Ramanuja: Sribhsya 1,1.3

Input by Sadanori ISHITOBI


PLAIN TEXT VERSION





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







jagajjanmādikāraṇaṃ brahma vedāntavedyam ity uktam / tad ayuktam; tad dhi na vākyapratipādyam /
anumānena siddheḥ ity āśaṅkyāha ---


śāstrayonitvāt //1,1.3//



śastraṃ yasya yoniḥ kāraṇaṃ, pramāṇam, tac chāstrayoniḥ; tasya bhāvaś śāstrayonitvam; tasmāt /

brahmajñānakāraṇatvāc chāstrasya tadyonitvaṃ brahmaṇaḥ / atyantātīndriyatvena pratyakṣādipramāṇāviṣayatayā brahmaṇaś śāstraikapramāṇakatvād uktasvarūpaṃ brahma yato vā imāni bhūtānītyādivākyaṃ bodhayaty evetyarthaḥ //

nanu śāstrayonitvaṃ brahmaṇo na saṃbhavati, pramāṇāntaravedyatvād brahaṇaḥ, aprāpte tu śāstram arthavat / kiṃ tarhi tatra pramāṇam? na tāvatpratyakṣam / tad dhi dvividham indriyasaṃbhavaṃ yogasaṃbhavaṃ ceti / indriyasaṃbhavaṃ ca bāhyasaṃbhavam āntarasaṃbhavaṃ ceti dvividhā / bāhyendriyāṇi vidyamānasannikarṣayogyasvaviṣayabodhajananānīti na sarvārthasākṣātkāratannirmāṇasamarthapuruṣaviśeṣaviṣayabodhajananāni / nāpy āntaram; āntarasukhaduḥkhādivyatiriktabahirviṣayeṣu tasya bāhyendriyānapekṣapravṛttyanupapatteḥ / nāpi yogajanyam; bhāvanāprakarṣaparyantajanmanas tasya viśadāvabhāsatve 'pi pūrvānubhūtaviṣayasmṛtimātratvān na prāmāṇyam iti kutaḥ pratyakṣatā ? tadatiriktaviṣayatve kāraṇābhāvāt; tathā sati tasya bhramarūpavatā / nāpy anumānaṃ viśeṣatodṛṣṭaṃ sāmānyatodṛṣṭaṃ vā / atīndriye vastuni saṃbandhāvadhāraṇavirahān na viśeṣatodṛṣṭam / samastavastusākṣātkāratannirmāṇasamarthapuruṣaviśeṣaniyataṃ sāmānyatodṛṣṭam api na liṅgam upalabhayte /

nanu ca jagataḥ kāryatvaṃ tadupādānopakaraṇasaṃpradānaprayojanābhijñakartṛkatvavyāptam / acetanārabdhaṃm jagataś caikacetanādhīnatvena vyāptam / sarvaṃ hi ghaṭādikāryaṃ tadupādānopakaraṇasaṃpradānaprayojanābhijñakartṛkaṃ dṛṣṭam / acetanārabdham arogaṃ svaśarīram ekacetanādhīnaṃ ca / sāvayavatvena jagataḥ kāryatvam /

ucyate / kim idam ekacetanādhīnatvam ? na tāvat tadāyattotpattisthititvam; dṛṣṭānto hi sādhyavikalaḥ syāt / na hy arogaṃ svaśarīram ekacetanāyattotpattisthiti; taccharīrasya bhoktṝṇāṃ bhāryādisarvacenatānām adṛṣṭajanyatvāt tadutpattisthityoḥ / kiṃ ca, śarīrāvayavinaḥ svāvayavasamavetatārūpā sthitir avayavasaṃśleṣavyatirekeṇa na cetanam apekṣate / prāṇanalakṣaṇā tu sthitiḥ pakṣatvābhimate kṣitijaladhimahīdharādau na saṃbhavatīti pakṣasapakṣānugatām ekarūpāṃ sthitiṃ nopalabhāmahe / tad āyattapravṛttitvaṃ tadadhīnatvam iti cet, anekacetanasādhyeṣu gurutararathaśilāmahīruhādiṣu vyabhicāraḥ / cetanamātrādhīnatve siddhasādhyatā /

