Ramanuja: Sribhsya 1,1.3 Input by Sadanori ISHITOBI PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ जगज्जन्मादिकारणं ब्रह्म वेदान्तवेद्यम् इत्य् उक्तम् । तद् अयुक्तम्; तद् धि न वाक्यप्रतिपाद्यम् । अनुमानेन सिद्धेः इत्य् आशङ्क्याह --- शास्त्रयोनित्वात् ॥1,1.3॥ शस्त्रं यस्य योनिः कारणं, प्रमाणम्, तच् छास्त्रयोनिः; तस्य भावश् शास्त्रयोनित्वम्; तस्मात् । ब्रह्मज्ञानकारणत्वाच् छास्त्रस्य तद्योनित्वं ब्रह्मणः । अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादिप्रमाणाविषयतया ब्रह्मणश् शास्त्रैकप्रमाणकत्वाद् उक्तस्वरूपं ब्रह्म यतो वा इमानि भूतानीत्यादिवाक्यं बोधयत्य् एवेत्यर्थः ॥ ननु शास्त्रयोनित्वं ब्रह्मणो न संभवति, प्रमाणान्तरवेद्यत्वाद् ब्रहणः, अप्राप्ते तु शास्त्रम् अर्थवत् । किं तर्हि तत्र प्रमाणम्? न तावत्प्रत्यक्षम् । तद् धि द्विविधम् इन्द्रियसंभवं योगसंभवं चेति । इन्द्रियसंभवं च बाह्यसंभवम् आन्तरसंभवं चेति द्विविधा । बाह्येन्द्रियाणि विद्यमानसन्निकर्षयोग्यस्वविषयबोधजननानीति न सर्वार्थसाक्षात्कारतन्निर्माणसमर्थपुरुषविशेषविषयबोधजननानि । नाप्य् आन्तरम्; आन्तरसुखदुःखादिव्यतिरिक्तबहिर्विषयेषु तस्य बाह्येन्द्रियानपेक्षप्रवृत्त्यनुपपत्तेः । नापि योगजन्यम्; भावनाप्रकर्षपर्यन्तजन्मनस् तस्य विशदावभासत्वे ऽपि पूर्वानुभूतविषयस्मृतिमात्रत्वान् न प्रामाण्यम् इति कुतः प्रत्यक्षता ? तदतिरिक्तविषयत्वे कारणाभावात्; तथा सति तस्य भ्रमरूपवता । नाप्य् अनुमानं विशेषतोदृष्टं सामान्यतोदृष्टं वा । अतीन्द्रिये वस्तुनि संबन्धावधारणविरहान् न विशेषतोदृष्टम् । समस्तवस्तुसाक्षात्कारतन्निर्माणसमर्थपुरुषविशेषनियतं सामान्यतोदृष्टम् अपि न लिङ्गम् उपलभय्ते । ननु च जगतः कार्यत्वं तदुपादानोपकरणसंप्रदानप्रयोजनाभिज्ञकर्तृकत्वव्याप्तम् । अचेतनारब्धंम् जगतश् चैकचेतनाधीनत्वेन व्याप्तम् । सर्वं हि घटादिकार्यं तदुपादानोपकरणसंप्रदानप्रयोजनाभिज्ञकर्तृकं दृष्टम् । अचेतनारब्धम् अरोगं स्वशरीरम् एकचेतनाधीनं च । सावयवत्वेन जगतः कार्यत्वम् । उच्यते । किम् इदम् एकचेतनाधीनत्वम् ? न तावत् तदायत्तोत्पत्तिस्थितित्वम्; दृष्टान्तो हि साध्यविकलः स्यात् । न ह्य् अरोगं स्वशरीरम् एकचेतनायत्तोत्पत्तिस्थिति; तच्छरीरस्य भोक्तॄणां भार्यादिसर्वचेनतानाम् अदृष्टजन्यत्वात् तदुत्पत्तिस्थित्योः । किं च, शरीरावयविनः स्वावयवसमवेततारूपा स्थितिर् अवयवसंश्लेषव्यतिरेकेण न चेतनम् अपेक्षते । प्राणनलक्षणा तु स्थितिः पक्षत्वाभिमते क्षितिजलधिमहीधरादौ न संभवतीति पक्षसपक्षानुगताम् एकरूपां स्थितिं नोपलभामहे । तद् आयत्तप्रवृत्तित्वं तदधीनत्वम् इति चेत्, अनेकचेतनसाध्येषु