Ramanuja: Sribhsya 1,1.3 Input by Sadanori ISHITOBI PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ जगज्जन्मादिकारणं ब्रह्म वेदान्तवेद्यम् इत्य् उक्तम् । तद् अयुक्तम्; तद् धि न वाक्यप्रतिपाद्यम् । अनुमानेन सिद्धेः इत्य् आशङ्क्याह --- शास्त्रयोनित्वात् ॥1,1.3॥ शस्त्रं यस्य योनिः कारणं, प्रमाणम्, तच् छास्त्रयोनिः; तस्य भावश् शास्त्रयोनित्वम्; तस्मात् । ब्रह्मज्ञानकारणत्वाच् छास्त्रस्य तद्योनित्वं ब्रह्मणः । अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादिप्रमाणाविषयतया ब्रह्मणश् शास्त्रैकप्रमाणकत्वाद् उक्तस्वरूपं ब्रह्म यतो वा इमानि भूतानीत्यादिवाक्यं बोधयत्य् एवेत्यर्थः ॥ ननु शास्त्रयोनित्वं ब्रह्मणो न संभवति, प्रमाणान्तरवेद्यत्वाद् ब्रहणः, अप्राप्ते तु शास्त्रम् अर्थवत् । किं तर्हि तत्र प्रमाणम्? न तावत्प्रत्यक्षम् । तद् धि द्विविधम् इन्द्रियसंभवं योगसंभवं चेति । इन्द्रियसंभवं च बाह्यसंभवम् आन्तरसंभवं चेति द्विविधा । बाह्येन्द्रियाणि विद्यमानसन्निकर्षयोग्यस्वविषयबोधजननानीति न सर्वार्थसाक्षात्कारतन्निर्माणसमर्थपुरुषविशेषविषयबोधजननानि । नाप्य् आन्तरम्; आन्तरसुखदुःखादिव्यतिरिक्तबहिर्विषयेषु तस्य बाह्येन्द्रियानपेक्षप्रवृत्त्यनुपपत्तेः । नापि योगजन्यम्; भावनाप्रकर्षपर्यन्तजन्मनस् तस्य विशदावभासत्वे ऽपि पूर्वानुभूतविषयस्मृतिमात्रत्वान् न प्रामाण्यम् इति कुतः प्रत्यक्षता ? तदतिरिक्तविषयत्वे कारणाभावात्; तथा सति तस्य भ्रमरूपवता । नाप्य् अनुमानं विशेषतोदृष्टं सामान्यतोदृष्टं वा । अतीन्द्रिये वस्तुनि संबन्धावधारणविरहान् न विशेषतोदृष्टम् । समस्तवस्तुसाक्षात्कारतन्निर्माणसमर्थपुरुषविशेषनियतं सामान्यतोदृष्टम् अपि न लिङ्गम् उपलभय्ते । ननु च जगतः कार्यत्वं तदुपादानोपकरणसंप्रदानप्रयोजनाभिज्ञकर्तृकत्वव्याप्तम् । अचेतनारब्धंम् जगतश् चैकचेतनाधीनत्वेन व्याप्तम् । सर्वं हि घटादिकार्यं तदुपादानोपकरणसंप्रदानप्रयोजनाभिज्ञकर्तृकं दृष्टम् । अचेतनारब्धम् अरोगं स्वशरीरम् एकचेतनाधीनं च । सावयवत्वेन जगतः कार्यत्वम् । उच्यते । किम् इदम् एकचेतनाधीनत्वम् ? न तावत् तदायत्तोत्पत्तिस्थितित्वम्; दृष्टान्तो हि साध्यविकलः स्यात् । न ह्य् अरोगं स्वशरीरम् एकचेतनायत्तोत्पत्तिस्थिति; तच्छरीरस्य भोक्तॄणां भार्यादिसर्वचेनतानाम् अदृष्टजन्यत्वात् तदुत्पत्तिस्थित्योः । किं च, शरीरावयविनः स्वावयवसमवेततारूपा स्थितिर् अवयवसंश्लेषव्यतिरेकेण न चेतनम् अपेक्षते । प्राणनलक्षणा तु स्थितिः पक्षत्वाभिमते क्षितिजलधिमहीधरादौ न संभवतीति पक्षसपक्षानुगताम् एकरूपां स्थितिं नोपलभामहे । तद् आयत्तप्रवृत्तित्वं तदधीनत्वम् इति चेत्, अनेकचेतनसाध्येषु