kiṃ ca, ubhayavādisiddhānāṃ jīvānām eva lāghavena kartṛtvābhyupagamo yuktaḥ / na ca jīvānām upādānādyanabhijñatayā kartṛtvāsaṃbhavaḥ; sarveṣām eva cetanānāṃ pṛthivyādyupādānayāgādyupakaraṇasākṣātkārasāmarthyāt; yathedānīṃ pṛthivyādayo yāgādayaś ca pratyakṣam īkṣyante / upakaraṇabhūtayāgādiśaktirūpāpūrvādiśabdavācyādṛṣṭasākṣātkārābhāve 'pi cetanānāṃ na kartṛtvānupapattiḥ; tatsākṣātkārānapekṣaṇāt kāryārambhasya / bhaktimatsākṣātkāra eva hi kāryārambhopayogī; śaktes tu jñānamātram evopayujyate, na sākṣātkāraḥ / na hi kulālādayaḥ kāryopakaraṇabhūtadaṇḍacakrādivat tacchaktim api sākṣātkṛtya ghaṭamaṇikādikāryam ārabhante / iha tu cetanānām āgamāvagatayāgādiśaktiviśeṣāṇāṃ kāryārambho nānupapannaḥ /

kiṃ ca, yacchakyakriyaṃ śakyopādānādivijñānaṃ ca tad eva tadabhijñakartṛkaṃ dṛṣṭam / mahīmahīdharamahārṇavādi tv aśakyakriyam aśakyopādānādivijñānaṃ ceti na cetanakartṛkam / ato ghaṭamaṇikādi sajātīyaśakyakriyaśakyopādānādivijñānavastugatam eva kāryatvaṃ buddhimankartṛpūrvakatvasādhane prabhavati /

kiṃ ca, ghaṭādikāryam anīśvareṇālpajñānaśaktinā saśarīreṇa parigrahavatānāptakāmena nirmitaṃ dṛṣṭam iti tathāvidham eva cetanaṃ kartāraṃ sādhayann ayaṃ kāryatvahetus siṣādhayiṣitapuruṣasārvajñyasarvāiśvaryādiviparītasādhanād viruddhas syāt / na caitāvatā sarvānumānocchedaprasaṅgaḥ / liṅgini pramāṇāntaragocare liṅgabalopasthāpitā viparītaviśeṣās tatpramāṇapratihatagatayo nivartante / iha tu sakaletarapramāṇāviṣaye liṅgini nikhilanirmāṇacature anvayavyatirekāvagatāvinābhāvaniyamā dharmās sarva evāviśeṣeṇa prasajyante; nivartakapramāṇābhāvāt tathaivāvatiṣṭhante / ata āgamād ṛte katham īśvaras setsyati ?

atrāhuḥ / sāvayavatvād eva jagataḥ kāryatvaṃ na pratyākhyātuṃ śakyate / bhavanti ca prayogāḥ vivādādhyāsitaṃ bhūbhūdharādi kāryam, sāvayavatvāt, ghaṭādivat / tathā vivādādhyāsitam avanijaladhimahīdharādi kāryam, mahattve sati kriyāvattvāt, ghaṭavat / tanubhuvanādi kāryam, mahattve sati mūrtatvāt, ghaṭavat iti / sāvayaveṣu dravyeṣu idam eva kriyate netarad iti kāryatvasya niyāmakaṃ sāvayavatvātireki rūpāntaraṃ nopalabhāmahe / kāryatvapratiniyataṃ śakyakriyatvaṃ śakyopādānādivijñānatvaṃ copalabhyata iti cen na; kāryatvenānumate 'pi viṣaye jñānaśaktī kāryānumeye ity anyatrāpi sāvayavatvādinā kāryatvaṃ jñātam iti te ca pratipanne eveti na kaścid viśeṣaḥ / tathā hi ghaṭamaṇikādiṣu kṛteṣu kāryadarśanānumitakartṛgatatannirmāṇaśaktijñānaḥ puruṣo 'dṛṣṭapūrvaṃ vicitrasanniveśaṃ narendrabhavanam ālokya avayavasanniveṣaviśeṣeṇa tasya kāryatvaṃ niścitya tadānīm eva kartus tajjñānaśaktivaicitryam anuminoti / atas tanubhuvanādeḥ kāryatve siddhe sarvasākṣātkāratannirmāṇādinipuṇaḥ kvacit puruṣaviśeṣas sidhyaty eva /