गुरुतररथशिलामहीरुहादिषु व्यभिचारः । चेतनमात्राधीनत्वे सिद्धसाध्यता । किं च, उभयवादिसिद्धानां जीवानाम् एव लाघवेन कर्तृत्वाभ्युपगमो युक्तः । न च जीवानाम् उपादानाद्यनभिज्ञतया कर्तृत्वासंभवः; सर्वेषाम् एव चेतनानां पृथिव्याद्युपादानयागाद्युपकरणसाक्षात्कारसामर्थ्यात्; यथेदानीं पृथिव्यादयो यागादयश् च प्रत्यक्षम् ईक्ष्यन्ते । उपकरणभूतयागादिशक्तिरूपापूर्वादिशब्दवाच्यादृष्टसाक्षात्काराभावे ऽपि चेतनानां न कर्तृत्वानुपपत्तिः; तत्साक्षात्कारानपेक्षणात् कार्यारम्भस्य । भक्तिमत्साक्षात्कार एव हि कार्यारम्भोपयोगी; शक्तेस् तु ज्ञानमात्रम् एवोपयुज्यते, न साक्षात्कारः । न हि कुलालादयः कार्योपकरणभूतदण्डचक्रादिवत् तच्छक्तिम् अपि साक्षात्कृत्य घटमणिकादिकार्यम् आरभन्ते । इह तु चेतनानाम् आगमावगतयागादिशक्तिविशेषाणां कार्यारम्भो नानुपपन्नः । किं च, यच्छक्यक्रियं शक्योपादानादिविज्ञानं च तद् एव तदभिज्ञकर्तृकं दृष्टम् । महीमहीधरमहार्णवादि त्व् अशक्यक्रियम् अशक्योपादानादिविज्ञानं चेति न चेतनकर्तृकम् । अतो घटमणिकादि सजातीयशक्यक्रियशक्योपादानादिविज्ञानवस्तुगतम् एव कार्यत्वं बुद्धिमन्कर्तृपूर्वकत्वसाधने प्रभवति । किं च, घटादिकार्यम् अनीश्वरेणाल्पज्ञानशक्तिना सशरीरेण परिग्रहवतानाप्तकामेन निर्मितं दृष्टम् इति तथाविधम् एव चेतनं कर्तारं साधयन्न् अयं कार्यत्वहेतुस् सिषाधयिषितपुरुषसार्वज्ञ्यसर्वाइश्वर्यादिविपरीतसाधनाद् विरुद्धस् स्यात् । न चैतावता सर्वानुमानोच्छेदप्रसङ्गः । लिङ्गिनि प्रमाणान्तरगोचरे लिङ्गबलोपस्थापिता विपरीतविशेषास् तत्प्रमाणप्रतिहतगतयो निवर्तन्ते । इह तु सकलेतरप्रमाणाविषये लिङ्गिनि निखिलनिर्माणचतुरे अन्वयव्यतिरेकावगताविनाभावनियमा धर्मास् सर्व एवाविशेषेण प्रसज्यन्ते; निवर्तकप्रमाणाभावात् तथैवावतिष्ठन्ते । अत आगमाद् ऋते कथम् ईश्वरस् सेत्स्यति ? अत्राहुः । सावयवत्वाद् एव जगतः कार्यत्वं न प्रत्याख्यातुं शक्यते । भवन्ति च प्रयोगाः विवादाध्यासितं भूभूधरादि कार्यम्, सावयवत्वात्, घटादिवत् । तथा विवादाध्यासितम् अवनिजलधिमहीधरादि कार्यम्, महत्त्वे सति क्रियावत्त्वात्, घटवत् । तनुभुवनादि कार्यम्, महत्त्वे सति मूर्तत्वात्, घटवत् इति । सावयवेषु द्रव्येषु इदम् एव क्रियते नेतरद् इति कार्यत्वस्य नियामकं सावयवत्वातिरेकि रूपान्तरं नोपलभामहे । कार्यत्वप्रतिनियतं शक्यक्रियत्वं शक्योपादानादिविज्ञानत्वं चोपलभ्यत इति चेन् न; कार्यत्वेनानुमते ऽपि विषये ज्ञानशक्ती कार्यानुमेये इत्य् अन्यत्रापि सावयवत्वादिना कार्यत्वं ज्ञातम् इति ते च प्रतिपन्ने एवेति न कश्चिद् विशेषः । तथा हि घटमणिकादिषु कृतेषु कार्यदर्शनानुमितकर्तृगततन्निर्माणशक्तिज्ञानः