गुरुतररथशिलामहीरुहादिषु व्यभिचारः । चेतनमात्राधीनत्वे सिद्धसाध्यता । किं च, उभयवादिसिद्धानां जीवानाम् एव लाघवेन कर्तृत्वाभ्युपगमो युक्तः । न च जीवानाम् उपादानाद्यनभिज्ञतया कर्तृत्वासंभवः; सर्वेषाम् एव चेतनानां पृथिव्याद्युपादानयागाद्युपकरणसाक्षात्कारसामर्थ्यात्; यथेदानीं पृथिव्यादयो यागादयश् च प्रत्यक्षम् ईक्ष्यन्ते । उपकरणभूतयागादिशक्तिरूपापूर्वादिशब्दवाच्यादृष्टसाक्षात्काराभावे ऽपि चेतनानां न कर्तृत्वानुपपत्तिः; तत्साक्षात्कारानपेक्षणात् कार्यारम्भस्य । भक्तिमत्साक्षात्कार एव हि कार्यारम्भोपयोगी; शक्तेस् तु ज्ञानमात्रम् एवोपयुज्यते, न साक्षात्कारः । न हि कुलालादयः कार्योपकरणभूतदण्डचक्रादिवत् तच्छक्तिम् अपि साक्षात्कृत्य घटमणिकादिकार्यम् आरभन्ते । इह तु चेतनानाम् आगमावगतयागादिशक्तिविशेषाणां कार्यारम्भो नानुपपन्नः । किं च, यच्छक्यक्रियं शक्योपादानादिविज्ञानं च तद् एव तदभिज्ञकर्तृकं दृष्टम् । महीमहीधरमहार्णवादि त्व् अशक्यक्रियम् अशक्योपादानादिविज्ञानं चेति न चेतनकर्तृकम् । अतो घटमणिकादि सजातीयशक्यक्रियशक्योपादानादिविज्ञानवस्तुगतम् एव कार्यत्वं बुद्धिमन्कर्तृपूर्वकत्वसाधने प्रभवति । किं च, घटादिकार्यम् अनीश्वरेणाल्पज्ञानशक्तिना सशरीरेण परिग्रहवतानाप्तकामेन निर्मितं दृष्टम् इति तथाविधम् एव चेतनं कर्तारं साधयन्न् अयं कार्यत्वहेतुस् सिषाधयिषितपुरुषसार्वज्ञ्यसर्वाइश्वर्यादिविपरीतसाधनाद् विरुद्धस् स्यात् । न चैतावता सर्वानुमानोच्छेदप्रसङ्गः । लिङ्गिनि प्रमाणान्तरगोचरे लिङ्गबलोपस्थापिता विपरीतविशेषास् तत्प्रमाणप्रतिहतगतयो निवर्तन्ते । इह तु सकलेतरप्रमाणाविषये लिङ्गिनि निखिलनिर्माणचतुरे अन्वयव्यतिरेकावगताविनाभावनियमा धर्मास् सर्व एवाविशेषेण प्रसज्यन्ते; निवर्तकप्रमाणाभावात् तथैवावतिष्ठन्ते । अत आगमाद् ऋते कथम् ईश्वरस् सेत्स्यति ? अत्राहुः । सावयवत्वाद् एव जगतः कार्यत्वं न प्रत्याख्यातुं शक्यते । भवन्ति च प्रयोगाः विवादाध्यासितं भूभूधरादि कार्यम्, सावयवत्वात्, घटादिवत् । तथा विवादाध्यासितम् अवनिजलधिमहीधरादि कार्यम्, महत्त्वे सति क्रियावत्त्वात्, घटवत् । तनुभुवनादि कार्यम्, महत्त्वे सति मूर्तत्वात्, घटवत् इति । सावयवेषु द्रव्येषु इदम् एव क्रियते नेतरद् इति कार्यत्वस्य नियामकं सावयवत्वातिरेकि रूपान्तरं नोपलभामहे । कार्यत्वप्रतिनियतं शक्यक्रियत्वं शक्योपादानादिविज्ञानत्वं चोपलभ्यत इति चेन् न; कार्यत्वेनानुमते ऽपि विषये ज्ञानशक्ती कार्यानुमेये इत्य् अन्यत्रापि सावयवत्वादिना कार्यत्वं ज्ञातम् इति ते च प्रतिपन्ने एवेति न कश्चिद् विशेषः । तथा हि घटमणिकादिषु कृतेषु कार्यदर्शनानुमितकर्तृगततन्निर्माणशक्तिज्ञानः