kiṃ ca sarvacetanānāṃ dharmādharmanimitte 'pi sukhaduḥkhopabhoge cetanānadhiṣṭhitayos tayor acetanayoḥ phalahetutvānupapattes sarvakarmānuguṇasarvaphalapradānacaturaḥ kaścid āstheyaḥ; vardhakinānadhiṣṭhitasya vāsyāder acetanasya deśakālādyanekaparikarasannidhāne 'pi yūpādinirmāṇasādhanatvādarśanāt / bījāṅkuarādeḥ pakṣāntarbhāvena tair vyabhicārāpādanaṃ śrotriyavetālānām anabhijñatāvijṛmbhitam / tata eva sukhādibhir vyabhicāravacanam api tathaiva / na ca lāghavenobhayavādisaṃpratipannakṣetrajñānām eva īdṛśādhiṣṭhātṛtvakalpanaṃ yuktam; teṣāṃ sūkṣmavyavahitaviprakṛṣṭadarśanaśaktiniścayāt / darśanānuguṇaiva hi sarvatra kalpanā / na ca kṣetrajñavad īśvarasyāśaktiniścayo 'sti / ataḥ prāmāṇāntaro na tatsiddhyanupapattiḥ / samarthakartṛpūrvakatvaniyatakāryatvahetunā sidhyan svābhāvikasarvasākṣātkāratanniyamanaśaktisaṃpanna eva sidhyati /

yat tv anaiśvaryādyāpādanena dharmaviśeṣaviparītasādhanatvam unnītam, tadanumānavṛttānabhijñatvanibandhanam; sapakṣe sahadṛṣṭānāṃ sarveṣāṃ kāryasyāhetubhūtānāṃ ca dharmāṇāṃ liṅginy aprāpteḥ / etad uktaṃ bhavati / kenacit kiṃcit kriyamāṇaṃ svotpattaye kartus svanirmāṇasāmarthyaṃ svopādānopakaraṇajñānaṃ cāpekṣate; na tv anyāsāmarthyam anyajñānaṃ ca, hetutvābhāvāt / svanirmāṇasāmarthyasvopādānopakaraṇajñānābhyām eva svotpattāv upapannāyāṃ saṃbandhitayā darśanamātreṇākiṃcitkarasyārthāntarājñānādeḥ hetutvakalpanāyogād iti / na tāvat sarvaviṣayam; na hi kulālādiḥ kriyamāṇavyatiriktaṃ kim api na jānāti / nāpi katipayaviṣayam; sarveṣu kartṛṣu tattadajñānāśaktyaniyamena sarveṣām ajñānādīnāṃ vyabhicārāt / ataḥ kāryatvasyāsādhakānām anīśvaratvādīnāṃ liṅginy apratītir iti na viparītasādhanatvam /

kulālādīnāṃ daṇḍacakrādyadhiṣṭhānaṃ śarīradvāreṇaiva dṛṣṭam iti jagadupādānopakaraṇādhiṣṭhānam īśvarasyāśarīrasyānupapannam iti cen na; saṃkalpamātreṇaiva paraśarīragatabhūtavetālagaralādyapagamavināśadarśanāt / katham aśarīrasya parapravartanarūpas saṃkalpa iti cet; na śarīrāpekṣas saṃkalpaḥ, śarīrasya saṃkalpahetutvābhāvāt / mana eva hi saṃkalpahetuḥ / tadabhyupagatam īśvare 'pi; kāryatvenaiva jñānaśaktivan manaso 'pi prāptatvāt / mānasas saṃkalpas saśarīrasyaiva, saśarīrasyaiva samanaskatvād iti cen na; manaso nityatvena dehāpagame 'pi manasas sadbhāvenānaikāntyāt /

