Ramanuja: Sribhsya 1,1.3 Input by Sadanori ISHITOBI ANALYTIC TEXT VERSION (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - ****************************************************************** jagaj-जन्मा3दि-कारणं ब्रह्म वेदान्त-वेद्यम् इत्य् उक्तम् । तद् अयुक्तम्; तद् धि न वाक्य-प्रतिपाद्यम् । अनुमानेन सिद्धेः इत्य् आशङ्क्या8ह --- शास्त्र-योनित्वात् ॥1,1.3॥ शस्त्रं यस्य योनिः --- कारणं, प्रमाणम्, तच् छास्त्र-योनिः; तस्य भावश् शास्त्र-योनित्वम्; तस्मात् । ब्रह्म-ज्ञान-कारणत्वाच् छास्त्रस्य तद्-योनित्वं ब्रह्मणः । अत्यन्ता1तीन्द्रियत्वेन प्रत्यक्षा3दि-प्रमाणा1विषयतया ब्रह्मणश् शास्त्रै1क-प्रमाणकत्वाद् उक्त-स्वरूपं ब्रह्म यतो वा इमानि भूतानी7त्य्-आदि-वाक्यं बोधयत्य् eve7त्य्-अर्थः ॥ ननु शास्त्र-योनित्वं ब्रह्मणो न संभवति, प्रमाणा1न्तर-वेद्यत्वाद् ब्रहणः, अप्राप्ते तु शास्त्रम् अर्थवत् । किं तर्हि तत्र प्रमाणम्? न तावत्-प्रत्यक्षम् । तद् धि द्वि-विधम् --- इन्द्रिय-संभवं योग-संभवं ce7ति । इन्द्रिय-संभवं च बाह्य-संभवम् आन्तर-संभवं ce7ति द्वि-विधा । बाह्ये1न्द्रियाणि विद्यमान-सन्निकर्ष-योग्य-स्व-विषय-बोध-जननानी7ति न सर्वा1र्थ-साक्षात्कार-तन्-निर्माण-समर्थ-पुरुष-विशेष-विषय-बोध-जननानि । nÃ7प्य् आन्तरम्; आन्तर-सुख-दुःखा3दि-व्यतिरिक्त-बहिर्-विषयेषु तस्य बाह्ये1न्द्रिया1नपेक्ष-प्रवृत्त्य्-अनुपपत्तेः । nÃ7पि योग-जन्यम्; भावना-प्रकर्ष-पर्यन्त-जन्मनस् तस्य विशदा1वभासत्वे ऽपि पूर्वा1नुभूत-विषय-स्मृति-मात्रत्वान् न प्रामाण्यम् इति कुतः प्रत्यक्षता ? तद्-अतिरिक्त-विषयत्वे कारणा1भावात्; तथा सति तस्य भ्रम-रूपवता । nÃ7प्य् अनुमानं विशेषतो-दृष्टं सामान्यतो-दृष्टं वा । अतीन्द्रिये वस्तुनि संबन्धा1वधारण-विरहान् न विशेषतो-दृष्टम् । समस्त-वस्तु-साक्षात्कार-तन्-निर्माण-समर्थ-पुरुष-विशेष-नियतं सामान्यतो-दृष्टम् अपि न लिङ्गम् उपलभय्ते । ननु च जगतः कार्यत्वं तद्-उपादानो1पकरण-संप्रदान-प्रयोजना1भिज्ञ-कर्तृकत्व-व्याप्तम् । अचेतना3रब्धंम् जगतश् cai7क-चेतना1धीनत्वेन व्याप्तम् । सर्वं हि घटा3दि-कार्यं तद्-उपादानो1पकरण-संप्रदान-प्रयोजना1भिज्ञ-कर्तृकं दृष्टम् । अचेतना3रब्धम् अरोगं स्व-शरीरम् एक-चेतना1धीनं च । sÃ1वयवत्वेन जगतः कार्यत्वम् । उच्यते । किम् इदम् एक-चेतना1धीनत्वम् ? न तावत् तद्-आयत्तो1त्पत्ति-स्थितित्वम्; दृष्टान्तो