पुरुषो ऽदृष्टपूर्वं विचित्रसन्निवेशं नरेन्द्रभवनम् आलोक्य अवयवसन्निवेषविशेषेण तस्य कार्यत्वं निश्चित्य तदानीम् एव कर्तुस् तज्ज्ञानशक्तिवैचित्र्यम् अनुमिनोति । अतस् तनुभुवनादेः कार्यत्वे सिद्धे सर्वसाक्षात्कारतन्निर्माणादिनिपुणः क्वचित् पुरुषविशेषस् सिध्यत्य् एव । किं च सर्वचेतनानां धर्माधर्मनिमित्ते ऽपि सुखदुःखोपभोगे चेतनानधिष्ठितयोस् तयोर् अचेतनयोः फलहेतुत्वानुपपत्तेस् सर्वकर्मानुगुणसर्वफलप्रदानचतुरः कश्चिद् आस्थेयः; वर्धकिनानधिष्ठितस्य वास्यादेर् अचेतनस्य देशकालाद्यनेकपरिकरसन्निधाने ऽपि यूपादिनिर्माणसाधनत्वादर्शनात् । बीजाङ्कुअरादेः पक्षान्तर्भावेन तैर् व्यभिचारापादनं श्रोत्रियवेतालानाम् अनभिज्ञताविजृम्भितम् । तत एव सुखादिभिर् व्यभिचारवचनम् अपि तथैव । न च लाघवेनोभयवादिसंप्रतिपन्नक्षेत्रज्ञानाम् एव ईदृशाधिष्ठातृत्वकल्पनं युक्तम्; तेषां सूक्ष्मव्यवहितविप्रकृष्टदर्शनशक्तिनिश्चयात् । दर्शनानुगुणैव हि सर्वत्र कल्पना । न च क्षेत्रज्ञवद् ईश्वरस्याशक्तिनिश्चयो ऽस्ति । अतः प्रामाणान्तरो न तत्सिद्ध्यनुपपत्तिः । समर्थकर्तृपूर्वकत्वनियतकार्यत्वहेतुना सिध्यन् स्वाभाविकसर्वसाक्षात्कारतन्नियमनशक्तिसंपन्न एव सिध्यति । यत् त्व् अनैश्वर्याद्यापादनेन धर्मविशेषविपरीतसाधनत्वम् उन्नीतम्, तदनुमानवृत्तानभिज्ञत्वनिबन्धनम्; सपक्षे सहदृष्टानां सर्वेषां कार्यस्याहेतुभूतानां च धर्माणां लिङ्गिन्य् अप्राप्तेः । एतद् उक्तं भवति । केनचित् किंचित् क्रियमाणं स्वोत्पत्तये कर्तुस् स्वनिर्माणसामर्थ्यं स्वोपादानोपकरणज्ञानं चापेक्षते; न त्व् अन्यासामर्थ्यम् अन्यज्ञानं च, हेतुत्वाभावात् । स्वनिर्माणसामर्थ्यस्वोपादानोपकरणज्ञानाभ्याम् एव स्वोत्पत्ताव् उपपन्नायां संबन्धितया दर्शनमात्रेणाकिंचित्करस्यार्थान्तराज्ञानादेः हेतुत्वकल्पनायोगाद् इति । न तावत् सर्वविषयम्; न हि कुलालादिः क्रियमाणव्यतिरिक्तं किम् अपि न जानाति । नापि कतिपयविषयम्; सर्वेषु कर्तृषु तत्तदज्ञानाशक्त्यनियमेन सर्वेषाम् अज्ञानादीनां व्यभिचारात् । अतः कार्यत्वस्यासाधकानाम् अनीश्वरत्वादीनां लिङ्गिन्य् अप्रतीतिर् इति न विपरीतसाधनत्वम् । कुलालादीनां दण्डचक्राद्यधिष्ठानं शरीरद्वारेणैव दृष्टम् इति जगदुपादानोपकरणाधिष्ठानम् ईश्वरस्याशरीरस्यानुपपन्नम् इति चेन् न; संकल्पमात्रेणैव परशरीरगतभूतवेतालगरलाद्यपगमविनाशदर्शनात् । कथम् अशरीरस्य परप्रवर्तनरूपस् संकल्प इति चेत्; न शरीरापेक्षस् संकल्पः, शरीरस्य संकल्पहेतुत्वाभावात् । मन एव हि संकल्पहेतुः । तदभ्युपगतम् ईश्वरे ऽपि; कार्यत्वेनैव ज्ञानशक्तिवन् मनसो ऽपि प्राप्तत्वात् । मानसस् संकल्पस् सशरीरस्यैव, सशरीरस्यैव समनस्कत्वाद् इति चेन् न; मनसो