ato vicitrāvayavasanniveśaviśeṣatanubhuvanādikāryanirmāṇe puṇyapāpaparavaśaḥ parimitaśaktijñānaḥ kṣetrajño na prabhavatīti nikhilabhuvananirmāṇacaturo 'cintyāparimitajñānaśaktyaiśvaryo 'śarīraḥ saṃkalpamātrasādhanapariniṣpannānantavistāravicitraracanaprapañcaḥ puruṣaviśeṣa īśvaro 'numānenaiva siddhyati / ataḥ pramāṇāntarāvaseyatvād brahmaṇo naitadvākyaṃ brahma pratipādayati /

kiṃ ca, atyantabhinnayor eva mṛddravyakulālayor nimittopādānatvadarśanena ākāśāder niravayavadravyasya kāryatvānupapattyā ca naikam eva brahma kṛtsnasya jagato nimittam upādānaṃ ca pratipādayituṃ śaknotīti //

evaṃ prāpte brūmaḥ yathoktalakṣaṇaṃ brahma janmādivākyaṃ bodhayaty eva / kutaḥ? śāstraikapramāṇakatvād brahmaṇaḥ / yad uktaṃ sāvayavatvādinā kāryaṃ sarvaṃ jagat, kāryaṃ ca taducitakartṛviśeṣapūrvakaṃ dṛṣṭam iti nikhilajagannirmāṇatadupādānopakaraṇavedanacaturaḥ kaścid anumeya iti; tad ayuktam; mahīmahārṇavādīnāṃ kāryatve 'pi ekadaivaikenaiva nirmitā ity atra pramāṇābhāvāt / na caikasya ghaṭasyeva sarveṣām ekaṃ kāryatvam, yenaikadaikaḥ kartā syāt / pṛthagbhūteṣu kāryeṣu kālabhedakartṛbhedadarśanena kartṛkālāikyaniyamādarśanāt / na ca kṣetrajñānāṃ vicitrajagannirmāṇaśaktyā kāryatvabalena tadatiriktakalpanāyām anekakalpanānupapatteś ca ekaḥ kartā bhavitum arhatīti; kṣetrajñānām evopacitapuṇyaviśeṣāṇāṃ śaktivaicitryadarśanena teṣām evātiśayitādṛṣṭasaṃbhāvanayā ca tattadvilakṣaṇakāryahetutvasaṃbhavāt, tadatiriktātyantādṛṣṭapuruṣakalpanānupapatteḥ / na ca yugapat sarvotpattis sarvocchittiś ca pramāṇapadavīm adhirohataḥ; adarśanāt, krameṇaivotpattivināśadarśanāc ca / kāryatvena sarvotpattivināśayoḥ kalpyamānayoḥ darśanānuguṇyena kalpanāyāṃ virodhābhāvāc ca / ato buddhimadekakartṛkatve sādhye kāryatvasyānaikāntyam, pakṣasyāprasiddhaviśeṣaṇatvam, sādhyavikalatā ca dṛṣṭāntasya; sarvanirmāṇacaturasyaikasyāprasiddheḥ / buddhimatkartṛkatvamātre sādhye siddhasādhanatā / sārvajñyasarvaśaktiyuktasya kasyacid ekasya sādhakam idaṃ kāryatvaṃ kiṃ yugamadutpadyamānasarvavastugatam ? uta krameṇotpadyamānasarvavāstugatam ? yugapadutpadyamānasarvavastugatatve kāryatvasyāsiddhatā / krameṇotpadyamānasarvavastugatatve anekakarṭrkatvasādhanād viruddhatā / atrāpy ekakarṭrkatvasādhane pratyakṣānumānavirodhaś śāstravirodhaś ca; kumbhakāro jāyate, rathakāro jāyata ityādiśravaṇāt / api ca sarveṣāṃ kāryāṇāṃ śarīrādīnāṃ ca sattvādiguṇakāryarūpasukhādyanvayadarśanena sattvādimūlatvam avaśyāśrayaṇīyam / kāryavaicitryahetubhūtāḥ kāraṇagatā viśeṣās sattvādayaḥ; teṣāṃ kāryāṇāṃ tanmūlatvāpādanaṃ tadyuktapuruṣāntaḥkaraṇavikāradvāreṇa, puruṣasya ca tadyogaḥ karmamūlaḥ iti kāryaviśeṣārambhāyaiva jñānaśaktivat kartuḥ karmasaṃbandhaḥ kāryahetutvenaivāvaśyāśrayanīyaḥ; jñānaśaktivaicitryasya ca karmamūlatvāt / icchāyāḥ kāryārambhahetutve 'pi viṣayaviśeṣaviśeṣitāyās tasyās sattvāimūlakatvena karmasaṃbandho 'varjanīyaḥ / ataḥ kṣetrajñā eva kartāraḥ, na tadvilakṣaṇaḥ kaścid anumānāt sidhyati / bhavanti ca prayogāḥ tanubhuvanādi kṣetrajñakartṛkam, kāryatvāt, ghaṭavat / īśvaraḥ kartā na bhavati, prayojanaśūnyatvāt, muktātmavat / īśvaraḥ kartā na bhavati, aśarīratvāt, tadvad eva / na ca kṣetrajñānāṃ svaśarīrādhiṣṭhāne vyabhicāraḥ, tatrāpy anādes sūkṣmaśarīrasta sadbhāvāt/ vimativiṣayaḥ kālo na lokaśūnyaḥ, kālatvāt, vartamānakālavad iti /