हि साध्य-विकलः स्यात् । न ह्य् अरोगं स्व-शरीरम् एक-चेतना3यत्तो1त्पत्ति-स्थिति; तच्-छरीरस्य भोक्तॄणां भार्या3दि-सर्व-चेनतानाम् अदृष्ट-जन्यत्वात् तद्-उत्पत्ति-स्थित्योः । किं च, शरीरा1वयविनः svÃ1वयव-समवेतता-रूपा स्थितिर् अवयव-संश्लेष-व्यतिरेकेण न चेतनम् अपेक्षते । प्राणन-लक्षणा तु स्थितिः पक्षत्वा1भिमते क्षिति-जलधि-महीधरा3दौ न संभवती7ति पक्ष-सपक्षा1नुगताम् एक-रूपां स्थितिं no7पलभामहे । तद् -आयत्त-प्रवृत्तित्वं तद्-अधीनत्वम् इति चेत्, अनेक-चेतन-साध्येषु गुरु-तर-रथ-शिला-महीरुहा3दिषु व्यभिचारः । चेतन-मात्रा1धीनत्वे सिद्ध-साध्यता । किं च, उभय-वादि-सिद्धानां जीवानाम् एव लाघवेन कर्तृत्वा1भ्युपगमो युक्तः । न च जीवानाम् उपादाना3द्य्-अनभिज्ञतया कर्तृत्वा1संभवः; सर्वेषाम् एव चेतनानां पृथिव्य्-आद्य्-उपादान-यागा3द्य्-उपकरण-साक्षात्कार-सामर्थ्यात्; यथे9दानीं पृथिव्य्-आदयो यागा3दयश् च प्रत्यक्षम् ईक्ष्यन्ते । उपकरण-भूत-यागा3दि-शक्ति-रूपा1पूर्वा3दि-शब्द-वाच्या1दृष्ट-साक्षात्कारा1भावे ऽपि चेतनानां न कर्तृत्वा1नुपपत्तिः; तत्-साक्षात्कारा1नपेक्षणात् कार्या3रम्भस्य । भक्तिमत्-साक्षात्कार एव हि कार्या3रम्भो1पयोगी; शक्तेस् तु ज्ञान-मात्रम् evo7पयुज्यते, न साक्षात्कारः । न हि कुलाला3दयः कार्यो1पकरण-भूत-दण्ड-चक्रा3दिवत् तच्-छक्तिम् अपि साक्षात्कृत्य घट-मणिका3दि-कार्यम् आरभन्ते । इह तु चेतनानाम् आगमा1वगत-यागा3दि-शक्ति-विशेषाणां कार्या3रम्भो nÃ7नुपपन्नः । किं च, यच्-छक्य-क्रियं शक्यो1पादाना3दि-विज्ञानं च तद् एव तद्-अभिज्ञ-कर्तृकं दृष्टम् । मही-महीधर-महार्णवा3दि त्व् अशक्य-क्रियम् अशक्यो1पादाना3दि-विज्ञानं ce7ति न चेतन-कर्तृकम् । अतो घट-मणिका3दि सजातीय-शक्य-क्रिय-शक्यो1पादाना3दि-विज्ञान-वस्तु-गतम् एव कार्यत्वं बुद्धिमन्-कर्तृ-पूर्वकत्व-साधने प्रभवति । किं च, घटा3दि-कार्यम् अनीश्वरेणा7ल्प-ज्ञान-शक्तिना स-शरीरेण परिग्रहवता9नाप्त-कामेन निर्मितं दृष्टम् इति तथा-विधम् एव चेतनं कर्तारं साधयन्न् अयं कार्यत्व-हेतुस् सिषाधयिषित-पुरुष-सार्वज्ञ्य-सर्वा1इश्वर्या3दि-विपरीत-साधनाद् विरुद्धस् स्यात् । न cai7तावता सर्वा1नुमानो1च्छेद-प्रसङ्गः । लिङ्गिनि प्रमाणा1न्तर-गोचरे लिङ्ग-बलो1पस्थापिता विपरीत-विशेषास् तत्-प्रमाण-प्रतिहत-गतयो निवर्तन्ते । इह तु सकले1तर-प्रमाणा1विषये लिङ्गिनि निखिल-निर्माण-चतुरे अन्वय-व्यतिरेका1वगता1विनाभाव-नियमा