पुरुषो ऽदृष्टपूर्वं विचित्रसन्निवेशं नरेन्द्रभवनम् आलोक्य अवयवसन्निवेषविशेषेण तस्य कार्यत्वं निश्चित्य तदानीम् एव कर्तुस् तज्ज्ञानशक्तिवैचित्र्यम् अनुमिनोति । अतस् तनुभुवनादेः कार्यत्वे सिद्धे सर्वसाक्षात्कारतन्निर्माणादिनिपुणः क्वचित् पुरुषविशेषस् सिध्यत्य् एव । किं च सर्वचेतनानां धर्माधर्मनिमित्ते ऽपि सुखदुःखोपभोगे चेतनानधिष्ठितयोस् तयोर् अचेतनयोः फलहेतुत्वानुपपत्तेस् सर्वकर्मानुगुणसर्वफलप्रदानचतुरः कश्चिद् आस्थेयः; वर्धकिनानधिष्ठितस्य वास्यादेर् अचेतनस्य देशकालाद्यनेकपरिकरसन्निधाने ऽपि यूपादिनिर्माणसाधनत्वादर्शनात् । बीजाङ्कुअरादेः पक्षान्तर्भावेन तैर् व्यभिचारापादनं श्रोत्रियवेतालानाम् अनभिज्ञताविजृम्भितम् । तत एव सुखादिभिर् व्यभिचारवचनम् अपि तथैव । न च लाघवेनोभयवादिसंप्रतिपन्नक्षेत्रज्ञानाम् एव ईदृशाधिष्ठातृत्वकल्पनं युक्तम्; तेषां सूक्ष्मव्यवहितविप्रकृष्टदर्शनशक्तिनिश्चयात् । दर्शनानुगुणैव हि सर्वत्र कल्पना । न च क्षेत्रज्ञवद् ईश्वरस्याशक्तिनिश्चयो ऽस्ति । अतः प्रामाणान्तरो न तत्सिद्ध्यनुपपत्तिः । समर्थकर्तृपूर्वकत्वनियतकार्यत्वहेतुना सिध्यन् स्वाभाविकसर्वसाक्षात्कारतन्नियमनशक्तिसंपन्न एव सिध्यति । यत् त्व् अनैश्वर्याद्यापादनेन धर्मविशेषविपरीतसाधनत्वम् उन्नीतम्, तदनुमानवृत्तानभिज्ञत्वनिबन्धनम्; सपक्षे सहदृष्टानां सर्वेषां कार्यस्याहेतुभूतानां च धर्माणां लिङ्गिन्य् अप्राप्तेः । एतद् उक्तं भवति । केनचित् किंचित् क्रियमाणं स्वोत्पत्तये कर्तुस् स्वनिर्माणसामर्थ्यं स्वोपादानोपकरणज्ञानं चापेक्षते; न त्व् अन्यासामर्थ्यम् अन्यज्ञानं च, हेतुत्वाभावात् । स्वनिर्माणसामर्थ्यस्वोपादानोपकरणज्ञानाभ्याम् एव स्वोत्पत्ताव् उपपन्नायां संबन्धितया दर्शनमात्रेणाकिंचित्करस्यार्थान्तराज्ञानादेः हेतुत्वकल्पनायोगाद् इति । न तावत् सर्वविषयम्; न हि कुलालादिः क्रियमाणव्यतिरिक्तं किम् अपि न जानाति । नापि कतिपयविषयम्; सर्वेषु कर्तृषु तत्तदज्ञानाशक्त्यनियमेन सर्वेषाम् अज्ञानादीनां व्यभिचारात् । अतः कार्यत्वस्यासाधकानाम् अनीश्वरत्वादीनां लिङ्गिन्य् अप्रतीतिर् इति न विपरीतसाधनत्वम् । कुलालादीनां दण्डचक्राद्यधिष्ठानं शरीरद्वारेणैव दृष्टम् इति जगदुपादानोपकरणाधिष्ठानम् ईश्वरस्याशरीरस्यानुपपन्नम् इति चेन् न; संकल्पमात्रेणैव परशरीरगतभूतवेतालगरलाद्यपगमविनाशदर्शनात् । कथम् अशरीरस्य परप्रवर्तनरूपस् संकल्प इति चेत्; न शरीरापेक्षस् संकल्पः, शरीरस्य संकल्पहेतुत्वाभावात् । मन एव हि संकल्पहेतुः । तदभ्युपगतम् ईश्वरे ऽपि; कार्यत्वेनैव ज्ञानशक्तिवन् मनसो ऽपि प्राप्तत्वात् । मानसस् संकल्पस् सशरीरस्यैव, सशरीरस्यैव समनस्कत्वाद् इति चेन् न; मनसो