नित्यत्वेन देहापगमे ऽपि मनसस् सद्भावेनानैकान्त्यात् । अतो विचित्रावयवसन्निवेशविशेषतनुभुवनादिकार्यनिर्माणे पुण्यपापपरवशः परिमितशक्तिज्ञानः क्षेत्रज्ञो न प्रभवतीति निखिलभुवननिर्माणचतुरो ऽचिन्त्यापरिमितज्ञानशक्त्यैश्वर्यो ऽशरीरः संकल्पमात्रसाधनपरिनिष्पन्नानन्तविस्तारविचित्ररचनप्रपञ्चः पुरुषविशेष ईश्वरो ऽनुमानेनैव सिद्ध्यति । अतः प्रमाणान्तरावसेयत्वाद् ब्रह्मणो नैतद्वाक्यं ब्रह्म प्रतिपादयति । किं च, अत्यन्तभिन्नयोर् एव मृद्द्रव्यकुलालयोर् निमित्तोपादानत्वदर्शनेन आकाशादेर् निरवयवद्रव्यस्य कार्यत्वानुपपत्त्या च नैकम् एव ब्रह्म कृत्स्नस्य जगतो निमित्तम् उपादानं च प्रतिपादयितुं शक्नोतीति ॥ एवं प्राप्ते ब्रूमः यथोक्तलक्षणं ब्रह्म जन्मादिवाक्यं बोधयत्य् एव । कुतः? शास्त्रैकप्रमाणकत्वाद् ब्रह्मणः । यद् उक्तं सावयवत्वादिना कार्यं सर्वं जगत्, कार्यं च तदुचितकर्तृविशेषपूर्वकं दृष्टम् इति निखिलजगन्निर्माणतदुपादानोपकरणवेदनचतुरः कश्चिद् अनुमेय इति; तद् अयुक्तम्; महीमहार्णवादीनां कार्यत्वे ऽपि एकदैवैकेनैव निर्मिता इत्य् अत्र प्रमाणाभावात् । न चैकस्य घटस्येव सर्वेषाम् एकं कार्यत्वम्, येनैकदैकः कर्ता स्यात् । पृथग्भूतेषु कार्येषु कालभेदकर्तृभेददर्शनेन कर्तृकालाइक्यनियमादर्शनात् । न च क्षेत्रज्ञानां विचित्रजगन्निर्माणशक्त्या कार्यत्वबलेन तदतिरिक्तकल्पनायाम् अनेककल्पनानुपपत्तेश् च एकः कर्ता भवितुम् अर्हतीति; क्षेत्रज्ञानाम् एवोपचितपुण्यविशेषाणां शक्तिवैचित्र्यदर्शनेन तेषाम् एवातिशयितादृष्टसंभावनया च तत्तद्विलक्षणकार्यहेतुत्वसंभवात्, तदतिरिक्तात्यन्तादृष्टपुरुषकल्पनानुपपत्तेः । न च युगपत् सर्वोत्पत्तिस् सर्वोच्छित्तिश् च प्रमाणपदवीम् अधिरोहतः; अदर्शनात्, क्रमेणैवोत्पत्तिविनाशदर्शनाच् च । कार्यत्वेन सर्वोत्पत्तिविनाशयोः कल्प्यमानयोः दर्शनानुगुण्येन कल्पनायां विरोधाभावाच् च । अतो बुद्धिमदेककर्तृकत्वे साध्ये कार्यत्वस्यानैकान्त्यम्, पक्षस्याप्रसिद्धविशेषणत्वम्, साध्यविकलता च दृष्टान्तस्य; सर्वनिर्माणचतुरस्यैकस्याप्रसिद्धेः । बुद्धिमत्कर्तृकत्वमात्रे साध्ये सिद्धसाधनता । सार्वज्ञ्यसर्वशक्तियुक्तस्य कस्यचिद् एकस्य साधकम् इदं कार्यत्वं किं युगमदुत्पद्यमानसर्ववस्तुगतम् ? उत क्रमेणोत्पद्यमानसर्ववास्तुगतम् ? युगपदुत्पद्यमानसर्ववस्तुगतत्वे कार्यत्वस्यासिद्धता । क्रमेणोत्पद्यमानसर्ववस्तुगतत्वे अनेककर्ट्र्कत्वसाधनाद् विरुद्धता । अत्राप्य् एककर्ट्र्कत्वसाधने प्रत्यक्षानुमानविरोधश् शास्त्रविरोधश् च; कुम्भकारो जायते, रथकारो जायत इत्यादिश्रवणात् । अपि च सर्वेषां कार्याणां शरीरादीनां च सत्त्वादिगुणकार्यरूपसुखाद्यन्वयदर्शनेन