धर्मास् सर्व evÃ7विशेषेण प्रसज्यन्ते; निवर्तक-प्रमाणा1भावात् तथै9vÃ7वतिष्ठन्ते । अत आगमाद् ऋते कथम् ईश्वरस् सेत्स्यति ? अत्रा8हुः । sÃ1वयवत्वाद् एव जगतः कार्यत्वं न प्रत्याख्यातुं शक्यते । भवन्ति च प्रयोगाः --- विवादा1ध्यासितं भू-भूधरा3दि कार्यम्, sÃ1वयवत्वात्, घटा3दिवत् । तथा विवादा1ध्यासितम् अवनि-जलधि-महीधरा3दि कार्यम्, महत्त्वे सति क्रियावत्त्वात्, घटवत् । तनु-भुवना3दि कार्यम्, महत्त्वे सति मूर्तत्वात्, घटवत् --- इति । sÃ1वयवेषु द्रव्येषु इदम् एव क्रियते ne7तरद् इति कार्यत्वस्य नियामकं sÃ1वयवत्वा1तिरेकि रूपा1न्तरं no7पलभामहे । कार्यत्व-प्रतिनियतं शक्य-क्रियत्वं शक्यो1पादाना3दि-विज्ञानत्वं co7पलभ्यत इति चेन् न; कार्यत्वेना7नुमते ऽपि विषये ज्ञान-शक्ती कार्या1नुमेये इत्य् अन्यत्रा7पि sÃ1वयवत्वा3दिना कार्यत्वं ज्ञातम् इति ते च प्रतिपन्ने eve7ति न कश्चिद् विशेषः । तथा हि घट-मणिका3दिषु कृतेषु कार्य-दर्शना1नुमित-कर्तृ-गत-तन्-निर्माण-शक्ति-ज्ञानः पुरुषो ऽदृष्ट-पूर्वं विचित्र-सन्निवेशं नरे1न्द्र-भवनम् आलोक्य अवयव-सन्निवेष-विशेषेण तस्य कार्यत्वं निश्चित्य तदानीम् एव कर्तुस् तज्-ज्ञान-शक्ति-वैचित्र्यम् अनुमिनोति । अतस् तनु-भुवना3देः कार्यत्वे सिद्धे सर्व-साक्षात्कार-तन्-निर्माणा3दि-निपुणः क्वचित् पुरुष-विशेषस् सिध्यत्य् एव । किं च सर्व-चेतनानां धर्मा1धर्म-निमित्ते ऽपि सुख-दुःखो1पभोगे चेतना1नधिष्ठितयोस् तयोर् अचेतनयोः फल-हेतुत्वा1नुपपत्तेस् सर्व-कर्मा1नुगुण-सर्व-फल-प्रदान-चतुरः कश्चिद् आस्थेयः; वर्धकिना9नधिष्ठितस्य वास्या3der acetanasya देश-काला3द्य्-अनेक-परिकर-सन्निधाने ऽपि यूपा3दि-निर्माण-साधनत्वा1दर्शनात् । बीजा1ङ्कुअर्-आदेः पक्षा1न्तर्भावेन तैर् व्यभिचारा3पादनं श्रोत्रिय-वेतालानाम् अनभिज्ञता-विजृम्भितम् । तत एव सुखा3दिभिर् व्यभिचार-वचनम् अपि तथै9व । न च लाघवेनो7भय-वादि-संप्रतिपन्न-क्षेत्र-ज्ञानाम् एव ईदृशा1धिष्ठातृत्व-कल्पनं युक्तम्; तेषां सूक्ष्म-व्यवहित-विप्रकृष्ट-दर्शन-शक्ति-निश्चयात् । दर्शना1नुगुणै9व हि सर्वत्र कल्पना । न च क्षेत्र-ज्ञवद् ईश्वरस्या7शक्ति-निश्चयो ऽस्ति । अतः प्रामाणा1न्तरो न तत्-सिद्ध्य्-अनुपपत्तिः । समर्थ-कर्तृ-पूर्वकत्व-नियत-कार्यत्व-हेतुना सिध्यन् स्वाभाविक-सर्व-साक्षात्कार-तन्-नियमन-शक्ति-संपन्न एव सिध्यति । यत् त्व् अनैश्वर्या3द्य्-आपादनेन