै7व ब्रह्मणा सर्व-पदा1र्थान् पूर्ववत् सृष्ट्वा तेषु परमा3त्म-पर्यन्तेषु पूर्ववन् नामतया प्रयुक्ताः । तद् आह मनुः --- सर्वेषां तु नामानि कर्माणि च पृथक् पृथक् । वेद-शब्देभ्य evà8दौ पृथक्-संस्थाश् च निर्ममे ॥ इति । संस्थाः संस्थानानि रूपाणी7ति यावत् । आह च भगवान् पराशरः --- नाम रूपं भूतानां कृत्यानां प्रपञ्चनम् । वेद-शब्देभ्य evà8दौ दैवा3दीनां चकार सः ॥ इति । श्रुतिश् च --- सूर्या-चन्द्र-मसौ धाता यथा-पूर्वम् अकल्पयद् इति । सूर्या3दीन् पूर्ववत् परिकल्प्य नामानि च पूर्ववच् चकार इत्य्-अर्थः । (22) एवं जगद्-ब्रह्मणोर् अनन्यत्वं प्रपञ्चितम् । तेनै7केन ज्ञातेन सर्वस्य ज्ञाततो ऽपपादिता भवति । सर्वस्य ब्रह्म-कार्यत्व-प्रतिपादनेन तद्-आत्मकतयै9व सत्यत्वं nà7न्यथे9ति तत् सत्यम् इत्य्-उक्तम् । यथा दृष्टान्ते सर्वस्य मृद्-विकारस्य मृद्-आत्मनै9व सत्यत्वम् । (23) शोधक-वाक्यान्य् अपि निरवद्यं सर्व-कल्याण-गुणा3करं परं ब्रह्म बोधयन्ति । सर्व-प्रत्यनीका3कारता-बोधने ऽपि तत्-तत्-प्रत्यनीका3कारतायां भेदस्या7वर्जनीयत्वान् न निर्विशेष-वस्तु-सिद्धिः । (24) ननु च ज्ञान-मात्रं ब्रह्मे7ति प्रतिपादिते निर्विशेष-ज्ञान-मात्रं ब्रह्मे7ति निश्चीयते । nai7वं । स्व-रूप-निरूपण-धर्म-शब्दा हि धर्म-मुखेन स्व-रूपम् अपि प्रतिपादयन्ति । गवा3दि-शब्दवत् । तद् आह सूत्र-कारः --- तद्-गुण-सारत्वात् तद्-व्यपदेशः प्राज्ञवत् । यावद् आत्म-भावितत्वाच् च न दोष इति । ज्ञानेन धर्मेण स्व-रूपम् अपि निरूपितं न ज्ञान-मात्रं ब्रह्मे7ति । कथम् इदम् अवगम्यत इति चेद् यः सर्व-ज्ञः सर्व-विद् इत्य्-आदि-ज्ञातृत्व-श्रुतेः परास्य शक्तिर् विविधै9व श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च । विज्ञातारम् अरे केन विजानीयाद् इत्य्-आदि-श्रुति-शत-समधिगतम् इदम् । ज्ञानस्य धर्म-मात्रत्वाद् धर्म-मात्रस्यै7कस्य वस्तुत्व-प्रतिपादना1नुपपत्तेश् च । अतः सत्य-ज्ञाना3दि-पदानि svà1र्थ-भूत-ज्ञाना3दि-विशिष्टम् एव ब्रह्म प्रतिपादयन्ति । तत् त्वम् इति द्वयोर् अपि पदयोः svà1र्थ-प्रहाणेन निर्विशेष-वस्तु-स्व-रूपो1पस्थापन-परत्वे मुख्या1र्थ-परित्यागश् च । (25) नन्व् ऐक्ये तात्पर्य-निश्चयान् न लक्षणा-दोषः । सो ऽयं देव-दत्त इतिवत् । यथा सो ऽयम् इत्य् अत्र स इति शब्देन देशा1न्तर-काला1न्तर-संबन्धी पुरुषः प्रतीयत अयम् इति च संनिहित-देश-वर्तमान-काल-संबन्धी, तयोः सामानाधिकरण्येना7इक्यं प्रतीयते । तत्रै7कस्य युगपद्-विरुद्ध-देश-काल-संबन्धितया प्रतीतिर् न घटत इति द्वयोर् पदयोः स्व-रूप-मात्रो1पस्थापन-परत्वं स्व-रूपस्य cà7इक्यं प्रतिपद्यत इति चेन् nai7तद् एवम् । सो ऽयं देव-दत्त इत्य् अत्रा7पि लक्षणा-गन्धो न विद्यते । विरोधा1भावात् । एकस्य भूत-वर्तमान-क्रिया-द्वय-संबंधो न विरुद्धः । देशा1न्तर-स्थितिर् भूत्वा संनिहित-देश-स्थितिर् वर्तते । अतो भूत-वर्तमान-क्रिया-द्वय-संबन्धितया9इक्य-प्रतिपादनम् अविरुद्धम् । देश-द्वय-विरोधश् च काल-भेदेन परिहृतः । लक्षणायाम् अपि न द्वयोर् अपि पदयोर् लक्षणा-समाश्रयणम् । एतेनै7व लक्षितेन विरोध-परिहारात् । लक्षणा2भाव evo7क्तः । देशा1न्तर-संबन्धितया भूतस्यै7và7न्य-देश-संबन्धितया वर्तमानत्वा1विरोधात् । (26) एवम् अत्रा7पि जगत्-कारण-बूतस्यै7व परस्य ब्रह्मणो जीवा1न्तर्यामितया जीवा3त्मत्वम् अविरुद्धम् इति प्रतिपादितम् । यथा भूतयोर् एव हि द्वयोर् ऐक्यं सामानाधिकरण्येन प्रतीयते । तत्-परित्यागेन स्व-रूप-मात्रा1इक्यं न सामानाधिकरण्या1र्थः --- भिन्न-प्रवृत्ति-निमित्तानां शब्दानाम् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् इति हि तद्-विदः । तथा-भूतयोर् ऐक्यम् उपपादितम् अस्माभिः । उपक्रम-विरोध्य्-उपसंहार-पदेन वाक्य-तात्पर्य-निश्चयश् च न घटते । उपक्रमे हि तद् ऐक्षत बहु स्याम् इत्य्-आदिना सत्य-संकल्पत्वं जगद्-एक-कारणत्वम् अप्य् उक्तम् । तद्-विरोधि cà7विद्या4श्रयत्वा3दि ब्रह्मणः । (27) अपि cà7र्थ-भेद-तत्-संसर्ग-विशेष-बोधन-कृत-पद-वाक्यस्य स्व-रूपता4लब्ध-प्रमाण-भावस्य शब्दस्य निर्विशेष-वस्तु-बोधना1सामर्थान् न निर्विशेष-वस्तुनि शब्दः प्रमाणम् । निर्विशेष इत्य्-आदि-शब्दास् तु केनचिद् विशेषेण विशिष्टतया9वगतस्य वस्तुनो वस्त्व्-अन्तर-गत-विशेष-निषेध-परतया बोधकाः । इतरथा तेषम् अप्य् अनवबोधकत्वम् एव । प्रकृति-प्रत्यय-रूपेण पदस्यै7và7नेक-विशेष-गर्भत्वाद् अनेक-पदा1र्थ-संसर्ग-बोधकत्वाच् च वाक्यस्य । (28) अथ स्यात् --- nà7स्माभिर् निर्विशेषे स्वयं-प्रकाशे वस्तुनि शब्दः प्रमाणम् इत्य् उच्यते । स्वतःसिद्धस्य प्रमाणा1नपेक्षत्वात् । सर्वैः शब्दैस् तद्-उपराग-विशेषा ज्ञातृत्वा3दयः सर्वे निरस्यन्ते । सर्वेषु विशेषेषु निवृत्तेषु वस्तु-मात्रम् अनवच्छिन्नं स्वयं-प्रकाशं स्वत evà7वतिष्ठत इति । nai7तद् एवम् । केन शब्देन तद्-वस्तु निर्दिश्य तद्-गत-विशेषा निरस्यन्ते । ज्ञप्ति-मात्र-शब्देने7ति चेन् न । सो ऽपि सविशेषम् एव वस्त्व्-अवलम्बते । प्रकृति-प्रत्यय-रूपेण विशेष-गर्भत्वात् । ज्ञा अवबोधन इति स-कर्मकः स-कर्तृकः क्रिया-विशेषः क्रिया2न्तर-व्यावर्तक-स्व-भाव-विशेषश् च प्रकृत्या9वगम्यते । प्रत्ययेन च लिङ्ग-संख्या4दयः । स्वतः-सिद्धाव् अप्य् एतत्-स्व-भाव-विशेष-विरहे सिद्धिर् एव न स्यात् । अन्य-साधन-स्व-भावतया हि ज्ञप्तेः स्वतः-सिद्धिर् उच्यते । (29) ब्रह्म-स्व-रूपं कृत्स्नं सर्वदा स्वयम् एव प्रकाशते चेन् न तस्मिन्न् अन्य-धर्मा1ध्यासः संभवति । न हि रज्जु-स्व-रूपे ऽवभासमाने सर्पत्वा3दिर् अध्यस्यते । अत एव हि भवद्भिर् आच्छादिका1विद्या9भ्युपगम्यते । ततश् च शास्त्रीय-निवर्तक-ज्ञानस्य ब्रह्मणि तिरोहिता1ंशो विषयः । अन्यथा तस्य निवर्तकत्वं च न स्यात् । अधिष्ठाना1तिरेकि-रज्जुत्व-प्रकाशनेन हि सर्पत्वं बाध्यते । एकश् चेद् विशेषो ज्ञान-मात्रे वस्तुनि शब्देना7भिधीयते स च ब्रह्म-विशेषणं भवती7ति सर्व-श्रुति-प्रतिपादित-सर्व-विशेषण-विशिष्टं ब्रह्म भवति । (30) अतः प्रामाणिकानां न केना7पि प्रमाणेन निर्विशेष-वस्तु-सिद्धिः । निर्विकल्पक-प्रत्यक्षे ऽपि सविशेषम् एव वस्तु प्रतीयते । अन्यथा सविकल्पके सो ऽयम् इति पूर्वा1वगत-प्रकार-विशिष्ट-प्रत्यया1नुपपत्तेः । वस्तु-संस्थान-विशेष-रूपत्वाद् गोत्वा3der nirvikalpata-दशायाम् अपि ससंस्थानम् एव वस्त्व् इत्थम् इति प्रतीयते । द्वितीया3दि-प्रत्ययेषु तस्य संस्थान-विशेषस्या7नेक-वस्तु-निष्ठता-मात्रं प्रतीयते । संस्थान-रूप-प्रकारा3ख्यस्य पदा1र्थस्या7नेक-वस्तु-निष्ठतया9नेक-वस्तु-विशेषणत्वं द्वितीया3दि-प्रत्यया1वगम्यम् इति द्वितीया3दि-प्रत्ययाः सविकल्पका इत्य् उच्यन्ते । अत एवै7कस्य पदा1र्थस्य भिन्ना1भिन्नत्व-रूपेण द्व्य्-आत्मकत्वं विरुद्धं प्रत्युक्तम् । संस्थानस्य संस्थानिनः प्रकारतया पदा1र्था1न्तरत्वम् । प्रकारत्वाद् एव पृथक्-सिद्ध्य्-अनर्हत्वं पृथग्-अनुपलम्भश् ce7ति न द्व्य्-आत्मकत्व-सिद्धिः । (31) अपि च निर्विशेष-वस्त्व्-आदिना स्वयंप्रकाशे वस्तुनि तद्-उपराग-विशेषाः सर्वैः शब्दैर् निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यम् । वाचा0रम्भणं विकारो नाम-धेयं मृत्तिके9त्य् एव सत्यम् इति विकार-नाम-धेययोर् वाचा0रम्भण-मात्रत्वात् । यत् तत्र कारणतयो9पलक्ष्यते वस्तु-मात्रं तद् एव सत्यम् अन्यद् असत्यम् itã7यं श्रुतिर् वदती7ति चेन् nai7तद् उपपद्यते । एकस्मिन् विज्ञाते सर्वं विज्ञातं भवती7ति प्रतिज्ञाते ऽन्य-ज्ञानेना7न्य-ज्ञाना1संभवं मन्वानस्यै7कम् एव वस्तु विकारा3द्य्-अवस्था-विशेषेण पारमार्थिकेनै7व नाम-रूपम् अवस्थितं चेत् तत्रै7कस्मिन् विज्ञाते तस्माद् विलक्षण-संस्थाना1न्तरम् अपि तद् eve7ति तत्र दृष्टान्तो ऽयं निदर्शितः । nà7त्र कस्यचिद् विशेषस्य निषेधकः को ऽपि शब्दो दृश्यते । वाचा0रम्भणम् इति वाचा व्यवहारेणा8रभ्यत इत्य् आरम्भणम् । पिण्ड-रूपेणा7वस्थितायाः मृत्तिकाया नाम và9न्यद्-व्यवहारश् cà7न्यः । घट-शरावा3दि-रूपेणा7वस्थितायास् तस्या एव मृत्तिकाया अन्यानि नाम-धेयानि व्यवहाराश् cà7न्यद्-दशाः । तथा9पि सर्वत्र मृत्तिका-द्रव्यम् एकम् एव नाना-संस्थान-नाना-नाम-धेयाभ्यां नाना-व्यवहारेण cà8रभ्यत इत्य्-एतद् एव सत्यम् इत्य् अनेना7न्य-ज्ञानेना7न्य-ज्ञान-संभवो निदर्शितः । nà7त्र किंचिद् वस्तु निषिध्यत इति पूर्वम् evà7यम् अर्थः प्रपञ्चितः । (32) अपि च येना7श्रुतं श्रुतम् इत्य्-आदिना ब्रह्म-व्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेद् यथा सोम्यै7केन मृत्-पिण्डेने7त्य्-आदि-दृष्टान्तः साध्य-विकलः स्यात् । रज्जु-सर्पा3दिवन् मृत्तिका-विकारस्य घट-शरावा3der असत्यत्वं श्वेतकेतोः शुश्रूषोः प्रमाणा1न्तरेण युक्त्या cà7सिद्धम् इत्य् एतद् अपि सिषाधयिषितम् इति चेत् । यथे9ति दृष्टान्तयो9पादानं न घटते । (33) सद् एव सोम्ये7दम् अग्र आसीद् एकम् evà7द्वितीयम् evà7द्वितीयम् इत्य् अत्र सद् एवै7कम् eve7त्य् अवधारण-द्वयेना7द्वितीयम् इत्य् अनेन च सन्-मात्रा1तिरेकि-सजातीय-विजातीयाः सर्वे विशेषा निषिद्धा इति प्रतीयत इति चेन्न् एतद् एवम् । कार्य-कारण-भावा1वस्था-द्वया1वस्थितस्यै7कस्य वस्तुन ekà1वस्था2वस्थितस्य ज्ञानेना7वस्था2न्तरा1वस्थितस्या7पि वस्त्व्-ऐक्येन ज्ञाततां दृष्टान्तेन दर्शयित्वा श्वेतकेतोर् अप्रज्ञातं सर्वस्य ब्रह्म-कारणत्वं च वक्तुं सद् एव सोम्ये7दम् इत्य् आरब्धम् । इदम् अग्रे सद् evà8सीद् इति । अग्र इति काल-विशेषः । इदं-शब्द-वाच्यस्य प्रपञ्चस्य सद्-आपत्ति-रूपां क्रियां सद्रव्यतां च वदति । एकम् eve7ति cà7स्य नाना-नाम-रूप-विकार-प्रहाणम् । एतस्मिन् प्रतिपादिते ऽस्य जगतः सद्-उपादानता प्रतिपादिता भवति । अन्यत्रो7पादान-कारणस्य स्व-व्यतिरिक्ता1धिष्ठात्र्-अपेक्षा-दर्शने ऽपि सर्व-विलक्षणत्वाद् अस्य सर्व-ज्ञस्य ब्रह्मणः सर्व-शक्ति-योगो न विरुद्ध इत्य् अद्वितीय-पदम् अधिष्ठात्र्-अन्तरं निवारयति । सर्व-शक्ति-युक्तत्वाद् एव ब्रह्मणः । काश्चन श्रुतयः प्रथमम् उपादान-कारणत्वं प्रतिपाद्य निमित्त-कारणम् अपि तद् eve7ति प्रतिपादयन्ति । यथे9यं श्रुतिः । अन्याश् च श्रुतयो ब्रह्मणो निमित्त-कारणत्वम् अनुज्ञाया7स्यै7vo7पादानता4दि कथम् इति परिचोद्य, सर्व-शक्ति-युक्तत्वाद् उपादान-कारणं तद्-इतरा1शेषो1पकरणं च ब्रह्मै7ve7ति परिहरन्ति --- किंस्विद् वनं क उ स वृक्ष आसीद् यतो द्यावा-पृथिवी निष्टक्षुर्-मणीषिणो मनसा पृच्छतेद् उत्द्यद् अध्यतिष्ठद् भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद् यतो द्यावा-पृथिवी निष्टतक्षुर् मनीषिणो मनसा विब्रवीमि वः ब्रह्मा1ध्यतिष्ठद् भुवनानि । धारयन्न् इति सामान्यतो दृष्टेन विरोधम् आशङ्क्य ब्रह्मणः सर्व-विलक्षणत्वेन परिहार उक्तः । अतः सद् एव सोम्ये7दम् अग्र आसीद् इत्य् अत्रा7प्य् अग्र इत्य्-आद्य्-अनेक-विशेषा ब्रह्मणो प्रतिपादिताः । भवद्-अभिमत-विशेष-निषेध-वाची को ऽपि शब्दो न दृश्यते । प्रत्य् उत जगद्-ब्रह्मणोः कार्य-कारण-भाव-ज्ञापनाया7ग्र इति काल-विशेष-सद्-भावः । आसीद् इति क्रिया-विशेषो, जगद्-उपादानता जगन्-निमित्तता च, निमित्तो1पादानयोर् भेद-निरसनेन तस्यै7व ब्रह्मणः सर्व-शक्ति-योगश् ce7त्य् अप्रज्ञातः सहस्रशो विशेषा एव प्रतिपादिताः । (34) यतो वास्तव-कार्य-कारण-भावा3दि-विज्ञाने प्रवृत्तम् अत evà7सद् eve7दम् अग्र आसीद् इत्य्-आरभ्या7सत्-कार्य-वाद-निषेधश् च क्रियते --- कुतस् तु खलु सोम्यै7वं स्याद् इति । प्राग्-असत उत्पत्तिर् अहेतुके9त्य्-अर्थः । तद् evo7पपादयति --- कथम् असतः सज् जायेते7ति । असत उत्पन्नम् असद्-आत्मकम् एव भवती7त्य्-अर्थः । यथा मृद् उत्पन्नं घटा3दिकं मृद्-आत्मकम् । सत उत्पत्तिर् नाम व्यवहार-विशेष-हेतु-भूतो ऽवस्था-विशेष-योगः । (35) एतद् उक्तं भवति । एकम् एव कारण-भूतं द्रव्यम् अवस्था2न्तर-योगेन कार्यम् इत्य् उच्यत इत्य् एक-विज्ञानेन सर्व-विज्ञानं प्रतिपिपादयिषितम् । तद् असत्-कार्य-वादे न सेत्स्यति । तथा हि निमित्त-समवाय्य्-असमवायि-प्रभृतिः कारणैर् अवयव्य्-आख्यं कार्यं द्रव्या1न्तरम् evo7त्पद्यत इति कारण-भूताद् वस्तुनः कार्यस्य वस्त्व्-अन्तरत्वान् न तज्-ज्ञानेना7स्य ज्ञातता कथम् अपि संभवती7ति । कथम् अवयवि द्रव्या1न्तरं निरस्यत इति चेत् । कारण-गता1वस्था2न्तर-योगस्य द्रव्या1न्तरो1त्पत्ति-वादिनः संप्रतिपन्नस्यै7vai7कत्व-नामा1न्तरा3der उपपादकत्वाद् द्रव्या1न्तरा1दर्शनाच् ce7ति कारणम् evà7वस्था2न्तरा3पन्नं कार्यम् इत्य् उच्यत इत्य् उक्तम् । (36) ननु निरधिष्ठान-भ्रमा1संभव-ज्ञापनाया7सत्-कार्य-वाद-निरासः क्रियते । तथा ह्य् एकं चिद्-रूपं सत्यम् evà7विद्याच् छादितं जगद्-रूपेण विवर्तत इत्य् अविद्या4श्रयत्वाय मूल-कारणं सत्यम् इत्य् अभ्युपगन्तव्यम् इत्य् असत्-कार्य-वाद-निरासः । nai7तद् एवम् । एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञा-दृष्टान्त-मुखेन सत्-कार्य-वादस्यै7व प्रसक्तत्वाद् इत्य् उक्तम् । भवत्-पक्षे निरधिष्ठान-भ्रमा1संभवस्य दुरुपपादत्वाच् च । यस्य हि चेतन-गत-दोषः पारमार्थिको दोषा3श्रयत्वं च पारमार्थिकं तस्य पारमार्थिक-दोषेण युक्तस्या7पारमार्थिक-गन्धर्व-नगरा3दि-दर्शनम् उपपन्नं, यस्य तु दोषश् cà7पारमार्थिको दोषा3श्रयत्वं cà7पारमार्थिकं तस्या7पारमार्थिकेना7प्य् आश्रयेण तद् उपपन्नम् इति भवत्-पक्षे न निरधिष्ठान-भ्रमा1संभवः । (37) शोधकेष्व् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्मे7त्य्-आदिषु वाक्येषु सामान्याधिकरण्य-व्युत्पत्ति-सिद्धा1नेक-गुण-विशिष्टै1kà1र्था1वबोधनम् अविरुद्धम् इति सर्व-गुण-विशिष्टं ब्रह्मा7भिधीयत इति पूर्वम् evo7क्तम् । (38) अथा7त आदेशो ne7ति ne7tã7ति बहुधा निषेधो दृष्यत इति चेत् । किम् अत्र निषिध्यत इति वक्तव्यम् । द्वे वाव ब्रह्मणो रूपे मूर्तं cai7và7मूर्तं ce7ति मूर्ता1मूर्ता3त्मकः प्रपञ्चः सर्वो ऽपि निषिध्यत इति चेन् nai7वम् । ब्रह्मणो रूपतया9प्रज्ञातं सर्वं रूपतयो9पदिश्य पुनर् तद् एव निषेद्धुम् अयुक्तम् । प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् इति न्यायात् । कस् तर्हि निषेध-वाक्या1र्थः । सूत्र-कारः स्वयम् एव वदति --- प्रकृतै1तावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति । उत्तरत्र अथ नाम-धेयं सत्य् अस्य सत्यं प्राणा वै सत्यं तेषाम् एष सत्यम् इति सत्या3दि-गुण-गणस्य प्रतिपादितत्वात् पूर्व-प्रकृतै1तावन्-मात्रं न भवति ब्रह्मे7ति, ब्रह्मण एतावन्-मात्रता प्रतिषिध्यत इति सूत्रा1र्थः । (39) ne7ह नाना9स्ति किंचने7त्य्-आदिना नानात्व-प्रतिषेध एव दृष्यत इति चेत् । अत्रा7प्य् उत्तरत्र सर्वस्य वशी सर्वस्ये8शन इति सत्य-सङ्कल्पत्व-सर्वे3श्वरत्व-प्रतिपादनाच् चेतन-वस्तु-शरीर ईश्वर इति सर्व-प्रकार-संस्थितः स एक eve7ति तत्-प्रत्यनीका-ब्रह्मा3त्मक-नानात्वं प्रतिषिद्धं न भवद्-अभिमतम् । सर्वास्व् एवं-प्रकारासु श्रुतिष्व् इयम् एव स्थितिर् इति न क्वचिद् अपि ब्रह्मणः सविशेषत्व-निषेधक-वाची को ऽपि शब्दो दृश्यते । (40) अपि च निर्विशेष-ज्ञान-मात्रं ब्रह्म तच् cà8छादिका1विद्या-तिरोहित-स्व-रूपं स्व-गत-नानात्वं पश्यती7त्य् अयम् अर्थो न घटते । तिरोधानं नाम प्रकाश-निवारणम् । स्व-रूपा1तिरेकि-प्रकाश-धर्मा1नभ्युपगमेन प्रकाशस्यै7व स्व-रूपत्वात् स्व-रूप-नाश एव स्यात् । प्रकाश-पर्यायं ज्ञानं नित्यं स च प्रकाशो ऽविद्या-तिरोहित इति बालिश-भाषितम् इदम् । अविद्यया प्रकाश-तिरोहित इति प्रकाशो7त्पत्ति-प्रतिबन्धो विद्यमानस्य विनाशो वा । प्रकाशस्या7नुत्पाद्यत्वाद् विनाश एव स्यात् । प्रकाशो नित्यो निर्विकारस् तिष्ठती7ति चेत् । सत्याम् अप्य् अविद्यायां ब्रह्मणि न किंचित् तिरोहितम् इति नानात्वं पश्यती7ति भवताम् अयं व्यवहारः सत्स्व् अनिर्वचनीय एव । (41) ननु च भवतो ऽपि विज्ञान-स्व-रूप आत्मा1भ्युपगन्तव्यः । स च स्वयं-प्रकाशः । तस्य च देवा3दि-स्व-रूपा3tmà1भिमाने स्व-रूप-प्रकाश-तिरोधानम् अवश्यम् आश्रयणीयम् । स्व-रूप-प्रकाशे सति svà3त्मन्य् आकारा1न्तरा1ध्यासा1योगात् । अतो भवतश् cà7यं समानो दोषः । किं cà7स्माकम् एकस्मिन्न् evà8त्मनि भवद्-उदीरितं दुर्घटत्वम् भवताम् आत्मा1नन्त्या1भ्युपगमात् सर्वेष्व् अयं दोषः परिहरणीयः । (42) अत्रो7च्यते --- स्वभावतो मल-प्रत्यनीका1नन्त-ज्ञाना3नन्दै1क-स्वरूपं स्वाभाविका1नवधिका1तिशया1परिमितो1दार-गुण-सागरं निमेष-काष्ठा-कला-मुहूर्ता3दि-परा1र्ध-पर्यन्ता1परिमित-व्यवच्छेद-स्व-रूप-सर्वो1त्पत्ति-स्थिति-विनाशा3दि-सर्व-परिणाम-निमित्त-भूत-काल-कृत-परिणामा1स्पष्टा1नन्त-महा-विभूति स्व-लीला-परिकर-svà1ंश-भूता1नन्त-बद्ध-मुक्त-नाना-विध-चेतन-तद्-भोग्य-भूता1नन्त-विचित्र-परिणाम-शक्ति-चेतने1तर-वस्तु-जाता1न्तर्यामित्व-कृत-सर्व-शक्ति-शरीरत्व-सर्व-प्रकर्शा1वस्थाना1वस्थितं परं ब्रह्मै7व वेद्यं, तत्-साक्षात्कार-क्षम-भगवद्-द्वैपायन-पराशर-वाल्मीकि-मनु-याज्ञवल्क्य-गौतमा3पस्तम्ब-प्रभृति-मुनि-गण-प्रणीत-विध्य्-अर्थ-वाद-मन्त्र-स्व-रूप-वेद-मूले1तिहास-पुराण-धर्म-शास्त्रो1पभृंहित-परमा1र्थ-भूता1नादि-निधना1विच्छिन्न-पाठ-संप्रदाय-र्ग्-यजुः-सामा1थर्व-रूपा1नन्त-शाखं वेदं cà7भ्युपगच्छताम् अस्माकं किं न सेत्स्यति । यथो9क्तं भगवता द्वैपायनेन महाभारते --- यो माम् अजम् अनादिं च वेत्ति लोक-महे4श्वरम् । द्वाव् इमौ पुरषौ लोके क्षरश् cà7क्षर एव च । क्षरः सर्वाणि भूतानि कूट-स्थो ऽक्षर उच्यते ॥ उत्तमः पुरुषस् त्व् अन्यः परमा3tme9त्य् उदाहृतः । यो लोक-त्रयम् आविश्य विभर्त्य-व्यय ईश्वरः ॥ कालं च पचते तत्र न कालस् तत्र वै प्रभूः । एते वै निरयास् तात स्थानस्य परमा3त्मनः ॥ अव्यक्ता3दि-विशेषा1न्तं परिणाम-र्द्धि-संयुक्तम् । क्रीडा हरेर् इदं सर्वं क्षरम् इत्य् अवधार्यताम् ॥ कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि cà7प्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चरा7चरम् ॥ इति । कृष्णस्य हि कृत इति कृष्णस्य शेष-भूतं सर्वम् इत्य्-अर्थः । भगवता पराशरेणा7प्य् उक्तम् --- शुद्धे महा-विभूत्य्-आख्ये परे ब्रह्मणि शब्द्यते । मैत्रेय भगवच्-छब्दः सर्व-कारण-कारणे ॥ ज्ञान-शक्ति-बला1इश्वर्य-वीर्य-तेजांस्य् अशेषतः । भगवच्-छब्द-वाच्यानि विना हेयैर् गुणा3दिभिः ॥ एवम् एष महा-शब्दो मैत्रेय भगवान् इति । परम-ब्रह्म-भूतस्य वासुदेवस्य nà7न्य-गः ॥ तत्र पूज्य-पदा1र्थो1क्ति-परिभाषा-समन्वितः । शब्दो ऽयं no7पचारेण त्व् अन्यत्र ह्य् उपचारतः ॥ एवं-प्रकारम् अमलं सत्यं व्यापकम् अक्षयम् । समस्त-हेय-रहितं विष्ण्व्-आख्यं परमं पदम् ॥ कला-मुहूर्ता3दि-मयश् च कालो न यद्-विभूतेः परिणाम-हेतुः ॥ क्रीडतो बालकस्ये7व चेष्टास् तस्य निशामय ॥ इत्य्-आदि । मनुना9पि --- प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् । इत्य्-उक्तम् । याज्ञवल्क्येना7पि --- क्षेत्रस्ये8श्वर-ज्ञानाद् विशुद्धिः परमा मता । इति । आपस्तम्बेना7पि --- पूः प्राणिनः सर्व एव गुहा3शयस्ये7ति । सर्वे प्राणिनो गुहा3शयस् परमा3त्मनः पूः --- पुरं शरीरम् इत्य्-अर्थः । प्राणिन इति स-जीवा3त्म-भूत-संघातः । (43) ननु च किम् अनेना7डम्बरेण । चोद्यं तु न परिहृतम् । उच्यते । एवम् अभ्युपगच्छताम् अस्माकम् आत्म-धर्म-भूतस्य चैतन्यस्य स्वाभाविकस्या7पि कर्मणा पारमार्थिकं संकोचं विकासं च ब्रुवतां सर्वम् इदं परिहृतम् । भवस् तु प्रकाश एव स्व-रूपम् इति प्रकाशो न धर्म-भूतस् तस्य संकोच-विकासौ वा nà7ब्युपगम्येते । प्रकाश-प्रसारा1नुत्पत्तिम् एव तिरोधान-भूताः कर्मा3दयः कुर्वन्ति । अविद्या चेत् तिरोधानं तिरोधान-भूततया9विद्यया स्व-रूप-भूत-प्रकाश-नाश इति पूर्वम् evo7क्तम् । अस्माकं त्व् अविद्या-रूपेण कर्मणा स्व-रूप-नित्य-धर्म-भूत-प्रकाशः संकुचितः । तेन देवा3दि-स्व-रूपा3tmà1भिमानो भवती7ति विशेषः । यथो9क्तम् --- अविद्या कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ यथा क्षेत्र-शक्तिः सा वेष्टिता नृप सर्व-गा । संसार-तापान् अखिलान् अवाप्नोत्य् अतिसंततान् ॥ तया तिरोहितत्वाच् च शक्तिः क्षेत्र-ज्ञ-संज्ञिता । सर्व-भूतेषु भू-पाले तारतम्येन वर्तते ॥ इति । क्षेत्र-ज्ञानां स्व-धर्म-भूतस्य ज्ञानस्य कर्म-संज्ञा2विद्यया संकोचं विकासं च दर्शयति । (44) अपि cà7च्छादिका1विद्या श्रुतिभिश् cà7इक्यो1पदेश-बलाच् च ब्रह्म-स्व-रूप-तिरोधान-हेय-दोष-रूपा3श्रीयते तस्याश् च मिथ्या-रूपत्वेन प्रपञ्चवत्-स्व-दर्शन-मूल-दोषा1पेक्षत्वात् । न सा मिथ्या दर्शन-मूल-दोषः स्याद् इति ब्रह्मै7व मिथ्या-दर्शन-मूलं स्यात् । तस्याश् cà7नादित्वे ऽपि मिथ्या-रूपत्वाद् एव ब्रह्म-दृश्यत्वेनै7và7नादित्वात् तद्-दर्शन-मूल-परमा1र्थ-दोषा1नभ्युपगमाच् च ब्रह्मै7व तद्-दर्शन-मूलं स्यात् । तस्य नित्यत्वाद् अनिर्मोक्ष एव । (45) अत eve7दम् अपि निरस्तम् --- एकम् एव शरीरं जीववत्, निर्जीवानी7तराणि शरीराणि स्वप्न-दृष्ट-नाना-विधा1नन्त-शरीराणां यथा निर्जीवत्वम् । तत्र स्वप्ने द्रष्टुः शरीरम् एकम् एव जीववत् । तस्य स्वप्न-वेलायां दृश्य-भूत-नाना-विध-शरीराणां निर्जीवत्वम् एव । अनेनै7केनै7व परिकल्पितत्वाज् जीवा मिथ्या-भूता इति ब्रह्मणा स्व-स्व-रूप-व्यतिरिक्तस्य जीव-भावस्य सर्व-शरीराणां च कल्पितत्वाद् एकस्मिन्न् अपि शरीरे शरीरवज् जीव-भावस्य च मिथ्या-रूपत्वात् सर्वाणि शरीराणि मिथ्या-रूपाणि, तत्र जीव-भावश् च मिथ्या-रूप इत्य् एकस्य शरीरस्य तत्र जीव-भावस्य च न कश्चिद् विशेषः । अस्माकं तु स्वप्ने द्रष्टुः स्व-शरीरस्य तस्मिन्न् आत्म-सद्-भावस्य च प्रबोध-वेलायाम् अबाधितत्वान् अन्येषां शरीराणां तद्-गत-जीवानां च बाधितत्वात् ते सर्वे मिथ्या-भूताः स्व-शरीरम् एकं तस्मिञ् जीव-भावश् च परमा1र्थ इति विशेषः । (46) अपि च केन वा विद्या-निवृत्तिः सा कीदृशी9ति विवेचनीयम् । ऐक्य-ज्ञानं निवर्तकं निवृत्तिश् cà7निर्वचनीय-प्रत्यनीका3कारे9ति चेत् । अनिर्वचनीय-प्रत्यनीकं निर्वचनीयं तच् च सद् và9सद् वा द्वि-रूपं वा कोट्य्-अन्तरं न विद्यते । ब्रह्म-व्यतिरेकेणै7तद्-अभ्युपगमे पुनर् अविद्या न निवृत्ता स्यात् । ब्रह्मै7व चेन् निवृत्तिस् तत्-प्राग् अप्य् अविशिष्टम् इति वेदान्त-ज्ञानात् पूर्वम् एव निवृत्तिः स्यात् । ऐक्य-ज्ञानं निवर्तकं तद्-अभावात् संसार इति भवद्-दर्शनं विहन्यते । (47) किञ् च निवर्तक-ज्ञानस्या7प्य् अविद्या-रूपर्वात् तन्-निवर्तनं केने7ति वक्तव्यम् । निवर्तक-ज्ञानं sve7तर-समस्त-भेदं निवर्त्य क्षणिकत्वाद् एव स्वयम् एव विनश्यति दावा1नल-विष-नाशन-विषा1न्तरवद् इति चेन् न । निवर्तक-ज्ञानस्य ब्रह्म-व्यतिरिक्तत्वेन तत्-स्व-रूप-तद्-उत्पत्ति-विनाशानां मिथ्या-रूपत्वात् तद्-विनाश-रूपा विद्या तिष्ठत्य् eve7ति तद्-विनाश-दर्शनस्य निवर्तकं वक्तच्यम् एव । दावा1ग्न्य्-आदीनाम् अपि पूर्वा1वस्था-विरोधि-परिणाम-परंपरा1वर्जनीयै9व । (48) अपि च चिन्-मात्र-ब्रह्म-व्यतिरिक्त-कृत्स्न-निषेध-विषय-ज्ञानस्य को ऽयं ज्ञाता । अध्यास-रूप इति चेन् न । तस्य निषेधतया निवर्तक-ज्ञान-कर्मत्वात् तत्-कर्तृत्वा1नुपपत्तेः । ब्रह्म-स्व-रूप eve7ति चेन् न । ब्रह्मणो निवर्तक-ज्ञानं प्रति ज्ञातृत्वं किं स्व-रूपम् utà7ध्यस्तम् । अध्यस्तं चेद् अयम् अध्यासस् तन्-मूल-विद्या2न्तरं च निवर्तक-ज्ञान-विषयतया तिष्ठत्य् एव । तन्-निवर्तका1न्तरा1भ्युपगमे तस्या7पि त्रि-रूपतया9नवस्थै9व । सर्वस्य हि ज्ञानस्य त्रि-रूपकत्व-विरहे ज्ञानत्वम् एव हीयते । कस्यचित् कंचना7र्थ-विशेषं प्रति सिद्धि-रूपत्वात् । ज्ञानस्य त्रि-रूपत्व-विरहे भवतां स्व-रूप-भूत-ज्ञानवन् निवर्तक-ज्ञानम् अप्य् अनिवर्तकं स्यात् । ब्रह्म-स्व-रूपस्यै7व ज्ञातृत्वा1भ्युपगमे ऽस्मदीय एव पक्षः परिगृहीतः स्यात् । निवर्तक-ज्ञान-स्व-रूप-ज्ञातृत्वं च स्व-निवर्त्या1न्तर्गतम् इति वचनं भूतल-व्यतिरिक्तं कृत्स्नं छिन्नं देव-दत्तेने7त्य् अस्याम् एव छेदन-क्रियायाम् अस्याश् छेदन-क्रियायाश् छेत्तृत्वस्य च छेद्या1न्तर्भाव-वचनवद् उपहास्यम् । (49) अपि च निखिल-भेद-निवर्तकम् इदम् ऐक्य-ज्ञानं केन जातम् इति विमर्शनीयम् । श्रुत्यै9ve7ति चेन् न । तस्या ब्रह्म-व्यतिरिक्ताया अविद्या-परिकल्पितत्वात् प्रपञ्च-बाधक-ज्ञानस्यो7त्पादकत्वं न संभवति । तथा हि दुष्ट-कारण-जातम् अपि रज्जु-सर्प-ज्ञानं न दुष्ट-कारण-जन्येन रज्जुर् इयं न सर्प इति ज्ञानेन बाध्यते । रज्जु-सर्प-ज्ञान-भये वर्तमाने केन-चिद्-भ्रान्तेन पुरुषेण रज्जुर् इयं न सर्प इत्य्-उक्ते ऽप्य् अयं भ्रान्त इति ज्ञाते सति तद्-वचनं रज्जु-सर्प-ज्ञानस्य बाधकं न भवति भयं च न निवर्तते । प्रयोजक-ज्ञानवतः श्रवण-वेलायाम् एव हि ब्रह्म-व्यतिरिक्तत्वेन श्रुतेर् अपि भ्रान्ति-मूलत्वं ज्ञातम् इति । निवर्तक-ज्ञानस्य ज्ञातुस् तत्-सामग्री-भूत-शास्त्रस्य च ब्रह्म-व्यतिरिक्ततया यदि बाध्यत्वम् उच्यते हन्त तर्हि प्रपञ्च-निवृत्तेर् मिथ्यात्वम् आपतती7ति प्रपञ्चस्य सत्यता स्यात् । स्वप्न-दृष्ट-पुरुष-वाक्या1वगत-पित्र्-आदि-मरणस्य मिथ्यात्वेन पित्र्-आदि-सत्यतावत् । किञ्च तत् त्वम् अस्य् आदि-वाक्यं न प्रपञ्चस्य बाधकम् । भ्रान्ति-मूलत्वाद् भ्रान्त-प्रयुक्त-रज्जु-सर्प-बाधक-वाक्यवत् । (50) ननु च स्वप्ने कस्मिंश्चिद् भये वर्तमाने स्वप्न-दशायाम् evà7यं स्वप्न इति ज्ञाते सति पूर्व-भय-निवृत्तिर् दृष्टा । तद्वद् अत्रा7पि संभवती7ति । nai7वम् । स्वप्न-वेलायाम् एव सो ऽपि स्वप्न इति ज्ञाते सति पुनर्-भया1निवृत्तिर् एव दृष्टे9ति न कश्चिद् विशेषः । (51) श्रवण-वेलायाम् एव सोऽपि स्वप्न इति ज्ञातम् eve7त्य्-उक्तम् । यद् अपि ce7दम् उक्तं भ्रान्ति-परिकल्पितत्वेन मिथ्या-रूपम् अपि शास्त्रम् अद्वितीयं ब्रह्मे7ति बोधयति तस्य सतो ब्रह्मणो विषयस्य पश्चात् तन्-अबाधा1दर्शनाद् ब्रह्म सुस्थितम् eve7ति । तद् अयुक्तम् । शून्यम् एव तत् त्वम् इति वाक्येन तस्या7पि बाधितत्वात् । इदं भ्रान्ति-मूल-वाक्यम् इति चेत् । सद् अद्वितीयं ब्रह्मे7ति वाक्यम् अपि भ्रान्ति-मूलम् इति त्वयै9vo7क्तम् । पश्चात् तन्-अबाधा1दर्शनं तु सर्व-शून्य-वाक्यस्यै7ve7ति विशेषः । सर्व-शून्य-वादिनो ब्रह्म-व्यतिरिक्त-वस्तु-मिथ्यात्व-वादिनश् च स्व-पक्ष-साधन-प्रमाण-पारमार्थ्या1नब्युपगमेना7भियुक्तैर् वादा1नधिकार एव प्रतिपादितः । अधिकारो ऽनभ्युपायत्वान् न वादे शून्य-वादिनः । इति । (52) अपि च प्रत्यक्ष-दृष्टस्य प्रपञ्चस्य मिथ्यात्वं केन प्रमाणेन साध्यते । प्रत्यक्षस्य दोष-मूलत्वेना7न्यथा-सिद्धि-संभवान् निर्दोषं शास्त्रम् अनन्यथा-सिद्धं प्रत्यक्षस्य बाधकम् इति चेत् । केन दोषेण जातं प्रत्यक्षम् अनन्त-भेद-विषयम् इति वक्तव्यम् । अनादि-भेद-वासना4ख्य-दोष-जातं प्रत्यक्षम् इति चेत् । हन्त तर्ह्य् अनेनै7व दोषेण जातं शास्त्रम् apã7त्य् एक-दोष-मूलत्वाच् छास्त्र-प्रत्यक्षयोर् न बाध्य-बाधक-भाव-सिद्धिः । (53) आकाश-वाय्व्-आदि-भूत-तद्-आरब्ध-शब्द-स्पर्शा3दि-युक्त-मनुष्यत्वा3दि-संस्थान-संस्थित-पदा1र्थ-ग्राहि प्रत्यक्षम् । शास्त्रं तु प्रत्यक्षा3द्य्-अपरिच्छेद्य-सर्वा1न्तरा3त्मत्व-सत्यत्वा3द्य्-अनन्त-विशेषण-विशिष्ट-ब्रह्म-स्व-रूप-तद्-उपासना3द्य्-आराधन-प्रकार-तत्-प्राप्ति-पूर्वक-तत्-प्रसाद-लभ्य-फल-विशेष-तद्-अनिष्ट-करण-मूल-निग्रह-विशेष-विषयम् इति न शात्र-प्रत्यक्षयोर् विरोधः । अनादि-निधना1विच्छिन्न-पाट-संप्रदायता4द्य्-अनेक-गुण-विशिष्टस्य शास्त्रस्य बलीयस्त्वं वदता प्रत्यक्ष-पारमार्थ्यम् अवश्यम् अभ्युपगन्तव्यम् इत्य् अलम् अनेन श्रुति-शत-वितति-वात-वेग-पराहत-कुदृष्टि-दुष्ट-युक्ति-जाल-तूल-निरसनेने7त्य् उपरम्यते । (54) द्वितीये तु पक्ष उपाधि-ब्रह्म-व्यतिरिक्त-वस्त्व्-अन्तरा1नभ्युपगमाद् ब्रह्मण्य् evo7पाधि-संसर्गाद् औपाधिकाः सर्वे दोषा ब्रह्मण्य् एव भवेयुः । ततश् cà7पहत-पाप्मत्वा3दि-निर्दोषत्व-श्रुतयः सर्वे विहन्यन्ते । (55) यथा घटा3काशा3देः परिच्छिन्नतया महा4काशाद् वैलक्षण्यं परस्पर-भेदश् च दृश्यते --- तत्र-स्था गुणा वा दोषा và9नवच्छिन्ने महा4काशे न संबध्यन्ते एवम् उपाधि-कृत-भेद-व्यवस्थित-जीव-गता दोषा अनुपहिते परे ब्रह्मणि न संबध्यन्त इति चेत् । nai7तद् उपपद्यते । निरवयवस्या8काशस्या7नवच्छेद्यस्य घटा3दिभिश् छेदा-संभवात् तेनै7và8काशेन घटा3दयः संयुक्ता इति ब्रह्मणो ऽप्य् अच्छेद्यत्वाद् ब्रह्मै7vo7पाधि-संयुक्तं स्यात् । घट-संयुक्ता3काश-प्रदेशो ऽन्यस्माद् आकाश-प्रदेशाद् भिद्यत इच् चेत् । आकाशस्यै7कस्यै7व प्रदेश-भेदेन घटा3दि-संयोगाद् घटा3दौ गच्छति तस्य च प्रदेश-भेदस्या7नियम इति तद्वद् ब्रह्मण्य् एव प्रदेश-भेदा1नियमेनो7पाधि-संसर्गाद् उपाधौ गच्छति संयुक्त-वियुक्त-ब्रह्म-प्रदेश-भेदाच् च ब्रह्मण्य् evo7पाधि-संसर्गः क्षणे क्षणे बन्ध-मोक्षौ स्याताम् इति सन्तः परिहसन्ति । (56) निरवयवस्यै7và8काशस्य श्रोत्रे1न्द्रियत्वे 'pã7न्द्रिय-व्यवस्थावद् ब्रह्मण्य् अपि व्यवस्थो9पपद्यत इति चेत् । न वायु-विशेष-संस्कृत-कर्ण-प्रदेश-संयुक्तस्यै7và8काश-प्रदेशस्ये7न्द्रियत्वात् तस्य च प्रदेशा1न्तरा1भेदे 'pã7न्द्रिय-व्यवस्थो9पपद्यते । आकाशस्य तु सर्वेषां शरीरेषु गच्छत् स्व-नियमेन सर्व-प्रदेश-संयोग इति ब्रह्मण्य् उपाधि-संयोग-प्रदेशा1नियम एव । (57) आकाशस्य स्व-रूपेणै7व श्रोत्रे1न्द्रियत्वम् अभ्युपगम्या7pã7न्द्रिय-व्यवस्थो9कता । परमा1र्थतस् त्व् आकाशो न श्रोत्रे1न्द्रियम् । वैकारिकाद् अहं-काराद् एकादशे1न्द्रियाणि जायन्त इति हि वैदिकाः । यथो9क्तं भगवता पराशरेण --- तैजसानी7न्द्रियाण्य् आहुर् देवा वैकारिका दश । एकादशं मनश् cà7त्र देवा वैकारिकाः स्मृताः ॥ इति । अयम् अर्थः । वैकारिकस् तैजसो भूता3दिर् इति त्रि-विधो ऽहंकारः । स च क्रमात् सात्त्विको राजसस् तामसश् च । तत्र तामसाद् भूता3der आकाशा3दीनि भूतानि जायन्त इति सृष्टि-क्रमम् उक्त्वा तैजसाद् राजसाद् अहंकाराद् एकदशे1न्द्रियाणि जायन्त इति पर-मतम् उपन्यस्य सात्त्विका1हंकाराद् वैकारिकानी7न्द्रियाणि जायन्त इति स्व-मतम् उच्यते --- देवा वैकारिकाः स्मृता इति । देवा इन्द्रियाणि । एवम् इन्द्रियाणाम् आहंकारिकाणां भूतैश् cà7प्य् आयनं महा-भारत उच्यते । भौतिकत्वे 'pã7न्द्रियाणाम् आकाशा3दि-भूत-विकारत्वाद् evà8काशा3दि-भूत-परिणाम-विशेषा व्यवस्थिता एव शरीरवत् पुरुषाणाम् इन्द्रियाणि भवन्ती7ति ब्रह्मण्य् अच्छेद्ये निरवयवे निर्विकारे त्व् अनियमेना7नन्त-हेयो1पाधि-संसर्ग-दोषो दुष्परिहर eve7ति श्रद्दधानानाम् evà7यम् पक्ष इति शास्त्र-विदो न बहु मन्यन्ते । स्व-रूप-परिणामा1भ्युपगमाद् अविकारत्व-श्रुतिर् बाध्यते । निरवद्यता च ब्रह्मणः शक्ति-परिणाम इति चेत् । ke9यं शक्तिर् उच्यते । किं ब्रह्म-परिणाम-रूपा । उत ब्रह्मणो ऽनन्या kà9pã7ति । उभय-पक्षे ऽपि स्व-रूप-परिणामो ऽवर्जनीय एव । (58) तृतीये ऽपि पक्षे जीव-ब्रह्मणोर् भेदवद् अभेदस्य cà7भ्युपगमात् तस्य च तद्-भावात् सौभरि-भेदवच् च svà1वतार-भेदवच् च सर्वस्ये8श्वर-भेदतात् सर्वे जीव-गता दोषास् तस्यै7व स्युः । एतद् उक्तं भवति । ईश्वरः स्व-रूपेणै7व सुर-नर-तिर्यक्-स्थावरा3दि-भेदेना7वस्थित इति हि तद्-आत्मकत्व-वर्णनं क्रियते । तथा सत्य् एक-मृत्-पिण्डा3रब्ध-घट-शरावा3दि-गतान्य् उदका3हरणा3दीनि सर्व-कार्याणि यथा तस्यै7व भवन्ति, एवं सर्व-जीव-गत-सुख-दुःखा3दि सर्वम् ईश्वर-गतम् एव स्यात् । (59) घट-शरावा3दि-संस्थाना1नुपयुक्त-मृद्-द्रव्यं यथा कार्या1न्तरा1न्वितम् एवम् एव सुर-पशु-मनुजा3दि-जीवत्वा1नुपयुक्ते3श्वरः सर्व-ज्ञः सत्य-संकल्पत्वा3दि-कल्याण-गुणा3कर इति चेत् सत्यं स eve8श्वर एकेना7ंशेन कल्याण-गुण-गणा3करः स evà7न्येना7ंशेन हेय-गुणा3कर इत्य् उक्तम् । द्वयोर् अंशयोर् ईश्वरा1विशेषात् । द्वव् अंशौ व्यवस्थितव् इति चेत् । कस् तेन लाभः । एकस्यै7và7नेका1ंशेन नित्य-दुःखित्वाद् अंशा1न्तरेण सुखित्वम् अपि ne8श्वरत्वाय कल्पते । यथा देव-दत्तस्यै7कस्मिन् हस्ते चन्दन-पङ्का1नुलेप-केयूर-कटका1ङ्गुलीया1लंकारस् तस्यै7và7न्यस्मिन् हस्ते मुद्गरा1भिघातः काला1नल-ज्वाला1नुप्रवेशश् च तद्वद् eve8श्वरस्य स्याद् इति ब्रह्मा1ज्ञान-पक्षाद् अपि पापीयान् अयं भेदा1भेद-पक्षः । अपरिमित-दुःखस्य पारमार्थिकत्वात् संसारिणाम् अनन्तत्वेन दुस्तरत्वाच् च । (60) तस्माद् विलक्षणो ऽयं जीवा1ंश इति चेत् । आगतो ऽसि तर्हि मदीयं पन्थानम् । ईश्वरस्य स्व-रूपेण तादात्म्य-वर्णने स्याद् अयं दोषः । आत्म-शरीर-भावेन तु तादात्म्य-प्रतिपादने न कश्चिद् दोषः । प्रत्य् उत निखिल-भुवन-नियमना3दिर् महान् अयं गुण-गणः प्रतिपादितो भवति । सामानाधिकरण्यं च मुख्य-वृत्तम् । (61) अपि cai7कस्य वस्तुनो भिन्ना1भिन्नत्वं विरुद्धत्वान् न संभवती7त्य्-उक्तम् । घटस्य पटाद् भिन्नत्वे सति तस्य तस्मिन्न् अभावः । अभिन्नत्वे सति तस्य च भाव इति । एकस्मिन् काले cai7कस्मिन् देशे cai7कस्य हि पदा1र्थस्य युगपत्-सद्-भावो ऽसद्-भावश् च विरुद्धः । (62) जात्य्-आत्मना भावो व्यक्त्य्-आत्मना cà7भाव इति चेत् । जातेर् मुण्डेन cà7भावे सति खण्डे मुण्डस्या7पि सद्-भाव-प्रसङ्गः । खण्डेन च जातेर् अभिन्नत्वे सद्-भावो भिन्नत्वे cà7सद्-भावः अश्वे महिशत्वस्यै7ve7ति विरोधो दुष्परिहर एव । जात्य्-आदेर् वस्तु-संस्थानतया वस्तुनः प्रकारत्वात् प्रकार-प्रकारिणोश् च पदा1र्था1न्तरत्वं प्रकारस्य पृथक्-सिद्ध्य्-अनर्हत्वं पृथग्-अनुपलम्भश् च तस्य च संस्थानस्य cà7नेक-वस्तुषु प्रकारतया9वस्थितश् ce7त्य्-आदि पूर्वम् उक्तम् । (63) सो ऽयम् इति बुद्धिः प्रकारा1इक्याद् अयम् अपि दण्डी9ति बुद्धिमत् । अयम् च जात्य्-आदि-प्रकारो वस्तुनो भेद इत्य् उच्यते । तद्-योग एव वस्तुनो भिन्नम् इति व्यवहार-हेतुर् इत्य्-अर्थः । स च वस्तुनो भेद-व्यवहार-हेतुः स्वस्य च संवेदनवत् । यथा संवेदनं वस्तुनो व्यवहार-हेतुः स्वस्य व्यवहार-हेतुश् च भवति । (64) अत एव सन्-मात्र-ग्राहि प्रत्यक्षं न भेद-ग्राही7त्य्-आदि-वादा निरस्ताः । जात्य्-आदि-संस्थान-संस्थितस्यै7व वस्तुनः प्रत्यक्षेण गृहीतत्वात् तस्यै7व संस्थान-रूप-जात्य्-आदेः प्रतियोग्य्-अपेक्षया भेद-व्यवहार-हेतुत्वाच् च । स्व-रूप-परिणाम-दोषश् च पूर्वम् evo7क्तः । (65) यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति एष त आत्मा1न्तर्याम्य्-अमृतः । य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो य आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति एष त आत्मा1न्तर्याम्य्-अमृतः । यः पृथिवीम् अन्तरे संचरन् यस्य पृथिवी शरीरं यं पृथिवी न वेदे7त्य्-आदि --- यो ऽक्षरम् अन्तरे संचरन् यस्या7क्षरं शरीरं अक्षरं न वेद --- यो मृत्युम् अन्तरे संचरन् यस्य मृत्युः शरीरं यं मृत्युर् न वेद --- एष सर्व-भूता1न्तरा3tmà1पहत-पाप्मा दिव्यो देव एको नारायणः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिष-स्व-जाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशी7ति । अन्तः प्रविष्टः शास्ता जनानां सर्वा3त्मा । तत्-सृष्ट्वा तद् evà7नुप्राविशत् । तद्-अनुप्रविश्य सच् च त्यच् cà7नृतं च सत्यम् अभवत् । अनेन जीवेना8त्मने9त्य्-आदि । पृथग्-आत्मानं प्रेरितारं मत्वा जष्टस् ततस् तेना7मृतत्वम् एति । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रि-विधं ब्रह्म, एतत् । नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । प्रधान-क्षेत्र-ज्ञ-पतिर् गुणे3शः । j¤à1ज्ञौ द्वव् अजव् ã÷à1नीशव् इत्य्-आदि-श्रुति-शतैस् तद्-उपबृंहणैः --- जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधा-तलम् ॥ यत् किंचित् सृज्यते येन सत्त्व-जातेन वै द्वि-ज । तस्य सृज्यस्य संभूतौ तत्-सर्वं वै हरेस् तनुः ॥ अहम् आत्मा गुडाकेश सर्व-भूता3शय-स्थितः ॥ सर्वस्य cà7हं हृदि संनिविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च ॥ इत्य्-आदि-वेद-विद्-अग्रे-सर-वाल्मीकि-पराशर-द्वैपायन-वचोभिश् च परस्य ब्रह्मणः सर्वस्या8त्मत्वा1वगमाच् चिद्-अचिद्-आत्मकस्य वस्तुनस् तच्-छरीरत्वा1वगमाच् च शरीरस्य शरीरिणं प्रति प्रकारतयै9व पदा1र्थत्वाच् शरीर-शरीरिणोश् च धर्म-भेदे ऽपि तयोर् असंकरात् सर्व-शरीरं ब्रह्मे7ति ब्रह्मणो वैभवं प्रतिपादयद्भिः सामानाधिकरण्या3दिभिर् मुख्य-वृत्तैः सर्व-चेतना1चेतन-प्रकारं ब्रह्मै7và7भिधीयते । सामानाधिकरण्यं हि द्वयोः पदयोः प्रकार-द्वय-मुखेनै7kà1र्थ-निष्ठत्वं । तस्य cai7तस्मिन् पक्षे मुख्यता । तथा हि तत् त्वम् इति सामानाधिकरण्ये तद् इत्य्-अनेन जगत्-कारणं सर्व-कल्याण-गुण-गणा3करं निरवद्यं ब्रह्मो7च्यते । त्वम् इति च चेतन-सामानाधिकरण्य-वृत्तेन जीवा1न्तर्यानि-रूपि तच्-छरीरं तद्-आत्मतया9वस्थितं तत्-प्रकारं ब्रह्मो7च्यते । इतरेषु पक्षेषु सामानाधिकरण्य-हानिर् ब्रह्मणः स-देषता च स्यात् । (66) एतद् उक्तं भवति । ब्रह्मै7वम् अवस्थितम् इत्य् अत्रै7वं-शब्दा1र्थ-भूत-प्रकारतयै9व विचित्र-चेतना1चेतना3त्मक-प्रपञ्चस्य स्थूलस्य सूक्ष्मस्य च सद्-भावः । तथा च बहु स्यां प्रजायेये7त्य् अयम् अर्थः संपन्नो भवति । तस्यै7ve8श्वरस्य कार्यतया कारणतया च नाना-संस्थान-संस्थितस्य संस्थानतया चिद्-अचिद्-वस्तु-जातम् अवस्थितम् इति । (67) ननु च संस्थान-रूपेण प्रकारतयै9वं-शब्दा1र्थत्वम् जाति-गुणयोर् एव दृष्टं न द्रव्यस्य । स्व-तन्त्र-सिद्धि-योग्यस्य पदा1र्थस्यै7वं-शब्दा1र्थतये0श्वरस्य प्रकार-मात्रत्वम् अयुक्तं । उच्यते --- द्रव्यस्या7पि दण्ड-कुण्डला3der द्रव्या1न्तर-प्रकारत्वं दृष्टम् एव । ननु च दण्डा3देः स्व-तन्त्रस्य द्रव्या1न्तर-प्रकारत्वे मत्व्-अर्थीय-प्रत्ययो दृष्टः । यथा दण्डी कुण्डली9ति । अतो गोत्वा3दि-तुल्यतया चेतना1चेतनस्य द्रव्य-भूतस्य वस्तुन ईश्वर-प्रकारतया सामानाधिकरण्येन प्रतिपादनं न युज्यते । अत्रो7च्यते --- गौर् अश्वो मनुष्यो देव इति भूत-संघात-रूपाणां द्रव्याणाम् एव देव-दत्तो मनुष्यो जातः पुण्य-विशेषेण यज्ञ-दत्तो गौर्-जातः पापेन, अन्यश् चेतनः पुण्या1तिरेकेण देवो जात इत्य्-आदि-देवा3दि-शरीराणां चेतन-प्रकारतया लोक-देवयोः सामानाधिकरण्येन प्रतिपादनं दृष्टम् । (68) अयम् अर्थः --- जातिर् वा गुणो वा द्रव्यं वा न तत्रा3दरः । कंचन द्रव्य-विशेषं प्रति विशेषणतयै9व यस्य सद्-भावस् तस्य तद्-अपृथक्-सिद्धेस् तत्-प्रकारतया तत्-सामानाधिकरण्येन प्रतिपादनं युक्तम् । यस्य पुनर् द्रव्यस्य पृथक्-सिद्धस्यै7व कदाचित्-क्वचिद्-द्रव्या1न्तर-प्रकारत्वम् इष्यते तत्र मत्व्-अर्थीय-प्रत्यय इति विशेषः । एवम् एव स्थावर-जङ्गमा3त्मकस्य सर्वस्य वस्तुन ईश्वर-शरीरत्वेन तत्-प्रकारतयै9व स्व-रूप-सद्-भाव इति । तत्-प्रकारी3श्वर एव तत्-तच्-छब्देना7भिधीयत इति तत्-सामानाधिकरण्येन प्रतिपादनं युक्तं । तद् एवै7तत् सर्वं पूर्वम् एव नाम-रूप-व्याकरण-श्रुति-विवरणे प्रपञ्चितम् । (69) अतः प्रकृति-पुरुष-महद्-अहंकार-तन्मात्र-भूते1न्द्रिय-तद्-आरब्ध-चतुर्-दश-भुवना3त्मक-ब्रह्मा1ण्ड-तद्-अन्तर्वर्ति-देव-तिर्यङ्-मनुष्य-स्थावरा3दि-सर्व-प्रकार-संस्थान-संस्थितं कार्यम् अपि सर्वं ब्रह्मै7ve7ति कारण-भूत-ब्रह्म-विज्ञानाद् एव सर्वं विज्ञातं भवती7त्य् एक-विज्ञानेन सर्व-विज्ञानम् उपपन्नतरम् । तद् एवं कार्य-कारण-भावा3दि-मुखेन कृत्स्नस्य चिद्-अचिद्-वस्तुनः पर-ब्रह्म-प्रकारतया तद्-आत्मकत्वम् उक्तम् । (70) ननु च परस्य ब्रह्मणः स्व-रूपेण परिणामा3स्पदत्वं निर्विकारत्व-निरवद्यत्व-श्रुति-व्याकोप-प्रसञ्गेन निवारितम् । प्रकृतिश् च प्रतिज्ञा-दृष्टान्ता1नुपरोधाद् इत्य् एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञान-मृत्-तत्-कार्य-दृष्टान्ताभ्यां परम-पुरुषस्य जगद्-उपादान-कारणत्वं च प्रतिपादितम् । उपादान-कारणत्वं च परिणामा3स्पदत्वम् एव । कथम् इदम् उपपद्यते । (71) अत्रो7च्यते --- सजीवस्य प्रपञ्चस्या7विशेषेण कारणत्वम् उक्तम् । तत्रे8श्वरस्य जीव-रूप-परिणामा1भ्युपगमेन nà8त्मा श्रुतेर् नित्यत्वाच् च ताभ्य इति विरुध्यते । वैषम्य-नैर्घृण्य-परिहारश् च जीवनम् अनादित्वा1भ्युपगमेन तत्-कर्म-निमित्ततया प्रतिपादितः --- वैषम्य-नैर्घृण्ये न सापेक्षत्वान् न कर्म-विभागाद् इति चेन् न --- अनादित्वाद् उपपद्यते cà7प्य् उपलभ्यते ce7त्य्-अकृता1भ्यागम-कृत-विप्रणाश-प्रसङ्गश् cà7नित्यत्वे ऽभिहितः । (72) तथा प्रकृतेर् अप्य् अनादिता श्रुतिभिः प्रतिपदिता --- अजाम् एकां लोहित-शुक्ल-कृष्णां बह्नीं प्रजां जनयन्तीं सरूपाम् । अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजो ऽन्यः ॥ इति प्रकृति-पुरुषयोर् अजत्वं दर्शयति । अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् cà7न्यो मायया संनिरुद्धः --- मायां तु प्रकृतिं विद्यान् मायिनं तु महे4श्वरम् इति प्रकृतिर् एव स्व-रूपेण विकारा3स्पदम् इति च दर्शयति । गौर् अनाद्य्-अन्तवती सा जनित्री भूत-भाविनी9ति च । स्मृतिश् च भवति --- प्रकृतिं पुरुषं cai7व विद्ध्य् अनादी उभव् अपि । विकारांश् च गुणांश् cai7व विद्धि प्रकृति-संभवान् ॥ भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहंकार itã7यं मे भिन्ना प्रकृतिर् अष्टधा ॥ अपरे9यम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां महा-बाहो यये9दं धार्यते जगत् ॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । मया9ध्यक्षेण प्रकृतिः सूयते सचरा1चरम् ॥ इत्य्-आदिका । (73) एवं च प्रकृतेर् apã8श्वर-शरीरत्वात् प्रकृति-शब्दो ऽपि तद्-आत्म-भूतस्ये8श्वरस्य तत्-प्रकार-संस्थितस्य वाचकः । पुरुष-शब्दो ऽपि तद्-आत्म-भूतस्ये8श्वरस्य पुरुष-प्रकार-संस्थितस्य वाचकः । अतस् तद्-विकाराणाम् अपि तथे0श्वर evà8त्मा । तद् आह --- व्यक्तं विष्णुस् तथा9व्यक्तं पुरुषः काल एव च । सा एव क्षोभको ब्रह्मन् क्षोभ्यश् च परमे3श्वरः ॥ इति । अतः प्रकृति-प्रकार-संस्थिते परमा3त्मनि प्रकार-भूत-प्रकृत्य्-अंसे विकारः प्रकार्य्-अंसे cà7विकारः । एवम् एव जीव-प्रकार-संस्थिते परमा3त्मनि च प्रकार-भूत-जीवा1ंशे सर्वे cà7पुरुषा1र्थाः प्रकार्य्-अंशो नियन्ता निरवद्यः सर्व-कल्याण-गुणा3करः सत्य-संकल्प एव । (74) तथा च सति कारणा1वस्थ ईश्वर eve7ति तद्-उपादानक-जगत्-कार्या1वस्थो ऽपि स eve7ति कार्य-कारणयोर् अनन्यत्वं सर्व-श्रुत्य्-अविरोधश् च भवति । तद् एवं नाम-रूप-विभागा1नर्ह-सूक्ष्म-दशा4पन्न-प्रकृति-पुरुष-शरीरं ब्रह्म कारणा1वस्थं, जगतस् तद्-आपत्तिर् एव च प्रलयः । नाम-रूप-विभाग-विभक्त-स्थूल-चिद्-अचिद्-वस्तु-शरीरं ब्रह्म कार्यत्वं, ब्रह्मणस् तथा-विध-स्थूल-भाव एव जगतः सृष्टिर् इत्य् उच्यते । यथो9क्तं भगवता पराशरेण --- प्रधान-पुंसोर् अजयोः कारणं कार्य-भूतयोः । इति । (75) तस्माद् ईश्वर-प्रकार-भूत-सर्वा1वस्थ-प्रकृति-पुरुष-वाचिनः शब्दास् तत्-प्रकार-विशिष्टतया9वस्थिते परमा3त्मनि मुख्यतया वर्तन्ते । जीवा3त्म-वाचि-देव-मनुष्य-शब्दवत् । यथा देव-मनुष्या3दि-शब्दा देव-मनुष्या3दि-प्रकृति-परिणाम-विशेषाणां जीवा3त्म-प्रकारतयै9व पदा1र्थत्वात् प्रकारिणि जीवा3त्मनि मुख्यतया वर्तन्ते । तस्मात् सर्वस्य चिद्-अचिद्-वस्तुनः परमा3त्म-शरीरतया तत्-प्रकारत्वात् परमा3त्मनि मुख्यतया वर्तन्ते सर्वे वाचकाः शब्दाः । (76) अयम् एव cà8त्म-शरीर-भावः पृथक्-सिद्ध्य्-अनर्हा3धारा3धेय-भावो नियन्तृ-नियाम्य-भावः शेष-शेषि-भावश् च । सर्वा3त्मना0धारतया नियन्तृतया शेषितया च --- आप्नोती7त्य् आत्मा सर्वा3त्मना0धेयतया नियाम्यतया शेषतया च --- अपृथक्-सिद्धं प्रकार-भूतम् इत्य् आकारः शरीरम् इति co7च्यते । एवम् एव हि जीवा3त्मनः स्व-शरीर-संबन्धः । एवम् एव परमा3त्मनः सर्व-शरीरत्वेन सर्व-शब्द-वाच्यत्वम् । (77) तद् आह श्रुति-गणः --- सर्वे वेदा यत्-पदम् आमनन्ति सर्वे वेदा यत्रै7कं भवन्ती7ति । तस्यै7कस्य वाच्यत्वाद् ekà1र्थ-वाचिनो भवन्ती7त्य्-अर्थः । एको देवो बहुधा निविष्टः, सहै7व सन्तं न विजानन्ति देवा इत्य्-आदि । देवा इन्द्रियाणि । देव-मनुष्या3दीनाम् अन्तर्यामितया0त्मत्वेन निविश्य सहै7व सन्तं तेषाम् इन्द्रियाणि मनः-पर्यन्तानि न विजानन्ती7त्य्-अर्थः । तथा च पौराणिकानि वचांसि --- नताः स्म सर्व-वचसां प्रतिष्ठा यत्र शश्वती । वाच्ये हि वचसः प्रतिष्ठा । कार्याणां कारणां पूर्वं वचसां वाच्यम् उत्तमम् । वेदैश् च सर्वैर् अहम् एव वेद्यः । इत्य्-आदीनि सर्वाणि हि वचांसि स-शरीरा3त्म-विशिष्टम् अन्तर्यामिणम् evà8चक्षते । हन्ता7हम् इमास् तिस्रो देवता अनेन जीवेना8tmà1नुप्रविश्य नाम-रूपे व्याकरवाणी7ति हि श्रुतिः । तथा च मानवं वचः --- प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् रुक्मा1भं स्वप्न-धी-गम्यं विद्यात् तं पुरुषं परम् ॥ अन्तः प्रविश्या7न्तर्यामितया सर्वेषां प्रशासितारं नियन्तारम् --- अणीयांस आत्मानः कृत्स्नस्या7चेतनस्य व्यापकतया सूक्ष्म-भूतास् ते तेषाम् अपि व्यापकत्वात् तेभ्यो ऽपि सूक्ष्मतर इत्य्-अर्थः --- रुक्मा1भः आदित्य-वर्णः --- स्वप्न-कल्प-बुद्धि-प्राप्यः, विशदतम-प्रत्यक्षता4पन्ना1नुध्यानै1क-लभ्य इत्य्-अर्थः । एनम् एके वदन्त्य् अग्निं मारुतो ऽन्ये प्रजापतिम् । इन्द्रम् एके परे प्रमाणम् अपरे ब्रह्म शाश्वतम् ॥ इति । एके --- वेदा इत्य्-अर्थः । उक्त-रीत्या परस्यै7व ब्रह्मणः सर्वस्य प्रशासितृत्वेन सर्वा1न्तरा3त्मतया प्रविश्या7वस्थितत्वाद् अग्न्य्-आदयः शब्दा अपि शाश्वत-ब्रह्म-शब्दवत् तस्यै7व वाचका भवन्ती7त्य्-अर्थः । तथा च स्मृत्य्-अन्तरम् --- ये यजन्ति pitQn देवान् ब्राह्मणान् सहुता3शनान् । सर्व-भूता1न्तरा3त्मानं विष्णुम् एव यजन्ति ते ॥ इति । पितृ-देव-ब्राह्मण-हुता3शना3दि-शब्दास् तन्-मुखेन तद्-अन्तरा3त्म-भूतस्य विष्णोर् एव वाचका इत्य्-उक्तं भवति । (78) अत्रे7दं सर्व-शास्त्र-हृदयम् --- जीवा3त्मानः स्वयम् असंकुचिता1परिच्छिन्न-निर्मल-ज्ञान-स्व-रूपाः सन्तः कर्म-रूपा1विद्या-वेष्टितास् तत्-तत्-कर्मा1नुरूप-ज्ञान-संकोचम् आपन्नाः, ब्रह्मा3दि-स्तम्ब-पर्यन्त-विविध-विचित्र-देहेषु प्रविश्टास् तत्-तद्-देहो1चित-लब्ध-ज्ञान-प्रसरास् तत्-तद्-देहा3tmà1भिमानिनस् तद्-उचित-कर्माणि कुर्वाणास् तद्-अनुगुण-सुख-दुःखो1पभोग-रूप-संसार-प्रवाहं प्रतिपद्यन्ते । एतेषां संसार-मोचनं भगवत्-प्रपत्तिम् अन्तरेण no7पपद्यत इति तद्-अर्थः प्रथमम् एषां देवा3दि-भेद-रहित-ज्ञानै1kà3कारतया सर्वेषां साम्यं प्रतिपाद्य, तस्या7पि स्व-रूपस्य भगवच्-छेषतै2क-रसतया भगवद्-आत्मकताम् अपि प्रतिपाद्य, भगवत्-स्व-रूपं च हेय-प्रत्यनील-कल्याणइ1क-तानतया सकले1तर-विसजातीयम् अनवधिका1तिशया1संख्येय-कल्याण-गुण-गणा3श्रयं स्व-संकल्प-प्रवृत्त-समस्त-चिद्-अचिद्-वस्तु-जाततया सर्वस्या8त्म-भूतं प्रतिपाद्य, तद्-उपासन साङ्गं तत्-प्रापकं प्रतिपदयन्ति शास्त्राणी7ति । (79) यथो9क्तम् --- निर्वाण-मय evà7यम् आत्मा ज्ञान-मयो ऽमलः । दुःखा1ज्ञान-मला धर्मा प्रकृतेस् ते न cà8त्मनः । इति प्रकृति-संसर्ग-कृत-कर्म-मूलत्वान् nà8त्म-द्व-रूप-प्रयुक्ता धर्मा इत्य्-अर्थः । प्राप्ता1प्राप्त-विवेकेन प्रकृतेर् एव धर्मा इत्य्-उक्तम् । विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि cai7व श्व-पाके च पाण्डिताः सम-दर्शिनः । इति । देव-तिर्यङ्-मनुष्य-स्थावर-रूप-प्रकृति-संसृष्टस्या8त्मनः स्व-रूप-विवेचनी बुद्धिर् एषां ते पण्डिताः । तत्-तत्- प्रकृति-विशेष-वियुक्ता3त्म-याथात्म्य-ज्ञानवन्तस् तत्र तत्रा7त्यन्त-विषमा3कारे वर्तमानम् आत्मानं समाना3कारं पश्यन्ती7ति सम-दर्शिन इत्य् उक्तम् । तद् इदम् आह --- इहै7व तैर् जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ इति । निर्दोषं --- देवा3दि-प्रकृति-विशेष-संसर्ग-रूप-दोष-रहितं स्व-रूपेणा7वस्थितं सर्वम् आत्म-वस्तु निर्वाण-रूप-ज्ञानै1kà3कारतया समम् इत्य्-अर्थः । (80) तस्यै7वं-भूतस्या8त्मनो भगवच्-छेषतै2क-रसता तन्-नियाम्यता तद्-ekà3धारता च तच्-छरीर-तत्-तनु-प्रभृतिभिः शब्दैस् तत्-समाना1धिकरण्येन च श्रुति-स्मृती1तिहास-पुराणेषु प्रतिपाद्यत इति पूर्वम् evo7क्तम् । (81) दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ इति तस्या8त्मनः कर्म-कृत-विचित्र-गुण-मय-प्रकृति-संसर्ग-रूपात् संसारान् मोक्षो भगवत्-प्रपत्तिम् अन्तरेण no7पपदयत इत्य्-उक्तं भवति । nà7न्यः पन्था अयनाय विद्यत इत्य्-आदि-श्रुतिभिश् च । मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न cà7हं तेषु अवस्थितः ॥ न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ इति सर्व-शक्ति-योगात् svà7इश्वर्य-वैचित्र्यम् उक्तम् । तद् आह --- विष्टभ्या7हम् इदं कृत्स्नम् ekà1ंशेन स्थितो जगत् । इति --- अनन्त-विचित्र-महा4श्चर्य-रूपं जगन् ममा7युता1ंशेना8त्मतया प्रविश्य सर्वं मत्-संकल्पेन विष्टभ्या7नेन रूपेणा7नन्त-महा-विभूति-परिमितो1दार-गुण-सागरो निरतिशया3श्चर्य-भूतः स्थितो ऽहम् इत्य्-अर्थः । तद् इदम् आह --- एकत्वे सति नानात्वं नानात्वे सति cai7कता । अचिन्त्यं ब्रह्मणो रूपं कुतस् तद्-वेदितुम् अर्हति ॥ इति । प्रशासितृत्वेनै7क एव सन्-विचित्र-चिद्-अचिद्-वस्तुष्व् अन्तरा3त्मतया प्रविश्य तत्-तद्-रूपेण विचित्र-प्रकारो विचित्र-कर्म कारयन् नाना-रूपां भजते । एवं स्व्-अल्पा1ंशेन तु सर्वा3श्चर्यं नाना-रूपं जगत्-तद्-अन्तरा3त्मतया प्रविश्य विष्टभ्य नानात्वेना7वस्थितो ऽपि सन्न् अनवधिका1तिशया1संख्येय-कल्याण-गुण-गणः सर्वे3श्वरः पर-ब्रह्म-भूतः पुरुषो1त्तमो नारायणो निरतिशया3श्चर्य-भूतो नील-तोय-द-संकाशः पुण्डरीक-दला1मला3यते3क्षणः सहस्रा1ंशु-सहस्र-किरणः परमे व्योम्नि यो वेद निहितं गुहायां परमे व्योमंस् तद्-अक्षरे परमे व्योमन्न् इत्य्-आदि-श्रुति-सिद्ध एक evà7तिष्ठते । (82) ब्रह्म-व्यतिरिक्तस्य कस्यचिद् अपि वस्तुन एक-स्व-भावस्यै7क-कार्य-शक्ति-युक्तस्यै7क-रूपस्य रूपा1न्तर-योगः स्व-भावा1न्तर-योगः शक्त्य्-अन्तर-योगश् च न घटते । तस्यै7तस्य पर-ब्रह्मणः सर्व-वस्तु-विजातीयतया सर्व-स्व-भावत्वं सर्व-शक्ति-योगश् ce7त्य् एकस्यै7व विचित्रा1नन्त-रूपता च पुनर् अप्य् अनन्ता1परिमिता3श्चर्य-योगेनै7क-रूपता च न विरुद्धे9ति वस्तु-मात्र-साम्याद् विरोध-चिन्ता न युक्ते9त्य्-अर्थः । यथो9क्तं --- शक्तयः सर्व-भावानाम् अचिन्त्य-ज्ञान-गोचराः । यतो ऽतो ब्रह्मणस् तास् तु सर्गा3द्या भाव-शक्तयः ॥ भवन्ति तपसां श्रेष्ट पावकस्य यथो9ष्णता //इति । एतद् उक्तं भवति --- सर्वेषाम् अग्नि-जला3दीनां भावानाम् एकस्मिन्न् अपि भावे दृष्टै9व शक्तिस् तद्-विजातीय-भावा1न्तरे 'pã7ति न चिन्तयितुं युक्ता जला3दाव् अदृष्टा9पि तद्-विजातीय-पावके भास्वरत्वो1ष्णता4दि-शक्तिर् यथा दृश्यते, एवम् एव सर्व-वस्तु-विसजातीये ब्रह्मणि सर्व-साम्यं nà7नुमातुं युक्तम् इति । अतो विचित्रा1नन्त-शक्ति-युक्तं ब्रह्मै7ve7त्य्-अर्थः तद् आह --- जगद् एतन् महा4श्चर्यं रूपं यस्य महा4त्मनः । तेना8श्चर्य-वरेणा7हं भवता कृष्ण संगतः ॥ इति । (83) तद् एतन् नाना-विधा1नन्त-श्रुति-निकर-शिष्ट-परिगृहीत-तद्-व्याख्यान-परिश्रमाद् अवधारितम् । तथा हि --- प्रमाणा1न्तरा1परिदृष्टा1परिमित-परिणामान् एक-तत्त्व-नियत-क्रम-विशिष्टौ सृष्टि-प्रलयौ ब्रह्मणो ऽनेक-विधाः श्रुतयो वदन्ति --- निरवद्यं निरञ्जनं विज्ञानम् आनन्दं निर्विकारं निष्कलं निष्क्रियं शान्तं निर्गुणम् इत्य् आदिकाः निर्गुणं ज्ञान-स्व-रूपं ब्रह्मे7ति काश्चन श्रुतयो ऽभिदधति । ne7ह नाना9स्ति किंचन --- मृत्योः स मृत्युम् आप्नोति य इह नाने9व पश्यति ---यत्र त्व् अस्य सर्वम् आत्मै9và7भूत् --- तत् केन कं पश्येत् तत् केन कं विजातीयाद् इत्य्-आदिका नानात्व-निषेध-वादिन्यः सन्ति काश्चन श्रुतयः । यः सर्व-ज्ञः सर्व-वित् --- यस्य ज्ञान-मयं तपः ---सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा9भिवदन् यद् आस्ते --- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषा1दधि --- अपहत-पाप्मा विजरो विमृत्युर् विशोको विजघत्सो ऽपिपासः सत्य-कामः सत्य-संकल्प इति सर्वस्मिञ् जगति हेयतया9वगतं सर्व-गुणं प्रतिषिध्य निरतिशय-कल्याण-गुणा1नन्त्यं सर्व-ज्ञता सर्व-शक्ति-योगं सर्व-नाम-रूप-व्याकरणं सर्वस्या7वधारतां च काश्चन श्रुतयो ब्रुवते । सर्वं खल्व् इदं ब्रह्म तज्-जलान् इति --- ऐतदात्म्यम् इदं सर्वं --- एकः सन् बहुधा विचार इत्य्-आदिका ब्रह्म-सृष्टं जगन् नाना4कारं प्रतिपाद्य तद्-ऐक्यं च प्रतिपादयन्ति काश्चन । पृथग्-आत्मानं प्रेरितारं च मत्वा --- भोक्ता भोग्यं प्रेरितारं च मत्वा --- प्रजापतिर् अकामयत प्रजाः सृजेये7ति --- पतिं विश्वस्या8tme3श्वरं --- श्वास्तं शिवम् अच्युतं --- तम् ईश्वराणां परं महे4श्वरं तं देवतानां परं च दैवतं --- सर्वस्य वशी सर्वस्ये8शान इत्य्-आदिका ब्रह्मणः सर्वस्माद् अन्यत्वं सर्वस्ये8शितव्यम् ईश्वरत्वं च ब्रह्मणः सर्वस्य शेषतां पतित्वं ce8श्वरस्य काश्चन । अन्तः प्रविष्टः शास्ता जनानां सर्वा3त्मा --- एष त आत्मा1न्तर्याम्य् अमृतः --- यस्य पृथिवी शरीरं --- यस्या8पः शरीरं --- यस्य तेजः शरीरम् इत्य्-आदि यस्या7व्यक्तं शरीरं --- यस्या7क्षरं शरीरं -- यस्य मृत्युः शरीरं ---यस्या8त्मा शरीरम् इति ब्रह्म-व्यतिरिक्तस्य सर्वस्य वस्तुनो ब्रह्मणश् च शरीरा3त्म-भावं दर्शयन्ति काश्चने7ति । (84) नाना-रूपाणां वाक्यानाम् अविरोधो मुख्या1र्था1परित्यागश् च यथा संभवति तथा वर्णनीयम् । वर्णितं च --- अविकार-श्रुतयः स्व-रूप-परिणाम-परिहाराद् एव मुख्या1र्थाः । निर्गुण-वादाश् च प्राकृत-हेय-गुण-निषेध-परतया व्यवस्थिताः । नानात्व-निषेध-वादाश् cai7कस्य ब्रह्मणः शरीरतया प्रकार-भूतं सर्वं चेतना1चेतनं वस्त्व् इति सर्वस्या8त्मतया सर्व-प्रकारं ब्रह्मै7và7वस्थितम् इति सुरक्षिताः । सर्व-प्रकार-विलक्षणत्व-पतित्वे3श्वरत्व-सर्व-कल्याण-गुण-गणा3कारत्व-सत्य-कामत्व-सत्य-संकल्पत्वा3दि-वाक्यं तद्-अभ्युपगमाद् एव सुरक्षितम् । ज्ञाना3नन्द-मात्र-वादि च सर्वस्माद् अन्यस्य सर्व-कल्याण-गुण-गणा3श्रयस्य सर्वे3श्वरस्य सर्व-शेषिणः सर्वा3धारस्य सर्वो1त्पत्ति-स्थिति-प्रलय-हेतु-भूतस्य निरवद्यस्य निर्विकारस्य सर्वा3त्म-भूतस्य परस्य ब्रह्मणः स्व-रूप-निरूपक-धर्मो मल-प्रत्यनीका3नन्द-रूप-ज्ञानम् eve7ति स्व-प्रकाशतया स्व-रूपम् अपि ज्ञानम् eve7ति च प्रतिपादनाद् अनुपालितम् । ऐक्य-वादाश् च शरीरा3त्म-भावेन सामानाधिकरण्य-मुख्या1र्थतो2पपादनाद् एव सुस्थिताः । (85) एवं च सत्य् अभेदो वा भेदो वा द्व्य्-आत्मकता वा वेदान्त-वेद्यः को ऽयम् अर्थः समर्थितो भवति । सर्वस्य वेद-वेद्यत्वात् सर्वं समर्थितम् । सर्व-शरीरतया सर्व-प्रकारं ब्रह्मै7và7वस्थितम् इत्य् अभेदः समर्थितः । एकम् एव ब्रह्म नाना-भूत-चिद्-अचिद्-वस्तु-प्रकारं नानात्वेना7वस्थितम् इति भेदा1भेदौ । अचिद्-वस्तुनश् चिद्-वस्तुनश् ce8श्वरस्य च स्व-रूप-स्व-भाव-वैलक्षण्याद् असंकराच् च भेदः समर्थितः । (86) ननु च तत् त्वम् असि श्वेत-केतो तस्य तावद् एव चिरम् इत्य् ऐक्य-ज्ञानम् एव परम-पुरुषा1र्थ-लक्षण-मोक्ष-साधनम् इति गम्यते । nai7तद् एवम् । पृथग्-आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेना7मृतत्वम् etã7त्य् आत्मानं प्रेरितारं cà7न्तर्यामिणं पृथग् मत्वा ततः पृथक्त्व-ज्ञानाद् धेतोस् तेन परमा3त्मना जुष्टो ऽमृतत्वम् etã7ति साक्षाद्-अमृतत्व-प्राप्ति-साधनम् आत्मनो नियन्तुश् च पृथग्-भाव-ज्ञानम् eve7त्य् अवगम्यते । (87) ऐक्य-वाक्य-विरोधाद् एतद्-अपरमा1र्थ-सगुण-ब्रह्म-प्राप्ति-विषयम् इत्य् अभ्युपगन्तव्यम् इति चेत् । पृथक्त्व-ज्ञानस्यै7व साक्षाद्-अमृतत्व-प्राप्ति-साधनत्व-श्रवणाद् विपरीतं कस्मान् न भवति । एतद् उक्तं भवति । द्वयोर् तुल्ययोर् विरोधे सत्य् अविरोधेन तयोर् विषयो विवेचनीय इति । कथम् अविरोध इति चेत् । अन्तर्यामि-रूपेणा7वस्थितस्य परस्य ब्रह्मणः शरीरतया प्रकारत्वाज् जीवा3त्मनस् तत्-प्रकारं ब्रह्मै7व त्वम् इति शब्देना7भिधीयते । तथै9व ज्ञातव्यम् इति तस्य वाक्यस्य विषयः । एवं-भूताज् जीवात् तद्-आत्मतया9वस्थितस्य परमा3त्मनो निखिल-दोष-रहिततया सत्य-संकल्पत्वाद् अनवधिका1तिशया1संख्येय-कल्याण-गुण-गणा3करत्वेन च यः पृथग्-भावः सो ऽनुसंधेय इत्य् अस्य वाक्यस्य विषय इत्य् अयम् अर्थः पूर्वम् असकृद्-उक्तः । भोक्ता भोग्यं प्रेरितारं च मत्वे9ति भोग्य-रूपस्य वस्तुनो ऽचेतनत्वं परमा1र्थत्वं सततं विकारा3स्पदत्वम् इत्य्-आदयः स्व-भावाः, भोक्तुर् जीवा3त्मनश् cà7मला1परिच्छिन्न-ज्ञाना3नन्द-स्व-भावस्यै7và7नादि-कर्म-रूपा1विद्या-कृत-नाना-विध-ज्ञान-संकोच-विकासौ भोग्य-भूता1चिद्-वस्तु-संसर्गश् च परम्-आत्मो1पासनान् मोक्षश् ce7त्य्-आदयः स्व-भावाः, एवं-भूत-भोक्तृ-भोग्ययोर् अन्तर्यामि-रूपेणा7वस्थानं स्व-रूपेण cà7परिमित-गुणौ1ghà3श्रयत्वेना7वस्थानम् इति परस्य ब्रह्मस् त्रि-विधा1वस्थानं ज्ञातव्यम् इत्य्-अर्थः ॥ (88) तत् त्वम् asã7ति सद्-विद्यायाम् उपास्यं ब्रह्म स-गुणं स-गुण-ब्रह्म-प्राप्तिश् च फलम् इत्य् अभियुक्तैः पूर्वा3चार्यैर् व्याख्यातम् । यथो9क्तं वाक्य-कारेण --- युक्तं तद्-गुणको1पासनाद् इति । व्याख्यातं च द्रमिडा3चार्येण विद्या-विकल्पं वदता --- यद्य् अपि सच्-चितो न निर्भुग्न-दैवतं गुण-गणं मनसा2नुधावेत् तथा9प्य् अन्तर्गुणाम् एव देवतां भजत इति तत्रा7पि सगुणै9व देवता प्राप्यत इति । सच्-चित्तः सद्-विद्या-निष्ठः । न निर्भुग्न-दैवतं गुण-गणं मनसा9नुधावेत् ---अपहत-पाप्मत्वा3दि-कल्याण-गुण-गणं दैवताद् विभक्तं यद्य् अपि दहर-विद्या-निष्ठ इव सच्-चितो न स्मरेत् । तथा9प्य् अन्तर्गुणाम् एव देवतां भजते --- देवता-स्व-रूपा1नुबन्धित्वात् सकल-कल्याण-गुण-गणस्य केनचिद् पर-देवता-साधारणेन निखिल-जगत्-कारणत्वा3दिना गुणेनो7पास्यमाना9पि देवता वस्तुतः स्व-रूपा1नुबन्धि सर्व-कल्याण-गुण-गण-विशिष्टै9vo7पास्यते । अतः सगुणम् एव ब्रह्म तत्रा7पि प्राप्यम् इति सद्-विद्या-दहर-विद्ययोर् विकल्प इत्य्-अर्थः । (89) ननु च सर्वस्य जन्तोः परमा3tmà1न्तर्यामी तन्-नियाम्यं च सर्वम् eve7त्य् उक्तम् । एवं च सति विधि-निषेध-शास्त्राणाम् अधिकारी न दृश्यते । यः स्व-बुद्ध्यै9व प्रवृत्ति-निवृत्ति-शक्तः स एवं कुर्यान् न कुर्याद् इति विधि-निषेध-योग्यः । न cai7ष दृश्यते । सर्वस्मिन् प्रवृत्ति-जाते सर्वस्य प्रेरकः परमा3त्मा कारयिते9ति तस्य सर्व-नियमनं प्रतिपादितम् । तथा च श्रूयते --- एष एव साधु कर्म कारयति ते यम् एभ्यो लोकेभ्य उन्निनीषति । एष evà7साधु कर्म कारयति तं यम् अधो निनीषती7ति । साध्व्-असाधु-कर्म-कारयितृत्वान् नैर्घृण्यं च । (90) अत्रो7च्यते --- सर्वेषाम् एव चेतनानां चिच्-छक्ति-योगः प्रवृत्ति-शक्ति-योग इत्य्-आदि सर्वं प्रवृत्ति-निवृत्ति-परिकरं सामान्येन संविधाय तन्-निर्वहणाय तद्-आधारो भूत्वा9न्तः प्रविश्या7नुमन्तृतया च नियमनं कुर्वञ् शेषित्वेना7वस्थितः परमा3त्मै1तद्-आहित-शक्तिः सन्-प्रवृत्ति-निवृत्त्य्-आदि स्वयम् एव कुरुते । एवं कुर्वाणम् ईक्षमाणः परमा3tmo1दासीन आस्ते । अतः सर्वम् उपपन्नम् । साध्व्-असाधु-कर्मणोः कारयितृत्वं तु व्यवस्थित-विषयं न सर्व-साधारणम् । यस् तु सर्वं स्वयम् evà7तिमात्रम् आनुकूल्ये प्रवृत्तस् तं प्रति प्रीतः स्वयम् एव भगवान् कल्याण-बुद्धि-योग-दानं कुर्वन् कल्याणे प्रवर्तयति । यः पुनर् अतिमात्रं प्रातिकूल्ये प्रवृत्तस् तस्य क्रूरां बुद्धिं ददन् स्वयम् एव क्रूरेष्व् एव कर्मसु प्रेरयति भगवान् । यथो9क्तं भगवता --- तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥ तेषाम् evà7नुकम्पा2र्थम् अहम् अज्ञान-जं तमः । नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥ तान् अहं द्विषतः क्रूरान् संसारेषु नरा1धमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥ इति । (91) सो ऽयं पर-ब्रह्म-भूतः पुरुषो1त्तमो निरतिशय-पुण्य-संचय-क्षीणा1शेष-जन्मो1पचित-पाप-राशेः परम-पुरुष-चरणा3रविन्द-शरणा-गति-जनित-तद्-अभिमुख्यस्य सद्-आचार्यो1पदेशो1पबृंहित-शास्त्रा1धिगत-तत्त्व-याथात्म्या1वबोध-पूर्वका1हरहर्-उपचीयमान-शम-दम-तपः-शौच-क्षमा1र्जव-भया1भय-स्थान-विवेक-दया-हिंसा4द्य्-आत्म-गुणो1पेतस्य वर्णा3श्रमो1चित-परम-पुरुषा3राधन-वेष-नित्य-नैमित्तिक-कर्मो1पसंहृति-निषिद्ध-परिहार-निष्टस्य परम-पुरुष-चरणा3रविन्द-युगल-न्यस्ता3tmà3त्मीयस्य तद्-भक्ति-कारिता1नवरत-स्तुति-स्मृति-नमस्कृति-वन्दन-यतन-कीर्तन-गुण-श्रवण-वचन-ध्याना1र्चन-प्रणामा3दि-प्रीत-परम-कारुणिक-पुरुषो1त्तम-प्रसाद-विध्वस्त-svà1न्त-ध्वान्तस्या7नन्य-प्रयोजना1नवरत-निरतिशय-प्रिय-विशदतम-प्रत्यक्षता4पन्ना1नुध्यान-रूप-भक्त्य्-एक-लभ्यः । तद् उक्तं परम-गुरुभिर् भगवद्-यामुना3चार्य-पादैः --- उभय-परिकर्मित-svà1न्तस्यै7कान्तिका3त्यन्तिक-भक्ति-योग-लभ्य इति । ज्ञान-योग-कर्म-योग-संस्कृता1न्तःकरणस्ये7त्य्-अर्थः । तथा च श्रुतिः । विद्यां cà7विद्यां च यस् तद् वेदो7भ्यं सह । अविद्यया मृत्युं तीर्त्वा विद्यया9मृतम् अश्नुते ॥ इति/ अत्रा7विद्या-शब्देन विद्ये2तरत्वाद् वर्णा3श्रमा3चारा3दि पूर्वो1क्तं कर्मो7च्यते विद्या-शब्देन च भक्ति-रूपा3पन्नं ध्यानम् उच्यते । यथो9क्तम् --- इजाय सो ऽपि सुबहून्य् अज्ञाञ् ज्ञान-व्यपाश्रयः । ब्रह्म-विद्याम् अधिष्ठाय तर्तुं मृत्युम् अविद्यया ॥ इति । तम् एवं विद्वान् अमृत इह भवति nà7न्यः पन्था अयनाय विद्यते । य एनं विदुर् अमृतास् ते भवन्ति । ब्रह्म-विद् आप्नोति परम् । सो यो ह वै तत् परं वेद ब्रह्म वेद ब्रह्मै7व भवती7त्य्-आदि । वेदन-शब्देन ध्यानम् evà7भिहितम् । निदिध्यासितव्य इत्य्-आदिना9इकार्थ्यात् । तद् एव ध्यानं पुनर् अपि विशिनष्टि --- nà7यम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । यम् एवै7ष वृणुते तेन लभ्यस् तस्यै7ष आत्मा विवृणुते तनूं स्वाम् इति । भक्ति-रूपा3पन्ना1नुध्यानेनै7व लभ्यते न केवल,, वेदना-मात्रेण न मेधये9ति केवलस्य निषिद्धत्वात् । (92) एतद् उक्तं भवति --- यो ऽयं मुमुक्षुर् वेदान्त-विहित-वेदन-रूप-ध्याना3दि-निष्ठो यदा तस्य तस्मिन्न् evà7नुध्याने निरवधिका1तिशया प्रीतिर् जायते तदै9व तेन लभ्यते परः पुरुष इति । यथो9क्तं भगवता --- पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया । भक्त्या त्व् अनन्यया शक्यो ऽहम् एवं-विधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टं च परंतप ॥ भक्त्या माम् अभिजानाति यावान् यश् cà7स्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ इति । तद्-अनन्तरं तत एव भक्तितो विशत इत्य्-अर्थः । भक्तिर् अपि निरतिशय-प्रिया1नन्य-प्रयोजन-सकले1तर-वैतृण्या3वह-ज्ञान-विशेष eve7ति । तद् युक्त एव तेन परेणा8त्मना वरणीयो भवती7ति तेन लभ्यत इति श्रुत्य्-अर्थः । एवं-विध-पर-भक्ति-रूप-ज्ञान-विशेषस्यो7त्पादकः पूर्वो1ktà1हरहर्-उपचीयमान-ज्ञान-पूर्वक-कर्मा1नुगृहीत-भक्ति-योग एव । यथो2क्तं भगवता पराशरेण --- वर्णा3श्रमा3चारवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था nà7न्यस् तत्-तोष-कारकः ॥ इति । निखिल-जगद्-उद्धारणाया7वनि-तले ऽवतीर्णः पर-ब्रह्म-भूतः पुरुषो1त्तमः स्वयम् एवै7तद्-उक्तवान् --- स्व-कर्म-निरतः सिद्धिं यथा विन्दति तच्-छृणु ॥ यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥ इति । यथो2दित-क्रम-परिणत-भक्त्य्-एक-लभ्य एव । (93) बोधायन-टङ्क-द्रमिड-गुहदेव-कपर्दि-भारुचि-प्रभृत्य्-अविगीत-शिष्ट-परिगृहीत-पुरातन-वेद-वेदान्त-व्याख्यान-सुव्यक्ता1र्थ-श्रुति-निकर-निदर्शितो ऽयं पन्थाः । अनेन चार्वाक-शाक्या1उलूक्या1क्षपाद-क्षपणक-कपिल-पतञ्जलि-मता1नुसारिणो वेद-बाह्या वेदा1वलम्बि-कुदृष्टिभिः सह निरस्ताः । वेदा1वलम्बिनाम् अपि यथा2वस्थित-वस्तु-विपर्ययस् ताडृशां बाह्य-साम्यं मनुनै9vo7क्तम् --- यो वेद-बाह्याः स्मृतयो याश् च काश् च कुदृष्टयः । सर्वस् ता निष्फलाः प्रेत्य तमो-निष्ठा हि ताः स्मृताः ॥ इति । रजस्-तमोभ्याम् अस्पृष्टम् उत्तमं सत्त्वम् एव येषां स्वाभाविको गुणस् तेषाम् एव वैदिकी रुचिर् वेदा1र्थ-याथात्म्या1वबोधश् ce7त्य्-अर्थः । (94) यथो2क्तं मात्स्ये --- संकीर्णाः सात्त्विकाश् cai7व राजसास् तामसास् तथा । इति । केचिद् ब्रह्म-कल्पाः संकीर्णाः केचित् सत्त्व-प्रायाः केचिद् रजः-प्राया केचित् तमः-प्राया इति कल्प-विभागम् उक्त्वा सत्त्व-रजस्-तमो-मयानां तत्त्वानां माहात्म्य-वर्णनं च तत्-तत्-कल्प-प्रोक्त-पुराणेषु सत्त्वा3दि-गुण-मयेन ब्रह्मणा क्रियत इति co7क्तम् --- यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं तत्-स्व-रूपेण वर्ण्यते ॥ इति । विशेषतश् co7क्तम् --- अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते । राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥ सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः । तेष्व् एव योग-संसिद्धा गमिष्यन्ति परां गतिम् ॥ संकीर्णेषु सरस्वत्याः ....................... // इत्य्-आदि । एतद्-उक्तं भवति --- आदि-क्षेत्र-ज्ञत्वाद् ब्रह्मणस् तस्या7पि केषुचिद् अहस्सु सत्त्व-मुद्रिकं केषुचिद् रजः केषुचित् तमः । यथो2क्तं भगवता --- न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृति-जैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥ इति । यो ब्रह्मणं विदधति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मा इति श्रुतेः । ब्रह्मणो ऽपि सृज्यत्वेन शास्त्र-वश्यत्वेन च क्षेत्र-ज्ञत्वं गम्यते । सत्त्व-प्रायेष्व् अहस्सु तद्-इतरेषु यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्पर-विरोधे सति सात्त्विका1हः-प्रोक्तम् एव पुराणं यथा2र्थं तद्-विरोध्य्-अन्यद् अयथा2र्थम् इति पुराण-निर्णयायै7ve7दं सत्त्व-निष्ठेन ब्रह्मणा9भिहितम् इति विज्ञायत इति । सत्त्वा3दीनां कार्यं च भगवतै9vo7क्तम् --- सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च । प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च ॥ प्रवृत्तिं च निवृत्तिं च कार्या1कार्ये भया1भये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ यथा धर्मम् अधर्मं च कार्यं cà7कार्यम् एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ अधर्मं धर्मम् इति या मन्यते तमसा4वृता । सर्वा1र्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥ इति । सर्वान् पुराणा1र्थान् ब्रह्मणः सकाशाद् अधिगम्यै9व सर्वाणि पुराणानि पुराण-काराश् चक्रुः । यथो2क्तम् --- कथयामि यथा पूर्वं दक्षा4द्यैर् मुनि-सत्तमैः । पृष्टः प्रोवाच भगवान् अब्-ज-योनिः पितामहः ॥ इति । (95) अपौरुषेयेषु वेद-वाक्येषु परस्पर-विरुद्धेषु कथम् इति चेत् । तात्पर्य-निश्चयाद् अविरोधः पूर्वम् evo7क्तः । यद् अपि चेद् एवं विरुद्धवद् दृश्यते --- प्राणं मनसि सह कारणैर् नादा1न्ते परमा3त्मनि संप्रतिष्ठाय ध्यायीतव्यं प्रध्यायीतव्यं सर्वम् इदं, ब्रह्म-विष्णु-रुद्रास् ते सर्वे संप्रसूयन्ते, न कारणं, कारणं तु ध्यायः, सर्वा1इश्वर्य-संपन्नः सर्वे3श्वरः शंभुर् आकाश-मध्ये ध्येयः --- यस्मात् परं nà7परम् अस्ति किंचिद् यस्मान् nà8णीयो न ज्यायो ऽस्ति कश्चित् --- वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेने7दं पूर्णं पुरुषेण सर्वम् --- ततो यद्-उत्तरतरं तद्-अरूपम् अनामयं य एतद्-विदुर् अमृतास् ते भवन्ति, अथे7तरे दुःखम् evà8पियन्ति --- सर्वा1नन-शिरो-ग्रीवः सर्व-भूत-गुहा3शयः । सर्व-व्यापी च भगवांस् तस्मात् सर्व-गतः शिवः ॥ यदा तमस् तन् न दिवा न रात्रिर् न सन् न cà7सच् छिव एव केवलः । तद्-अक्षरं तत्-सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी ॥ इत्य्-आदि नारायणः परं ब्रह्मे7ति च पूर्वम् एव प्रतिपादितं, तेना7स्य कथम् अविरोधः । (96) अत्यल्पम् एतत् -- वेद-वित्-प्रवर-प्रोक्त-वाक्य-न्यायो1पबृंहिताः । वेदाः sà1ङ्गा हरिं प्राहुर् जगज्-जन्मा3दि-कारणं ॥ जन्मा3द्य्-अस्य यतः --- यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञानस्व तद् ब्रह्मे7ति जगज्-जन्मा3दि-कारणं ब्रह्मे7त्य् अवगम्यते । तच् च जगत्-सृष्टि-प्रलय-प्रकरणेष्व् अवगन्तव्यम् । सद् एव सोम्ये7दम् अग्र आसीद् एकम् evà7द्वितीयम् इति जगद्-उपादानता-जगन्-निमित्तता-जगद्-अन्तर्यामिता2दि-मुखेन परम-कारणं सच्-छब्देन प्रइत्पादितं ब्रह्मे7त्य् अवगतम् । अयम् evà7र्थः --- ब्रह्म वा इदम् एकम् evà7ग्र आसीद् इति शाखा2न्तरे ब्रह्म-शब्देन प्रतिपदितः । अनेन सच्-छब्देना7भिहितं ब्रह्मे7त्य् अवगतम् । अयम् evà7र्थस् तथा शाखा2न्तर आत्मा वा इदम् एक evà7ग्र आसीन् nà7न्यत् किंचन मिषद् इति सद्-ब्रह्म-शब्दाभ्याम् आत्मै7và7भिहित इत्य् अवगम्यते । तथा च शाखा2न्तर एको ह वै नारायण आसीन् न ब्रह्म ne8शानो ne7मे द्याव-पृथिवी न नक्षत्राणी7ति सद्-ब्रह्मा3tmà3दि-परम-कारण-वादिभिः शब्दैर् नारायण evà7भिधीयत इति निश्चीयते । (97) यम् अन्तः समुद्रे कवयो वयन्ती7त्य्-आदि --- nai7नम् ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्ये8शे कश्चन तस्य नाम महद्-यशः ॥ न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनै7नम्, हृदा मनीषा मनसा9भिकॢप्तो य एवं विदुर् अमृतास् ते भवन्ती7ति सर्वस्मात् परत्वम् अस्य प्रतिपाद्य, न तस्ये8शे कश्चने7ति तस्मात् परं किम् अपि न विद्यत इति च प्रतिषिध्य, अद्भ्यः सम्भूतो हिरण्य-गर्भ इत्य्-अष्टाव् इति तेनै7क-वाक्यतां गमयति । तच् च महा-पुरुष-प्रकरणं ह्रीश् च ते लक्ष्मीश् च पत्न्याव् इति च नारायण eve7ति द्योतयति । (98) अयम् अर्थो नारायणा1नुवाके प्रपञ्चितः । सहस्र-शीर्षं देवम् इत्य्-आरभ्य स ब्रह्म स शिवः se7न्द्रः सो ऽक्षरः परमः स्व-राड् इति । सर्व-शाखासु पर-तत्त्व-प्रतिपादन-परान् अक्षर-शिव-शंभु-पर-ब्रह्म-पर-ज्योतिः-पर-तत्त्व-परा3यण-परमा3tmà3दि-सर्व-शब्दांस् तत्-तद्-गुण-योगेन नारायण एव प्रयुज्य तद्-व्यतिरिक्तस्य समस्तस्य तद्-आधारतां तन्-नियाम्यतां तच्-छेषताम् तद्-आत्मकतां च प्रतिपाद्य ब्रह्म-शिवयोर् apã7न्द्रा3दि-समाना3कारतया तद्-विभूतित्वं च प्रतिपादितम् । इदं च वाक्यं केवल-पर-तत्त्व-प्रतिपादनै1क-परम् अन्यत् किंचिद् अप्य् अत्र न विधीयते । (99) अस्मिन् वाक्ये प्रतिपादितस्य सर्वस्मात् परत्वेना7वस्थितस्य ब्रह्मणो वाक्या1न्तरेषु ब्रह्म-विद् आप्नोति परम् इत्य्-आदिषू7पासना3दि विधीयते । अतः प्राणं मनसि सह करणैर् इत्य्-आदि वाक्यं सर्व-कारणे परमा3त्मनि करण-प्राणा3दि सर्वं विकार-जातम् उपसंहृत्य तम् एव परमा3त्मानं सर्वस्ये8शानं ध्यायीते7ति पर-ब्रह्म-भूत-नारायणस्यै7व ध्यानं विदधाति । (100) पतिं विश्वस्ये7ति न तस्ये8शे कश्चने7ति च तस्यै7व सर्वस्ये8शानता प्रतिपादिता । अत एव सर्वा1इश्वर्य-संपन्नः सर्वे3श्वरः शंभुरा3काश-मध्ये ध्येय इति नारायणस्यै7व परम-कारणस्य शंभु-शब्द-वाच्यस्य ध्यानं विधीयते । कश् च ध्येय इत्य्-आरभ्य कारणं तु ध्येय इति कार्यस्या7ध्येयता-पूर्वक-कारणइ1क-ध्येयता-परत्वाद् वाक्यस्य । तस्यै7व नारायणस्य परम-कारणता शंभु-शब्द-वाच्यता च परम-कारण-प्रतिपादनै1क-परे नारायणा1नुवाक एव प्रतिपन्ने9ति तद्-विरोध्य्-अर्था1न्तर-परिकल्पनं कारणस्यै7व ध्येयत्वेन विधि-वाक्ये न युज्यते । (101) यद् अपि ततो यद्-उत्तरम् इत्य् अत्र पुरुषाद् अन्यस्य परतरत्वं प्रतीयत इत्य्-अभ्यधायि तद् अपि यस्मात् परं nà7परम् अस्ति किंचिद् यस्मान् nà7णीयो न ज्यायो ऽस्ति कश्चित्--- यस्माद् अपरं --- यस्माद् अन्यत् किंचिद् अपि परं nà7स्ति केना7पि प्रकारेण पुरुष-व्यतिरिक्तस्य परत्वं nà7stã7त्य्-अर्थः । अणीयस्त्वं --- सूक्ष्मत्वम् । ज्यायस्त्वं --- सर्वे3श्वरत्वम् । सर्व-व्यापित्वात् सर्वे3श्वरत्वाद् अस्यै7तद्-व्यतिरिकितस्य कस्या7प्य् अणीयस्त्वं ज्यायस्त्वं च nà7stã7त्य्-अर्थः । यस्मान् nà7णीयो न ज्यायो ऽस्ति कश्चिद् इति पुरुषाद् अन्यस्य कस्या7पि ज्यायस्त्वं निषिद्धम् इति तस्माद् अन्यस्य परत्वं न युज्यत इति प्रत्युक्तम् । (102) कस् तर्ह्य् अस्य वाक्यस्या7र्थः । अस्य प्रकरणस्यो7पक्रमे तम् एव विदित्वा9तिमृत्युम् एति nà7न्यः पन्था विद्यते ऽयनाया7इति पुरुष-वेदनस्या7मृतत्व-हेतुतां तद्-व्यतिरिक्तस्या7पथतां च प्रतिज्ञाय यस्मात् परं nà7परम् अस्ति किंचित् तेने7दं पूर्णं पुरुषेण सर्वम् इत्य् एतद् अन्तेन सर्वस्मात् परत्वं प्रतिपादितम् । यतः पुरुष-तत्त्वम् evo7त्तरतरं ततो यद्-उत्तरतरं पुरुष-तत्त्वं तद् evà7रूपम् अनामयं य एतद्-विदुर् अमृतास् ते भवन्ति, अथे7तरे दुःखम् evà7पियन्ती7ति पुरुष-वेदनस्या7मृतत्व-हेतुत्वं तद्-इतरस्या7पथत्वं प्रतिज्ञातं सहेतुकम् उपसंहृतम् । अन्यथो9पक्रम-गत-प्रतिज्ञाभ्यां विरुध्यते । पुरुषस्यै7व शुद्धि-गुण-योगेन शिव-शब्दा1भिप्रायत्वं शाश्वतं शिवम् अच्युतम् इत्य्-आदिना ज्ञातम् एव । पुरुष एव शिव-शब्दा1भिधेय इत्य्-अनन्तरम् एव वदति --- महान् प्रभुर् वै पुरुषः सत्त्वस्यै7ष प्रवर्तक इति । उक्तेनै7व न्यायेन न सन् न cà7सच् छिव एव केवल इत्य्-आदि सर्वं ne7यम् । (103) किंच न तस्ये8शे कश्चने7ति निरस्त-समा1भ्यधिक-संभावनस्य पुरुषस्या7णोर् अणीया1नित्यस्मिन्न् अनुवाके वेदा3द्य्-अन्त-रूपतया वेद-बीज-भूत-प्रणवस्य प्रकृति-भूता1कार-वाच्यतया महे4श्वरत्वं प्रतिपाद्य दहर-पुण्डरीक-मध्य-स्था3काशा1न्तर्वर्तितयो9पास्यत्वम् उक्तम् । अयम् अर्थः --- सर्वस्य वेद-जातस्य प्रकृतिः प्रणव उक्तः । प्रणवस्य च प्रकृतिर् अकारः । प्रणव-विकारो वेदः स्व-प्रकृति-भूते प्रणवे लीनः । प्रणवो ऽप्य् अकार-विकार-भूतः स्व-प्रकृताव् अकारे लीनः । तस्य प्रणव-प्रकृति-भूतस्या7कारस्य यः परो वाच्यः स एव महे4श्वर इति सर्व-वाचक-जात-प्रकृति-भूता1कार-वाच्यः सर्व-वाच्य-जात-प्रकृति-भूत-नारायणो यः स महे4शवर इत्य्-अर्थः । यथो2क्तं भगवता --- अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा । मत्तः परतरं nà7न्यत्-किंचिद् अस्ति धनंजय ॥ अक्षरणाम् अकारो ऽस्मि -------------------------- // इति । अ इति ब्रह्मे7ति च श्रुतेः । अकारो वै सर्वा वाग् इति च । वाचक-जातस्या7कार-प्रकृतित्वं वाच्य-जातस्य ब्रह्म-प्रकृतित्वं च सुस्पष्टम् । अतो ब्रह्मणो ऽकार-वाच्यता-प्रतिपादनाद् अकार-वाच्यो नारायण एव महे4श्वर इति सिद्धम् । (104) तस्यै7व सहस्र-शीर्षं देवम् इति केवल-पर-तत्त्व-विशेष-प्रतिपादन-परेण नारायणा1नुवाकेन सर्वस्मात् परत्वं प्रपञ्चितम् । अनेना7नन्य-परेण प्रतिपादितम् एव पर-तत्त्वम् अन्य-परेषु सर्व-वाक्येषु केना7पि शब्देन प्रतीयमानं तद् eve7त्य् अवगम्य इति शास्त्र-दृष्त्या tå7पदेशो वाम-देववद् इति सूत्र-कारेण निर्णीतम् । तद् एतत् परं ब्रह्म क्वचिद् ब्रह्म-शिवा3दि-शब्दाद् अवगतम् इति केवल-ब्रह्म-शिवयोर् न परत्व-प्रसङ्गः । अस्मिन्न् अनन्य-परे ऽनुवाके तयोर् इन्द्रा3दि-तुल्यतया तद्-विभूतित्व-प्रतिपादनात् । क्वचिद् आकाश-प्राणा3दि-शब्देन परं ब्रह्मा7भिहितम् इति भूता3काश-प्राणा3der यथा न परत्वम् । यत् पुनर् इदम् आशङ्कितम् अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तरा3काशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वा व विजिज्ञासितव्यम् इत्य् अत्रा8काश-शब्देन जगद्-उपादान-कारणं प्रतिपाद्य तद्-अन्तर्वर्तिनः कस्यचित् तत्त्व-विशेषस्या7न्वेष्टव्यता प्रतिपाद्यते । अस्या8काशस्य नाम-रूपयोर् निवोढृत्व-श्रवणात् पुरुष-सूक्ते पुरुषस्य नाम-रूपयोः कर्तृत्व-दर्शनाच् cà8काश-पर्याय-भूतात् पुरुषाद् अन्यस्या7न्वेष्टव्यतयो9पास्यत्वं प्रतीयत इत्य्-अनधीत-वेदानाम् अदृष्ट-शास्त्राणाम् इदं चोद्यं । (105) यतस् तत्र श्रुतिर् evà7स्य परिहारम् आह । वाक्य-कारश् च --- दहरो ऽस्मिन्न् अन्तर्-आकाशः किं तद् अत्र विद्यते यद् अन्वेष्टव्यं यद् वा व विजिज्ञासितव्यम् इति चोदिते यावान् वा अयम् आकाशस् तावान् एषो ऽन्तर्हृदय आकाश इत्य्-आदिना9syà8काश-शब्द-वाच्यस्य परम-पुरुषस्या7नवधिक-महत्त्वं सकल-जगद्-आधारत्वं च प्रतिपाद्य तस्मिन् कामाः समाहिता इति काम-शब्देना7पहत-पाप्मत्वा3दि-सत्य-संकल्प-पर्यन्त-गुणा1ष्टकं निहितम् इति परम-पुरुषवत् परम-पुरुष-गुणा1ष्टकस्या7पि पृथिवि-जिज्ञासितव्यता-प्रतिपादयिषया तस्मिन् यद् अन्तस् तद्-अन्वेष्टव्यम् इत्य्-उक्तम् इति श्रुत्यै9व सर्वं परिहृतम् । (106) एतद् उक्तं भवति --- किं तद् अत्र विद्यते यद् अनेष्टव्यम् इत्य् अस्य चोद्यस्य तस्मिन् सर्वस्य जगतः स्रष्टृत्वम् आधारत्वं नियन्तृत्वं शेषित्वम् अपहत-पाप्मत्वा3दयो गुणाश् च विद्यन्त इति परिहार इति । तथा च वाक्य-कार-वचनम् --- तस्मिन् यद् अन्तर् इति काम-व्यपदेश इति । काम्यन्त इति कामाः । अपहत-पाप्मत्वा3दयो गुणा इत्य्-अर्थः । एतद् उक्तं भवति --- यद् एतद् दहरा3काश-शब्दा1भिधेयं निखिल-जगद्-उदय-वैभव-लय-लीलं परं ब्रह्म तस्मिन् यद् अन्तर् निहितम् अनवधिका1तिशयम् अपहत-पाप्मत्वा3दि-गुणा1ष्टकं तद् उभयम् अप्य् अन्वेष्टव्यं विजिज्ञासितव्यम् इति । यथा0ह --- अथ य ihà8त्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेषु काम-चारो भवन्ती7ति । (107) यः पुनः कारणस्यै7व ध्येयता-प्रतिपादन-परे वाक्ये विष्णोर् अनन्य-पर-वाक्य-प्रतिपादित-पर-तत्त्व-भूतस्य कार्य-मध्ये निवेशः स स्व-कार्य-भूत-तत्त्व-संख्या-पूरणं कुर्वतः स्व-लीलया जगद्-उपकाराय sve7च्छा2वतार इत्य् अवगन्तव्यः । यथा लीलया देव-संख्या-पूर्णं कुर्वत उपेन्द्रत्वं परस्यै7व, यथा च सूर्य-वंशो1द्भव-राज-संख्या-पूर्णं कुर्वतः परस्यै7व ब्रह्मणो दाश-रथि-रूपेण sve1च्छा2वतारः, यथा च सोम-वंश-संख्या-पूरणं कुर्वतो भगवतो भू-भारा1वतारणाय sve1च्छया वसुदेव-गृहे ऽवतारः । (108) सृष्टि-प्रलय-प्रकरणेषु नारायण एव परम-कारणतया प्रतिपाद्यत इति पूर्वम् evo7क्तम् । यत् पुनर् अथर्व-शिरसि रुद्रेण स्व-सर्वा1इश्वर्यं प्रपञ्चितं तत् सो ऽन्तराद् अन्तरं प्राविशद् इति परमा3त्म-प्रवेशाद् उक्तम् इति श्रुत्यै9व व्यक्तम् । शास्त्र-दृष्ट्या tå7पदेशो वामदेववद् इति सूत्र-कारेणै7वं-वादिनाम् अर्थः प्रतिपादितः । यथो9क्तं प्रह्लादेना7पि --- सर्व-गत्वाद् अनन्तरस्य स evà7हम् अवस्थितः । मत्तः सर्वम् अहं सर्वं मयि सर्वं सनातने ॥ इत्य्-आदि । अत्र सर्व-गत्वाद् अनन्तस्ये7ति हेतुर् उक्तः । स्व-शरीर-भूतस्य सर्वस्य चिद्-अचिद्-वस्तुन आत्मत्वेन सर्व-गः परमा3tme9ति सर्वे शब्दाः सर्व-शरीरं परमा3त्मानम् evà7भिदधती7त्य् उक्तम् । अतो ऽहम् इति शब्दः svà3त्म-प्रकार-प्रकारिणं परमा3त्मानम् evà8चष्टे । अत इदम् उच्यते । आत्मे9त्य् एव तु गृह्णीयात् सर्वस्य तन्-निष्पत्तेर् इत्य्-आदिना9हं-ग्रहणो1पासनं वाक्य-कारेण कार्या1वस्थः कारणा1वस्थश् च स्थूल-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरः परमा3त्मै9ve7ति सर्वस्य तन्-निष्पत्तेर् इत्य् उक्तम् । आत्मे9ति tå7पगच्छन्ति ग्राहयन्ति ce7ति सूत्र-कारेण च । महा-भारते च ब्रह्म-रुद्र-संवादे ब्रह्मा रुद्रं प्रयाह --- तवा7न्तरा3त्मा मम च ये cà7न्ये देहि-संज्ञिताः । इति । रुद्रस्य ब्रह्मणश् cà7न्येषां च देहिनां परमे3श्वरो नारायणो ऽन्तरा3त्मतया9वस्थित इति । तथा तत्रै7व --- विष्णुर् आत्मा भगवतो भवस्या7मित-तेजसः । तस्माद् धनुर्-ज्या-संस्पर्शं स विषेहे महे3श्वरः ॥ इति । तत्रै7व --- एतौ द्वौ विबुध-श्रेष्ठौ प्रसाद-क्रोध-जौ स्मृतौ । तद्-आदर्शित-पन्थानौ सृष्टि-संहार-कारकौ ॥ इति । अन्तरा3त्मतया9वस्थित-नारायण-दर्शित-पथौ ब्रह्म-रुद्रौ सृष्टि-संहार-कार्य-कराव् इत्य्-अर्थः । (109) निमित्तो1पादानयोस् तु भेदं वदन्तो वेद-बाह्या एव स्युः । जन्मा3द्य्-अस्य यतः --- प्रकृतिश् च --- प्रतिज्ञा-दृष्टान्ता1नुपरोधाद् इत्य्-आदि वेद-वित्-प्रणीत-सूत्र-विरोधात् । सद् एव सोम्ये7दम् अग्र आसीद् एकम् evà7द्वितीयम् --- तद् ऐक्षत बहु स्यां प्रजायेये7ति --- ब्रह्म-वनं ब्रह्म स वृक्ष आसीद् यतो द्यावा-पृथिवी निष्ट-तक्षुः --- ब्रह्मा1ध्यतिष्ठद्-भुवनानि धारयन् --- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषा1दधि --- न तस्ये8शे कश्चन तस्य नाम महद्-यशः --- ne7ह नाना9स्ति किंचन --- सर्वस्य वशी सर्वस्ये8शानः --- पुरुष eve7दं सर्वं यद् भूतं यच् च भव्यम् utà7मृतत्त्वस्ये8शानः --- nà7न्यः पन्था अयनाय विद्यत इत्य्-आदि-सर्व-श्रुति-विरोधाच् च । (110) इतिहास-पुराणेषु च सृष्टि-स्थिति-प्रलय-प्रकरणयोर् इदम् एव पर-तत्त्वम् इत्य् अवगम्यते । यथा महा-भारते --- कुतः सृष्टम् इदं सर्वं जगत्-स्थावर-जङ्गमम् । प्रलये च कम् अभ्येति तन् तो ब्रूहि पितामह ॥ इति पृष्टो --- नारायणो जगन्-मूर्तिर् अनन्ता3त्मा सनातन । इत्य्-आदि च वदति --- ऋषयः पितरो देवा महा-भूतानि धातवः । जङ्गमा1जङ्गमं ce7दं जगन्-नारायणो1द्भवम् ॥ इति च । प्राच्यो1दीच्य-दाक्षिणात्य-पाश्चात्य-सर्व-शिष्टैः सर्व-धर्म-सर्व-तत्त्व-व्यवस्थायाम् इदम् एव पर्याप्तम् इत्य् अविगान-परिगृहीतं वैष्णवं च पुराणं जन्मा3द्य् अस्य यत इति जगज्-जन्मा3दि-कारणं ब्रह्मे7त्य् अवगम्यते । तज्-जन्मा3दि-कारणं किम् इति प्रश्न-पूर्वकं विष्णोः सकाशाद् भूतम् इत्य्-आदिना ब्रह्म-स्व-रूप-विशेष-प्रतिपादनै1क-परतया प्रवृत्तम् इति सर्व-संमतम् । तथा तत्रै7व --- प्रकृतिर् या ख्याता व्यक्ता1व्यक्त-स्व-रूपिणी । पुरुषश् च+प्य् उभाव् एतौ लीयेते परमा3त्मनि ॥ परमा3त्मा च सर्वेषाम् आधारः परमे3श्वरः । विष्णु-नामा स वेदेषु वेदान्तेषु च गीयते ॥ इति । सर्व-वेद-वेदान्तेषु सर्वैः शब्दैः परम-कारणतया9यम् एव गीयत इत्य्-अर्थः । यथा सर्वासु ष्रुतिषु केवल-पर-ब्रह्म-स्व-रूप-विशेष-प्रतिपादनायै7व प्रवृत्तो नारायणा1नुवाकस् तथे9दं वैष्णवं च पुराणम् --- सो ऽहम् इच्छामि धर्म-ज्ञ श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश् च यथा महा-भाग भविष्यति ॥ यन्-मयं च जगद्-ब्रह्मन्य् अतश् cai7तच्-चरा1चरम् । लीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च ॥ इति परं ब्रह्म किम् इति प्रक्रम्य --- विष्णोः सकाशाद् उद्भूतं जगत् तत्रै7व च स्थितम् । स्थिति-संयम-कर्ता9सौ जगतो ऽस्य जगच् च सः ॥ परः पराणां परमः परमा3tmà3त्म-संस्थितः । रूप-वर्णा3दि-निर्देश-विशेषण-विवर्जितः ॥ अपक्षय-विनाशाभ्यां परिणाम-र्द्धि-जन्मभिः । वर्जितः शक्यते वक्तुं यः सद् अस्ती7ति केवलम् ॥ सर्वत्रा7सौ समस्तं च वसत्य् अत्रे7ति वै यतः । ततः स वासुदेवे7ति विद्वद्भिः परिपठ्यते ॥ तद्-ब्रह्म परं नित्यम् अजम् अक्षयम् अव्ययम् । एक-स्व-रूपं च सदा हेया1भावाच् च निर्मलम् ॥ तद् एव सर्वम् एवै7तद्-व्यक्ता1व्यक्त-स्व-रूपवत् । तथा पुरुष-रूपेण काल-रूपेण च स्थितम् ॥ स सर्व-भूत-प्रकृतिं विकारान् गुणा3दि-दोषांश् च मुने व्यतीतः । अतीत-सर्वा3वरणो ऽखिला3त्मा तेना7स्तृतं यद् भुवना1न्तराले ॥ समस्त-कल्याण-गुणा3त्मको ऽसौ स्व-शक्ति-लेशो1द्धृत-भूत-वर्गः । इच्छा-गृहीता1भिमतो1रु-देहः संसाधिता1शेष-जगद्-धितो ऽसौ ॥ तेजो-बला1इश्वर्य-महा2वबोध-सुवीर्य-शक्त्य्-आदि-गुणै1क-राशिः । परः पराणां सकला न यत्र क्लेशा3दयः सन्ति परा1वरे3शे ॥ स ईश्वरो व्यष्टि-समष्टि-रूपो ऽव्यक्त-स्व-रूपः प्रकट-स्व-रूपः । सर्वे3श्वरः सर्व-दृक्-सर्व-वेत्ता समस्त-शक्तिः परमे3श्वरा3ख्यः ॥ संज्ञायते येन तद् अस्त-दोषं शुद्धं परं निर्मलम् एक-रूपम् । संदृश्यते và9प्य् अधिगम्यते वा तज्-ज्ञानम् अज्ञानम् अतो ऽन्यद् उक्तम् ॥ इति पर-ब्रह्म-स्व-रूप-विशेष-निर्णयायै7व प्रवृत्तम् । (111) अन्यानि सर्वाणि पुराणान्य् एतद्-अविरोधेन नेयानि । अन्य-परत्वं च तत्-तद्-आरम्भ-प्रकारैर् अवगम्यते । सर्वा3त्मना विरुद्धा1ंशस् तामसत्वाद् अनादरणीयः । (112) नन्व् अस्मिन्न् अपि --- सृष्टि-स्थित्य्-अन्त-करणीं ब्रह्म-विष्नु-शिवा3त्मिकां । स संज्ञा याति भगवान् एक जना1र्दनः ॥ इति त्रि-मूर्तो-साम्यं प्रतीयते । nai7तद् एवम् । एक एव जना1र्दन इति जन अर्दनस्यै7व ब्रह्म-शिवा3दि-कृत्स्न-प्रपञ्च-तादात्म्यं विधीयते । जगच् च स इति पूर्वो1क्तम् एव विवृणोति --- स्रष्टा सृजति cà8त्मानं विष्णुः पाल्यं च पाति च । उपसंह्रियते cà7न्ते संहर्ता च स्वत्यं-प्रभुः ॥ इति च स्रष्टृत्वेना7वस्थितं ब्रह्मणं सृज्यं च संहर्तारं संहार्यं च युगपन् निर्दिश्य सर्वस्य विष्णु-तादात्म्यो1पदेशात् सृज्य-संहार्य-भूताद् वस्तुनः स्रष्टृ-संहर्त्रोर् जना1र्दन-विभूतित्वेन विशेषो दृश्यते । जना1र्दन-विष्णु-शब्दयोः पर्यायत्वेन ब्रह्म-विष्णु-शिवा3त्मिकाम् इति विभूतिम् । अत एव sve1च्छया लीला2र्थं विभूत्य्-अन्तर्भाव उच्यते । यथे9दम् अनन्तरम् evo7च्यते --- पृथिव्य्-आपस् तथा तेजो वायुर् आकाश एव च । सर्वे1न्द्रिया1न्तःकरणं पुरुषा3ख्यं हि यज् जगत् ॥ स एव सर्व-भूता3त्मा विश्व-रूपो यतो ऽव्ययः । सर्गा3दिकं ततो ऽस्यै7व भूत-स्थम् उपकारकम् ॥ स एव सृज्यः स च सर्व-कर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्मा3द्य्-अवस्थाभिर् अशेष-मूर्तिर् विष्णुर् वरिष्ठो वर-दो वरेण्यः ॥ इति । (113) अत्र सामानाधिकरण्य-निर्दिष्टं हेय-मिश्र-प्रपञ्च-तादात्म्यं निरवद्यस्य निर्विकारस्य समस्त-कल्याण-गुणा3त्मकस्य ब्रह्मणः कथम् उपपद्यत इत्य् आशङ्ख्य स एव सर्व-भूता3त्मा विश्व-रूपो यतो ऽव्यय इति स्वयम् evo7पपादयति । स एव सर्वे3श्वरः पर-ब्रह्म-भूतो विष्णुर् एव सर्वं जगद् इति प्रतिज्ञाय सर्व-भूता3त्मा विश्व-रूपो यतो ऽव्यय इति हेतुर् उक्तः । सर्व-भूतानाम् अयम् आत्मा विश्व-शरीरो यतो ऽव्यय इत्य्-अर्थः । वक्ष्यति च --- सत्-सर्वं वै हरेस् तनुर् इति । एतद् उक्तं भवति । अस्या7व्ययस्या7पि परस्य ब्रह्मणो विष्णोर् विश्व-शरीरतया तादात्म्य-विरुद्धम् इत्य् आत्म-शरीरयोश् च स्व-भावा व्यवस्थिता एव । एवं-भूतस्य सर्वे3श्वरस्य विष्णोः प्रपञ्चा1न्तर्भूत-नियाम्य-कोटि-निविष्ट-ब्रह्मा3दि-देव-तिर्यङ्-मनुष्येषु तत् तत् समाश्रयणीयत्वाय sve1च्छा2वतारः पूर्वो1क्तः । तद् एतद् ब्रह्मा3दीनां भावना-त्रया1न्वयेन कर्म-वश्यत्वं भगवतः पर-ब्रह्म-भूतस्य वासु-देवस्य निखिल-जगद्-उपकाराय sve1च्छया स्वेनै7व रूपेण देवा3दिष्व् अवतार इति च षष्टे ऽंशे शुभा3श्रय-प्रकरणे सुव्यक्तम् उक्तम् । अस्य देवा3दि-रूपेणा1वतारेष्व् अपि न प्राकृतो देह इति महाभारते --- न भूत-संघ-संस्थानो देहो ऽस्य परमा3त्मनः । इति प्रतिपादितः । श्रुतिभिश् च --- अजायमानो बहुधा विजायते --- तस्य धीराः परिजानन्ति योनिम् इति । कर्म-वश्यानां ब्रह्मा3दीनाम् अनिच्छताम् अपि तत्-तत्-कर्मा1नुगुण-प्रकृति-परिणाम-रूप-भूत-संघ-संस्थान-विशेष-देवा3दि-शरीर-प्रवेश-रूपं जन्मा7वर्जनीयम् । अयं तु सर्वे3श्वरः सत्य-संकल्पो भगवान् एवं-भूत-शुभे1तर-जन्मा7कुर्वन्न् अपि sve1च्छया स्वेनै7व निरतिशय-कल्याण-रूपेण देवा3दिषु जगद्-उपकाराय बहुधा जायते, तस्यै7तस्य शुभे1तर-जन्मा7कुर्वतो ऽपि स्व-कल्याण-गुणा3नन्त्येन बहुधा योनिं बहु-विध-जन्म धीरा-धीरमताम् अग्रेसरा जानन्ती7त्य्-अर्थः । (114) तद्-एतन्-निखिल-जगन्-निमित्तो1पादान-भूताज् जन्मा3द्य् अस्य यतः --- प्रकृतिश् च प्रतिज्ञा-दृष्टान्ता1नुपरोधा3दित्या3दि-सूत्रैः प्रतिपादितात् परस्माद् ब्रह्मणः परम-पुरुषाद् अन्यस्य कस्यचित् परतरत्वं पर-मतः सेतून् मान-संबन्ध-भेद-व्यपदेशेभ्य इत्य्-आशङ्क्य सामान्यात् तु --- बुद्ध्य्-अर्थः पादवत् --- स्थान-विशेषात् प्रकाशा3दिवत् --- उपपत्तेश् च --- तथा9न्य-प्रतिषेधात् --- अनेन सर्व-गतत्व-मायाम् आदि-शब्दा3दिभ्य इति सूत्र-कारः स्वयम् एव निराकरोति । (115) मानवे च शास्त्रे --- प्रादुर्-आसीत् तमोनुदः सिसृक्षुर् विविधाः प्रजाः । अप एव ससर्जा8दौ तासु वीर्यम् apà7सृजत् ॥ तस्मिञ् जज्ञे स्वयं ब्रह्म इति ब्रह्मणो जन्म-श्रवणात् क्षेत्र-ज्ञत्वम् evà7वगम्यते । तथा च स्रष्टुः परम-पुरुषस्य तद्-विसृष्टस्य च ब्रह्मणः अयं तस्य ताः पूर्वं तेन नारायणः स्मृतः । तद्-विसृष्टः स पुरुषो लोके ब्रह्मे7ति कीर्त्यते ॥ इति नाम-निर्देशाच् च । तथा च वैष्णवे पुराणे हिरण्य-गर्भा3दीनां भावना-त्रया1न्वयाद् अशुद्धत्वेन शुभा3श्रयत्वा1नर्हतो2पपादनात् क्षेत्र-ज्ञत्वं निश्चीयते । (116) यद् अपि कैश्चिद् उक्तम् --- सर्वस्य शब्द-जातस्य विध्य्-अर्थ-वाद-मन्त्र-रूपस्य कार्या1भिधायित्वेनै7व प्रामाण्यं वर्णनीयम् । व्यवहाराद् अन्यत्र शब्दस्य बोधकत्व-शक्त्य्-अवधारणा1संभवाद् व्यवहारस्य च कार्य-बुद्धि-मूलत्वात् कार्य-रूप एव शब्दा1र्थः । न परिनिष्पन्ने वस्तुनि शब्दः प्रमाणम् इति । अत्रो7च्यते । प्रवर्तक-वाक्य-व्यवहार एव शब्दानाम् अर्थ-बोधकत्व-शक्त्य्-अवधारणं कर्तव्यम् इति किम् इयं राजा3ज्ञा । सिद्ध-वस्तुषु शब्दस्य बोधकत्व-शक्ति-ग्रहणम् अत्यन्त-सुकरम् । तथा हि --- केनचिद् धस्त-चेष्टा4दिना9पवरके दण्डः स्थित इति देव-दत्ताय ज्ञापये7ति प्रेषितः कश्चित् तज्-ज्ञापने प्रवृत्तो ऽपवरके दण्डः स्थित इति शब्दं प्रयुङ्क्ते । मूकवद् धस्त-चेष्टाम् इमां जानन् पार्श्व-स्थो ऽन्यः प्राग्-व्युत्पन्नो ऽपि तस्या1र्थस्य बोधनाया1पवरके दण्डः स्थित इत्य्-अस्य शब्दस्य प्रयोग-दर्शनाद् अस्या7र्थस्या7यं शब्दो बोधक इति जानाती7ति किम् अत्र दुष्करम् । तथा बालस् तातो ऽयम् इयं माता9यं मातुलो ऽयं मनुष्यो ऽयं मृगश् चन्द्रो ऽयम् अयं च सर्प इति माता-पितृ-प्रभृतिभिः शब्दैः शनैः शनैर् अङ्गुल्या निर्देशने तत्र तत्र बहुशः शिक्षितस् तैर् एव शब्दैस् तेष्व् अर्थेषु svà3त्मनश् च बुद्ध्य्-उत्पत्तिं दृष्ट्वा तेष्व् अर्थेषु तेषां शब्दानाम् अङ्गुल्या निर्देश-पूर्वकः प्रयोगः सम्बन्धा1न्तरा1भावात् संकेतयितृ-पुरुषा3ज्ञानाच् च बोधकत्व-निबन्धन इति क्रमेण निश्चित्य पुनर् अप्य् अस्य शब्दस्या7यम् अर्थ इति पूर्व-वृद्धैः शिक्षितः सर्व-शब्दानाम् अर्थम् अवगम्य स्वयम् अपि सर्वं वाक्य-जातं प्रयुङ्क्ते । एवम् एव सर्व-पदानां svà1र्था1भिधायित्वं संघात-विशेषणां च यथा2वस्थित-संसर्ग-विशेष-वाचित्वं च जानाती7ति कार्या1र्थै1व व्युत्तिपत्तिर् इत्य्-आदि-निर्बन्धो निर्बन्धनः । अतः परिष्पन्नः वस्तुनि शब्दस्य-बोधकत्व-शक्त्य्-अवधारणात् सर्वाणि वेदान्त-वाक्यानि सकल-जगत्-कारणं सर्व-कल्याण-गुणा3कर-मुक्त-लक्षणं ब्रह्म बोधयन्त्य् एव । (117) अपि च कार्या1र्थ एव व्युत्पत्तिर् अस्तु । वेदान्द-वाक्यान्य् अप्य् उपासन-विषय-कार्या1धिकृत-विशेषण-भूत-फलत्वेन दुःखा1संभिन्न-देश-विशेष-रूप-स्वर्गा3दिवद् रात्रि-सत्र-प्रतिष्ठाना3दिवद् अपगोरण-शत-यातना-साध्य-साधन-भाववच् च कर्यो1पयोगितयै9व सर्वं बोधयन्ति । तथा+हि --- ब्रह्म-विद् आप्नोति परम् इत्य्-अत्र ब्रह्मो1पासन-विषय-कार्या1धिकृत-विशेषण-भूत-फलत्वेन ब्रह्म-प्राप्तिः श्रूयते --- पर-प्राप्ति-कामो ब्रह्म विद्याद् इत्य्-अत्र प्राप्यतया प्रतीयमानं ब्रह्म-स्व-रूपं तद्-विशेषणं च सर्वं कार्यो1पयोगितयै9व सिद्धं भवति । तद्-अन्तर्गतम् एव जगत्-स्रष्टृत्वं संहर्तृत्वम् आधारत्वम् अन्तरात्मत्वम् इत्य्-आद्य् उक्तम् अनुक्तं च सर्वम् इति न किंचिद् अनुपपन्नम् । (118) एवं च सति मन्त्रा1र्थ-वाद-गता ह्य् अविरुद्धा अपूर्वाश् cà7र्थाः सर्वे विधि-शेषतयै9व सिद्धा भवन्ति । यथो9क्तं द्रमिड-भाष्ये --- ऋणं हि वै जायत इति श्रुतेर् इत्य् उपक्रम्य यद्य् अप्य् अवदान-स्तुति-परं वाक्यं तथा9पि nà1सता स्तुतिर् उपपद्यत इति । एतद् उक्तं भवति --- सर्वो ह्य् अर्थ-वाद-भागो देवता4राधन-भूत-यागा3देः साङ्गस्या8राध्य-देवतायाश् cà7दृष्ट-रूपान् गुणान् सहस्रशो वदन् सहस्रशः कर्मणि प्राशस्त्य-बुद्धिम् उत्पादयति । तेषाम् असद्-भावे प्राशस्त्य-बुद्धिर् एव न स्याद् इति कर्मणि प्राशस्त्य-बुद्ध्य्-अर्थं गुण-सद्-भावम् एव बोधयती7ति । अनयै9व दिशा सर्वे मन्त्रा1र्थ-वादा1वगता अर्थाः सिद्धाः । (119) अपि च कार्य-वाक्या1र्थ-वादिभिः किम् इदं कार्यत्वं नामे7ति वक्तव्यम् । कृति-भाव-भाविता कृत्य्-उद्देश्यता ce7ति चेत् । किम् इदं कृत्य्-उद्देश्यत्वम् । यद् अधिकृत्य कृतिर् वर्तते तत् कृत्य्-उद्देश्यत्वम् इति चेत् । पुरुष-व्यापार-रूपायाः कृतेः को ऽयम् अधिकारो नाम । यत्-प्राप्ती1च्छया कृतिम् उत्पादयति पुरुषः तत् कृत्य्-उद्देश्यत्वम् इति चेद् धन्त तर्ही7ष्टत्वम् एव कृत्य्-उद्देश्यत्वम् । अथै7वं मनुषे इष्टस्यै7व रूप-द्वयम् अस्ति । इच्छा-विषयतया स्थितिः पुरुष-प्रेरकत्वं च । तत्र प्रेरकत्वा3कारः कृत्य्-उद्देश्यत्वम् इति सो ऽयं स्व-पक्षा1भिनिवेश-कारितो वृथा3श्रमः । तथा hã7च्छा-विषयतया प्रतीतस्य स्व-प्रयत्नो1त्पत्तिम् अन्तरेणा7सिद्धिर् एव प्रेरकत्वम् । तत एव प्रवृत्तेः । इच्छायां जातायाम् इष्टस्य स्व-प्रयत्नो1त्पत्तिम् अन्तरेणा7सिद्धिः प्रतीयते चेत् ततश् चिकीर्षा जायते ततः प्रवर्तते पुरुष इति तत्त्व-विदां प्रक्रिया । तस्माद् इष्टस्य कृत्य्-अधीना3त्म-लाभत्वा1तिरेकि कृत्य्-उद्देश्यत्वं नाम किम् पि न दृष्यते । अथो7च्यते --- इष्टता-हेतुश् च पुरुषा1नुकूलता । तत्-पुरुषा1नुकूलत्वं कृत्य्-उद्देश्यत्वम् इति चेत् । nai7वम् । पुरुषा1नुकूलं सुखम् इत्य् अनर्था1न्तरम् । तथा पुरुषा1नुकूलं दुःख-पर्यायम् । अतः सुख-व्यतिरिक्तस्य कस्या7पि पुरुषा1नुकूलत्वं न संभवति । ननु च दुःख-निवृत्तेर् अपि सुख-व्यतिरिक्तायाः पुरुषा1नुकूलता दृष्टा । nai7तत् । आत्मा1नुकूलं सुखम् आत्म-प्रतिकूलं दुःखम् इति हि सुख-दुःखयोर् विवेकः । तत्रा3tmà1नुकूलं सुखम् इष्टं भवति । तत्-प्रतिकूलं दुःखं cà7निष्टम् । अतो दुःख-संयोगस्या7सह्यतया तन्-निवृत्तिर् apã7ष्टा भवति । तत eve7ष्टता-साम्याद् अनुकूलता-भ्रमः । तथा हि --- प्रकृति-संसृष्टस्य संसारिणः पुरुषस्या7नुकूल-संयोगः प्रतिकूल-संयोगः स्व-रूपेणा7वस्थितिर् इति च तिस्रो ऽवस्थाः । तत्र प्रतिकूल-संबन्ध-निवृत्तिश् cà7नुकूल-संबन्ध-निवृत्तिश् च स्व-रूपेणा7वस्थितिर् एव । तस्मात् प्रतिकूल-संयोगे वर्तमाने तन्-निवृत्ति-रूपा स्व-रूपेणा7वस्थितिर् apã7ष्टा भवति । तत्रे7ष्टता-साम्याद् अनुकूलता-भ्रमः । (120) अतः सुख-रूपत्वाद् अनुकूलतायाः नियोगस्या7नुकूलतां वदन्तं प्रामाणिकाः परिहसन्ति । इष्टस्या7र्थ-विशेषस्य निवर्तकतयै9व हि नियोगस्य नियोगत्वं स्थिरत्वम् अपूर्वत्वं च प्रतीयते । स्वर्ग-कामो यजेते7त्य् अत्र कार्यस्य क्रिया2तिरिक्ता स्वर्ग-काम-पद-समभिव्याहारेण स्वर्ग-साधनत्व-निश्चयाद् एव भवन्ति । न च वाच्यं यजेते7त्य् अत्र प्रथमं नियोगः स्व-प्रधानतयै9व प्रतीयते स्वर्ग-काम-पद-समभिव्याहारात् स्व-सिद्धये स्वर्ग-सिद्ध्य्-अनुकूलता च नियोगस्ये7ति । यजेते7ति हि धात्व्-अर्थस्य पुरुष-प्रयत्न-साध्यता प्रतीयते । स्वर्ग-काम-पद-समभिव्याहाराद् एव धात्व्-अर्था1तिरेकिणो नियोगत्वं स्थिरत्वम् अपूर्वत्वं ce7त्य्-आदि । तच् च स्वर्ग-साधनत्व-प्रतीति-निबन्धनम् । समभिव्याहृत-स्वर्ग-काम-पदा1र्था1न्वय-योग्यं स्वर्ग-साधनम् एव कार्यं लिङ्-आदयो ऽभिदधती7ति लोक-व्युत्पत्तिर् अपि तिरस्कृता । एतद् उक्तं भवति --- समभिव्यहृत-पदा1न्तर-वाच्या1र्था1न्वय-योग्यम् eve7तर-पद-प्रतिपाद्यम् इत्य्-अन्विता1भिधायि-पद-संघात-रूप-वाक्य-श्रवण-समन् अन्तरम् एव प्रतीयते । तच् च स्वर्ग-साधन-रूपम् । अतः क्रियावद् अनन्या1र्थता9पि विरोधाद् एव परित्यक्ते9ति । अत एव गङ्गायां घोष इत्य्-आदौ घोष-प्रतिवास-योग्या1र्थो1पस्थापन-परत्वं गङ्गा-पदस्या8श्रीयते । प्रथमं गङ्गा-पदेन गङ्गा2र्थः स्मृत इति गङ्गा-पदा1र्थस्य पेयत्वं न वाक्या1र्था1न्वयीभवति । एवम् अत्र अपि यजेते7त्य्-एतावन्-मात्र-श्रवणे कार्यम् अनन्या1र्थं स्मृतम् इति वाक्या1र्था1न्वय-समये कार्यस्या7नन्या1र्थता nà7वतिष्ठते । कार्या1भिधायि-पद-श्रवण-वेलायां प्रथमं कार्यम् अनन्या1र्थं प्रतीतम् इत्य् एतद् अपि न संगच्छते । व्युत्पत्ति-काले गवा3नयना3दि-क्रियाया दुःख-रूपाया इष्ट-विशेष-साधनतयै9व कार्यता-प्रतीतेः । अतो नियोगस्य पुरुषा1नुकूलत्वं सर्व-लोक-विरुद्धं नियोगस्य सुख-रूप-पुरुषा1नुकूलतां वदतः svà1नुभव-विरोधश् च । करीर्या वृष्टि-कामो यजेय्ते7त्य्-आदिषु सिद्धे ऽपि नियोगे वृष्ट्य्-आदि-सिद्धि-निमित्तस्य वृष्टि-व्यतिरेकेण नियोगस्या7नुकूलता nà7नुभूयते । यद्य् अप्य् अस्मिञ् जन्मनि वृष्ट्य्-आदि-सिद्धेर् अनियमस् तथा9प्य् अनियमाद् एव नियोग-सिद्धिर् अवश्या3श्रयणीया । तस्मिन्न् अनुकूलता-पर्याय-सुखा1नुभूतिर् न दृश्यते । एवम् उक्त-रीत्या कृति-साध्ये1ष्टत्वा1तिरेकि कृत्य्-उद्देश्यत्वं न दृश्यते । (121) कृतिं प्रति शेषित्वं कृत्य्-उद्देश्यत्वम् इति चेत् । किम् इदं शेषित्वं किं च शेषत्वम् इति वक्तव्यम् । कार्यं प्रति संबन्धी शेषः । तत्-प्रतिसंबन्धित्वं शेषित्वम् इति चेत् । एवं तर्हि कार्यत्वम् एव शेषित्वम् इत्य् उक्तं भवति । कार्यत्वम् एव विचार्यते । परो1द्देश-प्रवृत्त-कृति-व्याप्त्य्-अर्हत्वम् शेषत्वम् इति चेत् । को ऽयं परो1द्देशो नामे7ति । अयम् एव हि विचार्यते । उद्देश्यत्वं नामे8प्सितत्व-साध्यत्वम् इति चेत् । किम् इदम् ईप्सितत्वम् । कृति-प्रयोजनत्वम् इति चेत् पुरुषस्य कृत्य्-आरम्भ-प्रयोजनम् एव हि कृति-प्रयोजनम् । स ce7च्छा-विषयः कृत्य्-अधीना3त्म-लाभ इति पूर्वो1क्त एव । अयम् एव हि सर्वत्र शेष-शेषि-भावः । पर-गता1तिशया3धाने1च्छो2पादेयत्वम् एव यस्य स्व-रूपं स शेषः परः शेषी । फलो1त्पत्ती1च्छया यागा3देस् तत्-प्रयत्नस्य co7पादेयत्वं यागा3दि-सिद्धी1च्छया9न्यत् सर्वम् उपादेयम् । (122) एवं गर्भ-दासा3दीनाम् अपि पुरुष-विशेषा1तिशया3धानो1पादेयत्वम् एव स्व-रूपम् । एवम् ईश्वर-गता1तिशया3धाने1च्छयो9पादेयत्वम् एव चेतना1चेतना3त्मकस्य नित्यस्या7नित्यस्य च सर्वस्य वस्तुनः स्व-रूपम् इति सर्वम् ईश्वर-शेषत्वम् एव सर्वस्य ce8श्वरः शेषी9ति सर्वस्य वशी सर्वस्ये8शानः पतिं विश्वस्ये7त्य्-आद्य्-उक्तम् । कृति-साध्यं प्रधानं यत् तत्-कार्यम् अभिधीयत इत्य् अयम् अर्थः श्रद्दधानेष्व् एव शोभते । (123) अपि च स्वर्ग-कामो यजेते7त्य्-आदिषु ल-कार-वाच्य-कर्तृ-विशेष-समर्पण-पराणां स्वर्ग-कामा3दि-पदानां नियोज्य-विशेष-समर्पण-परत्वं शब्दा1नुशासन-विरुद्धं केना7वगम्यते । साध्य-स्वर्ग-विशिष्टस्य स्वर्ग-साधने कर्तृत्वा1न्वयो न घटत इति चेत् । नियोज्यत्वा1न्वयो ऽपि न घटत इति हि स्वर्ग-साधनत्व-निश्चयः । स तु शास्त्र-सिद्धे कर्तृत्वा1न्वये स्वर्ग-साधनत्व-निश्चयः क्रियते । यथा भोक्तु-कामो देवदत्त-गृहं गच्छेद् इत्य्-उक्ते भोजन-कामस्य देवदत्त-गृह-गमने कर्तृत्व-श्रवणाद् एव प्राग्-अज्ञातम् अपि भोजन-साधनत्वं देवदत्त-गृह-गमनस्या7वगम्यते । एवम् अत्रा7पि भवति । न क्रिया2न्तरं प्रति कर्तृतया श्रुतस्य क्रिया2न्तरे कर्तृत्व-कल्पनं युक्तम् --- यजेते7ति हि याग-कर्तृतया श्रुतस्य बिद्धौ कर्तृत्व-कल्पनं क्रियते । बुद्धेः कर्तृत्व-कल्पनम् एव हि नियोज्यत्वम् । यथो2क्तं --- नियोज्य सर्व-कार्यं यः स्वकीयत्वेन बुध्यते । इति । यष्टृत्वा1नुगुणं तद्-बोधृत्वम् इति चेत् । देवदत्तः पचेद् इति पाके कर्तृतया श्रुतस्य देवदत्तस्य पाका1र्थ-गमनं पाका1नुगुणम् इति गमने कर्तृत्व-कल्पनं न युज्यते । (124) किं च लिङ्-आदि-शब्द-वाच्यं स्थायि-रूपं किम् इत्य् अपूर्वम् आश्रीयते । स्वर्ग-काम-पद-समभिव्याहारा1नुपपत्तेर् इति चेत् । kà9trà7नुपपत्तिः । सिषाधयिषित-स्वर्गो हि स्वर्ग-कामः । तस्य स्वर्ग-कामस्य काला1न्तर-भावि-स्वर्ग-सिद्धौ क्षण-भङ्गिनी यागा3दि-क्रिया न समर्थे9ति चेत् । अनाघ्रात-वेद-सिद्धान्तानाम् इयम् अनुपपत्तिः । सर्वैः कर्मभिर् आराधितः परमे3श्वरो भगवान् नारायणस् तत्-तद्-इष्टं फलं ददाती7ति वेद-विदो वदन्ति । यथा0हुर् वेद-विद्-अग्रेसरा द्रमिडा3चार्याः --- फल-संबिभत्सया हि कर्मभिर् आत्मानं पिप्रीषन्ति स प्रीतो ऽलं फलाये7ति शास्त्र-मर्यादा इति । फल-संबन्धे1च्छया कर्मभिर् याग-दान-होमा3दिभिर् इन्द्रिया3दि-देवता-मुखेन तत्-तद्-अन्तर्यामि-रूपेणा7वस्थितम् इन्द्रा3दि-शब्द-वाच्यं परमा3त्मानं भगवन्तं वासुदेवम् आरिराधयिषन्ति, स हि कर्मभिर् आराधितस् तेषाम् इष्टानि फलानि प्रयच्छती7त्य्-अर्थः । तथा च श्रुतिः --- इष्टा1पूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिर् इति । इष्टा1पूर्तम् इति सकल-श्रुति-स्मृति-चोदितं कर्मो7च्यते । तद्-विश्वं बिभर्ति --- इन्द्रा1ग्नि-वरुणा3दि-सर्व-देवता-संबन्धितया प्रतीयमानं तत्-तद्-अन्तरा3त्मतया9वस्थितः परम-पुरुषः स्वयम् एव बिभर्ति स्वयम् एव स्वी-करोति । भुवनस्य नाभिः --- ब्रह्म-क्षत्रा3दि-सर्व-वर्ण-पूर्णस्य भुवनस्य धारकः --- तैस् तैः कर्मभिर् आराधितस् तत्-तद्-इष्ट-फल-प्रदानेन भुवनानां धारक इति नाभिर् इत्य्-उक्तः । अग्नि-वायु-प्रभृति-देवता2न्तरा3त्मतया तत्-तच्-छब्दा1भिधेयो ऽयम् eve7त्य् आह --- तद् evà7ग्निस् तद्-वायुस् तत्-सूर्यस् तद् उ चन्द्र-मा इति । यथो2क्तं भगवता --- यो यो याम् यां तनुं भक्तः श्रद्धया9र्चितुम् इच्छति । तस्य तस्या7चलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥ स तस्य श्रद्धया युक्तस् तस्या3राधनम् ईहते । लभते च ततः कामान् मयै9व विहितान् इह तान् ॥ इति । यां यां तनुम् itã7न्द्रा3दि-देवता-विशेषास् तत्-तद्-अन्तर्यामितया9वस्थितस्य भगवतस् तनवः शरीराणी7त्य्-अर्थः । अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च । इत्य्-आदि । प्रभुर् एव ce7ति सर्व-फलानां प्रदाता ce7त्य्-अर्थः । यथा च यज्ञैस् त्वम् इज्यसे नित्यं सर्व-देव-मया7च्युत । यैः स्व-धर्म-परैर् नाथ नरैर् आदाधितो भवान् । ते तरन्त्य् अखिलाम् एतां मयाम् आत्म-विमुक्तये ॥ इति । se9तिहास-पुराणेषु सर्वेष्व् एव वेदेषु सर्वाणि कर्माणि सर्वे3श्वरा3राधन-रूपाणि, तैस् तैः कर्मभिर् आराधितः पुरुषो1त्तमस् तत्-तद्-इष्टं फलं ददाती7ति तत्र तत्र प्रपञ्चितम् । एवम् हि सर्व-शक्तिं सर्व-ज्ञं सर्वे3श्वरं भगवन्तम् इन्द्रा3दि-देवता2न्तर्यामि-रूपेण याग-दान-होमा3दि-वेदो1दित-सर्व-कर्मणां भोक्तारं सर्व-फलानां प्रदातारं च सर्वाः श्रुतयो वदन्ति । चतुर्-होतारो यत्र संपदं गच्छन्ति देवैर् इत्य्-आद्याः । चतुर्-होतारो यज्ञाः, यत्र परमा3त्मनि देवेष्व् अन्तर्यामि-रूपेणा7वस्थिते, देवैः संपदं गच्छन्ति --- देवैः संबन्धं गच्छन्ति यज्ञा इत्य्-अर्थः । अन्तर्यामि-रूपेणा7वस्थितस्य परमा3त्मनः शरीरतया9वस्थितानाम् इन्द्रा3दीनां यागा3दि-संबन्ध इत्य् उक्तं भवति । यथो9क्तं भगवता --- भोक्तारं यज्ञ-तपसां सर्व-लोक-महे4श्वरम् । इति । तस्माद् अग्न्य्-आदि-देवता2न्तरा3त्म-भूत-परम-पुरुषा3राधन-रूप-भूतानि सर्वाणि कर्माणि, स एव cà7भिलषित-फल-प्रदाते9ति किम् अत्रा7पूर्वेण व्युत्पत्ति-पथ-दूर-वर्तिना वाच्यतया9भ्युपगतेन कल्पितेन वा प्रयोजनम् । एवं च सति लिङ्-आदेः को ऽयम् अर्थः परिगृहीतो भवति । यज देव-पूजायाम् इति देवता4राधन-भूत-यागा3देः प्रकृत्य्-अर्थस्य कर्तृ-व्यापार-साध्यतां व्युत्पत्ति-सिद्धां लिङ्-आदयो ऽभिदधती7ति न किंचिद् अनुपपन्नम् । कर्तृ-वाचिनां प्रत्ययानां प्रकृत्य्-अर्थस्य कर्तृ-व्यापार-संबन्ध-प्रकारो हि वाच्यः । भूत-वर्तमाना3दिकम् अन्ये वदन्ति । लिङ्-आदयस् तु कर्तृ-व्यापार-साध्यतां वदन्ति । (125) अपि च कामिनः कर्तव्यता कर्म विधाय कर्मणो देवता4राधन-रूपतां तद्-द्वारा फल-संभवं च तत्-तत्-कर्म-विधि-वाक्यान्य् एव वदन्ति । वायव्यं श्वेतम् आलभत भूति-कामो वायुर् वै क्षेपिष्ठा देवता वायुम् एव स्वेन भाग-धेयेनो7पधावति स एवै7नं भूतिं गमयती7त्य्-आदीनि । nà7त्र फल-सिद्ध्य्-अनुपपत्तिः kà9पि दृश्यत इति फल-साधनत्वा1वगतिर् औपादानिकी9त्य् अपि न संगच्छति । विध्य्-अपेक्षितं यागा3देः फल-साधनत्व-प्रकारं वाक्य-शेष एव बोधयती7त्य्-अर्थः । तस्माद् ब्राह्मणाय nà7पगुरेते7त्य् अत्रा7पगोरण-निषेध-विधि-पर-वाक्य-शेषे श्रूयमाणं निषेध्यस्या7पगोरणस्य शत-यातना-साधनत्वं निषेध-विध्य्-उपयोगी9ति हि स्वीक्रियते । अत्र पुनः कामिनः कर्तव्यतया विहितस्य यागा3देः काम्य-स्वर्गा3दि-साधनत्व-प्रकारं वाक्य-शेषा1वगतम् अनादृत्य किम् इत्य् उपादानेन यागा3देः फल-साधनत्वं परिकल्प्यते । हिरण्य-निधिम् अपवरके निधाय याचते कोद्रवा3दि-लुब्धः कृपणं जनम् इति श्रूयते तद् एतद् युष्मासु दृश्यते । शत-यातना-साधनत्वम् अपि nà7दृष्ट-द्वारेण । चोदितान्य् अनुतिष्ठो विहितं कर्मा1कुर्वतो निन्दितानि च कुर्वतः सर्वाणि सुखानि दुःखानि च परम-पुरुषा1नुग्रह-निग्रहाभ्याम् एव भवन्ति । एष ह्य् evà8नन्दयति --- अथो सो ऽभयं गतो भवति --- अथ तस्य भयं भवति --- भीषा9स्माद् và9तः पवते भीषो9देति सूर्यो भीषा2स्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः --- इति । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्या-चन्द्रमसौ विधृतौ तिष्ठतः --- एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरो ऽन्वायत्ता इत्य्-आद्य्-अनेक-विधाः श्रुतयः सन्ति । यथो9क्तं द्रमिड-भाष्ये --- तस्या8ज्ञया धावति वायुर् नद्यः स्रवन्ति तेन च कृत-सीमानो जला3शयाः समदा इव मेषविर्-सपितं कुर्वन्ती7ति । तत्-संकल्प-निबन्धना hã7मे लोके न च्यवन्ते न स्फुटन्ते । स्व-शासना2नुवर्तिनां ज्ञात्वा कारुण्यात् स भगवान् वर्धयेत विद्वान् कर्म-दक्ष इति च । (126) परम-पुरुष-याथात्म्य-ज्ञान-पूर्वक-तद्-उपासना3दि-विहित-कर्मा1नुष्ठायिनस् तत्-प्रसादात् तत्-प्राप्ति-पर्यन्तानि सुखान्य् अभयं च यथा2धिकारं भवन्ति । तज्-ज्ञान-पूर्वकं तद्-उपासना3दि-विहितं कर्मा1कुर्वतो निन्दितानि च कुर्वतस् तन्-निग्रहाद् एव तद्-अप्राप्ति-पूर्वका1परिमित-दुःखानि भयं च भवन्ति । यथो2क्तं भगवता --- नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः । इत्य्-आदिना कृत्स्नं कर्म ज्ञान-पूर्वकम् अनुष्ठेयं विधाय --- मयि सर्वाणि कर्माणि संन्यस्य इति सर्वस्य कर्मणः svà3राधनताम् आत्मनां स्व-नियाम्यतां च प्रतिपाद्य --- ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥ ये त्व् एतद्-अभ्यसूयन्तो nà7नुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ॥ इति svà3j¤à2नुवर्तिनः प्रशस्य विपरीतान् विनिन्द्य पुनर् अपि svà3j¤à2नुपालनम् अकुर्वताम् आसुर् अप्रकृत्य्-अन्तर्भावम् अभिधाया7धमा गतिश् co7क्ता --- तान् अहं द्विषतः क्रूरान् संसारेषु नरा1धमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥ आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि । माम् अप्राप्यै7व कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ इति । सर्व-कर्माण्य् अपि सदा कुर्वाणो मद्-व्य्पाश्रयः । मत्-प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥ इति च svà3j¤à2नुवर्तिनां शाश्वतं पदं co7क्तम् । अश्रुत-वेदान्तानां कर्मण्य् अश्रद्धा मा भूद् इति देवता2धिकरणे ऽतिवादाः कृताः कर्म-मात्रे यथा श्रद्धा स्याद् इति सर्वम् एक-शास्त्रम् इति वेद-वित्-सिद्धान्तः । (127) तस्यै7तस्य परस्य ब्रह्मणो नारायणस्या7परिच्छेद्य-ज्ञाना3नन्दा1मलत्व-स्व-रूपवज्-ज्ञान-शक्ति-बला1इश्वर्य-वीर्य-तेजः-प्रभृत्य्-अनवधिका1तिशया1संख्येय-कल्याण-गुणवत्-स्व-संकल्प-प्रवर्त्य-sve1तर-समस्त-चिद्-अचिद्-वस्तु-जातवत्-svà1भिमत-svà1नुरूपै1क-रूप-दिव्य-रूप-तद्-उचित-निरतिशय-कल्याण-विविधा1नंत-भूषण-स्व-शक्ति-सदृशा1परिमिता1नन्ता3श्चर्य-नाना-विधा3युध-svà1भिमता1नुरूप-स्व-रूप-गुण-विभवा1इश्वर्य-शीला3द्य्-अनवधिक-महिम-महिसी-svà1नुरूप-कल्याण-ज्ञान-क्रिया4द्य्-अपरिमेय-गुणा1नन्त-परिजन-परिच्छेद-svo1चित-निखिल-भोग्य-भोगो1पकरणा3द्य्-अनन्त-महा-विभवा1वाङ्-मनस-गोचर-स्व-रूप-स्व-भाव-दिव्य-स्थाना3दि-नित्यता-निरवद्यता-गोचराश् च सहस्रशः श्रुतयः सन्ति । वेदा7हम् एतं पुरुषं महा2न्तम् आदित्य-वर्णं तमसः परस्तात् । य एषो ऽन्तरा3दित्ये हिरण्-मयः पुरुषः । तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी । य एषो ऽन्तर्-हृदय आकाशस् तस्मिन्न् अयं पुरुषो मनो-मयो ऽमृतो हिरण्-मयः --- मनो-मय इति मनसइ9व विशुद्धेन गृह्यत इत्य्-अर्थः --- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि --- विद्युद्-वर्णात् पुरुषाद् इत्य्-अर्थः --- नील-तोयद-मध्य-स्था विद्युल्-लेखे9व भास्वरा --- मध्य-स्थ-नील-तोयदा विद्युल्-लेखे9व se9यं दहर-पुण्डरीक-मध्य-स्था3काश-वर्तिनी वह्निर्-शिखा svà1न्तर्निहित-नील-तोयदा-भ-परमा3त्म-स्व-रूपा avà1न्तर्निहित-नील-तोयदा विस्युद् ivà8भाती7त्य्-अर्थः । मनो-मयः प्राण-शरीरो भा-रूपः । सत्य-कामः सत्य-संकल्पः । आकाशा3त्मा सर्व-कामा सर्व-कामः सर्व-गन्धः सर्व-रसः सर्वम् इदम् अभ्यात्तो ऽवाक्या1नादरः । माहारजनं वास इत्य्-आद्याः । अस्ये8शाना जगतो विष्णु-पत्नी । ह्रीश् च ते लक्ष्मीश् च पत्न्यौ /तद्-विष्णोः परमं पदं सदा पश्यन्ति सूरयः । क्षयन्तम् अस्य रजसः पराके । यद् एकम् अव्यक्तम् अनन्त-रूपं विश्वं पुराणं तमसः परस्तात् । यो वेद निहितं गुहायां परमे व्योमन् । यो ऽस्या7ध्यक्षः परमे व्योमन् । तद् एव तद् उ भव्यमा इदं तद्-अक्षरे परमे व्योमन् नित्या3दि-श्रुति-शत-निश्चितो ऽयम् अर्थः । (128) तद्-विष्णोः परमं पदम् इति विष्णोः परस्य ब्रह्मणः परं पदं सदा पश्यन्ति सूरय इति वचनात् सर्व-काल-दर्शनवन्तः परिपूर्ण-ज्ञानाः केचन सन्ती7ति विज्ञायते । ये सूरयस् ते सदा पश्यन्ती7ति वचन-व्यक्तिः, ये सदा पश्यन्ति ते सूरय इति वा । उभय-पक्षे ऽप्य् अनेक-विधानं न संभवती7ति चेत् । न । अप्राप्तत्वात् सर्वस्य सर्व-विशिष्टं परम-स्थानं विधीयते । यथो2क्तं --- तद्-गुणास् ते विधीयेरन्न् अविभागाद् विधाना1र्थे न चेद् अन्येन शिष्टा इति । यथा यद्-आग्नेयो ऽष्टाक-पाल इत्य्-आदि-कर्म-विधौ कर्मणो गुणानां cà7प्राप्तत्वेन सर्व-गुण-विशिष्टं कर्म विधीयते तथा9trà7पि सूरिभिः सदा दृश्यत्वेन विष्णोः परम-स्थानम् अप्राप्तं प्रतिपादयती7ति न कश्चिद् विरोधः । करण-मन्त्राः क्रियमाणा1नुवादिनः स्तोत्र-शस्त्र-रूपा जपा3दिषु विनियुक्ताश् च प्रकरण-पथिताश् cà7प्रकरण-पथिताश् च svà1र्थं सर्वं यथा2वस्थितम् evà7प्राप्तम् अविरुद्धं ब्राह्मणवद् बोधयन्ती7ति हि वैदिकाः । प्रगीत-मन्त्र-साध्य-गुण-गुणि-अभिमानं स्तोत्रम् । अप्रगीत-मन्त्र-साध्य-गुण-गुणि-निष्ठ-गुणा1भिधानं शस्त्रम् । नियुक्ता1र्थ-प्रकाशनां च देवता4दिष्व् अप्राप्ता1विरुद्ध-गुण-विशेष-प्र्तिपादनं विनियोगा1नुगुणम् एव । ne7यं श्रुतिर् मुक्त-जन-विषया । तेशां सदा-दर्शना1नुपपत्तेः । न+पि मुक्त-प्रवाह-विषया । सदा पश्यन्ती7त्य् एकै1क-कर्तृक-विषयतया प्रतीतेः श्रुति-भङ्ग-प्रसङ्गात् । मन्त्रा1र्थ-वाद-गता ह्य् अर्थाः कार्य-परत्वे ऽपि सिद्ध्यन्ती7त्य्-उक्तम् । किं पुनः सिद्ध-वस्तुन्य् एव तात्पर्ये व्युत्पत्ति-सिद्ध इति सर्वम् उपपन्नम् । ननु cà7त्र तद्-विष्णोः परमं पदम् इति पर-स्व-रूपम् एव परम-पद-शब्देना7भिधीयते । समस्त-हेय-रहितं विष्ण्व्-आख्यं परं पदम् इत्य्-आदिष्व् अव्यतिरेक-दर्शनात् । nai7वम् । क्षयन्तम् अस्य रजतः पराके, तद्-अक्षरे परमे व्योमन्, यो अस्या8ध्याक्षः परमे व्योमन्, यो वेद निहितं गुहायां परमे व्योमन् नित्या3दिषु परम-स्थानस्यै7व दर्शनम् । तद्-विष्णोः परमं पदम् इति व्यतिरेक-निर्देशाच् च । विष्ण्व्-आख्यं परमं पदम् इति विशेषणाद् अन्यद् अपि परमं पदं विद्यत इति च तेनै7व ज्ञायते । तद् इदं पर-स्थानं सूरिभिः सदा-दृश्यत्वेन प्रतिपाद्यते । (129) एतद्-उक्तं भवति --- क्वचित्-पर-स्थानं परम-पद-शब्देन प्रतिपाद्यते, क्वचित्-प्रकृति-वियुक्ता3त्म-स्व-रूपं, क्वचिद्-भगवत्-स्व-रूपम् । तद्-विष्णोः परमं पदं सदा पश्यन्ति सूरय इति पर-स्थानम् । सर्ग-स्थित्य्-अन्त-कालेषु त्रि-विधै9व प्रवर्तते । गुण-प्रवृत्त्या परमं पदं तस्या7गुणं महत् ॥ इत्य्-अत्र प्रकृति-वियुक्ता3त्म-स्व-रूपम् । समस्त-हेय-रहितं विष्ण्व्-आख्यं परमं पदम् । इत्य्-अत्र भगवत्-स्व-रूपम् । त्रीण्य् अप्य् एतानि परम-प्राप्तत्वेन परम-पद-शब्देन प्रतिपाद्यन्ते । कथं त्रयाणां परम-प्राप्यत्वम् इति चेत् । भगवत्-स्व-रूपं परम-प्राप्यत्वाद् एव परमं पदम् । इतरयोर् अपि भगवत्-प्राप्ति-गर्भत्वाद् एव परम-पदत्वम् । सर्व-कर्म-बन्ध-विनिर्मुक्ता3त्म-स्व-रूपा1वाप्तिर् भगवत्-प्राप्ति-गर्भा । त इमे सत्याः कामा अनृता1पिधाना इति भगवतो गुण-गणस्य तिरोधायकत्वेना7नृत-शब्देन स्व-कर्मणः प्रतिपादनम् । (130) अनृत-रूप-तिरोधानं क्षेत्र-ज्ञ-कर्मे7ति कथम् अवगम्यत इति चेत् । अविद्या कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते । यथा क्षेत्र-ज्ञ-शक्तिः सा वेष्टिता नृप सर्व-गा ॥ संसार-तापान् अखिलान् अवाप्नोत्य् अतिसंततान् । तया तिरोहितत्वाच् च इत्य्-आदि-वचनात् । (131) पर-स्थान-प्राप्तिर् अपि भगवत्-प्राप्ति-गर्भै9ve7ति सुव्यक्तम् । क्षयन्तम् अस्य रजसः पराक इति रजतः-शब्देन त्रि-गुणा3त्मिका प्रकृतिर् उच्यते केवलस्य रजसो ऽनवस्थानात् । इमां त्रि-गुणा3त्मिकां प्रकृतिम् अतिक्रम्य स्थिते स्थाने क्षयन्तम् --- वसन्तम् इत्य्-अर्थः । अनेन त्रि-गुणा3त्मकात् क्षेत्र-ज्ञस्य भोग्य-भूताद् वस्तुनः परस्ताद् विष्णोर् वास-स्थानम् इति गम्यते । वेदा7हम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्ताद् इत्य्-अत्रा7पि तमः-शब्देन sai9व प्रकृतिर् उच्यते । केवलस्य तमसो ऽनवस्थानाद् एव । रजसः पराके क्षयन्तम् इत्य्-अनेनै7क-वाक्यत्वात् तमसः परस्ताद् वसन्तं महान्तम् आदित्य-वर्णं पुरुषम् अहं वेदे7त्य् अयम् अर्थो ऽवगम्यते । सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तद्-अक्षरे परमे व्योमन्न् इति तत्-स्थानम् अविकार-रूपं परम-व्योम-शब्दा1भिधेयम् इति च गम्यते । अक्षरे परमे व्योमन् नित्यस्य स्थानस्या7क्षरत्व-श्रवणात् क्षर-रूपा3दित्य-मण्डला3दयो न परम-व्योम-शब्दा1भिधेयाः । यत्र पूर्वे साध्याः सन्ति देवाः, यत्र र्षयः प्रथम-जा ये पुराणा इत्य्-आदिषु च त एव सूरय इत्य् अवगम्यते । तद्-विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर् यत्-परं पदम् इत्य्-अत्रा7पि विप्रासो --- मेधाविनः, विपन्यवः --- स्तुति-शीलाः, जागृवांसः --- अस्खलित-ज्ञानास् त evà7स्खलित-ज्ञानास् तद्-विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इत्य्-अर्थः । (132) एतेषां परिजन-स्थाना3दीनां सद् एव सोम्ये7दम् अग्र आसीद् इत्य्-अत्र ज्ञान-बला1इश्वर्या3दि-कल्याण-गुण-गणवत्-पर-ब्रह्म-स्व-रूपा1न्तर्भूतत्वात् सद् एवै7कम् evà7द्वितीयम् इति ब्रह्मा1न्तर्भावो ऽवगम्यते । एषाम् अपि कल्याण-गुणै1क-देशत्वाद् एव सद् एव सोम्ये7दम् अग्र आसीद् इत्य् अत्रे7दम् इति शब्दस्य कर्म-वश्य-भोक्तृ-वर्ग-मिश्र-तद्-भोग्य-भूत-प्रपञ्च-विषयत्वाच् च सदा पश्यन्ति सूरय इति सदा-दर्शित्वेन च तेषां कर्म-वश्या1नन्तर्भावात् । अपहत-पाप्मे9त्य्-आद्य् अपिपास इत्य्-अन्तेन सलीलो2पकरण-भूत-त्रि-गुण-प्रकृति-प्राकृत-तत्-संसृष्ट-पुरुष-गतं हेय-स्व-भावं सर्वं प्रतिषिध्य सत्य-काम इत्य्-अनेन स्व-भोग्य-भोगो1पकरण-जातस्य सर्वस्य सत्यता प्रतिपादिता । असत्याः कामा यस्या7सौ सत्य-कामः । काम्यन्त इति कामाः । तेन परेण ब्रह्मणा स्व-भोग्य-तद्-उपकरणा3दयः svà1भिमता ये काम्यन्ते ते सत्याः --- नित्या इत्य्-अर्थः । अन्यस्य लीलो2पकरणस्या7पि वस्तुनः प्रमाण-संबन्ध-योग्यत्वे सत्य् अपि विकारा3स्पदत्वेना7स्थिरत्वाद् तद्-विपरीतं स्थिरत्वम् एषां सत्य-पदेनो7च्यते । सत्य-संकल्प इत्य्-एतेषु भोग्य-तद्-उपकरणा3दिषु नित्येषु निरतिशयेष्व् अनन्तेषु सत्-स्वप्य-पूर्वाणाम् अपरिमितानाम् अर्थानाम् अपि संकल्प-मात्रेण सिद्धिं वदति । एषां च भोगो1पकरणानां लीलो2पकरणानां चेतनानाम् अचेतनानां स्थिराणाम् अस्थिराणाम् च तत्-संकल्पा3यत्त-स्व-रूप-स्थिति-प्रवृत्ति-भेदा3दि सर्वं वाति सत्य-संकल्प इति । (133) इतिहास-पुराणयोर् वेदो1पबृंहणयोश् cà7यम् अर्थ उच्यते --- तौ ते मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदो1पबृंहणा1र्थाय ताव् अग्राहयत प्रभुः ॥ इति वेदो1पबृंहणतया प्रारब्धे श्रीमद्-रामायणे --- व्यक्तम् एष महा-योगी परमा3त्मा सनातनः । अनादि-मध्य-निधनो महतः परमो महान् ॥ तमसः परमो धाता शङ्ख-चक्र-गदाधरः । श्रीवत्स-वक्षा नित्य-श्रीर् अजय्यः शाश्वतो ध्रुवः ॥ शारा नाना-विधाश् cà7पि धनुर् आयत-विग्रहम् । अन्वगच्छन्त काकुत्-स्थं सर्वे पुरुष-विग्रहाः ॥ विवेश वैष्णवं तेजः स-शरीरः सहा1नुगः ॥ श्रीमद्-वैष्णव-पुराणे --- समस्ताः शक्तयश् cai7ता नृप यत्र प्रतिष्ठिताः । तद्-विश्वैरूप्यं रूपम् अन्त्यद्-धरेर् महत् ॥ मूर्तं ब्रह्म महा-भाग सर्व-ब्रह्म-मयो हरिः ॥ नित्यै7vai7षा जगन्-माता विष्णोः श्रीर् अनपायिनी । यथा सर्व-गतो विष्णुस् तथै9ve7यं द्विजो1त्तम ॥ देवत्वे देव-देहे9यं मनुष्यत्वे च मानुषी । विष्णोर् देहा1नुरूपां वै करोत्य् eùà0त्मनस् तनुम् ॥ एकान्तिनः सदा ब्रह्म-ध्यायिनो योगिनो हि ये । तेषां तत्-परं स्थानं यद् वै पश्यन्ति सूरयः ॥ कला-मुहूर्ता3दि-मयश् च कालो न यद्-विभूतेः परिणाम-हेतुः ॥ महा-भारते च --- दिव्यं स्थानम् अजरं cà7प्रमेयं दुर्विज्ञेय, cà8गमैर् गम्यमाद्यम् । गच्छ प्रभो रक्ष cà7स्मान् प्रपन्नान् कल्पे कल्पे जायमानः स्व-मूर्त्या ॥ कालः स पचते तत्र न कालस् तत्र वै प्रभुः । इति । परस्य ब्रह्मणो रूपवत्त्वं सूत्र-कारश् च वदति --- अन्तस् तद्-धर्मो1पदेशाद् इति (134) यो ऽसाव् आदित्य-मण्डला1न्तर्वर्ती तप्त-कार्त-स्वर-गिरि-वर-प्रभः सहस्रा1ंशु-शत-सहस्र-किरणो गम्भीरा1म्भः-समुद्भूत-सुमृष्ट-नाल-विकर-विकसित-पुण्डरीक-दला1मला3यते3क्षणः सु-भ्रू-ललाटः सु-नासः सु-स्मिता1धर-विद्रुमः सु-रुचिर-कोमल-गण्डः कम्बु-ग्रीवः समुन्नता1ंस-विलम्बि-चारु-रूप-दिव्य-कर्ण-किसलयः पीन-वृत्ता3यत-भुजश् चारुतरा-तम्र-कर-तला1नुरक्ता1ङ्गुलीभिर् अलंकृतस् तनु-मध्यो विशाल-वक्षः-स्थलः सम-विभक्त-सर्वा1ङ्गो ऽनिर्देश्य-दिव्य-रूप-संहननः स्निग्ध-वर्णः प्रबुद्ध-पुण्डरीक-चारु-चरण-युगलः svà1नुरूप-पीता1म्बर-धो ऽमल-किरीट-कुण्डल-हार-कौस्तुभ-केयूर-कटक-नूपुरोदर-बन्धना3द्य्-अपरिमिता3श्चर्या1नन्त-दिव्य-भूषणः शङ्ख-चक्र-गदासि-श्रीवत्स-वनमाला2लङ्कृतो ऽनवधिका1तिशय-सौन्दर्या3हृता1शेष-मनो-दृष्टि-वृत्तिर् लावण्या1मृत-पूरिता1शेष-चरा1चर-भूत-जातो ऽत्यद्भुता1चिन्त्य-नित्य-यौवनः पुष्प-हास-सुकुमारः पुण्य-गन्ध-वासिता1नन्त-दिग्-अन्तरालस् त्रैलोक्या3क्रमण-प्रवृत्त-गम्भीर-भावः करुणा2नुराग-मधुर-लोचना1वलोकिता3श्रित-वर्गः पुरुष-वरो दरीदृश्यते । स च निखिल-जगद्-उदय-विभव-लय-लीलो निरस्त-समस्त-हेयः समस्त-कल्याण-गुण-गण-निधिः sve1तर-समस्त-वस्तु-विलक्षणः परमा3त्मा परं ब्रह्म नारायण इत्य् अवगम्यते । तद्-धर्मो1पदेशात् --- स एष सर्वेषां लोकानाम् ईष्टे सर्वेषां कामानाम् --- स एष सर्वेभ्यः पापभ्य उदित इत्य्-आदि-दर्शनात् । तस्यै7ते गुणाः सर्वस्य वशी सर्वस्ये8शानः --- अपहत-पाप्मा विजर इत्य्-आदि सत्य-संकल्प इत्य्-अन्तम् --- विश्वतः परमं नित्यं विश्वं नारायणं हरिम् । पतिं विश्वस्या8tme3श्वरम् इत्य्-आदि-वाक्य-प्रतिपादिताः । (135) वाक्य-कारैश् cai7तत्-सर्वं सु-स्पष्टम् आह --- हिरण्य-मयः पुरुषो दृश्यत इति प्राज्ञः सर्वा1न्तरः स्याल् लोक-कामे3÷o1पदेशात् तथो9दयात् पाप्मनाम् इत्य्-आदिना । तस्य च रूपस्या7नित्यता4दि वाक्य-कारेणै7व प्रतिषिद्धम् --- स्यात् तद्-रूपं कृतकम् अनुग्रहा1र्थं तच्-चेतनानाम् ऐश्वर्याद् इत्य् उपासितुर् अनुग्रहा1र्थः परम-पुरुषस्य रूप-संग्रह इति पूर्व-पक्षं कृत्वा, रूपं và9तीन्द्रियम् अन्तःकरण-प्रत्यक्षं तन्-निर्देशाद् इति । यथा ज्ञाना3दयः परस्य ब्रह्मणः स्व-रूपतया निर्देशात् स्व-रूप-भूत-गुणास् तथे9दम् अपि रूपं श्रुत्या स्व-रूपतया निर्देशात् स्व-रूप-भूतम् इत्य्-अर्थः । भाष्य-कारेणै7तद् व्याख्यातम् --- अञ्जसइ9व विश्व-सृजो रूपं तत् तु न चक्षुषा ग्राह्यं मनसा त्व् अकलुषेण साधना1न्तरवता गृह्यते, न चक्षुषा गृह्यते nà7पि वाचा मनसा तु विशुद्धेने7ति श्रुतेः, न ह्य् रूपाया देवताया रूपम् उपदिश्यते, यथा-भूत-वादि हि शास्त्रम्, महा-रजनं वासः --- वेदा7हम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्ताद् इति प्रकरणा1न्तर-निर्देशाच् च साक्षिण इत्य्-आदिना हिरण्य-मय इति रूप-सामान्याच् चन्द्र-मुखवत्, न मयड् अत्र विकारम् आदाय प्रयुज्यते, अनारभ्यत्वाद् आत्मन इति । यथा ज्ञाना3दि-कल्याण-गुण-गणा3नन्तर्य-निर्देशाद् अपरिमित-कल्याण-गुण-गण-विशिष्टं परं ब्रह्मे7त्य् अवगम्यत एवम् आदित्य-वर्णं पुरुषम् इत्य्-आदि-निर्देशात् svà1भिमत-svà1नुरूप-कल्याणतम-रूपः पर-ब्रह्म-भूतः पुरुषो1त्तमो नारायण इति ज्ञायते । तथा9sye8शना जगतो विष्णु-पत्नी --- ह्रीश् च ते लक्ष्मीश् च पत्न्यौ --- सदा पश्यन्ति सूरयः --- तमसः परस्तात् --- क्षयन्तम् अस्य रजसः पराक इत्य्-आदिना पत्नी-परिजन-स्थाना3दीनां निर्देशाद् एव तथै9व सन्ती7त्य् अवगम्यते । यथा0ह भाष्य-कार --- यथा-भूत-वादि हि शास्त्रम् इति । (136) एतद्-उक्तं भवति --- यथा सत्यं ज्ञानं अनन्तं ब्रह्मे7ति निर्देशात् परमा3त्म-स्व-रूपं समस्त-हेय-प्रत्यनीका1नवधिका1नन्तै1क-तानतया-परिच्छेद्यतया च सकले1तर-विलक्षणं तथा यः सर्व-ज्ञः सर्व-वित् --- परा9स्य शक्तिर् विविधै9व श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च --- तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाती7त्य्-आदि-निर्देशान् निरतिशया1संख्येयाश् च गुणाः सकले7तर-विलक्षणाः । तथा4दित्य-वर्णम् इत्य्-आदि-निर्देशाद् रूप-परिजन-स्थाना3दयश् च सकले1तर-विलक्षणाः svà1साधारणा अनिर्देश्य-स्व-रूप-स्व-भावा इति । (137) वेदाः प्रमाणं चेद् विध्य्-अर्थ-वाद-मन्त्र-गतं सर्वम् अपूर्वम् अविरुद्धम् अर्थ-जातं यथा2वस्थितम् एव बोधयन्ति । प्रामाण्यं च वेदानाम् औत्पत्तिकस् तु शब्दस्या7र्थेन संबन्ध इत्य्-उक्तम् । यथा2ग्नि-जला3दीनाम् औष्ण्या3दि-शक्ति-योगः स्वाभाविकः, यथा च चक्षुर्-आदीनाम् इन्द्रियाणां बुद्धि-विशेष-जन-शक्तिः स्वाभाविकी तथा शब्दस्या7पि बोधन-शक्तिः स्वाभाविकी । न च हस्त-चेष्टा4दिवत् संकेत-मूलं शब्दस्य बोधकत्वम् इति वक्तुं शक्यम् । अनाद्य्-अनुसंधाना1विच्छेदे ऽपि संकेतयितृ-पुरुषा1ज्ञानात् । यानि संकेत-मूलानि तानि सर्वाणि साक्षाद् वा परंपरया वा ज्ञायन्ते । न च देव-दत्ता3दि-शब्दवत् कल्पयितुं युक्तम् । तेषु च साक्षाद् वा परंपरया वा संकेतो ज्ञायते । गवा3दि-शब्दानां त्व् अनाद्य्-अनुसंधाना1विच्छेदे ऽपि संकेता1ज्ञानाद् एव बोधकत्व-शक्तिः स्वाभाविकी । अतो ऽग्न्य्-आदीनां दाहकत्वा3दि-शक्तिवद् इन्द्रियाणां बोधकत्व-शक्तिवच् च शब्दस्या7पि बोधकत्व-शक्तिर् आश्रयणीया ॥ (138) ननु चेन् इन्द्रियवच् छब्दस्या7पि बोधकत्वं स्वाभाविकं संबन्ध-ग्रहणं बोधकत्वाय किम् इत्य् अपेक्षते, लिङ्गा3दिवद् इति उच्यते --- यथा ज्ञात-संबन्ध-नियमं धूमा3द्य्-अग्न्य्-आदि-विज्ञान-जनकं तथा ज्ञात-संबन्ध-नियमः शब्दो ऽप्य् अर्थ-विशेष-बुद्धि-जनकः । एवं तर्हि शब्दो ऽप्य् अर्थ-विशेषस्य लिङ्गम् इत्य् अनुमानं स्यात् --- nai7वम् । शब्दा1र्थयोः संबन्धो बोध्य-बोध्क-भाव एव धूमा3दीनां तु संबन्धा1न्तर इति तस्य संबन्धस्य ज्ञान-द्वारेण बुद्धि-जनकत्वम् इति विशेषः । एवं गृहीत-संबन्धस्य बोधकत्व-दर्शनाद् अनाद्य्-अनुसंधाना1विच्छेदे ऽपि संकेता1ज्ञानाद् बोधकत्व-शक्तिर् eve7ति निश्चीयते । (139) एवं बोधकानां पद-संघातानां संसर्ग-विशेष-बोधकत्वेन वाक्य-शब्दा1भिधेयानाम् उच्चारण-क्रमो यत्र पुरुष-बुद्धि-पूर्वकस् ते पौरुषेयाः शब्दा इत्य् उच्यन्ते । यत्र तु तद्-उच्चारण-क्रमः पूर्व-पूर्वो1च्चरण-क्रम-जनित-संस्कार-पूर्वकः सर्वदा9पौरुषेयास् ते च वेदा इत्य्+उच्यन्ते । एतद् एव वेदानाम् अपौरुषेयत्वं नित्यत्वं च यत्-पूर्वो1च्चारण-क्रम-जनित-संस्कारेण तम् एव क्रम-विशेषं स्मृत्वा तेनै7व क्रमेणो7च्चार्यमाणत्वम् । ते cà7नुपूर्वी-विशेषेण संस्थिता अक्षर-राशयो वेदा ऋग्-यजुः-सामा1थर्व-भेद-भिन्ना अनन्त-शाखा वर्तन्ते । ते च विध्य्-अर्थ-वाद-मन्त्र-रूपा वेदाः पर-ब्रह्म-भूत-नारायण-स्व-रूपं तद्-आराधन-प्रकारा1धितात् फल-विशेषं च बोधयन्ति । परम-पुरुषवत् तत्-स्व-रूप-तद्-आराधन-तत्-फल-ज्ञापक-वेदा3ख्य-शब्द-जातं नित्यम् एव । वेदानाम् अनन्तत्वाद् दुरवगाहत्वाच् च परम-पुरुष-नियुक्ताः परम-र्षयः कल्पे कल्पे निखिल-जगद्-उपकारा1र्थं वेदा1र्थं स्मृत्वा विध्य्-अर्थ-वाद-मन्त्र-मूलानि धर्म-शास्त्राणी7तिहास-पुराणानि च चक्रुः । लौकिकाश् च शब्दा वेद-राशेर् उद्धृत्यै7व तत्-तद्-अर्थ-विशेष-नामतया पूर्ववत् प्रयुक्ताः पारंपर्येण प्रयुज्यन्ते । ननु च वैदिक एव सर्वे वाचकाः शब्दाश् चेच् छन्दस्यै7वं भाषायाम् एवम् इति लक्षण-भेदः कथम् उपपद्यते । उच्यते --- तेषाम् एव शब्दानां तस्याम् evà7नुपूर्व्यां वर्तमानां तथै9व प्रयोगः । अन्यत्र प्रयुज्यमानानाम् अन्यथे9ति न कश्चिद् दोषः । (140) एवम् इतिहास-पुराण-धर्म-शास्त्रो1पबृंहित-साङ्ग-वेद-वेद्यः पर-ब्रह्म-भूतो नारायणो निखिल-हेय-प्रत्यनीकः सकले1तर-विलक्षणो ऽपरिच्छिन्न-ज्ञाना3नन्दै1क-स्व-रूपः स्वाभाविका1नवधिका1तिशया1संख्येय-कल्याण-गुण-गणा3करः स्व-संकल्पा1नुविधायि-स्व-रूप-स्थिति-प्रवृत्ति-भेद-चिद्-अचिद्-वस्तु-जातो ऽपरिच्छेद्य-स्व-रूप-स्व-भावा1नन्त-महा-विभूतिर् नाना-विधा1नन्त-चेतना1चेतना3त्मक-प्रपञ्च-लीलो2पकरण इति प्रतिपादितम् । सर्वं खल्व् इदं ब्रह्म --- ऐतदात्म्यम् इदं सर्वं --- तत् त्वम् असि श्वेतकेतो --- एनम् एके वदन्त्य् अग्निं मरुतो ऽन्यो प्रजापतिम् । इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोक-पालास् त्रयी च । त्रयो ऽग्नयश् cà8हुतयश् च पञ्च सर्वे देव देवकी-पुत्र एव ॥ त्वं यज्ञस् त्वं वषट्-कारस् त्वम् ओं-कारः परंतपः । ऋतु-धामा वसुः पूर्वो वसूनां त्वं प्रजा-पतिः ॥ जगत्-सर्वं शरीरं ते स्थैर्यं ते वसु-धातलम् । अग्निः कोपः प्रसादस् ते सोमः श्रीवत्स-लक्षणः ॥ ज्योतींषि विष्णुर् भुवनानि विष्णुर् वनानि विष्णुर् गिरयो दिशश् च । नद्यः समुद्राश् च स एव सर्वं यद् अस्ति यन् nà7स्ति च विप्रवर्य ॥ इत्य्-आदि-सामानाधिकरण्य-प्रयोगेषु सर्वैः शब्दैः सर्व-शरीरतया सर्व-प्रकारं ब्रह्मै7và7भिधीयत इति co7क्तम् । सत्य-संकलपं परं ब्रह्म स्वयम् एव बहु-प्रकारं स्याम् इति संकल्प्या7चित्-समष्टि-रूप-महा-भूत-सूक्ष्म-वस्तु भोक्तृ-वर्ग-समूहं च स्वस्मिन् प्रलीनं स्वयम् एव विभज्य तस्माद् भूत-सूक्ष्माद् वास्तुनो महा-भूतानि सृष्ट्वा तेषु च भोक्तृ-वर्गा3त्मतया प्रवेश्य तैश्चिद् अधिष्ठितैर् महा-भूतैर् अन्योन्य-संसृष्टैः कृत्स्नं जगद् विधाय स्वयम् अपि सर्वस्या8त्मतया प्रविश्य परमा3त्मत्वेना7वस्थितं सर्व-शरीरं बहु-प्रकारम् अवतिष्ठते । यद् इदं महा-भूत-सूक्ष्मं वस्तु तद् एव प्रकृति-शब्देना7भिधीयते । भोक्तृ-वर्ग-समूह एव पुरुष-शब्देन co7च्यते । तौ च प्रकृति-पुरुषौ परमा3त्म-शरीरतया परमा3त्म-प्रकार-भूतौ । तत्-प्रकारः परमा3त्मै9व प्रकृति-पुरुष-शब्दा1भिदेयः । सो ऽकामयत बहु स्यां प्रजायेये7ति --- तत्-सृष्ट्वा तद् evà7नुप्रविशत् --- तद् अनुप्रविश्य सच् च त्यच् cà7भवन् निरुक्तं cà7निरुक्तं च निलयनं cà7निलयनं च विज्ञानं cà7विज्ञानं च सत्यं cà7नृतं च सत्यम् अभवद् इति पूर्वो1क्तं सर्वम् अनयै9व श्रुत्या व्यक्तम् । (141) ब्रह्म-प्राप्त्य्-उपायश् च शास्त्रा1धिगत-तत्त्व-ज्ञान-पूर्वक-स्व-कर्मा1नुगृहीत-भक्ति-निष्ठा-साध्या1नवधिका1तिशय-प्रिय-विशदतम-प्रत्यक्षता4पन्ना1नुध्यान-रूप-पर-भक्तिर् eve7त्य्-उक्तम् । भक्ति-शब्दश् च प्रीति-विशेषे वर्तते । प्रीतिश् च ज्ञान-विशेष एव । ननु च सुखं प्रीतिर् इत्य्-अनर्था1न्तरम् । सुखं च ज्ञान-विशेष-साध्यं पदा1र्था1न्तरम् इति हि लौकिकाः । nai7वम् । येन ज्ञान-विशेषेण तत्-साध्यम् इत्य् उच्यते स एव ज्ञान-विशेषः सुखम् । (142) एतद् उक्तं भवति --- विषय-ज्ञानानि सुख-दुःख-मध्य-साधारणानि । तानि च विषया1धीन-विशेषाणि तथा भवन्ति । येन च विषय-विशेषेण विशेषितं ज्ञानं सुखस्य जनकम् इत्य् अभिमतं तद्-विषयं ज्ञानम् एव सुखं, तद्-अतिरेकि पदा1र्था1न्तरं no7पलभ्यते । तेनै7व सुखित्व-व्यवहारो1पपत्तेश् च । एवं-विध-सुख-स्व-रूप-ज्ञानस्य विशेषकत्वं ब्रह्म-व्यतिरिक्तस्य वस्तुनः sà1तिशयम् अस्थिरं च । ब्रह्मणस् त्व् अनवधिका1तिशयं स्थिरं ce7ति । आनन्दो ब्रह्मे7त्य् उच्यते । विषया3यत्तत्वाज् ज्ञानस्य सुख-स्व-रूपतया ब्रह्मै7व सुखम् । तद् इदम् आह --- रसो वै सः --- रसं हे evà7यं लब्ध्वा0नन्दी भवती7ति ब्रह्मै7व सुखम् इति ब्रह्म लब्ध्वा सुखी भवती7त्य्-अर्थः । परम-पुरुषः स्वेनै7व स्वयम् अनवधिका1तिशय-सुखः सन् परस्या7पि सुखं भवति । सुख-स्व-रूपत्वा1विशेषात् । ब्रह्म यस्य ज्ञान-विषयो भवति स सुखी भवती7त्य्-अर्थः । तद् एवं परस्य ब्रह्मणो ऽनवधिका1तिशया1संख्येय-कल्याण-गुण-गणा3करस्य निरवद्यस्या7नन्त-महा-विभूतेर् अनवधिका1तिशय-सौशील्य-सौन्दर्य-वात्सल्य-जल-धेः सर्व-शेषित्वाद् आत्मनः शेषत्वात् प्रतिबंधितया9नुसंधीयमानम् अनवधिका1तिशय-प्रीति-विषयं सत् परं ब्रह्मै7vai7नम् आत्मानं प्रापयती7ति । (143) ननु cà7त्यन्त-शेषतै9và8त्मनो ऽनवधिका1तिशय-सुखम् इत्य्-उक्तं भवति । तद् एतत् सर्व-लोक-विरुद्धम् । तथा हि सर्वेषाम् एव चेतनानां स्वातन्त्र्यम् एव इष्टतमं दृश्यते, पारतन्त्र्यं दुःखतरम् । स्मृतिश् च --- सर्वं पर-वशम् दुःखं सर्वम् आत्म-वशं सुखम् । तथा हि --- सेवा श्व-वृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् । इति । तद् इदम् अनधिगत-देहा1तिरिक्ता3त्म-रूपाणां शरीरा3tmà1भिमान-विजृम्भितम् । तथा हि --- शरीरं हि मनुष्यत्वा3दि-जाति-गुणा3श्रय-पिण्ड-भूतं स्व-तन्त्रं प्रतीयते । तस्मिन्न् evà7हम् इति संसारिणां प्रतीतिः । आत्मा1भिमानो यादृशस् तद्-अनुगुणै9व पुरुषा1र्थ-प्रतीतिः । सिंह-व्याघ्र-वराह-मनुष्य-यक्ष-रक्षः-पिशाच-देव-दानव-स्त्री-पुंस-व्यवस्थिता3tmà1भिमानानां सुखानि व्यवस्थितानि । तानि च परस्पर-विरुद्धानि । तस्माद् आत्मा1भिमाना1नुगुण-पुरुषा1र्थ-व्यवस्थया सर्वं समाहितम् । आत्म-स्व-रूपं तु देवा3दि-देह-विलक्षणं ज्ञानै1kà3कारम् । तच् च पर-शेषतै2क-स्व-रूपम् । यथा2वस्थिता3tmà1भिमाने तद्-अनुगुणै9व पुरुषा1र्थ-प्रतीतिः । आत्मा ज्ञान-मयो ऽमल इति स्मृतेर् ज्ञानै1kà3कारता प्रतिपन्ना । पतिं विश्वस्ये7त्य्-आदि श्रुति-गुणैः परमा3त्म-शेषतै2kà3कारता च प्रतीता । अतः सिंह-व्याघ्रा3दि-शरीरा3tmà1भिमानवत् स्वातन्त्र्या1भिमानो ऽपि कर्म-कृत-विपरीता3त्म-ज्ञान-रूपो वेदितव्यः । अतः कर्म-कृतम् एव परम-पुरुष-व्यतिरिक्त-विषयाणां सुखत्वम् । अत एव तेषाम् अल्पत्वम् अस्थिरत्वं च परम-पुरुषस्यै7व स्वत एव सुखत्वम् । अतस् तद् एव स्थिरम् अनवधिका1तिशयं च --- कं ब्रह्म खं ब्रह्म --- आनन्दो ब्रह्म --- सत्यं ज्ञानम् अनन्तं ब्रह्मे7ति श्रुतेः । ब्रह्म-व्यतिरिक्तस्य कृत्स्नस्य वस्तुनः स्व-रूपेण सुखत्वा1भावः कर्म-कृतत्वेन cà7स्थिरत्वं भगवता पराशरेणो7क्तम् --- नरक-स्वर्ग-संज्ञे वै पाप-पुण्ये द्विजो1त्तम । वस्त्व् एकम् एव दुःखाय सुखाये8र्ष्या1गमाय च । कोपाय च यतस् तस्माद् वस्तु वस्त्व्-आत्मकं कुतः ॥ सुख-दुःखा3द्य्-ekà1न्त-रूपिणो वस्तुनो वस्तुत्वं कुतः । तद्-ekà1न्तता पुण्य-पाप-कृते9त्य्-अर्थः । एवम् अनेक-पुरुषा1पेक्षया कस्यचित् सुखम् एव कस्यचिद् दुःखं भवती7त्य्-अवस्थां प्रतिपाद्य, एकस्मिन्न् अपि पुरुषे न व्यवस्थितम् इत्य्-आह --- तद् एव प्रीयते भूत्वा पुनर्-सुःखाय जायते । तद् एव कोपाय यतः प्रसादाय च जायते ॥ तस्माद् दुःखा3त्मकं nà7स्ति न च किंचित् सुखा3त्मकम् । इति सुख-दुःखा3त्मकत्वं सर्वस्य वस्तुनः कर्म-कृतं न वस्तु-स्व-रूप-कृतम् । अतः कर्मा1वसाने तद् अपैती7त्य्-अर्थः । (144) यत् तु सर्वं पर-वशं दुःखम् इत्य्-उक्तं तत्-परम-पुरुष-व्यतिरिक्तानां परस्पर-शेष-शेषि-भावा1भावात् तद्-व्यतिरिक्तं प्रति शेषता दुःखम् eve7त्य्-उक्तम् । सेवा श्व-वृत्तिर् आख्याते9त्य् अत्रा7प्य् असेव्य-सेवा श्व-वृत्तिर् eve7त्य्-उक्तम् । स ह्य् आश्रमैः सदो9पास्यः समस्तैर् एक एव त्व् इति सर्वैर् आत्म-याथात्म्य-वेदिभिः सेव्यः पुरुषो1त्तम एक एव । यथो9क्तं भगवता --- मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यै7तान् ब्रह्म-भूयाय कल्पते ॥ itã7यम् एव भक्ति-रूपा सेवा ब्रह्म-विद् आप्नोति परम् --- तम् एवं विद्वान् अमृत इह भवति --- ब्रह्म वेद ब्रह्मै7व भवती7त्य्-आदिषु वेदन-शब्देना7भिधीयत इत्य्-उक्तम् । यम् एवै7ष वृणुते तेन लभ्य इति विशेषणाद् यम् एवै7ष वृणुत इति भवगता वरणीयत्वं प्रतीयते । वरणीयश् च प्रियतमः । यस्य भगवत्य् अनवधिका1तिशया प्रीतिर् जायते स एव भगवतः प्रियतमः । तद् उक्तं भगवता --- प्रियो हि ज्ञानिनो ऽत्य्-अर्थम् अहं स च मम प्रियः । इति । तस्मात् पर-भक्ति-रूपा3पन्नम् एव वेदनं तत्त्वतो भगवत्-प्राप्ति-साधनम् । यथो9क्तं भगवता द्वैपायनेन मोक्ष-धर्मे सर्वो1पनिषद्-व्याख्यान-रूपम् --- न संदृशो तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनै7नम् । भक्त्या च धृत्या च समाहिता3त्मा ज्ञान-स्व-रूपं परिपश्यती7tã7ह ॥ धृत्या समाहिता3त्मा भक्त्या पुरुषो1त्तमं पश्यति --- साक्षात्करोति --- प्राप्नोती7त्य्-अर्थः । भक्त्या त्व् अनन्न्यया शक्य इत्य्-अनेना7इकार्थ्यात् । भक्तिश् च ज्ञान-विशेष eve7ति सर्वम् उपपन्नम् । (145) सारा1सार-विवेक-ज्ञा गरीयांसो विमत्सराः । प्रमाण-तन्त्राः सन्ती7ति कृतो वेदा1र्थ-सङ्ग्रहः ॥