सत्त्वादिमूलत्वम् अवश्याश्रयणीयम् । कार्यवैचित्र्यहेतुभूताः कारणगता विशेषास् सत्त्वादयः; तेषां कार्याणां तन्मूलत्वापादनं तद्युक्तपुरुषान्तःकरणविकारद्वारेण, पुरुषस्य च तद्योगः कर्ममूलः इति कार्यविशेषारम्भायैव ज्ञानशक्तिवत् कर्तुः कर्मसंबन्धः कार्यहेतुत्वेनैवावश्याश्रयनीयः; ज्ञानशक्तिवैचित्र्यस्य च कर्ममूलत्वात् । इच्छायाः कार्यारम्भहेतुत्वे ऽपि विषयविशेषविशेषितायास् तस्यास् सत्त्वाइमूलकत्वेन कर्मसंबन्धो ऽवर्जनीयः । अतः क्षेत्रज्ञा एव कर्तारः, न तद्विलक्षणः कश्चिद् अनुमानात् सिध्यति । भवन्ति च प्रयोगाः तनुभुवनादि क्षेत्रज्ञकर्तृकम्, कार्यत्वात्, घटवत् । ईश्वरः कर्ता न भवति, प्रयोजनशून्यत्वात्, मुक्तात्मवत् । ईश्वरः कर्ता न भवति, अशरीरत्वात्, तद्वद् एव । न च क्षेत्रज्ञानां स्वशरीराधिष्ठाने व्यभिचारः, तत्राप्य् अनादेस् सूक्ष्मशरीरस्त सद्भावात्/ विमतिविषयः कालो न लोकशून्यः, कालत्वात्, वर्तमानकालवद् इति । अपि च, किम् ईश्वरस् सशरीरो ऽशरीरो वा कार्यं करोति ? न तावद् अशरीरः; अशरीरस्य कर्तृत्वानुपलब्धेः । मानसान्य् अपि कार्याणि सशरीरस्यैव भवन्ति; मनसो नित्यत्वे ऽपि अशरीरेषु मुक्तेषु तत्कार्यादर्शनात् । नापि सशरीरः; विकल्पासहत्वात् तच्छरीरं किं नित्यम् उतानित्यम् ? न तावन् नित्यम्; सावयवस्य तस्य नित्यत्वे जगतो ऽपि नित्यत्वाविरोधाद् ईश्वरासिद्धेः । नाप्य् अनित्यम्; तद्व्यतिरिक्तस्य तच्छरीरहेतोस् तदानीम् अभावात् । स्वयम् एव हेतुर् इति चेन् न; अशरीरस्य तदयोगात्; अन्येन शरीरेण सशरीर इति चेन् न; अनवस्थानात् । स किं सव्यापारो निर्व्यापारो वा ? अशरीरत्वाद् एव न सव्यापारः । नापि निर्व्यापारः कार्यं करोति मुक्तात्मवत् । कार्यं जगद् इच्छामात्रव्यापारकर्तृकम् इत्य् उच्यमाने पक्षस्याप्रसिद्धविशेषणत्वम्, दृष्टान्तस्य च साध्यहीनता । अतो दर्शनानुगुण्येनेश्वरानुमानं दर्शनानुगुण्यपराहतम् इति शास्त्रैकप्रमाणकः परब्रह्मभूतस् सर्वेश्वरः पुरुषोत्तमः । शास्त्रं तु सकलेतरप्रमाणपरिदृष्टसमस्तवस्तुविसजातीयं सार्वज्ञ्यसत्यसंकल्पत्वादिमिश्रानवधिकातिशयापरिमितोदारगुणसागरं निखिलहेयप्रत्यनीकस्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसितवस्तुसाधर्म्यप्रयुक्तदोषगन्धप्रसङ्गः । यत् तु निमित्तोपादानयोर् ऐक्यम् आकाशादेर् निरवयवद्रव्यस्य कार्यत्वं चानुपलब्धम् अशक्यप्रतिपादनम् इत्य् उक्तम्, तद् अप्य् अविरुद्धम् इति प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात्, न वियदश्रुतेर् इत्य् अत्र प्रतिपादयिष्यते । अतः प्रमाणान्तरागोचरत्वेन शास्त्रैकविषयत्वाद् यतो वा इमानि भूतानीति वाक्यम् उक्तलक्षणं ब्रह्म प्रतिपादयतीति सिद्धम् ॥1,1.3॥