धर्म-विशेष-विपरीत-साधनत्वम् उन्नीतम्, तद्-अनुमान-वृत्ता1नभिज्ञत्व-निबन्धनम्; सपक्षे सह-दृष्टानां सर्वेषां कार्यस्या7हेतु-भूतानां च धर्माणां लिङ्गिन्य् अप्राप्तेः । एतद् उक्तं भवति । केनचित् किंचित् क्रियमाणं svo1त्पत्तये कर्तुस् स्व-निर्माण-सामर्थ्यं svo1पादानो1पकरण-ज्ञानं cÃ7पेक्षते; न त्व् अन्या1सामर्थ्यम् अन्य-ज्ञानं च, हेतुत्वा1भावात् । स्व-निर्माण-सामर्थ्य-svo1पादानो1पकरण-ज्ञानाभ्याम् एव svo1त्पत्ताव् उपपन्नायां संबन्धितया दर्शन-मात्रेणा7किंचित्करस्या7र्था1न्तरा1ज्ञाना3देः हेतुत्व-कल्पना-योगाद् इति । न तावत् सर्व-विषयम्; न हि कुलाला3दिः क्रियमाण-व्यतिरिक्तं किम् अपि न जानाति । nÃ7पि कतिपय-विषयम्; सर्वेषु कर्तृषु तत्-तद्-अज्ञाना1शक्त्य्-अनियमेन सर्वेषाम् अज्ञाना3दीनां व्यभिचारात् । अतः कार्यत्वस्या7साधकानाम् अनीश्वरत्वा3दीनां लिङ्गिन्य् अप्रतीतिर् इति न विपरीत-साधनत्वम् । कुलाला3दीनां दण्ड-चक्रा3द्य्-अधिष्ठानं शरीर-द्वारेणै7व दृष्टम् इति जगद्-उपादानो1पकरणा1धिष्ठानम् ईश्वरस्या7-शरीरस्या7नुपपन्नम् इति चेन् न; संकल्प-मात्रेणै7व पर-शरीर-गत-भूत-वेताल-गरला3द्य्-अपगम-विनाश-दर्शनात् । कथम् a-शरीरस्य पर-प्रवर्तन-रूपस् संकल्प इति चेत्; न शरीरा1पेक्षस् संकल्पः, शरीरस्य संकल्प-हेतु-tvÃ1भावात् । मन एव हि संकल्प-हेतुः । तद्-अभ्युपगतम् ईश्वरे ऽपि; कार्यत्वेनै7व ज्ञान-शक्तिवन् मनसो ऽपि प्राप्तत्वात् । मानसस् संकल्पस् स-शरीरस्यै7व, स-शरीरस्यै7व स-मनस्कत्वाद् इति चेन् न; मनसो नित्यत्वेन देहा1पगमे ऽपि मनसस् सद्-भावेना7नैकान्त्यात् । अतो विचित्रा1वयव-सन्निवेश-विशेष-तनु-भुवना3दि-कार्य-निर्माणे पुण्य-पाप-पर-वशः परिमित-शक्ति-ज्ञानः क्षेत्र-ज्ञो न प्रभवती7ति निखिल-भुवन-निर्माण-चतुरो ऽचिन्त्या1परिमित-ज्ञान-शक्त्य्-ऐश्वर्यो '-शरीरः संकल्प-मात्र-साधन-परिनिष्पन्ना1नन्त-विस्तार-विचित्र-रचन-प्रपञ्चः पुरुष-विशेष ईश्वरो ऽनुमानेनै7व सिद्ध्यति । अतः प्रमाणा1न्तरा1वसेयत्वाद् ब्रह्मणो nai7तद्-वाक्यं ब्रह्म प्रतिपादयति । किं च, अत्यन्त-भिन्नयोर् एव मृद्-द्रव्य-कुलालयोर् निमित्तो1पादानत्व-दर्शनेन आकाशा3der niravayava-dravyasya कार्यत्वा1नुपपत्त्या च nai7कम् एव ब्रह्म कृत्स्नस्य जगतो निमित्तम् उपादानं च प्रतिपादयितुं शक्नोती7ति ॥ एवं प्राप्ते ब्रूमः --- यथो9क्त-लक्षणं ब्रह्म जन्मा3दि-वाक्यं बोधयत्य् एव । कुतः? शास्त्रै1क-प्रमाणकत्वाद् ब्रह्मणः । यद् उक्तं sÃ1वयवत्वा3दिना कार्यं सर्वं जगत्, कार्यं च तद्-उचित-कर्तृ-विशेष-पूर्वकं दृष्टम् इति निखिल-जगन्-निर्माण-तद्-उपादानो1पकरण-वेदन-चतुरः कश्चिद् अनुमेय इति; तद् अयुक्तम्; मही-महार्णवा3दीनां कार्यत्वे ऽपि एकदै9vai7केनै7व निर्मिता इत्य् अत्र प्रमाणा1भावात् । न cai7कस्य घटस्ये7व सर्वेषाम् एकं कार्यत्वम्, येनै7कदै9कः कर्ता स्यात् । पृथग्-भूतेषु कार्येषु काल-भेद-कर्तृ-भेद-दर्शनेन कर्तृ-काला1इक्य-नियमा1दर्शनात् । न च क्षेत्र-ज्ञानां विचित्र-जगन्-निर्माण-शक्त्या कार्यत्व-बलेन तद्-अतिरिक्त-कल्पनायाम् अनेक-कल्पना2नुपपत्तेश् च एकः कर्ता भवितुम् अर्हती7ति; क्षेत्र-ज्ञानाम् evo7पचित-पुण्य-विशेषाणां शक्ति-वैचित्र्य-दर्शनेन तेषाम् evÃ7तिशयिता1दृष्ट-संभावनया च तत्-तद्-विलक्षण-कार्य-हेतुत्व-संभवात्, तद्-अतिरिक्ता1त्यन्ता1दृष्ट-पुरुष-कल्पना2नुपपत्तेः । न च युगपत् सर्वो1त्पत्तिस् सर्वो1च्छित्तिश् च प्रमाण-पदवीम् अधिरोहतः; अदर्शनात्, क्रमेणै7vo7त्पत्ति-विनाश-दर्शनाच् च । कार्यत्वेन सर्वो1त्पत्ति-विनाशयोः कल्प्यमानयोः दर्शना3नुगुण्येन कल्पनायां विरोधा1भावाच् च । अतो बुद्धिमद्-एक-कर्तृकत्वे साध्ये कार्यत्वस्या7नैकान्त्यम्, पक्षस्या7प्रसिद्ध-विशेषणत्वम्, साध्य-विकलता च दृष्टान्तस्य; सर्व-निर्माण-चतुरस्यै7कस्या7प्रसिद्धेः । बुद्धिमत्-कर्तृकत्व-मात्रे साध्ये सिद्ध-साधनता । सार्वज्ञ्य-सर्व-शक्ति-युक्तस्य कस्यचिद् एकस्य साधकम् इदं कार्यत्वं किं युगमद्-उत्पद्यमान-सर्व-वस्तु-गतम् ? उत क्रमेणो7त्पद्यमान-सर्व-वास्तु-गतम् ? युगपद्-उत्पद्यमान-सर्व-वस्तु-गतत्वे कार्यत्वस्या7सिद्धता । क्रमेणो7त्पद्यमान-सर्व-वस्तु-गतत्वे अनेक-कर्ट्र्कत्व-साधनाद् विरुद्धता । अत्रा7प्य् एक-कर्ट्र्कत्व-साधने प्रत्यक्षा1नुमान-विरोधश् शास्त्र-विरोधश् च; कुम्भ-कारो जायते, रथ-कारो जायत इत्य्-आदि-श्रवणात् । अपि च सर्वेषां कार्याणां शरीरा3दीनां च सत्त्वा3दि-गुण-कार्य-रूप-सुखा3द्य्-अन्वय-दर्शनेन सत्त्वा3दि-मूलत्वम् अवश्या3श्रयणीयम् । कार्य-वैचित्र्य-हेतु-भूताः कारण-गता विशेषास् सत्त्वा3दयः; तेषां कार्याणां तन्-मूलत्वा3पादनं तद्-युक्त-पुरुषा1न्तःकरण-विकार-द्वारेण, पुरुषस्य च तद्-योगः कर्म-मूलः --- इति कार्य-विशेषा3रम्भायै7व ज्ञान-शक्तिवत् कर्तुः कर्म-संबन्धः कार्य-हेतुत्वेनै7vÃ7वश्या3श्रयनीयः; ज्ञान-शक्ति-वैचित्र्यस्य च कर्म-मूलत्वात् । इच्छायाः