api ca, kim īśvaras saśarīro 'śarīro vā kāryaṃ karoti ? na tāvad aśarīraḥ; aśarīrasya kartṛtvānupalabdheḥ / mānasāny api kāryāṇi saśarīrasyaiva bhavanti; manaso nityatve 'pi aśarīreṣu mukteṣu tatkāryādarśanāt / nāpi saśarīraḥ; vikalpāsahatvāt taccharīraṃ kiṃ nityam utānityam ? na tāvan nityam; sāvayavasya tasya nityatve jagato 'pi nityatvāvirodhād īśvarāsiddheḥ / nāpy anityam; tadvyatiriktasya taccharīrahetos tadānīm abhāvāt / svayam eva hetur iti cen na; aśarīrasya tadayogāt; anyena śarīreṇa saśarīra iti cen na; anavasthānāt /

sa kiṃ savyāpāro nirvyāpāro vā ? aśarīratvād eva na savyāpāraḥ / nāpi nirvyāpāraḥ kāryaṃ karoti muktātmavat / kāryaṃ jagad icchāmātravyāpārakartṛkam ity ucyamāne pakṣasyāprasiddhaviśeṣaṇatvam, dṛṣṭāntasya ca sādhyahīnatā /

ato darśanānuguṇyeneśvarānumānaṃ darśanānuguṇyaparāhatam iti śāstraikapramāṇakaḥ parabrahmabhūtas sarveśvaraḥ puruṣottamaḥ / śāstraṃ tu sakaletarapramāṇaparidṛṣṭasamastavastuvisajātīyaṃ sārvajñyasatyasaṃkalpatvādimiśrānavadhikātiśayāparimitodāraguṇasāgaraṃ nikhilaheyapratyanīkasvarūpaṃ pratipādayatīti na pramāṇāntarāvasitavastusādharmyaprayuktadoṣagandhaprasaṅgaḥ /

yat tu nimittopādānayor aikyam ākāśāder niravayavadravyasya kāryatvaṃ cānupalabdham aśakyapratipādanam ity uktam, tad apy aviruddham iti prakṛtiś ca pratijñādṛṣṭāntānuparodhāt, na viyadaśruter ity atra pratipādayiṣyate / ataḥ pramāṇāntarāgocaratvena śāstraikaviṣayatvād yato vā imāni bhūtānīti vākyam uktalakṣaṇaṃ brahma pratipādayatīti siddham //1,1.3//