नित्यत्वेन देहापगमे ऽपि मनसस् सद्भावेनानैकान्त्यात् । अतो विचित्रावयवसन्निवेशविशेषतनुभुवनादिकार्यनिर्माणे पुण्यपापपरवशः परिमितशक्तिज्ञानः क्षेत्रज्ञो न प्रभवतीति निखिलभुवननिर्माणचतुरो ऽचिन्त्यापरिमितज्ञानशक्त्यैश्वर्यो ऽशरीरः संकल्पमात्रसाधनपरिनिष्पन्नानन्तविस्तारविचित्ररचनप्रपञ्चः पुरुषविशेष ईश्वरो ऽनुमानेनैव सिद्ध्यति । अतः प्रमाणान्तरावसेयत्वाद् ब्रह्मणो नैतद्वाक्यं ब्रह्म प्रतिपादयति । किं च, अत्यन्तभिन्नयोर् एव मृद्द्रव्यकुलालयोर् निमित्तोपादानत्वदर्शनेन आकाशादेर् निरवयवद्रव्यस्य कार्यत्वानुपपत्त्या च नैकम् एव ब्रह्म कृत्स्नस्य जगतो निमित्तम् उपादानं च प्रतिपादयितुं शक्नोतीति ॥ एवं प्राप्ते ब्रूमः यथोक्तलक्षणं ब्रह्म जन्मादिवाक्यं बोधयत्य् एव । कुतः? शास्त्रैकप्रमाणकत्वाद् ब्रह्मणः । यद् उक्तं सावयवत्वादिना कार्यं सर्वं जगत्, कार्यं च तदुचितकर्तृविशेषपूर्वकं दृष्टम् इति निखिलजगन्निर्माणतदुपादानोपकरणवेदनचतुरः कश्चिद् अनुमेय इति; तद् अयुक्तम्; महीमहार्णवादीनां कार्यत्वे ऽपि एकदैवैकेनैव निर्मिता इत्य् अत्र प्रमाणाभावात् । न चैकस्य घटस्येव सर्वेषाम् एकं कार्यत्वम्, येनैकदैकः कर्ता स्यात् । पृथग्भूतेषु कार्येषु कालभेदकर्तृभेददर्शनेन कर्तृकालाइक्यनियमादर्शनात् । न च क्षेत्रज्ञानां विचित्रजगन्निर्माणशक्त्या कार्यत्वबलेन तदतिरिक्तकल्पनायाम् अनेककल्पनानुपपत्तेश् च एकः कर्ता भवितुम् अर्हतीति; क्षेत्रज्ञानाम् एवोपचितपुण्यविशेषाणां शक्तिवैचित्र्यदर्शनेन तेषाम् एवातिशयितादृष्टसंभावनया च तत्तद्विलक्षणकार्यहेतुत्वसंभवात्, तदतिरिक्तात्यन्तादृष्टपुरुषकल्पनानुपपत्तेः । न च युगपत् सर्वोत्पत्तिस् सर्वोच्छित्तिश् च प्रमाणपदवीम् अधिरोहतः; अदर्शनात्, क्रमेणैवोत्पत्तिविनाशदर्शनाच् च । कार्यत्वेन सर्वोत्पत्तिविनाशयोः कल्प्यमानयोः दर्शनानुगुण्येन कल्पनायां विरोधाभावाच् च । अतो बुद्धिमदेककर्तृकत्वे साध्ये कार्यत्वस्यानैकान्त्यम्, पक्षस्याप्रसिद्धविशेषणत्वम्, साध्यविकलता च दृष्टान्तस्य; सर्वनिर्माणचतुरस्यैकस्याप्रसिद्धेः । बुद्धिमत्कर्तृकत्वमात्रे साध्ये सिद्धसाधनता । सार्वज्ञ्यसर्वशक्तियुक्तस्य कस्यचिद् एकस्य साधकम् इदं कार्यत्वं किं युगमदुत्पद्यमानसर्ववस्तुगतम् ? उत क्रमेणोत्पद्यमानसर्ववास्तुगतम् ? युगपदुत्पद्यमानसर्ववस्तुगतत्वे कार्यत्वस्यासिद्धता । क्रमेणोत्पद्यमानसर्ववस्तुगतत्वे अनेककर्ट्र्कत्वसाधनाद् विरुद्धता । अत्राप्य् एककर्ट्र्कत्वसाधने प्रत्यक्षानुमानविरोधश् शास्त्रविरोधश् च; कुम्भकारो जायते, रथकारो जायत इत्यादिश्रवणात् । अपि च सर्वेषां कार्याणां शरीरादीनां च सत्त्वादिगुणकार्यरूपसुखाद्यन्वयदर्शनेन