कार्या3रम्भ-हेतुत्वे ऽपि विषय-विशेष-विशेषितायास् तस्यास् सत्त्वा3i-मूलकत्वेन कर्म-संबन्धो ऽवर्जनीयः । अतः क्षेत्र-ज्ञा एव कर्तारः, न तद्-विलक्षणः कश्चिद् अनुमानात् सिध्यति । भवन्ति च प्रयोगाः --- तनु-भुवना3दि क्षेत्र-ज्ञ-कर्तृकम्, कार्यत्वात्, घटवत् । ईश्वरः कर्ता न भवति, प्रयोजन-शून्यत्वात्, मुक्ता3त्मवत् । ईश्वरः कर्ता न भवति, a-शरीरत्वात्, तद्वद् एव । न च क्षेत्र-ज्ञानां स्व-शरीरा1धिष्ठाने व्यभिचारः, तत्रा7प्य् अनादेस् सूक्ष्म-शरीरस्त सद्-भावात्/ विमति-विषयः कालो न लोक-शून्यः, कालत्वात्, वर्तमान-कालवद् इति । अपि च, किम् ईश्वरस् स-शरीरो ऽशरीरो वा कार्यं करोति ? न तावद् a-शरीरः; a-शरीरस्य कर्तृत्वा1नुपलब्धेः । मानसान्य् अपि कार्याणि स-शरीरस्यै7व भवन्ति; मनसो नित्यत्वे ऽपि a-शरीरेषु मुक्तेषु तत्-कार्या1दर्शनात् । nÃ7पि स-शरीरः; विकल्पा1सहत्वात् --- तच्-छरीरं किं नित्यम् utÃ7नित्यम् ? न तावन् नित्यम्; sÃ1वयवस्य तस्य नित्यत्वे जगतो ऽपि नित्यत्वा1विरोधाद् ईश्वरा1सिद्धेः । nÃ7प्य् अनित्यम्; तद्-व्यतिरिक्तस्य तच्-छरीर-हेतोस् तदानीम् अभावात् । स्वयम् एव हेतुर् इति चेन् न; a-शरीरस्य तद्-अयोगात्; अन्येन शरीरेण स-शरीर इति चेन् न; अनवस्थानात् । स किं स-व्यापारो निर्व्यापारो वा ? a-शरीरत्वाद् एव न स-व्यापारः । nÃ7पि निर्व्यापारः कार्यं करोति मुक्ता3त्मवत् । कार्यं जगद् इच्छा-मात्र-व्यापार-कर्तृकम् इत्य् उच्यमाने पक्षस्या7प्रसिद्ध-विशेषणत्वम्, दृष्टान्तस्य च साध्य-हीनता । अतो दर्शना3नुगुण्येने8श्वरा1नुमानं दर्शना3नुगुण्य-पराहतम् इति शास्त्रै7क-प्रमाणकः पर-ब्रह्म-भूतस् सर्वे3श्वरः पुरुषो1त्तमः । शास्त्रं तु सकले1तर-प्रमाण-परिदृष्ट-समस्त-वस्तु-विसजातीयं सार्वज्ञ्य-सत्य-संकल्पत्वा3दि-मिश्रा1नवधिका1तिशया1परिमितो1दार-गुण-सागरं निखिल-हेय-प्रत्यनीक-स्व-रूपं प्रतिपादयती7ति न प्रमाणा1न्तरा1वसित-वस्तु-साधर्म्य-प्रयुक्त-दोष-गन्ध-प्रसङ्गः । यत् तु निमित्तो1पादानयोर् ऐक्यम् आकाशा3der niravayava-dravyasya कार्यत्वं cÃ7नुपलब्धम् अशक्य-प्रतिपादनम् इत्य् उक्तम्, तद् अप्य् अविरुद्धम् इति प्रकृतिश् च प्रतिज्ञा-दृष्टान्ता1नुपरोधात्, न वियद्-अश्रुतेर् इत्य् अत्र प्रतिपादयिष्यते । अतः प्रमाणा1न्तरा1गोचरत्वेन शास्त्रै1क-विषयत्वाद् यतो वा इमानि भूतानी7ति वाक्यम् उक्त-लक्षणं ब्रह्म प्रतिपादयती7ति सिद्धम् ॥1,1.3॥