सत्त्वादिमूलत्वम् अवश्याश्रयणीयम् । कार्यवैचित्र्यहेतुभूताः कारणगता विशेषास् सत्त्वादयः; तेषां कार्याणां तन्मूलत्वापादनं तद्युक्तपुरुषान्तःकरणविकारद्वारेण, पुरुषस्य च तद्योगः कर्ममूलः इति कार्यविशेषारम्भायैव ज्ञानशक्तिवत् कर्तुः कर्मसंबन्धः कार्यहेतुत्वेनैवावश्याश्रयनीयः; ज्ञानशक्तिवैचित्र्यस्य च कर्ममूलत्वात् । इच्छायाः कार्यारम्भहेतुत्वे ऽपि विषयविशेषविशेषितायास् तस्यास् सत्त्वाइमूलकत्वेन कर्मसंबन्धो ऽवर्जनीयः । अतः क्षेत्रज्ञा एव कर्तारः, न तद्विलक्षणः कश्चिद् अनुमानात् सिध्यति । भवन्ति च प्रयोगाः तनुभुवनादि क्षेत्रज्ञकर्तृकम्, कार्यत्वात्, घटवत् । ईश्वरः कर्ता न भवति, प्रयोजनशून्यत्वात्, मुक्तात्मवत् । ईश्वरः कर्ता न भवति, अशरीरत्वात्, तद्वद् एव । न च क्षेत्रज्ञानां स्वशरीराधिष्ठाने व्यभिचारः, तत्राप्य् अनादेस् सूक्ष्मशरीरस्त सद्भावात्/ विमतिविषयः कालो न लोकशून्यः, कालत्वात्, वर्तमानकालवद् इति । अपि च, किम् ईश्वरस् सशरीरो ऽशरीरो वा कार्यं करोति ? न तावद् अशरीरः; अशरीरस्य कर्तृत्वानुपलब्धेः । मानसान्य् अपि कार्याणि सशरीरस्यैव भवन्ति; मनसो नित्यत्वे ऽपि अशरीरेषु मुक्तेषु तत्कार्यादर्शनात् । नापि सशरीरः; विकल्पासहत्वात् तच्छरीरं किं नित्यम् उतानित्यम् ? न तावन् नित्यम्; सावयवस्य तस्य नित्यत्वे जगतो ऽपि नित्यत्वाविरोधाद् ईश्वरासिद्धेः । नाप्य् अनित्यम्; तद्व्यतिरिक्तस्य तच्छरीरहेतोस् तदानीम् अभावात् । स्वयम् एव हेतुर् इति चेन् न; अशरीरस्य तदयोगात्; अन्येन शरीरेण सशरीर इति चेन् न; अनवस्थानात् । स किं सव्यापारो निर्व्यापारो वा ? अशरीरत्वाद् एव न सव्यापारः । नापि निर्व्यापारः कार्यं करोति मुक्तात्मवत् । कार्यं जगद् इच्छामात्रव्यापारकर्तृकम् इत्य् उच्यमाने पक्षस्याप्रसिद्धविशेषणत्वम्, दृष्टान्तस्य च साध्यहीनता । अतो दर्शनानुगुण्येनेश्वरानुमानं दर्शनानुगुण्यपराहतम् इति शास्त्रैकप्रमाणकः परब्रह्मभूतस् सर्वेश्वरः पुरुषोत्तमः । शास्त्रं तु सकलेतरप्रमाणपरिदृष्टसमस्तवस्तुविसजातीयं सार्वज्ञ्यसत्यसंकल्पत्वादिमिश्रानवधिकातिशयापरिमितोदारगुणसागरं निखिलहेयप्रत्यनीकस्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसितवस्तुसाधर्म्यप्रयुक्तदोषगन्धप्रसङ्गः । यत् तु निमित्तोपादानयोर् ऐक्यम् आकाशादेर् निरवयवद्रव्यस्य कार्यत्वं चानुपलब्धम् अशक्यप्रतिपादनम् इत्य् उक्तम्, तद् अप्य् अविरुद्धम् इति प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात्, न वियदश्रुतेर् इत्य् अत्र प्रतिपादयिष्यते । अतः प्रमाणान्तरागोचरत्वेन शास्त्रैकविषयत्वाद् यतो वा इमानि भूतानीति वाक्यम् उक्तलक्षणं ब्रह्म प्रतिपादयतीति सिद्धम् ॥1,1.3॥