Ramanuja: Bhagavadgitabhasya Input by Sadanori ISHITOBI Downloaded 22.12.2002 REFERENCE SYSTEM: BhG_ = Bhagavadgita BhGR_ = Ramanuja's Bhasya PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ******************** ADHYAYA 1 ******************** यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः । वस्तुताम् उपयातो ऽहं यामुनेयं नमामि तम् ॥ श्रियः पतिः, निखिलहेयप्रत्यनीककल्याणैकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञनानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृत्यसंख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयाउज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपः, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणः, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवाइश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषसेषतैकरतिरूपनित्यनिरवद्यनिरतिशयज्ञानक्रियाइश्वर्याद्यनन्तगुणगणापरिमितसूरिभिर् अनवरताभिष्टुतचरणयुगलः, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म पुरुषोत्तमो नारायणः, ब्रह्मादिस्थावरान्तम् अखिलं जगत् सृष्ट्वा ,स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरः, अपारकारुण्यसौशील्यवात्सल्याउदार्यमहोदधिः, स्वम् एव रूपं तत् तत् सजातीयसंस्थानं स्वस्वभावम् अजहद् एव कुर्वन् तेषु तेषु लोकेष्व् अवतीर्यावतीर्य तैस् तैर् आराधितस् तत् तद् इष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनाम् अपि समाश्रयणीयत्वायावतीर्योर्व्यां सकलमनुजनयनविषयतां गतः, परावरनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन्, pÆtanÃÓakaÂayamalÃrjunÃri«ÂapralambadhenukakÃliyakeÓikuvalayÃpŬacÃïÆramu«ÂikatosalakaæsÃdÅn निहत्य अनवधिकदयासौहार्दानुरागगर्भावलोकनालापामृतैर् विश्वम् आप्याययन्, निरतिशयसौन्दर्यसौशील्यादिगुणगणाविष्कारेणाक्रूरमालाकारादीन् परमभागवतान् कृत्वा, पाण्डुतनययुद्धप्रोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगम् अवतारयाम् आस । तत्र पाण्डवानां कुरूणां च युद्धे प्रारब्धे स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरो जगदुपकृतिमर्त्यः आश्रितवात्सल्यविवशः पार्थं रथिनम् आत्मानं च सारथिं सर्वलोकसाक्षिकं चकार । dh­tarëÂra उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश् चैव किम् अकुर्वत सञ्जय ॥ BhG_1.1 ॥ एवं ज्ञात्वापि सर्वात्मनान्धो dh­tarëÂra÷ सुयोधनविजयबुभुत्सया सञ्जयं पप्रच्छ । सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं vyƬhaæ दुर्योधनस् तदा । आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥ BhG_1.2 ॥ पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् । vyƬhÃæ द्रुपदपुत्रेण तव शिष्येण धीमता ॥ BhG_1.3 ॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश् च द्रुपदश् च महारथः ॥ BhG_1.4 ॥ धृष्टकेतुश् चेकितानः काशीराजश् च वीर्यवान् । पुरुजित्कुन्तिभोजश् च शैब्यश् च नरपुङ्गवः ॥ BhG_1.5 ॥ युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् । सौभद्रो द्रौपदेयाश् च सर्व एव महारथाः ॥ BhG_1.6 ॥ अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥ BhG_1.7 ॥ भवान् भीष्मश् च कर्णश् च कृपश् च समितिञ्जयः । अश्वत्थामा विकर्णश् च सौमदत्तिस् तथैव च ॥ BhG_1.8 ॥ अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणास् सर्वे युद्धविशारदाः ॥ BhG_1.9 ॥ अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ॥ BhG_1.10 ॥ अयनेषु च सर्वेषु यथाभागम् अवस्थिताः । भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ BhG_1.11 ॥ दुर्योधनः स्वयम् एव भीमाभिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य, आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तर्विषण्णो ऽभवत् ॥ BhGR_1.211 ॥ तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ BhG_1.12 ॥ ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् ॥ BhG_1.13 ॥ ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ BhG_1.14 ॥ päcajanyaæ हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ BhG_1.15 ॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश् च सुघोषमणिपुष्पकौ ॥ BhG_1.16 ॥ काश्यश् च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः ॥ BhG_1.17 ॥ द्रुपदो द्रौपदेयाश् च सर्वतः पृथिवीपते । सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥ BhG_1.18 ॥ तस्य विषादम् आलक्ष्य भीष्मस् तस्य हर्षं जनयितुं सिंहनादं शङ्खध्मानं च कृत्वा, शङ्खभेरीनिनादैश् च विजयाभिशंसिनं घोषं चाकारयत् ॥ ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयस् त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ स घोषो dhÃrtarëÂrÃïÃæ हृदयानि व्यदारयत् । नभश् च पृथिवीं चैव तुमुलो ऽप्य् अनुनादयन् ॥ BhG_1.19 ॥ अथ व्यवस्थितान् दृष्ट्वा dhÃrtarëÂrÃn कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुर् उद्यम्य पाण्डवः ॥ BhG_1.20 ॥ हृषीकेशं तदा वाक्यम् इदम् आह महीपते । अर्जुन उवाच सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत ॥ BhG_1.21 ॥ त्रैलोक्यं कम्पयन्तौ ÓrÅmatpäcajanyadevadattau दिव्यौ शङ्खौ प्रदध्मतुः ॥ ततो युधिष्ठिरो वृकोदरादयश् च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः । स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद । "अद्यैव नष्टं कुरूणां बलम्" इति dhÃrtarëÂrà मेनिरे । एवं तद्विजयाभिकाङ्क्षिणे dh­tarëÂrÃya सञ्जयो ऽकथयत् ॥ BhGR_1.1219 // अथ युयुत्सून् अवस्थितान् dhÃrtarëÂrÃn दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो यावद् एतान् निरीक्षे ऽहं योद्धुकामान् अवस्थितान् । कैर् मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ॥ BhG_1.22 ॥ योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः । dhÃrtarëÂrasya दुर्बुद्धेर् युद्धे प्रियचिकीर्षवः ॥ BhG_1.23 ॥ सञ्जय उवाच एवम् उक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम् ॥ BhG_1.24 ॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति ॥ BhG_1.25 ॥ तत्रापश्यत् स्थितान् पार्थः pitQn अथ पितामहान् । ज्ञानशक्तिबलाइश्वर्यवीर्यतेजसां निधिं स्वसङ्कल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तरबाह्यकरणानां सर्वप्रकारनियमने ऽवस्थितम् आश्रितवात्सल्यविवशतया स्वसारथ्ये ऽवस्थितम्, "युयुत्सून् यथावद् अवेक्षितुं तद् ईक्षनक्षमे स्थाने रथं स्थापय" इत्य् अचोदयत् ॥ आचार्यान् मातुलान् bhrÃtQn पुत्रान् पौत्रान् सखींस् तथा ॥ BhG_1.26 ॥ श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि । तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥ BhG_1.27 ॥ कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् । अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ BhG_1.28 ॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश् च शरीरे मे रोमहर्षश् च जायते ॥ BhG_1.29 ॥ गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते । न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः ॥ BhG_1.30 ॥ निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे ॥ BhG_1.31 ॥ न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ॥ BhG_1.32 ॥ येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च ॥ BhG_1.33 ॥ आचार्याः पितरः पुत्रास् तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस् तथा ॥ BhG_1.34 ॥ स च तेन चोदितस् तत्क्षणाद् एव भीष्मड्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत् । ईदृशी भवदीयानां विजयस्थितिर् इति चावोचत् ॥ BhGR_1.2025 // स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूधन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ BhG_1.35 ॥ निहत्य dhÃrtarëÂrÃn नः का प्रीतिः स्याज् जनार्दन । पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः ॥ BhG_1.36 ॥ तस्मान् नार्हा वयं हन्तुं dhÃrtarëÂrÃn सबान्धवान् । स्वजनं हि कथम् हत्वा सुखिनः स्याम माधव ॥ BhG_1.37 ॥ यद्य् अप्य् एते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ BhG_1.38 ॥ कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर् ञनार्दन ॥ BhG_1.39 ॥ कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत ॥ BhG_1.40 ॥ अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ BhG_1.41 ॥ सङ्करो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्य् एषां लुप्तपिण्डोदकक्रियाः ॥ BhG_1.42 ॥ दोषैर् एतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः ॥ BhG_1.43 ॥ उत्सन्नकुलधर्माणां मनुष्याणां ञनार्दन । नरके नियतं वासो भवतीत्य् अनुशुश्रुम ॥ BhG_1.44 ॥ अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्यसुखलाभेन हन्तुं स्वजनम् उद्यताः ॥ BhG_1.45 ॥ यदि माम् अप्रतीकारम् अशस्त्रं शस्त्रपाणयः । dhÃrtarëÂrà रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥ BhG_1.46 ॥ भवद्भिर् अतिघोरैर् मारणैर् जतुगृहदाहादिभिर् असकृद्वञ्चितो ऽपि परमपुरुषसहायेनात्मना हनिष्य सञ्जय उवाच एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ BhG_1.47 ॥ माणान् भवदीयान् विलोक्य बन्धुस्नेहेन परया कृपया धर्मभयेन चातिमात्रसन्नसर्वगात्रः सर्वथाहं न योत्स्यामीत्य् उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थ उपाविशत् ॥ ******************** ADHYAYA 2 ******************** सञ्जय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् । विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ॥ BhG_2.1 ॥ श्रीभगवान् उवाच कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् । अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन ॥ BhG_2.2 ॥ मा क्लैब्यं गच्छ कौन्तेय नैतत् त्वय्य् उपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ BhG_2.3 ॥ एवम् उपविष्टे पार्थे कुतो ऽयम् अस्थाने समुपस्थितः शोक इत्य् आक्षिप्य तम् इमं विषमस्थं शोकम् अविद्वत्सेवितं परलोकविरोधिनम् अकीर्तिकरम् अतिक्षुद्रं हृदयदौर्बल्यकृतं परित्यज्य युद्धायोत्तिष्ठेति श्रीभगवान् उवाच ॥ अर्जुन उवाच कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥ BhG_2.4 ॥ गुरून् अहत्वा हि महानुभावान् श्रेयश् चर्तुं भैक्षम् अपीह लोके । हत्वार्थकामांस् तु गुरून् इहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ BhG_2.5 ॥ पुनर् अपि पार्थः स्नेहकारुण्यधर्माधर्मभयाकुलो भगवदुक्तं हिततमम् अजानन्न् इदम् उवाच भीष्मद्रोणादिकान् गुरून् बहुमन्तव्यान् कथम् अहं हनिष्यामि? कथंतरां भोगेष्व् अतिमात्रसक्तान् तान् हत्वा तैर् भुज्यमानांस् तान् एव भोगान् तद्रुधिरेणोपसिच्य तेष्व् आसनेषूपविश्य भुञ्जीय? ॥ BhGR_2.45 ॥ न चैतद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः । यान् एव हत्वा न जिजीविषामस् ते ऽवस्थिताः प्रमुखे dhÃrtarëÂrÃ÷ ॥ BhG_2.6 || कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वा dharmasaæmƬhacetÃ÷ | यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् ॥ BhG_2.7 ॥ न हि प्रपश्यामि ममापनुद्याद् यच् छोकम् उच्छोषणम् इन्द्रियाणाम् । अवाप्य भूमाव् असपत्नम् ऋद्धं राज्यं सुराणाम् अपि चाधिपत्यम् ॥ BhG_2.8 ॥ एवं युद्धम् आरभ्य निवृत्तव्यापारान् भवतो dhÃrtarëÂrÃ÷ प्रसह्य हन्युर् इति चेत्, अस्तु । तद्वधलब्धविजयाद् अधर्म्याद् अस्माकं धर्माधर्माव् अजानद्भिः तैर् हननम् एव गरीय इति मे प्रतिभातीत्य् उक्त्वा, यन् मह्यं श्रेय इति निश्चितम्, तच् शरणागताय तव शिष्याय मे ब्रूहीत्य् अतिमात्रकृपणो भगवत्पादाव् उपससाद ॥ BhGR_2.68 ॥ सञ्जय उवाच एवम् उक्त्वा हृशीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥ BhG_2.9 ॥ "एवम् अस्थाने समुपस्थितस्नेहकारुण्याभ्याम् अप्रकृतिं गतम्, क्षत्रियाणां युद्धं परमधर्मम् अप्य् अधर्मं मन्वानं धर्मबुभुत्सया च शरणागतं पार्थम् उद्दिश्य, आत्मयाथात्म्यज्ञानेन युद्धस्य फलाभिसन्धिरहितस्यात्मप्राप्त्युपायताज्ञानेन च विना अस्य मोहो न शाम्यति" इति मत्वा, भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतम् । तदुक्तम् - "अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थं प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम्" ॥ इति ॥ BhGR_2.9 ॥ तम् उवाच हृशीकेशः प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये सीदमानम् इदं वचः ॥ BhG_2.10 ॥ एवं देहात्मनोर् याथात्म्याज्ञाननिमित्तशोकाविष्टम्, देहातिरिक्तात्मज्ञाननिमित्तं च धर्मं bhëamÃïam, परस्परविरुद्धगुणान्वितम्, उभयोस् सेनयोर् युद्धायोद्युक्तयोर् मध्ये अकस्मान् निरुद्योगं पार्थम् आलोक्य परमपुरुषः प्रहसन्न् इवेदम् उवाच परिहासवाक्यं वदन्न् इव आत्मपरमात्मयाथात्म्यतत्प्राप्त्युपायभूतकर्मयोगज्ञानयोगभक्तियोगगोचरं "न त्व् एवाहं जातु नासम्" इत्यारभ्य "अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः" इत्येतदन्तं वचनम् उवाचेत्यर्थः ॥ BhGR_2.10 ॥ श्रीभगवान् उवाच अशोच्यान् अन्वशोचस् त्वं प्रज्ञावादांश् च bhëase । गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥ BhG_2.11 ॥ अशोच्यान् प्रति अनुशोचसि । "पतन्ति पितरो ह्य् एषां लुप्तपिण्डोदकक्रियाः" इत्यादिकान् देहात्मस्वभावप्रज्ञानिमित्तवादांश् च bhëase । देहात्मस्वभावज्ञानवतां नात्र किंचिच् छोकनिमित्तम् अस्ति । गतासून् देहान् अगतासून्; आत्मनश् च प्रति तत्स्वभावयाथात्म्यविदो न शोचन्ति । अतस् त्वयि विप्रतिषिद्धम् इदम् उपलभ्यते, यद् एतान् हनिष्यामीत्य् अनुशोचनम्, यच् च देहातिरिक्तात्मज्ञानकृतं dharmÃdharmabhëaïam / अतो देहस्वभावं च न जानासि, तदतिरिक्तम् आत्मानं च नित्यम्, तत्प्राप्त्युपायभूतं युद्धादिकं धर्मं च । इदं च युद्धं फलाभिसन्धिरहितम् आत्मयाथात्म्यावाप्त्युपायभूतम् । आत्मा हि न जन्माधीनसद्भावः; न मरणाधीनविनाशश् च, तस्य जन्ममरणयोर् अभावात् । अतः स न शोकस्थानम् । देहस् त्व् अचेतनः परिणामस्वभावः; तस्योत्पत्तिविनाशयोगः स्वाभाविक इति सो ऽपि न शोकस्थानम् इत्यभिप्रायः ॥ BhGR_2.11 ॥ प्रथमं तावद् आत्मनां स्वभावम् शृणु न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥ BhG_2.12 ॥ अहं सर्वेश्वरस् तावत्, अतः वर्तमानात् पूर्वस्मिन् अनादौ काले, न नासम् अपि त्व् आसम् । त्वन्मुखाश् चैते ईशितव्याः क्षेत्रज्ञाः न नासम्; अपि त्व् आसन् । अहं च यूयं च सर्वे वयम्, अतः परस्मिन् अनन्ते काले, न चैव न भविष्यामः; अपि तु भविष्याम एव । यथाहं सर्वेश्वरः परमात्मा नित्य इति नात्र संशयः, तथैव भवन्तः क्षेत्रज्ञा आत्मानो ऽपि नित्या एवेति मन्तव्याः ॥ BhGR_2.12 ॥ एवं भगवतः सर्वेश्वराद् अत्मनाम्, परस्परं च, भेदः पारमार्थिक इति भगवतैवोक्तम् इति प्रतीयते; अज्ञानमोहितं प्रति तन्निवृत्तये पार्मार्थिकनित्यत्वोपदेशसमये अहम्, त्वम्, इमे, सर्वे, वयम् इति व्यपदेशात् । औपचारिकात्मभेदवादे हि आत्मभेदस्यातात्त्विकत्वेन तत्त्वोपदेशसमये भेदनिर्देशो न संगच्छते । भगवदुक्तात्मभेदः स्वाभाविक इति श्रुतिर् अप्य् आह, "नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्" इति । नित्यानां बहूनां चेतनानां य एको नित्यश् चेतनस् सन् कामान् विदधातीत्यर्थः । अज्ञानकृतभेददृष्टिवादे तु परमपुरुषस्य परमार्थदृष्तेर् निर्विशेषकूटस्थनित्यचैतन्यात्मयाथात्म्यसाक्षात्कारान् निवृत्ताज्ञानतत्कार्यतया अज्ञानकृतभेददर्शनं तन्मूलोपदेशादिव्यवहाराश् च न संगच्छन्ते । अथ परमपुरुषस्याधिगताद्वैतज्ञानस्य बाधितानुवृत्तिरूपम् इदं भेदज्ञानं दग्धपटादिवन् न बन्धकम् इत्य् उच्यते नैतद् उपपद्यते; मरीचिकाजलज्ञानादिकं हि बाधितम् अनुवर्तमानं न जलाहरणादिप्रवृत्तिहेतुः । एवम् अत्राप्य् अद्वैतज्ञानेन बाधितं भेदज्ञानम् अनुवर्तमानम् अपि मिथ्यार्थविषयत्वनिश्चयान् नोपदेशादिप्रवृत्तिहेतुर् भवति । न चेश्वरस्य पूर्वम् अज्ञस्य शास्त्राधिगततत्त्वज्ञानतया बाधितानुवृत्तिः शक्यते वक्तुम्; "यः सर्वज्ञः सर्ववित्", "परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च", "वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन" इति श्रुतिस्मृतिविरोधात् । किं च परमपुरुषश् च इदानींतनगुरुपरम्परा च, अद्वितीयात्मस्वरूपनिश्चये सति अनुवर्तमाने ऽपि भेदज्ञाने, स्वनिश्चयानुरूपम् अद्वितीयात्मज्ञानं कस्मा उपदिशतीति वक्तव्यम् ॥ प्रतिबिम्बवत्प्रतीयमानेभ्यो ऽर्जुनादिभ्य इति चेत् नैतद् उपपद्यते; न ह्य् अनुन्मत्तः को ऽपि मणिकृपाणदर्पणादिषु प्रतीयमानेषु स्वात्मप्रतिबिम्बेषु, तेषां स्वात्मनो ऽनन्यत्वं जानन्, तेभ्यः किम् अप्य् उपदिशति । बाधितानुवृत्तिर् अपि तैर् न शक्यते वक्तुम्; बाधकेनाद्वितीयात्मज्ञानेनात्मव्यतिरिक्तभेदज्ञानकारणस्यानादेर् विनष्टत्वात् । द्विचन्द्रज्ञानादौ तु चन्द्रैकत्वज्ञानेन पारमार्थिकतिमिरादिदोषस्य द्विचन्द्रज्ञानहेतोर् अविनष्टत्वाद् बाधितानुवृत्तिर् युक्ता; अनुवर्तमानम् अपि प्रबलप्रमाणबाधितत्वेनाकिंचित्करम् । इह तु भेदज्ञानस्य सविषयस्य सकारणस्यापारमार्थिकत्वेन वस्तुयाथात्म्यज्ञानविनष्टत्वान् न कथञ्चिद् अपि बाधितानुवृत्तिः संभवति । अतः सर्वेश्वरस्येदानींतनगुरुपरम्परायाश् च तत्त्वज्ञानम् अस्ति चेत्, भेददर्शनतत्कार्योपदेशाद्यसंभवः । नास्ति चेत्, अज्ञानस्य तद्धेतोः स्थितत्वेनाज्ञत्वाद् एव सुतराम् उपदेशो न संभवति ॥ किं च गुरोर् अद्वितीयात्मविज्ञानाद् एव ब्रह्माज्ञानस्य सकार्यस्य विनष्टत्वाच् शिष्यं प्रत्य् उपदेशो निष्प्रयोजनः । गुरुस् तज्ज्ञानं च कल्पितम् इति चेत्, शिष्यतज्ज्ञानयोर् अपि कल्पितत्वात् तद् अप्य् अनिवर्तकम् । कल्पितत्वे ऽपि पूर्वविरोधित्वेन निवर्तकम् इति चेत्, तद् अचार्यज्ञाने ऽपि समानम् इति तद् एव निवर्तकं भवतीत्य् उपदेशानर्थक्यम् एव इति कृतम् असमीचीनवादैः ॥ BhGR_2.12 ॥ देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर् धीरस् तत्र न मुह्यति ॥ BhG_2.13 ॥ एकस्मिन् देहे वर्तमानस्य देहिनः कौमारावस्थां विहाय यौवनाद्यवस्थाप्राप्तौ आत्मनः स्थिरत्वबुद्ध्या यथा आत्मा नष्ट इति न शोचति, देहाद् देहान्तरप्राप्ताव् अपि तथैव स्थिर आत्मेति बुद्धिमान् न शोचति । अत आत्मनां नित्यत्वाद् आत्मनो न शोकस्थानम् ॥ BhGR_2.13 ॥ एतावद् अत्र कर्तव्यम् आत्मनां नित्यानाम् एवानादिकर्मवश्यतया तत्तत्कर्मोचितदेहसंसृष्टानां तैर् एव देहैर् बन्धनिवृत्तये शास्त्रीयं स्ववर्णोचितं युद्धादिकम् अनभिसंहितफलं कर्म कुर्वताम् अवर्जनीयतया इन्द्रियैर् इन्द्रियार्थस्पर्शाः शीतोष्णादिप्रयुक्तसुखदुःखदा भवन्ति, ते तु यावच्छास्त्रीयकर्मसमाप्ति क्षन्तव्या इति । इमम् अर्थम् अनन्तरम् एवाह मात्रास्पर्शास् तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत ॥ BhG_2.14 ॥ शब्दस्पर्शरूपरसगन्धाः साश्रयाः तन्मात्राकार्यत्वान् मात्रा इत्य् उच्यन्ते । श्रोत्रादिभिस् तेषां स्पर्शाः शीतोष्णमृदुपरुषादिरूपसुखदुःखदाः भवन्ति । शीतोष्णशब्दः प्रदर्शनार्थः । तान् धैर्येण यावद्युद्धादिशास्त्रीयकर्मसमाप्ति तितिक्षस्व । ते चागमापायित्वाद् धैर्यवताम् क्षन्तुं योग्याः । अनित्याश् च ते । बन्धहेतुभूतकर्मनाशे सति आगमापायित्वेनापि न वर्तन्ते इत्यर्थः ॥ BhGR_2.14 ॥ तत्क्षमा किमर्थेत्य् अत्राह यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सो ऽमृतत्वाय कल्पते ॥ BhG_2.15 ॥ यं पुरुषं धैर्ययुक्तम् अवर्जनीयदुःखं सुखवन् मन्यमानम्, अमृतत्वसाधनतया स्ववर्णोचितं युद्धादिकर्म अनभिसंहितफलं कुर्वाणं तदन्तर्गताः शस्त्रपातादिमृदुक्रूरस्पर्शाः न व्यथयन्ति; स एवामृतत्वं साधयति । न त्वादृशो दुःखासहिष्णुर् इत्यर्थः । आत्मनां नित्यत्वाद् एतावद् अत्र कर्तव्यम् इत्यर्थः ॥ BhGR_2.15 ॥ यत् तु आत्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोकानिमित्तम् उक्तम्, "गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः" इति, तद् उपपादयितुम् आरभते नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः ॥ BhG_2.16 ॥ असतः देहस्य सद्भावो न विद्यते । सतश् चात्मनो नासद्भावः । उभयोः देहात्मनोर् उपलभ्यमानयोर् यथोपलब्धि तत्त्वदर्शिभिर् अन्तो दृष्टः निर्णयान्तत्वान् निरूपणस्य निर्णय इह अन्तशब्देनोच्यते । देहस्याचिद्वस्तुनो ऽसत्त्वम् एव स्वरूपम्; आत्मनश् चेतनस्य सत्त्वम् एव स्वरूपम् इति निर्णयो दृष्ट इत्यर्थः । विनाशस्वभावो ह्य् असत्त्वम् । अविनाशस्वभावश् च सत्त्वम् । यथा उक्तं भगवता पराशरेण, "तस्मान् न विज्ञानम् ऋते ऽस्ति किंचित् क्वचित् कदाचिद् द्विज वस्तुजातम्", "सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यम् असत्यम् अन्यत्", "अनाशी परमार्थश् च प्राज्ञैर् अभ्युपगम्यते । तत् तु नाशि न संदेहो नाशिद्रव्योपपादितम्", "यत् तु कालान्तरेणापि नान्यसंज्ञाम् उपैति वै । परिणामादिसंभूतां तद् वस्तु नृप तच् च किम्" इति । अत्रापि "अन्तवन्त इमे देहाः", "अविनाशि तु तद् विद्धि" इति ह्य् उच्यते । तद् एव सत्त्वासत्त्वव्यपदेशहेतुर् इति गम्यते ॥ अत्र तु सत्कार्यवादस्याप्रस्तुतत्वान् न तत्परो ऽयं श्लोकः; देहात्मस्वभावाज्ञानमोहितस्य तन्मोहशान्तये ह्य् उभयोर् नाशित्वानाशित्वरूपस्वभावविवेक एव वक्तव्यः । स एव "गतासून् अगतासून्" इति च प्रस्तुतः । स एव च, "अविनाशि तु तद् विद्धि", "अन्तवन्त इमे देहाः" इति अनन्तरम् उपपाद्यते । अतो यथा उक्त एवार्थः ॥ BhGR_2.16 ॥ आत्मनस् त्व् अविनाशित्वं कथम् अवगम्यत इत्य् अत्राह * अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् । * विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥ BhG_2.17 ॥ तद् अत्मतत्त्वम् अविनाशीति विद्धि, येन आत्मतत्त्वेन चेतनेन तद्व्यतिरिक्तम् इदम् अचेतनतत्त्वं सर्वं ततं व्याप्तम् । व्यापकत्वेन निरतिशयसूक्ष्मत्वाद् आत्मनो विनाशानर्हस्य तद्व्यतिरिक्तो न कश्चित् पदार्थो विनाशम् कर्तुम् अर्हति, तद्व्याप्यतया तस्मात् स्थूलत्वात् । नाशकं हि शस्त्रजलाग्निवाय्वादिकं नाश्यं व्याप्य शिथिलीकरोति । मुद्रादयो ऽपि हि वेगवत् संयोगेन वायुम् उत्पाद्य तद्द्वारेण नाशयन्ति । अत आत्मतत्त्वम् अविनाशि ॥ BhGR_2.17 ॥ देहानां तु विनाशित्वम् एव स्वभाव इत्याह अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥ BhG_2.18 ॥ "दिह उपचये" इत्युपचयरूपा इमे देहा अन्तवन्तः विनाशस्वभावाः । उपचयात्मका हि घटादयो ऽन्तवन्तो दृष्टाः । नित्यस्य शरीरिणः कर्मफलभोगार्थतया भूतसंघातरूपा देहाः, "पुण्यः पुण्येन" इत्यादिशास्त्रैर् उक्ताः कर्मावसानविनाशिनः । आत्मा त्व् अविनाशी; कुतः ? अप्रमेयत्वात् । न ह्य् आत्मा प्रमेयतयोपलभ्यते, अपि तु प्रमातृतया । तथा च वक्ष्यते, "एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः" इति । न चानेकोपचयात्मक आत्मोपलभयते, सर्वत्र देहे "अहम् इदं जानामि" इति देहस्य चान्यस्य च प्रमातृतयैकरूपेणोपलब्धेः । न च देहादेर् इव प्रदेशभेदे प्रमातुर् आकारभेद उपलभ्यते । अत एकरूपत्वेन अनुपचयात्मकत्वात् प्रमातृत्वाद् व्यापकत्वाच् च आत्मा नित्यः । देहस् तु उपचयात्मकत्वात्, शरीरिणः कर्मफलभोगार्थत्वात्, अनेकरूपत्वात्, व्याप्यत्वाच् च विनाशी । तस्माद् देहस्य विनाशस्वभावत्वाद् अत्मनो नित्यत्वाच् च उभयाव् अपि न शोकस्थानम् इति, शस्त्रपातादिपुरुषस्पर्शान् अवर्जनीयान् स्वगतान् अन्यगतांश् च घैर्येण सोढ्वा अमृतत्वप्राप्तये अनभिसंहितफलं युद्धाख्यं कर्मारभस्व ॥ BhGR_2.18 ॥ य एनं वेत्ति हन्तारं यश् चैनन् मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ BhG_2.19 ॥ एनम् उक्तस्वभावम् आत्मानं प्रति, हन्तारं हननहेतुं कम् अपि यो मन्यते; यश् चैनं केनापि हेतुना हतं मन्यते; ताव् उभौ न विजानीतः, उक्तैर् हेतुभिर् अस्य नित्यत्वाद् एव एनम् अयं न हन्ति अस्यायं हननहेतुर् न भवति । अत एव चायम् आत्मा न हन्यते । हन्तिधातुर् अप्य् आत्मकर्मकः शरीरवियोगकरणवाची । "न हिंस्यात् सर्वा भूतानि", "ब्राह्मणो न हन्तव्यः" इत्यादीन्य् अपि शास्त्राणि अविहितशरीरवियोगकरणविषयाणि ॥ BhGR_2.19 ॥ न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ BhG_2.20 ॥ उक्तैर् एव हेतुभिर् नित्यत्वेनापरिणामित्वाद् आत्मनो जननमरणादयः सर्व एवाचेतनदेहधर्मा न सन्तीत्य् उच्यते । तत्र जायते, म्रियते इति वर्तमानतया सर्वेषु देहेषु सर्वैर् अनुभूयमाने जननमरणे कदाचिद् अप्य् आत्मानं न स्पृशतः । नायं भूत्वा भविता वा न भूयः अयं कल्पादौ भूत्वा भूयः कल्पान्ते च न न भविता; केषुचित् प्रजापतिप्रभृतिदेहेष्व् आगमेनोपलभ्यमानं कल्पादौ जननं कल्पान्ते च मरणम् आत्मानं न स्पृशतीत्यर्थः । अतः सर्वदेहगत आत्मा अजः, अत एव नित्यः । शाश्वतः प्रकृतिवदविशदसततपरिणामैर् अपि नान्वीयते, पुराणः पुरापि नवः; सर्वदा अपूर्ववद् अनुभाव्य इत्यर्थः । अतः शरीरे हन्यमाने न हन्यते ऽयम् आत्मा ॥ BhGR_2.20 ॥ वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ BhG_2.21 ॥ एवम् अविनाशित्वेनाजत्वेन व्ययानर्हत्वेन च नित्यम् एनम् आत्मानं यः पुरुषो वेद, स पुरुषो देवमनुष्यतिर्यक्स्थावरशरीरावस्थितेष्व् आत्मसु कम् अप्य् आत्मानं कथं घातयति ? कं वा कथं हन्ति । कथं नाशयति; कथं वा तत्प्रयोजको भवतीत्यर्थः । एतान् आत्मनो घातयामि हन्मीत्य् अनुशोचनम् आत्मस्वरूपयाथात्म्याज्ञानमूलम् एवेत्यभिप्रायः ॥ BhGR_2.21 ॥ यद्य् अपि नित्यानाम् आत्मनां शरीरविश्लेषमात्रं क्रियते तथापि रमणीयभोगसाधनेषु शरीरेषु नश्यत्सु तद्वियोगरूपं शोकनिमित्तम् अस्त्य् एवेत्य् अत्राह वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि । तथा शरीराणि विहाय जीर्णान्य् अन्यानि संयाति नवानि देही ॥ BhG_2.22 ॥ धर्मयुद्धे शरीरं त्यजतां त्यक्तशरीराद् अधिकतरकल्याणशरीरग्रहणं शास्त्राद् अवगम्यत इति जीर्णानि वासांसि विहाय नवानि कल्याणानि वासांसि गृह्णताम् इव हर्षनिमित्तम् एवात्रोपलभ्यते ॥ BhGR_2.22 ॥ पुनर् अपि "अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम्" इति पूर्वोक्तम् अविनाशित्वं सुखग्रहणाय व्यञ्जयन् द्रढयति नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥ BhG_2.23 ॥ अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च । नित्यस् सर्वगतः स्थाणुर् अचलो ऽयं सनातनः ॥ BhG_2.24 ॥ शस्त्राग्न्यम्बुवायवः छेदनदहनक्लेदनशोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति, सर्वगतत्वाद् आत्मनः सर्वतत्त्वव्यापनस्वभावतया सर्वेभ्यस् तत्त्वेभ्यस् सूक्ष्मत्वाद् अस्य तैर् व्याप्त्यनर्हत्वात्; व्याप्यकर्तव्यत्वाच् च छेदनदहनक्लेदनशोषणानां । अत आत्मा नित्यः स्थाणुर् अचलो ऽयं सनातनः स्थिरस्वभावो ऽप्रकम्प्यः पुरातनश् च ॥ BhGR_2.23 ॥24// अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते । तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥ BhG_2.25 ॥ छेदनादियोग्यानि वस्तूनि यैः प्रमाणैर् व्यज्यन्ते; तैर् अयम् आत्मा न व्यज्यत इत्य् अव्यक्तः; अतः छेद्यादिविसजातीयः । अचिन्त्यश् च सर्ववस्तुविजातीयत्वेन तत्तत्स्वभावयुक्ततया चिन्तयितुम् अपि नार्हः; अतश् चाविकार्यः विकारानर्हः । तस्माद् उक्तलक्षणम् एनम् आत्मानं विदित्वा तत्कृते नानुशोचितुम् अर्हसि ॥ BhGR_2.25 ॥ अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो! नैवं शोचितुम् अर्हसि ॥ BhG_2.26 ॥ अथ नित्यजातं नित्यमृतं देहम् एवैनम् आत्मानं मनुषे, न देहातिरिक्तम् उक्तलक्षणम्; तथापि एवम् अतिमात्रं न शोचितुम् अर्हसि; परिणामस्वभावस्य देहस्योत्पत्तिविनाशयोर् अवर्जनीयत्वात् ॥ BhGR_2.26 ॥ जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ॥ BhG_2.27 ॥ उत्पन्नस्य विनाशो ध्रुवः अवर्जनीय उपलभ्यते; तथा विनष्टस्यापि जन्म अवर्जनीयम् । कथम् इदम् उपपद्यते विनष्टस्योत्पत्तिर् इति; सत एवोत्पत्त्युपलब्धेः, असतश् चानुपलब्धेः । उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः । तन्तुप्रभृतीनि हि द्रव्याणि सन्त्य् एव रचनाविशेषयुक्तानि पटादीन्य् उच्यन्ते । असत्कार्यवादिनाप्य् एतावद् एवोपलभ्यते । न हि तत्र तन्तुसंस्थानविशेषातिरेकेण द्रव्यान्तरं प्रतीयते । कारकव्यापारनामान्तरभजनव्यवहारविशेषाणाम् एतावतैवोपपत्तेः न द्रव्यान्तरकल्पना युक्ता । अतो उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः । उत्पत्त्याख्याम् अवस्थाम् उपयातस्य द्रव्यस्य तद्विरोध्यवस्थान्तरप्राप्तिर् विनाश इत्य् उच्यते । मृद्द्रव्यस्य पिण्डत्वघटत्वकपालत्वचूर्णत्वादिवत् परिणामिद्रव्यस्य परिणामपरम्परा अवर्जनीया । तत्र पूर्वावस्थस्य द्रव्यस्योत्तरावस्थाप्राप्तिर् विनाशः । सैव तदवस्थस्य चोत्पत्तिः । एवम् उत्पत्तिविनाशाख्यपरिणामपरम्परा परिणामिनो द्रव्यस्यापरिहार्येति न तत्र शोचितुम् अर्हसि ॥ BhGR_2.27 ॥ सतो द्रव्यस्य पूर्वावस्थाविरोध्यवस्थान्तरप्राप्तिदर्शनेन यो ऽल्पीयान् शोकः, सो ऽपि मनुष्यादिभूतेषु न संभवतीत्य् आह अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्य् एव तत्र का परिदेवना ॥ BhG_2.28 ॥ मनुष्यादीनि भूतानि सन्त्य् एव द्रव्याणि अनुपलब्धपूर्वावस्थानि उपलब्धमनुष्यत्वादिमध्यमावस्थानि अनुपलब्धोत्तरावस्थानि स्वेषु स्वभावेषु वर्तन्त इति न तत्र परिदेवनानिमित्तम् अस्ति ॥ BhGR_2.28 ॥ एवं शरीरात्मवादे ऽपि नास्ति शोकनिमित्तम् इत्य् उक्त्वा शरीरातिरिक्ते आश्चर्यस्वरूपे आत्मनि द्रष्टा वक्ता श्रवणायत्तात्मनिश्चयश् च दुर्लभ इत्य् आह आश्चर्यवत् पश्यति कश्चिद् एनम् आश्चर्यवद् वदति तथैव चान्यः । आश्चर्यवच् चैनम् अन्यः शृणोति श्रुत्वाप्य् एनं वेद न चैव कश्चित् ॥ BhG_2.29 ॥ एवम् उक्तस्वभावं स्वेतरसमस्तवस्तुविसजातीयतया आश्चर्यवद् अस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीणपापः उपचितपुण्यः कश्चित् पश्यति । तथाविधः कश्चित् परस्मै वदति । एवं कश्चिद् एव शृणोति । श्रुत्वाप्य् एनं यथावद् अवस्थितं तत्त्वतो न कश्चिद् वेद । चकाराद् द्रष्टृवक्तृश्रोतृष्व् अपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतश् श्रवणं दुर्लभम् इत्युक्तं भवति ॥ BhGR_2.29 ॥ देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥ BhG_2.30 ॥ सर्वस्य देवादिदेहिनो देहे वध्यमाने ऽप्य् अयं देही नित्यम् अवध्यो मन्तव्यः । तस्मात् सर्वाणि देवादिस्थावरान्तानि भूतानि विषमाकाराण्य् अप्य् उक्तेन स्वभावेन स्वरूपतस् समानानि नित्यानि च । देहगतं तु वैषम्यम् अनित्यत्वं च । ततो देवादीनि सर्वाणि भूतान्य् उद्दिश्य न शोचितुम् अर्हसि; न केवलं भीष्मादीन् प्रति ॥ BhGR_2.30 ॥ स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि । धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ॥ BhG_2.31 ॥ अपि चेदं प्रारब्धं युद्धं प्राणिमारणम् अपि अग्नीषोमीयादिवत् स्वधर्मम् अवेक्ष्य न विकम्पितुम् अर्हसि । धर्म्यान् न्यायतः प्रवृत्ताद् युद्धाद् अन्यन् न हि क्षत्रियस्य श्रेयो विद्यते । "शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् । दानम् ईश्वरभावश् च क्षात्रं कर्म स्वभावजम् ॥ " इति हि वक्ष्यते । अग्नीषोमीयादिषु च न हिंसा पशोः, निहीनतरच्छागादिदेहपरित्यागपूर्वक कल्याणतरदेहस्वर्गादिप्रापकत्वश्रुतेः संज्ञपनस्य । "न वा उ एतन् म्रियसे न रिष्यसि देवां इदेषि पथिभिस् सुरेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतः तत्र त्वा देवस् सविता दधातु" इति हि श्रूयते । इह च युद्धे मृतानां कल्याणतरदेहप्राप्तिर् उक्ता, "वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति" इत्यादिना । अतः, चिकित्सकशल्यादिकर्म आतुरस्येव, अस्य रक्षणम् एवाग्नीषोमीयादिषु संज्ञपनम् ॥ BhGR_2.31 ॥ यदृच्छया चोपपन्नं स्वर्गद्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥ BhG_2.32 ॥ अयत्नोपनतम् इदं निरतिशयसुखोपायभूतं निर्विघ्नम् ईदृशं युद्धं सुखिनः पुण्यवन्तः क्षत्रिया लभन्ते ॥ BhGR_2.32 ॥ अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥ BhG_2.33 ॥ अथ क्षत्रियस्य स्वधर्मभूतम् इमम् आरब्धं संग्रामं मोहान् न करिष्यसि चेत् ततः प्रारब्धस्य धर्मस्याकरणात् स्वधर्मफलं निरतिशयसुखम्, विजयेन निरतिशयां च कीर्तिं हित्वा पापं निरतिशयम् अवाप्स्यसि ॥ BhGR_2.33 ॥ अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् । संभावितस्य चाकीर्तिः मरणाद् अतिरिच्यते ॥ BhG_2.34 ॥ न ते केवलं निरतिशयसुखकीर्तिहानिमात्रम् । "पार्थो युद्धे प्रारब्धे पलायितः" इति अव्ययां सर्वदेशकालव्यापिनीम् अकीर्तिं च समर्थानि असमर्थान्य् अपि सर्वाणि भूतानि कथयिष्यन्ति । ततः किम् इति चेत् शैर्यवीर्यपराक्रमादिभिस् सर्वसंभावितस्य तद्विपर्ययजा ह्य् अकीर्तिः मरणाद् अतिरिच्यते । एवंविधाया अकीर्तेर् मरणम् एव तव श्रेय इत्यर्थः ॥ BhGR_2.34 ॥ बन्धुस्नेहात् कारुण्याच् च युद्धान् निवृत्तस्य शूरस्य ममाकीर्तिः कथम् आगमिष्यतीत्य् अत्राह भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लौघवम् ॥ BhG_2.35 ॥ येषां कर्णदुर्योधनादीनां महारथानाम् इतः पूर्वं त्वं शूरो वैरीति बहुमतो भूत्वा, इदानीं युद्धे समुपस्थिते निवृत्तव्यापारतया लाघवं सुग्रहतां यास्यसि, ते महारथास् त्वां भयाद् युद्धाद् उपरतं मंस्यन्ते । शूराणां हि वैरिणां शत्रुभयाद् र्ते बन्धुस्नेहादिना युद्धाद् उपरतिर् नोपपद्यते ॥ BhGR_2.35 ॥ किं च, अवाच्यवादांश् च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ BhG_2.36 ॥ शूराणां अस्माकं सन्निधौ कथम् अयं पार्थः क्षणम् अपि स्थातुं शक्नुयात्, अस्मत्सन्निधानाद् अन्यत्र ह्य् अस्य सामर्थ्यम् इति तव सामर्थ्यं निन्दन्तः शूराणाम् अवाच्यवादांश् च बहून् वदिष्यन्ति तव शत्रवो dhÃrtarëÂrÃ÷; ततो ऽधिकतरं दुःखं किं तव ? एवंविधावाच्यश्रवणान् मरणम् एव श्रेय इति त्वम् एव मंस्यसे ॥ BhGR_2.36 ॥ अतः शूरस्य आत्मना परेषां हननम्, आत्मनो वा परैर् हननम् उभयम् अपि श्रेयसे भवतीत्य् आह हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ BhG_2.37 ॥ धर्मयुद्धे परैर् हतश् चेत्, तत एव परमनिःश्रेयसं प्राप्स्यसि; परान् वा हत्वा अकण्टकं राज्यं भोक्ष्यसे; अनभिसंहितफलस्य युद्धाख्यस्य धर्मस्य परमनिःश्रेयसोपायत्वात् तच् च परमनिःश्रेयसं प्राप्स्यसि; तस्माद् युद्धायोद्योगः परमपुरुषार्थलक्षणमोक्षसाधनम् इति निश्चित्य तदर्थम् उत्तिष्ठ । कुन्तीपुत्रस्य तवैतद् एव युक्तम् इत्यभिप्रायः ॥ BhGR_2.37 ॥ मुमुक्षोर् युद्धानुष्ठानप्रकारम् आह सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥ BhG_2.38 ॥ एवं देहातिरिक्तम् अस्पृष्टसमस्तदेहस्वभावं नित्यम् आत्मानं ज्ञात्वा युद्धे चावर्जनीयशस्त्रपातादिनिमित्तसुखदुःखार्थलाभालाभजयपराजयेष्व् अविकृतबुद्धिः स्वर्गादिफलाभिसन्धिरहितः केवलकार्यबुद्ध्या युद्धम् आरभस्व । एवं कुर्वाणो न पापम् अवाप्स्यसि पापं दुःखरूपं संसारं नावाप्स्यसि; संसारबन्धान् मोक्ष्यसे इत्यर्थः ॥ BhGR_2.38 ॥ एवम् आत्मयाथात्म्यज्ञानम् उपदिश्य तत्पूर्वकं मोक्षसाधनभूतं कर्मयोगं वक्तुम् आरभते एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ BhG_2.39 ॥ सङ्ख्या बुद्धिः; बुद्ध्यावधारणीयम् आत्मतत्त्वं साङ्ख्यम् । ज्ञातव्ये आत्मतत्त्वे तज्ज्ञानाय या बुद्धिर् अभिधेया "न त्व् एवाहम्" इत्य् आरभ्य "तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि" इत्यन्तेन सैषा ते ऽभिहिता । आत्मज्ञानपूर्वकमोक्षसाधनभूतकर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः, स इह योगशब्देनोच्यते । "दूरेण ह्य् अवरं कर्म बुद्धियोगात्" इति हि वक्ष्यते । तत्र योगे या बुद्धिर् वक्तव्या, ताम् इमाम् अभिधीयमानां शृणु, यया बुद्ध्या युक्तः कर्मबन्धं प्रहास्यसि । कर्मणा बन्धः कर्मबन्धः; संसारबन्ध इत्यर्थः ॥ BhGR_2.39 ॥ वक्ष्यमाणबुद्धियुक्तस्य कर्मणो माहात्म्यम् आह नेहाभिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥ BhG_2.40 ॥ इह कर्मयोगे नाभिक्रमनाशो ऽस्ति । अभिक्रमः आरम्भः । नाशः फलसाधनभावनाशः । आरब्धस्यासमाप्तस्य विच्छिन्नस्यापि न निष्फलत्वम् /आरब्धस्य विच्छेदे प्रत्यवायो ऽपि न विद्यते । अस्य कर्मयोगाख्यस्य धर्मस्य स्वल्पांशो ऽपि महतो भयात् संसारभयात् त्रायते । अयम् अर्थः; "पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते" इति उत्तरत्र प्रपञ्चयिष्यते । अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न फलाय भवन्ति; प्रत्यवायाय च भवन्ति ॥ BhGR_2.40 ॥ काम्यकर्मविषयाया बुद्धेर् मोक्षसाधनभूतकर्मविषयां बुद्धिं विशिनष्टि व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन । बहुशाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् ॥ BhG_2.41 ॥ इह शास्त्रीये सर्वस्मिन् कर्मणि व्यवसायात्मिका बुद्धिर् एका । मुमुक्षुणानुष्ठेये कर्मणि बुद्धिर् व्यवसायात्मिका बुद्धिः । व्यवसायः निश्चयः । सा हि बुद्धिर् आत्मयाथात्म्यनिश्चयपूर्विका । काम्यकर्मविषया तु बुद्धिर् अव्यवसायात्मिका । तत्र हि कामाधिकारे देहातिरिक्तात्मास्तित्वज्ञानमात्रम् अपेक्षितम्, नात्मस्वरूपयाथात्म्यनिश्चयः । स्वरूपयाथात्म्यानिश्चये ऽपि स्वर्गादिफलार्थित्वतत्साधनानुष्ठानतत्फलानुभवानां संभवात्, अविरोधाच् च । सेयं व्यवसायात्मिका बुद्धिः एकफलसाधनविषयतयैका; एकस्मै मोक्षाख्यफलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते । अतः शास्त्रार्थस्यैकत्वात् सर्वकर्मविषया बुद्धिर् एकैव; यथैकफलसाधनतया आग्नेयादीनां षण्णां सेतिकर्तव्यताकानाम् एकशास्त्रार्थतया तद्विषया बुद्धिर् एका, तद्वद् इत्यर्थः । अव्यवसायिनां तु स्वर्गपुत्रपश्वन्नादिफलसाधनकर्माधिकृतानां बुद्धयः फलानन्त्याद् अनन्ताः । तत्रापि बहुशाखाः; एकस्मै फलाय चोदिते ऽपि दर्शपूर्णमासादौ कर्मणि, "आयुर् आशास् ते" इत्याद्यवगतावान्तरफलभेदेन बहुशाखत्वं च विद्यते । अतः अव्यवसायिनां बुद्धयो ऽनन्ता बहुशाखाश् च । एतद् उक्तं भवति नित्येषु नैमित्तिकेषु कर्मसु प्रधानफलानि अवान्तरफलानि च यानि श्रूयमाणानि, तानि सर्वाणि परित्यज्य मोक्षैकफलतया सर्वाणि कर्माण्य् एकशास्त्रार्थतयानुष्ठेयानि; काम्यानि च स्ववर्णाश्रमोचितानि, तत्तत्फलानि परित्यज्य मोक्षसाधनतया नित्यनैमित्तिकैर् एकीकृत्य यथाबलम् अनुष्ठेयानि इति ॥ BhGR_2.41 ॥ अथ काम्यकर्माधिकृतान् निन्दति याम् इमाम् पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः । वेदवादरताः पार्थ नान्यद् अस्तीति वादिनः ॥ BhG_2.42 ॥ कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगाइश्वर्यगतिं प्रति ॥ BhG_2.43 ॥ भोगाइश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ BhG_2.44 ॥ याम् इमां पुष्पितां पुष्पमात्रफलाम्, आपातरमणीयां वाचम् अविपश्चितः अल्पज्ञाः भोगाइश्वर्यगतिं प्रति वर्तमानां प्रवदन्ति, वेदवादरताः वेदेषु ये स्वर्गादिफलवादाः तेषु सक्ताः, नान्यद् अस्तीति वादिनः तत्सङ्गातिरेकेण स्वर्गादेर् अधिकं फलं नान्यद् अस्तीति वदन्तः, काम् आत्मानः काम् अप्रवणमनसः, स्वर्गपराः स्वर्गपरायणाः, स्वर्गादिफलावसाने पुनर्जन्मकर्माख्यफलप्रदां, क्रियाविशेषबहुलां तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुराम् । भोगाइश्वर्यगतिं प्रति वर्तमानां याम् इमां पुष्पितां वाचं ये प्रवदन्तीति संबन्धः । तेषां भोगाइश्वर्यप्रसक्तानां तया वाचा भोगाइश्वर्यविषयया अपहृतज्ञानानां यथोदितव्यवसायात्मिका बुद्धिः, समाधौ मनसि न विधीयते, नोत्पद्यते, समाधीयते ऽस्मिन्न् आत्मज्ञानम् इति समाधिर् मनः । तेषां मनस्य् आत्मयाथात्म्यनिश्चयपूर्वकमोक्षसाधनभूतकर्मविषया बुद्धिः कदाचिद् अपि नोत्पद्यते इत्यर्थः । अतः काम्येषु कर्मसु मुमुक्षुणा न सङ्गः कर्तव्यः ॥ BhGR_2.42 ॥43//44// एवम् अत्यल्पफलानि पुनर्जन्मप्रसवानि कर्माणि मातापितृसहस्रेभ्यो ऽपि वत्सलतरतया आत्मोज्जीवने प्रवृत्ता वेदाः किम् अर्थं वदन्ति, कथं वा वेदोदितं त्याज्यतयोच्यते इत्य् अत आह त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ BhG_2.45 ॥ त्रयो गुणास् त्रैगुण्यं सत्त्वरजस्तमांसि । सत्त्वरजस्तमःप्रचुराः पुरुषास् त्रैगुण्यशब्देनोच्यन्ते; तद्विषया वेदाः तमःप्रचुराणां रजःप्रचुराणां सत्त्वप्रचुराणां च वत्सलतरतयैव हितम् अवबोधयन्ति वेदाः । यद्य् एषां स्वगुणानुगुण्येन स्वर्गादिसाधनम् एव हितं नावबोधयन्ति, तदैते रजस्तमःप्रचुरतया सात्त्विकफलमोक्षविमुखाः स्वापेक्षितफलसाधनम् अजानन्तः कामप्रावण्यविवशा अनुपादेयेषु उपादेयभ्रान्त्या प्रविष्टाः प्रनष्टा भवेयुः । अतस् त्रैगुण्यविषया वेदाः, त्वं तु निस्त्रैगुण्यो भव इदानीं सत्त्वप्रचुरस् त्वं तद् एव वर्धय; नान्योन्यसङ्कीर्णगुणत्रयप्रचुरो भव; न तत्प्राचुर्यं वर्धयेत्यर्थः । निर्द्वन्द्वः निर्गतसकलसांसारिकस्वभावः; नित्यसत्त्वस्थः गुणद्वयरहितनित्यप्रवृद्धसत्त्वस्थो भव । कथम् इति चेत्, निर्योगक्षेमः आत्मस्वरूपतत्प्राप्त्युपायबहिर्भूतानाम् अर्थानां योगं प्राप्तानां च क्षेमं परित्यज्य आत्मवान् भव आत्मस्वरूपान् वेषणपरो भव । अप्राप्तस्य प्राप्तिर् योगः प्राप्तस्य परिक्षणं क्षेमः । एवं वर्तमानस्य ते रजस्तमःप्रचुरता नश्यति, सत्त्वं च वर्धते ॥ BhGR_2.45 ॥ यावान् अर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ BhG_2.46 ॥ न च वेदोदितं सर्वं सर्वस्योपादेयम्; यथा सर्वार्थपरिकल्पिते सर्वतः संप्लुतोदके उदपाने पिपासोर् यावान् अर्थः यावद् एव प्रयोजनम्, तावद् एव तेनोपादीयते, न सर्वम्; एवं सर्वेषु च वेदेषु ब्राह्मणस्य विजानतः वैदिकस्य मुमुक्षोः यद् एव मोक्षसाधनं तद् एवो= पादेयम्; नान्यत् ॥ BhGR_2.46 ॥ अतः सत्त्वस्थस्य मुमुक्षोर् एतावद् एवोपादेयम् इत्य् आह कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन । मा कर्मफलहेतुर् भूः मा ते सङ्गो ऽस्त्व् अकर्मणि ॥ BhG_2.47 ॥ नित्ये नैमित्तिके काम्ये च केनचित् फलविशेषेण संबन्धितया श्रूयमाणे कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस् ते कर्ममात्रे ऽधिकारः । तत्संबन्धितयावगतेषु फलेषु न कदाचिद् अप्य् अधिकारः । सफलस्य बन्धरूपत्वात् फलरहितस्य केवलस्य मदाराधनरूपस्य मोक्षहेतुत्वाच् च । मा च कर्मफलयोर् हेतुभूः । त्वयानुष्ठीयमाने ऽपि कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस् तव अकर्तृत्वम् अप्य् अनुसन्धेयम् । फलस्यापि क्षुन्निवृत्त्यादेर् न त्वं हेतुर् इत्य् अनुसन्धेयम् । तदुभयं गुणेषु वा सर्वेश्वरे मयि वानुसन्धेयम् इत्य् उत्तरत्र वक्ष्यते । एवम् अनुसन्धाय कर्म कुरु । अकर्मणि अननुष्ठाने, न योत्स्यामीति यत् त्वयाभिहितम्, न तत्र ते सङ्गो ऽस्तु; उक्तेन प्रकारेण युद्धादिकर्मण्य् एव सङ्गो ऽस्त्व् इत्यर्थः ॥ BhGR_2.47 ॥ एतद् एव स्फुटीकरोति योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ BhG_2.48 ॥ राज्यबन्धुप्रभृतिषु सङ्गं त्यक्त्वा युद्धादीनि कर्माणि योगस्थः कुरु, तदन्तर्भूतविजयादिसिद्ध्यसिद्ध्योस् समो भूत्वा कुरु । तद् इदं सिद्ध्यसिद्ध्योस् समत्वं योगस्थ इत्य् अत्र योगशब्देनोच्यते । योगः सिद्ध्यसिद्धियोस् समत्वरूपं चित्तसमाधानम् ॥ BhGR_2.48 ॥ किम् अर्थम् इदम् असकृद् उच्यत इत्य् अत आह दूरेण ह्य् अवरं कर्म बुद्धियोगाद् धनञ्जय । बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः ॥ BhG_2.49 ॥ यो ऽयं प्रधानफलत्यागविषयो ऽवान्तरफलसिद्ध्यसिद्ध्योस् समत्वविषयश् च बुद्धियोगः; तद्युक्तात् कर्मण इतरत् कर्म दूरेणावरम् । महद् इदं द्वयोर् उत्कर्षापकर्षरूपं वैरूप्यम् । उक्तबुद्धियोगयुक्तं कर्म निखिलसांसारिकदुःखं विनिवर्त्य परमपुरुषार्थलक्षणं च मोक्षं प्रापयति । इतरद् अपरिमितदुःखरूपं संसारम् इति । अतः कर्मणि क्रियमाणे उक्तायां बुद्धौ शरणम् अन्विच्छ । शरणं वासस्थानम् । तस्याम् एव बुद्धौ वर्तस्वेत्यर्थः । कृपणाः फलहेतवः फलसङ्गादिना कर्म कुर्वाणाः कृपणाः संसारिणो भवेयुः ॥ BhGR_2.49 ॥ बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ BhG_2.50 ॥ बुद्धियोगयुक्तस् तु कर्म कुर्वाणः उभे सुकृतदुष्कृते अनादिकालसञ्चिते अनन्ते बन्धहेतुभूते जहाति । तस्माद् उक्ताय बुद्धियोगाय युज्यस्व । योगः कर्मसु कौशलम् कर्मसु क्रियमाणेष्व् अयं बुद्धियोगः कौशलम् अतिसामर्थ्यम् । अतिसामर्थ्यसाध्य इत्यर्थः ॥ BhGR_2.50 ॥ कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥ BhG_2.51 ॥ बुद्धियोगयुक्ताः कर्मजं फलं त्यक्त्वा कर्म कुर्वन्तः, तस्माज् जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति हि प्रसिद्धं ह्य् एतत् सर्वासूपनिषत्स्व् इत्यर्थः ॥ BhGR_2.51 ॥ यदा ते मोहकलिलं बुद्धिर् व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ BhG_2.52 ॥ उक्तप्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूतकल्मषस्य ते बुद्धिर् यदा मोहकलिलम् अत्यल्पफलसङ्गहेतुभूतं मोहरूपं कलुषं व्यतितरिष्यति, तदा अस्मत्तः इतः पूर्वं त्याज्यतया श्रुतस्य फलादेः इतः पश्चाच् छ्रोतव्यस्य च कृते स्वयम् एव निर्वेदं गन्तासि गमिष्यसि ॥ BhGR_2.52 ॥ "योगे त्व् इमां शृणु" इत्यादिनोक्तस्यात्मयाथात्म्यज्ञानपूर्वकस्य बुद्धिविशेषसंस्कृतस्य धर्मानुष्ठानस्य लक्षभूतं योगाख्यं फलम् आह श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि ॥ BhG_2.53 ॥ श्रुतिः श्रवणम् । अस्मत्तः श्रवणेन विशेषतः प्रतिपन्ना सकलेतरविसजातीयनित्यनिरतिशयसूक्ष्मतत्त्वात्मविषया, स्वयम् अचला एकरूपा बुद्धिः असङ्गकर्मानुष्ठानेन निर्मलीकृते मनसि यदा निश्चला स्थास्यति, तदा योगम् आत्मावलोकनम् अवाप्स्यसि । एतद् उक्तं भवति शास्त्रजन्यात्मज्ञानपूर्वककर्मयोगः स्थितप्रज्ञताख्यज्ञाननिष्ठाम् आपादयति; ज्ञाननिष्ठारूपा स्थितप्रज्ञता तु योगाख्यम् आत्मावलोकनं साधयति इति ॥ BhGR_2.53 ॥ एतद् उक्तः पार्थो ऽसङ्गकर्मानुष्ठानरूपकर्मयोगसाध्यस्थितप्रज्ञताया योगसाधनभूतायाः स्वरूपम्, स्थितप्रज्ञस्यानुष्ठानप्रकारं च पृच्छति अर्जुन उवाच स्थितप्रज्ञस्य का bhëà समाधिस्थस्य केशव । स्थितधीः किं prabhëate किम् आसीत व्रजेत किम् ॥ BhG_2.54 ॥ समाधिस्थस्य स्थितप्रज्ञस्य का bhëà को वाचकश् शब्दः ? तस्य स्वरूपं कीदृशम् इत्यर्थः । स्थितप्रज्ञः किं च bhëÃdikaæ करोति ? ॥ BhGR_2.54 // वृत्तिविशेषकथनेन स्वरूपम् अप्य् उक्तं भवतीति वृत्तिविशेष उच्यते श्रीभगवान् उवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मन्य् एवात्मना तुष्टः स्थितप्रज्ञस् तदोच्यते ॥ BhG_2.55 ॥ आत्मन्य् एवात्मना मनसा आत्मैकावलम्बनेन तुष्टः तेन तोषेण तद्व्यतिरिक्तान् सर्वान् मनोगतान् कामान् यदा प्रकर्षेण जहाति, तदायं स्थितप्रज्ञ इत्य् उच्यते । j¤Ãnani«ÂhÃkëÂheyam // BhGR_2.55 // अनन्तरं ज्ञाननिष्ठस्य ततो ऽर्वाचीनादूरविप्रकृष्टावस्थोच्यते दुःखेष्व् अनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर् मुनिर् उच्यते ॥ BhG_2.56 ॥ प्रियविश्लेषादिदुःखनिमित्तेषु उपस्थितेषु अनुद्विग्नमनाः न दुःखी भवति; सुखेषु विगतस्पृहः प्रियेषु सन्निहितेष्व् अपि विगतस्पृहः, वीतरागभयक्रोधः अनागतेषु स्पृहा रागः, तद्रहितः; प्रियविश्लेषाप्रियागमनहेतुदर्शननिमित्तं दुःखं भयम्, तद्रहितः; प्रियविश्लेषाप्रियागमनहेतुभूतचेतनान्तरगतदुःखहेतुभूतस्वमनोविकारः क्रोधः, तद्रहितः; एवंभूतः मुनिः आत्ममननशीलः स्थितधीर् इत्य् उच्यते ॥ BhGR_2.56 ॥ ततो ऽर्वाचीनदशा प्रोच्यते यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ BhG_2.57 ॥ यः सर्वत्र प्रियेषु अनभिस्नेहः उदासीनः; प्रियसंश्लेषविश्लेषरूपं शुभाशुभं प्राप्याभिनन्दनद्वेषरहितः, सो ऽपि स्थितप्रज्ञः ॥ BhGR_2.57 ॥ ततो ऽर्वाचीनदशाम् आह यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥ BhG_2.58 ॥ यदेन्द्रियाणीन्द्रियार्थान् स्पृष्टुम् उद्युक्तानि, तदैव कूर्मो ऽङ्गानीव, इन्द्रियार्थेभ्यः सर्वशः प्रतिसंहृत्य मन आत्मन्य् अवस्थापयति, सो ऽपि स्थितप्रज्ञः । एवं चतुर्विधा ज्ञाननिष्ठा । पूर्वपूर्वा उत्तरोत्त्रनिष्पाद्या ॥ BhGR_2.58 ॥ इदानीं ज्ञाननिष्ठाया दुष्प्रापतां तत्प्राप्त्युपायं चाह विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥ BhG_2.59 ॥ इन्द्रियाणाम् आहारा विषयाः; निराहारस्य विषयेभ्यः प्रत्याहृतेन्द्रियस्य देहिनो विषया विनिवर्तमाना रसवर्जं विनिवर्तन्ते; रसः रागः । विषयरागो न निवर्तत इत्यर्थः । रागो ऽप्य् आत्मस्वरूपं विषयेभ्यः परं सुखतरं दृष्ट्वा निवर्तते ॥ BhGR_2.59 ॥ यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ BhG_2.60 ॥ आत्मदर्शनेन विना विषयरागो न निवर्तते, अनिवृत्ते विषयरागे विपश्चितो यतमानस्यापि पुरुषस्येन्द्रियाणि प्रमाथीनि बलवन्ति, मनः प्रसह्य हरन्ति । एवम् इन्द्रियजयः आत्मदर्शनाधीनः, आत्मदर्शनम् इन्द्रियजयाधीनम् इति ज्ञाननिष्ठा दुष्प्रापा ॥ BhGR_2.60 ॥ तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ BhG_2.61 ॥ अस्य सर्वस्य परिजिहीर्षया विषयानुरागयुक्ततया दुर्जयानीन्द्रियाणि संयम्य, चेतसश् शुभाश्रयभूते मयि मनो ऽवस्थाप्य समाहित आसीत । मनसि मद्विषये सति निर्दग्धाशेषकल्मषतया निर्मलीकृतं विषयानुरागरहितं मन इन्द्रियाणि स्ववशानि करोति । ततो वश्येन्द्रियं मन आत्मदर्शनाय प्रभवति । यथोक्तम्, "यथाग्निर् उद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर् योगिनां सर्वकिल्बिषम् ॥ BhGR_2." इति । तदाह "वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता"+इति ॥ BhGR_2.61 ॥ एवं मय्य् अनिवेश्य मनः स्वयत्नगौरवेणेन्द्रियजये प्रवृत्तो विनष्टो भवतीत्य् आह ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते । सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते ॥ BhG_2.62 ॥ क्रोधाद् भवति संमोहः संमोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥ BhG_2.63 ॥ अनिरस्तविषयानुरागस्य हि मय्य् अनिवेशितमनस इन्द्रियाणि संयम्यावस्थितस्यापि अनादिपापवासनया विषयध्यानम् अवर्जनीयं स्यात् । ध्यायतो विषयान् पुंसः पुनर् अपि सङ्गो ऽतिप्रवृद्धो जायते । सङ्गात् संजाते कामः । कामो नाम सङ्गस्य विपाकदशा । पुरुषो यां दशाम् आपन्नो विषयान् अभुक्त्वा स्थातुं न शक्नोति, स कामः ॥ कामात् क्रोधो ऽभिजायते । कामे वर्तमाने, विषये चासन्निहिते, सन्निहितान् पुरुषान् प्रति, एभिर् अस्मदिष्टं विहितम् इति क्रोधो भवति । क्रोधाद् भवति संमोहः । संमोहः कृत्याकृत्यविवेकशून्यता । तया सर्वं करोति । ततश् च प्रारब्धे इन्द्रियजयादिके प्रयत्ने स्मृतिभ्रंशो भवति । स्मृतिभ्रंशाद् बुद्धिनाशः आत्मज्ञाने यो व्यवसायः कृतः, तस्य नाशः स्यात् । बुद्धिनाशात् पुनर् अपि संसारे निमग्नो विनष्टो भवति ॥ BhGR_2.62 ॥63// रागद्वेषवियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्मवश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥ BhG_2.64 ॥ उक्तेन प्रकारेण मयि सर्वेश्वरे चेतसश् शुभाश्रयभूते न्यस्तमनाः निर्दग्धाशेषकल्मषतया रागद्वेषवियुक्तैर् आत्मवश्यैर् इन्द्रियैः विषयांश् चरन् विषयांस् तिरस्कृत्य वर्तमानः विधेयात्मा विधेयमनाः प्रसादम् अधिगच्छति निर्मलान्तःकरणो भवतीत्यर्थः ॥ BhGR_2.64 ॥ प्रसादे सर्वदुःखानां हानिर् अस्योपजायते । प्रसन्नचेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥ BhG_2.65 ॥ अस्य पुरुषस्य मनःप्रसादे सति प्रकृतिसंसर्गप्रयुक्तसर्वदुःखानां हानिर् उपजायते । प्रसन्नचेतसः आत्मावलोकनविरोधिदोषरहितमनसः तदानीम् एव हि विविक्तात्मविषया बुद्धिः पर्यवतिष्ठते । अतो मनःप्रसादे सर्वदुःखानां हानिर् भवत्य् एव /65॥ नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥ BhG_2.66 ॥ मयि सन्न्यस्तमनोरहितस्य स्वयत्नेनेन्द्रियनियमने प्रवृत्तस्य कदाचिद् अपि विविक्तात्मविषया बुद्धिर् न सेत्स्यति/ अत एव तस्य तद्भावना च न संभवति । विविक्तात्मानम् अभावयतो विषयस्पृहाशान्तिर् न भवति । अशान्तस्य विषयस्पृहायुक्तस्य कुतो नित्यनिरतिशयसुखप्राप्तिः ॥ BhGR_2.66 ॥ पुनर् अप्य् उक्तेन प्रकारेणेन्द्रियनियमनम् अकुर्वतो ऽनर्थम् आह इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते । तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥ BhG_2.67 ॥ इन्द्रियाणां विषयेषु चरतां वर्तमानानां वर्तनम् अनु यन् मनो विधीयते पुरुषेणानुवर्त्यते, तन् मनो ऽस्य विविक्तात्मप्रवणां प्रज्ञां हरति विषयप्रवणां करोतीत्यर्थः; यथाम्भसि नीयमानां नावं प्रतिकूलो वायुः प्रसह्य हरति ॥ BhGR_2.67 ॥ तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥ BhG_2.68 ॥ तस्माद् उक्तेन प्रकारेण शुभाश्रये मयि निविष्टमनसो यस्येन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशो निगृहीतानि, तस्यैवात्मनि प्रज्ञा प्रतिष्ठिता भवति ॥ BhGR_2.68 ॥ एवं नियतेन्द्रियस्य प्रसन्नमनसः सिद्धिम् आह या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥ BhG_2.69 ॥ या आत्मविषया बुद्धिः सर्वभूतानां निशा निशेवाप्रकाशा, तस्याम् आत्मविषयायां बुद्धौ इन्द्रियसंयमी प्रसन्नमनाः जागर्ति आत्मानम् अवलोकयन् आस्त इत्यर्थः । यस्यां शब्दादिविषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति,; सा शब्दादिविषया बुद्धिर् आत्मानं पश्यतो मुनेर् निशेवाप्रकाशा भवति ॥ BhGR_2.69 ॥ आपूर्यमाणम् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी ॥ BhG_2.70 ॥ यथा स्वेनैवापूर्यमाणम् एकरूपं समुद्रं नादेय्य आपः प्रविशन्ति, आसाम् अपां प्रवेशे ऽप्य् अप्रवेशे च समुद्रो न कञ्चन विशेषम् आपद्यते एवं सर्वे कामाः शब्दादयो विषयाः यं संयमिनं प्रविशन्ति इन्द्रियगोचरतां यान्ति, स शान्तिम् आप्नोति । शब्दादिष्व् इन्द्रियगोचरताम् आपन्नेष्व् अनापन्नेषु च स्वात्मावलोकनतृप्त्यैव यो न विकारम् आप्नोति, स एव शान्तिम् आप्नोतीत्यर्थः । न कामकामी । यः शब्दादिभिर् विक्रियते, स कदाचिद् अपि न शान्तिम् आप्नोति ॥ BhGR_2.70 ॥ विहाय कामान् यः सर्वान् पुमांश् चरति निस्स्पृहः । निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति ॥ BhG_2.71 ॥ काम्यन्त इति कामाः शब्दादयः । यः पुमान् शब्दादीन् सर्वान् विषयान् विहाय तत्र निस्स्पृहः तत्र ममतारहितश् च, अनात्मनि देहे आत्माभिमानरहितश् चरति; स आत्मानं दृष्ट्वा शान्तिम् अधिगच्छति ॥ BhGR_2.71 ॥ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्याम् अन्तकाले ऽपि ब्रह्मनिर्वाणम् ऋच्छति ॥ BhG_2.72 ॥ एषा नित्यात्मज्ञानपूर्विका असङ्गकर्मणि स्थितिः स्थितधीलक्षा ब्राह्मी ब्रह्मप्रापिका । ईदृशीं कर्मणि स्थितिं प्राप्य न विमुह्यति पुनः संसारं नाप्नोति, अस्याः स्थित्याम् अन्तिमे ऽपि वयसि स्थित्वा ब्रह्मनिर्वाणम् ऋच्छति निर्वाणमयं ब्रह्म गच्छति; सुखैकतानम् आत्मानम् अवाप्नोतीत्यर्थः ॥ एवम् आत्मयाथात्म्यं युद्धाख्यस्य च कर्मणस् तत्प्राप्तिसाधनताम् अजानतः शरीरात्मज्ञानेन मोहितस्य, तेन च मोहेन युद्धान् निवृत्तस्य मोहशान्तये नित्यात्मविषया साङ्ख्यबुद्धिः, तत्पूर्विका च असङ्गकर्मानुष्ठानरूपकर्मयोगविषया बुद्धिः स्थितप्रज्ञतायोगसाधनभूता द्वितीये अध्याये प्रोक्ता; तद् उक्तम्, "नित्यात्मासङ्गकर्मेहागोचरा साङ्ख्ययोगधीः । द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये" इति ॥ BhGR_2.72 ॥ ******************** ADHYAYA 3 ******************** तद् एवं मुमुक्षुभिः प्राप्यतया वेदान्तोदितनिरस्तनिखिलाविद्यादिदोषगन्धानवधिकातिशयासंख्येयकल्याणगुणगणपरब्रह्मपुरुषोत्तमप्राप्त्युपायभूतवेदनोपासनध्यानादिशब्दवाच्यतदैकान्तिकात्यन्तिकभक्तिं वक्तुं तदङ्गभूतं "य आत्मापहतपाप्मा" इत्यादिप्रजापतिवाक्योदितं प्राप्तुर् आत्मनो याथात्म्यदर्शनं तन्नित्यताज्ञानपूर्वकासङ्गकर्मनिष्पाद्यज्ञानयोगसाध्यम् उक्तम् । प्रजापतिवाक्ये हि दहरवाक्योदितपरविद्याशेषतया प्राप्तुर् आत्मनस् स्वरूपदर्शनम्, "यस् तम् आत्मानम् अनुविद्य विजानाति" इत्य् उक्त्वा जागरितस्वप्नसुषुप्त्यतीतं प्रत्यगात्मस्वरूपम् अशरीरं प्रतिपाद्य, "एवम् एवैष संप्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते" इति दहरविद्याफलेनोपसंहृतम् । अन्यत्रापि, "अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति" इत्य् एवम् आदिषु, देवं मत्वेति विधीयमानपरविद्याङ्गतया अध्यात्मयोगाधिगमेनेति प्रत्यगात्मज्ञानम् अपि विधाय, "न जायते म्रियते वा विपश्चित्" इत्यादिना प्रत्यगात्मस्वरूपं विशोध्य, "अणोर् अणीयान्", इत्य् आरभ्य, "महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति", "नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ BhGR_3." इत्यादिभिः परस्वरूपं तदुपासनम् उपासनस्य च भक्तिरूपतां प्रतिपाद्य, "विज्ञानसारथिर् यस् तु मनःप्रग्रहवान् नरः । सो ऽध्वनः पारम् आप्नोति तद्विष्णोः परमं पदम् ॥ BhGR_3." इति परविद्याफलेनोपसंहृतम् । अतः परम् अध्यायचतुष्टयेन इदम् एव प्राप्तुः प्रत्यगात्मनो दर्शनं ससाधनं प्रपञ्चयति अर्जुन उवाच ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥ BhG_3.1 ॥ व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । तद् एकं वद, निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् ॥ BhG_3.2 ॥ यदि कर्मणो बुद्धिर् एव ज्यायसीति ते मता, किम् अर्थं तर्हि घोरे कर्मणि मां नियोजयसि । एतद् उक्तं भवति ज्ञाननिष्ठैवात्मावलोकनसाधनम्; कर्मनिष्ठा तु तस्याः निष्पादिका; आत्मावलोकनसाधनभूता च ज्ञाननिष्ठा सकलेन्द्रियमनसां शब्दादिविषयव्यापारोपरतिनिष्पाद्येत्य् अभिहिता । इन्द्रियव्यापारोपरतिनिष्पाद्यम् आत्मावलोकनं चेत् सिषाधयिषितम्, सकलकर्मनिवृत्तिपूर्वकज्ञाननिष्ठायाम् एवाहं नियोजयितव्यः । किम् अर्थं घोरे कर्मणि सर्वेन्द्रियव्यापाररूपे आत्मावलोकनविरोधिनि कर्मणि मां नियोजयसीति ॥ अतो मिश्रवाक्येन मां मोहयसीव प्रतिभाति । तथा ह्य् आत्मावलोकनसाधनभूतायाः सर्वेन्द्रियव्यापारोपरतिरूपायाः ज्ञाननिष्ठायाः तद्विपर्ययरूपं कर्म साधनम्, तद् एव कुर्व् इति वाक्यं विरुद्धं व्यामिश्रम् एव । तस्माद् एकम् अमिश्ररूपं वाक्यं वद, येन वाक्येनाहम् अनुष्ठेयरूपं निश्चित्य श्रेयः प्राप्नुयाम् ॥ BhGR_3.12 ॥ श्रीभगवान् उवाच लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ BhG_3.3 ॥ पूर्वोक्तं न सम्यगवधृतं त्वया । पुरा ह्य् अस्मिन् लोके विचित्राधिकारिपूर्णे, द्विविधा निष्ठा ज्ञानकर्मविषया यथाधिकारम् असङ्कीर्णैव मयोक्ता । न हि सर्वो लौकिकः पुरुषः saæjÃtamok«Ãbhilëas तदानीम् एव ज्ञानयोगाधिकारे प्रभवति, अपि त्व् अनभिसंहितफलेन केवलपरमपुरुषाराधनवेषेणानुष्ठितेन कर्मणा विध्वस्तस्वान्तमलः, अव्याकुलेन्द्रियो ज्ञाननिष्ठायाम् अधिकरोति । "यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः" इति परमपुरुषाराधनैकवेषता कर्मणां वक्ष्यते । इहापि, "कर्मण्य् एवाधिकारस् ते" इत्यादिना अनभिसंहितफलं कर्म अनुष्ठेयं विधाय, तेन विषयव्याकुलतारूपमोहाद् उत्तीर्णबुद्धेः "प्रजहाति यदा कामान्" इत्यादिना ज्ञानयोग उदितः । अतः साङ्ख्यानाम् एव ज्ञानयोगेन स्थितिर् उक्ता । योगिनां तु कर्मयोगेन । सङ्ख्या बुद्धिः तद्युक्ताः साङ्ख्याः आत्मैकविषयया बुद्ध्या संबन्धिनः साङ्ख्याः; अतदर्हाः कर्मयोगाधिकारिणो योगिनः । विषयव्याकुलबुद्धियुक्तानां कर्मयोगे ऽधिकारः; अव्याकुलबुद्धीनां तु ज्ञानयोगे ऽधिकार उक्त इति न किंचिद् इह विरुद्धं व्यामिश्रम् अभिहितम् ॥ BhGR_3.3 ॥ सर्वस्य लौकिकस्य पुरुषस्य मोक्षेच्छायां जातायां सहसैव ज्ञानयोगो दुष्कर इत्य् आह न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥ BhG_3.4 ॥ न शास्त्रीयाणां कर्मणाम् अनारम्भाद् एव, पुरुषो नैष्कर्म्यं ज्ञाननिष्ठां प्राप्नोति । न चारब्धस्य शास्त्रीयस्य त्यागात्; यतो ऽनभिसंहितफलस्य परमपुरुषाराधनवेषस्य कर्मणः सिद्धिः सा । अतस् तेन विना तां न प्राप्नोति । अनभिसंहितफलैः कर्मभिर् अनाराधितगोविन्दैर् अविनष्टानादिकालप्रवृत्तानन्तपापसञ्चयैर् अव्याकुलेन्द्रियतापूर्विका आत्मनिष्ठा दुस्संपादा ॥ BhGR_3.4 ॥ एतद् एवोपपादयति न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्मकृत् । कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ॥ BhG_3.5 ॥ न ह्य् अस्मिन् लोके वर्तमानः पुरुषः कश्चित् कदाचिद् अपि कर्माकुर्वाणस् तिष्ठति; न किंचित् करोमीति व्यवसितो ऽपि सर्वः पुरुषः प्रकृतिसंभवैः सत्त्वरजस्तमोभिः प्राचीनकर्मानुगुणं प्रवृद्धैर् गुणैः स्वोचितं कर्म प्रति अवशः कार्यते प्रवर्त्यते । अत उक्तलक्षणेन कर्मयोगेन प्राचीनं पापसंचयं नाशयित्वा गुणांश् च सत्त्वादीन् वशे कृत्वा निर्मलान्तःकरणेन संपाद्यो ज्ञानयोगः ॥ BhGR_3.5 ॥ अन्यथा ज्ञानयोगाय प्रवृत्तो मिथ्याचारो भवतीत्य् आह कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् vimƬhÃtmà मिथ्याचारः स उच्यते ॥ BhG_3.6 ॥ अविनष्टपापतया अजितान्तःकरणः आत्मज्ञानाय प्रवृत्तो विषयप्रवणतया आत्मनि विमुखीकृतमनाः विषयान् एव स्मरन् य आस्ते, अन्यथा संकल्प्य अन्यथा चरतीति स मिथ्याचार उच्यते । आत्मज्ञानायोद्युक्तो विपरीतो विनष्टो भवतीत्यर्थः ॥ BhGR_3.6 ॥ यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन । कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते ॥ BhG_3.7 ॥ अतः पूर्वाभ्यस्तविषयसजातीये शास्त्रीये कर्मणि इन्द्रियाण्य् आत्मावलोकनप्रवृत्तेन मनसा नियम्य तैः स्वत एव कर्मप्रवणैर् इन्द्रियैर् असङ्गपूर्वकं यः कर्मयोगम् आरभते, सो ऽसंभाव्यमानप्रमादत्वेन ज्ञाननिष्ठाद् अपि पुरुषाद् विशिष्यते ॥ BhGR_3.7 ॥ नियतं कुरु कर्म त्वं कर्मं ज्यासयो ह्य् अकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येद् अकर्मणः ॥ BhG_3.8 ॥ नियतं व्याप्तम्; प्रकृतिसंसृष्टेन हि व्याप्तं कर्म, अनादिवासनया प्रकृतिसंसृष्टस् त्वं नियतत्वेन सुशकत्वाद् असंभावितप्रमादत्वाच् च कर्मणः, कर्मैव कुरु; अकर्मणः ज्ञाननिष्ठाया अपि कर्मैव ज्यायः । "नैष्कर्म्यं पुरुषो ऽशुनुते" इति प्रक्रमाद् अकर्मशब्देन ज्ञाननिष्ठैवोच्यते । ज्ञाननिष्ठाधिकारिणो ऽप्य् अनभ्यस्तपूर्वतया ह्य् अनियतत्वेन दुःशकत्वात् सप्रमादत्वाच् च ज्ञाननिष्ठायाः, कर्मनिष्ठैव ज्यायसी; कर्मणि क्रियमाणे च आत्मयाथात्म्यज्ञानेनात्मनो ऽकर्तृत्वानुसन्धानम् अनन्तरम् एव वक्ष्यते । अत आत्मज्ञानस्यापि कर्मयोगान्तर्गतत्वात् स एव ज्यायान् इत्यर्थः । कर्मणो ज्ञाननिष्ठाया ज्यायस्त्ववचनं ज्ञाननिष्ठायाम् अधिकारे सत्य् एवोपपद्यते । यदि सर्वं कर्म परित्यज्य केवलं ज्ञाननिष्ठायाम् अधिकारो ऽपि, तर्हि अकर्मणः ज्ञाननिष्ठस्य ज्ञाननिष्ठोपकारिणी शरीरयात्रापि न सेत्स्यति । यावत् साधनसमाप्ति शरीरधारणं चावश्यं कार्यम् । न्यायार्जितधनेन महायज्ञादिकं कृत्वा तच्छिष्टाशनेनैव शरीरधारणं कार्यम्, "आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुत्वा स्मृतिः" इत्यादिश्रुतेः । "ते त्व् अघं भुञ्जते पापा ये पचन्त्य् आत्मकारणात्" इति वक्ष्यते । अतो ज्ञाननिष्ठस्यापि कर्माकुर्वतो देहयात्रापि न सेत्स्यति । यतो ज्ञाननिष्ठस्यापि ध्रियमाणशरीरस्य यावत्साधनसमाप्ति महायज्ञादि नित्यनैमित्तिकं कर्म अवश्यं कर्तव्यम्, यतश् च कर्मयोगे ऽप्य् आत्मनो ऽकर्तृत्वभावनयात्मयाथात्म्यानुसन्धानम् अन्तर्भूतम्, यतश् च प्रकृतिसंसृष्टस्य कर्मयोगः सुशको ऽप्रमादश् च, अतो ज्ञाननिष्ठायोग्यस्यापि ज्ञानयोगात् कर्मयोगो ज्यायान् । तस्मात् त्वं कर्मयोगम् एव कुर्व् इत्यभिप्रायः ॥ BhGR_3.8 ॥ एवं तर्हि द्रव्यार्जनादेः कर्मणो ऽहङ्कारममकारादिसर्वेन्द्रियव्यकुलतागर्भत्वेनास्य पुरुषस्य कर्मवासनया बन्धनं भविष्यतीत्य् अत्राह यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गस् समाचर ॥ BhG_3.9 ॥ यज्ञादिशास्त्रीयकर्मशेषभूताद् द्रव्यार्जनादेः कर्मणो ऽन्यत्र आत्मीयप्रयोजनशेषभूते कर्मणि क्रियमाणे अयं लोकः कर्मबन्धनो भवति । अतस् त्वं यज्ञार्थं द्रव्यार्जनादिकं कर्म समाचर । तत्रात्मप्रयोजनसाधनतया यः सङ्गः तस्मात् सङ्गान् मुक्तस् तम् समाचर । एवं मुक्तसङ्गेन यज्ञाद्यर्थतया कर्मणि क्रियमाणे यज्ञादिभिः कर्मभिर् आराधितः परमपुरुषो ऽस्यानादिकालप्रवृत्तकर्मवासनाम् उच्छिद्य अव्याकुलात्मावलोकनं ददातीत्यर्थः ॥ BhGR_3.9 ॥ यज्ञशिष्टेनैव सर्वपुरुषार्थसाधननिष्ठानां शरीरधारणकर्तव्यताम्, अयज्ञशिष्टेन शरीरधारणं कुर्वतां दोषं चाह सह यज्ञैः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्टकामधुक् ॥ BhG_3.10 ॥ "पतिं विश्वस्य" इत्यादिश्रुतेर् निरुपाधिकः प्रजापतिशब्दः सर्वेश्वरं विश्वस्य स्रष्टारं विश्वात्मानं परायणं नारायणम् आह । पुरा सर्गकाले स भगवान् प्रजापतिर् अनादिकालप्रवृत्ताचित्संसर्गविवशाः उपसंहृतनामरूपविभागाः स्वस्मिन् प्रलीनाः सकलपुरुषार्थानर्हाः चेतनेतरकल्पाः प्रजाः समीक्ष्य परमकारुणिकस् तदुज्जीवयिषया स्वाराधनभूतयज्ञनिर्वृत्तये यज्ञैः सह ताः सृष्ट्वैवम् उवाच अनेन यज्ञेन प्रसविष्यध्वम्, आत्मनो वृद्धिं कुरुध्वम्; एष वो यज्ञः परमपुरुषार्थलक्षणमोक्षाख्यस्य कामस्य तदनुगुणानाअं च कामानां प्रपूरयिता भवतु ॥ BhGR_3.10 ॥ कथम्? देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥ BhG_3.11 ॥ अनेन देवताराधनभूतेन देवान् मच्छरीरभूतान् मदात्मकान् आराधयत । "अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च" इति हि वक्ष्यते । यज्ञेनाराधितास् ते देवा मदात्मकाः स्वाराधनापेक्षितान्नपानादिकैर् युष्मान् पुष्णन्तु । एवं परस्परं भावयन्तः परं श्रेयो मोक्षाख्यम् अवाप्स्यथ ॥ BhGR_3.11 ॥ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ BhG_3.12 ॥ यज्ञभाविताः यज्ञेनाराधिताः मदात्मका देवाः इष्टान् वो दास्यन्ते उत्तमपुरुषार्थलक्षणं मोक्षं साधयतां ये इष्टा भोगास् तान् पूर्वपूर्वयज्ञभाविता देवा दास्यन्ते उत्तरोत्तराराधनोपेक्षितान् सर्वान् भोगान् वो दास्यन्ते इत्यर्थः । स्वाराधनार्थतया तैर् दत्तान् भोगान् तेभ्यो ऽप्रदाय यो भुङ्क्ते चोर एव सः । चोउर्यं हि नाम अन्यदीये तत्प्रयोजनायैव परिकॢप्ते वस्तुनि स्वकीयताबुद्धिं कृत्वा तेन स्वात्मपोषणम् । अतो ऽस्य न परमपुरुषार्थानर्हतामात्रम्; अपि तु निरयगामित्वं च भविष्यतीत्यभिप्रायः ॥ BhGR_3.12 ॥ तद् एव विवृणोति यज्ञशिष्टाशिनस् सन्तो मुच्यन्ते सर्वकिल्विषैः । ते त्व् अघं भुञ्जते पापा ये पचन्त्य् आत्मकारणात् ॥ BhG_3.13 ॥ इन्द्राद्यात्मनावस्थितपरमपुरुषाराधनार्थतयैव द्रव्याण्य् उपादाय विपच्य तैर् यथावस्थितं परमपुरुषम् आराध्य तच्छिष्टाशनेन ये शरीरयात्रां कुर्वते, ते त्व् अनादिकालोपार्जितैः किल्बिषैः आत्मयाथात्म्यावलोकनविरोधिभिः सर्वैर् मुच्यन्ते । ये तु परमपुरुषेणेन्द्राद्यात्मना स्वाराधनाय दत्तानि आत्मार्थत्योपादाय विपच्याश्नन्ति, ते पापात्मनो ऽघम् एव भुञ्जते । अघपरिणामित्वाद् अघम् इत्य् उच्यते । आत्मावलोकनविमुखाः नरकायैव पचन्ते ॥ BhGR_3.13 ॥ पुनर् अपि लोकदृष्ट्या शास्त्रदृष्ट्या च सर्वस्य यज्ञमूलत्वं दर्शयित्वा यज्ञानुवर्तनस्यावश्यकार्यताम् अननुवर्तने दोषं चाह अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्नसंभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ BhG_3.14 ॥ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ BhG_3.15 ॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ॥ BhG_3.16 ॥ "अन्नात् सर्वाणि भूतानि भवन्ति पर्जन्याच् चान्नसंभवः" इति सर्वलोकसाक्षिकम् । यज्ञात् पर्जन्यो भवतीति च शास्त्रेणावगम्यते, "अग्नौ प्रास्ताहुतिः सम्यगादित्यम् उपतिष्ठते । आदित्याज् जायते वृष्टिः" इत्यादिना । यज्ञश् च द्रव्यार्जनादिकर्तृव्यापाररूपकर्मसमुद्भवः, कर्म च ब्रह्मोद्भवम् । अत्र च ब्रह्मशब्दनिर्दिष्टं प्रकृतिपरिणामरूपं शरीरम् । "तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते" इति हि ब्रह्मशब्देन प्रकृतिनिर्दिष्टा । इहापि "मम योनिर् महद् ब्रह्म" इति वक्ष्यते । अतः कर्म ब्रह्मोद्भवम् इति प्रकृतिपरिणामरूपशरीरोद्भवं कर्मेत्युक्तं भवति । ब्रह्माक्षरसमुद्भवम् इत्य् अत्राक्षरशब्दनिर्दिष्टो जीवात्मा, अन्नपानादिना तृप्ताक्षराधिष्ठितं शरीरं कर्मणे प्रभवतीति कर्मसाधनभूतं शरीरम् अक्षरसमुद्भवम्; तस्मात् सर्वगतं ब्रह्म सर्वाधिकारिगतं शरीरं नित्यं यज्ञे प्रतिष्ठितं यज्ञमूलम् इत्यर्थः । एवं परमपुरुषेण प्रवर्तितम् इदं चक्रम् अन्नाद् भूतशब्दनिर्दिष्टानि सजीवानि शरीराणि, पर्य्जन्याद् अन्नम्, यज्ञात् पर्जन्यः, यज्ञश् च कर्तृव्यापाररूपात् कर्मणः, कर्म च सजीवाच् छरीरात्, सजीवं शरीरं पुनर् अप्य् अन्नाद् इत्य् अन्योन्यकार्यकारणभावेन चक्रवत् परिवर्तमानम् इह साधने वर्तमानो यः कर्मयोगाधिकारी ज्ञानयोगाधिकारी वा नानुवर्तयति न प्रवर्तयति, यज्ञशिष्टेन देहधारणम् अकुर्वन् सो ऽघायुर् भवति । अघारम्भायैव यस्यायुः, अघपरिणतं वा, उभयरूपं वा सो ऽघायुः । अत एवेन्द्रियारामो भवति, नात्मारामः; इन्द्रियाण्य् एवास्योद्यानानि भवन्ति; अयज्ञशिष्टवर्धितदेहमनस्त्वेनोद्रिक्तरजस्तमस्कः आत्मावलोकनविमुखतया विषयभोगैकरतिर् भवति । अतो ज्ञानयोगादौ यतमानो ऽपि निष्फलप्रयत्नतया मोघं पार्थ स जीवति ॥ BhGR_3.14 ॥15//16// असाधनायत्तात्मदर्शनस्य मुक्तस्येव महायज्ञादिवर्णाश्रमोचितकर्मानारम्भ इत्य् आह यस् त्व् आत्मरतिर् एव स्याद् आत्मतृप्तश् च मानवः । आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥ BhG_3.17 ॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिद् अर्थव्यपाश्रयः ॥ BhG_3.18 ॥ यस् तु ज्ञानयोगकर्मयोगसाधननिरपेक्षः स्वत एवात्मरतिः आत्माभिमुखः, आत्मनैव तृप्तः नान्नपानादिभिर् आत्मव्यतिरिक्तैः, आत्मन्य् एव च सन्तुष्टः, नोद्यानस्रक्चन्दनगीतवादित्रनृत्तादौ, धारणपोषणभोग्यादिकं सर्वम् अत्मैव यस्य, तस्यात्मदर्शनाय कर्तव्यं न विद्यते, स्वत एव सर्वदा दृष्टात्मस्वरूपत्वात् । अत एव तस्यात्मदर्शनाय कृतेन तत्साधनेन नार्थः न किंचित् प्रयोजनम्; अकृतेनात्मदर्शनसाधनेन न कश्चिद् अनर्थः; असाधनायत्तात्मदर्शनत्वात् । स्वत एवात्मव्यतिरिक्तसकलाचिद्वस्तुविमुखस्यास्य सर्वेषु प्रकृतिपरिणामविशेषेष्व् आकाशादिषु सकार्येषु न कश्चित् प्रयोजनतया साधनतया वा व्यपाश्रयः; यतस् तद्विमुखीकरणाय साधनारम्भः; स हि मुक्त एव ॥ BhGR_3.17 ॥18// तस्माद् असक्तस् सततं कार्यं कर्म समाचर । असक्तो ह्य् आचरन् कर्म परम् आप्नोति पुरुषः ॥ BhG_3.19 ॥ यस्माद् असाधनायत्तात्मदर्शनस्यैव साधनाप्रवृत्तिः, यस्माच् च साधने प्रवृत्तस्यापि सुशकत्वाच् च अप्रमादत्वाद् अन्तर्गतात्मयाथात्म्यानुसन्धानत्वाच् च ज्ञानयोगिनो ऽपि मात्रया कर्मानुवृत्त्यपेक्षत्वाच् च कर्मयोग एवात्मदर्शननिर्वृत्तौ श्रेयान्, तस्माद् असङ्गपूर्वकं कार्यम् इत्य् एव सततं यावदात्मप्राप्ति कर्मैव समाचर । असक्तः, कार्यम् इति वक्ष्यमाणाकर्तृत्वानुसन्धानपूर्वकं च कर्माचरन् पुरुषः कर्मयोगेनैव परम् आप्नोति आत्मानं प्राप्नोतीत्यर्थः ॥ BhGR_3.19 ॥ कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः । यतो ज्ञानयोगाधिकारिणो ऽपि कर्मयोग एवात्मदर्शने श्रेयान्; अत एव हि जनकादयो राजर्षयो ज्ञानिनाम् अग्रेसराः कर्मयोगेनैव संसिद्धिम् आस्थिताः आत्मानं प्राप्तवन्तः ॥ एवं प्रथमं मुमुक्षोर् ज्ञानयोगानर्हतया कर्मयोगाधिकारिणः कर्मयोग एव कार्य इत्य् उक्त्वा ज्ञानयोगाधिकारिणो ऽपि ज्ञानयोगात् कर्मयोग एव श्रेयान् इति सहेतुकम् उक्तम् । इदानीं शिष्टतया व्यपदेश्यस्य सर्वथा कर्मयोग एव कार्य इत्य् उच्यते लोकसंग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ॥ BhG_3.20 ॥ यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः । स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥ BhG_3.21 ॥ लोकसंग्रहं पश्यन्न् अपि कर्मैव कर्तुम् अर्हसि । श्रेष्ठः कृत्स्नशास्त्रज्ञातयानुष्ठातृतया च प्रथितो यद् यद् आचरति, तत् तद् एवाकृत्स्नविज् जनो ऽप्य् आचरति; अनुष्ठीयमानम् अपि कर्म श्रेष्ठो यत् प्रमाणं यदङ्गयुक्तम् अनुतिष्ठति तदङ्गयुक्तम् एवाकृत्स्नविल्लोको ऽप्य् अनुतिष्ठति । अतो लोकरक्षार्थं शिष्टतया प्रथितेन श्रेष्ठेन स्ववर्णाश्रमोचितं कर्म सकलं सर्वदा अनुष्ठेयम्; अन्यथा लोकनाशजनितं पापं ज्ञानयोगाद् अप्य् एनं प्रच्यावयेत् ॥ BhGR_3.21 ॥ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥ BhG_3.22 ॥ न मे सर्वेश्वरस्याप्तकामस्य सर्वज्ञस्य सत्यसङ्कल्पस्य त्रिषु लोकेषु देवमनुष्यादिरूपेण स्वच्छन्दतो वर्तमानस्य किंचिद् अपि कर्तव्यम् अस्ति, यतो ऽनवाप्तं कर्मणावाप्तव्यं न किंचिद् अप्य् अस्ति । अथापि लोकरक्षायै कर्मण्य् एव वर्ते ॥ BhGR_3.22 ॥ यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ BhG_3.23 ॥ उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् । संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥ BhG_3.24 ॥ अहं सर्वेश्वरः सत्यसङ्कल्पः स्वसङ्कल्पकृतजगदुदयविभवलयलीलः छन्दतो जगदुपकृतिमर्त्यो जातो ऽपि मनुष्येषु शिष्टजनाग्रेसरवसुदेवगृहे ऽवतीर्णस् तत्कुलोचिते कर्मण्य् अतन्द्रितस् सर्वदा यदि न वर्तेय, मम शिष्टजनाग्रेसरवसुदेवसूनोर् वर्त्म अकृत्स्नविदः शिष्टाः सर्वप्रकारेणायम् एव धर्म इत्य् अनुवर्तन्ते; ते च स्वकर्तव्याननुष्ठानेन अकरणे प्रत्यवायेन च आत्मानम् अलब्ध्वा निरयगामिनो भवेयुः । अहं कुलोचितं कर्म न चेत् कुर्याम्, एवम् एव सर्वे शिष्टलोका मदाचरायत्तधर्मनिश्चयाः अकरणाद् एवोत्सीदेयुः नष्टा भवेयुः । शास्त्रीयाचाराननुपालनात् सर्वेषां शिष्टकुलानां संकरस्य च कर्ता स्याम् । अत एवेमाः प्रजाः उपहन्याम् । एवम् एव त्वम् अपि शिष्टजनाग्रेसरपाण्डुतनयो युधिष्ठिरानुजो ऽर्जुनस् सन् यदि ज्ञाननिष्ठायाम् अधिकरोषि; ततस् त्वदाचारानुवर्तिनो ऽकृत्स्नविदः शिष्टा मुमुक्षवः स्वाधिकारम् अजानन्तः कर्मनिष्ठायां नाधिकुर्वन्तो विनश्येयुः । अतो व्यपदेश्येन विदुषा कर्मैव कर्तव्यम् ॥ BhGR_3.23 ॥24// सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत । कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोकसंग्रहम् ॥ BhG_3.25 ॥ न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् । जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ BhG_3.26 ॥ अविद्वांसः आत्मन्य् अकृत्स्नविदः, कर्मणि सक्ताः कर्मण्य् अवर्जनीयसंबन्धाः आत्मन्य् अकृत्स्नवित्तया तदभ्यासरूपज्ञानयोगे ऽनधिकृताः कर्मयोगाधिकारिणः कर्मयोगम् एव यथा आत्मदर्शनाय कुर्वते, तथा आत्मनि कृत्स्नवित्तया कर्मण्य् असक्तः ज्ञानयोगाधिकारयोग्यो ऽपि व्यपदेश्यः शिष्टो लोकरक्षार्थं स्वाचारेण शिष्टलोकानां धर्मनिश्चयं चिकीर्षुः कर्मयोगम् एव कुर्यात् । अज्ञानाम् आत्मन्य् अकृत्स्नवित्तया ज्ञानयोगोपादानाशक्तानां मुमुक्षूणां कर्मसङ्गिनाम् अनादिकर्मवासनया कर्मण्य् एव नियतत्वेन कर्मयोगाधिकारिणां कर्मयोगाद् अन्यद् आत्मावलोकनसाधनम् अस्तीति न बुद्धिभेदं जनयेत् । किं तर्हि? आत्मनि कृत्स्नवित्तया ज्ञानयोगशक्तो ऽपि पूर्वोक्तरीत्या, "कर्मयोग एव ज्ञानयोगनिरपेक्षः आत्मावलोकनसाधनम्" इति बुद्ध्या युक्तः कर्मैवाचरन् सकलकर्मसु अकृत्स्नविदां प्रीतिं जनयेत् ॥ BhGR_3.25 ॥26// कर्मयोगम् अनुतिष्ठतो विदुषो ऽविदुषश् च विशेषं प्रदर्शयन् कर्मयोगापेक्षितम् आत्मनो ऽकर्तृत्वानुसन्धानप्रकारम् उपदिशति प्रकृतेः क्रियमाणाणि गुणैः कर्माणि सर्वशः । ahaÇkÃravimƬhÃtmà कर्ताहम् इति मन्यते ॥ BhG_3.27 ॥ तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ BhG_3.28 ॥ प्रकृतेर् गुणैः सत्त्वादिभिः स्वानुरूपं क्रियमाणानि कर्माणि प्रति ahaÇkÃravimƬhÃtmÃ, अहं कर्तेति मन्यते; अहङ्कारेण vimƬha आत्मा यस्यासाव् ahaÇkÃravimƬhÃtmÃ; अहङ्कारो नाम अनहमर्थे प्रकृताव् अहमभिमानः; तेन अज्ञातस्वरूपो गुणकर्मसु अहं कर्तेति मन्यत इत्यर्थः । गुणकर्मविभागयोः सत्त्वादिगुणविभागे तत्तत्कर्मविभागे च तत्त्ववित्, गुणास् सत्त्वादयः गुणेषु स्वेषु कार्येषु वर्तन्त इति मत्वा गुणकर्मसु अहं कर्तेति न सज्जते ॥ BhGR_3.27 ॥28// प्रकृतेर् guïasaæmƬhÃ÷ सज्जन्ते गुणकर्मसु । तान् अकृत्स्नविदो मन्दान् कृत्स्नविन् न विचालयेत् ॥ BhG_3.29 ॥ अकृत्स्नविदः स्वात्मदर्शनाय प्रवृत्ताः प्रकृतिसंसृष्टतया प्रकृतेर् गुणैर् यथावस्थितात्मनि saæmƬhÃ÷ गुणकर्मसु क्रियास्व् एव सज्जन्ते, न तद्विविक्तात्मस्वरूपे । अतस् ते ज्ञानयोगाय न प्रभवन्तीति कर्मयोग एव तेषाम् अधिकारः । एवंभूतांस् तान् मन्दान् अकृत्स्नविदः कृत्स्नवित् स्वयं ज्ञानयोगावस्थानेन न विचालयेत् । ते किल मन्दाः श्रेष्ठजनाचारानुवर्तिनः कर्मयोगाद् उत्थितम् एनं दृष्ट्वा कर्मयोगात् प्रचलितमनसो भवेयुः । अतः श्रेष्ठः स्वयम् अपि कर्मयोगे तिष्ठन् आत्मयाथात्म्यज्ञानेनात्मनो ऽकर्तृत्वम् अनुसन्धानः, कर्मयोग एवात्मावलोकने निरपेक्षसाधनम् इति दर्शयित्वा तान् अकृत्स्नविदो जोषयेद् इत्यर्थः । ज्ञानयोगाधिकारिणो ऽपि ज्ञानयोगाद् अस्यैव ज्यायस्त्वं पूर्वम् एवोक्तम् । अतो व्यपदेश्यो लोकसंग्रहायैतम् एव कुर्यात् ॥ BhGR_3.29 ॥ प्रकृतिविविक्तात्मस्वभावनिरूपणेन गुणेषु कर्तृत्वम् आरोप्य कर्मानुष्ठानप्रकार उक्तः गुणेषु कर्तृत्वानुसन्धानं चेदम् एव आत्मनो न स्वरूपप्रयुक्तम् इदं कर्तृत्वम्, अपि तु गुणसम्पर्ककृतम् इति प्राप्ताप्राप्तविवेकेन गुणकृतम् इत्य् अनुसन्धानम् इदानीम् आत्मनां परमपुरुषशरीरतया तन्नियाम्यत्वस्वरूपनिरूपणेन भगवति पुरुषोत्तमे सर्वात्मभूते गुणकृतं च कर्तृत्वम् आरोप्य कर्मकर्तव्यतोच्यते मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर् निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ BhG_3.30 ॥ मयि सर्वेश्वरे सर्वभूतान्तरात्मभूते सर्वाणि कर्माण्य् अध्यात्मचेतसा संन्यस्य, निराशीर् निर्ममश् च विगतज्वरो युद्धादिकं सर्वं चोदितं कर्म कुरुष्व । आत्मनि यच् चेतः तद् अध्यात्मचेतः । आत्मस्वरूपविषयेण श्रुतिशतसिद्धेन ज्ञानेनेत्यर्थः । "अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा ..... अन्तः प्रविष्टं कर्तारम् एतम्" "आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति, स त आत्मान्तर्याम्यमृतः" इत्य् एवम् आद्याः श्रुतयः परमपुरुषप्रवर्त्यं तच्छरीरभूतम् एनम् आत्मानम्, परमपुरुषं च प्रवर्तयितारम् आचक्षते । स्मृतयश् च "प्रशासितारं सर्वेषाम्" इत्याद्याः । "सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च", "ईश्वरस् सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि yantrÃrƬhÃni मायया ॥ BhGR_3." इति वक्ष्यते । अतो मच्छरीरतया मत्प्रवर्त्यात्मस्वरूपानुसन्धानेन सर्वाणि कर्माणि मयैव क्रियमाणानीति मयि परमपुरुषे संन्यस्य, तानि च केवलं मदाराधनानीति कृत्वा तत्फले निराशीः, तत एव तत्र कर्मणि ममतारहितो भूत्वा विगतज्वरो युद्धादिकं कुरुष्व स्वकीयेनात्मना कर्त्रा स्वकीयैश् चोपकरणैः स्वाराधनैकप्रयोजनाय परमपुरुषः सर्वशेषी सर्वेश्वरः स्वयम् एव स्वकर्माणि कारयतीत्य् अनुसन्धाय, कर्मस् ममतारहितः, प्राचीनेनानादिकालप्रवृत्तानन्तपापसञ्चयेन कथम् अहं भविष्यामीत्य् एवंभूतान्तर्ज्वरविनिर्मुक्तः, परमपुरुष एव कर्मभिर् आराधितो बन्धान् मोचयिष्यतीति सुखेन कर्मयोगम् एव कुरुष्व् इत्यर्थः । "तम् ईश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम्", "पतिं विश्वस्य" , "पतिं पतीनाम्" इत्यादिश्रुतिसिद्धिं हि सर्वेश्वरत्वं सर्वशेषित्वं च । ईश्वरत्वम् नियन्तृत्वम्, शेषित्वं पतित्वम् ॥ BhGR_3.30 ॥ अयम् एव साक्षाद् उपनिषत्सारभूतो ऽर्थ इत्याह ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥ BhG_3.31 ॥ ये मानवाः शास्त्राधिकारिणः अयम् एव शास्त्रार्थ इति एतन् मे मतं निश्चित्य तथानुतिष्ठन्ति, ये चाननुतिष्ठन्तो ऽप्य् अस्मिन् शास्त्रार्थे श्रद्दधाना भवन्ति, ये चाश्रद्दधाना अपि एवं शास्त्रार्थो न संभवतीति नाभ्यसूयन्ति अस्मिन् महागुणे शास्त्रार्थे दोषम् अनाविष्कुर्वन्तो भवन्तीत्यर्थः ते सर्वे बन्धहेतुभिर् अनादिकालारब्धैस् सर्वैः कर्मभिर् मुच्यन्ते; ते ऽपि इत्य् अपिशब्दाद् एषां पृथक्करणम् । इदानीम् अननुतिष्ठन्तो ऽप्य् अस्मिन् शास्त्रार्थे श्रद्दधाना अनभ्यसूयवश् च श्रद्धया चानसूयया च क्षीणपापाः अचिरेणेमम् एव शास्त्रार्थम् अनुष्ठाय मुच्यन्त इत्यर्थः ॥ BhGR_3.31 ॥ भगवदभिमतम् औपनिषदम् अर्थम् अननुतिष्ठताम् अश्रद्दधानानाम् अभ्यसूयतां च दोषम् आह ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । sarvaj¤ÃnavimƬhÃæs तान् विद्धि नष्टान् अचेतसः ॥ BhG_3.32 ॥ ये त्व् एतत् सर्वम् आत्मवस्तु मच्छरीरतया मदाधारं मच्छेषभूतं मदेकप्रवर्त्यम् इति मे मतं नानुतिष्ठन्ति नैवम् अनुसन्धाय सर्वाणि कर्माणि कुर्वते, ये च न श्रद्दधते, ये चाभ्यसूयन्तो वर्तन्ते तान् सर्वेषु ज्ञानेषु विशेषेण mƬhÃn तत एव नष्टान्, अचेतसो विद्धि; चेतःकार्यं हि वस्तुयाथात्म्यनिश्चयः; तदभावाद् अचेतसः; विपरीतज्ञानाः सर्वत्र vimƬhÃÓ च ॥ BhGR_3.32 ॥ एवं प्रकृतिसंसर्गिणस् तद्गुणोद्रेककृतं कर्तृत्वम्, तच् च परमपुरुषायत्तम् इत्य् अनुसन्धाय कर्मयोगयोग्येन ज्ञानयोगयोग्येन च कर्मयोगस्य सुशकत्वाद् अप्रमादत्वाद् अन्तर्गतात्मज्ञानतया निरपेक्षत्वात्, इतरस्य दुश्शकत्वात् सप्रमादत्वाच् शरीरधारणाद्यर्थतया कर्मापेक्षत्वात् कर्मयोग एव कर्तव्यः; व्यपदेश्यस्य तु विशेषतः स एव कर्तव्यः इति चोक्तम् । अतः परम् अध्यायशेषेण ज्ञानयोगस्य दुश्शकतया सप्रमादतोच्यते सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ BhG_3.33 ॥ प्रकृतिविविक्तम् ईदृशम् आत्मस्वरूपम्, तद् एव सर्वदानुसन्धेयम् इति च शास्त्राणि प्रतिपादयन्तीति ज्ञानवान् अपि स्वस्याः प्रकृतेः प्राचीनवासनायास् सदृशं प्राकृतविषयेष्व् एव चेष्टते; कुतः? प्रकृतिं यान्ति भूतानि अचित्संसृष्टा जन्तवो ऽनादिकालप्रवृत्तवासनाम् एवानुयान्ति; तानि वासनानुयायीनि भूतानि शास्त्रकृतो निग्रहः किं करिष्यति ॥ BhGR_3.33 ॥ प्रकृत्यनुयायित्वप्रकारम् आह इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥ BhG_3.34 ॥ श्रोत्रादिज्ञानेन्द्रियस्यार्थे शब्दादौ वागादिकर्मेन्द्रियस्य चार्थे वचनादौ प्राचीनवासनाजनिततदनुबुभूषारूपो यो रागो ऽवर्जनीयो व्यवस्थितः; तदनुभवे प्रतिहते चावर्जनीयो यो द्वेषो व्यवस्थितः, ताव् एवं ज्ञानयोगाय यतमानं नियमितसर्वेन्द्रियं स्ववशे कृत्वा प्रसह्य स्वकार्येषु संयोजयतः । ततश् चायम् आत्मस्वरूपानुभवविमुखो विनष्टो भवति । ज्ञानयोगारम्भेण रागद्वेषवशम् आगम्य न विनश्येत् । तौ हि रागद्वेषौ अस्य दुर्जयौ शत्रू ज्ञानाभ्यासं वारयतः ॥ BhGR_3.34 ॥ श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ BhG_3.35 ॥ अतः सुशकतया स्वधर्मभूतः कर्मयोगो विगुणो ऽप्य् अप्रमादगर्भः प्रकृतिसंसृष्टस्य दुश्शकतया परधर्मभूताज् ज्ञानयोगात् सगुणाद् अपि किंचित् कालम् अनुष्ठितात् सप्रमादाच् छ्रेयान्; स्वेनैवोपादातुं योग्यतया स्वधर्मभूते कर्मयोगे वर्तमानस्यैकस्मिन् जन्मन्य् अप्राप्तफलतया निधनम् अपि श्रेयः, अनन्तरायहततयानन्तरजन्मन्य् अपि अव्याकुलकर्मयोगारम्भसंभवात् । प्रकृतिसंसृष्टस्य स्वेनैवोपादातुम् अशक्यतया परधर्मभूतो ज्ञानयोगः प्रमादगर्भतया भयावहः ॥ BhGR_3.35 ॥ अर्जुन उवाच अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः । अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥ BhG_3.36 ॥ अथायं ज्ञानयोगाय प्रवृत्तः पुरुषः स्वयं विषयान् अनुभवितुम् अनिच्छन्न् अपि केन प्रयुक्तो विषयानुभवरूपं पापं बलान् नियोजित इव चरति ॥ BhGR_3.36 ॥ श्रीभगवान् उवाच काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्य् एनम् इह वैरिणम् ॥ BhG_3.37 ॥ अस्योद्भवाभिभवरूपेण वर्तमानगुणमयप्रकृतिसंसृष्टस्य ज्ञानायारब्धस्य रजोगुणसमुद्भवः प्राचीनवासनाजनितः शब्दादिविषयः कामो महाशनः शत्रुः विषयेष्व् एनम् आकर्षति । एष एव प्रतिहतगतिः प्रतिहतिहेतुभूतचेतनान् प्रति क्रोधरूपेण परिणतो महापाप्मा परहिंसादिषु प्रवर्तयति । एनं रजोगुणसमुद्भवं सहजं ज्ञानयोगविरोधिनं वैरिणं विद्धि ॥ BhGR_3.37 ॥ धूमेनाव्रियते वह्निर् यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥ BhG_3.38 ॥ यथा धूमेन वह्निर् आव्रियते, यथा आदर्शो मलेन, यथा च उल्बेनावृतो गर्भः, तथा तेन कामेन इदं जन्तुजातम् आवृतम् ॥ BhGR_3.38 ॥ आवरणप्रकारम् आह आवृतं ज्ञानम् एतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ BhG_3.39 ॥ अस्य जन्तोः ज्ञानिनः ज्ञानस्वभावस्यात्मविषयं ज्ञानम् एतेन कामकारेण विषयव्यामोहजननेन नित्यवैरिणा आवृतम्; दुष्पूरेण प्राप्त्यनर्हविषयेण, अनलेन च पर्याप्तिरहितेन ॥ BhGR_3.39 ॥ कैर् उपकरणैर् अयं काम आत्मानम् अधिष्ठितीत्य् अत्राह इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते । एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥ BhG_3.40 ॥ अधितिष्ठत्य् एभिर् अयं काम आत्मानम् इतीन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम्; एतैर् इन्द्रियमनोबुद्धिभिः कामो ऽधिष्ठानभूतैर् विषयप्रवणैर् देहिनं प्रकृतिसंसृष्टं ज्ञानम् आवृत्य विमोहयति विविधं मोहयति, आत्मज्ञानविमुखं विषयानुभवपरं करोतीत्यर्थः ॥ BhGR_3.40 ॥ तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्य् एनं ज्ञानविज्ञाननाशनम् ॥ BhG_3.41 ॥ यस्मात् सर्वेन्द्रियव्यापारोपरतिरूपे ज्ञानयोगे प्रवृत्तस्यायं कामरूपः शत्रुः विषयाभिमुख्यकरणेन आत्मनि वैमुख्यं करोति, तस्मात् प्रकृतिसंसृष्टतयेन्द्रियव्यापारप्रवणस्त्वम् आदौ मोक्षोपायारम्भसमय एव, इन्द्रियव्यापाररूपे कर्मयोगे इन्द्रियाणि नियम्य, एनं ज्ञानविज्ञाननाशनम् आत्मस्वरूपविषयस्य ज्ञानस्य तद्विवेकविषयस्य च नाशनं पाप्मानं कामरूपं वैरिणं प्रजहि नाशय ॥ BhGR_3.41 ॥ ज्ञानविरोधिषु प्रधानम् आह इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः । मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥ BhG_3.42 ॥ ज्ञानविरोधे प्रधानानीन्द्रियाण्य् आहुः, यत इन्द्रियेषु विषयव्यापृतेषु आत्मनि ज्ञानं न प्रवर्तते । इन्द्रियेभ्यः परं मनः इन्द्रियेषु उपरतेष्व् अपि मनसि विषयप्रवणे आत्मज्ञानं न संभवति । मनसस् तु परा बुद्धिः मनसि वृत्त्यन्तरविमुखे ऽपि विपरीताध्यवसायप्रवृत्तौ सत्यां ज्ञानं न प्रवर्तते । सर्वेषु बुद्धिपर्यन्तेषु उपरतेष्व् अपीच्छापर्यायः कामो रजस्समुद्भवो वर्तते चेत्, स एवैतानीन्द्रियादीन्य् अपि स्वविषये वर्तयित्वा आत्मज्ञानं निरुणद्धि । तद् इदम् उच्यते, यो बुद्धेः परस् तु सः इति । बुद्धेर् अपि यः परस् स काम इत्यर्थः ॥ BhGR_3.42 ॥ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ BhG_3.43 ॥ एवं बुद्धेर् अपि परं कामं ज्ञानयोगविरोधिनं वैरिणं बुद्ध्वा आत्मानं मनः आत्मना बुद्ध्या कर्मयोगे ऽवस्थाप्य एनं कामरूपं दुरासदं शत्रुं जहि नाशयेति ॥ BhGR_3.43 ॥ ******************** ADHYAYA 4 ******************** तृतीये ऽध्याये प्रकृतिसंसृष्टस्य मुमुक्षोः सहसा ज्ञानयोगे ऽनधिकारात् कर्मयोग एव कार्यः, ज्ञानयोगाधिकारिणो ऽप्य् अकर्तृत्वानुसन्धानपूर्वककर्मयोग एव श्रेयान् इति सहेतुकम् उक्तम्; शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्मयोग एव कार्य इति चोक्तम् । चतुर्थेनेदानीम् अस्यैव कर्मयोगस्य निखिलजगदुद्धरणाय मन्वन्तरादाव् एवोपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गतज्ञानतयास्यैव ज्ञानयोगाकरतां प्रदर्श्य, कर्मयोगस्वरूपम्, तद्भेदाः, कर्मयोगे ज्ञानांशस्यैव प्राधान्यं चोच्यते । प्रसङ्गाच् च भगवदवतारयाथात्म्यम् उच्यते । श्रीभगवान् उवाच इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् । विवस्वान् मनवे प्राह मनुर् ईक्षवाकवे ऽब्रवीत् ॥ BhG_4.1 ॥ एवं परम्पराप्राप्तम् इमं राजर्षयो ऽविदुः । स कालेनेह महता योगो नष्टः परन्तप ॥ BhG_4.2 ॥ स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः । भक्तो ऽस्ति मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ॥ BhG_4.3 ॥ यो ऽयं तवोदितो योगः स केवलं युद्धप्रोत्साहनायेदानीम् उदित इति न मन्तव्यम् । मन्वन्तरादाव् एव निखिलजगदुद्धरणाय परमपुरुषार्थलक्षणमोक्षसाधनतया इमं योगम् अहम् एव विवस्वते प्रोक्तवान्, विवस्वांश् च मनवे, मनुर् इक्ष्वकवे । इत्य् एवं संप्रदायपरम्परया प्राप्तम् इमं योगं पूर्वे राजर्षयो ऽविदुः । स महता कालेन तत्तच्छ्रोतृबुद्धिमान्द्याद् विनष्टप्रायो ऽभूत् । स एवायम् अस्खलितस्वरूपः पुरातनो योगः सख्येनातिमात्रभक्त्या च माम् एव प्रपन्नाय ते मया प्रोक्तः सपरिकरस् सविस्तरम् उक्त इत्यर्थः । मदन्येन केनापि ज्ञातुं वक्तुं चाशक्यम्, यत इदं वेदान्तोदितम् उत्तमं रहस्यं ज्ञानम् ॥ BhGR_4.1 ॥2//3// अस्मिन् प्रसङ्गे भगवदवतारयाथात्म्यं यथावज् ज्ञातुम् अर्जुन उवाच अर्जुन उवाच अवरं भवतो जन्म परं जन्म विवस्वतः । कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥ BhG_4.4 ॥ कालसङ्ख्यया अवरम् अस्मज्जन्मसमकालं हि भवतो जन्म । विवस्वतश् च जन्म कालसङ्ख्यया परम् अष्टाविंशतिचतुर्युगसङ्ख्यासङ्ख्यातम् । त्वम् एवादौ प्रोक्तवान् इति कथम् एतद् असंभावनीयं यथार्थं जानीयाम् ? ननु जन्मान्तरेणापि वक्तुं शक्यम्, जन्मान्तरकृतस्य महतां स्मृतिश् च युज्यत इति नात्र कश्चिद् विरोधः । न चासौ वक्तारम् एनं वसुदेवतनयं सर्वेश्वरं न जानाति, यत एवं वक्ष्यति, "परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् ॥ आहुस् त्वाम् ऋषयस् सर्वे देवर्षिर् नारदस् तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे" इति । युधिष्ठिरराजसूयादिषु भीष्मादिभ्यश् चासकृच्छ्रुतम्, "कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम्" इत्येवमादिषु । कृष्णस्य हि कृते इति, कृष्णस्य शेषभूतम् इदं कृत्स्नं जगद् इत्यर्थः ॥ अत्रोच्यते जानात्य् एवायं भगवन्तं वसुदेवसूनं पार्थः । जानतो ऽप्य् अजानत इव पृच्छतो ऽयम् आशयः निखिलहेयप्रत्यनीककल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्यसङ्कल्पस्यावाप्तसमस्तकामस्य कर्मपरवशदेवमनुष्यादिसजातीयं जन्म किम् इन्द्रजालादिवन् मिथ्या, उत सत्यम्? सत्यत्वे च कथं जन्मप्रकारः? किम् आत्मको ऽयं देहः? कश् च जन्महेतुः? कदा च जन्म? किम् अर्थं च जन्मेति । परिहारप्रकारेण प्रश्नार्थो विज्ञायते ॥ BhGR_4.4 ॥ श्रीभगवान् उवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ BhG_4.5 ॥ अनेन जन्मनस् सत्यत्वम् उक्तम्, बहूनि मे व्यतीतानि जन्मानीति वचनात्, तव चेति दृष्टान्ततयोपादानाच् च ॥ BhGR_4.5 ॥ अवतारप्रकारम्, देहयाथात्म्यम्, जन्महेतुं चाह अजो ऽपि सन् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् । प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्ममायया ॥ BhG_4.6 ॥ अजत्वाव्ययत्वसर्वेश्वरत्वादि सर्वं पारमेश्वरं प्रकारम् अजहद् एव स्वां प्रकृतिम् अधिष्ठाय आत्ममायया संभवामि । प्रकृतिः स्वभावः स्वम् एव स्वभावम् अधिष्ठाय स्वेनैव रूपेण स्वेच्छया संभवामीत्यर्थः । स्वस्वरूपं हि, "आदित्यवर्णं तमसः परस्तात्", "क्षयन्तम् अस्य रजसः पराके", "य एषो ऽन्तरादित्ये हिरण्यमयः पुरुषः", "तस्मिन्न् अयं पुरुषो मनोमयः; अमृतो हिरण्मयः", "सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि" , "भारूपस् सत्यसङ्कल्प आकाशात्मा सर्वकामा सर्वकामस् सर्वगन्धस् सर्वरसः", "माहारजनं वासः" इत्यादिश्रुतिसिद्धम् । आत्ममायया आत्मीयया मायया । "माया वयुनं ज्ञानम्" इति ज्ञानपर्यायो ऽत्र मायाशब्दः । तथा चाभियुक्तप्रयोगः, "मायया सततं वेत्ति प्राणिनां च शुभाशुभम्" इति । आत्मीयेन ज्ञानेन आत्मसङ्कल्पेनेत्यर्थः । अतो ऽपहतपाप्मत्वादिसमस्तकल्याणगुणात्मकत्वं सर्वम् ऐशं स्वभावम् अजहत् स्वम् एव रूपं देवमनुष्यादिसजातीयसंस्थानं कुर्वन् आत्मसङ्कल्पेन देवादिरूपः संभवामि । तद् इदम् आह, "अजायमानो बहुधा विजायते" इति श्रुतिः । इतरपुरुषसाधारणं जन्म अकुर्वन् देवादिरूपेण स्वसङ्कल्पेनोक्तप्रक्रियया जायत इत्यर्थः । "बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्य् अहं वेद सर्वाणि", "तदात्मानं सृजाम्य् अहम्" "जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः" इति पूर्वापराविरोधाच् च ॥ BhGR_4.6 ॥ जन्मकालम् आह यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥ BhG_4.7 ॥ न कालनियमो ऽस्मत्संभवस्य । यदा यदा हि धर्मस्य वेदोदितस्य चातुर्वर्ण्यचातुराश्रम्यव्यवस्थयावस्थितस्य कर्तव्ययस्य ग्लानिर् भवति, यदा यदा च तद्विपर्ययस्याधर्मस्याभ्युत्थानम् तदाहम् एव स्वसङ्कल्पेनोक्तप्रकारेणात्मानं सृजामि ॥ BhGR_4.7 ॥ जन्मनः प्रयोजनम् आह परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ BhG_4.8 ॥ साधवः उक्तलक्षणधर्मशीलाः वैष्णवाग्रेसरा मत्समाश्रयणे प्रवृत्ता मन्नामकर्मस्वरूपाणां वाङ्मनसागोचरतया मद्दर्शनेन विना स्वात्मधारणपोषणादिक्म् अलभमानाः क्षणमात्रकालं कल्पसहस्रं मन्वानाः प्रतिशिथिलसर्वगात्रा भवेयुर् इति मत्स्वरूपचेष्टितावलोकनालापादिदानेन तेषां परित्राणाय तद्विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मदाराधनरूपस्याराध्यस्वरूपप्रदर्शनेन स्थापनाय च देवमनुष्यादिरूपेण युगे युगे संभवामि । कृतत्रेतादियुगविशेषनियमो ऽपि नास्तीत्यर्थः ॥ BhGR_4.8 ॥ जन्म कर्मं च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सो ऽर्जुन ॥ BhG_4.9 ॥ एवं कर्ममूलहेयत्रिगुणप्रकृतिसंसर्गरूपजन्मरहितस्य सर्वेस्वरत्वसार्वज्ञ्यसत्यसङ्कल्पत्वादिसमस्तकल्याणगुणोपेतस्य साधुपरित्राणमत्समाश्रयणैकप्रयोजनं दिव्यम् अप्राकृतं मदसाधारणं मम जन्म चेष्टितं च तत्त्वतो यो वेत्ति, स वर्तमानं देहं परित्यज्य पुनर्जन्म नैति, माम् एव प्राप्नोति । मदीयदिव्यजन्मचेष्टितयाथात्म्यविज्ञानेन विध्वस्तसमस्तमत्समाश्र्यणविरोधिपापः अस्मिन्न् एव जन्मनि यथोदितप्रकारेण माम् आश्रित्य मदेकप्रियो मदेकचित्तो माम् एव प्राप्नोति ॥ BhGR_4.9 ॥ तद् आह वीतरागभयक्रोधा मन्मया माम् उपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावन् आगताः ॥ BhG_4.10 ॥ मदीयजन्मकर्मतत्त्वज्ञानाख्येन तपसा पूता बहव एवं संवृत्ताः । तथा च श्रुतिः, "तस्य धीराः परिजानन्ति योनिम्" इति । धीराः धीमताम् अग्रेसरा एवं तस्य जन्मप्रकारं जानन्तीत्यर्थः ॥ BhGR_4.10 ॥ ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ BhG_4.11 ॥ न केवलं देवमनुष्यादिरूपेणावतीर्य मत्समाश्रयणापेक्षाणां परित्राणं करोमि, अपि तु ये मत्समाश्रयणापेक्षा यथा येन प्रकारेण स्वापेक्षानुरूपं मां संकल्प्य प्रपद्यन्ते समाश्रयन्ते; तान् प्रति तथैव तन्मनीषितप्रकारेण भजामि मां दर्शयामि । किम् अत्र बहुना, सर्वे मनुष्याः मदनुवर्तनैकमनोरथा मम वर्त्म मत्स्वभावं सर्वं योगिनां वाङ्मनसागोचरम् अपि स्वकीयाइश् चक्षुरादिकरणैः सर्वशः स्वापेक्षितैः सर्वप्रकारैर् अनुभूयानुवर्त्न्ते ॥ BhGR_4.11 ॥ इदानीं प्रासङ्गिकं परिसमाप्य प्रकृतस्य कर्मयोगस्य ज्ञानाकारताप्रकारं वक्तुं तथाविधकर्मयोगाधिकारिणो दुर्लभत्वम् आह काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥ BhG_4.12 ॥ सर्व एव पुरुषाः कर्मणां फलं काङ्क्षमाणाः इन्द्रादिदेवतामात्रं यजन्ते आराधयन्ति, न तु कश्चिद् अनभिसंहितफलः इन्द्रादिदेवतात्मभूतं सर्वयज्ञानां भोक्तारं मां यजते । कुत एतत्? यतः क्षिप्रस्मिन्न् एव मानुषे लोके कर्मजा पुत्रपश्वन्नाद्य्सिद्धिर् भवति । मनुष्यलोकशब्दः स्वर्गादीनाम् अपि प्रदर्शनार्थः । सर्वं एव लौकिकाः पुरुषा अक्षीणानादिकालप्रवृत्तानन्तपापसंचयतया अविवेकिनः क्षिप्रफलाकाङ्क्षिणः पुत्रपश्वन्नाद्यस्वर्गाद्यर्थतया सर्वाणि कर्माणीन्द्रादिदेवताराधनमात्राणि कुर्वते; न तु कश्चित् संसारोद्विग्नहृदयो मुमुक्षुः उक्तलक्षणं कर्मयोगं मदाराधनभूतम् आरभत इत्यर्थः ॥ BhGR_4.12 ॥ यथोक्तकर्मयोगारम्भविरोधिपापक्षयहेतुम् आह चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥ BhG_4.13 ॥ चातुर्वर्ण्यप्रमुखं ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत् सत्त्वादिगुणविभागेन तदनुगुणशमादिकर्मविभागेन च विभक्तं मया सृष्टम् । सृष्टिग्रहणं प्रदर्शनार्थम् । मयैव रक्ष्यन्ते, मयैव चोपसंह्रियते । तस्य विचित्रसृष्त्यादेः कर्तारम् अप्य् अकर्तारं मां विद्धि ॥ BhGR_4.13 ॥ कथम् इत्य् अत्राह न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते ॥ BhG_4.14 ॥ यत इमानि विचित्रसृष्ट्यादीनि कर्माणि मां न लिम्पन्ति न मां संबध्नन्ति । न मत्प्रयुक्तानि तानि देवमनुष्यादिवैचित्र्याणि । सृज्यानां पुण्यपापरूपकर्मविशेषप्रयुक्तानीत्यर्थः । अतः प्राप्ताप्राप्तविवेकेन विचित्रसृष्ट्यादेर् नाहं कर्ता; यतश् च सृष्टाः क्षेत्रज्ञाः सृष्टिलब्धकरणकलेबराः सृष्टिलब्धं भोग्यजातं फलसङ्गादिहेतुस्वकर्मानुगुणं भुङ्जते; सृष्ट्याद्कर्मफले च तेषाम् एव स्पृहेति ने मे स्पृहा । तथाह सूत्रकारः वैषम्यनैर्घृण्ये न सापेक्षत्वाद् इति । तथा च भगवान् पराशरः "निमित्तमात्रम् एवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥ निमित्तमात्रं मुक्त्वेदं नान्यत् किंचिद् अपेक्षते । नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ॥ BhGR_4." इति । सृज्यानां देवादीनां क्षेत्रज्ञानां सृष्टेः कारणमात्रम् एवायं परमपुरुषः; देवादिवैचित्र्ये तु प्रधानकारणं सृज्यभूतक्षेत्रज्ञानां प्राचीनकर्मशक्तय एव । अतो निमित्तमात्रं मुक्त्वा सृष्टेः कर्तारं परमपुरुषं मुक्त्वा इदं क्षेत्रज्ञवस्तु देवादिविचित्रभावे नान्यद् अपेक्षते; स्वगतप्राचीनकर्मशक्त्या एव हि देवादिवस्तुभावं नीयत इत्यर्थः । एवम् उक्तेन प्रकारेण सृष्त्यादेः कर्तारम् अप्य् अकर्तारं सृष्ट्यादिकर्मफलसङ्गरहितं च यो माम् अभिजानाति, स कर्मयोगारम्भविरोधिभिः फलसङ्गादिहेतुभिः प्राचीनकर्मभिर् न संबध्यते । मुच्यत इत्यर्थः ॥ BhGR_4.14 ॥ एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥ BhG_4.15 ॥ एवं मां ज्ञात्वा विमुक्तपापैः पूर्वैर् अपि मुमुक्षुभिर् उक्तलक्षणं कर्म कृतम् । तस्मात् त्वम् उक्तप्रकारमद्विषयज्ञानविधूतपापः पूर्वैर् विवस्वन्मन्वादिभिः कृतं पूर्वतरं पुरातनं तदानीम् एव मयोक्तं वक्ष्यमाणाकारं कर्वैव कुरु ॥ BhGR_4.15 ॥ वक्ष्यमाणस्य कर्मणो दुर्ज्ञानताम् आह किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥ BhG_4.16 ॥ मुमुक्षुणानुष्ठेयं कर्म किंरूपम्, अकर्म च किम् । अकर्मेति कर्तुर् आत्मनो याथात्म्यज्ञानम् उच्यते; अनुष्ठेयं कर्म तदन्तर्गतं ज्ञानं च किंरूपम् इत्य् उभयत्र कवयः विद्वांसो ऽपि मोहिताः यथावन् न जानन्ति । एवम् अन्तर्गतज्ञानं यत् कर्म, तत् ते प्रवक्ष्यामि, यज् ज्ञात्वानुष्ठाय अशुभात् संसारबन्धान् मोक्ष्यसे । कर्तव्यकर्मज्ञानं ह्य् अनुष्ठानफलम् ॥ BhGR_4.16 ॥ कुतो ऽस्य दुर्ज्ञानतेत्य् आह कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥ BhG_4.17 ॥ यस्मान् मोक्षसाधनभूते कर्मस्वरूपे बोद्धव्यम् अस्ति; विकर्मणि च । नित्यनैमित्तिककाम्यरूपेण, तत्साधनद्रव्यार्जनाद्याकारेण च विविधतापन्नं कर्म विकर्म । अकर्मणि ज्ञाने च बोद्धव्यम् अस्ति । गहना दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः ॥ BhGR_4.17 ॥ विकर्मणि बोद्धव्यं नित्यनैमित्तिककाम्यद्रव्यार्जनादौ कर्मणि फलभेदकृतं वैविध्यं परित्यज्य मोक्षैकफलतयैकशास्त्रार्थत्वानुसन्धानम् । तद् एतत् "व्यवसायात्मिका बुद्धिर् एका" इत्य् अत्रैवोक्तम् इति नेह प्रपञ्च्यते । कर्माकर्मणोर् बोद्धव्यम् आह कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ BhG_4.18 ॥ अकर्मशब्देनात्र कर्मेतरात् प्रस्तुतम् आत्मज्ञानम् उच्यते । कर्मणि क्रियमाण एवात्मज्ञानं यः पश्येत्, अकर्मणि चात्मज्ञाने वर्तमान एव यः कर्म पश्येत् । किम् उक्तं भवति? क्रियमाणम् एव कर्म आत्मयाथात्म्यानुसन्धानेन ज्ञानाकारं यः पश्येत्, तच् च ज्ञानं कर्मयोगान्तरगततया कर्माकारं यः पश्येद् इत्य् उक्तं भवति । क्रियमाणे हि कर्मणि कर्तृभूतात्मयाथात्म्यानुसन्धाने सति तदुभयं संपन्नं भवति । एवम् आत्मयाथात्म्यानुसन्धानान्तर्गर्भं कर्म यः पश्येत्, स बुद्धिमान् कृत्स्नशास्त्रार्थवित्,मनुष्येषु स युक्तः मोक्षायार्हः, स एव कृत्स्नकर्मकृत् कृत्स्नशास्त्रार्थकृत् ॥ BhGR_4.18 ॥ प्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञनाकारता कथम् उपपद्यत इत्य् अत्राह यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तम् आहुः पण्डितं बुधाः ॥ BhG_4.19 ॥ यस्य मुमुक्षोः सर्वे द्रव्यार्जनादिलौकिककर्मपूर्वकनित्यनैमित्तिककाम्यरूपकर्मसमारम्भाः कामार्जिताः फलसङ्गरहिताः । सङ्कल्पवर्जिताश् च । प्रकृत्या तद्गुणैश् चात्मानम् एकीकृत्यानुसन्धानं सङ्कल्पः; प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया तद्रहिताः । तम् एवं कर्म कुर्वाणं पण्डितं कर्मान्तर्गतात्मयाथात्म्यज्ञानाग्निना दग्धप्राचीनकर्माणम् आहुस् तत्त्वज्ञाः । अतः कर्मणो ज्ञानाकारत्वम् उपपद्यते ॥ BhGR_4.19 ॥ एतद् एव विवृणोति त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तो ऽपि नैव किंचित् करोति सः ॥ BhG_4.20 ॥ कर्मफलसङ्गं त्यक्त्वा नित्यतृप्तः नित्ये स्वात्म्न्य् एव तृप्तः, निराश्रयः अस्थिरप्रकृतौ आश्रयबुद्धिरहितो यः कर्माणि करोति, स कर्मण्य् आभिमुख्येन प्रवृत्तो ऽपि नैव किंचित् कर्म करोति कर्मापदेशेन ज्ञानाभ्यासम् एव करोतीत्यर्थः ॥ BhGR_4.20 ॥ पुनर् अपि कर्मणो ज्ञानाकारतैव विशोध्यते निराशीर् यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥ BhG_4.21 ॥ निराशीः निर्गतफलाभिसन्धिः यतचित्तात्मा यतचित्तमनाः त्यक्तसर्वपरिग्रहः आत्मैकप्रयोजनतया प्रकृतिप्राकृतवस्तुनि ममतारहितः, यावज्जीवं केवलं शारीरम् एव कर्म कुर्वन् किल्बिषं संसारं नाप्नोति ज्ञाननिष्ठाव्यवधानरहितकेवलकर्मयोगेनैवंरूपेणात्मानं पश्यतीत्यर्थः ॥ BhGR_4.21 ॥ यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥ BhG_4.22 ॥ यदृच्छोपनतशरीरधारणहेतुवस्तुसन्तुष्टः, द्वन्द्वातीतः यावत्साधनसमाप्त्यवर्जनीयशीतोष्णादिसहः, विमत्सरः अनिष्टोपनिपातहेतुभूतस्वकर्मनिरूपणेन परेषु विगतमत्सरः, समस् सिद्धाव् असिद्दौ च युद्धादिकर्मसु जयादिसिद्ध्यसिद्ध्योः समचित्तः, कर्मैव कृत्वापि ज्ञाननिष्ठां विनापि न निबध्यते न संसारं प्रतिपद्यते ॥ BhGR_4.22 ॥ गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ BhG_4.23 ॥ आत्मविषयज्ञानावस्थितमनस्त्वेन निर्गततदितरसङ्गस्य तत एव निखिलपरिग्रहविनिर्मुक्तस्य उक्तलक्षणयज्ञादिकर्मनिर्वृत्तये वर्तमानस्य पुरुषस्य बन्धहेतुभूतं प्राचीनं कर्म समग्रं प्रविलीयते निश्शेषं क्षीयते ॥ BhGR_4.23 ॥ प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया कर्मणो ज्ञानाकारत्वम् उक्तम्; इदानीं सर्वस्य सपरिकरस्य कर्मणः परब्रह्मभूतपरमपुरुषात्मकत्वानुसन्धानयुक्ततया ज्ञानाकारत्वम् आह ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ BhG_4.24 ॥ ब्रह्मार्पणम् इति हविर् विशेष्यते । अर्प्यते ऽनेनेत्य् अर्पणं स्रुगादि । तद्ब्रह्मकार्यत्वाद् ब्रह्म । ब्रह्म यस्य हविषो ऽर्पणं तद् ब्रह्मार्पणम्, ब्रह्म हविः ब्रह्मार्पणं हविः । स्वयं च ब्रह्मभूतम्, ब्रह्माग्नौ ब्रह्मभूते अग्नौ ब्रह्मणा कर्त्रा हुतम् इति सर्वं कर्म ब्रह्मात्मकतया ब्रह्ममयम् इति यः समाधत्ते, स ब्रह्मकर्मसमाधिः, तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम् ब्रह्मात्मकतया ब्रह्मभूतम् आत्मस्वरूपं गन्तव्यम् । मुमुक्षुणा क्रियमाणं कर्म परब्रह्मात्मकम् एवेत्य् अनुसन्धानयुक्ततया ज्ञानाकारं साक्षादात्मावलोकनसाधनम्; न ज्ञाननिष्ठाव्यधानेनेत्यर्थः ॥ BhGR_4.24 ॥ एवं कर्मणो ज्ञानाकारतां प्रतिपाद्य कर्मयोगभेदान् आह दैवम् एवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ BhG_4.25 ॥ दैवं देवार्चनरूपं यज्ञम् अपरे कर्मयोगिनः पर्युपासते सेवन्ते । तत्रैव निष्ठां कुर्वन्तीत्यर्थः । अपरे ब्रह्माग्नौ यज्ञं यज्ञेनैवोपजुह्वति; अत्र यज्ञशब्दो हविस् स्रुगादियज्ञसाधने वर्तते; "ब्रह्मार्पणं ब्रह्म हविः" इति न्यायेन यागहोमयोर् निष्ठां कुर्वन्ति ॥ BhGR_4.25 ॥ श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु जुह्वति ॥ BhG_4.26 ॥ अन्ये श्रोत्रादीनाम् इन्द्रियाणां संयमने प्रयतन्ते । अन्ये योगिनः इन्द्रियाणां शब्दादिप्रवणतानिवारणे प्रयतन्ते ॥ BhGR_4.26 ॥ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ BhG_4.27 ॥ अन्ये ज्ञानदीपिते मनस्संयनयोगाग्नौ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि च जुह्वति । मनस इन्द्रियप्राणकर्मप्र्वणतानिवारणे प्रयतन्त इत्यर्थः ॥ BhGR_4.27 ॥ द्रव्ययज्ञास् तपोयज्ञा योगयज्ञास् तथापरे । स्वाध्यायज्ञानयज्ञाश् च यतयः संशितव्रताः ॥ BhG_4.28 ॥ केचित् कर्मयोगिनो द्रव्ययज्ञाः न्यायतो द्रव्याण्य् उपादाय देवतार्चने प्रयतन्ते, केचिच् च दानेषु, केचिच् च यागेषु, केचिच् च होमेषु । एते सर्वे द्रव्ययज्ञाः । केचित् तपोयज्ञाः कृच्छ्रचान्द्रायणोपवासादिषु निष्ठां कुर्वन्ति । योगयज्ञाश् चापरे पुण्यतीर्थपुण्यस्थानप्राप्तिषु निष्ठां कुर्वन्ति । इह योगशब्दः कर्मनिष्ठाभेदप्रकरणात् तद्विषयः । केचित् स्वाध्यायाभ्यासपराः । केचित् तदर्थज्ञानाभ्यासपराः । यतयः यतनशीलाः, संशितव्रताः दृढसङ्कल्पाः ॥ BhGR_4.28 ॥ अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ BhG_4.29 ॥ अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । अपरे कर्मयोगिनः प्राणायामेषु निष्ठां कुर्वन्ति । ते च त्रिविधाः पूरकरेचककुम्भकभेदेन; अपाने जुह्वति प्राणम् इति पूरकः, प्राणे ऽपानम् इति रेचकः, प्राणापानगती रुद्ध्वा ..... प्राणान् प्राणेषु जुह्वति इति कुम्भकः । प्राणायामपरेषु त्रिष्व् अप्य् अनुषज्यते नियताहारा इति ॥ सर्वे ऽप्य् एते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ BhG_4.30 ॥ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । दैवयज्ञप्रभृतिप्राणायामपर्यन्तेषु कर्मयोगभेदेषु स्वसमीहितेषु प्रवृत्ता एते सर्वे "सह यज्ञैः प्रजाः सृष्ट्वा" इत्यभिहितमहायज्ञपूर्वकनित्यनैमित्तिककर्मरूपयज्ञविदः तन्निष्ठाः तत एव क्षपितकल्मषाः यज्ञशिष्टामृतेन शरीरधारणं कुर्वन्त एव कर्मयोग व्यापृताः सनातनं ब्रह्म यान्ति ॥ नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम ॥ BhG_4.31 ॥ अयज्ञस्य महायज्ञादिपूर्वकनित्यमैमित्तिककर्मरहितस्य नायं लोकः न प्राकृतलोकः, प्राकृतलोकसंबन्धिधर्मार्थकामाख्यः पुरुषार्थो न सिध्यति । कुत इतो ऽन्यो मोक्षाख्यः पुरुषार्थः? परमपुरुषार्थतया मोक्षस्य प्रस्तुतत्वात् तदितरपुरुषार्थः अयं लोकः इति निर्दिश्यते । स हि प्राकृतः ॥ BhGR_4.31 ॥ एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥ BhG_4.32 ॥ एवं हि बहुप्रकाराः कर्मयोगाः ब्रह्मणो मुखे वितताः आत्मयाथात्म्यावाप्तिसाधनतया स्थिताः; तान् उक्तलक्षणान् उक्तभेदान् कर्मयोगान् सर्वान् कर्मजान् विद्धि अहरहरनुष्ठीयमाननित्यनैमित्तिककर्मजान् विद्धि । एवं ज्ञात्वा यथोक्तप्रकारेणानुष्ठाय मोक्ष्यसे ॥ BhGR_4.32 ॥ अन्तर्गतज्ञानतया कर्मणो ज्ञानाकारत्वम् उक्तम्; तत्रान्तर्गतज्ञाने कर्मणि ज्ञानांशस्यैव प्राधान्यम् आह श्रेयान् द्रव्यमयाद् यज्ञाज् ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ BhG_4.33 ॥ उभयाकारे कर्मणि द्रव्यमयाद् अंशाज् ज्ञानमयांशः श्रेयान्; सर्वस्य कर्मणः तदितरस्य चाखिलस्योपादेयस्य ज्ञाने परिसमाप्तेः तद् एव सर्वैस् साधनैः प्राप्यभूतं ज्ञानं कर्मान्तर्गतत्वेनाभ्यस्यते । तद् एव अभ्यस्यमानं क्रमेण प्राप्यदशां प्रतिपद्यते ॥ BhGR_4.33 ॥ तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्वदर्शिनः ॥ BhG_4.34 ॥ तद् अत्मविषयं ज्ञानं "अविनाशि तु तद् विद्धि" इत्यारभ्य "एषा ते ऽभिहिता" इत्यन्तेन मयोपदिष्टम्, "तद्युक्तकर्मणि वर्तमानत्वं विपाकानुगुणं काले काले प्रणिपातपरिप्रश्नसेवादिभिर् विशदाकारं ज्ञानिभ्यो विद्धि । साक्षात्कृतात्मस्वरूपास् तु ज्ञानिनः प्रणिपातादिभ्यस् सेविताः ज्ञानबुभुत्सया परितः पृच्छतस् तवाशयम् आलक्ष्य ज्ञानम् उपदेक्ष्यन्ति ॥ BhGR_4.34 ॥ आत्मयाथात्म्यविषयस्य ज्ञानस्य साक्षात्काररूपस्य लक्षणम् आह यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव । येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥ BhG_4.35 ॥ यज् ज्ञानं ज्ञात्वा पुनर् एवं देवाद्यात्माभिमानरूपं तत्कृतं ममताद्यास्पदं च मोहं न यास्यसि, येन च देवमनुष्याद्याकारेणानुसन्हितानि सर्वाणि भूतानि स्वात्मन्य् एव द्रक्ष्यसि, यतस् तवान्येषां च भूतानां प्रकृतिवियुक्तानां ज्ञानैकाकारतया साम्यम् । प्रकृतिसंसर्गदोषविनिर्मुक्तम् आत्मरूपं सर्वं समम् इति च वक्ष्यते, "निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः" इति । अथो मयि सर्वभूतान्य् अशेषेण द्रक्ष्यसि, मत्स्वरूपसाम्यात् परिशुद्धस्य सर्वस्यात्मवस्तुनः । "इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः" इति हि वक्ष्यते । तथा, "तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यम् उपैति" इत्येवमादिषु नामरूपविनिर्मुक्तस्यात्मवस्तुनः परस्वरूपसाम्यम् अवगम्यते । अतः प्रकृतिविनिर्मुक्तं सर्वम् आत्मवस्तु परस्परं समं सर्वेश्वरेण च समम् ॥ BhGR_4.35 ॥ अपि चेद् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ BhG_4.36 ॥ यद्य् अपि सर्वेभ्यः पापेभ्यः पापकृत्तमो ऽसि, सर्वं पूर्वार्जितं वृजिनरूपं समुद्रम् आत्मविषयज्ञानरूपप्लवेनैव संतरिष्यसि ॥ BhGR_4.36 ॥ यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ BhG_4.37 ॥ सम्यक्प्रवृद्धो ऽग्निर् इन्धनसञ्चयम् इव, आत्मयाथात्म्यज्ञानरूपो ऽग्निर् जीवात्मगतम् अनादिकालप्रवृत्तानन्तकर्मसञ्चयं भस्मीकरोति ॥ BhGR_4.37 ॥ न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ BhG_4.38 ॥ यस्माद् आत्मज्ञानेन सदृशं पवित्रं शुद्धिकरम् इह जगति वस्त्वन्तरं न विद्यते, तस्माद् आत्मज्ञानं सर्वपापं नाशयतीत्यर्थः । तत् तथाविधं ज्ञानं यथोपदेशम् अहरहरनुष्ठीयमानज्ञानाकारकर्मयोगसंसिद्धः कालेन स्वात्मनि स्वयम् एव लभते ॥ BhGR_4.38 ॥ तद् एव विस्पष्टम् आह श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा पराम् शान्तिम् अचिरेणाधिगच्छति ॥ BhG_4.39 ॥ एवम् उपदेशाज् ज्ञानं लब्ध्वा चोपदिष्टज्ञानवृद्धौ श्रद्धावान् तत्परः तत्रैव नियतमनाः तदितरविषयात् संयतेन्द्रियो ऽचिरेण कालेनोक्तलक्षणविपाकदशापन्नं ज्ञानं लभते, तथाविधं ज्ञानं लब्ध्वा पराम् शान्तिम् अचिरेणाधिगच्छति परं निर्वाणम् आप्नोति ॥ BhGR_4.39 ॥ अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति । नायं लोको ऽस्ति न परो न सुखं संशयात्मनः ॥ BhG_4.40 ॥ अज्ञः एवम् उपदेशलब्धज्ञानरहितः, उपदिष्टज्ञानवृद्ध्युपाये चाश्रद्धधानः अत्वरमाणः, उपदिष्टे च ज्ञाने संशयात्मा संशयमनाः विनश्यति विनष्टो भवति । अस्मिन्न् उपदिष्टे आत्मयाथात्म्यविषये ज्ञाने संशयात्मनो ऽयम् अपि प्राकृतो लोको नास्ति, न च परः । धर्मार्थकामरूपपुरुषार्थाश् च न सिध्यन्ति, कुतो मोक्ष इत्यर्थः; शास्त्रीयकर्मसिद्धिरूपत्वात् सर्वेषां पुरुषार्थानाम्, शास्त्रीयकर्मजन्यसिद्धेश् च देहातिरिक्तात्मनिश्चयपूर्वकत्वात् । अतः सुखलवभागित्वम् आत्मनि संशयात्मनो न संभवति ॥ BhGR_4.40 ॥ योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ BhG_4.41 ॥ यथोपदिष्टयोगेन संन्यस्तकर्माणम् ज्ञानाकारतापन्नकर्माणं यथोपदिष्टेन चात्मज्ञानेन आत्मनि संच्छिन्नसंशयम्, आत्मवन्तं मनस्विनम् उपदिष्टार्थे दृढावस्थितमनसं बन्धहेतुभूतप्राचीनानन्तकर्माणि न निबध्नन्ति ॥ BhGR_4.41 ॥ तस्माद् अज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥ BhG_4.42 ॥ तस्माद् अनाद्यज्ञानसंभूतं हृत्स्थम् आत्मविषयं संशयं मयोपदिष्टेनात्मज्ञानासिना छित्त्वा मयोपदिष्टं कर्मयोगम् आतिष्ठ; तदर्थम् उत्तिष्ठ भारतेति ॥ BhGR_4.42 ॥ ******************** ADHYAYA 5 ******************** चतुर्थे ऽध्याये कर्मयोगस्य ज्ञानाकारतापूर्वकस्वरूपभेदो ज्ञानांशस्य च प्राधान्यम् उक्तम्; ज्ञानयोगाधिकारिणो ऽपि कर्मयोगस्यान्तर्गतात्मज्ञानत्वाद् अप्रमादत्वात् सुकरत्वान् निरपेक्षत्वाच् च ज्यायस्त्वं तृतीय एवोक्तम् । इदानीं कर्मयोगस्यात्मप्राप्तिसाधनत्वे ज्ञाननिष्ठायाश् शैघ्र्यं कर्मयोगान्तर्गताकर्ट्र्त्वानुसन्धानप्रकारं च प्रतिपाद्य तन्मूलं ज्ञानं च विशोध्यते ॥ अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥ BhG_5.1 ॥ कर्मणां संन्यासं ज्ञानयोगम् पुनः कर्मयोगं च शंससि । एतद् उक्तं भवति द्वितीये ऽध्याये मुमुक्षोः प्रथमं कर्मयोग एव कार्यः, कर्मयोगेन मृदितान्तःकरणकषायस्य ज्ञानयोगेनात्मदर्शनं कार्यम् इति प्रतिपाद्य पुनस् तृतीयचतुर्थयोः ज्ञानयोगाधिकारदशापन्नस्यापि कर्मनिष्ठैव ज्यायसी, सैव ज्ञाननिष्ठानिरपेक्षा आत्मप्राप्तौ साधनम् इति कर्मनिष्ठां प्रशंशसि इति । तत्रैतयोर् ज्ञानयोगकर्मयोगयोर् आत्मप्राप्तिसाधनभावे यद् एकं सौकार्यच् छैघ्र्याच् च श्रेयः श्रेष्ठम् इति सुनिश्चितम्, तन् मे ब्रूहि ॥ BhGR_5.1 ॥ श्रीभगवान् उवाच संन्यासः कर्मयोगश् च निश्श्रेयसकराव् उभौ । तयोस् तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥ BhG_5.2 ॥ संन्यासः ज्ञानयोगः, कर्मयोगश् च ज्ञानयोगशक्तस्याप्य् उभौ निरपेक्षौ निश्श्रेयसकरौ । तयोस् तु कर्मसंन्यासाज् ज्ञानयोगात् कर्मयोग एव विशिष्यते ॥ BhGR_5.2 ॥ कुत इत्य् अत्राह ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥ BhG_5.3 ॥ यः कर्मयोगी तदन्तर्गतात्मानुभवतृप्तस् तद्व्यतिरिक्तं किम् अपि न काङ्क्षति, तत एव किम् अपि न द्वेष्टि, तत एव द्वन्द्वसहश् च; स नित्यसंन्यासी नित्यज्ञाननिष्ठ इति ज्ञेयः । स हि सुकरकर्मयोगनिष्ठतया सुखं बन्धात् प्रमुच्यते ॥ BhGR_5.3 ॥ ज्ञानयोगकर्मयोगयोर् आत्मप्राप्तिसाधनभावे ऽन्योन्यनैरपेक्ष्यम् आह सांख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः । एकम् अप्य् आस्थितस् सम्यग् उभयोर् विन्दन्ते फलम् ॥ BhG_5.4 ॥ ज्ञानयोगकर्मयोगौ फलभेदात् पृथग् भूतौ ये प्रवदन्ति, ते बालाः अनिष्पन्नज्ञानाः न पण्डिताः अकृत्स्नविदः । कर्मयोगो ज्ञानयोगम् एव साधयति; ज्ञानयोगस् त्व् एक आत्मावलोकनं साधयतीति तयोः फलभेदेन पृथक्त्वं वदन्तो न पण्डिता इत्यर्थः । उभयोर् आत्मावलोकनैकफलयोर् एकफलत्वेन एकम् अप्य् आस्थितस् तद् एव फलं लभते ॥ BhGR_5.4 ॥ एतद् एव विवृणोति यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥ BhG_5.5 ॥ सांख्यैः ज्ञाननिष्ठैः । यद् अत्मावलोकनरूपं फलं प्राप्यते, तद् एव कर्मयोगनिष्ठैर् अपि प्राप्यते । एवम् एकफलत्वेन एकं वैकल्पिकं सांख्यं योगं च यः पश्यति, स पश्यति स एव पण्डित इत्यर्थः ॥ BhGR_5.5 ॥ इयान् विशेष इत्य् आहा संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः । योगयुक्तो मुनिर् ब्रह्म न चिरेणाधिगच्छति ॥ BhG_5.6 ॥ संन्यासः ज्ञानयोगस् तु अयोगतः कर्मयोगाद् र्ते प्राप्तुम् अशक्यः; योगयुक्तः कर्मयोगयुक्तः स्वयम् एव मुनिः आत्ममननशीलः सुखेन कर्मयोगं साधयित्वा न चिरेण अल्पेनैव कालेन ब्रह्माधिगच्छति आत्मानं प्राप्नोति । ज्ञानयोगयुक्तस् तु महता दुःखेन ज्ञानयोगं साधयति; दुःखसाध्यत्वाद् आत्मानं चिरेण प्राप्नोतीत्यर्थः ॥ BhGR_5.6 ॥ योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्न् अपि न लिप्यते ॥ BhG_5.7 ॥ कर्मयोगयुक्तस् तु शास्त्रीये परमपुरुषाराधनरूपे विशुद्धे कर्मणि वर्तमानः तेन विशुद्धमनाः विजितात्मा स्वाभ्यस्ते ते कर्मणि व्यापृतमनस्त्वेन सुखेन विजितमनाः , तत एव जितेन्दियः कर्तुर् आत्मनो याथात्म्यानुसन्धाननिष्ठतया सर्वभूतात्मभूतात्मा सर्वेषां देवादिभूतानाम् आत्मभूत आत्मा यस्यासौ सर्वभूतात्मभूतात्मा । आत्मयाथात्म्यम् अनुसन्धानस्य हि देवादीनां स्वस्य चैकाकार आत्मा; देवादिभेदानां प्रकृतिपरिणामविशेषरूपतयात्माकारत्वासंभवात् । प्रकृतिवियुक्तः सर्वत्र देवादिदेहेषु ज्ञानैकाकारतया समानाकार इति "निर्दोषं हि समं ब्रह्म" इति अनन्तरम् एव वक्ष्यते । स एवंभूतः कर्म कुर्वन्न् अपि अनात्मन्य् आत्माभिमानेन न लिप्यते न संबध्यते । अतो ऽचिरेणात्मानं प्राप्नोतीत्यर्थः ॥ BhGR_5.7 ॥ यतः सौकर्याच् छैघ्र्याच् च कर्मयोग एव श्रेयान्, अतस् तदपेक्षितं शृणु नैष किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् । पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥ BhG_5.8 ॥ प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्न् अपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ BhG_5.9 ॥ एवम् आत्मतत्त्वविच् श्रोत्रादीनि ज्ञानेन्द्रियाणि, वागादीनि च कर्मेन्द्रियाणि, प्रणाश् च स्वविषयेषु वर्तन्त इति धारयन् अनुसन्धानः नाहं किंचित् करोमीति मन्येत ज्ञानैकस्वभावस्य मम कर्ममूलेन्द्रियप्राणसंबन्धकृतम् ईदृशं कर्तृत्वम्; न स्वरूपप्रयुक्तम् इति मन्येतेत्यर्थः ॥ BhGR_5.8 ॥9// ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा ॥ BhG_5.10 ॥ ब्रह्मशब्देन प्रकृतिर् इहोच्यते । "मम योनिर् महद् ब्रह्म" इति हि वक्ष्यते । इन्द्रियाणां प्रकृतिपरिणामविशेषरूपत्वेन इन्द्रियाकारेणावस्थितायां प्रकृतौ "पश्यञ् छृण्वन्" इत्याद्युक्तप्रकारेण कर्माण्य् आधाय, फलसङ्गं त्यक्त्वा, नैव किंचित् करोमीति यः कर्माणि करोति, स प्रकृतिसंसृष्टतया वर्तमानो ऽपि प्रकृत्यात्माभिमानरूपेण बन्धहेतुना पापेन न लिप्यते । पद्मपत्रम् इवाम्भसा यथा पद्मपत्रम् अम्भसा संसृष्टम् अपि न लिप्यते, तथा न लिप्यत इत्यर्थः ॥ BhGR_5.10 ॥ कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ BhG_5.11 ॥ कायमनोबुद्धीन्द्रियसाध्यं कर्म स्वर्गादिफलसङ्गं त्यक्त्वा योगिन आत्मविशुद्धये कुरन्ति; आत्मगतप्राचीनकर्मबन्धविनाशाय कुर्वन्तीत्यर्थः ॥ BhGR_5.11 ॥ युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ BhG_5.12 ॥ युक्तः आत्मव्यतिरिक्तफलेष्व् अचपलः आत्मैकप्रवणः, कर्मफलं त्यक्त्वा केवलम् आत्मशुद्धये कर्मानुष्ठाय नैष्ठिकीं शान्तिम् आप्नोति स्थिराम् आत्मानुभवरूपां निर्वृतिम् आप्नोति । अयुक्तः आत्मव्यतिरिक्तफलेषु चपलः आत्मावलोकनविमुखः कामकारेण फले सक्तः कर्माणि कुर्वन् नित्यं कर्मभिर् बध्यते नित्यसंसारी भवति । अतः फलसङ्गरहितः इन्द्रियाकारेण परिणतायां प्रकृतौ कर्माणि संन्यस्य आत्मनो बन्धमोचनायैव कर्माणि कुर्वीतेत्युक्तं भवति ॥ BhGR_5.12 ॥ अथ देहाकारेण परिणतायां प्रकृतौ कर्तृत्वसंन्यास उच्यते सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥ BhGR_5.13 ॥ आत्मनः प्राचीनकर्ममूलदेहसंबन्धप्रयुक्तम् इदं कर्मणां कर्तृत्वम्; न स्वरूपप्रयुक्तम् इति विवेकविषयेण मनसा सर्वाणि कर्माणि नवद्वारे पुरे संन्यस्य देही स्वयं वशी देहाधिष्ठानप्रयत्नम् अकुर्वन् देहं च नैव कारयन् सुखम् आस्ते ॥ BhGR_5.13 ॥ साक्षाद् आत्मनः स्वाभाविकं रूपम् आह न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस् तु प्रवर्तते ॥ BhG_5.14 ॥ अस्य देवतिर्यङ्मनुष्यस्थावरात्मना प्रकृतिसंसर्गेण वर्तमानस्य लोकस्य देवाद्यसाधारणं कर्तृत्वं तत्तदसाधारणानि कर्माणि तत्तत्कर्मजन्यदेवादिफलसंयोगं च, अयं प्रभुः अकर्मवश्यः स्वाभाविकस्वरूपेणावस्थित आत्मा न सृजति नोत्पादयति । कस् तर्हि? स्वभावस् तु प्रवर्तते । स्वभावः प्रकृतिवासना । अनादिकालप्रवृत्तपूर्वपूर्वकर्मजनितदेवाद्याकारप्रकृतिसंसर्गकृततत्तदात्माभिमानजनितवासनाकृतम् ईदृशं कर्तृत्वादिकं सर्वम्; न स्वरूपप्रयुक्तम् इत्यर्थः ॥ BhGR_5.14 ॥ नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ BhG_5.15 ॥ कस्यचित् स्वसंबन्धितयाभिमतस्य पुत्रादेः पापं दुःखं नादत्ते नापनुदति । कस्यचित् प्रतिकूलतयाभिमतस्य सुकृतं सुखं च नादत्ते नापनुदति । यतो ऽयं विभुः; न क्वाचित्कः, न देवादिदेहाद्यसाधारणदेशः, अत एव न कस्यचित् संबन्धी, न कस्यचित् प्रतिकूलश् च । सर्वम् इदं वासनाकृतम् । एवंस्वभावस्य कथम् इयं विपरीतवासना उत्पद्यते? अज्ञानेनावृतं ज्ञानम् ज्ञानविरोधिना पूर्वपूर्वकर्मणा स्वफलानुभवयोग्यत्वाय अस्य ज्ञानम् आवृतं संकुचितम् । तेन ज्ञानावरणरूपेण कर्मणा देवादिदेहसंयोगस् तत्तदात्माभिमानरूपमोहश् च जायते । ततश् च तथाविधात्माभिमानवासना, तदुचितकर्मवासना च; वासनातो विपरीतात्माभिमानः, कर्मारम्भश् चोपपद्यते ॥ BhGR_5.15 ॥ "सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यति /", "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा", "न हि ज्ञानेन सदृशं पवित्रम्" इति पूर्वोक्तं स्वकाले संगमयति ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत् परम् ॥ BhG_5.16 ॥ एवं वर्तमानेषु सर्वेष्व् आत्मसु येषाम् आत्मनाम् उक्तलक्षणेन आत्मयाथात्म्योपदेशजनितेन आत्मविषयेण अहरहरभ्यासाधेयातिशयेन निरतिशयपवित्रेण ज्ञानेन तत् ज्ञानावरणम् अनादिकालप्रवृत्तानन्तकर्मसंचयरूपम् अज्ञानं नाशितम्, तेषां तत् स्वाभाविकं परं ज्ञानम् अपरिमितम् असंकुचितम् आदित्यवत् सर्वं यथावस्थितं प्रकाशयति । तेषाम् इति विनष्टाज्ञानानां बहुत्वाभिमानाद् आत्मस्वरूपबहुत्वम्, "न त्व् एवाहं जातु नासम्" इत्युपक्रमावगतम् अत्र स्पष्टतरम् उक्तम् । न चेदं बहुत्वम् उपाधिकृतम्; विनष्टाज्ञानानाम् उपाधिगन्धाभावात् । "तेषाम् आदित्यवज् ज्ञानम्" इति व्यतिरेकनिर्देशाज् ज्ञानस्य स्वरूपानुबन्धिधर्मत्वम् उक्तम् । आदित्यदृष्टान्तेन च ज्ञातृज्ञानयोः प्रभाप्रभावतोर् इवावस्थानं च । तत एव संसारदशायां ज्ञानस्य कर्मणा संकोचो मोक्षदशायां विकासश् चोपपन्नः ॥ BhGR_5.16 ॥ तद्बुद्धयस् तदात्मनस् तन्निष्ठास् तत्परायणाः । गच्छन्त्य् अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ BhG_5.17 ॥ तद्बुद्धयः तथाविधात्मदर्शनाध्यवसायाः, तदात्मानः तद्विषयमनसः, तन्निष्ठाः तदभ्यासनिरताः, तत्परायणाः तद् एव परमप्रयोजनम् इति मन्वानाः, एवम् अभ्यस्यमानेन ज्ञानेन निर्धूतप्राचीनकल्मषाः तथाविधम् आत्मनम् अपुनरावृत्तिं गच्छन्ति । यद् अवस्थाद् आत्मनः पुनरावृत्तिर् न विद्यते, स आत्मा अपुनरावृत्तिः । स्वेन रूपेणावस्थितम् आत्मानं गच्छन्तीत्यर्थः ॥ BhGR_5.17 ॥ विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ BhG_5.18 ॥ विद्याविनयसंपन्ने, केवलब्राह्मणे, गोहस्तिश्वश्वपचादिषु अत्यन्तविषमाकारतया प्रतीयमानेषु आत्मसु पण्डिताः आत्मयाथात्म्यविदः, ज्ञानैकाकारतया सर्वत्र समदर्शिनः विषमाकारस् तु प्रकृतेः, नात्मनः; आत्मा तु सर्वत्र ज्ञानैकाकारतया सम इति पश्यन्तीत्यर्थः ॥ BhGR_5.18 ॥ इहैव तैर् जितस् स्वर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ BhG_5.19 ॥ इहैव साधनानुष्ठानदशायाम् एव तैः सर्गो जितः संसारो जितः; येषाम् उक्तरीत्या सर्वेष्व् आत्मसु साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म । प्रकृतिसंसर्गदोषवियुक्ततया समम् आत्मवस्तु हि ब्रम्ह । आत्मसाम्ये स्थिताश् चेद् ब्रह्मणि स्थिता एव ते; ब्रह्मणि स्थितिर् एव हि स्ंसारजयः । आत्मसु ज्ञानैकाकारतया साम्यम् एवानुसन्धाना मुक्ता एवेत्यर्थः ॥ BhGR_5.19 ॥ येन प्रकारेणावथितस्य कर्मयोगिनः समदर्शनरूपो ज्ञनविपाको भवति, तं प्रकारम् उपदिशति न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् । स्थिरबुद्धिर् asaæmƬho ब्रह्मविद् ब्रह्मणि स्थितः ॥ BhG_5.20 ॥ यादृशदेहस्थस्य यदवस्थस्य प्राचीनकर्मवासनया यत् प्रियं भवति, यच् चाप्रियम्, तदुभयं प्राप्य हर्षोद्वेगौ न कुर्यात् । कथम्? स्थिरबुद्धिः स्थिरे आत्मनि बुद्धिर् यस्य सः स्थिरबुद्धिः, asaæmƬho अस्थिएण शरीरेण स्थिरम् आत्मानम् एकीकृत्य मोहः संमोहः; तद्रहितः । तच् च कथम्? ब्रह्मविद् ब्रह्मणि स्थितः । उपदेशेन ब्रह्मवित् सन् तस्मिन् ब्रह्मण्य् अभ्यासयुक्तः । एतद् उक्तं भवति तत्त्वविदाम् उपदेशेन आत्मयाथात्म्यविद् भूत्वा तत्रैव यतमानो देहात्माभिमानं परित्यज्य स्थिररूपात्मावलोकनप्रियानुभवे व्यवस्थितः अस्थिरे प्राकृते प्रियाप्रिये प्राप्य हर्षोदेवेगौ न कुर्याद् इति ॥ BhGR_5.20 ॥ बाह्यस्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यः सुखम् । स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते ॥ BhG_5.21 ॥ एवमुक्तेन प्रकारेण बाह्यस्पर्शेषु आत्मव्यतिरिक्तविषयानुभवेषु, असक्तात्मा असक्तमनाः अन्तरात्मन्य् एव यः सुखं विन्दति लभते, स प्रकृत्यभ्यासं विहाय ब्रह्मयोगयुक्तात्मा ब्रह्माभ्यासयुक्तमनाः ब्रह्मानुभवरूपम् अक्षयं सुखं प्राप्नोति ॥ BhGR_5.21 ॥ प्राकृतस्य भोगस्य सुत्यजताम् आह ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ BhG_5.22 ॥ विषयेन्द्रियस्पर्शजाः ये भोगाः दुःखयोनयस् ते दुःखोदर्काः । आद्यन्तवन्तः अल्पकालवर्तिनो हि उपलभ्यन्ते । न तेषु तद्याथात्म्यविद् रमते ॥ BhGR_5.22 ॥ शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ BhG_5.23 ॥ शरीरविमोक्षणात् प्राक् इः+एव साधनानुष्ठानदशायम् एव आत्मानुभवप्रीत्या कामक्रोधोद्भवं वेगं सोढुं निरोद्धुं यः शक्नोति, स युक्तः आत्मानुभवायार्हः । स एव शरीरविमोक्षोत्तरकालम् आत्मानुभवैकसुखस् संपत्स्यते ॥ BhGR_5.23 ॥ यो ऽन्तस्सुखो ऽन्तरारामस् तथान्तर्ज्योतिर् एव यः । स योगी ब्रह्म निर्वाणं ब्रह्मभूतो ऽधिगच्छति ॥ BhG_5.24 ॥ यो बाह्यविषयानुभवं सर्वं विहाय अन्तस्सुखः आत्मानुभवैकसुखः, अन्तरारामः आत्मैकोद्यानः स्वगुणैर् आत्मैव सुखवर्धको यस्य स तथोक्तः, तथान्तर्ज्योतिः आत्मैकज्ञानो यो वर्तते, स ब्रह्मभूतो योगी ब्रह्मनिर्वाणम् आत्मानुभवसुखं प्राप्नोति ॥ BhGR_5.24 ॥ लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानस् सर्वभूतहिते रताः ॥ BhG_5.25 ॥ च्छिन्नद्वैधाः शीतोष्णादिद्वन्द्वैर् विमुक्ताः, यतात्मानः आत्मन्य् एव नियमितमनसः, सर्वभूतहिते रताः आत्मवत् सर्वेषां भूतानां हितेष्व् एव निरताः, ऋषयः द्रष्टारः आत्मावलोकनपराः, य एवम्भूतास् ते क्षीणाशेषात्मप्राप्तिविरोधिकल्मषाः ब्रह्मनिर्वाणं लभन्ते ॥ BhGR_5.25 ॥ उक्तलक्षणानां ब्रह्म अत्यन्तसुलभम् इत्य् आह कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विजितात्मनाम् ॥ BhG_5.26 ॥ कामक्रोध्वियुक्तानां यतीनां यतनशीलानां यतचेतसां नियमितमनसां विजितात्मनां विजितमनसां, ब्रह्मनिर्वाणम् अभितो वर्तते । एवंभूतानां हस्तस्थं ब्रह्मनिर्वाणम् इत्यर्थः ॥ BhGR_5.26 ॥ उक्तं कर्मयोगं स्वलक्ष्यभूतयोगशिरस्कम् उपसंहरति स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ BhG_5.27 ॥ यतेन्द्रियमनोबुद्धिर् मुनिर् मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ BhG_5.28 ॥ बाह्यान् विषयस्पर्शान् बहिः कृत्वा बाह्येन्द्रियव्यापारं सर्वम् उपसंहृत्य, योगयोग्यासने ऋजुकाय उपविश्य चक्षुषी भ्रुवोर् अन्तरे नासाग्रे विन्यस्य नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा उच्छ्वासनिश्वासौ समगती कृत्वा आत्मावलोकनाद् अन्यत्र प्रवृत्त्यनर्हेन्द्रियमनोबुद्धिः, तत एव विगतेच्छाभयक्रोधः, मोक्षपरायणः मोक्षैकप्रयोजनः, मुनिः आत्मावलोकनशीलः यः, सः सदा मुक्त एव साध्यदशायाम् इव साधनदशायाम् अपि मुक्त एवेत्यर्थः ॥ BhGR_5.27 ॥28// उक्तस्य नित्यनैमित्तिककर्मेतिकर्तव्यताकस्य कर्मयोगस्य योगशिरस्कस्य सुशकताम् आह भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा माम् शान्तिम् ऋच्छति ॥ BhG_5.29 ॥ यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति, कर्मयोगकरण एव सुखम् ऋच्छति । सर्वलोकमहेश्वरं सर्वेषां लोकेश्वराणाम् अपीश्वरम्; "तम् ईश्वराणां परमं महेश्वरम्" इति हि श्रूयते । मां सर्वलोकमहेश्वरं सर्वसुहृदं ज्ञात्वा मदाराधनरूपः कर्मयोग इति सुखेन तत्र प्रवर्तत इत्यर्थः; सुहृद आराधनाय हि सर्वे प्रवर्तन्ते ॥ BhGR_5.29 ॥ ******************** ADHYAYA 6 ******************** श्रीभगवान् उवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यसी च योगी च न निरग्निर् न चाक्रियः ॥ BhG_6.1 ॥ उक्तः कर्मयोगः सपरिकरः, इदानीं ज्ञानयोगकर्मयोगसाध्यात्मावलोकनरूपयोगाभ्यासविधिर् उच्यते । तत्र कर्मयोगस्य निरपेक्षयोगसाधनत्वं द्रढयितुं ज्ञानाकारः कर्मयोगो योगशिरस्को ऽनूद्यते । कर्मफलं स्वर्गादिकम् अनाश्रितः, कार्यं कर्मानुष्ठानम् एव कार्यम्, सर्वात्मनास्मत्सुहृद्भूतपरमपुरुषाराधनरूपतया कर्मैव मम प्रयोजनम्, न तत्साध्यं किंचिद् इति यः कर्म करोति; स संन्यासी च ज्ञानयोगनिष्ठश् च; योगी च कर्मयोगनिष्ठश् च; आत्मावलोकनरूपयोगसाधनभूतोभयनिष्ठ इत्यर्थः । न निरग्निर् न चाक्रियः न चोदितयज्ञादिकर्मस्व् अप्रवृत्तः, न च केवलज्ञाननिष्ठः । तस्य हि ज्ञननिष्ठैव, कर्मयोगनिष्ठस्य तूभयम् अस्तीत्यभिप्रायः ॥ BhGR_6.1 ॥ उक्तलक्षणकर्मयोगे ज्ञानम् अप्य् अस्तीत्य् आह यं संन्यास इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ BhG_6.2 ॥ यं संन्यास इति ज्ञानयोग इति, आत्मयाथात्म्यज्ञानम् इति प्राहुः, तं कर्मयोगम् एव विद्धि । तद् उपपादयति न ह्य् असंन्यस्तसंकल्पो योगी भवति कश्चन । आत्मयाथात्म्यानुसन्धानेन अनात्मनि प्रकृतौ आत्मसङ्कल्पः संन्यस्तः परित्यक्तो येन स संन्यस्तसङ्कल्पः; अनेवंभूतः असंन्यस्तसङ्कल्पः । न ह्य् उक्तेषु कर्मयोगिष्व् अनेवंभूतः कश्चन कर्मयोगी भवति; "यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः" इति ह्य् उक्तम् ॥ BhGR_6.2 ॥ कर्मयोग एवाप्रमादेन योगं साधयतीत्य् आह आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । yogÃrƬhasya तस्यैव शमः कारणम् उच्यते ॥ BhG_6.3 ॥ योगम् आत्मावलोकनं प्राप्तुम् इच्छोर् मुमुक्षोः कर्मयोग एव कारणम् उच्यते । तस्यैव yogÃrƬhasya प्रतिष्ठितयोगस्यैव, शमः कर्मनिवृत्तिः कारणम् उच्यते । यावद् आत्मावलोकनरूपमोक्षावाप्ति कर्म कार्यम् इत्यर्थः ॥ BhGR_6.3 ॥ कदा प्रतिष्ठितयोगो भवतीत्य् अत्राह यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते । सर्वसङ्कल्पसंन्यासी yogÃrƬhas तदोच्यते ॥ BhG_6.4 ॥ यदायं योगी त्व् आत्मैकानुभवस्वभावतया इन्द्रियार्थेषु आत्मव्यतिरिक्तप्राकृतविषयेषु, तत्संबन्धिषु च कर्मसु नानुषज्जते न सङ्गम् अर्हति, तदा हि सर्वसङ्कल्पसम्न्यासी yogÃrƬha इत्य् उच्यते । तस्माद् आरुरुक्षोर् विषयानुभवार्हतया तदननुषङ्गाभ्यासरूपः कर्मयोग एव योगनिष्पत्तिकारणम् । अतो विषयाननुषङ्गाभ्यासरूपं कर्मयोगम् एव आरुरुक्षुः कुर्यात् ॥ BhGR_6.4 ॥ तद् एवाह उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् । आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥ BhG_6.5 ॥ आत्मना मनसा; विषयाननुषक्तेन आत्मानम् उद्धरेत् । तद्विपरीतेन मनसा आत्मानं नावसादयेत् । आत्मैव मन एव ह्य् आत्मनो बन्धुः; तद् एवात्मनो रिपुः ॥ BhGR_6.5 ॥ बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः । अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ BhG_6.6 ॥ येन पुरुषेण स्वेनैव स्वमनो विषयेभ्यो जितम्, तन्मनस् तस्य बन्धुः । अनात्मनः अजितमनसः स्वकीयम् एव मनः स्वस्य शत्रुवच् शत्रुत्वे वर्तेत स्वनिश्श्रेयसविपरीते वर्तेतेत्यर्थः । यथोक्तं भगवता पराशरेणापि, "मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्गि मुक्त्यैव निर्विषयं मनः ॥ BhGR_6." इति ॥6॥ योगारम्भयोग्या अवस्थोच्यते जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥ BhG_6.7 ॥ शीतोष्णसुखदुःखेषु मानावमानयोश् च जितात्मनः जितमनसः विकाररहितमनसः प्रशान्तस्य मनसि परमात्मा समाहितः सम्यगाहितः । स्वरूपेणावस्थितः प्रत्यगात्मात्र परमात्मेत्य् उच्यते; तस्यैव प्रकृतत्वात् । तस्यापि पूर्वपूर्वावस्थापेक्षया परमात्मत्वात् । आत्मा परं समाहित इति वान्वयः ॥ BhGR_6.7 ॥ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्य् उच्यते योगी samalo«ÂÃÓmakäcana÷ || BhG_6.8 || ज्ञानविज्ञानतृप्तात्मा आत्मस्वरूपविषयेण ज्ञानेन, तस्य च प्रकृतिविसजातीयाकारविषयेण ज्ञानेन च तृप्तमनाः कूटस्थः देवाद्यवस्थास्व् अनुवर्तमानसर्वसाधारणज्ञानैकाकारात्मनि स्थितः, तत एव विजितेन्द्रियः, samalo«ÂÃÓmakäcana÷ प्रकृतिविविक्तस्वरूपनिष्ठतया प्राकृतवस्तुविशेषेषु भोग्यत्वाभावाल् lo«ÂÃÓmakäcane«u समप्रयोजनः यः कर्मयोगी, स युक्त इत्य् उच्यते आत्मावलोकनरूपयोगाभ्यासार्ह इत्य् उच्यते ॥ BhGR_6.8 ॥ तथा च सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्व् अपि च पापेषु समबुद्धिर् विशिष्यते ॥ BhG_6.9 ॥ वयोविशेषानङ्गीकारेण स्वहितैषिणः सुहृदः; सवयसो हितैषिणो मित्राणि, अरयो निमित्ततो ऽनर्थेच्छवः; उभयहेत्वभावाद् उभयरहिता उदासीनाः; जन्मत एवोभयरहिता मध्यस्थाः; जन्मत एवानिच्छेच्छवो द्वेष्याः; जन्मत एव हितैषिणो बन्धवः, साधवो धर्मशीलाः; पापाः पापशीलाः; आत्मैकप्रयोजनतया सुहृन्मित्रादिभिः प्रयोजनाभावाद् विरोधाभावाच् च तेषु समबुद्धिर् योगाभ्यासार्हत्वे विशिष्यते ॥ BhGR_6.9 ॥ योगी युञ्जीत सततम् आत्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीर् अपरिग्रहः ॥ BhG_6.10 ॥ योगी उक्तप्रकारकर्मयोगनिष्ठः, सततम् अहरहर्योगकाले आत्मानं युञ्जीत आत्मानं युक्तं कुर्वीत । स्वदर्शननिष्ठं कुर्वीतेत्यर्थः; रहसि जनवर्जिते निश्शब्दे देशे स्थितः, एकाकी तत्रापि न सद्वितीयः, यतचित्तात्मा यतचित्तमनस्कः, निराशीः आत्मव्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षः अपरिग्रहः तद्व्यतिरिक्ते कस्मिंश्चिद् अपि ममतारहितः ॥ BhGR_6.10 ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ॥ BhG_6.11 ॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद् योगम् आत्मविशुद्धये ॥ BhG_6.12 ॥ शुचौ देशे अशुचिभिः पुरुषैर् अनधिष्ठिते अपरिगृहीते च अशुचिभिर् वस्तुभिर् अस्पृष्टे च पवित्रभूते देशे, दार्वादिनिर्मितं नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं आसनं प्रतिष्ठाप्य तस्मिन् मनःप्रसादकरे सापाश्रये उपविश्य योगैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः सर्वात्मनोपसंहृतचित्तेन्द्रियक्रियः आत्मविशुद्धये बन्धनिवृत्तये योगं युञ्ज्याद् अत्मावलोकनं कुर्वीत ॥ BhGR_6.11 ॥12// समं कायशिरोग्रीवं धारयन् अचलं स्थिरम् । संप्रेक्ष्य नासिकाग्रं स्वं देशश् चानवलोकयन् ॥ BhG_6.13 ॥ प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ BhG_6.14 ॥ कायशिरोग्रीवं समम् अचलं सापाश्रयतया स्थिरं धारयन्, दिशश् चानवलोअकयन्, स्वनासिकाग्रं संप्रेक्ष्य, प्रशान्तात्मा अत्यन्तनिर्वृतमनाः, विगतभीर् ब्रह्मचर्ययुक्तो मनः संयम्य मच्चित्तो युक्तः अवहितो मत्पर आसीत माम् एव चिन्त्यन् आसीत ॥ BhGR_6.13 ॥14// युञ्जन्न् एवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति ॥ BhG_6.15 ॥ एवं मयि परस्मिन् ब्रह्मणि पुरुषोत्तमे मनसश् शुभाश्रये सदा आत्मानं मनः युञ्जन् नियतमानसः मत्स्पर्शवित्रीकृतमानसतया निश्चलमानसः, माम् एव चिन्तयन् मत्संस्थां निर्वाणपरमां शान्तिम् अधिगच्छति nirvÃïakëÂhÃrÆpÃæ मत्संस्थां मयि संस्थितां शान्तिम् अधिगच्छति ॥ BhGR_6.15 ॥ एवम् आत्मयोगम् आरभमाणस्य मनोनैर्मल्यहेतुभूतां मनसो भगवति शुभाश्रये स्थितिम् अभिधाय अन्यद् अपि योगोपकरणम् आह नात्यश्नतस् तु योगो ऽस्ति न चैकान्तम् अनश्नतः । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ BhG_6.16 ॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ BhG_6.17 ॥ अत्यशनानशने योगविरोधिनी; अतिविहाराविहारौ च तथातिमात्रस्वप्नजागर्ये; तथा चात्यायासानायासौ । मिताहारविहारस्य मितायासस्य मितस्वप्नावबोधस्य सकलदुःखहा बन्धनाशनः योगः संपन्नो भवति ॥ BhGR_6.16 ॥17// यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते । निस्स्पृहः सर्वकामेभ्यो युक्त इत्य् उच्यते तदा ॥ BhG_6.18 ॥ यदा प्रयोजनविषयं चित्तम् आत्मन्य् एव विनियतम् विशेषेण नियतं निरतिशयप्रयोजनतया तत्रैव नियतं निश्चलम् अवतिष्ठते, तदा सर्वकामेभ्यो निस्स्पृहस् सन् युक्त इत्य् उच्यते योगार्ह इत्य् उच्यते ॥ BhGR_6.18 ॥ यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगम् आत्मनः ॥ BhG_6.19 ॥ निवातस्थो दीपो यथा नेङ्गते न चलति; अचलस् सप्रभस् तिष्ठति; यतचित्तस्य निवृत्तसकलेतरमनोवृत्तेः योगिनः आत्मनि योगं युञ्जतः आत्मस्वरूपस्य सोपमा; निवातस्थतया निश्चलसप्रभदीपवन् निवृत्तसकलमनोवृत्तितया निश्चलो ज्ञानप्रभ आत्मा तिष्ठईत्यर्थः ॥ BhGR_6.19 ॥ यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन् आत्मनि तुष्यति /20॥ सुखम् आत्यन्तिकं यत् तद् बुद्धिग्राह्यम् अतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ॥ BhG_6.21 ॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ BhG_6.22 ॥ तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगो ऽनिर्विण्णचेतसा ॥ BhG_6.23 ॥ योगसेवया हेतुना सर्वत्र निरुद्धं चित्तं यत्र योगे उपरमते अतिशयितसुखम् इदम् इति रमते, यत्र च योगे आत्मना मनसा आत्मानं पश्यन् अन्यनिरपेक्षम् आत्मन्य् एव तुष्यति, यत् तद् अतीन्द्रियम् आत्मबुद्ध्येकग्राह्यम् आत्यन्तिकं सुखं यत्र च योगे वेत्ति अनुभवति, यत्र च योगे स्थितः सुखातिरेकेण तत्त्वतः तद्भावान् न चलति, यं योगं लब्ध्वा योगाद् विरतस् तम् एव काङ्क्षमाणो नापरं लाभं ततो ऽधिकं मन्यते, यस्मिंश् च योगे स्थितो विरतो ऽपि गुणवत् पुत्रवियोगादिना गुरुणापि दुःखेन न विचाल्यते, तं दुःखसंयोगवियोगं दुःखसंयोगप्रत्यनीकाकारं योगशब्दाभिधेयं विद्यात् । स एवंरूपो योग इति आरम्भदशायां निश्चयेन अनिर्विण्णचेतसा हृष्टचेतसा योगो योक्तव्यः ॥ BhGR_6.2023 // सङ्कल्पप्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ BhG_6.24 ॥ शनैश् शनैर् उपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥ BhG_6.25 ॥ स्पर्शजाः सङ्कल्पजाश् चेति द्विविधाः कामाः, स्पर्शजाः शीतोष्णादयः, सङ्कल्पजाः पुत्रक्षेत्रादयः । तत्र सङ्कल्पप्रभवाः स्वरूपेणैव त्यक्तुं शक्याः । तान् सर्वान् मनसैव तदन्वयानुसन्धानेन त्यक्त्वा स्पर्शजेष्व् अवर्जनीयेषु तन्निमित्तहर्षोद्वेगौ त्यक्त्वा समन्ततः सर्वस्माद् विषयात् सर्वम् इन्द्रियग्रामं विनियम्य शनैश् शनैर् धृतिगृहीतया विवेकविषयया बुद्ध्या सर्वस्माद् आत्मव्यतिरिक्ताद् उपरम्य आत्मसंस्थं मनः कृत्वा न किञ्चिद् अपि चिन्तयेत् ॥ BhGR_6.24 ॥25// यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् । ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥ BhG_6.26 ॥ चलस्वभावतयात्मन्य् अस्थिरं मनः यतो यतो विषयप्रावण्यहेतोः बहिः निश्चरति, ततस् ततो यत्नेन मनो नियम्य आत्मन्य् एव अतिशयितसुखभावनया वशं नयेत् ॥ BhGR_6.26 ॥ प्रशान्तमनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् ॥ BhG_6.27 ॥ प्रशान्तमनसम् आत्मनि निश्चलमनसम्, आत्मन्यस्तमनसं तद् एव हेतोर् दग्धाशेषकल्मषम्, तत एव शान्तरजसं विनष्टरजोगुणम्, तत एव ब्रह्मभूतं स्वस्वरूपेणावस्थितम् एनं योगिनम् आत्मस्वरूपानुभवरूपम् उत्तमं सुखम् उपैति । हीति हेतौ; उत्तमसुखरूपत्वाद् आत्मस्वरूपस्येत्यर्थः ॥ BhGR_6.27 ॥ एवं युञ्जन् सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥ BhG_6.28 ॥ एवम् उक्तप्रकारेणात्मानं युञ्जन् तेनैव विगतप्राचीनसमस्तकल्मषो ब्रह्मसंस्पर्शं ब्रह्मानुभवरूपं सुखम् अत्यन्तम् अपरिमितं सुखेन अनायासेन सदाशुनुते ॥ BhGR_6.28 ॥ अथ योगविपाकदशा चतुष्प्रकारोच्यते सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ BhG_6.29 ॥ स्वात्मनः परेषाम् च भूतानां प्रकृतिवियुक्तस्वरूपाणां ज्ञानैकाकारतया साम्याद् वैषम्यस्य च प्रकृतिगतत्वाद् योगयुक्तात्मा प्रकृतिवियुक्तेष्व् आत्मसु सर्वत्र ज्ञानैकाकारतया समदर्शनः सर्वभूतस्थं स्वात्मानं सर्वभूतानि च स्वात्मनीक्षते सर्वभूतसमानाकारं स्वात्मानं स्वात्मसमानाकाराणि च सर्वभूतानि पश्यतीत्यर्थः । एकस्मिन् आत्मनि दृष्टे सर्वस्यात्मवस्तुनस् तत्साम्यात् सर्वम् आत्मवस्तु दृष्टं भवतीत्यर्थः । "सर्वत्र समदर्शनः" इति वचनात् । "यो ऽयं योगस् त्वया प्रोक्तः साम्येन" ityanubhëaïÃc च । "निर्दोषं हि समं ब्रह्म" इति वचनाच् च ॥ BhGR_6.29 ॥ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ BhG_6.30 ॥ ततो ऽपि विपाकदशापन्नो मम साधर्म्यम् उपागतः, "निरञ्जनः परमं साम्यम् उपैति" इत्य् उच्यमानं सर्वस्यात्मवस्तुनो विधूतपुण्यपापस्य स्वरूपेणावस्थितस्य मत्साम्यं पश्यन् यः सर्वत्रात्मवस्तुनि मां पश्यति, सर्वम् आत्मवस्तु च मयि पश्यति अन्योन्यसाम्याद् अन्यतरदर्शनेन अन्यतरद् अपीदृशम् इति पश्यति, तस्य स्वात्मस्वरूपं पश्यतो ऽहं तत्साम्यान् न प्रणश्यामि नादर्शनम् उपयामि; ममापि मां पश्यतः, मत्साम्यात् स्वात्मानं मत्समम् अवलोकयन् स नादर्शनम् उपयाति ॥ BhGR_6.30 ॥ ततो ऽपि विपाकदशाम् आह सर्वभूतस्थितं यो माम् भजत्य् एकत्वम् आस्थितः । सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ॥ BhG_6.31 ॥ योगदशायां सर्वभूतस्थितं माम् असंकुचितज्ञानैकाकारतया एकत्वम् आस्थितः प्राकृतभेदपरित्यागेन सुदृढं यो भजते, स योगी व्युत्थानकाले ऽपि यथा तथा वर्तमानः स्वात्मानं सर्वभूतानि च पश्यन् मयि वर्तते माम् एव पश्यति । स्वात्मनि सर्वभूतेषु च सर्वदा मत्साम्यम् एव पश्यतीत्यर्थः ॥ BhGR_6.31 ॥ ततो ऽपि këÂhÃm आह आत्माउपम्येन सर्वत्र समं पश्यति यो ऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ BhG_6.32 ॥ स्वात्मनश् चान्येषां चात्मनाम् असंकुचितज्ञानैकाकारतयोपम्येन स्वात्मनि चान्येषु च सर्वत्र वर्तमानं पुत्रजन्मादिरूपं सुखं तन्मरणादिरूपं च दुःखम् असंबन्धसाम्यात् समं यः पश्यति परपुत्रजन्ममरणादिसमं स्वपुत्रजन्ममरणादिकं यः पश्यतीत्यर्थः । स योगी परमो मतः yogakëÂhÃm गतो मतः ॥ BhGR_6.32 ॥ अर्जुन उवाच यो ऽयं योगस् त्वया प्रोक्तः साम्येन ंअधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥ BhG_6.33 ॥ चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥ BhG_6.34 ॥ यो ऽयं देवमनुष्यादिभेदेन जीवेश्वरभेदेन चात्यतभिन्नतयैतावन्तं कालम् अनुभूतेषु सर्वेष्व् आत्मसु ज्ञानैकाकारतया परस्परसाम्येन अकर्मवश्यतया चेश्वरसाम्येन सर्वत्र समदर्शनरूपो योगस् त्वया प्रोक्तः, एतस्य योगस्य स्थिरां स्थितिं न पश्यामि, मनसश् चञ्चलत्वात् । तथा अनवरताभ्यस्तविषयेष्व् अपि स्वत एव चञ्चलं पुरुषेणैकत्रावस्थापयितुम् अशक्यं मनः पुरुषं बलात् प्रमथ्य दृढम् अन्यत्र चरति; तस्य स्वाभ्यस्तविषयेष्व् अपि चञ्चलस्वभावस्य मनसस् तद्विपरीताकारात्मनि स्थापयितुं निग्रहं प्रतिकूलगतेर् महावातस्य व्यजनादिनैव सुदुष्करम् अहं मन्ये । मनोनिग्रहोपायो वक्तव्य इत्यभिप्रायः ॥ BhGR_6.33 ॥34// श्रीभगवान् उवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ BhG_6.35 ॥ असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ॥ BhG_6.36 ॥ चलस्वभावतया मनो दुर्निग्रहम् एवेत्य् अत्र न संशयः; तथा +अप्य् आत्मनो गुणाकरत्वाभ्यासजनिताभिमुख्येन आत्मव्यतिरिक्तेषु दोषाकरत्वजनितवैतृष्ण्येन च कथंचिद् गृह्यते; असंयतात्मना अजितमनसा महतापि बलेन योगो दुष्प्राप एअ । उपायतस् तु वश्यात्मना पूर्वोक्तेन मदाराधनरूपेणान्तर्गतज्ञानेन कर्मणा जितमनसा यतमानेनायम् एव समदर्शनरूपो योगो ऽवाप्तुं शक्यः ॥ BhGR_6.35 ॥36// अथ "नेहाभिक्रमनाशो ऽस्ति" इति आदाव् एव श्रुतं योगमाहात्म्यं यथावच्छ्रोतुम् अर्जुनः पृच्छति । अन्तर्गतात्मज्ञानतया योगशिरस्कतया च हि कर्मयोगस्य माहात्म्यं तत्रोदितम्; तच् च योगमाहात्म्यम् एव । अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाच् चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ BhG_6.37 ॥ कच्चिन् नोभयविभ्रष्टश् छिन्नाभ्रम् इव नश्यति । अप्रतिष्ठो महाबाहो vimƬho ब्रह्मणः पथि ॥ BhG_6.38 ॥ एतं मे संशयं कृष्ण च्छेतुम् अर्हस्य् अशेषतः । त्वदन्यः संशयस्यास्य च्छेत्ता न ह्य् उपपद्यते ॥ BhG_6.39 ॥ श्रद्धया योगे प्रवृत्तो दृढतराभ्यासरूपयतनवैकल्येन योगसंसिद्धिम् अप्राप्य योगाच् चलितमानसः कां गतिं गच्छति; उभयविभ्रष्टो ऽयं च्छिन्नाभ्रम् इव कच्चिन् न नश्यति? यथा मेघशकलः पूर्वस्माद् बृहतो मेघाच् छिन्नः परं बृहन्तं मेघम् अप्राप्य मध्ये विनष्टो भवति, तथैव कच्चिन् न नश्यति । कथम् उभयविभ्रष्टता? अप्रतिष्ठः, vimƬho ब्रह्मणः पथीति । यथावस्थितं स्वर्गादिसाधनभूतं कर्म फलाभिसन्धिरहितस्यास्य पुरुषस्य स्वफलसाधनत्वेन प्रतिष्ठा न भवतीत्य् अप्रतिष्ठः । प्रक्रान्ते ब्रह्मणः पथि vimƬha÷ तस्मात् पथः प्रच्युतः । अतः उभयविभ्रष्टतया किम् अयं नश्यत्य् एव, उत न नश्यति? तम् एनं संशयम् अशेषतश् छेत्तुम् अर्हसि । स्वतः प्रत्यक्षेण युगपत् सर्वं सदा पश्यतस् त्वत्तो ऽन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥ BhGR_6.37 ॥38//39// श्रीभगवान् उवाच पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते । न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति ॥ BhG_6.40 ॥ श्रद्धया योगे प्रक्रान्तस्य तस्मात् प्रच्युतस्येह चामुत्र च विनाशो न विद्यते प्राकृतस्वर्गादिभोगानुभवे ब्रह्मानुभवे चाभिलषितान् अवाप्तिरूपः प्रत्यवायाख्यानिष्टावाप्तिरूपश् च विनाशो न विद्यत इत्यर्थः । न हि निरतिशयकल्याणरूपयोगकृत् कश्चित् कालत्रये ऽपि दुर्गतिं गच्छति ॥ BhGR_6.40 ॥ कथम् अयं भविष्यतीत्य् अत्राह प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते ॥ BhG_6.41 ॥ यज्जातीयभोगाभिकाङ्क्षया योगात् प्रच्युतो ऽयम्, अतिपुण्यकृतां प्राप्यान् लोकान् प्राप्य तज्जातीयान् अतिकल्याणान् भोगान् योगमाहात्म्याद् एव भुञ्जानो यावत् तद्भोगतृष्णावसानं शश्वतीः समास् तत्रोषित्वा तस्मिन् भोगे वितृष्णः शुचीनां श्रीमताम् योगोपक्रमयोग्यानां कुले योगोपक्रमे भ्रष्टो योगमाहात्म्याज् जायते ॥ BhGR_6.41 ॥ अथ वा योगिनाम् एव कुले भवति धीमताम् । एतद् धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ BhG_6.42 ॥ परिपक्वयोगश् चलितश् चेत्, योगिनां धीमतां योगं कुर्वतां स्वयम् एव योगोपदेशक्षमाणां महतां कुले भवति; तद् एतद् उभयविधं योगयोग्यानां योगिनां च कुले जन्म लोके प्राकृतानां दुर्लभतरम् । एतत् तु योगमाहात्म्यकृतम् ॥ BhGR_6.42 ॥ तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ BhG_6.43 ॥ पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः । तत्र जन्मनि पौर्वदैहिकं तम् एव योगविषयं बुद्धिसंयोगं लभते । ततः सुप्तप्रबुद्धवद् भूयः संसिद्धौ यतते यथा नान्तरायहतो भवति, तथा यतते । तेन पूर्वाभ्यासेन पूर्वेण योगविष्येणाभ्यासेन सः योगभ्रष्टो ह्य् अवशो ऽपि योग एव ह्रियते । प्रसिद्धं ह्य् एतद् योगमाहात्म्यम् इत्यर्थः ॥ BhGR_6.43 ॥ जिज्ञासुर् अपि योगस्य शब्दब्रह्मातिवर्तते ॥ BhG_6.44 ॥ अप्रवृत्तयोगो योगे जिज्ञासुर् अपि ततश् चलितमानसः पुनर् अपि ताम् एव जिज्ञासां प्राप्य कर्मयोगादिकं योगम् अनुष्ठाय शब्दब्रह्मातिवर्तते । शब्दब्रह्म देवमनुष्यपृथिव्यन्तरिक्षस्वर्गादिशब्दाभिलापयोग्यं ब्रह्म प्रकृतिः । प्रकृतिबन्धाद् विमुक्तो देवमनुष्यादिशब्दाभिलापानर्हं ज्ञानानन्दैकतानम् आत्मानं प्राप्नोतीत्यर्थः ॥ BhGR_6.44 ॥ प्रयत्नाद् यतमानस् तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस् ततो याति परां गतिम् ॥ BhG_6.45 ॥ यत एवं योगमाहात्म्यम्, ततः अनेकजन्मार्जितपुण्यसञ्चयैः संशुद्धकिल्बिषस् संसिद्धिः संजातः प्रयत्नाद् यतमानस् तु योगी चलितो ऽपि पुनः परां गतिं यात्य् एव ॥ BhGR_6.45 ॥ अतिशयितपुरुषार्थनिष्ठतया योगिनः सर्वस्माद् आधिक्यम् आह तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः । कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥ BhG_6.46 ॥ केवलतपोभिर् यः पुरुषार्थः साध्यते, आत्मज्ञानव्यतिरिक्तैर् ज्ञानैश् च यः, यश् च केवलैर् अश्वमेधादिभिः कर्मभिः, तेभ्यस् सर्वेभ्यो ऽधिकपुरुषार्थसाधनत्वाद् योगस्य, तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥ BhGR_6.46 ॥ तद् एवं परविद्याङ्गभूतं प्रजापतिवाक्योदितं प्रत्यगात्मदर्शनम् उक्तम्; अथ परविद्यां प्रस्तौति योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ BhG_6.47 ॥ योगिनाम् इति पञ्चम्यर्थे षष्ठी । "सर्वभूतस्थम् आत्मानम्" इत्यादिना चतुर्विधा योगिनः प्रतिपादिताः । तेष्व् अनन्तर्गतत्वाद् वक्ष्यमाणस्य योगिनः न निर्धारणे षष्ठी संभवति । अपि सर्वेषाम् इति सर्वशब्दनिर्दिष्टास् तपस्विप्रभृतयः । तत्राप्य् उक्तेन न्यायेन पञ्चम्यर्थो ग्रहीतव्यः । योगिभ्यः, अपि सर्वेभ्यो वक्ष्यमाणो योगी युक्ततमः । तदपेक्षया अवरत्वे तपस्विप्रभृतीनां योगिनां च न कश्चिद्विशेष इत्यर्थः; मेर्वपेक्षया सर्षपाणाम् इव । यद्य् अपि सर्षपेषु अन्योन्यन्यूनाधिकभावो विद्यते तथापि मेर्वपेक्षया अवरत्वनिर्देशः समानः । मत्प्रियत्वातिरेकेन अनन्यधारणस्वभावतया मद्गतेन अन्तरात्मना मनसा, श्रद्धावान् अत्यर्थमत्प्रियत्वेन क्षणमात्रविश्लेषासहतया मत्प्राप्तिप्रवृत्तौ त्वरावान् यो मां भजते मां विचित्रानन्तभोग्यभोक्तृवर्गभोगोपकरणभोगस्थानपरिपूर्णनिखिलजगदुदयविभवलयलीलम्, अस्पृष्टाशेषदोषानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृत्यसङ्ख्येयकल्याणगुणगणनिधिम्, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयाउज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपम्, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावम्, अपारकारुण्यसौशील्यवात्सल्योदार्यमहोदधिम्, अनालोचितविशेषाशेषलोकशरण्यम्, प्रणतार्तिहरम्, आश्रितवात्सल्यैकजलधिम्, अखिलम् अनुजनयनविषयतां गतम्, अजहत्स्वस्वभावम्, वसुदेवगृहे ऽवतीर्णम्, अनवधिकातिशयतेजसा निखिलं जगद् भासयन्तम्, आत्मकान्त्या विश्वम् आप्याययन्तम्, भजते सेवते, उपास्त इत्यर्थः स मे युक्ततमो मतः स सर्वेभ्यश् श्रेष्टतमः इति सर्वं सर्वदा यथावस्थितं स्वत एव साक्षात्कुर्वन् अहं मन्ये ॥ BhGR_6.47 ॥ ******************** ADHYAYA 7 ******************** प्रथमेनाध्यायषट्केन परमप्राप्यभूतस्य परस्य ब्रह्मणो निरवधस्य निखिलजगदेककारणस्य सर्वज्ञस्य सर्वभूतस्य सत्यसङ्कल्पस्य महाविभूतेः श्रीमतो नारायणस्य प्राप्त्युपायभूतं तदुपासनं वक्तुं तदङ्गभूतम् आत्मज्ञानपूर्वककर्मानुष्ठानसाध्यं प्राप्तुः प्रत्यगात्मनो याथात्म्यदार्शनम् उक्तम् । इदानीं मध्यमेन षट्केन परब्रह्मभूतपरमपुरुषस्वरूपं तदुपासनं च भक्तिशब्दवाच्यम् उच्यते । तद् एतद् उत्तरत्र, "यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥ BhGR_1." इत्य् आरभ्य, "विमुच्य निर्ममश् शान्तो ब्रह्मभूयाय कल्पते । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समस् सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ BhGR_1." इति संक्षिप्य वक्ष्यते । उपानसं तु भक्तिरूपापन्नम् एव परप्राप्त्युपायभूतम् इति वेदान्तवाक्यसिद्धम् । "तम् एव विदित्वातिमृत्युम् एति", "तम् एवं विद्वान् अमृत इह भवति" इत्यादिना अभिहितं वेदनम्, "आत्मा वा अरे द्रष्टव्यः ..... निदिध्यासितव्यः", "आत्मानम् एव लोकम् उपासीत", "सत्त्वशुद्धौ ध्रुवा स्मृतिः; स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः", "भिद्यते हृदयग्रन्थिश् छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्यादिभिर् ऐकार्थ्यात् स्मृतिसन्तानरूपं दर्शनसमानाकारं ध्यानोपासनशब्दवाच्यम् इत्य् अवगम्यते । पुनश् च, "नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम्" इति विशेषणात् परेणात्मना वरणीयताहेतुभूतं स्मर्यमाणात्यर्थप्रियत्वेन स्वयम् अप्य् अत्यर्थप्रियरूपं स्मृतिसन्तानम् एवोपासनशब्दवाच्यम् इति हि निश्चीयते । तद् एव हि भक्तिर् इत्य् उच्यते, "स्नेहपूर्वम् अनुध्यानं भक्तिर् इत्य् अभिधीयते" इत्यादिवचनात् । अतः "तम् एवं विद्वान् अमृत इह भवति, नान्यः पन्था अयनाय विद्यते", "नाहं वेदैर् न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवान् असि माम् यथा ॥ भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप" इत्य् अनयोर् एकार्थत्वं सिद्धं भवति । तत्र सप्तमे तावद् उपास्यभूतपरमपुरुषयाथात्म्यं प्रकृत्या तत्तिरोधानं तन्निवृत्तये भगवत्प्रपत्तिः, उपासकविधाभेदः, ज्ञानिनश् श्रैष्ठ्यं चोच्यते ॥ श्रीभगवान् उवाच मय्य् आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ॥ BhG_7.1 ॥ मय्य् आभिमुख्येन असक्तमनाः मत्प्रियत्वातिरेकेण मत्स्वरूपेण गुणैश् च चेष्टितेन मद्विभूत्या विश्लेषे सति तत्क्षणाद् एव विशीर्यमाणस्वरूपतया मयि sugìhaæ बद्धमनाः तथा मदश्रयः स्वयं च मया विना विशीर्यमाणतया मदाश्रयः मदेकाधारः, मद्योगं युञ्जन् योक्तुं प्रवृत्तः योगविषयभूतं माम् असंशयं निस्संशयम्, समग्रं सकलं यथा ज्ञास्यसि य्न ज्ञानेनोक्तेन ज्ञास्यसि, तज् ज्ञानम् अवहितमनाः त्वं शृणु ॥ BhGR_7.1 ॥ ज्ञानं ते ऽहं सविज्ञानम् इदं वक्ष्याम्य् अशेषतः । यज् ज्ञात्वा नेह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते ॥ BhG_7.2 ॥ अहं ते मद्विषयम् इदं ज्ञानं विज्ञानेन सहाशेषतो वक्षयामि । विज्ञानन् विविक्ताकारविषयं ज्ञानम् । यथाहं मद्व्यतिरिक्तात् समस्तचिदचिद्वस्तुजातान् निखिलहेयप्रत्यनीकतया नानाविधानवधिकातिशयासंख्येयकल्याणगुणगणानन्तमहाविभूतितया च विविक्तः, तेन विविक्तविषयज्ञानेन सह मत्स्वरूपविषयज्ञानं वक्ष्यामि । किं बहुना; यद् ज्ञानं ज्ञात्वा मयि पुनर् अन्यज् ज्ञातव्यं नावशिष्यते ॥ BhGR_7.2 ॥ वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापताम् आह मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये । यतताम् अपि सिद्धानां कश्चिन् मां वेत्ति तत्त्वतः ॥ BhG_7.3 ॥ मनुष्याः शास्त्राधिकारयोग्याः । तेषां सहस्रेषु कश्चिद् एव सिद्धिपर्यन्तं यतते । सिद्धिपर्यन्तं यतमानानां सहस्रेषु कश्चिद् एव मां विदित्वा मत्तस् सिद्धये यतते । मद्विदां सहस्रेषु कश्चिद् एव तत्त्वतः यथावस्थितं मां वेत्ति । न कश्चिद् इत्यभिप्रायः; "स महात्मा सुदुर्लभः", "मां तु वेद न कश्चन" इति हि वक्ष्यते ॥ BhGR_7.3 ॥ भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥ BhG_7.4 ॥ अस्य विचित्रानन्तभोग्यभोगोपकरणभोगस्थानरूपेणावस्थितस्य जगतः प्रकृतिर् इयं गन्धादिगुणकपृथिव्यप्तेजोवाय्वाकाशादिरूपेण मनःप्रभृतीन्द्रियरूपेण महदहंकाररूपेण cëÂadhà भिन्ना मदीयेति विद्धि ॥ BhGR_7.4 ॥ अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ BhG_7.5 ॥ इयं ममापरा प्रकृतिः; इतस् त्व् अन्याम् इतो ऽचेतनायाश् चेतनभोग्यभूतायाः प्रकृतेर् विसजातीयाकारां जीवभूतां परां तस्याः भोक्तृत्वेन प्रधानभूतां चेतनरूपां मदीयां प्रकृतिं विद्धि; ययेदम् अचेतनं कृत्स्नं जगद् धार्यते ॥ BhGR_7.5 ॥ एतद्योनीनि भूतानि सर्वाणीत्य् उपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥ BhG_7.6 ॥ एतद्चेतनाचेतनसमष्टिरूपमदीयप्रकृतिद्वययोनीनि ब्रह्मादिस्तम्बपर्यन्तानि उच्चावचभावेनावस्थितानि चिदचिन्मिश्राणि मदीयानि सर्वाणि भूतानीत्य् उपधारय । मदीयप्रकृतिद्वययोनीनि हि तानि मदीयान्य् एव । तथा प्रकृतिद्वययोनित्वेन कृत्स्नस्य जगतः, तयोर् द्वयोर् अपि मद्योनित्वेन मदीयत्वेन च, कृत्स्नस्य जगतः अहम् एव प्रभवो ऽहम् एव च प्रलयो ऽहम् एव च शेषीत्य् उपधारय । तयोः चिदचित्समष्टिभूतयोः प्रकृतिपुरुषयोर् अपि परमपुरुषयोनित्वं श्रुतिस्मृतिसिद्धम् । "महान् अव्यक्ते लीयते । अव्यक्तम् अक्षरे लीयते । अक्षरं तमसि लीयते । तमः परे देव एकीभवति", "विष्णोस् स्वरूपात् परतोदिते द्वे रूपे प्र्धानं पुरुषश् च विप्र", "प्रकृतिर् या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश् चाप्य् उभाव् एतौ लीयते परमात्मनि । परमात्मा च सर्वेषाम् आधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ BhGR_1." इत्यादिका हि श्रुतिस्मृतयः ॥76॥ मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय । यथा सर्वकारणस्यापि प्रकृतिद्वयस्य कारणत्वेन, सर्वाचेतनवस्तुशेषिणश् चेतनस्यापि शेषित्वेन कारणतया शेषितया चाहं परतरः तथा ज्ञानशक्तिबलादिगुणयोगेन चाहम् एव परतरः । मत्तो ऽन्यन् मद्व्यतिरिक्तं ज्ञानबलादिगुणान्तरयोगि किंचिद् अपि परतरं नास्ति ॥ मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥ BhG_7.7 ॥ सर्वम् इदं चिदचिद्वस्तुजातं कार्यावस्थं कारणावस्थं च मच्छरीरभूतं सूत्रे मणिगणवद् अत्मतयावस्थिते मयि प्रोतम् आश्रितम् । "यस्य पृथिवी शरीरम्", "यस्यात्मा शरीरम्", "एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः" इति, आत्मशरीरभावेनावस्थानं च जगद्ब्रह्मणोर् अन्तर्यामिब्राह्मणादिषु सिद्धम् ॥ BhGR_7.7 ॥ अतः सर्वस्य परमपुरुषशरीरत्वेनात्मभूतपरमपुरुषप्रकारर्वात् सर्वप्रकारः परमपुरुष एवावस्थित इति सर्वैश् शब्दैस् तस्यैवाभिधानम् इति तत् तत् सामानाधिकरण्येन आह रसो ऽहम् अप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवस् सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ BhG_7.8 ॥ पुण्यो गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश् चास्मि तपस्विषु ॥ BhG_7.9 ॥ बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ॥ BhG_7.10 ॥ बलं balavantä चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ ॥ BhG_7.11 ॥ एते सर्वे विलक्षणा भावा मत्त एवोत्पन्नाः, मच्छेषभूताः मच्छरीरतया मय्य् एवावस्थिताः; अतस् तत्तत्प्रकारो ऽहम् एवावथितः ॥ BhGR_7.8,9,10,11 // ये चैव सात्त्विका भावा राजसास् तामसाश् च ये । मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥ BhG_7.12 ॥ किं विशिष्य अभिधीयते? सात्त्विका राजसास् तामसाश् च जगति देहत्वेनेन्द्रियत्वेन भोग्यत्वेन तत्तद्ध्तेतुत्वेन चावस्थिता ये भवाः, तान् सर्वान् मत्त एवोत्पन्नान् विद्धि; ते मच्छरीरतया मय्य् एवावस्थिता इति च । न त्व् अहं तेषु नाहं कदाचिद् अपि तदायत्तस्थितिः; अन्यत्रात्मायत्तस्थितित्वे ऽपि शरीरस्य, शरीरेणात्मनः स्थिताव् अप्य् उपकारो विद्यते; मम तु तैर् न कश्चित् तथाविध उपकारः, केवललीलैव प्रयोजनम् इत्यर्थः ॥ BhGR_7.12 ॥ त्रिभिर् गुणमयैर् भावैर् एभिः सर्वम् इदं जगत् । मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥ BhG_7.13 ॥ तद् एवं चेतनाचेतनात्मकं कृत्स्नं जगन् मदीयं काले काले मत्त एवोत्पद्यते, मयि च प्रलीयते, मय्य् एवावस्थितम्, मच्छरीरभूतम्, मदात्मकं चेत्य् अहम् एव कारणावस्थायां कार्यावथायां च सर्वशरीरतया सर्वप्रकारो ऽवस्थितः । अतः कारणत्वेन शेषित्वेन च ज्ञानाद्यसङ्ख्येयकल्याणगुणगणैश् चाहम् एव सर्वैः प्रकारैः परतरः, मत्तो ऽन्यत् केनापि कल्याणगुणगणेन परतरं न विद्यते । एवंभूतं मां त्रिभ्यः सात्त्विकराजसतामसगुणमयेभ्यो भावेभ्यः परं मदसाधारणैः कल्याणगुणगणैस् तत्तद्भोग्यताप्रकारैश् च परम् उत्कृष्टतमम्, अव्ययं सदैकरूपम् अपि तैर् एव त्रिभिर् गुणमयैर् निहीनतरैः क्षणध्वंसिभिः पूर्वकर्मानुगुणदेहेन्द्रियभोग्यत्वेनावस्थितैः पदार्थैर् मोहितं देवतिर्यङ्मनुष्यस्थावरात्मनावस्थितं सर्वम् इदं जगन् नाभिजानाति ॥ BhGR_7.13 ॥ कथं स्वत एवानवधिकातिशयानन्दे नित्ये सदैकरूपे लौकिकवस्तुभोग्यतत्प्रकारैश् चोत्कृष्टतमे त्वयि स्थिते ऽप्य् अत्यन्तनिहीनेषु गुणमयेष्व् अस्थिरेषु भावेषु सर्वस्य भोक्तृवर्गस्य भोग्यत्वबुद्धिर् उपजायत इत्य् अत्राह दैवी ह्य् एषा गुणमयी मम माया दुरत्यया । ममैषा गुणमयी सत्त्वरजस्तमोमयी माया यस्माद् दैवी देवेन krŬhÃprav­ttena मयैव निर्मिता, तस्मात् सर्वैर् दुरत्यया दुरतिक्रमा । अस्याः मायाशब्दवाच्यत्वम् आसुरराक्षसास्त्रादीनाम् इव विचित्रकार्यकरत्वेन, यथा च "ततो भगवता तस्य रक्षार्थं चक्रम् उत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् । तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहम् ऐकाइकश्येन सूदितम्" इत्य् आदौ । अतो मायाशब्दो न मिथ्यार्थवाची । ऐन्द्रजालिकादिष्व् अपि केनचिन् मन्त्राउषधादिना मिथ्यार्थविषयायाः पारमार्थिक्या एव बुद्धेर् उत्पादकत्वेन मायावीति प्रयोगः । तथा मन्त्राउषधादिर् एव तत्र माया; सर्वप्रयोगेष्व् अनुगतस्यैकस्यैव शब्दार्थत्वात् । तत्र मिथ्यार्थेषु मायाशब्दप्रयोगो मायाकार्यबुद्धिविषयत्वेनाउपचारिकः, मञ्चाः क्रोशन्तीतिवत् । एषा गुणमयी पारमार्थिकी भगवन्मायैव, "मायाम् तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम्" इत्यादिष्व् अभिधीयते । अस्याः कार्यं भगवत्स्वरूपतिरोधानम्, स्वस्वरूपभोग्यत्वबुद्धिश् च । अतो भगवन्मायया मोहितं सर्वं जगद् भगवन्तम् अनवधिकातिशयानन्दस्वरूपं नाभिजानाति ॥ मायाविमोचनोपायम् आह माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ BhG_7.14cd ॥ माम् एव सत्यसङ्कल्पं परमकारुणिकम् अनालोचितविशेषाशेषलोकशरण्यम् ये शरणं प्रपद्यन्ते, ते एतां मदीयां गुणमयीं मायां तरन्ति मायाम् उत्सृज्य माम् एवोपासत इत्यर्थः ॥ BhGR_7.14 ॥ किम् इति भगवदुपासनापादिनीं भगवत्प्रपत्तिं सर्वे न कुर्वत इत्य् अत्राह न मां दुष्कृतिनो mƬhÃ÷ प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावम् आश्रिताः ॥ BhG_7.15 ॥ दुष्कृतिनः पापकर्माणः मां न प्रपद्यते । दुष्कृततारतम्येन ते चतुर्विधा भवन्ति mƬhÃ÷, नराधमाः, माययापहृतज्ञानाः, आसुरं भावम् आश्रिताः इति । mƬhÃ÷ विपरीतज्ञानाः; पूर्वोक्तप्रकारेण भगवच्छेषतैकरसम् आत्मानं भोग्यजातं च स्वशेषतया मन्यमानाः । नराधमाः सामान्येन ज्ञाते ऽपि मत्स्वरूपे मदौन्मुख्यानर्हाः । माययापहृतज्ञानाः मद्विषयं मदैश्वर्यविषयं च ज्ञानं येषां तदसंभावनापादिनीभिः कूटयुक्तिभिर् अपहृतम्, ते तथा उक्ताः । आसुरं भावम् आश्रिताः मद्विषयं मदैश्वर्यविषयं च ज्ञानं सुदृढम् उपपन्नं येषां द्वैषायैव भवति; ते आसुरं भावम् आश्रिताः । उत्तरोत्तराः पापिष्ठतमाः ॥ BhGR_7.15 ॥ चतुर्विधा भजन्ते माम् जनाः सुकृतिनो ऽर्जुन । आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥ BhG_7.16 ॥ सुकृतिनः पुण्यकर्माणो मां शरणम् उपगम्य माम् एव भजन्ते । ते च सुकृततारतम्येन चतुर्विधाः, सुकृतगरीयस्त्वेन प्रतिपत्तिवैशेष्याद् उत्तरोत्तरा अधिकतमा भवन्ति । आर्तः प्रतिष्ठाहीनः भ्रष्टाइश्वर्यः पुनर् तत्प्राप्तिकामः । अर्थार्थी अप्राप्ताइश्वर्यतया ऐश्वर्यकामः । तयोर् मुखभेदमात्रम् । ऐश्वर्यविषयतयाइक्याद् एक एवाधिकारः । जिज्ञासुः प्रकृतिवियुक्तात्मस्वरूपावाप्तीच्छुः । ज्ञानम् एवास्य स्वरूपम् इति जिज्ञासुर् इत्य् उक्तम् । ज्ञानी च, "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्" इत्यादिनाभिहितभगवच्छेषतैकरसात्मस्वरूपवित्; प्रकृतिवियुक्तकेवलात्मनि अपर्यवस्यन् भगवन्तं प्रेप्सुः भगवन्तम् एव परमप्राप्यं मन्वानः ॥ BhGR_7.16 ॥ तेषां ज्ञानी नित्ययुक्तः एकभक्तिर् विशिष्यते । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ॥ BhG_7.17 ॥ तेषां ज्ञानी विशिष्यते । कुतः? नित्ययुक्त एकभक्तिर् इति च । ज्ञानिनो हि मदेकप्राप्यस्य मया योगो नित्यः; इतरयोस् तु यावत्स्वाभिलषितप्राप्ति मया योगः । तथा ज्ञानिनो मय्य् एकस्मिन्न् एव भक्तिः; इतरयोस् तु स्वाभिलषिते तत्साधनत्वेन मयि च । अतः स एव विशिष्यते । किञ् च, प्रियो हि ज्ञानिनो ऽत्यर्थम् अहम् । अर्थशब्दो ऽभिधेयवचनः; ज्ञानिनो ऽहं यथा प्रियः, तथा मया सर्वज्ञेन सर्वशक्तिनाप्य् अभिधातुं न शक्यत इत्यर्थः; प्रियत्वस्येयत्तारहितत्वात् । यथा ज्ञानिनाम् अग्रेसरस्य प्रह्लादस्य, "स त्व् आसक्तमतिः कृष्णे दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः" इति । तथैव सो ऽपि मम प्रियः ॥ BhGR_7.17 ॥ उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् । आस्थितस् स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥ BhG_7.18 ॥ सर्व एवैते माम् एवोपासत इति उदाराः वदान्याः । ये मत्तो यत् किंचिद् अपि गृह्णन्ति, ते हि मम सर्वस्वदायिनः । ज्ञानी त्व् आत्मैव मे मतम् तदायत्तधारणो ऽहम् इति मन्ये । कस्माद् एवम्? यस्माद् अयं मया विनात्मधारणासंभावनया माम् एवानुत्तमं प्राप्यम् आस्थितः, अतस् तेन विना ममाप्य् आत्मधारणं न संभवति । ततो ममात्मा हि सः ॥ BhGR_7.18 ॥ बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवस् सर्वम् इति स महात्मा सुदुर्लभः ॥ BhG_7.19 ॥ नाल्पसंख्यासङ्ख्यातानां पुण्यजन्मनां फलम् इदम्, यन् मच्छेषतैकरसात्मयाथात्म्यज्ञानपूर्वकं मत्प्रपदनम्; अपि तु बहूनां जन्मनां पुण्यजन्मनाम् अन्ते अवसाने, वासुदेवशेषतैकरसो ऽहं तदायत्तस्वरूपस्थितिप्रवृत्तिश् च; स चासङ्ख्येयैः कल्याणगुणगणैः परतरः इति ज्ञानवान् भूत्वा, वासुदेव एव मम परमप्राप्यं प्रापकं च, अन्यद् अपि यन् मनोरथवर्तिं स एव मम तत् सर्वम् इति मां प्रपद्यते माम् उपास्ते; स महात्मा महामनाः सुदुर्लभः दुर्लभतरो लोके । वासुदेवस् सर्वम् इत्य् अस्यायम् एवार्थः, "प्रियो हि ज्ञानिनो ऽत्यर्थम् अहम्", "आस्थितस् स हि युक्तात्मा माम् एवानुत्तमां गतिम्" इति प्रक्रमात् । ज्ञानवांश् चायम् उक्तलक्षण एव, अस्यैव पूर्वोक्तज्ञानित्वात्, भूमिर् आपः" इत्य् आरभ्य, "अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा । अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीवभूताम्" इति हि चेतनाचेतनप्रकृतिद्वयस्य परमपुरुषशेषतैकरसतोक्ता; "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा । मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय" इत्य् आरभ्य, "ये चैव सात्त्विका भावा राजसास् तामसाश् च ये । मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥ BhGR_1." इति प्रकृतिद्वयस्य कार्यकारणोभयावस्थस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तित्वं परमपुरुषस्य च सर्वैः प्रकारैः सर्वस्मात् परतरत्वम् उक्तम्; अतः स एवात्र ज्ञानीत्य् उच्यते ॥719॥ तस्य ज्ञानिनो दुर्लभत्वम् एवोपपादयति कामैस् तैस् तैर् हृतज्ञानाः प्रपद्यन्ते ऽन्यदेवताः । तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥ BhG_7.20 ॥ सर्व एव हि लौकिकाः पुरुषाः स्वया प्रकृत्या पापवासनया गुणमयभावविषयया नियताः नित्यान्विताः तैस् तैः स्ववासनानुरूपैर् गुणमयैर् एव कामैः इच्छाविषयभूतैः हृतमत्स्वरूपविषयज्ञानाः तत्तत्कामसिद्ध्यर्थम् अन्यदेवताः मद्व्यतिरिक्ताः केवलेन्द्रादिदेवताः तं तं नियमं आस्थाय तत्तद्देवताविशेषमात्रप्रीणनासाधारणं नियमम् आस्थ्याय प्रपद्यन्ते ता एवाश्रित्यार्चयन्ते ॥ BhGR_7.20 ॥ यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति । तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥ BhG_7.21 ॥ ता अपि देवता मदीयास् तनवः, "य आदित्ये तिष्ठन् ... यम् आदित्यो न वेद यस्यादित्यश् शरीरम्" इत्यादिश्रुतिभिः प्रतिपादिताः । मदीयास् तनव इत्य् अजानन्न् अपि यो यो यां यां मदीयाम् आदित्यादिकां तनुं भक्तः श्रद्धयार्चितुम् इच्छति; तस्य तस्याजानतो ऽपि मत्तनुविषयैषा श्रद्धेत्य् अनुसन्धाय ताम् एवाचलां निर्विघ्नां विदधाम्य् अहम् ॥ BhGR_7.21 ॥ स तया श्रद्धया युक्तस् तस्याराधनम् ईहते । लभते च ततः कामान् मयैव विहितान् हि तान् ॥ BhG_7.22 ॥ स तया निर्विघ्नया श्रद्धया युक्तस् तस्य इन्द्रादेर् आराधनं प्रतीहते । ततः मत्तनुभूतेन्द्रादिदेवताराधनात् तान् एव हि स्वाभिलषितान् कामान् मयैव विहितान् लभते । यद्य् अप्य् आराधनकाले, "आराध्येन्द्रादयो मदीयास् तनवः, तत एव तदर्चनं च मदाराधनम्" इति न जानाति तथापि तस्य वस्तुनो मदाराधनत्वाद् आराधकाभिलषितम् अहम् एव विदधामि ॥ BhGR_7.22 ॥ अन्तवत् तु फलं तेषां तद् भवत्य् अल्पमेधसाम् । देवान् देवयज्ञो यान्ति मद्भक्ता यान्ति माम् अपि ॥ BhG_7.23 ॥ तेषाम् अल्पमेधसाम् अल्पबुद्धीनाम् इन्द्रादिमात्रयाजिनां तदाराधनफलम् अल्पम्, अन्तवच् च भवति । कुतः? देवान् देवयजो यान्ति यत इन्द्रादीन् देवान् तद्याजिनो यान्ति । इन्द्रादयो ऽपि हि परिच्छिन्नभोगाः परिमितकालवर्तिनश् च । ततस् तत्सायुज्यं प्राप्ताः तैस् सह प्रच्यवन्ते । मद्भक्ता अपि तेषाम् एव कर्मणां मदाराधनरूपतां ज्ञात्वा परिच्छिन्नफलसङ्गं त्यक्त्वा मत्प्रीणनैकप्रयोजनाः मां प्राप्नुवन्ति; न च पुनर् निवर्तन्ते । "माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते" इति हि वक्ष्यते ॥ BhGR_7.23 ॥ इतरे तु सर्वसमाश्रयणीयत्वाय मम मनुष्यादिष्व् अवतारम् अप्य् अकिञ्चित्करं कुर्वन्तीत्य् आह अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः । परं भावम् अजानन्तो मम अव्ययम् अनुत्तमम् ॥ BhG_7.24 ॥ सर्वैः कर्मभिर् आराध्यो ऽहं सर्वेश्वरो वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः परमकारुण्याद् अश्रित्यवात्सल्याच् च सर्वसमाश्रयणीयत्वायाजहत्स्वभाव एव वसुदेवसूनुर् अवरीर्ण इति ममैवं परं भावम् अव्ययम् अनुत्तमम् अजानन्तः प्राकृतराजसूनुसमानम् इतः पूर्वम् अनभिव्यक्तम् इदानीं कर्मवशाज् जन्मविशेषं प्राप्य व्यक्तिम् आपन्नम् प्राप्तं माम् बुद्धयो मन्यन्ते । अतो मां नाश्रयन्ते; न कर्मभिर् आराधयन्ति च ॥ BhGR_7.24 ॥ कुत एवं न प्रकाश्यत इत्य् अत्राह नाहं प्रकाशः सर्वस्य योगमायासमावृतः । mƬho ऽयं नाभिजानाति लोको माम् अजम् अव्ययम् ॥ BhG_7.25 ॥ क्षेत्रज्ञासाधारणमनुष्यत्वादिसंस्थानयोगाख्यमायया समावृतो ऽहं न सर्वस्य प्रकाशः । मयि मनुष्यत्वादिसंस्थानदर्शनमात्रेण mƬho ऽयं लोको माम् अतिवाय्विन्द्रकर्माणम् अतिसूर्याग्नितेजसम् उपलभ्यमानम् अपि अजम् अव्ययं निखिलजगदेककारणं सर्वेश्वरं मां सर्वसमाश्रयणीयत्वाय मनुष्यत्वसंस्थानम् आस्थितं नाभिजानाति ॥ BhGR_7.25 ॥ वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ BhG_7.26 ॥ अतीतानि वर्तमानानि अनागतानि च सर्वाणि भूतान्य् अहं वेद जानामि । मां तु वेद न कश्चन मयानुसंधीयमानेषु कालत्रयवर्तिषु भूतेषु माम् एवंविधं वासुदेवं सर्वसमाश्रय्णीयत्वायावतीर्णं विदित्वा माम् एव समाश्रयन् न कश्चिद् उपलभ्यत इत्यर्थः । अतो ज्ञानी सुदुर्लभ एव ॥ BhGR_7.26 ॥ तथा हि इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥ BhG_7.27 ॥ इच्छाद्वेषाभ्यां समुत्थितेन शीतोष्णादिद्वन्द्वाख्येन मोहेन सर्वभूतानि सर्गे जन्मकाल एव संमोहं यान्ति । एतद् उक्तं भवति गुणमयेषु सुखदुःखादिद्वन्द्वेषु पूर्वपूर्वजन्मनि यद्विषयौ इच्छाद्वेषौ अभ्यस्तौ, तद्वासनया पुनर् अपि जन्मकाल एव तद् एव द्वन्द्वाख्यम् इच्छाद्वेषविषयत्वेन समुत्थितं भूतानां मोहनं भवति; तेन मोहेन सर्वभूतानि संमोहं यान्ति; तद्विषयेच्छाद्वेषस्वभावानि भवन्ति, न मत्सम्श्लेषवियोगसुखदुःखस्वभावानि, ज्ञानी तु मत्संश्लेषवियोगैकसुखदुःखस्वभावः; न तत्स्वभावं किम् अपि भूतं जायते इति ॥ BhGR_7.27 ॥ येषां त्व् अन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ताः भजन्ते मां दृढव्रताः ॥ BhG_7.28 ॥ येषां त्व् अनेकजन्मार्जितेनोत्कृष्टपुण्यसंचयेन गुणमयद्वन्द्वेच्च्छाद्वेषहेतुभूतं मदौन्मुख्यविरोधि च अनादिकालप्रवृत्तं पापम् अन्तगतम् क्षीणम्; ते पूर्वोक्तेन सुकृततारतम्येन मां शरणम् अनुप्रपद्य गुणमयान् मोहाद् विनिर्मुक्ताः जरामरणमोक्षाय, महते चाइश्वर्याय, मत्प्राप्तये च दृढव्रताः दृढसङ्कल्पाः माम् एव भजन्ते ॥ BhGR_7.28 ॥ अत्र त्रयाणां भगवन्तं भजमानानां ज्ञातव्यविशेषान् उपादेयांश् च प्रस्तौति जरामरणमोक्षाय माम् आश्रित्य यतन्ति ये । ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् ॥ BhG_7.29 ॥ जरामरणमोक्षाय प्रकृतिवियुक्तात्मस्वरूपदर्शनाय माम् आश्रित्य ये यतन्ते, ते तद्ब्रह्म विदुः, अध्यात्मं तु कृत्स्नं विदुः, कर्म चाखिलं विदुः ॥ BhGR_1.29 ॥ साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकाले ऽपि च मां ते विदुर् युक्तचेतसः ॥ BhG_7.30 ॥ अत्र य इति पुनर् निर्देशात् पूर्वनिर्दिष्टव्यो ऽन्ये अधिकारिणो ज्ञायन्ते; साधिभूतं साधिदैवं माम् ऐश्वर्यार्थिनो ये विदुः इत्य् एतद् अनुवादसरूपम् अप्य् अप्राप्तार्थत्वाद् विधायकम् एव; तथा साधियज्ञम् इत्य् अपि त्रयाणाम् अधिकारिणाम् अविशेषेण विधीयते; अर्थस्वभाव्यात् । त्रयाणां हि नित्यनैमित्तिकरूपमहायज्ञाद्यनुष्ठानम् अवर्जनीयम् । ते च प्रयाणकाले ऽपि स्वप्राप्यानुगुणं मां विदुः । ते चेति चकारात् पूर्वे जरामरणमोक्षाय यतमानाश् च प्रयाणकाले विदुर् इति समुच्चीयन्ते; अनेन ज्ञानिनो ऽप्य् अर्थस्वाभाव्यात् साधियज्ञं मां विदुः, प्रयाणकाले ऽपि स्वप्राप्यानुगुणं मां विदुर् इत्य् उक्तं भवति ॥ BhGR_7.30 ॥ ******************** ADHYAYA 8 ******************** सप्तमे परस्य ब्रह्मणो वासुदेवस्योपास्यत्वम् निखिलचेतनाचेतनवस्तुशेषित्वम्, कारणत्वम्, आधारत्वम्, सर्वशरीरतया सर्वप्रकारत्वेन सर्वशब्दवाच्यत्वम्, सर्वनियन्तृत्वम्, सर्वैश् च कल्याणगुणगणैस् तस्यैव परतरत्वम्, सत्त्वरजस्तमोमयैर् देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर् भावैर् अनादिकालप्रवृत्तदुष्कृतप्रवाहहेतुकैस् तस्य तिरोधानम्, अत्युत्कृष्टसुकृतहेतुकभगवत्प्रपत्त्या सुकृततारतम्येन च प्रतिपत्तिवैशेष्याद् ऐश्वर्याक्षरयाथात्म्यभगवत्प्राप्त्यपेक्षयोपासकभेदम्, भगवन्तं प्रेप्सोर् नित्ययुक्ततयैकभक्तितया चात्यर्थपरमपुरुषप्रियत्वेन च श्रैष्ठ्यम् दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्योपादेयभेदांश् च प्रास्तौषीत् । इदानीम् अष्टमे प्रस्तुतान् ज्ञातव्योपादेयभेदान् विविनक्ति ॥ अर्जुन उवाच किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥ BhG_8.1 ॥ अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदनम् । प्रयाणकाले च कथं ज्ञेयो ऽसि नियतात्मभिः ॥ BhG_8.2 ॥ जरामरणमोक्षाय भगवन्तम् आश्रित्य यतमानानां ज्ञातव्यतयोक्तं तद् ब्रह्म अध्यात्मं च किम् इति वक्तव्यम् । ऐश्वर्यार्थीनां ज्ञातव्यम् अधिभूतम् अधिदैवं च किम्? त्रयाणां ज्ञातव्यो ऽधियज्ञशब्दनिर्दिष्टश् च कः? तस्य चाधियज्ञभावः कथम्? प्रयाणकाले च एभिस् त्रिभिर् नियतात्मभिः कथं ज्ञेयो ऽसि? ॥ BhGR_8.1,2 // श्रीभगवान् उवाच अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्मम् उच्यते । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ BhG_8.3 ॥ तद्ब्रह्मेति निर्दिष्टं परमम् अक्षरं न क्षरतीत्य् अक्षरम्, क्षेत्रज्ञसमष्टिरूपम् । तथा च श्रुतिः, "अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते" इत्यादिका । परमम् अक्षरं प्रकृतिविनिर्मुक्तम् आत्मस्वरूपम् । स्वभावो ऽध्यात्मम् उच्यते । स्वभावः प्रकृतिः । अनात्मभूतम्, आत्मनि संबध्यमानं भूतसूक्ष्मतद्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतयोदितम् । तदुभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिर् ज्ञातव्यम् । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । भूतभावः मनुष्यादिभावः; तदुद्भवकरो यो विसर्गः, "पञ्चम्याम् आहुताव् आपः पुरुषवचसो भवन्ति" इति श्रुतिसिद्धो योषित्संबन्धजः, स कर्मसंज्ञितः । तच् चाखिलं सानुबन्धम् उद्वेजनीयतया, परिहरणीयतया च मुमुक्षुभिर् ज्ञातव्यम् । परिहरणीयतया चानन्तरम् एव वक्ष्यते, "यद् इच्छन्तो ब्रह्मचर्यं चरन्ति" इति ॥ BhGR_8.3 ॥ अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् । अधियज्ञो ऽहम् एवात्र देहे देहभृतां वर ॥ BhG_8.4 ॥ ऐश्वर्यार्थिनां ज्ञातव्यतया निर्दिष्टम् अधिभूतं क्षरो भावः वियदादिभूतेषु वर्तमानः तत्परिणामविशेषः क्षरणस्वभावो विलक्षणः शब्दस्पर्शादिस् सास्रयः । विलक्षणाः साश्रयाश् शब्दस्पर्शरूपरसगन्धाः ऐश्वर्यार्थिभिः प्राप्यास् तैर् अनुसन्धेयाः । पुरुषश् चाधिदैवतम् अधिदैवतशब्दनिर्दिष्टः पुरुषः अधिदैवतम् देवतोपरि वर्तमानः, इन्द्रप्रजापतिप्रभृतिकृत्स्नदैवतोपरि वर्तमानः, इन्द्रप्रजापतिप्रभृतीनां भोग्यजातद् विलक्षणशब्दादेर् भोक्ता पुरुषः । सा च भोक्तृत्वावस्था ऐश्वर्यार्थिभिः प्राप्यतयानुसन्धेया । अधियज्ञो ऽहम् एव । अधियज्ञः यज्ञैर् आराध्यतया वर्तमानः । अत्र इन्द्रादौ मम देहभूते आत्मतयावस्थितो ऽहम् एव यज्ञैर् आराध्य इति महायज्ञादिनित्यनैमित्तिकानुष्ठानवेलायां त्रयाणाम् अधिकारिणाम् अनुसन्धेयम् एतत् ॥ BhGR_8.4 ॥ अन्तकाले च माम् एव स्मरन् मुक्त्वा कलेबरम् । यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः ॥ BhG_8.5 ॥ इदम् अपि त्रयाणां साधारणम् । अन्तकाले च माम् एव स्मरन् कलेवरं त्यक्त्वा यः प्रयाति, स मद्भावं याति मम यो भावः स्वभावः तं याति; तदानीं यथा माम् अनुसन्धत्ते, तथाविधाकारो भवतीत्यर्थः; यथा आदिभरतादयस् तदानीं स्मर्यमाणमृगसजातीयाकारात् संभूताः ॥ BhGR_8.5 ॥ स्मर्तुस् स्वविषयसजातीयाकारतापादनम् अन्त्यप्रत्ययस्य स्वभाव इति सुस्पष्टम् आह यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेबरम् । तं तम् एवैति कौन्तेय सदा तद्भावभावितः ॥ BhG_8.6 ॥ अन्ते अन्तकाले यं यं वापि भावं स्मरन् कलेबरं त्यजति, तं तं भावम् एव मरणानन्तरम् एति । अन्तिमप्रत्ययश् च पूर्वभावितविषय एव जायते ॥ BhGR_8.6 ॥ तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मय्य् अर्पितमनोबुद्धिः माम् एवैष्यस्य् असंशयः ॥ BhG_8.7 ॥ यस्मात् पूर्वकालाभ्यस्तविषय एवान्त्यप्रत्ययो जायते, तस्मात् सर्वेषु कालेष्व् आप्रयाणाद् अहर् अहर् माम् अनुस्मर । अहरहर् अनुस्मृतिकरं युद्धादिकं वर्णाश्रमानुबन्धि श्रुतिस्मृतिचोदितं नित्यनैमित्तिकं च कर्म कुरु । एवम् उपायेन मय्य् अर्पितमनोबुद्धिः अन्तकले च माम् एव स्मरन् यथाभिलषितप्रकारं मां प्राप्स्यसि; नात्र संशयः ॥ BhGR_8.7 ॥ एवं सामान्येन स्वप्राप्यावाप्तिर् अन्त्यप्रत्ययाधीनेत्य् उक्त्वा तदर्थं त्रयाणाम् उपासनप्रकारभेदं वक्तुम् उपक्रमते; तत्राइश्वर्यार्थिनाम् उपासनप्रकारं यथोपासनम् अन्त्यप्रत्ययप्रकारं चाह अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ BhG_8.8 ॥ अहरहर् अभ्यासयोगाभ्यां युक्ततया नान्यगामिना चेतसा अन्तकाले परमं पुरुषं दिव्यं मां वक्ष्यमाणप्रकारं चिन्तयन् माम् एव याति आदिभरतमृगत्वप्राप्तिवद् ऐश्वर्यविशिष्टतया मत्समानाकारो भवति । अभ्यासः नित्यनैमित्तिकाविरुद्धेषु सर्वेषु कालेषु मनसोपास्यसंशीलनम् । योगस् तु अहरहर् योगकाले ऽनुष्ठीयमानं यथोक्तलक्षणम् उपासनम् ॥ BhGR_8.8 ॥ कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः । सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥ BhG_8.9 ॥ प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ॥ BhG_8.10 ॥ कविं सर्वज्ञन् पुराणम् पुरातनम् अनुशासितारम् विश्वस्य प्रशासितारम् अणोर् अणीयांसम् जीवाद् अपि सूक्ष्मतरम्, सर्वस्य धातारम् सर्वस्य स्रष्टारम्, अचिन्त्यरूपम् सकलेतरविसजातीयस्वरूपम्, आदित्यवर्णं तमसः परस्ताद् अप्राकृतस्वासाधारणदिव्यरूपम्, तम् एवंभूतम् अहरहर् अभ्यस्यमानभक्तियुक्तयोगबलेन ÃrƬhasaæskÃratayà अचलेन मनसा प्रयाणकाले भ्रुवोर् मध्ये प्राणम् आवेश्य संस्थाप्य तत्र भूमध्ये दिव्यं पुरुषं यो ऽनुस्मरेत्; स तम् एवोपैति तद्भावं याति, तत्समानाइश्वर्यो भवतीत्यर्थः ॥ BhGR_8.9,10 // अथ कैवल्यार्थिनां स्मरण् अप्रकारम् आह यद् अक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो वीतरागाः । यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये ॥ BhG_8.11 ॥ यद् अक्षरम् अस्थूलत्वादिगुणकं वेदविदो वदन्ति, वीतरागाश् च यतयो यद् अक्षरं विशन्ति, यद् अक्षरं प्राप्तुम् इच्छन्तो ब्रह्मचर्यं चरन्ति, तत् पदं संग्रहेण ते प्रवक्ष्ये । पद्यते गम्यते चेतसेति पदम्; तन् निखिलवेदान्तवेद्यं मत्स्वरूपम् अक्षरं यथा उपास्यम्, तथा संक्षेपेण प्रवक्ष्यामीत्यर्थः ॥ BhGR_8.11 ॥ सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योगधारणाम् ॥ BhG_8.12 ॥ ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ BhG_8.13 ॥ सर्वाणि श्रोत्रादीनीन्द्रियाणि ज्ञानद्वारभूतानि संयम्य स्वव्यापारेभ्यो विनिवर्त्य, हृदयकमलनिविष्टे मय्य् अक्षरे मनो निरुध्य, योगाख्यां धारणाम् आस्थितः मय्य् एव निश्चलां स्थितिम् आस्थितः, ओम् इत्य् एकाक्षरं ब्रह्म मद्वाचकं व्याहरन्, वाच्यं माम् अनुस्मरन्, आत्मनः प्राणं मूर्ध्न्य् आधाय देहं त्यजन् यः प्रयाति स याति परमां गतिं प्रकृतिवियुक्तं मत्समानाकारम् अपुनरावृत्तिम् आत्मानं प्राप्नोतीत्यर्थः । "यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् ॥ BhGR_1." इत्य् अनन्तरम् एव वक्ष्यते ॥812, 13॥ एवम् ऐश्वर्यार्थिनः कैवल्यार्थिनश् च स्वप्राप्यानुगुणं भगवदुपासनप्रकार उक्तः; अथ ज्ञानिनो भगवदुपासनप्रकारं प्राप्तिप्रकारं चाह अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ BhG_8.14 ॥ नित्यशः माम् उद्योगप्रभृति सततं सर्वकालम् अनन्यचेताः यः स्मरति अत्यर्थमत्प्रियत्वेन मत्स्मृत्या विना आत्मधारणम् अलभमानो निरतिशयप्रियां स्मृतिं यः करोति; तस्य नित्ययुक्तस्य नित्ययोगं काङ्क्षमाणस्य योगिनः अहं सुलभः अहम् एव प्राप्यः; न मद्भाव ऐश्वर्यादिकः सुप्रापश् च । तद्वियोगम् असहमानो ऽहम् एव तं वृणे । "यम् एवैष वृणुते तेन लभ्यः" इति हि श्रूयते । मत्प्राप्त्यनुगुणोपासनविपाकं तद्विरोधिनिरसनम् अत्यर्थमत्प्रियत्वादिकं चाहम् एव ददामीत्यर्थः । वक्ष्यते च "तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन माम् उपायान्ति ते ॥ तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः । नाशयाम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता ॥ BhGR_1." इति ॥814॥ अतः परम् अध्यायशेषेण ज्ञानिनः कैवल्यार्थिनश् चापुनरावृत्तिम् ऐश्वर्यार्थिनः पुनरावृत्तिं चाह माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ BhG_8.15 ॥ मां प्राप्य पुनर्निखिलदुःखालयम् अशाश्वतम् अस्थिरं जन्म न प्राप्नुवन्ति । यत एते महात्मानः महामनसः, यथावस्थितमत्स्वरूपज्ञानाना अत्यर्थमत्प्रियत्वेन मया विना आत्मधारणम् अलभमाना मय्य् आस्क्तमनसो मदाश्रया माम् उपास्य परमसंसिद्धिरूपं मां प्राप्ताः ॥ BhGR_8.15 ॥ ऐश्वर्यगतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनरावृत्तौ अपुनरावृत्तौ च हेतुम् अनन्तरम् आह आ ब्रह्मभुवनाल् लोकाः पुनरावर्तिनो ऽर्जुन । माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ BhG_8.16 ॥ ब्रह्मलोकपर्यन्ताः ब्रह्माण्डोदरवर्तिनस् सर्वे लोका भोगाइश्वर्यालयाः पुनरावर्तिनः विनाशिनः । अत ऐश्वर्यगतिं प्राप्तानां प्राप्यस्थानविनाशाद् विनाशित्वम् अवर्जनीयम् । मां सर्वज्ञं सत्यसङ्कल्पं निखिलजगदुत्पत्तिस्थितिलयलीलं परमकारुणिकं सदैकरूपं प्राप्तानां विनाशप्रसङ्गाभावात् तेषां पुनर्जन्म न विद्यते ॥ BhGR_8.16 ॥ ब्रह्मलोकपर्यन्तानां लोकानां तदन्तर्वर्तिनां च परमपुरुषसङ्कल्पकृताम् उत्पत्तिविनाशकालव्यवस्थाम् आह सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः ॥ BhG_8.17 ॥ अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ BhG_8.18 ॥ भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमे ऽवशः पार्थ प्रभवत्य् अहरागमे ॥ BhG_8.19 ॥ ये मनुष्यादिचतुर्मुखान्तानां मत्सङ्कल्पकृताहोरात्रव्यवस्थाविदो जनाः, ते ब्रह्मणश् चतुर्मुखस्य यद् अहः तच् चतुर्युगसहस्रावसानं विदुः, रात्रिं च तथारूपाम् । तत्र ब्रह्मणो ऽहरागमसमये त्रैलोक्यान्तर्वर्तिन्यो देहेन्द्रियभोग्यभोगस्थानरूपा व्यक्तश् चतुर्मुखदेहावस्थाद् अव्यक्तात् प्रभवन्ति । तत्रैव अव्यक्तावस्थाविशेषे चतुर्मुखदेहे रात्र्यागमसमये प्रलीयन्ते । स एवायं कर्मवश्यो भूतग्रामो ऽहरागमे भूत्वा भुत्वा रात्र्यागमे प्रलीयते । पुनर् अप्य् अहरागमे प्रभवति । तथा वर्षतावसानरूपयुगसहस्रान्ते ब्रह्मलोकपर्यन्ता लोकाः ब्रह्मा च, "पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते" इत्यादिक्रमेण अव्यक्ताक्षरतमःपर्यन्तं मय्य् एव प्रलीयन्ते । एवं मद्व्यतिरिक्तस्य कृत्स्नस्य कालव्यवस्थया मत्त उत्पत्तेः मयि प्रलयाच् चोत्पत्तिविनाशयोगित्वम् अवर्जनीयम् इत्य् ऐश्वर्यगतिं प्राप्तानां पुनरावृत्तिर् अपरिहार्या । माम् उपेतानां तु न पुनरावृत्तिप्रसङ्गः ॥ BhGR_8.19 ॥ अथ कैवल्यं प्रप्तानाम् अपि पुनरावृत्तिर् न विद्यत इत्य् अह परस् तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः । यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ BhG_8.20 ॥ अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद् धाम परमं मम ॥ BhG_8.21 ॥ तस्माद् अव्यक्ताद् अचेतनप्रकृतिरूपात् पुरुषार्थतया परः उत्कृष्टो भावो ऽन्यो ज्ञानैकाकारतया तस्माद् विसजातीयः, अव्यक्तः केनचित् प्रमाणेन न व्यज्यत इत्य् अव्यक्तः, स्वसंवेद्यस्वासाधारणाकार इत्यर्थः; सनातनः उत्पत्तिविनाशानर्हतया नित्यः यः सर्वेषु वियदादिभूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र तत्र स्थितो ऽपि न विनश्यति; सः अव्यक्तो ऽक्षर इत्युक्तः, "ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते", "कूटस्थो ऽक्षर उच्यते" इत्यादिषु तं वेदविदः परमां गतिम् आहुः । अयम् एव, "यः प्रयाति त्यजन् देहं स याति परमां गतिम्" इत्य् अत्र परमगतिशब्दनिर्दिष्टो ऽक्षरः प्रकृतिसंसर्गवियुक्तस्वस्वरूपेणावस्थित आत्मेत्यर्थः । यम् एवंभूतं स्वरूपेणावस्थितं प्राप्य न निवर्तन्ते; तन् मम परमं धाम परं नियमनस्थानम् । अचेतनप्रकृतिर् एकं नियमनस्थानम्; तत्संसृष्टरूपा जीवप्रकृतिर् द्वितीयं नियमनस्थानम् । अचित्संसर्गवियुक्तं स्वरूएणावथितं मुक्तस्वरूपं परमं नियमनस्थानम् इत्यर्थः । तच् चापुनरावृत्तिरूपम् । अथ वा प्रकाशवाची धामशब्दः; प्रकाशः चेह ज्ञानम् अभिप्रेतम्; प्रकृतिसंसृष्टात् परिछिन्नज्ञानरूपाद् आत्मनो ऽपरिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परं धाम ॥ BhGR_1.20 ॥21// ज्ञानिनः प्राप्यं तु तस्माद् अत्यन्तविभक्तम् इत्य् आह पुरुषस् स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया । यस्यान्तस्स्थानि भूतानि येन सर्वम् इदं ततम् ॥ BhG_8.22 ॥ "मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनंजय । मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥ BhGR_1.", "माम् एभ्यः परम् अव्ययम्" इत्यादिना निर्दिष्टस्य यस्य अन्तस्स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वम् इदं ततम्, स परः पुरुषः "अनन्यचेतास् सततम्" इत्य् अनन्यया भक्त्या लभ्यः ॥822॥ अथात्मयाथात्म्यविदुः परमपुरुषनिष्टस्य च साधरणीम् अर्चिरादिकां गतिम् आह द्वयोर् अप्य् अर्चिरादिका गतिः श्रुतौ श्रुता । सा चापुनरावृत्तिलक्षणा । यथा पञ्चाग्निविद्यायाम्, "तद् य इत्थं विदुर् ये चेमे ऽरण्ये श्रद्धा तप इत्य् उपासते, ते ऽर्चिषम् अभिसंभवन्त्य् अर्चिषो ऽहः" इत्यादौ । अर्चिरादिकया गतस्य परब्रह्मप्राप्तिर् अपुनरावृत्तिश् चाम्नाता, "स एनान् ब्रह्म गमयति एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते" इति । न च प्रजापतिवाक्यादौ श्रुतपरविद्याङ्गभूतात्मप्राप्तिविषयेयम्, "तद् य इत्थं विदुः" इति गतिश्र्तुइः, "ये चेमे ऽरण्ये श्रद्धा तप इत्य् उपासते" इति परविद्यायाः पृथक्छ्रुतिवैयार्थ्यात् । पञ्चाग्निविद्यायां च, "इति तु पञ्चम्याम् आहुताव् आपः पुरुषवचसो भवन्ति" इति, "रमणीयचरणाः ... कपूयचरणाः" इति पुण्यपापहेतुको मनुष्यादिभावो ऽपाम् एव भूतान्तरसंसृष्टानाम्, आत्मनस् तु तत्परिष्वङ्गमात्रम् इति चिदचितोर् विवेकम् अभिधाय, "तद् य इत्थं विदुः ,,, ते ऽर्चिषम् असंभवन्ति ... इमं मानवम् आवर्तं नावर्तन्ते" इति विविक्ते चिदचिद्वस्तुनी त्याज्यतया प्राप्यतया च य इत्थं विदुः ते ऽर्चिरादिना गच्छन्ति, न च पुनर् आवर्तन्त इत्य् उक्तम् इति गम्यते । आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य च "स एनान् ब्रह्म गमयति" इति ब्रह्मप्राप्तिवचनाद् अचिद्वियुक्तम् आत्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषतैकरसम् इत्य् अनुसन्धेयम्; तत्क्रतुन्यायाच् च । परशेषतैकरसत्वं च "य आत्मनि तिष्ठन् ... यस्यात्मा शरीरम्" इत्यादिश्रुतिसिद्धम् । यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ BhG_8.23 ॥ अग्निर् ज्योतिर् अहश् शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ BhG_8.24 ॥ अत्र कालशब्दो मार्गस्याहःप्रभृतिसंवतरान्तकालाभिमानिदेवताभूयस्तया मार्गोपलक्षणार्थः । यस्मिन् मार्गे प्रयाता योगिनो ऽनावृत्तिं पुण्यकर्माणश् चावृत्तिं यान्ति तं मार्गं वक्ष्यामीत्यर्थः । "अग्निर् ज्योतिर् अहश् शुक्लः षण्मासा उत्तरायणम्" इति संवत्सरादीनां प्रदर्शनम् ॥ BhGR_8.23,24 // धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायणम् । तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ॥ BhG_8.25 ॥ एतच् च धूमादिमार्गस्थपितृलोकादेः प्रदर्शनम् । अत्र योगिशब्दः पुण्यकर्मसंबन्धिविषयः ॥ BhGR_8.25 ॥ शुक्लकृष्णे गती ह्य् एते जगतः शाश्वते मते । एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ॥ BhG_8.26 ॥ शुक्ला गतिः अर्चिरादिका, कृष्णा च धूमादिका । शुक्लयानावृत्तिं याति; कृष्णया तु पुनर् आवर्तते । एते शुक्लकृष्णे गती ज्ञानिनां विविधानां पुण्यकर्मणां च श्रुतौ शाश्वते मते । "तद् य इत्थं विदुर् ये चेमे ऽरण्ये श्रद्धा तप इत्य् उपासते ते ऽर्चिषम् अभिसंभवन्ति", "अथ य इमे ग्राम इष्टापूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसंभवन्ति" इति ॥ BhGR_8.26 ॥ नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ BhG_8.27 ॥ एतौ मार्गौ जानन् योगी प्रयाणकाले कश्चन न मुह्यति; अपि तु स्वेनैव देवयानेन पथा याति । तस्माद् अहरहर् चिरादिगतिचिन्तनाख्ययोगयुक्तो भव ॥ BhGR_8.27 ॥ अथाध्यायद्वयोदितशास्त्रार्थवेदनफलम् आह वेदेषु यज्ञेषु तपस्सु चैव दाने च यत् पुण्यफलं प्रदिष्टम् । अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति चाद्यम् ॥ BhG_8.28 ॥ ऋग्यजुस्सामाथर्वरूपवेदाभ्यासयज्ञतपोदानप्रभृतिषु सर्वेषु पुण्येषु यत् फलं निर्दिष्टम्, इदम् अध्यायद्वयोदितं भगवन्माहात्म्यं विदित्वा तत् सर्वम् अत्येति एतद्वेदनसुखातिरेकेण तत् सर्वं तृणवन् मन्यते । योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यं परम् आद्यं स्थानम् उपैति ॥ BhGR_8.28 ॥ ******************** ADHYAYA 9 ******************** उपासकभेदनिबन्धना विशेषाः प्रतिपादिताः । इदानीम् उपास्यस्य परमपुरुषस्य माहात्म्यम्, ज्ञानिनां विशेषं च विशोध्य भक्तिरूपस्योपासनस्य स्वरूपम् उच्यते । श्रीभगवान् उवाच इदं तु गुह्यतमं प्रवक्ष्याम्य् अनसूयवे । ज्ञानं विज्ञानसहितं यज् ज्ञात्वा मोक्षसे ऽशुभात् ॥ BhG_9.1 ॥ इदं तु गुह्यतमं भक्तिरूपम् उपासनाख्यं ज्ञानं विज्ञानसहितम् उपासनगतविशेषज्ञानसहितम्, अनसूयवे ते प्रवक्ष्यामि मद्विषयं सकलेतरविसजातीयम् अपरिमितप्रकारं माहात्म्यं श्रुत्वा, एवम् एव संभवतीति मन्वानाय ते प्रवक्ष्यामीत्यर्थः । यज् ज्ञानम् अनुष्ठानपर्यन्तं ज्ञात्वा मत्प्राप्तिविरोधिनः सर्वस्माद् अशुभान् मोक्ष्यसे ॥ BhGR_9.1 ॥ राजविद्या राजगुह्यं पवित्रम् इदम् उत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥ BhG_9.2 ॥ राजविद्या विद्यानां राजा, राजगुह्यं गुह्यानां राजा । राज्ञां विद्येति वा राजविद्या । राजानो हि विस्तीर्णागाध्यमनसः । महामनसाम् इयं विद्येत्यर्थः । महामनस एव हि गोपनीयगोपनकुशला इति तेषाम् एव गुह्यम् । इदम् उत्तमं पवित्रं मत्प्राप्तिविरोध्यशेषकल्मषापहम् । प्रत्यक्षावगमम् । अवगम्यत इत्य् अवगमः विषयः; प्रत्यक्षभूतो ऽवगमः विषयो यस्य ज्ञानस्य तत् प्रत्यक्षावगमम् । भक्तिरूपेणोपासनेनोपास्यमानो ऽहं तादानीम् एवोपासितुः प्रत्यक्षताम् उपगतो भवामीत्यर्थः । अथापि धर्म्यं धर्माद् अनपेतम् । धर्मत्वं हि निश्श्रेयससाधनत्वम् । स्वरूपेणैवात्यर्थप्रियत्वेन तदानीम् एव मद्दर्शनापादनतया च स्वयं निश्श्रेयसरूपम् अपि निरतिशयनिश्श्रेयसरूपात्यन्तिकमत्प्राप्तिसाधनम् इत्यर्थः । अत एव सुसुखं कर्तुं सुसुखोपादानम् । अत्यर्थप्रियत्वेनोपादेयम् । अव्ययम् अक्षयम्; मत्प्राप्तिं साधयित्वा+अपि स्वयं न क्षीयते । एवंरूपम् उपासनं कुर्वतो मत्प्रदाने कृते ऽपि किंचित् कृतं मया+अस्येति मे प्रतिभातीत्यर्थः ॥ BhGR_9.2 ॥ अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ BhG_9.3 ॥ अस्योपासनाख्यस्य धर्मस्य निरतिशयप्रियमद्विषयतया स्वयं निरतिशयप्रियरूपस्य परमनिश्श्रेयसरूपमत्प्राप्तिसाधनस्याव्ययस्योपादानयोग्यदशायां प्राप्य अश्रद्दधानाः विश्वासपूर्वकत्वरारहिताः पुरुषाः माम् अप्राप्य मृत्युरूपे संसारवर्त्मनि नितरां वर्तन्ते । अहो महद् इदम् आश्चर्यम् इत्यर्थः ॥ BhGR_9.3 ॥ शृणु तावत् प्राप्यभूतस्य ममाचिन्त्यमहिमानम् मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः ॥ BhG_9.4 ॥ न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । भूतभृन् न च भूतस्थो ममात्मा भूतभावनः ॥ BhG_9.5 ॥ इदं चेतनाचेतनात्मकं कृत्स्नं जगद् अव्यक्तमूर्तिना अप्रकाशितस्वरूपेण मया अन्तर्यामिणा, ततम् अस्य जगतो धारणार्थं नियमनार्थं च शेषित्वेन व्याप्तम् इत्यर्थः । यथान्तर्यामिब्राह्मणे, "यः पृथिव्यां तिष्ठन् ... यं पृथिवी न वेद", "य आत्मनि तिष्ठन् ... यम् आत्मा न वेद" इति चेतनाचेतनवस्तुजातैर् अदृष्टेणान्तर्यामिणा तत्र तत्र व्याप्तिर् उक्ता । ततो मत्स्थानि सर्वभूतानि सर्वाणि भूतानि मय्य् अन्तर्यामिणि स्थितानि । तत्रैव ब्राह्मणे, "यस्य पृथिवी शरीरं ... यः पृथिवीम् अन्तरो यमयति, यस्यात्मा शरीरं ... य आत्मानम् अन्तरो यमयति" इति शरीरत्वेन नियाम्यत्वप्रतिपादनात् तदायत्ते स्थितिनियमने प्रतिपादिते; शेषित्वं च । न चाहं तेष्व् अवस्थितः अहं तु न तदायत्तस्थितिः; मत्स्थितौ तैर् न कश्चिद् उपकार इत्यथः । न च मत्स्थानि भूतानि न घटादीनां जलादेर् इव मम धारकत्वम् । कथम्? मत्सङ्कल्पेन । पश्य ममाइश्वरं योगम् अन्यत्र कुत्रचिद् असंभावनीयं मदसाधारणम् आश्चर्यं योगं पश्य । को ऽसौ योग? भूतभृन् न च भूतस्थो ममात्मा भूतभावनः । सर्वेषां भूतानां भर्ताहम्; न च तैः कश्चिद् अपि ममोपकारः । ममात्मैव भूतभावनः मम मनोमयस् सङ्कल्प एव भूतानां भावयिता धारयिता नियन्ता च ॥ BhGR_9.4,5 ॥ सर्वस्यास्य स्वसङ्कल्पायत्तस्थितिप्रवृत्तित्वे निदर्शनम् आह यथा+आकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्य् उपधारय ॥ BhG_9.6 ॥ यथा आकशे अनालम्बने महान् वयुः स्थितः सर्वत्र गच्छति; स तु वायुर् निरालम्बनो मदायत्तस्थितिर् इत्य् अवश्याभ्युपगमनीयः एवम् एव सर्वाणि भूतानि तैर् अदृष्टे मयि स्थितानि मयैव धृतानीत्य् उपधारय । यथा+आहुर् वेदविदः, "मेघोदयः सागरसन्निवृत्तिर् इन्दोर् विभागः स्फुरितानि वायोः । विद्युद्विभङ्गो गतिर् उष्णरश्मेर् विष्णोर् विचित्राः प्रभवन्ति मायाः" इति विष्णोर् अनन्यसाधारणानि महाश्चर्याणीत्यर्थः । श्रुतिर् अपि, "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः", "भीषा+अस्माद् वातः पवते,भीषोदेति सूर्यः, भीषा+अस्माद् अग्निश् चेन्द्रश् च" इत्यादिका ॥ BhGR_9.6 ॥ सकलेतरनिरपेक्षस्य भगवतस् सङ्कल्पात् सर्वेषां स्थितिः प्रवृत्तिश् चोक्ता तथा तत् सङ्कल्पाद् एव सर्वेषाम् उत्पत्तिप्रलयाव् अपीत्य् आह सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥ BhG_9.7 ॥ स्थावरजङ्गमात्मकानि सर्वाणि भूतानि, मामिकाम् मच्छरीरभूताम्, प्रकृतिं तमश्शब्दवाच्यां नामरूपविभागानर्हाम्, कल्पक्षये चतुर्मुखावसानसमये मत्सङ्कल्पाद् यान्ति; तान्य् एव भूतानि कल्पादौ पुनर् विसृज्याम्य् अहम्; यथा+आह मनुः "आसीद् इदं तमोभूतं ... सो ऽभिध्याय शरीरात् स्वात्" इति । श्रुतिर् अपि "यस्याव्यक्तं शरीरम्", "अव्यक्तम् अक्षरे लीयते, अक्षरं तमसि लीयते" इत्यादिका, "तम् आसीत् तमसा gƬham अग्रे प्रकेतम्" इति च ॥ BhGR_9.7 ॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥ BhG_9.8 ॥ स्वकीयां विचित्रपरिणामिनीं प्रकृतिम् अवष्टभ्य अष्टधा परिणाम्य्य् इमं चतुर्विधं देवतिर्यङ्मनुष्यस्थावरात्मकं भूतग्रामं मदीयाया मोहिन्या गुणमय्याः प्रकृतेर् वशाद् अवशं पुनः पुनः काले काले विसृजामि ॥ BhGR_9.8 ॥ एवं तर्हि विषमसृष्ट्यादीनि कर्माणि नैघृण्याद्यापादनेन भवन्तं बध्नन्तीत्य् अत्राह न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥ BhG_9.9 ॥ न च तानि विषमसृष्ट्यादीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्यादिकं नापादयन्ति, यतः क्षेत्रज्ञानां पूर्वकृतान्य् एव कर्माणि देवादिविषमभावहेतवः; अहं तु तत्र वैषम्ये असक्तः तत्रोदासीनवद् आसीनः; यथा +आह सूत्रकारः "वैषम्यनैर्घृण्ये न सापेक्षत्वात्", न कर्माविभागाद् इति चेन् नानादित्वात्" इति ॥ BhGR_9.9 ॥ मया+अध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुना+अनेन कौन्तेय जगद् धि परिवर्तते ॥ BhG_9.10 ॥ तस्मात् क्षेत्रज्ञकर्मानुगुणं मदीया प्रकृतिः सत्यसङ्कल्पेन मया+अध्यक्षेणेक्षिता सचराचरं जगत् सूयते । अनेन क्षेत्रज्ञकर्मानुगुणमदीक्षणेन हेतुना जगत् परिवर्तत इति मत्स्वाम्यं सत्यसङ्कल्पत्वं नैर्घृण्यादिदोषरहितत्वम् इत्य् एवम् आदिकं मम वसुदेवसूनोर् ऐश्वरं योगं पश्य । यथा+आह श्रुतिः, "अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः । मायां तु प्रकृतिं विद्यान् मायिनं तु म्हेश्वरम् ॥ BhGR_1." इति ॥910॥ अवजानन्ति मां mƬhà मानुषीं तनुम् आश्रितम् । परं भावम् अजानन्तो मम भूतमहेश्वरम् ॥ BhG_9.11 ॥ एवं मां भूतमहेश्वरं सर्वज्ञं सत्यसङ्कल्पं निखिलजगदेककारणं परमकारुणिकतया सर्वसमाश्रयणीयत्वाय मानुषीं तनुम् आश्रितं स्वकृतैः पापकर्मभिर् mƬhà अवजानन्ति प्राकृतमनुष्यसमं मन्यन्ते । भूतमहेश्वरस्य ममापारकारुण्योदार्यसौशील्यवात्सल्यनिबन्धनं मनुष्यत्वसमाश्रयणलक्षणम् इमं परं भावम् अजानन्तो मनुष्यत्वसमाश्रयणमात्रेण माम् इतरसजातीयं मत्वा तिरस्कुर्वन्तीत्यर्थः ॥ BhGR_9.11 ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ BhG_9.12 ॥ मम मनुष्यत्वे परमकारुण्यादिपरत्वतिरोधानकरीं राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः, मोघाशाः moghvä छिताः ni«phalavä छिताः, मोघ्कर्माणः मोघारम्भाः, मोघज्ञानाः सर्वेषु मदीयेषु चराचरेष्व् अर्थेषु विपरीतज्ञानतया निष्फलज्ञानाः, विचेतसः तथा सर्वत्र विगतयाथात्म्यज्ञानाः मां सर्वेश्वरम् इतरसमं मत्वा मयि च यत् कर्तुम् इच्छन्ति, यद् उद्दिश्यारम्भान् कुर्वते, तत् सर्वं मोघं भवतीत्यर्थः ॥ BhGR_9.12 ॥ महात्मानस् तु माम् पार्थ दैवीं प्रकृतिम् आश्रिताः । भजन्त्य् अनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम् ॥ BhG_9.13 ॥ ये तु स्वकृतैः पुण्यसञ्चयैः मां शरणम् उपगम्य विध्वस्तसमस्तपापबन्धा दैवीं प्रकृतिम् आश्रिता महात्मानः, ते, भूतादिम् अव्ययम् वाङ्मनसागोचरनामकर्मस्वरूपं परमकारुणिकतया साधुपरित्राणाय मनुष्यत्वेनावतीर्णं मां ज्ञात्वा+अनन्यमनसो मां भजन्ते; मत्प्रियत्वातिरेकेण मद्भजनेन विना मनसश् चात्मनश् च बाह्यकरणानां च धारणम् अलभमाना मद्भजनैकप्रयोजना भजन्ते ॥ BhGR_9.13 ॥ सततं कीर्तयन्तो मां यतन्तश् च दृढव्रताः । नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते ॥ BhG_9.14 ॥ अत्यर्थमत्प्रियत्वेन मत्कीर्तनयतननमस्कारैर् विना क्षणाणुमात्रे ऽप्य् आत्मधारणम् अलभमानाः, मद्गुणविशेषवाचीनि मन्नामानि स्मृत्वा pulakäcitasarvÃÇgÃ÷ हर्षगद्गदकण्ठाः, नारायणकृष्णवासेदेवेत्य् एवम् आदीनि सततं कीर्तयन्तः, तथैव यतन्तः मत्कर्मस्व् अर्चनादिकेषु, तदुपकारेषु भवननन्दनवनकरणादिकेषु च दृढसङ्कल्पा यतमानाः, भक्तिभारावनमितमनोबुद्ध्यभिमानपदद्वयकरद्वयशिरोभिर् अष्टाङ्गैर् अचिन्तितपांसुकर्दमशर्करादिके धरातले दण्डवत् प्रणिपतन्तः, सततं मां नित्ययुक्ताः नित्ययोगं काङ्क्षमाणा आत्मान्तं मद्दास्यव्यवसायिनः उपासते ॥ BhGR_9.14 ॥ ज्ञानयज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ BhG_9.15 ॥ अन्ये ऽपि महात्मनः पूर्वोक्तैः कीर्तनादिभिर् ज्ञानाख्येन यज्ञेन च यजन्तो माम् उपासते । कथम्? बहुधा पृथक्त्वेन जगदाकारेण, विश्वतोमुखम् विश्वप्रकारम् अवस्थितं माम् एकत्वेनोपासते । एतद् उक्तं भवति भगवान् वासुदेव एव नामरूपविभागानर्हातिसूक्ष्मचिदचिद्वस्तुशरीरस् सन् सत्यसङ्कल्पो विविधविभक्तनामरूपस्थूलचिदचिद्वस्तुशरीरः स्याम् इति संकल्प्य स एक एव देवतिर्यङ्मनुष्यस्थावराख्यविचित्रजगच्छरीरो ऽवतिष्ठत इत्य् अनुसंदधानाश् च माम् उपासते इति ॥ BhGR_9.15 ॥ तथा हि विश्वशरीरो ऽहम् एवावस्थित इत्य् आह अहं क्रतुर् अहं यज्ञः स्वधा+अहम् अहम् औषधम् । मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् ॥ BhG_9.16 ॥ अहं क्रतुः अहं ज्योतिष्टोमादिकः क्रतुः; अहम् एव महायज्ञः; अहम् एव पितृगणपुष्टिदा स्वधा; औषधं हविश् चाहम् एव; अहम् एव च मन्त्रः; अहम् एव च आज्यम् । प्रदर्शनार्थम् इदम् सोमादिकं च हविर् अहम् एवेत्यर्थः; अहम् आहवनीयादिको ऽग्निः; होमश् चाहम् एव ॥ BhGR_9.16 ॥ पिता+अहम् अस्य जगतो माता धाता पितामहः । वेद्यं पवित्रम् ओङ्कार ऋक् साम यजुर् एव च ॥ BhG_9.17 ॥ अस्य स्थावरजङ्गमात्मकस्य जगतः, तत्र तत्र पितृत्वेन, मातृत्वेन, धातृत्वेन, पितामहत्वेन च वर्तमानो ऽहम् एव । अत्र धातृशब्दो मातापितृव्यतिरिक्ते उत्पत्तिप्रयोजके चेतनविशेषे वर्तते । यत् किञ्चिद् वेदवेद्यं पवित्रम् पावनम्,तद् अहम् एव । वेदकश् च वेदबीजभूतः प्रणवो ऽहम् एव । ऋक्सामयजुरात्मको वेदश् चाहम् एव ॥ BhGR_9.17 ॥ गतिर् भर्ता प्रभुस् साक्षी निवासश् शरणं सुहृत् । प्रभवप्रलयस्थानं निधानं बीजम् अव्ययम् ॥ BhG_9.18 ॥ गम्यत इति गतिः; तत्र तत्र प्राप्यस्थानम् इत्यर्थः; भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्दृष्टा, निवासः वासस्थानं वेश्मादि । शरणम् । इष्टस्य प्रापकतया+अनिष्टस्य निवारणतया च समाश्रयणीयश् चेतनः शरणम् । स चाहम् एव; सुकृद् धितैषी, प्रभवप्रलयस्थानम् यस्य कस्यचिद् यत्र कुत्रचिद् उत्पत्तिप्रलययोर् यत् स्थानम्, तद् अहम् एव । निधानं निधीयत इति निधानम्, उत्पाद्यम् उपसंहार्यं चाहम् एवेत्यर्थः; अव्ययं बीजम् तत्र तत्र व्ययरहितं यत् कारणम्, तद् अहम् एव ॥ BhGR_9.18 ॥ तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् इत्य् उत्सृज्यामि च । अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन ॥ BhG_9.19 ॥ अग्न्यादित्यादिरूपेणाहम् एव तपामि; ग्रीष्मादाव् अहम् एव वर्षं निगृह्णामि । तथा वर्षासु चाहम् एवोत्सृजामि । अमृतं चैव मृत्युश् च । येन जीवति लोको येन च म्रियते, तदुभयम् अहम् एव । किम् अत्र बहुनोक्तेन; सदसच् चाहम् एव । सद् यद् वर्तते, असद् यद् अतीतम् अनागतं च सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत् तत् प्रकारो ऽहम् एवावस्थित इत्यर्थः । एवं बहुधा पृथक्त्वेन विभक्तनामरूपावस्थितकृत्स्नजगच्छरीरतया तत्प्रकारो ऽहम् एवावस्थित इत्य् एकत्वज्ञानेनाननुसंदधानाश् च माम् उपासते ॥ BhGR_9.19 ॥ एवं महात्मनां ज्ञानिनां भगवदनुभवैकभोगानां वृत्तम् उक्त्वा तेषाम् एव विशेषं दर्शयितुम् अज्ञानां कामकामानां वृत्तम् आह त्रैविद्या मां सोमपाः पूतपापाः यज्ञैर् इष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् ॥ BhG_9.20 ॥ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्मम् अनुप्रपन्नाः गतागतं कामकामा लभन्ते ॥ BhG_9.21 ॥ ऋग्यजुस्सामरूपास् तिस्रो विद्याः त्रिविद्यम्; केवलं त्रिविद्यनिष्ठास् त्रैविद्याः, न तु त्रय्यन्तनिष्ठाः । त्रय्यन्तनिष्ठा हि महात्मनः पूर्वोक्तप्रकारेण निखिलवेदवेद्यं माम् एव ज्ञात्वा+अतिमात्रमद्भक्तिकारितकीर्तनादिभिर् ज्ञानयज्ञेन च मदेकप्राप्या माम् एवोपासते । त्रैविद्यास् तु वेदप्रतिपाद्यकेवलेन्द्रादियागशिष्टसोमान् पिबन्तः, पूतपापाः स्वर्गादिप्राप्तिविरोधिपापात् पूताः, तैः केवलेन्द्रादिदेवत्यतया+अनुसंहितैर् यज्ञैर् वस्तुतस् तद्रूपं माम् इष्ट्वा, तथावस्थितं माम् अजानन्तः स्वर्गगतिं प्रार्थयन्ते । ते पुण्यम् दुःखासंभिन्नं सुरेन्द्रलोकं प्राप्य तत्र तत्र दिव्यान् देवभोगान् अश्नन्ति । ते तं विशालं स्वर्गलोकं भुक्त्वा तदनुभवहेतुभूते पुण्ये क्षीणे पुनर् अपि मर्त्यलोकं विशन्ति । एवं त्रय्यन्तसिद्धज्ञानविधुराः काम्यस्वर्गादिकामाः केवलं त्रयीधर्मम् अनुप्रपन्नाः गतागतं लभन्ते अल्पास्थिरस्वर्गादीन् अनुभूय पुनः पुनर् निवर्तन्त इत्यर्थः ॥ BhGR_9.20,21 // महात्मनस् तु निरतिशयप्रियरूपमच्चिन्तनं कृत्वा माम् अनवधिकातिशयानन्दं प्राप्यन पुनर् आवर्तन्त इति तेषां विशेषं दर्शयति अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्य् अहम् ॥ BhG_9.22 ॥ अनन्याः अनन्यप्रयोजनाः, मच्चिन्तनेन विना+आत्मधारणालाभान् मच्चिन्तनैकप्रयोजनाः मां चिन्तयन्तो ये महात्मानो जनाः पर्युपासते सर्वकल्यान्णगुणान्वितं सर्वविभूतियुक्तं मां परित उपासते, अन्यूनम् उपासते, तेषां नित्याभियुक्तानाम् मयि नित्याभियोगं काङ्क्षमाणानाम्, अहम् मत्प्राप्तिलक्षणं योगम्, अपुनरावृत्तिरूपं क्षेमम् च वहामि ॥ BhGR_9.22 ॥ ये त्व् अन्यदेवताभक्ता यजन्ते श्रद्धया+अन्विताः । ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम् ॥ BhG_9.23 ॥ ये त्व् इन्द्रादिदेवताभक्ताः केवलत्रयीनिष्ठाः श्रद्धया+अन्विताः इन्द्रादीन् यजन्ते, ते ऽपि पूर्वोक्तेन न्यायेन सर्वस्य मच्छरीरतया मदात्मकत्वेन, इन्द्रादिशब्दानां च मद्वाचित्वाद् वस्तुतो माम् एव यजन्ते; अपि त्व् अविधिपूर्वकं यजन्ते । इन्द्रादीनां देवतानां करम्स्वाराध्यतया अन्वयं यथा वेदान्तवाक्यानि, "चतुर्होतारो यत्र संपदं गच्छन्ति देऐः" इत्यादीनि विदधति, न तत्पूर्वकं यजन्ते । वेदान्तवाक्यजातं हि परमपुरुषशरीरतया+अवस्थितानाम् इन्द्रादीनाम् आराध्यत्वं विदधद् अत्मभूतस्य परमपुरुषस्यैव साक्षाद् आराध्यत्वं विदधाति । चतुर्होतारः अग्निहोत्रदर्शपूर्णमासादीनि कर्माणि, यत्र परमात्मन्य् आत्मतया+अवस्थिते सत्य् एव तच्छरीरभूतेन्द्रादिदेवैः; संपदं गच्छन्ति इन्द्रादिदेवानाम् आराधनान्य् एतानि कर्माणीतीमां संपदं गच्छन्तीत्यर्थः ॥ BhGR_9.23 ॥ अतस् त्रैविद्या इन्द्रादिशरीरस्य परमपुरुषस्याराधनान्य् एतानि कर्माणि; आराध्यश् च स एवेति न जानन्ति, ते च परिमितफलभागिनश् च्यवनस्वभावाश् च भवन्ति; तद् आह अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च । न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥ BhG_9.24 ॥ प्रभुर् एव च तत्र तत्र फलप्रदाता चाहम् एव इत्यर्थः ॥ BhGR_9.24 ॥ अहो महद् इदं वैचित्र्यम्, यद् एकस्मिन्न् एव कर्मणि वर्तमानाः सङ्कल्पमात्रभेदेन केचिद् अत्यल्पफलभागिनश् च्यवनस्वभावाश् च भवन्ति; केचन अनवधिकातिशयानन्दपरमपुरुषप्राप्तिरूपफलभागिनो ऽपुनरावर्तिनश् च भवन्तीत्य् आह यान्ति देवव्रता देवान् pitQn यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्याः यान्ति मद्याजिनो ऽपि माम् ॥ BhG_9.25 ॥ व्रतशब्दः सङ्क्ल्पवाची; देवव्रताः दर्शपूर्णमासादिभिः कर्मभिः इन्द्रादीन् यजामहे इति इन्द्रादियजनसङ्कल्पा ये, ते इन्द्रादीन् देवान् यान्ति । ये च पितृयज्ञादिभिः pitQn यजामहे इति पितृयजनसङ्कल्पाः, ते pitQn यान्ति । ये च "यक्षरकषःपिशाचादीनि भूतानि यजामहे" इति भूतयजनसङ्कल्पाः, ते भूतानि यान्ति । ये ते तैर् एव यज्ञैः "देवपितृभूतशरीरकं परमात्मानं भगवन्तं वासुदेवं यजामहे" इति मां यजन्ते, ते मद्याजिनो माम् एव यान्ति । देवादिव्रताः देवादीन् प्राप्य तैस् सह परिमितं भोगं भुक्त्वा तेषां विनशकाले तैस् सह विनष्टा भवन्ति । मद्याजिनस् तु माम् अनादिनिधनं सर्वज्ञं सत्यसङ्कल्पम् अनवधिकातिशयासंख्येयकल्याणगुणगणमहोदधिम् अनवधिकातिशयानन्दं प्राप्य न पुनर् निवर्तन्त इत्यर्थः ॥ BhGR_9.25 ॥ मद्याजिनाम् अयम् अपि विशेषो ऽस्तीत्य् आह पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः ॥ BhG_9.26 ॥ सर्वसुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छति अत्यर्थमत्प्रियत्वेन तत्प्रदानेन विना+आत्मधारणम् अलभमानतया तदेकप्रयोजनो यो मे पत्रादिकं ददाति; तस्य प्रयतात्मनः तत्प्रदानैकप्रयोजनत्वरूपशुद्धियुक्तमनसः, तत् तथाविधभक्त्युपहृतम्, अहम् सर्वेश्वरो निखिलजगदुदयविभवलयलीला+अवाप्तसमस्तकामः सत्यसङ्कल्पो ऽनवधिकातिशयासंख्येयकल्याणगुणगणः स्वाभाविकानवधिकातिशयानन्दस्वानुभवे वर्तमानो ऽपि, मनोरथपथदूरवर्ति प्रियं प्राप्यैवाश्नामि । यथोक्तं मोक्षधर्मे, "याः क्रियाः संप्रयुक्तास् स्युर् एकान्तगतबुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्" इति ॥ BhGR_9.26 ॥ यस्माज् ज्ञानिनां महात्मनां वाङ्मनसागोचरो ऽयं विशेषः, तस्मात् त्वं च ज्ञानी भूत्वा उक्तलक्षणभक्तिभारावनमितात्मा आत्मीयः कीर्तनयतनार्चनप्रणामादिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्यनैमित्तिकं कर्म चेत्थं कुर्व् इत्य् आहा यत् करोषि यद् अश्नासि यज् जहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ॥ BhG_9.27 ॥ यद् देहयात्राशेषभूतं लौकिकं कर्म करोषि, यच् च देहधारणायाश्नासि, यच् च वैदिकं होमदानतपःप्रभृति नित्यनैमित्तिकं कर्म करोषि, तत् सर्वं मदर्पणं कुरुष्व । अर्प्यत इत्य् अर्पणम् सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वम् आराध्यत्वं च यथा मयि समर्पितं भवति तथा कुरु । एतद् उक्तं भवति यागदानादिषु आराध्यतया प्रतीयमानानां देवादीनां कर्मकर्तुर् भोक्तुः तव च मदीयतया मत्सङ्कल्पायत्तस्वरूपस्थितिप्रवृत्तितया च मय्य् एव परमशेषिणि परमकर्तरि त्वां च कर्तारं भोक्तारम् आराधकम्, आराध्यं च देवताजातम्, आराधनं च क्रियाजातं सर्वं समर्पय; तव मन्नियाम्यतापूर्वकमच्छेषतैकरसताम् आराध्यादेस् चैतत्स्वभावगर्भताम् अत्यर्थप्रीतियुक्तो ऽनुसंधत्स्व इति ॥ BhGR_9.27 ॥ शुभाशुभफलैर् एवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि ॥ BhG_9.28 ॥ एवं संन्यासाख्ययोगयुक्तमनाः आत्मानं मच्छेषतामन्नियाम्यतैकरसं कर्म च सर्वं मदाराधनम् अनुसंदधानो लौकिकं वैदिकं च कर्म कुर्वन् शुभाशुभफलैर् अनन्तैः प्राचीनकर्माख्यैर् बन्धनैर् मत्प्राप्तिविरोधिभिस् सर्वैर् मोक्ष्यसे; तैर् विमुक्तो माम् एवोपैष्यसि ॥ BhGR_9.28 ॥ ममेमं परमम् अतिलोकं स्वभावं शृणु समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ BhG_9.29 ॥ देवतिर्यङ्मनुष्यस्थावरात्मना+अवस्थितेषु जातितश् चाकारतः स्वभावतो ज्ञानतश् चात्यन्तोत्कृष्टापकृष्टरूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वे समो ऽहम्; अयं जात्याकारस्वभावज्ञानादिभिर् निर्कृष्ट इति समाश्रयणे न मे द्वेष्यो ऽस्ति उद्वेजनीयतया न त्याज्यो ऽस्ति । तथा समाश्रितत्वातिरेकेण जात्यादिभिर् अत्यन्तोत्कृष्टो ऽयम् इति तद्व्युक्ततया समाश्रयणे न कश्चित् प्रियो ऽस्ति न संग्राह्यो ऽस्ति । अपि तु अत्यर्थमत्प्रियत्वेन मद्भजनेन विना+आत्मधारणालाभान् मद्भजनैकप्रयोजना ये मां भजन्ते, ते जात्यादिभिर् उत्कृष्टा अपकृष्टा वा मत्समानगुणवद् यथासुखं मय्य् एव वर्तन्ते । अहम् अपि तेषु मदुत्कृष्टेष्व् इव वर्ते ॥ BhGR_9.29 ॥ तत्रापि अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् । साधुर् एव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ BhG_9.30 ॥ तत्र तत्र जातिविशेषे जातानां यः समाचार उपादेयः परिहरणीयश् च, तस्माद् अतिवृत्तो ऽप्य् उक्तप्रकारेण माम् अनन्यभाक् भजनैकप्रयोजनो भजते चेत्, साधुर् एव सः वैष्णवाग्रेसर एव सः । मन्तव्यः बहुमन्तव्यः पूर्वोक्तैस् सम इत्यर्थः । कुत एतत्? सम्यग्व्यवसितो हि सः यतो ऽस्य व्यवसायः सुसमीचीनः भगवान् निखिलजगदेककारणभूतः परं ब्रह्म नारायणश् चराचरपतिर् अस्मत्स्वामी मम गुरुर् मम सुहृन् मम परमं भोग्यम् इति सर्वैर् दुष्प्रापो ऽयं व्यवसायस् तेन कृतः; तत्कार्यं चानन्यप्रयोजनं निरन्तरं भजनं तस्यास्ति अतः साधुर् एव; बहुमन्तव्यः । अस्मिन् व्यवसाये, तत्कार्ये चोक्तप्रकारभजने संपन्ने सति तस्याचारव्यतिक्रमः स्वल्पवैकल्यम् इति न तावता+अनादरणीयः, अपि तु बहुमन्तव्य एवेत्यर्थः ॥ BhGR_9.30 ॥ ननु "नाविरतो दुश्चरितान् नाशान्तो नासमाहितः । नाशन्तमानसो वा+अपि प्रज्ञानेनैनम् आप्नुयात् ॥ BhGR_1." इत्यादिश्रुतेः आचारव्यतिक्रम उत्तरोत्तरभजनोत्पत्तिप्रवाहं निरुणद्धीत्य् अत्र आह क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ BhG_9.31 ॥ मत्प्रियत्वकारितानन्यप्रयोजनमद्भजनेन विधूतपापतयैव समूलोन्मूलितरजस्तमोगुणः क्षिप्रं धर्मात्मा भवति क्षिप्रम् एव विरोधिरहितसपरिकरमद्भजनैकमना भवति । एवंरूपभजनम् एव हि "धर्मस्यास्य परन्तप" इति उपक्रमे धर्मशब्दोदितम् । शश्वच्छान्तिं निगच्छति शश्वतीम् अपुनरावर्तिनीं मत्प्राप्तिविरोध्याचारनिवृत्तिं गच्छति । कौन्तेय त्वम् एवास्मिन्न् अर्थे प्रतिज्ञां कुरु मद्भक्ताव् उपक्रान्तो विरोध्याचारमिश्रो ऽपि न नश्यति; अपि तु मद्भक्तिमाहात्म्येन सर्वं विरोधिजातं नाशयित्वा शाश्वतीं विरोधिनिवृत्तिम् अधिगम्य क्षिप्रं परिपूर्णभक्तिर् भवतीति ॥ BhGR_9.31 ॥ मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः । स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ॥ BhG_9.32 ॥ किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा । अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥ BhG_9.33 ॥ स्त्रियो वैश्याः शूद्राश् च पापयोनयो ऽपि मां व्यपाश्रित्य परां गतिं यान्ति; किं पुनः पुण्ययोनयो ब्राह्मणा राजर्षयश् च मद्भक्तिम् आस्थिताः । अतस् त्वं राजर्षिर् अस्थिरं तापत्रयाभिहततया असुखं चेमं लोकं प्राप्य वर्तमानो मां भजस्व ॥ BhGR_9.32,33 // भक्तिस्वरूपम् आह मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः ॥ BhG_9.34 ॥ मन्मना भव मयि सर्वेश्वरेश्वरे, निखिलहेयप्रत्यनीककल्याणैकताने, सर्वज्ञे, सत्यसङ्कल्पे निखिलजगदेककारणे, परस्मिन् ब्रह्मणि, पुरुषोत्तमे, पुण्डरीकदलामलायताक्षे, स्वच्छनीलजीमूतसङ्काशे, युगपदुदितदिनकरसहस्रसदृशतेजसि, लावण्यामृतमहोदधौ, उदारपीवरचतुर्बाहौ, अत्युज्ज्वलपीताम्बरे, अमलकिरीटमकरकुण्डलहारकेयूरकटकभूषिते, अपारकारुण्यसौशील्यसौन्दर्यमाधुर्यगाम्भीर्याउदार्यवात्सल्यजलधौ, अनालोचितविशेषाशेषलोकशरण्ये सर्वस्वामिनि तैलधारावद् अविच्छेदेन निविष्टमना भव । तद् एव विशिनष्टि मद्भक्तः अत्यर्थमत्प्रियत्वेन युक्तो मन्मना भवेत्यर्थः । पुनर् पि विशिनष्टि मद्याजी अनवधिकातिशयप्रियमदनुभवकारितमद्यजनपरो भव । यजनं नामपरिपूर्णशेषवृत्तिः । औपचारिकसांस्पर्शिकाभ्यवहारिकादिसकलभोगप्रदानरूपो हि यागः । यथा मदनुभवजनितनिर्वधिकातिशयप्रीतिकारितमद्यजनपरो भवसि, तथा मन्मना भवेत्य् उक्तं भवति । पुनर् अपि तद् एव विशिनष्टि मां नमस्कुरु । अनवधिकातिशयप्रियमदनुभवकारितात्यर्थप्रियाशेषशेषवृत्तौ अपर्यवस्यन् मय्य् अन्तरात्मनि अतिमात्रप्रह्वीभावव्यवसायं कुरु । मत्परायणः अहम् एव परम् अयनं यस्यासौ मत्परायणः; मया विना+आत्मधारणासंभावनया मदाश्रय इत्यर्थः । एवम् आत्मानं युक्त्वा मत्परायणस् एवम् अनवधिकातिशयप्रीत्या मदनुभवसमर्थं मनः प्राप्य माम् एवैष्यसि । आत्मशब्दो ह्य् अत्र मनोविषयः । एवंरूपेण मनसा मां ध्यात्वा माम् अनुभूय माम् इष्ट्वा मां नमस्कृत्य मत्परायणो माम् एव प्राप्स्यसीत्यर्थः । तद् एवं लौकिकानि शरीरधारणार्थानि, वैदिकानि च नित्यनैमित्तिकानि कर्माणि मत्प्रीतये मच्छेषतैकरसो मयैव कारित इति कुर्वन् सततं मत्कीर्तनयतननमस्कारादिकान् प्रीत्या कुर्वाणो मन्नियाम्यं निखिलजगन् मच्छेषतैकरसम् इति चानुसन्धानः अत्यर्थप्रियमद्गुणगणं चानुसन्धायाहरहर् उक्तलक्षणम् इदम् उपासनम् उपाददानो माम् एव प्राप्स्यसि ॥ BhGR_9.34 ॥ ******************** ADHYAYA 10 ******************** भक्तियोगः सपरिकर उक्तः । इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भ्गवतो निरङ्कुशाइश्वर्यादिकल्याणगुणगणानन्त्यम्, कृत्स्नस्य जगतस् तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपञ्च्यते श्रीभगवान् उवाच भूय एव महाबाहो शृणु मे परमं वचः । यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ BhG_1.101 ॥ मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्भक्त्युत्पत्तिविवृद्धिरूपहितकामनया भूयो मन्माहात्म्यप्रपञ्चविषयम् एव परमं वचो यद् वक्ष्यामि; तद् अवहितमनाश् शृणु ॥ BhGR_1.101 ॥ न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहम् आदिर् हि देवानां महर्षीणां च सर्वशः ॥ BhG_1.102 ॥ सुरगणा महर्षयश् चातीन्द्रियार्थदर्शिनो ऽधिकतरज्ञाना अपि मे प्रभवं प्रभावं न विदुः मम नामकर्मस्वरूपस्वभावादिकं न जानन्ति; यतस् तेषां देवानां महर्षीणां च सर्वशो ऽहम् आदिः तेषां स्वरूपस्य ज्ञानशक्त्यादेश् चाहम् आदिः; तेषां देवत्वमहर्षित्वादिहेतुभूतपुण्यानुगुणं मया दत्तं ज्ञानं परिमितम्; अतस् ते परिमितज्ञाना मत्स्वरूपादिकं यथावन् न जानन्ति ॥ BhGR_1.102 ॥ तद् एतद् देवाद्यचिन्त्यस्वयाथात्म्यविषयज्ञानं भक्त्युत्पत्तिविरोधिपापविमोचनोपायम् आह यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् । asaæmƬhas स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ BhG_1.103 ॥ न जायत इत्य् अजः, अनेन विकारिद्रव्याद् अचेतनात् तत्संसृष्टात् संसारिचेतनाच् च विसजातीयत्वम् उक्तम् । संसारिचेतनस्य हि कर्मकृताचित्संसर्गो जन्म । अनादिम् इत्य् अनेन पदेन आदिमतो ऽजान् मुक्तात्मनो विसजातीयत्वम् उक्तम् । मुक्तात्मनो ह्य् अजत्वम् आदिमत्; तस्य हेयसंबन्धस्य पूर्ववृत्तत्वात् तदर्हतास्ति । अतो ऽनादिम् इत्य् अनेन तदनर्हतया तत्प्रत्यनीकतोच्यते; "निरवद्यम्" इत्यादिश्रुत्या च । एवं हेयसंबन्धप्रत्यनीकस्वरूपतया तदनर्हं मां लोकमहेश्वरम् लोकेश्वराणाम् अपीश्वरं मर्त्येष्व् asaæmƬho यो वेत्ति; इतरसजातीयतयैकीकृत्य मोहः संमोहः, तद्रहितो 'saæmƬha÷ स मद्भक्त्युत्पत्तिविरोधिभिस् सर्वैः पापैः प्रमुच्यते । एतद् उक्तं भवति लोके मनुष्याणां राजा इतरमनुष्यसजातीयः केनचित् कर्मणा तदाधिपत्यं प्राप्तः; तथा देवानाम् अधिपतिर् अपि; तथाण्डाधिपतिर् अपीतरसंसारिसजातीयः; तस्यापि भावनात्रयान्तर्गतत्वात् । "यो ब्रह्माणं विदधाति" इति श्रुतेश् च । तथान्ये ऽपि ये केचनाणिमाद्यैश्वर्यं प्राप्ताः । अयं तु लोकमहेश्वरः कार्यकारणावस्थाद् अचेतनाद् बद्धान् मुक्ताच् च चेतनाद् इशितव्यात् सर्वस्मान् निखिलहेयप्रत्यनीकानवधिकातिशयासंख्येयकल्याणगुणैकतानतया नियमनैकस्वभावतया च विसजातीय इतीत्रसजातीयतामोहरहितो यो मां वेत्ति, स सर्वैः पापैः प्रमुच्यते इति ॥ BhGR_1.103 ॥ एवं स्वस्वभावानुसन्धानेन भक्त्युत्पत्तिविरोधिपापनिरसनम्, विरोधिनिरसना देवार्थतो भक्त्युत्पत्तिं च प्रतिपाद्य स्वाइश्वर्यस्वकल्याणगुणगणप्रपञ्चानुसन्धानेन भक्तिविवृद्धिप्रकारम् आह बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवो ऽभावो भयं चाभयम् एव च ॥ BhG_1.104 ॥ अहिंसा समता तुष्ठिस् तपो दानं यशो ऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ BhG_1.105 ॥ बुद्धिः मनसो निरूपणसामर्थ्यम्, ज्ञानम् चिदचिद्वस्तुविशेषविषयो निश्चयः, असंमोहः पूर्वगृहीताद् रजतादेर् विसजातीये शुक्तिकादिवस्तुनि सजातीयताबुद्धिनिवृत्तिः; क्षमा मनोविकारहेतौ सत्य् अप्य् अविकृतमनस्त्वम्; सत्यम् यथादृष्टविषयं भूतहितरूपं वचनम् । तदनुगुणा मनोवृत्तिर् इहाभिप्रेता, मनोवृत्तिप्रकरणात् । दमः बाह्यकरणानाम् अनर्थविषयेभ्यो नियमनम्; शमः अन्तःकरणस्य तथा नियमनम्; सुखम् आत्मानुकूलानुभवः; दुःखम् प्रतिकूलानुभवः; भवः भवनम्; अनुकूलानुभवहेतुकं मनसो भवनम्; अभावः प्रतिकूलानुभवहेतुको मनसो ऽवसादः; भयम् आगामिनो दुःखस्य हेतुदर्शनजं दुःखम्; तन्निवृत्तिः अभयम्; अहिंसा परदुःखाहेतुत्वम्; समता आत्मनि सुकृत्सु विपक्षेषु चार्थानर्थयोस् सममतित्वम्; तुष्टिः सर्वेष्व् आत्मसु दृष्टेषु तोषस्वभावत्वम्; तपः शास्त्रीयो भोगसङ्कोचरूपः कायक्लेशः; दानम् स्वकीयभोग्यानं परस्मै प्रतिपादनम्; यशः गुणवत्ताप्रथा; अयशः नैर्गुण्यप्रथा । एतच् चोभयं तदनुगुणमनोवृत्तिद्वयं मन्तव्यम्, तत्प्रकरणात् । तपोदाने च तथा । एवम् आद्याः सर्वेषां भूतानां भावाः प्रवृत्तिनिवृत्तिहेतवो मनोवृत्तयो मत्त एव मत्सङ्कल्पायत्ता भवन्ति ॥ BhGR_1.104,5 // सर्वस्य भूतजातस्य सृष्टिस्थित्योः प्रवर्तयितारश् च मत्संकल्पायत्तप्रवृत्तय इत्य् आह महर्षयस् सप्त पूर्वे चत्वारो मनवस् तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ BhG_1.106 ॥ पूर्वे सप्त महर्षयः अतीतमन्वन्तरे ये भृग्वादयस् सप्त महर्षयो नित्यसृष्टिप्रवर्तनाय ब्रह्मणो मनस्संभवाः, नित्यस्थितिप्रवर्तनाय ये च सार्वणिका नाम चत्वारो मनवः स्थिताः, येषां सन्तानमये लोके जाता इमाः सर्वाः प्रजाः प्रतिक्षणम् आप्रलयाद् अपत्यानाम् उत्पादकाः पालकाश् च भवन्ति ते भृग्वादयो मनवश् च मद्भावाः मम यो भावः स एव येषां भावः ते मद्भावाः, मन्मते स्थिताः, मत्सङ्कल्पा1नुवर्तिन इत्यर्थः ॥ BhGR_1.106 ॥ एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सो ऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ BhG_1.107 ॥ विभूतिः ऐश्वर्यम् । एतां सर्वस्य मदायत्तोत्पत्तिस्थितिप्रवृत्तितारूपां विभूतिम्, मम हेयप्रत्यनीककल्याणगुणगणरूपं योगं च यस् तत्त्वतो वेत्ति, सो ऽविकम्पेन अप्रकम्प्येन भक्तियोगेन युज्यते । नात्र संशयः । मद्विभूतिविषयं कल्याणगुणविषयं च ज्ञानं भक्तियोगवर्धनम् इति स्वयम् एव द्रक्ष्यसीत्यभिप्रायः ॥ BhGR_1.107 ॥ विभूतिज्ञानविपाकरूपां भक्तिवृद्धिं दर्शयति अहं, सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ BhG_1.108 ॥ अहं, सर्वस्य विचित्रचिदचित्प्रपञ्चस्य प्रभवः उत्पत्तिकारणम्, सर्वं मत्त एव प्रवर्तते इतीदं मम स्वाभाविकं निरंकुशाइश्वर्यं, सौशील्यसौन्दर्यवात्सल्यादिकल्याणगुणगणयोगं च मत्वा बुधा ज्ञानिनः भावसमन्विताः मां सर्वकल्याणगुणान्वितं भजन्ते । भावः मनोवृत्तिविशेषः । मयि स्पृहयालवो मां भजन्त इत्यर्थः ॥ BhGR_1.108 ॥ कथम्? मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥ BhG_1.109 ॥ मच्चित्ताः मयि निविष्टमनसः, मद्गतप्राणाः मद्गतजीविताः, मया विनात्मधारणम् अलभमाना इत्यर्थः; स्वैः स्वैर् अनुभूतान् मदीयान् गुणान् परस्परं बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तः तुष्यन्ति च रमन्ति च वक्तारस् तद्वचनेनानन्यप्रयोजनेन तुष्यन्ति; श्रोतारश् च तच्छ्रवणेनानवधिकातिशयप्रियेण रमन्ते ॥ BhGR_1.109 ॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन माम् उपयान्ति ते ॥ BhG_1.1010 ॥ तेषां सततयुक्तानाम् मयि सततयोगम् आशंसमानानां मां भजमानानाम् अहं तम् एव बुद्धियोगं विपाकदशापन्नं प्रीतिपूर्वकं ददामि; येन ते माम् उपयान्ति ॥ BhGR_1.1010 // किञ् च, तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः । नश्याम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता ॥ BhG_1.1011 ॥ तेषाम् एवानुग्रहार्थम् अहम्, आत्मभावस्थः तेषां मनोवृत्तौ विषयतयावस्थितः मदीयान् कल्याणगुणगणांश् चाविष्कुर्वन् मद्विषयज्ञानाख्येन भास्वता दीपेन ज्ञानविरोधिप्राचीनकर्मरूपाज्ञानजं मद्व्यतिरिक्तपूर्वाभ्यस्तविषयप्रावण्यरूपं तमो नाशयामि ॥ BhGR_1.1011 // अर्जुन उवाच एवं सकलेतरविसजातीयं भगवदसाधारणं शृण्वतां निरतिशयानन्दजनकं कल्याणगुणगणयोगं तदैश्वर्यविततिं च श्रुत्वा तद्विस्तारं श्रोतुकामो ऽर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । परं ब्रह्म परं धाम परमं पवित्रं इति यं श्रुतयो वदन्ति, स हि भवान् । "यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञासस्व तद् ब्रह्मेति", "ब्रह्मविद् आप्नोति परम्", "स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति" इति । तथा परं धाम; धामशब्दो ज्योतिर्वचनः; परं ज्योतिः "अथ यद् अतः परो दिवो ज्योतिर् दीप्यते", "परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते", "तं देवा ज्योतिषां ज्योतिः" इति । तथा च परमं पवित्रम् परमं पावनम्; स्मर्तुर् अशेषकल्मषाश्लेषकरम्, विनाशकरं च । "यथा पुष्करपलाश आपो न श्लिष्यन्ते एवम् एवंविदि पापं कर्म न श्लिष्यते", "तद् यथेषीकातूलम् अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते", "नारायण परं ब्रह्म तत्त्वं नगरायणः परः । नारायण परो ज्योतिर् आत्मा नारायणः परः" इति हि श्रुतयो वदन्ति ॥ BhG_1.1012ab || पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् ॥ BhGR_1.1012 // आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ BhG_1.1013 ॥ ऋषयश् च सर्वे परावरतत्त्वयाथात्म्यविदस् त्वाम् एव शाश्वतं दिव्यं पुरुषम् आदिदेवम् अजं विभुम् आहुः; तथैव देवर्षिर् नारदः असितः देवलः व्यासश् च । "ये च देवविदो विप्रो ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥ पविताणां हि गोविन्दः पवित्रं परम् उच्यते । पुण्यानाम् अपि पुण्यो ऽसौ मङ्गलानां च मङ्गलम् । त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः । आस्ते हरिर् अचिन्त्यात्मा तत्रैव मधुसूदनः ॥ BhGR_1.", "एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यङ्कम् उत्सृज्य ह्य् आगतो मधुरां पुरीम् ॥ BhGR_1.", "पुण्या द्वारवती तत्र यत्रास्ते मधुसूदहः । साक्षाद् देवः पुराणो ऽसौ स हि धर्मस् सनातनः" / तथा, "यत्र नारायणो देवः परमात्मा सनातनः । तत्र कृत्स्नं जगत् पार्थ तीर्थान्य् आयतनानि च ॥ तत् पुण्यं तत् परं ब्रह्म तत् तीर्थं तत् तपोवनम् । तत्र देवर्षयस् सिद्धाः सर्वे चैव तपोधनाः ॥ आदिदेवो महायोगी यत्रास्ते मधुसूदनः । पुण्यानाम् अपि तत् पुण्यं मा भूत् ते संशयो ऽत्र वै ॥ BhGR_1.", "कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम् ॥ BhGR_1." इति । तथा स्वयम् एव ब्रवीषि च, "भूमिर् अपो ऽनलो वायुः खं मनो बुधिर् एव च । अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥ BhGR_1." इत्यादिना, "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते" इत्यन्तेन ॥1012,13॥ सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव । न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ॥ BhG_1.1014 ॥ अतः सर्वम् एतद् यथावस्थितवस्तुकथनं मन्ये, न प्रशंसाद्यभिप्रायम्; यन् मां प्रति अनन्यसाधारणम् अनवधिकातिशयं स्वाभाविकं तवाइश्वर्यं कल्याणगुणानन्त्यं च वदसि । अतो भगवन् निरतिशयज्ञानशक्तिबलाइश्वर्यवीर्यतेजसां निधे, ते व्यक्तिं व्यञ्जनप्रकारं न हि परिमितज्ञाना देवा दानवाश् च विदुः ॥ BhGR_1.1014 // स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ BhG_1.1015 ॥ हे पुरुषोत्तम, आत्मना, आत्मानम् त्वां स्वयम् एव स्वेन ज्ञानेनैव वेत्थ । भूतभावन; सर्वेषां भूतानाम् उत्पादयितः, भूतेश सर्वेषां नियन्तः, देवदेव दैवतानाम् अपि परमदैवत, यथा मनुष्यमृगपक्षिसरीसृपादीन् सौन्दर्यसौशील्यादिकल्याणगुणगणैर् दैवतानि अतीत्य वर्तन्ते, तथा तानि सर्वाणि दैवतान्य् अपि तैस् तैर् गुणैस् अतीत्य वर्तमान, जगत्पते जगत्स्वामिन् ॥ BhGR_1.1015 // वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्मविभूतयः । याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ॥ BhG_1.1016 ॥ दिव्याः त्वदसाधारण्यो विभूतयो याः, तास् त्वम् एवाशेषेण वक्तुम् अर्हसि । त्वम् एव व्यञ्जयेत्यर्थः । याभिर् अनन्ताभिर् विभूतिभिः यैर् नियमनविशेषैर् युक्तः इमान् लोकान् त्वं नियन्तृत्वेन व्याप्य तिष्ठसि ॥ BhGR_1.1016 // कथं विद्याम् अहं योगी त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया ॥ BhG_1.1017 ॥ अहं योगी भक्तियोगनिष्ठस् सन् भक्त्या त्वां सदा परिचिन्तयन् चिन्तयितुं प्रवृत्तः चिन्तनीयं त्वां परिपूर्णाइश्वर्यादिकल्याणगुणगणं कथं विद्याम्? पूर्वोक्तबुद्धिज्ञानादिभावव्यतिरिक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्यो ऽसि? ॥ BhGR_1.1017 // विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम् ॥ BhG_1.1018 ॥ "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते" इति संक्षेपेणोक्तं तव स्रष्टृत्वादियोगं विभूतिं नियमनं च भूयो विस्तरेण कथय । त्वयोच्यमानं त्वन्माहात्म्यामृतं शृण्वतो मे तृप्तिर् नास्ति; हि ममातृप्तिस् त्वयैव विदितेत्यभिप्रायः ॥ BhGR_1.1018 // श्रीभगवान् उवाच हन्त ते कथयिष्यामि विभूतीर् आत्मनश् शुभाः । प्राधान्यतः कुरुश्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे ॥ BhG_1.1019 ॥ हे कुरुश्रेष्ठ! मदीयाः कल्याणीर् विभूतीः प्राधान्यतस् ते कथयिष्यामि । प्राधन्यशब्देन उत्कर्षो विवक्षितः; "पुरोधसां च मुख्यं माम्" इति हि वक्ष्यते । जगत्य् उत्कृष्टाः काश्चन विभूतीर् वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासाम् आनन्त्यात् । विभूतित्वं नाम नियाम्यत्वम्; सर्वेषां भूतानां बुद्ध्यादयः पृथग्विधा भावा मत्त एव भवन्तीत्य् उक्त्वा, "एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः" इति प्रतिपादनात् । तथा तत्र योगशब्दनिर्दिष्टं स्रष्टृत्वादिकं विभुतिशब्दनिर्दिष्टं तत्प्रवर्त्यत्वम् इति ह्य् उक्तं पुनश् च, "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः" इति ॥ BhGR_1.1019 // तत्र सर्वभूतानां प्रवर्तनरूपं नियमनम् आत्मतयावस्थायेतीमम् अर्थम्, योगशब्दनिर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं चेति सुस्पष्टम् आह अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः । अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ॥ BhG_1.1020 ॥ सर्वेषां भूतानां मम शरीरभूतानाम् आशये हृदये अहम् आत्मतयावस्थितः । आत्मा हि नाम शरीरस्य सर्वात्मना आधारः, नियन्ता, शेषी च । तथा वक्ष्यते, "सर्वस्य चाहं हृदि सन्निविष्टो मत्तस् स्मृतिर् ज्ञानम् अपोहनं च", "ईश्वरस् सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि yantrÃrƬhÃni मायया ॥ BhGR_1." इति । श्रूयते च, "यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्यो ऽन्तरो यं सर्वाणि भूतानि न विदुः, यस्य सर्वाणि भूतानि शरीरं यस् सर्वाणि भूतान्य् अन्तरो यमयति, एष त आत्मान्तर्याम्य् अमृतः" इति, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति, स त आत्मान्तर्याम्य् अमृतः" इति च । एवं सर्वभूतानाम् आत्मतयावस्थितो ऽहं तेषाम् आदिर् मध्यं चान्तश् च तेषाम् उत्पत्तिस्थितिप्रलयहेतुर् इत्यर्थः ॥ BhGR_1.1020 // एवं भगवतः स्वविभूतिभूतेषु सर्वेष्व् आत्मतयावस्थानं तत्तच्छब्दसामानाधिकरण्यनिर्देशहेतुं प्रतिपाद्य विभूतिविशेषान् सामानाधिकरण्येन व्यपदिशति । भगवत्य् आत्मतयावस्थिते हि सर्वे शब्दास् तस्मिन्न् एव पर्यवस्यन्ति; यथा देवो मनुष्यः पक्षी वृक्षः इत्यादयः शब्दाः शरीराणि प्रतिपादयन्तस् तत्तदात्मनि पर्यवस्यन्ति । भगवतस् तत्तदात्मतयावस्थानम् एव तत्तच्छब्दसामानाधिकरण्यनिबन्धनम् इति विभूत्युपसंहारे वक्ष्यति; "न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्" इति सर्वेषां स्वेनाविनाभाववचनात् । अविनाभावश् च नियाम्यतयेति; "मत्तस् सर्वं प्रवर्तते" इत्य् उपक्रमोदितम् । आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् । मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥ BhG_1.1021 ॥ द्वादशसंख्यासंख्यातानाम् आदित्यानां द्वादशो य उत्कृष्टो विष्णुर् नामादित्यः, सो ऽहम् । ज्योतिषां जगति प्रकाशकानां यः अंशुमान् रविः आदित्यगणः, सो ऽहम् । मरुताम् उत्कृष्टो मरीचिर् यः, सो ऽहम् अस्मि । नक्षत्राणाम् अहं शशी । नेयं निर्धारणे षष्ठी, "भूतानाम् अस्मि चेतना" इतिवत् । नक्षत्राणां पतिर् यश् चन्द्रः, सो ऽहम् अस्मि ॥ BhGR_1.1021 // वेदानां सामवेदो ऽस्मि देवानाम् अस्मि वासवः । इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना ॥ BhG_1.1022 ॥ वेदानाम् ऋग्यजुस्सामाथर्वणां य उत्कृष्टः सामवेदः, सो ऽहम् । देवानाम् इन्द्रो ऽहम् अस्मि । एकादशानाम् इन्द्रियाणां यद् उत्कृष्टं मन इन्द्रियम्, तद् अहम् अस्मि । इयम् अपि न निर्धारणे । भूतानां चेतनावतां या चेतना, सो ऽहम् अस्मि ॥ BhGR_1.1022 // रुद्राणां शङ्करश् चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश् चास्मि मेरुः शिखरिणाम् अहम् ॥ BhG_1.1023 ॥ रुद्राणाम् एकादशानां शङ्करो ऽहम् अस्मि । यक्षरक्षसां वैश्रवणो ऽहम् । वसूनाम् अष्टानां पावको ऽहम् । शिखरिणां शिखरशोभिनां पर्वतानां मध्ये मेरुर् अहम् ॥ BhGR_1.1023 // पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥ BhG_1.1024 ॥ पुरोधसाम् उत्कृष्टो बृहस्पतिर् यः, सो ऽहम् अस्मि, सेनानीनां सेनापतीनां स्कन्दो ऽहम् अस्मि । सरसां सागरो ऽहम् अस्मि ॥ BhGR_1.1024 // महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् । यज्ञानां जपयज्ञो ऽस्मि स्थावराणां हिमालयः ॥ BhG_1.1025 ॥ महर्षीणां मरीच्यादीनां भृगुर् अहम् । अर्थाभिधायिनः शब्दा गिरः, तासाम् एकम् अक्षरं प्रणवो ऽहम् अस्मि । यज्ञानाम् उत्कृष्टो जपयज्ञो ऽस्मि । पूर्वमात्राणां हिमवान् अहम् ॥ BhGR_1.1025 // अश्वत्थस् सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ BhG_1.1026 ॥ उच्चैश्श्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ BhG_1.1027 ॥ आयुधानाम् अहं वज्रं धेनूनाम् अस्मि कामधुक् । प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥ BhG_1.1028 ॥ अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् । pitQïÃm अर्यमा चास्मि यमः संयमताम् अहम् ॥ BhG_1.1029 ॥ वृक्षाणां पूज्यो ऽश्वत्थो ऽहम् । देवर्षीणं नारदो ऽहम् । कामधुक् दिव्या सुरभिः । जननहेतुः कन्दर्पश् चाहम् अस्मि । सर्पाः एकाशिरसः; नागाः बहुशिरसः । यादांसि जलवासिनः, तेषां वरुणो ऽहम् । दण्डयतां वैवस्वतो ऽहम् ॥ BhGR_1.1026,27,28,29 // प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् । मृगाणां च मृगेन्द्रो ऽहं वैनतेयश् च पक्षिणाम् ॥ BhG_1.1030 ॥ अनर्थप्रेप्सुतया गणयतां मध्ये कालः मृत्युर् अहम् ॥ BhGR_1.1030 // पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् । झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी ॥ BhG_1.1031 ॥ पवताम् गमनस्वभावानां पवनो ऽहम् । शस्त्रभृतां रामो ऽहम् । शस्त्रभृत्त्वम् अत्र विभूतिः, अर्थान्तराभावात् । आदित्यादयश् च क्षेत्रज्ञा आत्मत्वेनावस्थितस्य भगवतः शरीरतया धर्मभूता इति शस्त्रभृत्त्वस्थानीयाः ॥ BhGR_1.1031 // सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदताम् अहम् ॥ BhG_1.1032 ॥ सृज्यन्त इति सर्गाः, तेषाम् आदिः कारणम्; सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारो ऽहम् एवेत्यर्थः । तथा अन्तः सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारो ऽप्य् अहम् एव । तथा च मध्यं पालनम्; सर्वदा पाल्यमानानां पालयितारश् चाहम् एवेत्यर्थः । जल्पवितण्डादि कुर्वतां तत्त्वनिर्णयाय प्रवृत्तो वादो यः, सो ऽहम् ॥ BhGR_1.1032 // अक्षराणाम् अकारो ऽस्मि द्वन्द्वस् सामासिकस्य च । अहम् एव अक्षयः कालः धाताहं विश्वतोमुखः ॥ BhG_1.1033 ॥ अक्षराणां मध्ये "अकारो वै सर्वा वाक्" इति श्रुतिसिद्धिः सर्ववर्णानां प्रकृतिर् अकारो ऽहम् सामासिकः समाससमूहः; तस्य मध्ये द्वन्द्वसमासो ऽहम् । स ह्य् उभयपदार्थप्रधानत्वेनोत्कृष्टः । कलामुहूर्तादिमयो ऽक्षयः कालो ऽहम् एव । सर्वस्य स्रष्टा हिरण्यगर्भश् चतुर्मुखो ऽहम् ॥ BhGR_1.1033 // मृत्युस् सर्वहरश् चाहम् उद्भवश् च भविष्यताम् । कीर्तिश् श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ॥ BhG_1.1034 ॥ सर्वप्राणहरो मृत्युश् चाहम् । उत्पत्स्यमानानाम् उद्भवाख्यं कर्म चाहम् । श्रीर् अहम्; कीर्तिश् चाहम्; वाक् चाहम्; स्मृतिश् चाहम्; मेधा चाहम्; धृतिश् चाहम्; क्षमा चाहम् ॥ BhGR_1.1034 // बृहत्साम तथा साम्नां गायत्री छन्दसाम् अहम् । मासानां मार्गशीर्षो ऽहम् ऋतूनां कुसुमाकरः ॥ BhG_1.1035 ॥ साम्नां बृहत्साम अहम् । छन्दसां गायत्र्य् अहम् । कुसुमाकरः वसन्तः ॥ BhGR_1.1035 // द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् । जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् ॥ BhG_1.1036 ॥ छलं कुर्वतां छलास्पदेष्व् अक्षादिलक्षणं द्युतम् अहम् । jetQïÃæ जयो ऽस्मि । व्यवसायिनां व्यवसायो ऽस्मि । सत्त्ववतां सत्त्वम् अहम् । सत्त्वम् महामनस्त्वम् ॥ BhGR_1.1036 // वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनञ्जयः । मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ॥ BhG_1.1037 ॥ वसुदेवसूनुत्वम् अत्र विभूतिः, अर्थान्तराभावाद् एव । पाण्डवानां धनञ्जयो ऽर्जुनो ऽहम् । मुनयः मननेनात्मयाथात्म्यदर्शिनः; तेषां व्यासो ऽहम् । कवयः विपश्चितः ॥ BhGR_1.1037 // दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥ BhG_1.1038 ॥ नियमातिक्रमणे दण्डं कुर्वतां दण्डो ऽहम् । विजिगीषूणां जयोपायभूता नीतिर् अस्मि । गुह्यानां संबन्धिषु गोपानेषु मौनम् अस्मि । ज्ञानवतां ज्ञानं चाहम् ॥ BhGR_1.1038 // यच् चापि सर्वभूतानां बीजं तद् अहम् अर्जुन । न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् ॥ BhG_1.1039 ॥ सर्वभूतानां सर्वावस्थावस्थितानाम् तत्तदवस्थाबीजभूतं प्रतीयमानम् अप्रतीयमानं च यत्, तद् अहम् एव । भूतजातं मया आत्मतयावस्थितेन विना यत् स्यात्, न तद् अस्ति । "अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः" इति प्रक्रमात्, "न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्" इत्य् अत्राप्य् आत्मतयावस्थानम् एव विवक्षितम् । सर्वं वस्तुजातं सर्वावस्थं मया आत्मभूतेन युक्तं स्याद् इत्यर्थः । अनेन सर्वस्यास्य सामानाधिकरण्यनिर्देशस्यात्मतयावस्थितिर् एव हेतुर् इति प्रकटितम् ॥ BhGR_1.1039 // नान्तो ऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया ॥ BhG_1.1040 ॥ मम दिव्यानां कल्याणीनां विभूतीनाम् अन्तो नास्ति; एष तु विभूतेर् विस्तरो मया कैश्चिद् उपाधिभिः संक्षेपतः प्रोक्तः ॥ BhGR_1.40 ॥ यद् यद् विभूतिमत् सत्त्वं श्रीमद् उर्जितम् एव वा । तत् तद् एवावगच्छ त्वं मम तेजोऽंशसंभवम् ॥ BhG_1.1041 ॥ यद् यद् विभूतिमद् इशितव्यसंपन्नं भूतजातं श्रीमत् कान्तिमत्, धनधान्यसमृद्धं वा, ऊर्जितं कल्याणारम्भेषु उद्युक्तम्; तत् तन् मम तेजोऽंशसंभवम् इत्य् अवगच्छ । तेजः पराभिभवनसामर्थ्यम्, ममाचिन्त्यशक्तेर् नियमनशक्त्येकदेशसंभवतीत्यर्थः ॥ BhGR_1.1041 // अथ वा बहुनैतेन किं ज्ञानेन तवार्जुन । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥ BhG_1.1042 ॥ बहुना एतेन उच्यमानेन ज्ञानेन किं प्रयोजनम् /इदं चिदचिदात्मकं कृत्स्नं जगत् कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूपसद्भावे, स्थितौ, प्रवृत्तिभेदे च यथा मत्सङ्कल्पं नातिवर्तेत, तथा मम महिम्नो ऽयुतायुतांशेन विष्टभ्याहम् अवस्थितः । यथोक्तं भगवता पराशरेण, "यस्यायुतायुतांशांशे विश्वशक्तिर् इयं स्थिता" इति ॥ BhGR_1.1042 // ******************** ADHYAYA 11 ******************** एवं भक्तियोगनिष्पत्तये तद्विवृद्धये च सकलेतरविलक्षणेन स्वाभाविकेन भगवदसाधारणेन कल्याणगुणगणेन सह भगवतः सर्वात्मत्वं तत एव तद्व्यतिरिक्तस्य कृत्स्नस्य चिदचिदात्मकस्य वस्तुजातस्य तच्छरीरतया तदायत्तस्वरूपस्थितिप्रवृत्तित्वं चोक्तम् । तम् एतं भगवदसाधारणं स्वभावं कृत्स्नस्य तदायत्तस्वरूपस्थितिप्रवृत्तितां च भगवत्सकाशाद् उपश्रुत्य एवम् एवेति नित्यश् च तथाभूतं भगवन्तं साक्षात्कर्तुकामो ऽर्जुन उवाच । तथैव भगवत्प्रसादाद् अनन्तरं द्रक्ष्यति । "सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ... तत्रैकस्थं जगत् कृत्स्नं प्रतिभक्तम् अनेकधाः" इति हि वक्ष्यते । अर्जुन उवाच मदनुग्रहाय परमं गुह्यम् अध्यात्मसंज्ञितम् । यत् त्वयोक्तं वचस् तेन मोहो ऽयं विगतो मम ॥ BhG_11.1 ॥ देहात्माभिमानरूपमोहेन मोहितस्य ममानुग्रहैकप्रयोजनाय परमं गुह्यम् परमं रहस्यम् अध्यात्मसंज्ञितम् आत्मनि वक्तव्यं वचः, "न त्व् एवाहं जातु नासम्" इत्यादि, "तस्माद् योगी भवार्जुन" इत्य् एतदन्तं यत् त्वयोक्तम्, तेनायम् ममात्मविषयो मोहः सर्वो विगतः दूरतो निरस्तः ॥ BhGR_11.1 ॥ तथा च भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यम् अपि चाव्ययम् ॥ BhG_11.2 ॥ सप्तमप्रभृति दशमपर्यन्ते त्वद्व्यतिरिक्तानां सर्वेषां भूतानां त्वत्तः परमात्मनो भवाप्ययौ उत्पत्तिप्रलयौ विस्तरशो मया श्रुतौ हि । कमलपत्राक्ष, तव अव्ययं नित्यं सर्वचेतनाचेतनवस्तुशेषित्वं ज्ञानबलादिकल्याणगुणगणैस् तवैव परतरत्वं सर्वाधारत्वं चिन्तितनिमिषितादिसर्वप्रवृत्तिषु तवैव प्रवर्तयितृत्वम् इत्यादि अपरिमितं माहात्म्यं च श्रुतम् । हिशब्दो वक्ष्यमाणदिदृक्षाद्योतनार्थः ॥ BhGR_11.2 ॥ एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर । द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥ BhG_11.3 ॥ हे परमेश्वर, एवम् एतद् इत्य् अवधृतम्, यथाथ त्वम् आत्मानं ब्रवीषि । पुरुषोत्तम आश्रितवात्सल्यजलधे तवाइश्वरं त्वदसाधारणं सर्वस्य प्रशासितृत्वे, पालयितृत्वे, स्रष्टृत्वे, संहर्तृत्वे भर्तृत्वे, कल्याणगुणाकरत्वे, परतरत्वे, सकलेतरविसजातीयत्वे ऽवस्थितं रूपं द्रष्टुं साक्षात्कर्तुम् इच्छामि ॥ BhGR_11.3 ॥ मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् ॥ BhG_11.4 ॥ तत् सर्वस्य स्रष्टृ, सर्वस्य प्रशासितृ, सर्वस्याधारभूतं त्वद्रूपं मया द्रष्टुं शक्यम् इति यदि मन्यसे, ततो योगेश्वर योगो ज्ञानादिकल्याणगुणयोगः, "पश्य मे योगम् ऐश्वरम्" इति हि वक्ष्यते त्वद्व्यतिरिक्तस्य कस्याप्य् असंभावितानां ज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधे! आत्मानं त्वाम् अव्ययं मे दर्शय । अव्ययम् इति क्रियाविशेषणम् । त्वां सकलं मे दर्शयेत्यर्थः ॥ BhGR_11.4 ॥ श्रीभगवान् उवाच एवं कौतूहलान्वितेन हर्षगद्गदकण्ठेन पार्थेन प्रार्थितो भगवान् उवाच पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ BhG_11.5 ॥ पश्य मे सर्वाश्रयाणि रूपाणि; अथ शतशः सहस्रशश् च नानाविधानि नानाप्रकाराणि, दिव्यानि अप्राकृतानि, नानावर्णाकृतीनि शुक्लकृष्णादिनानावर्णानि, नानाकाराणि च पश्य ॥ BhGR_11.5 ॥ पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा । बहून्य् अदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ BhG_11.6 ॥ ममैकस्मिन् रूपे पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतश् चैकोनपञ्चाशतम् । प्रदर्शनार्थम् इदम्, इह जगति प्रत्यक्षदृष्टानि शास्त्रदृष्टानि च यानि वस्तूनि, तानि सर्वाणि, अन्यान्य् अपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्व् अदृष्टपूर्वाणि बहून्य् आश्चर्याणि पश्य ॥ BhGR_11.6 ॥ इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि ॥ BhG_11.7 ॥ इह ममैकस्मिन् देहे, तत्रापि एकस्थम् एकदेशस्थं सचराचरं कृत्स्नं जगत् पश्य; यच् चान्यद् द्रष्टुम् इच्छसि, तद् अप्य् एकदेहैकदेश एव पश्य ॥ BhGR_11.7 ॥ न तु मां शक्ष्यसे द्रष्टुम् अनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ BhG_11.8 ॥ अहं मम देहैकदेशे सर्वं जगद् दर्शयिष्यामि; त्वं त्व् अनेन नियतपरिमितवस्तुग्राहिणा प्राकृतेन स्वचक्षुषा, मां तथाभूतं सकलेतरविसजातीयम् अपरिमेयं द्रष्टुं न शक्ष्यसे । तव दिव्यम् अप्राकृतं मद्दर्शनसाधनं चक्षुर् ददामि । पश्य मे योगम् ऐश्वरम् मदसाधारणं योगं पश्य; ममानन्तज्ञानादियोगम् अनन्तविभूतियोगं च पश्येत्यर्थः ॥ BhGR_11.8 ॥ एवम् उक्त्वा ततो राजन् महायोगेश्वरो हरिः । दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ॥ BhG_11.9 ॥ एवम् उक्त्वा सारथ्ये ऽवस्थितः पार्थमातुलजो महायोगेश्वरो हरिः महाश्चर्ययोगानाम् ईश्वरः परब्रह्मभूतो नारायणः परमम् ऐश्वरं स्वासाधारणं रूपं पार्थाय पितृष्वसुः पृथायाः पुत्राय दर्शयाम् आस । तद् विविधविचित्रनिखिलजगदाश्रयं विश्वस्य प्रशासितृ च रूपम्; तच् चेदृशम् अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ BhG_11.10 ॥ दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ॥ BhG_11.11 ॥ देवं द्योतमानम्, अनन्तम् कालत्रयवर्ति; निखिलजगदाश्रयतया देशकालपरिच्छेदानर्हम्, विश्वतोमुखम् विश्वदिग्वर्तिमुखम्, स्वोचितदिव्याम्बरगन्धमाल्याभरणायुधान्वितम् ॥ BhGR_11.10,11 // ताम् एव देवशब्दनिर्दिष्टां द्योतमानतां विशिनष्टि दिवि सूर्यसहस्रस्य भवेद् युगपद् उत्थिता । यदि भाः, सदृशी सा स्याद् भासस् तस्य महात्मनः ॥ BhG_11.12 ॥ तेजसो ऽपरिमितत्वदर्शनार्थम् इदम्; अक्षयतेजस्स्वरूपम् इत्यर्थः ॥ BhGR_11.12 ॥ तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा । अपश्यद् देवदेवस्य शरीरे पाण्डवस् तदा ॥ BhG_11.13 ॥ तत्र अनन्तायाम् अविस्तारे, अनन्तबाहूदरवक्त्रनेत्रे, अपरिमिततेजस्के, अपरिमितदिव्यायुधोपेते, स्वोचितापरिमितदिव्यभूषणे, दिव्यमाल्याम्बरधरे, दिव्यगन्धानुलेपने, अनन्ताश्चर्यमये, देवदेवस्य दिव्ये शरीरे अनेकधा प्रविभक्तं ब्रह्मादिविविधविचित्रदेवतिर्यङ्मनुष्यस्थावरादिभोक्तृवर्गपृथिव्यन्तरिक्षस्वर्गपातालातलवितलसुतलादिभोगस्थानभोग्यभोगोपकरणभेदभिन्नं प्रकृतिपुरुषात्मकं कृत्स्नं जगत्, "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते", "हन्त ते कथयिष्यामि विभूतीर् आत्मनश् शुभाः", "अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः", आदित्यानाम् अहं विष्णुः" इत्यादिना, "न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्", "विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्" इत्यन्तेनोदितम्, एकस्थम् एकदेशस्थम्; पाण्डवो भगवत्प्रसादलब्धतद्दर्शनानुगुणदिव्यचक्षुर् अपश्यत् ॥ BhGR_11.13 ॥ ततस् स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । प्रणम्य शिरसा देवं k­täjalir abhëata || BhG_11.14 || ततो धनञ्जयो महाश्चर्यस्य कृत्स्नस्य जगतः स्वदेहैकदेशेनाश्रयभूतं कृत्स्नस्य प्रवर्तयितारं च आश्चर्यतमानन्तज्ञानादिकल्याणगुणगणं देवं दृष्ट्वा विस्मयाविष्टो हृष्टरोमा शिरसा दण्डवत् प्रणम्य k­täjalir abhëata // BhGR_11.14 // अर्जुन उवाच पश्यामि देवांस् तव देव देहे सर्वांस् तथा भूतविशेषसङ्गान् । ब्रह्माणम् ईशं कमलासनस्थम् ऋषींश् च सर्वान् उरगांश् च दीप्तान् ॥ BhG_11.15 ॥ देव; तव देहे सर्वान् देवान् पश्यामि; तथा सर्वान् प्राणिविशेषाणां संघान्, तथा ब्रह्माणं चतुर्मुखम् अण्डाधिपतिम्, तथेशं कमलासनस्थं कमलासने ब्रह्मणि स्थितम् ईशं तन्मते ऽवस्थितं तथा देवर्षिप्रमुखान् सर्वान् ऋषीन्, उरगांश् च वासुकितक्षकादीन् दीप्तान् ॥ BhGR_11.15 ॥ अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतो ऽनन्तरूपम् । नान्तं न मध्यं न पुनस् तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ BhG_11.16 ॥ अनेकबाहूदरवक्त्रनेत्रम् अनन्तरूपं त्वां सर्वतः पश्यामि; विश्वेश्वर विश्वस्य नियन्तः, विश्वरूप विश्वशरीर! यतस् त्वम् अनन्तः, अतस् तव नान्तं न मध्यं न पुनस् तवादिं च पश्यामि ॥ BhGR_11.16 ॥ किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिम् अन्तम् । पश्यामि त्वा दुर्निरीक्षं समन्ताद् दीप्तानलार्कद्युतिम् अप्रमेयम् ॥ BhG_11.17 ॥ तेजोराशिं सर्वतो दीप्तिमन्तं समन्ताद् दुर्निरीक्षं दीप्तानलार्कद्युतिम् अप्रमेयं त्वां किरीटिनं गदिनं चक्रिणं च पश्यामि ॥ BhGR_11.17 ॥ त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् । त्वम् अव्ययः शाश्वतधर्मगोप्ता सनातनस् त्वं पुरुषो मतो मे ॥ BhG_11.18 ॥ उपनिषत्सु, "द्वे विद्ये वेदितव्ये" इत्यादिषु वेदितव्यतया निर्दिष्टं परमम् अक्षरं त्वम् एव; अस्य विश्वस्य परं निधानम् विश्वस्यास्य परमाधारभूतस् त्वम् एव; त्वम् अव्ययः व्ययरहितः; यत् स्वरूपो यद्गुणो यद्विभवश् च त्वम्, तेनैव रूपेण सर्वदावतिष्ठसे । शाश्वतधर्मगोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्य एवम् आदिभिर् अवतारैस् त्वम् एव गोप्ता । सनातनस् त्वं पुरुषो मतो मे "वेदाहम् एतं पुरुषं महान्तं", "परात् परं पुरुषम्" इत्यादिषूदितः सनातनपुरुषस् त्वम् एवेति मे मतः ज्ञातः । यद् उकुलतिलकस् त्वम् एवंभूत इदानीं साक्षात्कृतो मयेत्यर्थः ॥ BhGR_11.18 ॥ अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वा दीप्तहुताशवक्त्रं स्वतेजसा विश्वम् इदं तपन्तम् ॥ BhG_11.19 ॥ अनादिमध्यान्तम् आदिमध्यान्तरहितम् । अनन्तवीर्यम् अनवधिकातिशयवीर्यम्; वीर्यशब्दः प्रदर्शनार्थः; अनवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधिम् इत्यर्थः । अनन्तबाहुम् असंख्येयबाहुम् । सो ऽपि प्रदर्शनार्थः; अनन्तबाहूदरपादवक्त्रादिकम् । शशिसूर्यनेत्रम् शशिवत् सूर्यवच् च प्रसादप्रतापयुक्तसर्वनेत्रम् । देवादीन् अनुकूलान् नमस्कारादि कुर्वाणान् प्रति प्रसादः, तद्विपरीतान् असुरराक्षसादीन् प्रति प्रतापः; "रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः" इति हि वक्ष्यते । दीप्तहुताशवक्त्रम् प्रदीप्तकालानलवत् संहारानुगुणवक्त्रम् । स्वतेजसा विश्वम् इदं तपन्तम् । तेजः पराभिभवनसामर्थ्यम्; स्वकीयेन तेजसा विश्वम् इदं तपन्तं त्वां पश्यामि एवम्भूतं सर्वस्य स्रष्टारं सर्वस्याधारभूतं सर्वस्य प्रशासितारं सर्वस्य संहर्तारं ज्ञानाद्यपरिमितगुणसागरम् आदिमध्यान्तरहितम् एवंभूतदिव्यदेहं त्वां यथोपदेशं साक्षात्करोमीत्यर्थः । एकस्मिन् दिव्यदेहे अनेकोदरादिकं कथम्? / इत्थम् उपपद्यते । एकस्मात् कटिप्रदेशाद् अनन्तपरिमाणाद् ऊर्ध्वम् उद्गता यथोदितोदरादयः, अधश् च यथोदितदिव्यपादाः; तत्रैकस्मिन् मुखे नेत्रद्वयम् इति च न विरोधः ॥ BhGR_11.19 ॥ एवंभूतं त्वां दृष्ट्वा देवादयो ऽहं च प्रव्यथिता भवाम इत्य् आह द्यावापृथिव्योर् इदम् अन्तरं हि व्याप्तं त्वयैकेन दिशश् च सर्वाः । दृष्ट्वाद्भुतं रूपम् उग्रं तद् एवं लोकत्रयं प्रव्यथितं महात्मन् ॥ BhG_11.20 ॥ द्युशब्दः पृथिवीशब्दश् चोभौ उपरितनानाम् अधस्तनानां च लोकानां प्रदर्शनार्थौ । द्यावापृथिव्योः अन्तरम् अवकाशः । यस्मिन्न् अवकासे सर्वे लोकास् तिष्ठन्ति, सर्वो ऽयम् अवकाशो दिशश् च सर्वास् त्वयैकेन व्याप्ताः । दृष्ट्वाद्भुतं रूपम् उग्रं तवेदम् अनन्तायाम् अविस्तारम् अत्यद्भुतम् अत्युग्रं च रूपं दृष्ट्वा लोकत्रयं प्रव्यथितम् युद्धदिदृक्षया आगतेषु ब्रह्मादिदेवासुरपितृगणसिद्धगन्धर्वयक्षराक्षसेषु प्रतिकूलानुकूलमध्यस्थरूपं लोकत्रयं सर्वं प्रव्यथितम् अत्यन्तभीतम् । महात्मन् अपरिच्छेद्यमनोवृत्ते । एतेषाम् अप्य् अर्जुनस्यैव विश्वाश्रयरूपसाक्षात्कारसाधनं दिव्यं चक्षुर् भगवता दत्तम् । किम् अर्थम् इति चेत्, अर्जुनाय स्वाइश्वर्यं सर्वं प्रदर्शयितुम् । अत इदम् उच्यते, "दृष्ट्वाद्भुतं रूपम् उग्रं तवेदं लोकत्रयं प्रव्यर्थितं महात्मन्" इति ॥ BhGR_11.20 ॥ अमी हि त्वा सुरसङ्घा विशन्ति केचिद् भीताः präjalayo गृणन्ति । स्वस्तीत्य् उक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ BhG_11.21 ॥ अमी सुरसंघाः उत्कृष्टास् त्वां विश्वाश्रयम् अवलोक्य हृष्टमनसः त्वन् समीपं विशन्ति । तेष्व् एव केचिद् अत्युग्रम् अत्यद्भुतं च तवाकारम् आलोक्य भीताः präjalaya÷ स्वज्ञानानुगुणं स्तुतिरूपाणि वाक्यानि गृणन्ति उच्चारयन्ति । अपरे महर्षिसंघाः सिद्धसंघाश् च परावरतत्त्वयाथात्म्यविदः स्वस्तीत्य् उक्त्वा पुष्कलाभिर् भवदनुरूपाभिः स्तुतिभिः स्तुवन्ति ॥ BhGR_11.21 ॥ रुद्रादित्या वसवो ये च साध्या विश्वे ऽश्विनौ मरुतश् चोष्मपाश् च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्ष्यन्ते त्वां विस्मिताश् चैव सर्वे ॥ BhG_11.22 ॥ ऊष्मपाः पितरः, "ऊष्मभागा हि पितरः" इति श्रुतेः । एते सर्वे विस्मयम् आपन्नास् त्वां वीक्षन्ते ॥ BhGR_11.22 ॥ रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् ॥ BhG_11.23 ॥ बह्वीभिर् दंष्ट्राभिर् अतिभीषणाकारं लोकाः पूर्वोक्ताः प्रतिकूलानुकूलमध्यस्थास् त्रिविधाः सर्व एव अहं च तद् एवम् ईदृशं रूपं दृष्ट्वा अतीव व्यथिता भवामः ॥ BhGR_11.23 ॥ नभस्स्पृशं दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृस्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ BhG_11.24 ॥ नमश्शब्दः "तद् अक्षरे परमे व्योमन्", "आदित्यवर्णं तमसः परस्तात्", "क्षयन्तम् अस्य रजसः पराके", "यो अस्याध्यक्षः परमे व्योमन्" इत्यादिश्रुतिसिद्धित्रिगुणप्रकृत्यतीतपरमव्योमवाची; सविकारस्य प्रकृतितत्त्वस्य, पुरुषस्य च सर्वावस्थस्य, कृत्स्नस्याश्रयतया नभस् स्पृशम् इति वचनात्; "द्यावापृथिव्योर् इदम् अन्तरं हि व्याप्तम्" इति पूर्वोक्तत्वाच् च । दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्वा प्रव्यथितान्तरात्मा अत्यन्तभीतमनाः धृतिं न विन्दामि देहस्य धारणं न लभे, मनसश् चेन्द्रियाणां च शमं न लभे । विष्णो व्यापिन्! / सर्वव्यापिनम् अतिमात्रम् अत्यद्भुतम् अतिघोरं च त्वां दृष्ट्वा प्रशिथिकसर्वावयवो व्याकुलेन्द्रियश् च भवामीत्यर्थः ॥ BhGR_11.24 ॥ दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ BhG_11.25 ॥ युगान्तकालानलवत् सर्वसंहारे प्रवृत्तानि अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने; सुखं च न लभे । जगतां निवास देवेश ब्रह्मादीनाम् ईश्वराणाम् अपि परममहेश्वर! मां प्रति प्रसन्नो भव । यथाहं प्रकृतिं गतो भवामि, तथा कुर्व् इत्यर्थः ॥ BhGR_11.25 ॥ एवं सर्वस्य जगतः स्वायत्तस्थितिप्रवृत्तित्वं दर्शयन् पार्थसारथी राजवेषच्छद्मनावस्थितानां dhÃrtarëÂrÃïÃæ यौधिष्ठिरेष्व् अनुप्रविष्टानां च असुरांशानां संहारेण भूभारावतरणं स्वमनीषितं स्वेनैव करिष्यमाणं पार्थाय दर्शयाम् आस । स च पार्थो भगवतः स्रष्ट्र्त्वादिकं सर्वाइश्वर्यं साक्षात्कृत्य तस्मिन्न् एव भगवति सर्वात्मनि dhÃrtarëÂrÃdÅnÃm उपसंहारम् अनागतम् अपि तत्प्रसादलब्धेन दिव्येन चक्षुषा पश्यन्न् इदं चोवाच अमी च त्वा dh­tarëÂrasya पुत्राः सर्वैः सहैवावनिपालसङ्घैः । भीष्मो द्रोणः सूतपुत्रस् तथासौ सहास्मदीयैर् अपि योधमुख्यैः ॥ BhG_11.26 ॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद् विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैर् उत्तमाङ्गैः ॥ BhG_11.27 ॥ अमी dh­tarëÂrasya पुत्राः दुर्योधनादयस् सर्वे भीष्मो द्रोणः सूतपुत्रः कर्णश् च तत्पक्षीयैर् अवनिपालसमूहैः सर्वैः, अस्मदीयैर् अपि कैश्चिद् योधमुख्यैस् सह त्वरमाणा दंष्ट्राकरालानि भयानकानि तव वक्त्राणि विनाशाय विशन्ति; तत्र केचिच् चूर्णितैर् उत्तमाङ्गैर् दशानान्तरेषु विलग्नास् संदृश्यन्ते ॥ BhGR_11.26,27 // यथा नदीनां बहवो ऽम्बुवेगाः समुद्रम् एवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्य् अभिविज्वलन्ति ॥ BhG_11.28 ॥ यथा प्रदीप्तज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोकास् तवापि वक्त्राणि समृद्धवेगाः ॥ BhG_11.29 ॥ एते राजलोकाः, बहवो नदीनाम् अम्बुप्रवाहाः समुद्रम् इव, प्रदीप्तज्वलनम् इव च शलभाः, तव वक्त्राण्य् अभिविज्वलन्ति स्वयम् एव त्वरमाणा आत्मनाशाय विशन्ति ॥ BhGR_11.28,29 // लेलिह्यसे ग्रसमानः समन्ताल् लोकान् समग्रान् वदनैर् ज्वलद्भिः । तेजोभिर् आपूर्य जगत् समग्रं भासस् तवोग्राः प्रतपन्ति विष्णो ॥ BhG_11.30 ॥ राजलोकान् समग्रान् ज्वलद्भिर् वदनैर् ग्रसमानः कोपवेगेन तद्रुधिरावसिक्तमोष्ठपुटादिकं लेलिह्यसे पुनः पुनर् लेहनं करोषि । तवातिघोरा भासः रश्मयः तेजोभिः स्वकीयैः प्रकाशैः जगत् समग्रम् आपूर्य प्रतपन्ति ॥ BhGR_11.30 ॥ आख्याहि मे को भवान् उग्ररूपो नमो ऽस्तु ते देववर प्रसीद । विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ BhG_11.31 ॥ "दर्शयात्मानम् अव्ययम्" इति तवाइश्वर्यं निरङ्कुशं साक्षात्कर्तुं प्रार्थितेन भवता निरङ्कुशम् ऐश्वर्यं दर्शयता अतिघोररूपम् इदम् आविष्कृतम् । अतिघोररूपः को भवान्, किं कर्तुं प्रवृत्त इति भवन्तं ज्ञातुम् इच्छामि । तवाभिप्रेतां प्रवृत्तिं न जानामि । एतद् आख्याहि मे । नमो ऽस्तु ते देववर! प्रसीद नमस् ते ऽस्तु सर्वेश्वर; एवं कर्तुम्, अनेनाभिप्रायेणेदं संहर्तृरूपम् आविष्कृतम् इत्य् उक्त्वा प्रसन्नरूपश् च भव ॥ BhGR_11.31 ॥ आश्रितवात्सल्यातिरेकेण विश्वाइश्वर्यं दर्शयतो भवतो घोररूपाविष्कारे को ऽभिप्राय इति पृष्टो भगवान् पार्थसारथिः स्वाभिप्रायम् आह, पार्थोद्योगेन विनापि dhÃrtarëÂrapramukham अशेषं राजलोकं निहन्तुम् अहम् एव प्रवृत्त इति ज्ञापनाय मम घोररूपाविष्कारः, तज्ज्ञापनं च पार्थम् उद्योजयितुम् इति । श्रीभगवान् उवाच कालो ऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुम् इह प्रवृत्तः । ऋते ऽपि त्वा न भविष्यन्ति सर्वे ये ऽवस्थिताः प्रत्यनीकेषु योधाः ॥ BhG_11.32 ॥ कलयति गणयतीति कालः; सर्वेषां dhÃrtarëÂrapramukhÃnÃæ राजलोकानाम् आयुरवसानं गणयन्न् अहं तत्क्षयकृद् घोररूपेण प्रवृद्धो राजलोकान् समाहर्तुम् आभिमुख्येन संहर्तुम् इह प्रवृत्तो ऽस्मि । अतो मत्संकल्पाद् एव त्वाम् ऋते ऽपि त्वदुद्योगाद् र्ते ऽपि एते dhÃrtarëÂrapramukhÃs तव प्रत्यनीकेषु ये ऽवस्थिता योधाः, ते सर्वे न भविष्यन्ति विनङ्क्ष्यन्ति ॥ BhGR_11.32 ॥ तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वम् एव निमित्तमात्रं भव सव्यसाचिन् ॥ BhG_11.33 ॥ तस्मात् त्वं तान् प्रति युद्धायोत्तिष्ठ । तान् शत्रून् जित्वा यशो लभस्व; धर्म्यं राज्यं च समृद्धं भुङ्क्ष्व । मयैवैते कृतापराधाः पूर्वम् एव निहताः हनने विनियुक्ताः । त्वं तु तेषां हनने निमित्तमात्रं भव । मया हन्यमानानां शत्रादिस्थानीयो भव । सव्यसाचिन् । षच समवाये; सव्येन शरसचनशीलः सव्यसाची; सव्येनापि करेण शरसमवायकरः; करद्वयेन योद्धुं समर्थ इत्यर्थः ॥ BhGR_11.33 ॥ द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यान् अपि योधमुख्यान् । मया हतांस् त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥ BhG_11.34 ॥ द्रोणभीष्मकर्णादीन् कृतापराधतया मयैव हनने विनियुक्तान् त्वं जहि त्वं हन्याः । एतान् गुरून् बन्धूंश् च अन्यान् अपि भोगसक्तान् कथं हनिष्यामीति मा व्यथिष्ठाः तान् उद्दिश्य धर्माधर्मभयेन बन्धुस्नेहेन कारुण्येन च मा व्यथां कृथाः । यतस् ते कृतापराधा मयैव हनने विनियुक्ताः, अतो निर्विशङ्को युध्यस्व । रणे सपत्नान् जेतासि जेष्यसि । नैतेषां वधे नृशंसतागन्धः; अपि तु जय एव लभ्यत इत्यर्थः ॥ BhGR_11.34 ॥ सञ्जय उवाच एतच् छ्रुत्वा वचनं केशवस्य k­täjalir वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ BhG_11.35 ॥ एतद् अश्रितवात्सल्यजलधेः केशवस्य वचनं श्रुत्वा अर्जुनस् तस्मै नमस्कृत्य भीतभीतो भूयस् तं प्रणम्य k­täjalir वेपमानः किरीटी सगद्गदम् आह ॥ BhGR_11.35 ॥ स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ BhG_11.36 ॥ स्थाने युक्तम् । यद् एतद् युद्धदिदृक्षयागतम् अशेषदेवगन्धर्वसिद्धयक्षविद्याधरकिन्नरकिंपुरुषादिकं जगत्, त्वत्प्रसादात् त्वां सर्वेश्वरम् अवलोक्य तव प्रकीर्त्या सर्वं प्रहृष्यति, अनुरज्यते च, यच् च त्वाम् अवलोक्य रक्षांसि भीतानि सर्वा दिशः प्रद्रवन्ति, सर्वे सिद्धसंघाः सिद्धाद्यनुकूलसंघाः नमस्यन्ति च तद् एतत् सर्वं युक्तम् इति पूर्वेण संबन्धः ॥ BhGR_11.36 ॥ युक्तताम् एवोपपादयति कस्माच् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणो ऽप्य् आदिकर्त्रे । महात्मन्, ते तुभ्यं गरीयसे ब्रह्मणः हिरण्यगर्भस्यापि आदिभूताय कर्त्रे हिरण्यगर्भादयः कस्माद् धेतोर् न नमस्कुर्युः ॥ BhGR_11.37ab // अनन्त देवेश जगन्निवास त्वम् अक्षरं सद् असत् तत् परं यत् ॥ BhG_11.37 ॥ अनन्त देवेश जगन्निवास त्वम् एवाक्षरम् । न क्षरतीत्य् अक्षरं जीवात्मतत्त्वम् । "न जायते म्रियते वा विपश्चित्" इत्य् आदिश्रुतिसिद्धो जीवात्मा हि न क्षरति । सद् असच् च त्वम् एव सदसच्छब्दनिर्दिष्टं कार्यकारणभावेनावस्थितं प्रकृतितत्त्वं, नामरूपविभागवत्तया कार्यावस्थं सच्छब्दनिर्दिष्टं तदनर्हतया कारणावस्थम् असच्छब्दनिर्दिष्टं च त्वम् एव । तत् परम् यत् तस्मात् प्रकृतेः प्रकृतिसंबन्धिनश् च जीवात्मनः परम् अन्यन् मुक्तात्मतत्त्वं यत्, तद् अपि त्वम् एव ॥ BhGR_11.37 ॥ त्वम् आदिदेवः पुरुषः पुराणस् त्वम् अस्य विश्वस्य परं निधानम् । अतस् त्वम् आदिदेवः, पुरुषः पुराणः, त्वम् अस्य विश्वस्य परं निधानम् । निधीयते त्वयि विश्वम् इति त्वम् अस्य विश्वस्य परं निधानम्; विश्वस्य शरीरभूतस्यात्मतया परमाधारभूतस् त्वम् एवेत्यर्थः ॥ BhGR_11.37 ॥ वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्तरूप ॥ BhG_11.38 ॥ जगति सर्वो वेदिता वेद्यं च सर्वं त्वम् एव । एवं सर्वात्मतयावस्थितस् त्वम् एव परं च धाम स्थानम्; प्राप्यस्थानम् इत्यर्थः । त्वया ततं विश्वम् अनन्तरूप । त्वयात्मत्वेन विश्वं चिदचिन्मिश्रं जगत् ततं व्याप्तम् ॥ BhGR_11.38 ॥ अतस् त्वम् एव वाय्वादिशब्दवाच्य इत्य् आह वायुर् यमो ऽग्निर् वरुणश् शशाङ्कः प्रजापतिस् त्वं प्रपितामहश् च । सर्वेषां प्रपितामहस् त्वम् एव; पितामहादयश् च । सर्वसां प्रजानां पितरः प्रजापतयः, प्रजापतीनां पिता हिरण्यगर्भः प्रजानां पितामहः, हिरण्यगर्भस्यापि पिता त्वं प्रजानां प्रपितामहः । पितामहादीनाम् आत्मतया तत्तच्छब्दवाच्यस् त्वम् एवेत्यर्थः ॥ BhGR_11.39ab // अत्यद्भुताकारं भगवन्तं दृष्ट्वा हर्षोत्फुल्लनयनो ऽत्यन्तसाध्वसावनतः सर्वतो नमस्करोति ॥ नमो नमस् ते ऽस्तु सहस्रकृत्वः पुनश् च भूयो ऽपि नमो नमस् ते ॥ BhG_11.39 ॥ नमः पुरस्ताद् अथ पृष्ठतस् ते नमो ऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस् त्वं सर्वं समाप्नोषि ततो ऽसि सर्वः ॥ BhG_11.40 ॥ अमितवीर्य, अपरिमितपराक्रमस् त्वं सर्वात्मतया समाप्नोषि; ततः सर्वो ऽसि । यतस् त्वं सर्वं चिदचिद्वस्तुजातम् आत्मतया समाप्नोषि, अतः सर्वस्य चिदचिद्वस्तुजातस्य त्वच्छरीरतया त्वत्प्रकारत्वात् सर्वप्रकारस् त्वम् एव सर्वशब्दवाच्यो ऽसीत्यर्थः । "त्वम् अक्षरं सद् असत्", "वायुर् यमो ऽग्निः" इत्यादिसर्वसामानाधिकरण्यनिर्देशस्यात्मतया व्याप्तिर् एव हेतुर् इति सुव्यक्तम् उक्तम्, "त्वया ततं विश्वम् अनन्तरूप", "सर्वं समाप्नोषि ततो ऽसि सर्वः" इति च ॥ BhGR_11.40 ॥ सखेति मत्वा प्रसभं यद् उक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेमं मया प्रमादात् प्रणयेन वापि ॥ BhG_11.41 ॥ यश् चापहासार्थम् असत्कृतो ऽसि विहारशय्यासनभोजनेषु । एको ऽथ वाप्य् अच्युत तत्समक्षं तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥ BhG_11.42 ॥ तवानन्तवीर्यत्वामितविक्रमत्वसर्वान्तरात्मत्वस्रष्टृत्वादिको यो महिमा, तम् इमम् अजानता मया प्रमादान् मोहात्, प्रणयेन चिरपरिचयेन वा सखेति मम वयस्यः इति मत्वा, हे कृष्ण, हे यादव, हे सखा इति त्वयि प्रसभम् विनयापेतं यद् उक्तं, यच् च प्रिहासार्थं सर्वदैव सत्कारार्हस् त्वम् असत्कृतो ऽसि, विहारशय्यासनभोजनेषु च सहकृतेषु एकान्ते वः समक्षं वा यद् असत्कृतो ऽसि; तत् सर्वं त्वाम् अप्रमेयम् अहं क्षामये ॥ BhGR_11.41,42 // पितासि लोकस्य चराचरस्य त्वम् अस्य पूज्यश् च गुरु गरीयान् । न त्वत्समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो लोकत्रये ऽप्य् अप्रतिमप्रभाव ॥ BhG_11.43 ॥ अप्रतिमप्रभाव! त्वम् अस्य सर्वस्य चराचरस्य लोकस्य पितासि । अस्य लोकस्य गुरुश् चासि; अतस् त्वम् अस्य चराचरस्य लोकस्य गरीयान् पूज्यतमः । न त्वत्समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यः लोकत्रये ऽपि त्वदन्यः कारुण्यादिना केनापि गुणेन न त्वत्समो ऽस्ति । कुतो ऽभ्यधिकः? ॥ BhGR_11.43 // तस्मात् प्रणम्य प्रणिधाय कार्यं प्रसादये त्वाम् अहम् ईशम् Ŭyam । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ BhG_11.44 ॥ यस्मात् त्वं सर्वस्य पिता पूज्यतमो गुरुश् च कारुण्यादिगुणैश् च सर्वाधिको ऽसि, तस्मात् त्वाम् ईशम् Ŭyaæ प्रणम्य प्रणिधाय च कायं, प्रसादये; यथा कृतापराधस्यापि पुत्रस्य, यथा च सख्युः, प्रणामपूर्वं प्रार्थितः पिता वा सखा वा प्रसीदति; तथा त्वं परमकारुणिकः प्रियाय मे सर्वं सोढुम् अर्हसि ॥ BhGR_11.44 ॥ अदृष्टपूर्वं हृषितो ऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तद् एव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ BhG_11.45 ॥ अदृष्टपूर्वम् अत्यद्भुतम् अत्युग्रं च तव रूपं दृष्ट्वा हृषितो ऽस्मि प्रीतो ऽस्मि । भयेन प्रव्यथितं च मे मनः । अतस् तद् एव तव सुप्रसन्नं रूपं मे दर्शय । प्रसीद देवेश जगन्निवास मयि प्रसादं कुरु, देवानां ब्रह्मादीनाम् अपीश, निखिलजगदाश्रयभूत ॥ BhGR_11.45 ॥ किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुम् अहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ BhG_11.46 ॥ तथैव पूर्ववत्, किरीटिनं गदिनं चक्रहस्तं त्वां द्रष्टुम् इच्छामि । अतस् तेनैव पूर्वसिद्धेन चतुर्भुजेन रूपेण युक्तो भव । सहस्रबाहो विश्वमूर्ते इदानीं सहस्रबाहुत्वेन विश्वशरीरत्वेन दृश्यमानरूपस् त्वं तेनैव रूपेण युक्तो भवेत्यर्थः ॥ BhGR_11.46 ॥ श्रीभगवान् उवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितम् आत्मयोगात् । तेजोमयं विश्वम् अनन्तम् आद्यं यन् मे त्वदन्येन न दृष्टपूर्वम् ॥ BhG_11.47 ॥ यन् मे तेजोमयं तेजसां राशिः; विश्वं विश्वात्मभूतम्, अनन्तम् अन्तरहितम्; प्रदर्शनार्थम् इदम्; आदिमध्यान्तरहितम्; आद्यम् मद्व्यतिरिक्तस्य कृत्स्नस्यादिभूतम्, त्वदन्येन केनापि न दृष्टपूर्वं रूपम् तद् इदं प्रसन्नेन मया मद्भक्ताय ते दर्शितम्; आत्मयोगाद् अत्मनस् सत्यसंकल्पत्वयोगात् ॥ BhGR_11.47 ॥ अनन्यभक्तिव्यतिरिक्तैः सर्वैर् अप्य् उपायैर् यथावद् अवस्थितो ऽहं द्रष्टुं न शक्य इत्य् आह न वेदयज्ञाध्ययनैर् न दानैर् न च क्रियाभिर् न तपोभिर् उग्रैः । एवंरूपश् शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ BhG_11.48 ॥ एवंरूपो यथावद् अवथितो ऽहं मयि भक्तिमतस् त्वत्तो ऽन्येन एकान्तभक्तिरहितेन केनापि पुरुषेण वेदयज्ञादिभिः केवलैर् द्रष्टुं न शक्यः ॥ BhGR_11.48 ॥ मा ते व्यथा मा च vimƬhabhÃvo दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् । व्यपेतभीः प्रीतमनाः पुनस् त्वं तद् एव मे रूपम् इदं प्रपश्य ॥ BhG_11.49 ॥ ईदृशघोररूपदर्शनेन ते या व्यथा, यश् च vimƬhabhÃvo वर्तते, तदुभयं मा भूत्; त्वया अभ्यस्तपूर्वम् एव सौम्यं रूपं दर्शयामि, तद् एवेदं मम रूपं प्रपश्य ॥ BhGR_11.49 ॥ सञ्जय उवाच इत्य् अर्जुनं वासुदेवस् तथोक्त्वा स्वकं रूपं दर्शयाम् आस भूयः । आश्वासयाम् आस च भीतम् एनं भूत्वा पुनस् सौम्यवपुर् महात्मा ॥ BhG_11.50 ॥ एवं पाण्डुतनयं भगवान् वसुदेवसूनुर् उक्त्वा भूयः स्वकीयम् एव चतुर्भुजं रूपं दर्शयाम् आस; अपरिचितरुपदर्शनेन भीतम् एनं पुनर् अपि परिचितसौम्यवपुर् भूत्वा आश्वासयाम् आस च, महात्मा सत्यसङ्कल्पः । अस्य सर्वेश्वरस्य परमपुरुषस्य परस्य ब्रह्मणो जगदुपकृतिमर्त्यस्य वसुदेवसूनोश् चतुर्भुजम् एव स्वकीयं रूपम्; कंसाद् भीतवसुदेवप्रार्थनेन आकंसवधाद् भुजद्वयम् उपसंहृतं पश्चाद् आविष्कृतं च । "जातो ऽसि देव देवेश शङ्खचक्रगदाधर । दिव्यं रूपम् इदं देव प्रसादेनोप्संहर ॥ ..... उपसंहर विश्वात्मन् रूपम् एतच् चतुर्भुजम्" इति हि प्रार्थितम् । शिशुपालस्यापि द्विषतो ऽनवरतभावनाविषयश् चतुर्भुजम् एव वसुदेवसूनो रूपम्, "उदारपीवरचतुर्बाहुं शङ्खचक्रगदाधरम्" इति । अतः पार्थेनात्र तेनैव रूपेण चतुर्भुजनेत्य् उच्यते ॥ BhGR_11.50 ॥ अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ BhG_11.51 ॥ अनवधिकातिशयसौन्दर्यसौकुमार्यलावण्यादियुक्तं तवैवासाधारणं मनुष्यत्वसंस्थानसंस्थितम् अतिसौम्यम् इदं तव रूपं दृष्ट्वा इदानीं सचेतास् संवृत्तो ऽस्मि; प्रकृतिं गतश् च ॥ BhGR_11.51 ॥ श्रीभगवान् उवाच सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम । देवा अप्य् अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ BhG_11.52 ॥ मम इदं सर्वस्य प्रशासने ऽवस्थितं सर्वास्रयं सर्वकारणभूतं रूपं यद् दृष्टवान् असि, तत् सुदुर्दर्शं न केनापि द्रष्टुं शक्यम् । अस्य रूपस्य देवा अपि नित्यं दर्शनकाङ्क्षिणः, न तु दृष्टवन्तः ॥ BhGR_11.52 ॥ कुत इत्य् अत्र आह नाहं वेदैर् न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवान् असि माम् यथा ॥ BhG_11.53 ॥ भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ BhG_11.54 ॥ वेदैर् अध्यापनप्रवचनाध्ययनश्रवणजपविषयैः, यागदानहोमतपोभिश् च मद्भक्तिविरहितैः केवलैः यथावद् अवस्थितो ऽहं द्रष्टुम् अशक्यः । अनन्यया तु भक्त्या तत्त्वतश् शास्त्रैर् ज्ञातुं तत्त्वतस् साक्षात्कर्तुं, तत्त्वतः प्रवेष्टुं च शक्यः । तथा च श्रुतिः, "नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम्" इति ॥ BhGR_11.53,54 // मत्कर्मकृन् मत्परमो मद्भक्तस् सङ्गवर्जितः । निर्वैरस् सर्वभूतेषु यः स माम् एति पाण्डव ॥ BhG_11.55 ॥ वेदाध्ययनादीनि सर्वाणि कर्माणि मदाराधनरूपाणीति यः करोति, स मत्कर्मकृत् । मत्परमः सर्वेषाम् आरम्भाणाम् अहम् एव परमोद्देश्यो यस्य, स मत्परमः । मद्भक्तः अत्यर्थमत्प्रियत्वेन मत्कीर्तनस्तुतिध्यानार्चनप्रणामादिभिर् विना आत्मधारणम् अलभमानो मदेकप्रयोजनतया यः सततं तानि करोति, स मद्भक्तः । सङ्गवर्जितः मदेकप्रियत्वेनेतरसङ्गम् असहमानः । निर्वैरस् सर्वभूतेषु मत्संश्लेषवियोगैकसुखदुःखस्वभावत्वात् स्वदुःखस्य स्वापराधननिमित्तत्वानुसंधानाच् च सर्वभूतानां परमपुरुषपरतन्त्रत्वानुसंधानाच् च सर्वभूतेषु वैरनिमित्ताभावात् तेषु निर्वैरः । य एवं भूतः, स माम् इति मां यथावद् अवस्थितं प्राप्नोति; निरस्ताविद्याद्यशेषदोषगन्धो मदेकानुभवो भवतीत्यर्थः ॥ BhGR_11.55 ॥ ******************** ADHYAYA 12 ******************** भक्तियोगनिष्ठानां प्राप्यभूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुशाइश्वर्यं साक्षात्कर्तुकामायार्जुनाय अनवधिकातिशयकारुण्याउदार्यसौशील्यादिगुणसागरेण सत्यसंकल्पेन भगवता स्वाइश्वर्यं यथावद् अवस्थितं दर्शितम्; उक्तं च तत्त्वतो भगवज्ज्ञानदर्शनप्राप्तीनाम् ऐकान्तिकात्यन्तिकभगवद्भक्त्येकलभ्यत्वम् । अननतरम् आत्मप्राप्तिसाधनभूताद् अत्मोपासनाद् भक्तिरूपस्य भगवदुपासनस्य स्वसाध्यनिष्पादने शैघ्र्यात् सुसुखोपादानत्वाच् च श्रैष्ठ्यम्, भगवदुपासनोपायश् च, तदशक्तस्याक्षरनिष्ठता, तदपेक्षिताश् चोच्यन्ते । भगवदुपासनस्य प्राप्यभूतोपास्यश्रैष्ठ्याच् श्रैष्ठ्यं तु, "योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो माम् स मे युक्ततमो मतः ॥ BhGR_12." इत्य् अत्रोक्तम् । एवं सततयुक्ता ये भक्तास् त्वां पर्युपासते । ये चाप्य् अक्षरम् अव्यक्तं तेषां के योगवित्तमाः ॥ BhG_12.1 ॥ एवम् "मत्कर्मकृत्" इत्यादिनोक्तेन प्रकारेण, सततयुक्ताः भगवन्तं त्वाम् एव परं प्राप्यं मन्वानाः ये भक्ताः, त्वाम् सकलविभूतियुक्तम् अनवधिकातिशयसौन्दर्यसौशील्यसार्वज्ञ्यसत्यसंकल्पत्वाद्यनन्तगुणसागरं परिपूर्णम् उपासते, ये चाप्य् अक्षरं प्रत्यगात्मस्वरूपम् तद् एव च अव्यक्तं चक्षुरादिकरणानभिव्यक्तस्वरूपम् उपासते; तेषाम् उभयेषां के योगवित्तमाः के स्वसाध्यं प्रति शीघ्रगामिन इत्यर्थः, "भवामि न चिरात् पार्थ" इति उत्तरत्र योगवित्तमत्वं शैघ्र्यविषयम् इति हि व्यञ्जयिष्यते ॥ BhGR_12.1 ॥ श्रीभगवान् उवाच मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास् ते मे युक्ततमाः मताः ॥ BhG_12.2 ॥ अत्यर्थमत्प्रियत्वेन मनो मय्य् आवेश्य श्रद्धया परयोपेताः नित्ययुक्ताः नित्ययोगं काङ्क्षमाणाः ये माम् उपासते प्राप्यविषयं मनो मय्य् आवेश्य ये माम् उपासत इत्यर्थः ते युक्ततमाः मां सुखेनाचिरात् प्राप्नुवन्तीत्यर्थः ॥ BhGR_12.2 ॥ ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते । सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥ BhG_12.3 ॥ सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥ BhG_12.4 ॥ क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ BhG_12.5 ॥ ये तु अक्षरम् प्रत्यगात्मस्वरूपम्, अनिर्देश्यम् देहाद् अन्यतया देवादिशब्दानिर्देश्यम् तत एव चक्षुरादिकरणानभिव्यक्तम्, सर्वत्रगम् अचिन्त्यं च सर्वत्र देवादिदेहेषु वर्तमानम् अपि तद्विसजातीयतया तेन तेन रूपेण चिन्तयितुम् अनर्हम्, तत एव कूटस्थम् सर्वसाधारणम् तत् तद् देवाद्यसाधारणाकारासंबद्धम् इत्यर्थः अपरिणामित्वेन स्वासाधारणाकारान् न चलति न च्यवत इत्य् अचलम्, तत एव ध्रुवम्, नित्यम् । सन्नियाम्येन्द्रियग्रामम् चक्षुरादिकम् इन्द्रियग्रामं सर्वं स्वव्यापारेभ्यस् सम्यङ्नियम्य, सर्वत्र समबुद्धयः सर्वत्र देवादिविषमाकारेषु देहेष्व् अवस्थितेष्व् आत्मसु ज्ञानैकाकारतया समबुद्धयः, तत एव सर्वभूतहिते रताः सर्वभूताहितरहितत्वान् निवृत्ताः । सर्वभूताहितरहितत्वं ह्य् आत्मनो देवादिविषमाकाराभिमाननिमित्तम् । य एवम् अक्षरम् उपासते, ते ऽपि मां प्राप्नुवन्त्य् एव मत्समानाकारम् असंसारिणम् आत्मानं प्राप्नुवन्त्य् एवेत्यर्थः । "मम साधर्म्यम् आगताः" इति हि वक्ष्यते । श्रूयते च, "निरञ्जनः परमं साम्यम् उपैति" इति । तथा अक्षरशब्दनिर्दिष्टात् कूटस्थाद् अन्यत्वं परस्य ब्रह्मणो वक्ष्यते, "कूटस्थो ऽक्षर उच्यते । उत्तमः पुरुषस् त्व् अन्यः" इति । "अथ परा यया तद् अक्षरम् अधिक्गम्यते" इत्य् अक्षरविद्यायां तु अक्षरशब्दनिर्दिष्टं परम् एव ब्रह्म, भूतयोनित्वादेः /तेषाम् अव्यक्तासक्तचेतसां क्लेशस् त्व् अधिकतरः । अव्यक्ता हि गतिः अव्यक्तविषया मनोवृत्तिः देहवद्भिः देहात्माभिमानयुक्तैः दुःखेनावाप्यते । देहवन्तो हि देहम् एव आत्मानं मन्यन्ते ॥ BhGR_12.3,4,5 // भगवन्तम् उपासीनानां युक्ततमत्वं सुव्यक्तम् आह ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ BhG_12.6 ॥ तेषाम् अहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात् पार्थ मय्य् आवेशितचेतसाम् ॥ BhG_12.7 ॥ ये तु लौकिकानि देहयात्राशेषभूतानि, देहधारणार्थानि च अशनादीनि कर्माणि, वैदिकानि च यगदानहोमतपःप्रभृतीनि सर्वाणि सकारणानि सोद्देश्यानि अध्यात्मचेतसा मयि संन्यस्य, मत्पराः मदेकप्राप्याः, अनन्येनैव योगेन अनन्यप्रयोजनेन योगेन मां ध्यायन्त उपासते ध्यानार्चनप्रणामस्तुतिकीर्तनादीनि स्वयम् एवात्यर्थप्रियाणि प्राप्यसमानि कुर्वन्तो माम् उपासत इत्यर्थः । तेषां मत्प्राप्तिविरोधितया मृत्युभूतात् संसाराख्यात् सागराद् अहम् अचिरेणैव कालेन समुद्धर्ता भवामि ॥ BhGR_12.6,7 // मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥ BhG_12.8 ॥ अतो ऽतिशयितपुरुषार्थत्वात् सुलभत्वाद् अचिरलभ्यत्वाच् च मय्य् एव मन आधत्स्व मयि मनस्समाधानं कुरु । मयि बुद्धिं निवेशय अहम् एव परमप्राप्य इत्य् अध्यवसायं कुरु । अत ऊर्ध्वं मय्य् एव निवसिष्यसि । अहम् एव परमप्राप्य इत्य् अध्यवसायपूर्वकमनोनिवेशनानन्तरम् एव मयि निवसिष्यसीत्यर्थः ॥ BhGR_12.8 ॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो माम् इच्छाप्तुं धनञ्जय ॥ BhG_12.9 ॥ अथ सहसैव मयि स्थिरं चित्तं समाधातुं न शक्नोषि, ततो ऽभ्यासयोगेन माम् आप्तुम् इच्छ स्वाभाविकानवधिकातिशयसौन्दर्यसौशील्यसौहार्दवात्सल्यकारुण्यमाधुर्यगाम्भीर्याउदार्यशैर्यवीर्यपराक्रमसार्वज्ञ्यसत्यकामत्वसत्यसंकल्पत्वसर्वेश्वरत्वसकलकारणत्वाद्यसंख्येयगुणसागरे निखिलहेयप्रत्यनीके मयि निरतिशयप्रेमगर्भस्मृत्यभ्यासयोगेन स्थिरं चित्तसमाधानं लब्ध्वा मां प्राप्तुम् इच्छ ॥ BhGR_12.9 ॥ अभ्यासे ऽप्य् असमर्थो ऽसि मत्कर्मपरमो भव । मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥ BhG_12.10 ॥ अथैवंविधस्मृत्यभ्यासे ऽप्य् असमर्थो ऽसि, मत्कर्मपरमो भव । मदीयानि कर्माण्य् आलयनिर्माणोद्योनकरणप्रदीपारोपणमार्जनाभ्युक्षणोपलेपनपुष्पाहरणपूजाप्रवर्तननामसंकीर्तनप्रदक्षिणस्तुतिनमस्कारादीनि; तानि अत्यर्थप्रियत्वेनाचर । अत्यर्थप्रियत्वेन मदर्थं कर्माणि कुर्वन्न् अपि अचिराद् अभ्यासयोगपूर्विकां मयि स्थिरां चित्तस्थितिं लब्ध्वा मत्प्राप्तिरूपां सिद्धिम् अवाप्स्यसि ॥ BhGR_12.10 ॥ अथैतद् अप्य् अशक्तो ऽसि कर्तुं मद्योगम् आश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ BhG_12.11 ॥ अथ मद्योगम् आश्रित्यैतद् अपि कर्तुं न शक्नोषि मद्गुणानुसन्धानकृतमदेकप्रियत्वाकारं भक्तियोगम् आश्रित्य भक्तियोगाङ्कुररूपम् एतन् मत्कर्मापि कर्तुं न शक्नोषि, ततो ऽक्षरयोगम् आत्मस्वभावानुसन्धानरूपं परभक्तिजननं पूर्वषट्कोदितम् आश्रित्य तदुपायतया सर्वकर्मफलत्यागं कुरु । मत्प्रियत्वेन मदेकप्राप्यताबुद्धिर् हि प्रक्षीणाशेषपापस्यैव जायते । यतात्मवान् यतमनस्कः । ततो ऽनभिसंहितफलेन मदाराधनरूपेणानुष्ठितेन कर्मणा सिद्धेनात्मध्यानेन निवृत्ताविद्यादिसर्वतिरोधाने मच्छेषतैकस्वरूपे प्रत्यगात्मनि साक्षात्कृते सति मयि परा भक्तिः स्वयम् एवोत्पद्यते । तथा च वक्ष्यते, "स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः" इत्य् आरभ्य, "विमुच्य निर्ममश् शान्तो ब्रह्मभूयाय कलपते । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्" इति ॥ BhGR_12.11 ॥ श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते । ध्यानात् कर्मफलत्यागः त्यागाच् छान्तिर् अनन्तरम् ॥ BhG_12.12 ॥ अत्यर्थप्रीतिविरहितात् कर्कशरूपात् स्मृत्यभ्यासाद् अक्षरयाथात्म्यानुसन्धानपूर्वकं तदापरोक्ष्यज्ञानम् एव आत्महितत्वेन विशिष्यते । आत्मापरोक्ष्यज्ञानाद् अप्य् अनिष्पन्नरूपात् तदुपायभूतात्मध्यानम् एवात्महितत्वे विशिष्यते । तद्ध्यानाद् अप्य् अनिष्पन्नरूपात् तदुपायभूतं फलत्यागेनानुष्ठितं कर्मैव विशिष्यते । अनभिसंहितफलाद् अनुष्ठितात् कर्मणो ऽनन्तरम् एव निरस्तपापतया मनसश् शान्तिर् भविष्यति; शान्ते मनसि आत्मध्यानं संपत्स्यते; ध्यानाच् च तदापरोक्ष्यम्; तदापरोक्ष्यात् परा भक्तिः इति भक्तियोगाभ्यासाशक्तस्यात्मनिष्ठैव श्रेयसी । आत्मनिष्ठस्यापि अशान्तमनसो निष्ठाप्राप्तये अन्तर्गतात्मज्ञानानभिसंहितफलकर्मनिष्ठैव श्रेयसीत्यर्थः ॥ BhGR_12.12 ॥ अनभिसंहितफलकर्मनिष्ठस्योपादेयान् गुणान् आह अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ BhG_12.13 ॥ सन्तुष्टस् सततं योगी यतात्मा दृढनिश्चयः । मय्य् अर्पितमनोबुद्धिर् यो मद्भक्तः स मे प्रियः ॥ BhG_12.14 ॥ अद्वेष्टा सर्वभूतानाम् विद्विषताम् अपकुर्वताम् अपि सर्वेषां भूतानाम् अद्वेष्टा मदपराधानुगुणम् ईश्वरप्रेरितान्य् एतानि भूतानि द्विषन्त्य् अपकुर्वन्ति चेत्य् अनुसन्दधानः; तेषु द्विषत्सु अप्कुर्वत्सु च सर्वभूतेषु मैत्रीं मतिं कुर्वन् मैत्रः, तेष्व् एव दुःखितेषु करुणां कुर्वन् करुणः, निर्ममः देहेन्द्रियेषु तत्संबन्धिषु च निर्ममः, निरहङ्कारः देहात्माभिमानरहितः, तत एव समदुःखसुखः सुखदुःखागमयोः साङ्कल्पिकयोः हर्षोद्वेगरहितः, क्षमी स्पर्शप्रभवयोर् अवर्जनीययोर् अपि तयोर् विकाररहितः, संतुष्टः यदृच्छोपनतेन येन केनापि देहधारणद्रव्येण संतुष्टः, सततं योगी सततं प्रकृतिवियुक्तात्मानुसन्धानपरः, यतात्मा नियमितमनोवृत्तिः, दृढनिश्चयः अध्यात्मशास्त्रोदितेष्व् अर्थेषु दृढनिश्चयः, मय्य् अर्पितमनोबुद्धिः भगवान् वासेदेव एवानभिसंहितफलेनानुष्ठितेन कर्मणा आराध्यते, आराधितश् च मम आत्मापरोक्ष्यं साधयिष्यतीति मय्य् अर्पितमनोबुद्धिः, य एवंभूतो मद्भक्तः एवं कर्मयोगेन मां भजमानो यः, स मे प्रियः ॥ BhGR_12.13 ॥14// यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः । हर्षामर्षभयोद्वेगैर् मुक्तो यः स च मे प्रियः ॥ BhG_12.15 ॥ यस्मात् कर्मनिष्ठात् पुरुषान् निमित्तभूताल् लोको नोद्विजते यो लोकोद्वेगकरं कर्म किञ्चिद् अपि न करोतीत्यर्थः । लोकाच् च निमित्तभूताद् यो नोद्विजते यम् उद्दिश्य सर्वलोको नोद्वेगकरं कर्म करोति; सर्वाविरोधित्वनिश्चयात् । अत एव कञ्चन प्रति हर्षेण, कञ्चन प्रति अमर्षेण, कञ्चन प्रति भयेन, कञ्चन प्रति उद्वेगेन मुक्तः; एवंभूतो यः, सो ऽपि मम प्रियः ॥ BhGR_12.15 ॥ अनपेक्षः शुचिर् दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ BhG_12.16 ॥ अनपेक्षः आत्मव्यतिरिक्ते कृत्स्ने वस्तुन्य् अनपेक्षः, शुचिः शास्त्रविहितद्रव्यवर्धितकायः, दक्षः शास्त्रीयक्रियोपादानसमर्थः, अन्यत्रोदासीनः, गनव्यथः शास्त्रीयक्रियानिर्वृत्तौ अवर्जनीयशीतोष्णपुरुषस्पर्शादिदुःखेषु व्यथारहितः, सर्वारम्भपरित्यागी शास्त्रीयव्यतिरिक्तसर्वकर्मारम्भपरित्यागी, य एवंभूतो मद्भक्तः, स मे प्रियः ॥ BhGR_12.16 ॥ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥ BhG_12.17 ॥ यो न हृष्यति यन् मनुष्याणां हर्षनिमित्तं प्रियजातम्, तत् प्राप्य यः कर्मयोगी न हृष्यति; यच् चाप्रियम्, तत् प्राप्य न द्वेष्टि; यच् च मनुष्याणां शोकनिमित्तं भार्यापुत्रवित्तक्षयादिकम्, तत् प्राप्य न शोचति; तथाविधम् अप्राप्तं च न काङ्क्षति; शुभाशुभपरित्यागी पापवत् पुण्यस्यापि बन्धहेतुत्वाविशेषाद् उभयपरित्यागी । य एवंभूतो भक्तिमान्, स मे प्रियः ॥ BhGR_12.17 ॥ समश् शत्रौ च मित्रे च तथा मानावमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ BhG_12.18 ॥ तुल्यनिन्दास्तुतिर् मौनी संतुष्टो येन केनचित् । अनिकेतः स्थिरमतिर् भक्तिमान् मे प्रियो नरः ॥ BhG_12.19 ॥ "अद्वेष्टा सर्वभूतानाम्" इत्यादिना शत्रुमित्रादिषु द्वेषादिरहितत्वम् उक्तम्; अत्र तेषु सन्निहितेष्व् अपि समचित्तत्वं ततो ऽप्य् अतिरिक्तो विशेष उच्यते । आत्मनि स्थिरमतित्वेन निकेतनादिष्व् असक्त इत्य् अनिकेतः; तत एव मानावमानादिष्व् अपि समः; य एवंभूतो भक्तिमान्, स मे प्रियः ॥ BhGR_12.18 ॥19// अस्माद् आत्मनिष्ठाद् भक्तियोगनिष्ठस्य श्रैष्ठ्यं प्रतिपादयन् यथोपक्रमम् उपसंहरति ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास् ते ऽतीव मे प्रियाः ॥ BhG_12.20 ॥ धर्म्यं चामृतं चेति धर्म्यामृतम्, ये तु प्राप्यसमं प्रापकं भक्तियोगम्, यथोक्तम् "मय्य् आवेश्य मनो ये mÃm"ityÃdinoktena प्रकारेण उपासते; ते भक्ताः अतितरां मम प्रियाः ॥ BhGR_12.20 ॥ ******************** ADHYAYA 13 ******************** पूर्वस्मिन् षट्के परमप्राप्यस्य परस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्त्युपायभूतभक्तिरूपभगवदुपासनाङ्गभूतं प्राप्तुः प्रत्यगात्मनो याथात्म्यदर्शनं ज्ञानयोगकर्मयोगलक्षणनिष्ठाद्वयसाध्यम् उक्तम् । मध्यमे च परमप्राप्यभूतभगवद्तत्त्वयाथात्म्यतन्माहात्म्यज्ञानपूर्वकाइकान्तिकात्यन्तिकभक्तियोगनिष्ठा प्रतिपादिता । अतिशयिताइश्वर्यापेक्षाणाम् आत्मकैवल्यमात्रापेक्षाणां च भक्तियोगस् तत्तदपेक्षितसाधनम् इति चोक्तम् । इदानीम् उपरितने षट्के प्रकृतिपुरुषतत्संसर्गरूपप्रपञ्चेश्वरतद्याथात्म्यकर्मज्ञानभक्तिस्वरूपतदुपादानप्रकाराश् च षट्कद्वयोदिता विशोध्यन्ते । तत्र तावत् त्रयोदशे देहात्मनोः स्वरूपम्, देहयाथात्म्यशोधनम्, देहवियुक्तात्मप्राप्त्युपायः, विविक्तात्मस्वरूपसंशोधनम्, तथाविधस्यात्मनश् चाचित्संबन्धहेतुः, ततो विवेकानुसन्धानप्रकारश् चोच्यते/ श्रीभगवान् उवाच इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते । एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ BhG_13.1 ॥ इदं शरीरम् देवो ऽहम्, मनुष्यो ऽहम्, स्थूलो ऽहम्, कृशो ऽहम् इति आत्मनो भोक्त्रा सह सामानाधिकरण्येन प्रतीयमानं भोक्तुर् आत्मनो ऽर्थान्तरभूतस्य भोगक्षेत्रम् इति शरीरयाथात्म्यविद्भिर् अभिधीयते । एतद् अवयवशः संघातरूपेण च, इदम् अहं वेद्मीति यो वेत्ति, तं वेद्यभूताद् अस्माद् वेदितृत्वेनार्थान्तरभूतम्, क्षेत्रज्ञ इति तद्विदः आत्मयाथात्म्यविदः प्राहुः । यद्य् अपि देहव्यतिरिक्तघटाद्यर्थानुसन्धानवेलायां "देवो ऽहम्, मनुष्यो ऽहं घटादिकं जानामि" इति देहसामानाधिकरण्येन ज्ञातारम् आत्मानम् अनुसन्धत्ते, तथापि देहानुभववेलायां देहम् अपि घटादिकम् इव "इदम् अहं वेद्मि" इति वेद्यतया वेदितानुभवतीति वेदितुर् आत्मनो वेद्यतया शरीरम् अपि घटादिवद् अर्थान्तरभूतम् । तथा घटादेर् इव वेद्यभूताच् छरीराद् अपि वेदिता क्षेत्रज्ञो ऽर्थान्तरभूतः । सामानाधिकरण्येन प्रतीतिस् तु वस्तुतश् शरीरस्य गोत्वादिवद् अत्मविशेषणतैकस्वभावतया तदपृथक्सिद्धेर् उपपन्ना । तत्र वेदितुर् असाधारणाकारस्य चक्षुरादिकरणाविषयत्वाद् योगसंस्कृतमनोविषयत्वाच् च प्रकृतिसन्निधानाद् एव mƬhÃ÷ प्रकृत्याकारम् एव वेदितारं पश्यन्ति, तथा च वक्ष्यति, "उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । vimƬhà नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः" इति ॥ BhGR_13.1 ॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥ BhG_13.2 ॥ देवमनुष्यादिसर्वक्षेत्रेषु वेदितृत्वाकारं क्षेत्रज्ञं च मां विद्धि मदात्मकं विद्धि; क्षेत्रज्ञं चापीति अपिशब्दात् क्षेत्रम् अपि मां विद्धीत्य् उक्तम् इति गम्यते । यथा क्षेत्रं क्षेत्रज्ञविशेषणतैकस्वभावतया तदपृथक्सिद्धेः तत्सामानाधिकरण्येनैव निर्देश्यम्, तथा क्षेत्रं क्षेत्रज्ञं च मद्विशेषणतैकस्वभावतया मदपृथक्सिद्धेः मत्सामानाधिकरण्येनैव निर्देश्यौ विद्धि । पृथिव्यादिसंघातरूपस्य क्षेत्रस्य क्षेत्रज्ञस्य च भगवच्छरीरतैकस्वरूपतया भगवदात्मकत्वं श्रुतयो वदन्ति, "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः" इत्य् आरभ्य, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः" इत्य् आद्याः । इदम् एवान्तर्यामितया सर्वक्षेत्रज्ञानाम् आत्मत्वेनावस्थानं भगवतः तत्सामानाधिकरण्येन व्यपदेशहेतुः । "अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः", "न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्" ,"विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्" इति पुरस्ताद् उपरिष्टाच् चाभिधाय, मध्ये सामानाधिकरण्येन व्यपदिशति, "आदित्यानाम् अहं विष्णुः" इत्यादिना । यद् इदं क्षेत्रक्षेत्रज्ञयोः विवेकविषयं तयोर् मदात्मकत्वविषयं च ज्ञानम् उक्तम्, तद् एवोपादेयं ज्ञानम् इति मम मतम् । केचिद् आहुः "क्षेत्रज्ञं चापि मां विद्धि" इति सामानाधिकरण्येनैकत्वम् अवगम्यते । ततश् चेश्वरस्यैव सतो ऽज्ञानात् क्षेत्रज्ञत्वम् इव भवतीत्य् अभ्युपगन्तव्यम् । तन्निवृत्त्यर्थश् चायम् एकत्वोपदेशः । अनेन च आप्ततमभगवदुपदेशेन, "रज्जुर् एषा न सर्पः" इत्य् आप्तोपदेशेन सर्पत्वभ्रमनिवृत्तिवत् क्षेत्रज्ञत्वभ्रमो निवर्तते इति । ते प्रष्टव्याः अयम् उपदेष्टा भगवान् वासुदेवः परमेश्वरः किम् आत्मयाथात्म्यसाक्षात्कारेण निवृत्ताज्ञानः उत नेति । निवृत्ताज्ञानश् चेत्, निर्विशेषचिन्मात्रैकस्वरूपे आत्मनि अन्यतद्रूपाध्यासासंभावनया कौन्तेयादिभेददर्शनं, तान् प्रत्य् उपदेशादिव्यापाराश् च न संभवन्ति । अथात्मसाक्षात्काराभावाद् अनिवृत्ताज्ञानः, न तर्ह्य् अज्ञत्वाद् एवात्मज्ञानोपदेशसंभवः; "उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्वदर्शिनः" इति ह्य् उक्तम् । अत एवम् आदिवादा अनाकलितश्रुतिस्मृतीतिहासपुराणन्यायस्ववाग्विरोधैर् अज्ञानिभिर् जगन्मोहनाय प्रवर्तिता इत्य् अनादरणीयाः । अत्रेदं तत्त्वम् अचिद्वस्तुनश् चिद्वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च स्वरूपविवेकम् आहुः काश्चन श्रुतयः, "अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः", "मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं", "क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः" अमृताक्षरं हरः इति भोक्ता निर्दिश्यते; प्रधानम् आत्मनो भोग्यत्वेन हरतीति हरः "स कारणं करणाधिपाधिपो न चास्य कश्चिञ् जनिता न चाधिपः", "प्रधानक्षेत्रज्ञपतिर् गुणेशः", "पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवम् अच्युतम्", "ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ", "नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्", "भोक्ता भोग्यं प्रेरितारं च मत्वा", "पृथगात्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति", "तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति", "अजाम् एकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्यः" इत्याद्याः । अत्रापि, "अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा । अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां", "सर्वभूतानि कौन्त्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥ ..... मयाध्यक्षेण प्रकृतिस् सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद् धि परिवर्तते ॥ BhGR_13.", "प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि", "मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवस् सर्वभूतानां ततो भवति भारत" इति । जगद्योनिभूतं महद् ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्मम् अचिद्वस्तु यत्, तस्मिन् चेतनाख्यं गर्भं संयोजयामि; ततो मत्सङ्कल्पकृताच् चिदचित्संसर्गाद् एव देवादिस्थावरान्तानाम् अचिन्मिश्राणां सर्वभूतानां संभवो भवतीत्यर्थः । एवं भोक्तृभोग्यरूपेणावस्थितयोः सर्वावस्थावस्थितयोश् चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक्स्थितिं परमपुरुषस्य चात्मत्वम् आहुः काश्चन श्रुतयः, "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति" इत्य् आरभ्य, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृताः" इति; तथा, "यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्य् आरभ्य, यो ऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरं शरीरं यम् अक्षरं न वेद", "यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युश् शरीरं यं मृत्युर् न वेद एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायण", अत्र मृत्युशब्देन तमश्शब्दवाच्यं सूक्ष्मावस्थम् अचिद्वस्त्व् अभिधीयते, अस्याम् एवोपनिषदि, "अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते" इति वचनात् "अन्तःप्रविष्टश् शास्ता जनानां सर्वात्मा" इति च । एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणावस्थित इतीमम् अर्थं ज्ञापयितुं काश्चन श्रुतयः कार्यावथं कारणावथं च जगत् स एवेत्य् आहुः, "सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्", "तद् ऐक्षत बहु स्यां प्रजायेयेति । तत् तेजो ऽसृजत" इत्य् आरभ्य, "सन्मूलास् सोम्येमास् सर्वाः प्रजास् सदायतनास् सत्प्रतिष्ठा", "ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि श्वेतकेतो" इति । तथा, "सो ऽकामयत, बहु स्यां प्रजायेयेति । स तपो ऽतप्यत, स तपस् तप्त्वा, इदं सर्वम् असृजत" इत्य् आरभ्य, "सत्यं चामृतं च सत्यम् अभवत्" इति । अत्रापि श्रुत्यन्तरसिद्धिश् चिदचितोः परमपुरुषस्य च स्वरूपविवेकः स्मारितः, "हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि", "तत् सृष्ट्वा, तद् एवानुप्रविशत्, तदनुप्रविश्य, सच् च त्यच् चाभवत् ..... विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवत्" इति च । एवंभूतम् एव नामरूपव्याकरणम्, "तद् धेदं तर्ह्य् अव्याकृतम् आसीत्, तन्नामरूपाभ्यां व्याक्रियत" इत्य् अत्राप्य् उक्तम् । अतः कार्यावस्थः कारणावस्थश् च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एवेति, कारणात् कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततयैकविज्ञानेन सर्वविज्ञानं च समीहितम् उपपन्नतरम् । "हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति, "तिस्रो देवताः" इति सर्वम् अचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात् सर्वे वाचकाः शब्दाः अचिज्जीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनः शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् । अतः स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्मैव कार्यं कारणं चेति ब्रह्मोपादानं जगत् । सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्मैव कारणम् इति जगतो ब्रह्मोपादानत्वे ऽपि संघातस्योपादानत्वेन चिदचितोर् ब्रह्मणश् च स्वभावासङ्करो ऽप्य् उपपन्नतरः । यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वे ऽपि चित्रपटस्य तत्तत्तन्तुप्रदेश एव शौक्ल्यादिसंबन्ध इति कार्यावस्थायाम् अपि न सर्वत्र वर्णसङ्करः तथा चिदचिदीश्वरसंघातोपादानत्वे ऽपि जगतः कार्यावस्थायाम् अपि भोक्तृत्वभोग्यत्वनियन्तृत्वाद्यसङ्करः । तन्तूनां पृथक्स्थितियोग्यानाम् एव पुरुषेच्छया कदाचित् संहतानां कारणत्वं कार्यत्वं च; इह तु चिदचितोस् सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात् तत्प्रकारः परमपुरुष एव कराण कार्यं च; स एव सर्वदा सर्वशब्दवाच्य इति विशेषः । स्वभावभेदस् तदसङ्करश् च तत्र चात्र च तुल्यः । एवं च सति परस्य ब्रह्मणः कार्यानुप्रवेशे ऽपि स्वरूपान्यथाभावाभावाद् अविकृतत्वम् उपपन्नतरम् । स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुनः आत्मतयावस्थानात् कार्यत्वम् अप्य् उपपन्नम् । अवस्थान्तरापत्तिर् एव हि कार्यता । निर्गुणवादाश् च परस्य ब्रह्मणो हेयगुणसंबन्धाभावाद् उपपद्यन्ते । "अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः" इति हेयगुणान् प्रतिषिध्य, "सत्यकामस् सत्यसङ्कल्पः" इति कल्याणगुणगणान् विदधतीयं श्रुतिर् एव अन्यत्र सामान्येनावगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति । ज्ञानस्वरूप ब्रह्म इति वादश् च सर्वज्ञस्य सर्वशक्तेर् निखिलहेयप्रत्यनीककय्लाणगुणाकरस्य ब्रह्मणः स्वरूपं ज्ञानैकनिरूपणीयं स्वप्रकाशतया ज्ञानस्वरूपं चेत्य् अभ्युपगमाद् उपपन्नतरः । "यस् सर्वज्ञः सर्ववित्", "परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, "विज्ञातारम् अरे केन विजानीयात्" इत्यादिकाः ज्ञातृत्वम् आवेदयन्ति । "सत्यं ज्ञानम्" इत्यादिकाश् च ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम् । "सो ऽकामयत बहु स्याम्", "तद् ऐक्षत बहु स्याम्", "तन् नामरूपाभ्याम् एव व्याक्रियत" इति ब्रह्मैव स्वसङ्कल्पाद् विचित्रस्थिरत्रसरूपतया नानाप्रकारम् अवस्थितम् इति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वम् अतत्त्वम् इति प्रतिषिध्यते, "मृत्युः स मृत्युम् आप्नोति य इह नानेव पश्यति ..... नेह नानास्ति किञ्चन", "यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति । यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत्" इत्यादिना । न पुनः, "बहु स्यां प्रजायेय" इत्यादिश्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वम् अपि निषिध्यते । "यत्र त्व् अस्य सर्वम् आत्मैवाभूत्" इति निषेधवाक्यारम्भे च तत् स्थापितम्, "सर्वं तं परादाद् यो ऽन्यतरात्मनस् सर्वं वेद", "तस्य एतस्य महतो भूतस्य निश्श्वसितम् एतद् यद् ऋग्वेदः" इत्यादिना । एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोर् अनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनाम् अविरोधः, चिदचितोः परमात्मनश् च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानर्हसूक्ष्मदशापत्तिं कार्यदशायां च तदर्हस्थूलदशापत्तिं वदन्तीभिः श्रुतिभिर् एव ज्ञायत इति ब्रह्माज्ञानवादस्याउपाधिकब्रह्मभेदवादस्य अन्यस्यापि अपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथंचिद् अप्य् अवकाशो दृश्यत इत्य् अलम् अतिविस्तरेण ॥ BhGR_13.2 ॥ तत् क्षेत्रं यच् च यादृक् च यद्विकारि यतश् च यत् । स च यो यत्प्रभावश् च तत् समासेन मे शृणु ॥ BhG_13.3 ॥ तत् क्षेत्रं यच् च यद् द्रव्यम्, यादृक् च येषाम् आश्रयभूतम्, यद्विकारि ये चास्य विकाराः, यतश् च यतो हेतोर् इदम् उत्पन्नम्; यस्मै प्रयोजनायोत्पन्नम् इत्यर्थः, यत् यत्स्वरूपं चेदम्, स च यः स च क्षेत्रज्ञो यः यत्स्वरूपः, यत्प्रभावश् च ये चास्य प्रभावाः, तत् सर्वम्, समासेन संक्षेपेण मत्तः शृणु ॥ BhGR_13.3 ॥ ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् । ब्रह्मसूत्रपदैश् चैव हेतुमद्भिर् विनिश्चितैः ॥ BhG_13.4 ॥ तद् इदं क्षेत्रक्षेत्रज्ञयाथात्म्यम् ऋषिभिः पराशरादिभिः बहुधा बहुप्रकारं गीतम् "अहं त्वम् च तथान्ये च भूतैर् उह्याम पार्थिव । गुणप्रवाहपतितो भूतवर्गो ऽपि यात्ययम् ॥ कर्मवश्या गुणा ह्य् एते सत्त्वाद्याः पृथिवीपते । अविद्यासञ्चितं कर्म तच् चाशेषेषु जन्तुषु ॥ आत्मा शुद्धो ऽक्षरश् शान्तो निर्गुणः प्रकृतेः परः ॥ BhGR_13."; तथा, "पिण्डः पृथक् यतः पुंसः शिरःपाण्यादिलक्षणः । ततो ऽहम् इति कुत्रैतां संज्ञां राजन् करोम्य् अहम्"; तथा च, "किं त्वम् एतच्छिरः किं नु उरस्तव तथोदरम् । किम् उ पादादिकं त्वं वै तवैतत् किं महीपते ॥ समस्तावयवेभ्यस् त्वं पृथक् भूय व्यवस्थितः । को ऽहम् इत्य् एव निपुणो भूत्वा चिन्तय पार्थिव ॥ BhGR_13." इति । एवं विविक्तयोर् द्वयोः वासुदेवात्मकत्वं चाहुः, "इन्द्रियाणि मनो बुद्धिस् सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्य् आहुः क्षेत्रं क्षेत्रज्ञम् एव च ॥ BhGR_13." इति । छन्दोभिर् विविधैः पृथक् पृथग्विधैश् छन्दोभिश् च ऋग्यजुस्सामाथर्वभिः देहात्मनोः स्वरूपं पृथग् गीतम् "तस्माद् वा एतस्माद् आत्मन आकाशस् संभूतः । आकाशाद् वायुः । वायोर् अग्निः । अग्नेर् आपः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्यो ऽन्नम् । अन्नात् पुरुषः । स वा एष पुरुषो ऽन्नरसमयः" इति शरीरस्वरूपम् अभिधाय तस्माद् अन्तरं प्राणमयं तस्माच् चान्तरं मनोमयम् अभिधाय, "तस्माद् वा एतस्माद् मनोमयाद् अन्यो ऽन्तर आत्मा विज्ञानमयः" इति क्षेत्रज्ञस्वरूपम् अभिधाय, "तस्माद् वा एतस्माद् विज्ञानमयाद् अन्यो ऽन्तर आत्मानन्दमयः" इति क्षेत्रज्ञस्याप्य् अन्तरात्मतया आनन्न्दमयः परमात्माभिहितः । एवम् ऋक्सामाथर्वसु च तत्र तत्र क्षेत्रक्षेत्रज्ञयोः पृथग्भावस् तयोर् ब्रह्मात्मकत्वं च सुस्पष्टं गीतम् । ब्रह्मसूत्रपदैश् चैव ब्रह्मप्रतिपादनसूत्राख्यैः पदैः शारीरकसूत्रैः, हेतुमद्भिः हेययुक्तैः, विनिश्चितैः निर्णयान्तैः; "न वियद् अश्रुतेः" इत्यारभ्य क्षेत्रप्रकारनिर्णय उक्तः । "नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः" इत्यारभ्य क्षेत्रज्ञयाथात्म्यनिर्णय उक्तः । "परात् तु तच्छ्रुतेः" इति भगवत्प्रवर्त्यत्वेन भगवदात्मकत्वम् उक्तम् । एवं बहुधा गीतं क्षेत्रक्षेत्रज्ञयाथात्म्यं मया संक्षेपेण सुस्पष्टम् उच्यमानं शृण्व् इत्यर्थः ॥ BhGR_13.4 ॥ महाभूतान्य् अहङ्कारो बुद्धिर् अव्यक्तम् एव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ BhG_13.5 ॥ इच्छा द्वेषः सुखं दुःखं संघातश् चेतनाधृतिः । एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ॥ BhG_13.6 ॥ महाभूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव चेति क्षेत्रारम्भकद्रव्याणि; पृथिव्यप्तेजोवाय्वाकाशाः महाभूतानि, अहंकारो भूतादिः, बुद्धिः महान्, अव्यक्तं प्रकृतिः; इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा इति क्षेत्राश्रितानि तत्त्वानि; श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणीति तानि दश, एकम् इति मनः; इन्द्रियगोचराश् च पञ्च शब्दस्पर्शरूपरसगन्धाः; इच्छा द्वेषस् सुखं दुःखम् इति क्षेत्रकार्याणि क्षेत्रविकारा उच्यन्ते; यद्य् अपीच्छाद्वेषसुखदुःखान्य् आत्मधर्मभूतानि, तथाप्य् आत्मनः क्षेत्रसंबन्धप्रयुक्तानीति क्षेत्रकार्यतया क्षेत्रविकारा उच्यन्ते । तेषां पुरुषधर्मत्वम्, "पुरुषस् सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते" इति वक्ष्यते; संघातश् चेतनाधृतिः । आधृतिः आधारः सुखदुःखे भुञ्जानस्य भोगापवर्गौ साधयतश् च चेतनस्याधारतयोत्पन्नो भूतसंघातः । प्रकृत्यादिपृथिव्यन्तद्रव्यारब्धम् इन्द्रियाश्रयभूतम् इच्छाद्वेषसुखदुःखविकारि भूतसंघातरूपं चेतनसुखदुःखोपभोगाधारत्वप्रयोजनं क्षेत्रम् इत्य् उक्तं भवति; एतत् क्षेत्रं समासेन संक्षेपेण सकिवारं सकार्यम् उदाहृतम् ॥ BhGR_13.5,6 // अथ क्षेत्रकार्येष्व् आत्मज्ञानसाधनतयोपादेया गुणाः प्रोच्यन्ते अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् । आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ॥ BhG_13.7 ॥ अमानित्वम् उत्कृष्टजनेष्व् अवधीरणारहितत्वम्; अदम्भित्वम् धार्मिकत्वयशःप्रयोजनतया धर्मानुष्ठानं दम्भः, तद्रहितत्वम्; अहिंसा वाङ्मनःकायैः parapŬÃrahitatvam; क्षान्तिः परैः pŬyamÃnasyÃpi तान् प्रति अविकृतचित्तत्वम् । आर्जवम् परान् प्रति वाङ्मनःकायप्रभृतीनाम् एकरूपता; आचार्योपासनम् आत्मज्ञानप्रदायिनि आचार्ये प्रणिपातपरिप्रश्नसेवादिनिरतत्वम्; शौचं आत्मज्ञानतत्साधनयोग्यता मनोवाक्कायगता शास्त्रसिद्धा; स्तैर्यम् अध्यात्मशास्त्रोदिते ऽर्थे निश्चलत्वम्; आत्मविनिग्रहः आत्मस्वरूपव्यतिरिक्तविषयेभ्यो मनसो निवर्तनम् ॥ BhGR_13.7 ॥ इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ BhG_13.8 ॥ इन्द्रियार्थेषु वैराग्यम् आत्मव्यतिरिक्तेषु विषयेषु सदोषतानुसंधानेनोद्वेजनम्; अनहंकारः अनात्मनि देहे आत्माभिमानरहितत्वम्; प्रदर्शनार्थम् इदम्; अनात्मीयेष्व् आत्मीयाभिमानरहितत्वं च विवक्षितम् । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् सशरीरत्वे जन्ममृत्युजराव्याधिदुःखरूपस्य दोषस्यावर्जनीयत्वानुसंधानम् ॥ BhGR_13.8 ॥ असक्तिर् अनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु ॥ BhG_13.9 ॥ असक्तिः आत्मव्यतिरिक्तपरिग्रहेषु सङ्गरहितत्वम्; अनभिष्वङ्गः पुत्रदारगृहादिषु तेषु शास्त्रीयकर्मोपकरणत्वातिरेकेण श्लेषरहितत्वम्; संकल्पप्रभवेष्व् इष्टानिष्टोपनिपातेषु हर्षोद्वेगरहितत्वम् ॥ BhGR_13.9 ॥ मयि चानन्ययोगेन भक्तिर् अव्यभिचारिणी । विविक्तदेशसेवित्वम् अरतिर् जनसंसदि ॥ BhG_13.10 ॥ मयि सर्वेश्वरे च ऐकान्त्ययोगेन स्थिरा भक्तिः, जनवर्जितदेशवासित्वम्, जनसंसदि चाप्रीतिः ॥ BhGR_13.10 ॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थचिन्तनम् । एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ॥ BhG_13.11 ॥ आत्मनि ज्ञानम् अध्यात्मज्ञानम् तन्निष्ठत्वम्, तत्त्वज्ञानार्थचिन्तनम् तत्त्वज्ञानप्रयोजनं यच् चिन्तनं तन् निरतत्वम् इत्यर्थः । ज्ञायते ऽनेनात्मेति ज्ञानम्, आत्मज्ञानसाधनम् इत्यर्थः; क्षेत्रसंबन्धिनः पुरुषस्यामानित्वादिकम् उक्तं गुणबृन्हम् एवात्मज्ञानोपयोगि, एतद्व्यतिरिक्तं सर्वं क्षेत्रकार्यम् आत्मज्ञानविरोधीति अज्ञानम् ॥ BhGR_13.11 ॥ अथ एतद् यो वेत्तीति वेदितृत्वलक्षणेनोक्तस्य क्षेत्रज्ञस्य स्वरूपं विशोध्यते ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते । अनादि मत्परं ब्रह्म न सत् तन् नासद् उच्यते ॥ BhG_13.12 ॥ अमानित्वादिभिः साधनैः ज्ञेयं प्राप्यं यत् प्रत्यगात्मस्वरूपं तत् प्रवक्ष्यामि, यज् ज्ञात्वा जन्मजरामरणादिप्राकृतधर्मरहितम् अमृतम् आत्मानं प्राप्नोति; आदिर् यस्य न विद्यते, तद् अनादि; अस्य हि प्रत्यगात्मन उत्पत्तिर् न विद्यते; तत एवान्तो न विद्यते । श्रुतिश् च, "न जायते म्रियते वा विपश्चित्" इति, मत्परम् अहं परो यस्य तन् मत्परम् । "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्, जीवभूताम्" इति ह्य् उक्तम् । भगवच्छरीरतया भगवच्छेषतैकरसं ह्य् आत्मस्वरूपम्; तथा च श्रुतिः, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् अत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति" इति, तथा, "स कारणं करणाधिपाधिपो न चास्य कश्चिञ् जनिता न चाधिपः", "प्रधानक्षेत्रज्ञपतिर् गुणेशः" इत्यादिका । ब्रह्म बृहत्त्वगुणयोगि, शरीरादेर् अर्थान्तरभूतम्, स्वतः शरीरादिभिः परिच्छेदरहितं क्षेत्रज्ञतत्त्वम् इत्यर्थः; "स चानन्त्याय कल्पते" इति हि श्रूयते; शरीरपरिच्छिन्नत्वम् अणुत्वं चास्य कर्मकृतम् । कर्मबन्धान् मुक्तस्यानन्त्यम् । आत्मन्य् अपि ब्रह्मशब्दः प्रयुज्यते, "स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते । ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च", "ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ BhGR_13." इति । न सत् तन् नासद् उच्यते कार्यकारणरूपावस्थाद्वयरहिततया सदसच्छब्दाभ्याम् आत्मसवरूपं नोच्यते । कार्यावस्थायां हि देवादिनामरूपभाक्त्वेन सद् इत्य् उच्यते, तदनर्हता कारणावस्थायाम् असद् इत्य् उच्यते । तथा च श्रुतिः, "असद् वा इदम् अग्र आसीत् । ततो वै सद् अजायत","तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन्नामरूपाभ्यां व्याक्रियत" इत्यादिका । कार्यकारणावस्थाद्वयान्वयस् त्व् आत्मनः कर्मरूपाविद्यावेष्टनकृतः, न स्वरूपकृत इति सदसच्छब्दाभ्याम् आत्मस्वरूपं नोच्यते । यद्य् अपि "असद् वा इदम् अग्र आसीत्" इति कारणावस्थं परं ब्रह्मोच्यते, तथापि नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरं परं ब्रह्म कारणावस्थम् इति कारणावस्थायां क्षेत्रक्षेत्रज्ञस्वरूपम् अपि असच्छब्दवाच्यम्, क्षेत्रज्ञस्य सावस्था कर्मकृतेति परिशुद्धस्वरूपं न सदसच्छब्दनिर्देश्यम् ॥ BhGR_13.12 ॥ सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतश्श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥ BhG_13.13 ॥ सर्वतः पाणिपादं तत् परिशुद्धात्मस्वरूपं सर्वतः पाणिपादकार्यशक्तम्, तथा सर्वतो ऽक्षिशिरोमुखं सर्वतश् श्रुतिमत् सर्वतश् चक्षुरादिकार्यकृत्, "अपाणिपादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः" इति परस्य ब्रह्मणो ऽपाणिपादस्यापि सर्वतः पाणिपादादिकार्यकृत्त्वं श्रूयते । प्रत्यगात्मनो ऽपि परिशुद्धस्य तत्साम्यापत्त्या सर्वतः पाणिपादादिकार्यकृत्त्वं श्रुतिसिद्धम् एव । "तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यम् उपैति" इति हि श्रूयते । "इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः" इति च वक्ष्यते । लोके सर्वम् आवृत्य तिष्ठति लोके यद् वस्तुजातं तत् सर्वं व्याप्य तिष्ठति, परिशुद्धस्वरूपं देशादिपरिच्छेदरहिततया सर्वगतम् इत्यर्थः ॥ BhGR_13.13 ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच् चैव निर्गुणं गुणभोक्तृ च ॥ BhG_13.14 ॥ सर्वेन्द्रियगुणाभासम् सर्वेन्द्रियगुणैर् आभासो यस्य तत् सर्वेन्द्रियाभासम् । इन्द्रियगुणा इन्द्रियवृत्तयः । इन्द्रियवृत्तिभिर् अपि विषयान् ज्ञतुं समर्थम् इत्यर्थः । स्वभावतस् सर्वेन्द्रियविवर्जितम् विनैवेन्द्रियवृत्तिभिः स्वत एव सर्वं जानातीत्यर्थः । असक्तम् स्वभावतो देवादिदेहसङ्गरहितम्, सर्वभृच् चैव देवादिसर्वदेहभरणसमर्थं च; "स एकधा भवति त्रिधा भवति" इत्यादिश्रुतेः । निर्गुणम् तथा स्वभावतस् सत्त्वादिगुणरहितम् । गुणभोक्तृ च सत्त्वादीनां गुणानां भोगसमर्थं च ॥ BhGR_13.14 ॥ बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च । सूक्ष्मत्वात् तद् अविज्ञेयं दूरस्थं चान्तिके च तत् ॥ BhG_13.15 ॥ पृथिव्यादीनि भूतानि परित्यज्याशरीरो बहिर् वर्तते; तेषाम् अन्तश् च वर्तते, "जक्षत् krŬan रममाणः स्त्रीभिर् वा यानैर् वा" इत्यादिश्रुतिसिद्धस्वच्छन्दवृत्तिषु । अचरं चरम् एव च स्वभावतो ऽचरम्; चरम् च देहित्वे । सूक्ष्मत्वात् तदविज्ञेयम् एवं सर्वशक्तियुक्तं सर्वज्ञां तद् अत्मतत्त्वम् अस्मिन् क्षेत्रे वर्तमानम् अप्य् अतिसूक्ष्मत्वाद् देहात् पृथक्त्वेन संसारिभिर् अविज्ञेयम्, दूरस्थं चान्तिके च तद् अमानित्वाद्युक्तगुणरहितानां विपरीतगुणाणां पुंसां स्वदेहे वर्तमानम् अप्य् अतिदूरस्थम्, तथा अमानित्वादिगुणोपेतानां तद् एवान्तिके वर्तते ॥ BhGR_13.15 ॥ अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् । भूतभर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ BhG_13.16 ॥ देवमनुष्यादिभूतेषु सर्वत्र स्थितम् आत्मवस्तु वेदितृत्वैकाकारतया अविभक्तम् । अविदुषां देवाद्याकारेण "अयं देवो मनुष्यः" इति विभक्तम् इव च स्थितम् । देवो ऽहम्, मनुष्यो ऽहम् इति देहसामानाधिकरण्येनानुसन्धीयमानम् अपि वेदितृत्वेन देहाद् अर्थान्तरभूतं ज्ञातुं शक्यम् इति आदाव् उक्तम् एव, "एतद् यो वेत्ति" इति, इदानीं प्रकारान्तरैश् च ज्ञातुं शक्यम् इत्य् आज भूतभर्तृ चेति । भूतानां पृथिव्यादीनां देहरूपेण संहतानां यद् भर्तृ, तद् भर्तव्येभ्यो भूतेभ्यो ऽर्थान्तरं ज्ञेयम्; अर्थान्तरम् इति ज्ञातुं शक्यम् इत्यर्थः । तथा ग्रसिष्णु अन्नादीनां भौतिकानां ग्रसिष्णु, ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेनार्थान्त्रभूतम् इति ज्ञातुं शक्यम् । प्रभविष्णु च प्रभवहेतुश् च, ग्रस्तानाम् अन्नादीनाम् आकारान्तरेण परिणतानां प्रभहेतुः, तेभ्यो ऽर्थान्तरम् इति ज्ञातुं शक्यम् इत्यर्थः; मृतशरीरे ग्रसनप्रभवादीनाम् अदर्शनान् न भूतसंघातरूपं क्षेत्रं ग्रसनप्रभवभरणहेतुर् इति निश्चीयते ॥ BhGR_13.16 ॥ ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ BhG_13.17 ॥ ज्योतिशाम् दीपादित्यमणिप्रभृतीनाम् अपि तद् एव ज्योतिः प्रकाशकम्, दीपादित्यादीनाम् अप्य् आत्मप्रभारूपं । ज्ञानम् एव प्रकाशकम् । दीपादयस् तु विषयेन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमात्रं कुर्वते । तावन् मात्रेण तेषां प्रकाशकत्वम् । तमसः परम् उच्यते । तमश्शब्दः सूक्ष्मावस्थप्रकृतिवचनः । प्रकृतेः परम् उच्यत इत्यर्थः । अतो ज्ञानं ज्ञेयं ज्ञानैकाकारम् इति ज्ञेयम् । तच् च ज्ञानगम्यम् अमानित्वादिभिर् ज्ञानसाधनैर् उक्तैः प्राप्यम् इत्यर्थः । हृदि सर्वस्य विष्ठितम् सर्वस्य मनुष्यादेः हृदि विशेषणावस्थितम् सन्निहितम् ॥ BhGR_13.17 ॥ इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते ॥ BhG_13.18 ॥ एवं "महाभूतान्य् अहङ्कारः" इत्यादिना "संघातश् चेतनाधृतिर्" इत्यन्तेन क्षेत्रतत्त्वं समासेनोक्तम् । "अमानित्वम्" इत्यादिना "तत्त्वज्ञानार्थचिन्तनम्" इत्यन्तेन ज्ञातव्यस्यात्मतत्त्वस्य ज्ञानसाधनम् उक्तम् । "अनादि मत्परम्" इत्यादिना "हृदि सर्वस्य विष्ठितम्" इत्यन्तेन ज्ञेयस्य क्षेत्रज्ञस्य याथात्म्यं च संक्षेपेणोक्तम् । मद्भक्तः एतत् क्षेत्रयाथात्म्यं, क्षेत्राद् विविक्तात्मस्वरूपप्राप्त्युपाययाथात्म्यं क्षेत्रज्ञयाथात्म्यं च विज्ञाय, मद्भावायोपपद्यते । मम यो भावः स्वभावः, असंसारित्वम् असंसारित्वप्राप्तये उपपन्नो भवतीत्यर्थः ॥ BhGR_13.18 ॥ अथात्यन्तविविक्तस्वभावयोः प्रकृत्यात्मनोः संसर्गस्यानादित्वं संसृष्टयोर् द्वयोः कार्यभेदः संसर्गहेतुश् चोच्यते प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि । विकारांश् च गुणांश् चैव विद्धि प्रकृतिसंभवान् ॥ BhG_13.19 ॥ प्रकृतिपुरुषौ उभौ अन्योन्यसंसृष्टौ अनादी इति विद्धि; बन्धहेतुभूतान् विकारान् इच्छाद्वेषादीन्, अमानित्वादिकांश् च गुणाम् मोक्षहेतुभूतान् प्रकृतिसंभवान् विद्धि । पुरुषेण संसृष्टेयम् अनादिकालप्रवृत्ता क्षेत्राकारपरिणाता प्रकृतिः स्वविकारैर् इच्छाद्वेषादिभिः पुरुषस्य बन्धुहेतुर् भवति; सैवामानित्वादिभिः स्वविकारैः पुरुषस्यापवर्गहेतुर् भवतीत्यर्थः ॥ BhGR_13.19 ॥ कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते ॥ BhG_13.20 ॥ कार्यं शरीरम्; कारणानि ज्ञानकर्मात्मकानि समनस्कानीन्द्रियाणि । तेषां क्रियाकारित्वे पुरुषाधिष्ठिता प्रकृतिर् एव हेतुः; पुरुषाधिष्ठितक्षेत्राकारपरिणतप्रकृत्याश्रयाः भोगसाधनभूताः क्रिया इत्यर्थः । पुरुषस्याधिष्ठातृत्वम् एव; तदपेक्षया, "कर्ता शास्त्रार्थवत्त्वात्" इत्यादिकम् उक्तम्; शरीराधिष्ठानप्रयत्नहेतुत्वम् एव हि पुरुषस्य कर्तृत्वम् । प्रकृतिसंसृष्टः पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः, सुखदुःखानुभवाश्रय इत्यर्थः ॥ BhGR_13.20 ॥ एवम् अन्योन्यसंसृष्टयोः प्रकृतिपुरुषयोः कार्यभेद उक्तः; पुरुषस्य स्वतस् स्वानुभवैकसुखस्यापि वैषयिकसुखदुःखोपभोगहेतुम् आह पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । गुणशब्दः स्वकार्येष्व् औपचारिकः । स्वतस् स्वानुभवैकसुखः पुरुषः प्रकृतिस्थः प्रकृतिसंसृष्टः, प्रकृतिजान् गुणान् प्रकृतिसंसर्गोपाधिकान् सत्त्वादिगुणकार्यभूतान् सुखदुःखादीन्, भुङ्क्ते अनुभवति । प्रकृतिसंसर्गहेतुम् आह कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु ॥ BhG_13.21 ॥ पूर्वपूर्वप्रकृतिपरिणामरूपदेवमनुष्यादियोनिविशेषेषु स्थितो ऽयं पुरुषस् तत्तद्योनिप्रयुक्तसत्त्वादिगुणमयेषु सुखदुःखादिषु सक्तः तत्साधनभूतेषु पुण्यपापकर्मसु प्रवर्तते; ततस् तत्पुण्यपापफलानुभवाय सदसद्योनिषु साध्वसाधुषु योनिषु जायते; ततश् च कर्मारभते; ततो जायते; यावद् अमानित्वादिकान् आत्मप्राप्तिसाधनभूतान् गुणान् सेवते, तावद् एव संसरति । तद् इदम् उक्तं कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु इति ॥ BhGR_13.21 ॥ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ॥ BhG_13.22 ॥ अस्मिन् देहे ऽवस्थितो ऽयं पुरुषो देहप्रवृत्त्यनुगुणसङ्कल्पादिरूपेण देहस्योपद्रष्टा अनुमन्ता च भवति । तथा देहस्य भर्ता च भवति; तथा देहप्रवृत्तिजनितसुखदुःखयोर् भोक्ता च भवति । एवं देहनियमनेन, देहभरणेन, देहशेषित्वेन च देहेन्द्रियमनांसि प्रति महेश्वरो भवति । तथा च वक्ष्यते, "शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥ BhGR_13." इति । अस्मिन् देहे देहेन्द्रियमनांसि प्रति परमात्मेति चाप्य् उक्तः । देहे मनसि च आत्मशब्दो ऽनन्तरम् एव प्रयुज्यते, "ध्यानेनात्मनि पश्यन्ति केचिद् आत्मानम् आत्मना" इति; अपिशब्दान् महेश्वर इत्य् अप्य् उक्त इति गम्यते; पुरुषः परः "अनादि मत्परम्" इत्यादिनोक्तो ऽपरिच्छिन्नज्ञानशक्तिर् अयं पुरुषो ऽनादिप्रकृतिसंबन्धकृतगुणसङ्गाद् एतद् देहमात्रमहेश्वरो देहमात्रपरमात्मा च भवति ॥ BhGR_13.22 ॥ य एनं वेत्ति पुरुषं प्रकृतिं च गुणैस् सह । सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ॥ BhG_13.23 ॥ एनम् उक्तस्वभावं पुरुषम्, उक्तस्वभावां च प्रकृतिं वक्ष्यमाणस्वभावयुक्तैः सत्त्वादिभिर् गुणैः सह, यो वेत्ति यथावद् विवेकेन जानाति, स सर्वथा देवमनुष्यादिदेहेष्व् अतिमात्रक्लिष्टप्रकारेण वर्तमानो ऽपि, न भूयो ऽभिजायते न भूयः प्रकृत्या संसर्गम् अर्हति, अपरिच्छिन्नज्ञानलकषणम् अपहतपाप्मानम् आत्मानं तद्देहावसानसमये प्राप्नोतीत्यर्थः ॥ BhGR_13.23 ॥ ध्यानेनात्मनि पश्यन्ति केचिद् आत्मानम् आत्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ BhG_13.24 ॥ केचिन् निष्पन्नयोगाः आत्मनि शरीरे ऽवस्थितम् आत्मानम् आत्मना मनसा ध्यानेन योगेन पश्यन्ति । अन्ये च अनिष्पन्नयोगाः, सांख्येन योगेन ज्ञानयोगेन योगयोग्यं मनः कृत्वा आत्मानं पश्यन्ति । अपरे ज्ञानयोगानधिकारिणः, तदधिकारिणश् च सुकरोपायसक्ताः, व्यपदेश्याश् च कर्मयोगेनान्तर्गतज्ञानेन मनसो योगयोग्यताम् आपाद्य आत्मानं पश्यन्ति ॥ BhGR_13.24 ॥ अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्यश् च उपासते । ते ऽपि चातितरन्त्य् एव मृत्युं श्रुतिपरायणाः ॥ BhG_13.25 ॥ अन्ये तु कर्मयोगादिषु आत्मावलोकनसाधनेष्व् अनधिकृताः अन्येभ्यः तत्त्वदर्शिभ्यो ज्ञानिभ्यः श्रुत्वा कर्मयोगादिभिर् आत्मानम् उपासते; ते ऽप्य् आत्मदर्शनेन मृत्युम् अतितरन्ति । ये श्रुतिपरायणाः श्रवणमात्रनिष्ठाः, एते च श्रवणनिष्ठाः पूतपापाः क्रमेण कर्मयोगादिकम् आरभ्यातितरन्त्य् एव मृत्युम् । अपिशब्दाच् च पूर्वभेदो ऽवगम्यते ॥ BhGR_13.25 ॥ अथ प्रकृतिसंसृष्टस्यात्मनो विवेकानुसन्धानप्रकारं वक्तुं सर्वं स्थावरं जङ्गमं च सत्त्वं चिदचित्संसर्गजम् इत्य् आह यावत् संजायते किञ्चित् सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ ॥ BhG_13.26 ॥ यावत् स्थावरजङ्गमात्मना सत्त्वं जायते, तावत् क्षेत्रक्षेत्रज्ञयोर् इतरेतरसंयोगाद् एव जायते संयुक्तम् एव जायते, न त्व् इतरेतरवियुक्तम् इत्यर्थः ॥ BhGR_13.26 ॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति ॥ BhG_13.27 ॥ एवम् इतरेतरयुक्तेषु सर्वेषु भूतेषु देवादिविषमाकाराद् वियुक्तं तत्र तत्र तत्तद्देहेन्द्रियमनांसि प्रति परमेश्वरत्वेन स्थितम् आत्मानं ज्ञातृत्वेन समानाकारं तेषु देहादिषु विनश्यत्सु विनाशानर्हस्वभावेनाविनश्यन्तं यः पश्यति, स पश्यति स आत्मानं यथावद् अवस्थितं पश्यति । यस् तु देवादिविषमाकारेणात्मानम् अपि विषमाकारं जन्मविनाशादियुक्तं च पश्यति, स नित्यम् एव संसरतीत्यभिप्रायः ॥ BhGR_13.27 ॥ समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् । न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् ॥ BhG_13.28 ॥ सर्वत्र देवादिशरीरेषु तत्तच्छेषित्वेनाधारतया वियन्तृतया च स्थितम् ईश्वरम् आत्मानं देवादिविषमाकारवियुक्तं ज्ञानैकाकारतया समं पश्यन् आत्मना मनसा, स्वम् आत्मानं न हिनस्ति रक्षति, संसारान् मोचयति । ततः तस्माज् ज्ञातृतया सर्वत्र समानाकारदर्शनात् परां गतिं याति; गम्यत इति गतिः; परं गन्तव्यं यथावद् अवस्थितम् आत्मानं प्राप्नोति; देवाद्याकारयुक्ततया सर्वत्र विषमम् आत्मानं पश्यन् आत्मानं हिनस्ति भवजलधिमध्ये प्रक्षिपति ॥ BhGR_13.28 ॥ प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानम् अकर्तारं स पश्यति ॥ BhG_13.29 ॥ सर्वाणि कर्माणि, "कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते" इति पूर्वोक्तरीत्या प्रकृत्या क्रियमाणानीति यः पश्यति, तथा आत्मानं ज्ञानाकारं अकर्तारं च यः पश्यति, तस्य प्रकृतिसंयोगस् तदधिष्ठानं तज्जन्यसुखदुःखानुभवश् च कर्मरूपाज्ञानकृतानीति च यः पश्यति, स आत्मानं यथावद् अवस्थितं पश्यति ॥ BhGR_13.29 ॥ यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ BhG_13.30 ॥ प्रकृतिपुरुषतत्त्वद्वयात्मकेषु देवादिषु सर्वेषु भूतेषु सत्सु तेषां देवत्वमनुष्यत्वह्रस्वत्वदीर्घत्वादिपृथग्भावम् एकस्थम् एकतत्त्वस्थम् प्रकृतिस्थं यदा पश्यति, नात्मस्थम्, तत एव प्रकृतित एवोत्तरोत्तरपुत्रपौत्रादिभेदविस्तारं च यदा पश्यति, तदैव ब्रह्मसंपद्यते अनवच्छिन्नं ज्ञानैकाकारम् आत्मानं प्राप्नोतीत्यर्थः ॥ BhGR_13.30 ॥ अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः । शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते ॥ BhG_13.31 ॥ अयं परमात्मा देहान् निष्कृष्य स्वस्वभावेन निरूपितः, शरीरस्थो ऽपि अनादित्वाद् अनारभ्यत्वाद् अव्ययः व्ययरहितः, निर्गुणत्वात् सत्त्वादिगुणरहितत्वान् न करोति, न लिप्यते देहस्वभावैर् न लिप्यते ॥ BhGR_13.31 ॥ यद्य् अपि निर्गुणत्वान् न करोति, नित्यसंयुक्तो देहस्वभावैः कथं न लिप्यत इत्य् अत्राह यथा सर्वगतं सौक्ष्म्याद् आकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ BhG_13.32 ॥ यथा आकाशं सर्वगतम् अपि सर्वैर् वस्तुभिस् संयुक्तम् अपि सौक्ष्म्यात् सर्ववस्तुस्वभावैर् न लिप्यते, तथा आत्मा अतिसौक्ष्म्यात् सर्वत्र देवमनुष्यादौ देहे ऽवस्थितो ऽपि तत्तद्देहस्वभावैर् न लिप्यते ॥ BhGR_13.32 ॥ यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ BhG_13.33 ॥ यथैक आदित्यः स्वया प्रभया कृत्स्नम् इमं लोकं प्रकाशयति, तथा क्षेत्रम् अपि क्षेत्री, "ममेदं क्षेत्रम् ईदृशम्" इति कृत्स्नम् बहिरन्तश् चापादतलमस्तकं स्वकीयेन ज्ञानेन प्रकाशयति । अतः प्रकाश्याल् लोकात् प्रकाशकादित्यवद् वेदितृत्वेन वेद्यभूताद् अस्मात् क्षेत्राद् अत्यन्तविलक्षणो ऽयम् उक्तलक्षण आत्मेत्यर्थः ॥ BhGR_13.33 ॥ क्षेत्रक्षेत्रज्ञयोर् एवम् अन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर् यान्ति ते परम् ॥ BhG_13.34 ॥ एवम् उक्तेन प्रकारेण क्षेत्रक्षेत्रज्ञयोर् अन्तरं विशेषं विवेकविषयज्ञानाख्येन चक्षुषा ये विदुः, भूतप्रकृतिमोक्षं च, ते परं यान्ति निर्मुक्तबन्धम् आत्मानं प्राप्नुवन्ति । मोक्ष्यते ऽनेनेति मोक्षः, अमानित्वादिकं मोक्षसाधनम् इत्यर्थः; क्षेत्रक्षेत्रज्ञयोर् विवेकविषयेणोक्तेन ज्ञानेन तयोर् विवेकं विदित्वा भूताकारपरिणतप्रकृतिमोक्षोपायम् अमानित्वादिकं चागम्य य आचरन्ति, ते निर्मुक्तबन्धाः स्वेन रूपेणावस्थितम् अनवच्छिन्नज्ञानलक्षणम् आत्मानं प्राप्नुवन्तीत्यर्थः ॥ BhGR_13.34 ॥ ******************** ADHYAYA 14 ******************** त्रयोदशे प्रकृतिपुरुषयोर् अन्यान्यसंसृष्टयोः स्वरूपयाथात्मयं विज्ञाय अमानित्वादिभिः भगवद्भक्त्यनुगृहीतैर् बन्धान् मुच्यत इत्य् उक्तम् । तत्र बन्धहेतुः पूर्वपूर्वसत्त्वादिगुणमयसुखादिसङ्ग इति चाभिहितम्, "कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु" इति । अथेदानीं गुणानां बन्धहेतुताप्रकारः, गुणनिवर्तनप्रकारश् चोच्यते । श्रीभगवान् उवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् । यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥ BhG_14.1 ॥ परम् पूर्वोक्ताद् अन्यत् प्रकृतिपुरुषान्तर्गतम् एव सत्त्वादिगुणविषयं ज्ञानं भूयः प्रवक्ष्यामि । तच् च ज्ञानं सर्वेषां प्रकृतिपुरुषविषयज्ञानानाम् उत्तमम् । यज् ज्ञानं ज्ञात्वा सर्वे मुनयस् तन् मननशीलाः इतः संसारबन्धात् परां सिद्धिं गताः परां परिशुद्धात्मस्वरूपप्राप्तिरूपां सिद्धिम् अवाप्ताः ॥ BhGR_14.1 ॥ पुनर् अपि तज् ज्ञानं फलेन विशिनष्टि इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ BhG_14.2 ॥ इदम् वक्ष्यमाणं ज्ञानम् उपश्रित्य मम साधर्म्यम् आगताः मत्साम्यं प्राप्ताः, सर्गे ऽपि नोपजायन्ते न सृजिकर्मतां भजन्ते; प्रलये न व्यथन्ति च न च संहृतिकर्मताम् ॥ BhGR_14.2 ॥ अथ प्राकृतानां गुणानां बन्धहेतुताप्रकारं वक्तुं सर्वस्य भूतजातस्य प्रकृतिपुरुषसंसर्गजत्वं "यावत् संजायते किञ्चित्" इत्य् अनेनोक्तं भगवता स्वेनैव कृतम् इत्य् आह मम योनिर् महद्ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवस् सर्वभूतानां ततो भवति भारत ॥ BhG_14.3 ॥ कृत्स्नस्य जगतो योनिभूतं मम महद्ब्रह्म यत्, तस्मिन् गर्भं दधाम्य् अहम्; "भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥ अपरेयम्" इति निर्दिष्टा अचेतनप्रकृतिः महदहङ्कारादिविकाराणां कारणतया महद्ब्रह्मेत्य् उच्यते । श्रुताव् अपि क्वचित् प्रकृतिर् अपि ब्रह्मेति निर्दिश्यते, "यस् सर्वज्ञस् सर्वविद् यस्य ज्ञानमयं तपः । तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते" इति; "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीवभूताम्" इति चेतनपुञ्जरूपा या परा प्रकृतिर् निर्दिष्टा, सेह सकलप्राणिबीजतया गर्भशब्देनोच्यते । तस्मिन् अचेतने योनिभूते महति ब्रह्मणि चेतनपुञ्जरूपं गर्भं दधामि; अचेतनप्रकृत्या भोगक्षेत्रभूतया भोक्तृवर्गपुञ्जभूतां चेतनप्रकृतिं संयोजयामीत्यर्थः । ततः तस्मात् प्रकृतिद्वयसंयोगान् मत्संकल्पकृतात् सर्वभूतानां ब्रह्मादिस्तम्बपर्यन्तानां संभवो भवति ॥ BhGR_14.3 ॥ कार्यावस्थो ऽपि चिदचित्प्रकृतिसंसर्गो मयैव कृत इत्य् आह सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद् योनिर् अहं बीजप्रदः पिता ॥ BhG_14.4 ॥ सर्वासु देवगन्धर्वयक्षराक्षसमनुष्यपशुमृगपक्षिसरीसृपादिषु योनिषु तत्तन्मूर्तयो याः संभवन्ति जायन्ते, तासां ब्रह्म महद् योनिः कारणम्; मया संयोजितचेतनवर्गा महदादिविशेषान्तावस्था प्रकृतिः कारणम् इत्यर्थः । अहं बीजप्रदः पिता तत्र तत्र च तत्तत्कर्मानुगुण्येन चेतनवर्गस्य संयोजकश् चाहम् इत्यर्थः ॥ BhGR_14.4 ॥ एवं सर्गादौ प्राचीनकर्मवशाद् अचित्संसर्गेण देवादियोनिषु जातानां पुनः पुनर् देवादिभावेन जन्महेतुम् आह सत्त्वं रजस् तम इति गुणाः प्रकृतिसंभवाः । निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् ॥ BhG_14.5 ॥ सत्त्वरजस्तमांसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनः स्वभावविशेषाः प्रकाशादिकार्यैकनिरूपणीयाः प्रकृत्यवस्थायाम् अनुद्भूताः तद्विकारेषु महदादिषु उद्भूताः महदादिविशेषान्तैर् आरब्धदेवमनुष्यादिदेहसंबन्धिनम् एनं देहिनम्, अव्ययम् स्वतो गुणसंबन्धानर्हं देहे वर्तमानं निबध्नन्ति, देहे वर्तमानत्वोपाधिना निबध्नन्तीत्यर्थः ॥ BhGR_14.5 ॥ सत्त्वरजस्तमसाम् आकारं बन्धनप्रकारं चाह तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ BhG_14.6 ॥ तत्र सत्त्वरजस्तमस् तु सत्त्वस्य स्वरूपम् ईदृशम् निर्मलत्वात् प्रकाशकम्; प्रकाशसुखावरणस्वभावरहितता निर्मलत्वम्; प्रकाशसुखजननैकान्तस्वभावतया प्रकाशसुखहेतुभूतम् इत्यर्थः । प्रकाशः वस्तुयाथात्म्यावबोधः । अनामयम् आमयाख्यं कार्यं न विद्यत इत्य् अनामयम्; अरोगताहेतुर् इत्यर्थः । एष सत्त्वाख्यो गुणो देहिनम् एनं सुखसङ्गेन ज्ञानसङ्गेन च बध्नाति पुरुषस्य सुखसङ्गं ज्ञानसङ्गं च जनयतीत्यर्थः/ ज्ञानसुखयोस् सङ्गे हि जाते तत्साधनेषु लौकिकवैदिकेषु प्रवर्तते; ततश् च तत्फलानुभवसाधनभूतासु योनिषु जायत इति सत्त्वं सुखज्ञानसङ्गद्वारेण पुरुषं बध्नाति । ज्ञानसुखजननं पुनर् अपि तयोस् सङ्गजननं च सत्त्वम् इत्य् उक्तं भवति ॥ BhGR_14.6 ॥ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ BhG_14.7 ॥ रजो रागात्मकम् रागहेतुभूतम् । रागः योषित्पुरुषयोर् अन्यान्यस्पृहा । तृणासङ्गसमुद्भवम् तृष्णासङ्गयोर् उद्भवस्थानम् तृष्णासङ्गहेतुभूतम् इत्यर्थः । तृष्णा शब्दादिसर्वविषयस्पृहा; सङ्गः पुत्रमित्रादिषु संबन्धिषु संश्लेषस्पृहा । तद् रजः देहिनं कर्मसु क्रियासु स्पृहाजननद्वारेण निबध्नाति; क्रियासु हि स्पृहया याः क्रिया आरभते देही, ताश् च पुण्यपापरूपा इति तत्फलानुभवसाधनभूतासु योनिषु जन्महेतवो भवन्ति । अतः कर्मसङ्गद्वारेण रजो देहिनं निबध्नाति । तद् एवं रजो रागतृष्णासङ्गहेतुः कर्मसङ्गहेतुश् चेत्य् उक्तं भवति ॥ BhGR_14.7 ॥ तमस् त्व् अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस् तन् निबध्नाति भारत ॥ BhG_14.8 ॥ ज्ञानाद् अन्यद् इह अज्ञानम् अभिप्रेतम् । ज्ञानं वस्तुयथात्म्यावबोधः; तस्माद् अन्यत् तद्विपर्ययज्ञानम् । तमस् तु वस्तुयाथात्म्यविअपरीतविषयज्ञानजम् । मोहनं सर्वदेहिनाम् । मोहो विपर्ययज्ञानम्; विपर्ययज्ञानहेतुर् इत्यर्थः । तत् तमः प्रमादालस्यनिद्राहेतुतया तद्द्वारेण देहिनं निबध्नाति । प्रमादः कर्तव्यात् कर्मणो ऽन्यत्र प्रवृत्तिहेतुभूतम् अनवधानम् । आलस्यम् कर्मस्व् अनारम्भस्वभावः; स्तब्धतेति यावत् । पुरुषस्येन्द्रियप्रवर्तनश्रान्त्या सर्वेन्द्रियप्रवर्तनोपरतिर् निद्रा; तत्र बाह्येन्द्रियप्रवर्तनोपरमः स्वप्नः; मनसो ऽप्य् उपरतिः सुषुप्तिः ॥ BhGR_14.8 ॥ सत्त्वादीनां बन्धद्वारभूतेषु प्रधानान्य् आह सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत्य् उत ॥ BhG_14.9 ॥ सत्त्वं सुखसङ्गप्रधानम्; रजः कर्मसङ्गप्रधानम्; तमस् तु वस्तुयाथात्म्यज्ञानम् आवृत्य विपरीतज्ञानहेतुतया कर्तव्यविपरीतप्रवृत्तिसङ्गप्रधानम् ॥ BhGR_14.9 ॥ देहाकारपरिणतायाः प्रकृतेः स्वरूपानुबन्धिनः सत्त्वादयो गुणाः; ते च स्वरूपानुबन्धित्वेन सर्वदा सर्वे वर्तन्ते इति परस्परविरुद्धं कार्यं कथं जनयन्तीत्य् अत्र आह रजस् तमश् चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा ॥ BhG_14.10 ॥ यद्य् अपि सत्त्वाद्यस् त्रयः प्रकृतिसंसृष्टात्मस्वरूपानुबन्धिनः, तथापि प्राचीनकर्मवशाद् देहाप्य् आयनभूताहारवैषम्याच् च सत्त्वादयः परस्परसमुद्भवाभिभवरूपेण वर्तन्ते । रजस्तमसी कदाचिद् अभिभूय सत्त्वम् उद्रिक्तं वर्तते; तथा तमस्सत्त्वे अभिभूय रजः कदाचित्; कदाचिच् च रजस्सत्त्वे अभिभूय तमः ॥ BhGR_14.10 ॥ तच् च कार्योपलभ्यैवावगच्छेद् इत्य् आह सर्वद्वारेषु देहे ऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद् विवृद्धं sattvam ity uta || BhG%_14.11/ सर्वेषु चक्षुरादिषु ज्ञानद्वारेषु यदा वस्तुयाथात्म्यप्रकाशे ज्ञानम् उपजायते, तदा तस्मिन् देहे सत्त्वं प्रवृद्धम् इति विद्यात् ॥ BhGR_14.11 ॥ लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा । रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ ॥ BhGR_14.12 ॥ लोभः स्वकीयद्रव्यस्यात्यागशीलता; प्रवृत्तिः प्रयोजनम् अनुद्दिश्यापि चलनस्वभावाता; आरम्भः कर्मणाम् फलसाधनभूतानां कर्मणाम् आरम्भः; अशमः इन्द्रियानुरतिः; स्पृहा विषयेच्छा । एतानि रजसि प्रवृद्धे जायन्ते । यदा लोभादयो वर्तन्ते, तदा रजः प्रवृद्धम् इति विद्याद् इत्यर्थः ॥ BhGR_14.12 ॥ अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च । तमस्य् एतानि जायन्ते विवृद्धे कुरुनन्दन ॥ BhGR_14.13 ॥ अप्रकाशः ज्ञानानुदयः; अप्रवृत्तिश् च स्तब्धता; प्रमादः अकार्यप्रवृत्तिफलम् अनवधानम्; मोहः विपरीतज्ञानम् । एतानि तमसि प्रवृद्धे जायन्ते । एतैस् तमः प्रवृद्धम् इति विद्यात् ॥ BhGR_14.13 ॥ यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकान् अमलान् प्रतिपद्यते ॥ BhGR_14.14 ॥ यदा सत्त्वं प्रवृद्धं तदा, सत्त्वे प्रवृद्धे देहभृत् प्रलयं मरणं याति चेत्, उत्तमविदाम् उत्तमतत्त्वविदाम् आत्मयाथात्म्यविदाम् लोकान् समूहान् अमलान् मलरहितान् अज्ञानरहितान्, प्रतिपद्यते प्राप्नोति । सत्त्वे प्रवृद्धे तु मृतः आत्मविदां कुलेषु जनित्वा आत्मयाथात्म्यज्ञानसाधनेषु पुण्यकर्मस्व् अधिकरोतीत्य् उक्तं भवति ॥ BhGR_14.14 ॥ रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । रजसि प्रवृद्धे मरणं प्राप्य फलार्थं कर्म कुर्वतां कुलेषु जायते; तत्र जनित्वा स्वर्गादिफलसाधनकर्मस्व् अधिकरोतीत्यर्थः ॥ तथा प्रलीनस् तमसि mƬhayoni«u जायते ॥ BhGR_14.15 ॥ तथा तमसि प्रवृद्धे मृता mƬhayoni«u श्वसूकरादियोनिषु जायते । सकलपुरुषार्थारम्भानर्हो जायत इत्यर्थः ॥ BhGR_14.15 ॥ कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥ BhGR_14.16 ॥ एवं सत्त्वप्रवृद्धौ मरणम् उपगम्यात्मविदां कुले जातेनानुष्ठितस्य सुकृतस्य फलाभिसन्धिरहितस्य मदाराधनरूपस्य कर्मणः फलं पुनर् अपि ततो ऽधिकसत्त्वजनितं निर्मलं दुःखगन्धरहितं भवतीत्य् आहुः सत्त्वगुणपरिणामविदः । अन्त्यकालप्रवृद्धस्य रजसस् तु फलं फलसाधनकर्मसङ्गिकुलजन्मफलाभिसन्धिपूर्वककर्मारम्भतत्फलानुभवपुनर्जन्मरजोवृद्धिफलाभिसन्धिपूर्वक कर्मारम्भपरम्परारूपं सांसारिकदुःखप्रायम् एवेत्य् आहुः तद्गुणयाथात्म्यविदः । अज्ञानं तमसः फलम् एवम् अन्त्यकालप्रवृद्धस्य तमसः फलम् अज्ञानपरम्परारूपम् ॥ BhGR_14.16 ॥ तद् अधिकसत्त्वादिजनितं निर्मलादिफलं किम् इत्य् अत्राह सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतो ऽज्ञानम् एव च ॥ BhGR_14.17 ॥ एवं परम्परया जाताद् अधिकसत्त्वाद् आत्मयाथात्म्यापरोक्ष्यरूपं ज्ञानं जायते । तथा प्रवृद्धाद् रजसः स्वर्गादिफललोभो जायते । तथा प्रवृद्धाच् च तमसः प्रमादः अनवधाननिमित्ता असत्कर्मणि प्रवृत्तिः; ततश् च मोहः विपरीतज्ञानम्; ततश् चाधिकतरं तमः; ततश् चाज्ञानम् ज्ञानाभावः ॥ BhGR_14.17 ॥ ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ BhGR_14.18 ॥ एवम् उक्तेन प्रकारेण सत्त्वस्था ऊर्ध्वं गच्छन्ति क्रमेण संसारबन्धान् मोक्षं गच्छन्ति । रजसः स्वर्गादिफललोभकरत्वाद् राजसाः फलसाधनभुतं कर्मानुष्ठाय तत्फलम् अनुभूय पुनर् अपि जनित्वा तद् एव कर्मानुतिष्ठन्तीति मध्ये तिष्ठन्ति । पुनरावृत्तिरूपतया दुःखप्रायम् एव तत् । तामसास् तु जघन्यगुणवृत्तिस्था उत्तरोत्तरनिकृष्टतमोगुणवृत्तिषु स्थिता अधो गच्छन्ति अन्त्यत्वम्, ततस् तिर्यक्त्वम्, ततः क्रिमिकीटादिजन्म, स्थावरत्वम्, ततो ऽपि गुल्मलतात्वम्, ततश् च ÓilÃkëÂhalo«Âat­ïÃditvaæ गच्छन्तीत्यर्थः ॥ BhGR_14.18 ॥ आहारविशेषैः फलाभिसन्धिरहितसुकृतविशेषैश् च परम्परया प्रवर्धितसत्त्वानां गुणात्ययद्वारेण ऊर्ध्वगमनप्रकारम् आह नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश् च परं वेत्ति मद्भावं सो ऽधिगच्छति ॥ BhGR_14.19 ॥ एवं सात्त्विकाहारसेवया फलाभिसन्धिरहितभगवदाराधनरूपकर्मानुष्ठानैश् च रजस्तमसी सर्वात्मनाभिभूय उत्कृष्टसत्त्वनिष्ठो यदायं गुणेभ्यो ऽन्यं कर्तारं नानुपश्यति गुणा एव स्वानुगुणप्रवृत्तिषु कर्तार इति पश्यति; गुणेभ्यश् च परं वेत्ति कर्तृभ्यो गुणेभ्यश् च परम् अन्यम् आत्मानम् अकर्तारं वेत्ति स मद्भावम् अधिगच्छति मम यो भावस् तम् अधिगच्छति । एतद् उक्तं भवति "आत्मनः स्वतः परिशुद्धस्वभावस्य पूर्वपूर्वकर्ममूलगुणसङ्गनिमित्तं विविधकर्मसु कर्तृत्वम्; आत्मा स्वतस् त्व् अकर्ता अपरिच्छिन्नज्ञानैकाकारः" इत्य् एवम् आत्मानं यदा पश्यति, तदा मद्भावम् अधिगच्छतीति ॥ BhGR_14.19 ॥ कर्तृभ्यो गुणेभ्यो ऽन्यम् अकर्तारम् आत्मानं पश्यन् भगवद्भावम् अधिगच्छतीत्य् उक्तम्; स भगवद्भावः कीदृश इत्य् अत आह गुणान् एतान् अतीत्य त्रीन् देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर् विमुक्तो ऽमृतम् अश्नुते ॥ BhGR_14.20 ॥ अयं देही देहसमुद्भवान् देहाकारपरिणतप्रकृतिसमुद्भवान् एतान् सत्त्वादीन् त्रीन् गुणान् अतीत्य तेभ्यो ऽन्यं ज्ञानैकाकारम् आत्मानं पश्यन् जन्ममृत्युजरादुह्खैर् विमुक्तः अमृतम् आत्मानम् अनुभवति । एष मद्भाव इत्यर्थः ॥ BhGR_14.20 ॥ अथ गुणातीतस्य स्वरूपसूचनाचारप्रकारं गुणात्ययहेतुं च पृच्छन् अर्जुन उवाच अर्जुन उवाच कैर् लिङ्गैस् त्रिगुणान् एतान् अतीतो भवति प्रभो । किम् आचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते ॥ BhGR_14.21 ॥ सत्त्वादीन् त्रीन् गुणान् एतान् अतीतः कैर् लिङ्गैः कैर् लक्षणैः उपलक्षितो भवति? किम् आचारः केनाचारेण युक्तो ऽसौ? अस्य स्वरूपावगतिलिङ्गभूताचारः कीदृश इत्यर्थः । कथं चैतान् केनोपायेन सत्त्वादींस् त्रीन् गुणान् अतिवर्तते? ॥ BhGR_14.21 // श्रीभगवान् उवाच प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ BhGR_14.22 ॥ आत्मव्यतिरिक्तेषु वस्त्वनिष्टेषु संप्रवृत्तानि सत्त्वरजस्तमसां कार्याणि प्रकाशप्रवृत्तिमोहाख्यानि यो न द्वेष्टि, तथा आत्मव्यतिरिक्तेष्व् इष्टेषु वस्तुषु तान्य् एव निवृत्तानि न काङ्क्षति ॥ BhGR_14.22 ॥ उदासीनवद् आसीनो गुणैर् यो न विचाल्यते । गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते ॥ BhGR_14.23 ॥ उदासीनवद् आसीनः गुणव्यतिरिक्तात्मावलोकनतृप्त्या अन्यत्रोदासीनवद् आसीनः, गुणैर् द्वेषाकाङ्क्षाद्वारेणे यो न विचाल्यते गुणाः स्वेषु कार्येषु प्रकाशादिषु वर्तन्त इत्य् अनुसन्धाय यस् तूष्णीम् अवतिष्ठते । नेङ्गते न गुणकार्यानुगुणं चेष्टते ॥ BhGR_14.23 ॥ समदुःखसुखः स्वस्थः samalo«ÂÃÓmakäcana÷ / तुल्यप्रियाप्रियो धीरस् तुल्यनिन्दात्मसंस्तुतिः ॥ BhGR_14.24 ॥ मानावमानयोस् तुल्यस् तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ BhGR_14.25 ॥ समदुःखसुखः सुखदुःखयोस् समचित्तः, स्वस्थः स्वस्मिन् स्थितः । स्वात्मैकप्रियत्वेन तद्व्यतिरिक्तपुत्रादिजन्ममरणादिसुखदुःखयोस् समचित्त इत्यर्थः । तत एव samalo«ÂÃÓmakäcana÷ / तत एव तुल्यप्रियाप्रियः तुल्यप्रियाप्रियविषयः । धीरः प्रकृत्यात्मविवेककुशलः । तत एव तुल्यनिन्दात्मसंस्तुतिः आत्मनि मनुष्याद्यभिमानकृतगुणागुणनिमित्तस्तुतिनिन्दयोः स्वासंबन्धानुसन्धानेन तुल्यचित्तः । तत्प्रयुक्तमानावमानयोः तत्प्रयुक्तमित्रारिपक्षयोर् अपि स्वसंबन्धाभावाद् एव तुल्यचित्तः । तथा देहित्वप्रयुक्तसर्वारम्भपरित्यागी । य एवंभूतः, स गुणातीत उच्यते ॥ BhGR_14.24,25 // अथैवंरूपगुणात्यये प्रधानहेतुम् आह मां च यो ऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ BhGR_14.26 ॥ "नान्यं गुणेभ्यः कर्तारम्" इत्यादिनोक्तेन प्रकृत्यात्मविवेकानुसन्धानमात्रेण न गुणात्ययः संपत्स्यते; तस्यानादिकालप्रवृत्तिविपरीतवासनाबाध्यत्वसंभवात् । माम् सत्यसङ्कल्पं परमकारुणिकम् आश्रितवात्सल्यजलधिम्, अव्यभिचारेन ऐकान्त्यविशिष्टेन भक्तियोगेन च यः सेवते, स एतान् सत्त्वादीन् गुणान् दुरत्ययान् अतीत्य ब्रह्मभूयाय ब्रह्मत्वाय कल्पते; ब्रह्मभावयोग्यो भवति । यथावस्थितम् आत्मानम् अमृतम् अव्ययं प्राप्नोतीत्यर्थः ॥ BhGR_14.26 ॥ ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ BhGR_14.27 ॥ हिशब्दो हेतौ; यस्माद् अहम् अव्यभिचारिभक्तियोगेन सेवितो ऽमृतस्याव्ययस्य च ब्रह्मणः प्रतिष्ठा, तथा शाश्वतस्य च धर्मस्य अतिशयितनित्याइश्वर्यस्य; एइकान्तिकस्य च सुखस्य "वासुदेवः सर्वम्" इत्यादिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्येत्यर्थः । यद्य् अपि शाश्वतधर्मशब्दः प्रापकवचनः, तथापि पूर्वोत्तरयोः प्राप्यरूपत्वेन तत्साहचर्यादयम् अपि प्राप्यलक्षकः । एतद् उक्तं भवति पूर्वत्र "दैवी ह्य् एषा गुणमयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते" इत्य् आरभ्य गुणात्ययस्य तत्पूर्वकाक्षरैर् भगवत्प्राप्तीनां च भगवत्प्रपत्त्येकोपायतायाः प्रतिपादितत्वाद् एकान्तभगवत्प्रपत्त्येकोपायो गुणात्ययः तत्पूर्वकब्रह्मभावश् चेति ॥ BhGR_14.27 ॥ ******************** ADHYAYA 15 ******************** क्षेत्राध्याये क्षेत्रक्षेत्रज्ञभूतयोः प्रकृतिपुरुषयोः स्वरूपं विशोध्य विशुद्धस्यापरिच्छिन्नज्ञानैकाकारस्यैव पुरुषस्य प्राकृतगुणसङ्गप्रवाहनिमित्तो देवाद्याकारपरिणतप्रकृतिसंबन्धो ऽनादिर् इत्य् उक्तम् । अनन्तरे चाध्याये पुरुषस्य कार्यकारणोभयावस्थप्रकृतिसंबन्धो गुणसङ्गमूलो भगवतैव कृत इत्य् उक्त्वा गुणसङ्गप्रकारं सविस्तरं प्रतिपाद्य गुणसङ्गनिवृत्तिपूर्वकात्मयाथात्म्यावाप्तिश् च भगवद्भक्तिमूलेत्य् उक्तम् । इदानीं भजनीयस्य भगवतः क्षराक्षरात्मकबद्धमुक्तविभूतिमत्ताम्, विभूतिभूतात् क्षराक्षरपुरुषद्वयान् निखिलहेयप्रत्यनीककल्याणइक्तानतया अत्यन्तोत्कर्षेण विसजातीयस्य भगवतः पुरुषोत्तमत्वं च वक्तुम् आरभते । तत्र तावद् असङ्गरूपशस्त्रच्छिन्नबन्धाम् अक्षराख्यविभूतिं वक्तुं छेद्यरूपबन्धाकारेण विततम् अचित्परिणामविशेषम् अश्वत्थवृक्षाकारम् कल्पयन् श्रीभगवान् उवाच ऊर्ध्वमूलम् अधश्शाखम् अश्वत्थं प्राहुर् अव्ययम् । छन्दांसि यस्य पर्णानि यस् तं वेद स वेदवित् ॥ BhG_15.1 ॥ यं संसाराख्यम् अश्वथम् ऊर्ध्वमूलम् अधश् शाखम् अव्ययं प्राहुः श्रुतयः, "ऊर्ध्वमूलो ऽवाक्छाख एषो ऽश्वत्थस् सनातनः", "ऊर्ध्वमूलम् अवाक्छाखं वृक्षं यो वेद संप्र्ति" इत्याद्याः । सप्तलोकोपरिनिविष्टचतुर्मुखादित्वेन तस्योर्ध्वमूलत्वम् । पृथिवीनिवासिसकलनरपशुमृगक्रिमिकीटपतङ्गस्थावरान्ततया अधश् शाखत्वम् । असङ्गहेतुभूताद् अ सम्यग्ज्ञनोदयात् प्रवाहरूपेणाच्छेद्यत्वेनाव्ययत्वम् । यस्य चाश्वत्थस्य छन्दांसि पर्णान्य् आहुः । छन्दांसि श्रुतयः, "वायव्यं श्वेतम् आलभेत भूतिकामः", "ऐन्द्राग्नम् एकादश कपालं निर्वपेत् प्रजाकामः" इत्यादिश्रुतिप्रतिपादितैः काम्यकर्मभिर् वर्धते ऽयं संसारवृक्ष इति छन्दांस्य् एवास्य पर्णानि । पर्णैर् हि वृक्षो वर्धते । यस् तम् एवंभूतम् अश्वत्थं वेद, स वेदवित् । वेदो हि संसारवृक्षच्छेदोपायं वदति; छेद्यवृक्षस्वरूपज्ञानं छेदनोपायज्ञनोपयोगीति वेदविद् इत्य् उच्यते ॥ BhGR_15.1 ॥ अधश् चोर्ध्वं च प्रसृतास् तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । तस्य मनुष्यादिशाखस्य वृक्षस्य तत्तत्कर्मकृता अपराश् च अधः शाखाः पुनर् अपि मनुष्यपश्वादिरूपेण प्रसृता भवन्ति; ऊर्ध्वं च गन्धर्वयक्षदेवादिरूपेण प्रसृता भवन्ति । ताश् च गुणप्रवृद्धाः गुणैः सत्त्वादिभिः प्रवृद्धाः, विषयप्रवालाः शब्दादिविषयपल्लवाः । कथम् इत्य् अत्राह अधश् च मूलान्य् अनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥ BhG_15.2 ॥ ब्रह्मलोकमूलस्यास्य वृक्षस्य मनुष्याग्रस्य, अधो मनुष्यलोके मूलान्य् अनुसन्ततानि; तानि च कर्मानुबन्धीनि कर्माण्य् एवानुबन्धीनि मूलानि अधो मनुष्यलोके च भवन्तीत्यर्थः । मनुष्यत्वावस्थायां कृतैर् हि कर्मभिः अधो मनुष्यपश्वादयः, ऊर्ध्वं च देवादयो भवन्ति ॥ BhGR_15.2 ॥ न रूपम् अस्येह तथोपलभ्यते नान्तो न चादिर् न च संप्रतिष्ठा । अस्य वृक्षस्य चतुर्मुखादित्वेनोर्ध्वमूलत्वम्, तत्सन्तानपरम्परया मनुष्याग्रत्वेनाधश् शाखत्वम्, मनुष्यत्वे कृतैः कर्मभिर् मूलभूतैः पुनर् अप्य् अधश् चोर्ध्वं च प्रसृतशाखत्वम् इति यथेदं रूपं निर्दिष्टम्, न तथा संसारिभिर् उपलभ्यते । मनुष्यो ऽहं देवदत्तस्य पुत्रो यज्ञदत्तस्य पिता तदनुरूपप्रिग्रहश् चेत्य् एतावन्मात्रम् उपलभ्यते । तथा अस्य वृक्षस्य अन्तः विनाशो ऽपि गुणमयभोगेष्व् असङ्गकृत इति नोपलभ्यते । तथा अस्य गुणसङ्ग एवादिर् इति नोपलभ्यते । तस्य प्रतिष्ठा च अनात्मनि आत्माभिमानरूपम् अज्ञानम् इति नोपलभ्यते; प्रतितिष्ठत्य् अस्मिन्न्+एवेति ह्य् अज्ञानम् एवास्य प्रतिष्ठा ॥ BhGR_15.2 ॥ अश्वत्थम् एनं suvirƬhamÆlam असङ्गशस्त्रेण दृढेन छित्वा ॥ BhG_15.3 ॥ ततः पदं तत् परिमार्गितव्यम् यस्मिन् गता न निवर्तन्ति भूयः । एनम् उक्तप्रकारं suvirƬhamÆlam सुष्ठु विविधं rƬhamÆlam अश्वत्थं सम्यग्ज्ञानमूलेन दृढेन गुणमयभोगासंगाख्येन शस्त्रेण छित्वा, ततः विषयासंगाद् धेतोः तत् पदं परिमार्गितव्यम् अन्वेषणीयम्, यस्मिन् गता भूयो न निवर्तन्ते ॥ BhGR_15.3 ॥ कथम् अनादिकालप्रवृत्तो गुणमयभोगसंगः तन्मूलं च विपरीतज्ञानं निवर्तत इत्य् अत आह तम् एव चाद्यं पुरुषं प्रपद्येद् यतः प्रवृत्तिः प्रसृता पुराणी ॥ BhG_15.4 ॥ अज्ञानादिनिवृत्तये तम् एव च आद्यम् कृत्स्नस्यादिभूतम्, "मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्", "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते", "मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय" इत्यादिषूक्तम् आद्यं पुरुषम् एव शरणं प्रपद्येत् तम् एव शरणं प्रपद्येत । यतः यस्मात् कृत्स्नस्य स्रष्टुर् इयं गुणमयभोगसङ्गप्रवृत्तिः, पुराणी पुरातनी प्रसृता । उक्तं हि मयैतत्पूर्वम् एव, "दैवी ह्य् एषा गुणमयी मम् माया दूरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते" इति । प्रपद्येयतः प्रवृत्तिर् इति वा पाठः; तम् एव चाद्यं पुरुषं प्र्पद्य शरणम् उपगम्य, इयतः अज्ञाननिवृत्त्यादेः कृस्त्नस्यैतस्य साधनभूता प्रवृत्तिः पुराणी पुरातनी प्रऋता । पुरातनानां मुमुक्षूणां प्रवृत्तिः पुराणी । पुरातना हि मुमुक्षवो माम् एव शरणम् उपगम्य निर्मुक्तबन्धास् संजाता इत्यर्थः ॥ BhGR_15.4 ॥ निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर् विमुक्तास् सुखदुःखसंज्ञैर् गच्छन्त्य् amƬhÃ÷ पदम् अव्ययं तत् ॥ BhG_15.5 ॥ एवं मां शरणम् उपगम्य निर्मानमोहाः निर्गतानात्मात्माभिमानरूपमोहाः, जितसङ्गदोषा जितगुणमयभोगसङ्गाख्यदोषाः । अध्यात्मनित्याः आत्मनि यज् ज्ञानं तद् अध्यात्मम्, आत्मज्ञाननिरताः । विनिवृत्तकामाः विनिवृत्ततदितरकामाः सुखदुःखसज्ञैर् द्वन्द्वैश् च विमुक्ताः, amƬhÃ÷ आत्मानात्मस्वभवज्ञाः, तद् अव्ययं पदं गच्छन्ति अनवच्छिन्नज्ञानाकारम् आत्मानं यथावस्थितं प्राप्नुवन्ति; मां शरणम् उपगतानां मत्प्रसादादेर् एवैताः सर्वाः प्रवृत्तयः सुशकाः सिद्धिपर्यन्ता भवन्तीत्यर्थः ॥ BhGR_15.5 ॥ न तद् भासयते सूर्यो न शशाङ्को न पावकः । यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥ BhG_15.6 ॥ तद् अत्मज्योतिर् न सूर्यो भासयते, न शशाङ्कः, न पावकश् च । ज्ञानम् एव हि सर्वस्य प्रकाशकम्; बाह्यानि तु ज्योतींषि विषयेन्द्रियसंबन्धविरोधितमोनिरसनद्वारेणोपकारकाणि । अस्य च प्रकाशको योगः । तद्विरोधि चानादिकर्म । तन्निवर्तनं चोक्तं भगवत्प्रपत्तिमूलम् असङ्गादि । यद् गत्वा पुनर् न निवर्तन्ते, तत् परमं धाम परं ज्योतिः मम मदीयम्; मद्विभूतिभूतः ममांश इत्यर्थः । आदित्यादीनाम् अपि प्रकाशकत्वेन तस्य परमत्वम् । आदित्यादीनि हि ज्योतींषि न ज्ञानज्योतिषः प्रकाशकानि; ज्ञानम् एव सर्वस्य प्रकाशकम् ॥ BhGR_15.6 ॥ ममैवांशो जीवलोके जीवभूतः सनातनः । मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थितानि कर्षति ॥ BhG_15.7 ॥ इत्थम् उक्तस्वरूपः सनातनो ममांश एव सन् कश्चिद् अनादिकर्मरूपाविद्यावेष्टितो जीवभूतो जीवलोके वर्तमानो देवमनुष्यादिप्रकृतिपरिणामविशेषशरीरस्थानि मनष्षष्ठानीन्द्रियाणि कर्षति । कश्चिच् च पूर्वोक्तेन मार्गेणास्या अविद्यायाः मुक्तः स्वेन रूपेणावतिष्ठते । जीवभूतस् त्व् अतिसंकुचितज्ञानाइश्वर्यः कर्मलब्धप्रकृतिपरिणामविशेषरूपशरीरस्थानाम् इन्द्रियाणां मनष्षष्ठानाम् ईश्वरः तानि कर्मानुगुणम् इतस् ततः कर्षति ॥ BhGR_15.7 ॥ शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥ BhG_15.8 ॥ यच् शरीरम् अवाप्नोति, यमाच् छरीराद् उत्क्रामति, तत्रायम् इन्द्रियाणाम् ईश्वरः एतानि इन्द्रियाणि भूतसूक्ष्मैस् सह गृहीत्वा संयाति वायुर् गन्धान् इवाशयात् । यथा वायुः स्रक्चन्दनकस्तूरिकाद्याशयात् तत्स्थानात् सूक्ष्मावयवैस् सह गन्धान् गृहीत्वान्यत्र संयाति, तद्वद् इत्यर्थः ॥ BhGR_15.8 ॥ कानि पुनस् तानीन्द्रियाणीत्य् अत्राह श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च । अधिष्ठाय मनश् चायं विषयान् उपसेवते ॥ BhG_15.9 ॥ एतानि मनष्षष्ठानीन्द्रियाणि अधिष्ठाय स्वस्वविषयवृत्त्यनुगुणानि कृत्वा, तान् शब्दादीन् विषयान् उपसेवते उपभुङ्क्ते ॥ BhGR_15.9 ॥ उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । vimƬhà नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ BhG_15.10 ॥ एवं गुणान्वितं सत्त्वादिगुणमयप्रकृतिपरिणामविशेषमनुष्यत्वादिसंस्थानपिण्डसंसृष्टम्, पिण्डविशेषाद् उत्क्रामन्तं पिण्डविशेषे ऽवथितं वा, गुणमयान् विषयान् भुञ्जानं वा कदाचिद् अपि प्रकृतिपरिणामविशेषमनुष्यत्वादिपिण्डाद् विलक्षणं ज्ञानैकाकारं vimƬhà नानुपश्यन्ति । vimƬhÃ÷ मनुष्यत्वादिपिण्डात्मत्वाभिमानिनः । ज्ञानचक्षुषस् तु पिण्डात्मविवेकविषयज्ञानवन्तः सर्वावस्थम् अप्य् एनं विविक्ताकारम् एव पश्यन्ति ॥ BhGR_15.10 ॥ यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् । यतन्तो ऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ॥ BhG_15.11 ॥ मत्प्रपत्तिपूर्वकं कर्मयोगादिषु यतमानास् तैर् निर्मलान्तःकरणा योगिनो योगाख्येन चक्षुषा आत्मनि शरीरे ऽवस्थितम् अपि शरीराद् विविक्तं स्वेन रूपेणावस्थितम् एनं पश्यन्ति । यतमाना अप्य् अकृतात्मानः मत्प्रपत्तिविरहिणः तत एवासंस्कृतमनसः, तत एव अचेतसः आत्मावलोकनसमर्थचेतोरहिताः नैनं पश्यन्ति ॥ BhGR_15.11 ॥ एवं रविचन्द्राग्नीनाम् इन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमुखेनेन्द्रियानुग्राहकतया प्रकाशकानां ज्योतिष्मताम् अपि प्रकाशकज्ञानज्योतिर् आत्मा मुक्तावस्थो जीवावस्थश् च भगवद्विभूतिर् इत्य् उक्तम्, "तद् धाम प्रमं मम", "ममैवांशो जीवलोके जीवभूतस् सनातनः" इति । इदानीम् अचित्परिणामविशेषभूतम् आदित्यादीनां ज्योतिष्मतां ज्योतिर् अपि भगवद् विभूतिर् इत्य् आह यद् आदित्यगतं तेजो जगद् भासयते ऽखिलम् । यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥ BhG_15.12 ॥ अखिलस्य जगतो भासकम् एतेषाम् आदित्यादीनां यत् तेजः, तन् मदीयं तेजः तैस् तैर् आराधितेन मया तेभ्यो दत्तम् इति विद्धि ॥ BhGR_15.12 ॥ पृथिव्याश् च भूतधारिण्या धारकत्वशक्तिर् मदीयेत्य् आह गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा ॥ पुष्णामि चौषधीः सर्वास् सोमो भूत्वा रसात्मकः ॥ BhG%_15.13 ॥ अहं पृथिवीम् आविश्य सर्वाणि भूतानि ओजसा ममाप्रतिहतसामर्थ्येन धारयामि । तथाहम् अमृतरसमयस् सोमो भूत्वा सर्वौषधीः पुष्णामि ॥ BhGR_15.13 ॥ अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः । प्राणापानसमायुक्तः पचाम्य् अन्नं चतुर्विधम् ॥ BhGR_15.14 ॥ अहं वैश्वानरो जाठरानलो भूत्वा सर्वेषां प्राणिनां देहम् आश्रितः तैर् भुक्तं खाद्यचूष्यलेह्यपेयात्मकं चतुर्विधम् अन्नं प्राणापानवृत्तिभेदसमायुक्तः पचामि ॥ BhGR_15.14 ॥ अत्र परमपुरुषविभूतिभूतौ सोमवैश्वानरौ अहं सोमो भूत्वा, वैश्वानरो भूत्वा इति तत्सामानाधिकरण्येन निर्दिष्टौ । तयोश् च सर्वस्य भूतजातस्य च परमपुरुषसामानाधिकरण्यनिर्देशहेतुम् आह सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिज्ञानम् अपोहनं च । वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्तकृद् वेदविद् एव चाहम् ॥ BhGR_15.15 ॥ तयोः सोमवैश्वानरयोः सर्वस्य च भूतजातस्य सकलप्रवृत्तिनिवृत्तिमूलज्ञानोदयदेशे हृदि सर्वं मत्संकल्पेन नियच्छन् अहम् आत्मतया सन्निविष्टः । तथाहुः श्रुतयः, "अन्तः प्रविष्टश् शास्ता जनानां सर्वात्मा", "यः पृथिव्यां तिष्ठन्", "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो ..... यमयति", "पद्मकोशप्रतीकाशं हृदयं चाप्य् अधोमुखम्", "अथ यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म" इत्याद्याः । स्मृतयश् च, "शास्ता विष्णुर् अशेषस्य जगतो यो जगन्मयः", "प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम्", "यमो वैवस्वतो राजा यस् तवैष हृदि स्थितः" इत्याद्याः । अतो मत्त एव सर्वेषां स्मृतिर् जायते । स्मृतिः पूर्वानुभूतिविषयम् अनुभवसंस्कारमात्रजं ज्ञानम् । ज्ञानम् इन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः; सो ऽपि मत्तः । अपोहनं च । अपोहनम् ज्ञाननिवृत्तिः । अपोहनम् ऊहनं वा; ऊहनम् ऊहः; ऊहो नाम इदं प्रमाणम् इत्थं प्रवर्तितुम् अर्हतीति प्रमाणप्रवृत्त्यर्हताविषयं सामग्र्यादिनिरूपणजन्यं प्रमाणानुग्राहकं ज्ञानम्; स चोहो मत्त एव । वेदैश् च सर्वैर् अहम् एव वेद्यः । अतो ऽग्निसूर्यवायुसोमेन्द्रादीनां मदन्तर्यामिकत्वेन मदात्मकत्वात् तत्प्रतिपादनपरैर् अपि सर्वैर् वेदैर् अहम् एव वेद्यः, देवमनुष्यादिशब्दैर् जीवात्मैव । वेदान्तकृद् वेदानाम् "इन्द्रं यजेत", "वरुणं यजेत" इत्य् एवम् आदीनाम् अन्तः फलम्; फले हि ते सर्वे वेदाः पर्यवस्यन्ति; अन्तकृत् फलकृत्; वेदोदितफलस्य प्रदाता चाहम् एवेत्यर्थः । तद् उक्तं पूर्वम् एव, "यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति" इत्य् आरभ्य "लभते च ततः कामान् मयैव विहितान् हि तान्" इति, "अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च" इति च । वेदविद् एव चाहम् वेदविच् चाहम् एव । एवं मदभिधायिनं वेदम् अहम् एव वेद; इतो ऽन्यथा यो वेदार्थं ब्रूते न स वेदविद् इत्य् अभिप्रायः ॥ BhGR_15.15 ॥ अतो मत्त एव सर्ववेदानां सारभूतम् अर्थम् शृणु द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च । क्षरस् सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ BhGR_15.16 ॥ क्षरश् चाक्षरश् चेति द्वाव् इमौ पुरुषौ लोके प्रथितौ । तत्र क्षरशब्दनिर्दिष्टः पुरुषो जीवशब्दाभिलपनीयब्रह्मादिस्तम्बपर्यन्तक्षरणस्वभावाचित्संसृष्टसर्वभूतानि । अत्राचित्संसर्गरूपैकोपाधिना पुरुष इत्य् एकत्वनिर्देशः । अक्षरशब्दनिर्दिष्टः कूटस्थः अचित्संसर्गवियुक्तः स्वेन रूपेणावस्थितो मुक्तात्मा । स त्व् अचित्संसर्गाभवाद् अचित्परिणामविशेषब्रह्मादिदेहासाधारणो न भवतीति कूटस्थ इत्य् उच्यते । अत्राप्य् एकत्वनिर्देशो ऽचिद्वियोगरूपैकोपाधिनाभिहितः । न हि इतः पूर्वम् अनादौ काले मुक्त एक एव । यथोक्तम्, "बहवो ज्ञानतपसा पूता मद्भावम् आगताः", "सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च" इति ॥ BhGR_15.16 ॥ उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः । यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ BhGR_15.17 ॥ उत्तमः पुरुषस् तु ताभ्यां क्षराक्षरशब्दनिर्दिष्टाभ्यां बद्धमुक्तपुरुषाभ्याम् अन्यः अर्थान्तरभूतः परमात्मेत्य् उदाहृतः सर्वासु श्रुतिषु । परमात्मेति निर्देशाद् एव ह्य् उत्तमः पुरुषो बद्धमुक्तपुरुषाभ्यां अर्थान्तरभूत इत्य् अवगम्यते । कथम्? यो लोकत्रयम् आविश्य बिभर्ति । लोक्यत इति लोकः; तत्त्रयं लोकत्रयम् । अचेतनं तत्संसृष्टश् चेतनो मुक्तश् चेति प्रमाणावगम्यम् एतत् त्रयं य आत्मतया आविश्य बिभर्ति, स तस्माद् व्याप्याद् भर्तव्याच् चार्थान्तरभूतः । इतश् चोक्ताल् लोकत्रयाद् अर्थान्तरभूतः; यतः सो ऽव्ययः, ईश्वरश् च; अव्ययस्वभावो हि व्ययस्वभावाद् अचेतनात् तत्संबन्धेन तदनुसारिणश् च चेतनाद् अचित्संबन्धयोग्यतया पूर्वसंबन्धिनो मुक्ताच् चार्थान्तरभूत एव । तथैतस्य लोकत्रयस्येश्वरः, ईशितव्यात् तस्माद् अर्थान्तरभूतः ॥ BhGR_15.17 ॥ यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः । अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ BhGR_15.18 ॥ यस्माद् एवम् उक्तैः स्वभावैः क्षरं पुरुषम् अतीतो ऽहम्, अक्षरान् मुक्ताद् अप्य् उक्तैर् हेतुभिर् उत्कृष्टतमः, अतो ऽहं लोके वेदे च पुरुषोत्तम इति प्रथितो ऽस्मि । वेदार्थावलोकनाल् लोक इति स्मृतिर् इहोच्यते । श्रुतौ स्मृतौ चेत्य् अर्थः । श्रुतौ तावत्, "परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः" इत्यादौ । स्मृतव् अपि, "अंशावतारं पुरुषोत्तमस्य ह्य् अनादिमध्यान्तम् अजस्य विष्णोः" इत्यादौ ॥ BhGR_15.18 ॥ यो माम् एवम् asaæmƬho जानाति पुरुषोत्तमम् । स सर्वविद् भजति मां सर्वभावेन भारत ॥ BhGR_15.19 ॥ य एवम् उक्तेन प्रकारेण पुरुषोत्तमं माम् asaæmƬho जानाति क्षराक्षरपुरुषाभ्याम्, अव्ययस्वभावतया व्यापनभरणाइश्वर्यादियोगेन च विसजातीयं जानाति, स सर्वविन् मत्प्राप्त्युपायतया यद् वेदितव्यं तत् सर्वं वेद; भजति मां सर्वभावेन ये च मत्प्राप्त्युपायतया मद्भजनप्रकारा निर्दिष्टाः तैश् च सर्वैर् भजनप्रकारैर् मां भजते । सर्वैर् मद्विषयैर् वेदनैर् मम या प्रीतिः, या च मम सर्वैर् मद्विषयैर् भजनैः, उभयविधा सा प्रीतिर् अनेन वेदनेन मम जायते ॥ इत्य् एतत् पुरुषोत्तमत्ववेदनं पूजयति इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ । एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश् च भारत ॥ BhGR_15.20 ॥ इत्थं मम पुरुषोत्तमत्वप्रतिपादनं सर्वेषां गुह्यानां गुह्यतमम् इदं शास्त्रम्, "त्वम् अनघतया योग्यतमः" इति कृत्वा मया तवोक्तम् । एतद् बुद्ध्वा बुद्धिमांस् स्यात् कृतकृत्यश् च मां प्रेप्सुना उपादेया या बुद्धिः सा सर्वा उपात्ता स्यात्: यच् च तेन कर्तव्यम्, तत् सर्वं कृतं स्याद् इत्यर्थः । अनेन श्लोकेन, अनन्तरोक्तं पुरुषोत्तमविषयं ज्ञानं शास्त्रजन्यम् एवैतत् सर्वं करोति, न तत्साक्षात्काररूपम् इत्य् उच्यते ॥ BhGR_15.20 ॥ ******************** ADHYAYA 16 ******************** अतीतेनाध्यायत्रयेण प्रकृतिपुरुषयोर् विविक्तयोः संसृष्टयोश् च याथात्म्यं तत्संसर्गवियोगयोश् च गुणसङ्गतद्विपर्ययहेतुत्वम्, सर्वप्रकारेणावस्थितयोः प्रकृतिपुरुषयोर् भगवद्विभूतित्वम्, विभूतिमतो भगवतो विभूतिभूताद् अचिद्वस्तुनश् चिद्वस्तुनश् च बद्धमुक्तोभयरूपाद् अव्ययत्वव्यापनभरणस्वाम्यैर् अर्थान्तरतया पुरुषोत्तमत्वेन याथात्म्यञ् च वर्णितम् । अनन्तरम्, उक्तस्य कृत्स्नस्यार्थस्य स्थेम्ने शास्त्रवश्यतां वक्तुं शास्त्रवश्यतद्विपरीतयोर् देवासुरसर्गयोर् विभागं श्रीभगवान् उवाच अभयं सत्त्वसंशुद्धिर् ज्ञानयोगव्यवस्थितिः । दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् ॥ BhG_16.1 ॥ अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् । दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् ॥ BhG_16.2 ॥ तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता । भवन्ति संपदं दैवीम् अभि जातस्य भारत ॥ BhG_16.3 ॥ इष्टानिष्टवियोगसंयोगरूपस्य दुःखस्य हेतुदर्शनजं दुःखं भयम्, तन्निवृत्तिर् अभयम् । सत्त्वसंशुद्धिः सत्त्वस्यान्तःकरणस्य रजस्तमोभ्याम् अस्पृष्टत्वम् । ज्ञानयोगव्यवस्थितिः प्रकृतिवियुक्तात्मस्वरूपविवेकनिष्ठा । दानम् न्यायार्जितधनस्य पात्रे प्रतिपादनम् । दमः मनसो विषयोन्मुख्यनिवृत्तिसंशीलनम् । यज्ञः फलाभिसन्धिरहितभगवदाराधनरूपमहायज्ञाद्यनुष्ठानम् । स्वाध्यायः सविभूतेर् भगवतस् तदाराधनप्रकारस्य च प्रतिपादकः कृत्स्नो वेद इत्यनुसन्धाय वेदाभ्यासनिष्ठा । तपः कृच्छ्रचान्द्रायणद्वादश्युपवासादेर् भगवत्प्रीणनकर्मयोग्यतापादनस्य करणम् । आर्जवम् मनोवाक्कायवृत्तीनाम् एकनिष्ठता परेषु । अहिंसा parapŬÃvarjanam / सत्यम् यथादृष्टार्थगोचरभूतहितवाक्यम् । अक्रोधः parapŬÃphalacittavikÃrarahitatvam / त्यागः आत्महितप्रत्यनीकपरिग्रहविमोचनम् । शान्तिः इन्द्रियाणां विषयप्रावण्यनिरोधसंशीलनम् । अपैशुनम् परानर्थकरवाक्यनिवेदनाकरणम् । दया भूतेषु सर्वभूतेषु दुःखासहिष्णुत्वम् । अलोलुप्त्वम् अलोलुपत्वम् । अलोलुत्वम् इति वा पाठः; विषयेषु निस्स्पृहत्वम् इत्यर्थः । मार्दवम् अकाठिन्यम्, साधुजनसंश्लेषार्हतेत्यर्थः । ह्रीः अकार्यकरणे vrŬà । अचापलम् स्पृहणीयविषयसन्निधौ अचञ्चलत्वम् । तेजः दुर्जनैर् अनभिभवनीयत्वम् । क्षमा paranimittapŬÃnubhave ऽपि परेषु तं प्रति चित्तविकाररहितता । धृतिः महत्याम् अप्य् आपदि कृत्यकर्तव्यतावधारणम् । शौचम् बाह्यान्तरकरणानां कृत्ययोग्यता शास्त्रीया । अद्रोहः परेष्व् अनुपरोधः; परेषु स्वच्छन्दवृत्तिनिरोधरहितत्वम् इत्यर्थः । नातिमानिता अस्थाने गर्वो ऽतिमानित्वम्; तद्रहितता । एते गुणाः दैवीं संपदम् अभिजातस्य भवन्ति । देवसंबन्धिनी संपद् दैवी; देवा भगवदाज्ञानुवृत्तिशीलाः; तेषां संपत् । सा च भगवदाज्ञानुवृत्तिर् एव । ताम् अभिजातस्य ताम् अभिमुखीकृत्य जातस्य, तां निवर्तयितुं जातस्य भवन्तीत्यर्थः ॥ BhGR_16.1_3 // दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च । अज्ञानं चाभिजातस्य पार्थ सम्पदम् असुरीम् ॥ BhG_16.4 ॥ दम्भः धार्मिकत्वख्यापनाय धर्मानुष्ठानम् । दर्पः कृत्याकृत्याविवेककरो विषयानुभवनिमित्तो हर्षः । अतिमानश् च स्वविद्याभिजनान् अनुगुणो ऽभिमानः । क्रोधः परपिडाफलचित्तविकारः । पारुष्यम् साधूनाम् उद्वेगकरः स्वभावः । अज्ञानम् परावरतत्त्वकृत्याकृत्याविवेकः । एते स्वभावाः आसुरीं संपदम् अभिजातस्य भवन्ति । असुराः भगवदाज्ञातिवृत्तिशीलाः ॥ BhGR_16.4 ॥ दैवी संपद् विमोक्षाय निबन्धायासुरी मता । दैवी मदाज्ञानुवृत्तिरूपा संपद् विमोक्षाय बन्धान् मुक्तये भवति । क्रमेण मत्प्राप्तये भवतीत्यर्थः । आसुरी मदाज्ञातिवृत्तिरूपा संपन् निबन्धाय भवति अधोगतिप्राप्तये भवतीत्यर्थः ॥ एतच् छ्रुत्वा स्वप्रकृत्यनिर्धारणाद् अतिभीतायार्जुनायैवम् आह मा शुचस् संपदं दैवीम् अभिजातो ऽसि पाण्डव ॥ BhG_16.5 ॥ शोकं मा कृथाः; त्वं तु दैवीं संपदम् अभिजातो ऽसि । पाण्डव । धार्मिकाग्रेसरस्य हि पाण्डोस् तनयस् त्वम् इत्यभिप्रायः ॥ BhGR_16.5 ॥ द्वौ भूतसर्गौ लोके ऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ BhG_16.6 ॥ अस्मिन् कर्मलोके कर्मकराणां भूतानां सर्गो द्विविधौ दैवश् चासुरश् चेति । सर्गः उत्पत्तिः, प्राचीनपुण्यपापरूपकर्मवशाद् भगवदाज्ञानुवृत्तितद्विपरीतकरणायोत्पत्तिकाल एव विभागेन भूतान्य् उत्पद्यन्त इत्यर्थः । तत्र दैवः सर्गो विस्तरशः प्रोक्तः देवानां मदाज्ञानुवृत्तिशीलानाम् उत्पत्तिर् यदाचारकरणार्था, स आचारः कर्मयोगज्ञानयोगभक्तियोगरूपो विस्तरशः प्रोक्तः । असुराणां सर्गश् च यदाचारार्थः, तम् आचारं मे शृणु मम सकाशाच् छृणु ॥ BhGR_16.6 ॥ प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ BhG_16.7 ॥ प्रवृत्तिं च निवृत्तिं च अभ्युदयसाधनं मोक्षसाधनं च वैदिकं धर्मम् आसुरा न विदुः न जानन्ति । शौचम् वैदिककर्मयोग्यत्वं शास्त्रसिद्धम्; तद् बाह्यम् आन्तरं चासुरेषु न विद्यते । नापि चाचारः तद् बाह्यान्तरशौचं येन सन्ध्यावन्दनादिना आचारेण जायते, सो ऽप्य् आचारस् तेषु न विद्यते । यथोक्तम्, "संध्याहीनो ऽशुचिर् नित्यम् अनर्हस् सर्वकर्मसु" इति । तथा सत्यं च तेषु न विद्यते yathÃj¤ÃtabhÆtahitarÆpabhëaïaæ तेषु न विद्यते ॥ BhGR_16.7 ॥ किं च असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् । अपरस्परसंभूतं किम् अन्यत् कामहेतुकम् ॥ BhG_16.8 ॥ असत्यम् जगद् एतत् सत्यशब्दनिर्दिष्टब्रह्मकार्यतया ब्रह्मात्मकम् इति नाहुः । अप्रतिष्ठम् तथा ब्रह्मणि प्रतिष्ठितम् इति न वदन्ति । ब्रह्मणानन्तेन धृता हि पृथिवी सर्वान् लोकान् बिभर्ति । यथोक्तम्, "तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सद् एवासुरमानुषाम्" इति । अनीश्वरम् । सत्यसंकल्पेन परेण ब्रह्मणा सर्वेश्वरेण मयैतन्नियमितम् इति च न वदन्ति । "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते" इति ह्य् उक्तम् । वदन्ति चैवम् अपरस् परसंभूतम्; किम् अन्यत् । योषित्पुरुषयोः परस्परसंबन्धेन जातम् इदं मनुष्यपश्वादिकम् उपलभ्यते; अनेवंभूतं किम् अन्यद् उपलभ्यते ? किंचिद् अपि नोपलभ्यत इत्यर्थः । अतः सर्वम् इदं जगत् कामहेतुकम् इति ॥ BhGR_16.8 ॥ एतां दृष्टिम् अवष्टभ्य नष्टात्मानो ऽल्पबुद्धयः । प्रभवन्त्य् उग्रकर्माणः क्षयाय जगतो ऽशुभाः ॥ BhG_16.9 ॥ एतां दृष्टिम् अवष्टभ्य अवलम्ब्य, नष्टात्मानः अदृष्टदेहातिरिक्तात्मानः, अल्पबुद्धयः घटादिवज् ज्ञेयभूते देहे ज्ञातृत्वेन देहव्यतिरिक्त आत्मोपलभ्यत इति विवेकाकुशलाः, उग्रकर्माणः सर्वेषां हिंसका जगतः क्षयाय प्रभवन्ति ॥ BhGR_16.9 ॥ कामम् आश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद् गृहीत्वासद्ग्राहान् प्रवर्तन्ते ऽशुचिव्रताः ॥ BhG_16.10 ॥ दुष्पूरम् दुष्प्रापविषयं कामम् आश्रित्य तत्सिसाधयिषया मोहाद् अज्ञानात्, असद्ग्राहान् अन्यायगृहीतपरिग्रहान् गृहीत्वा, अशुचिव्रताः अशास्त्रविहितव्रतयुक्ताः दम्भमानमदान्विताः प्रवर्तन्ते ॥ BhGR_16.10 ॥ चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः । कामोपभोगपरमा एतावद् इति निश्चिताः ॥ BhG_16.11 ॥ अद्य श्वो वा मुमूर्षवः चिन्ताम् अपरिमेयाम् अपरिच्छेद्यां प्रलयान्तां प्राकृतप्रलयावधिकालसाध्यविषयाम् उपाश्रिताः, तथा कामोपभोगपरमाः कामोपभोग एव परमपुरुषार्थ इति मन्वानाः, एतावद् इति निश्चिताः इतो ऽधिकः पुरुषार्थो न विद्यत इति संजातनिश्चयाः ॥ BhGR_16.11 ॥ आशापाशशतैर् बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थम् अन्यायेनार्थसञ्चयान् ॥ BhG_16.12 ॥ आशापाशशतैः आशाख्यपाशशतैर् बद्धाः, कामक्रोधपरायणाः कामक्रोधैकनिष्ठाः, कामभोगार्थम् अन्यायेनार्थसंचयान् प्रति ईहन्ते ॥ BhGR_16.12 ॥ इदम् अद्य मया लब्धम् इमं प्राप्स्ये मनोरथम् । इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ॥ BhG_16.13 ॥ इदम् क्षेत्रपुत्रादिकं सर्वं मया मत्सामर्थ्येनैव लब्धम्, नादृष्टादिना; इमं च मनोरथम् अहम् एव प्राप्स्ये, नादृष्टादिसहितः । इदं धनं मत्सामर्थ्येन लब्धं मे अस्ति, इदम् अपि पुनर् मे मत्सामर्थ्येनैव भविष्यति ॥ BhGR_16.13 ॥ असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि । असौ मया बलवता हतः शत्रुः । अपरान् अपि शत्रून् अहं शूरो धीरश् च हनिष्ये । किम् अत्र मन्दधीभिर् दुर्बलैः परिकल्पितेनादृष्टपरिकरेण ॥ तथा च ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी ॥ BhG_16.14 ॥ ईश्वरो ऽहम् स्वाधीनो ऽहम्; अन्येषां चाहम् एव नियन्ता । अहं भोगी स्वत एवाहं भोगी; नादृष्टादिभिः । सिद्धो ऽहम् स्वतस्सिद्धो ऽहम्; न कस्माच्चिद् अदृष्टादेः । तथा स्वत एव बलवान्; स्वत एव सुखी ॥ BhGR_16.14 ॥ ìhyo ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ BhG_16.15 ॥ अहं स्वतश् cìhyo ऽस्मि; अभिजनवान् अस्मि स्वत एवोत्तमकुले प्रसूतो ऽस्मि; अस्मिन् लोके मया सदृशः को ऽन्यः स्वसामर्थ्यलब्धसर्वविभवो विद्यते? अहं स्वयम् एव यक्ष्ये दास्यामि, मोदिष्ये इत्यज्ञानविमोहिताः ईश्वरानुग्रहनिरपेक्षेण स्वेनैव यागदानादिकं कर्तुं शक्यम् इत्यज्ञानविमोहिता मन्यन्ते ॥ BhGR_16.15 ॥ अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरके ऽशुचौ ॥ BhG_16.16 ॥ अदृष्टेश्वरादिसहकारम् ऋते स्वेनैव सर्वं कर्तुं शक्यम् इति कृत्वा, एवं कुर्याम्, तच् च कुर्याम्, अन्यच् च कुर्याम् इत्य् अनेकचित्तविभ्रान्ताः, एवंरूपेण मोहजालेन समावृताः, कामभोगेषु प्रकर्षेण सक्ताः, मध्ये मृताः अशुचौ नरके पतन्ति ॥ BhGR_16.16 ॥ आत्मसंभाविताः स्तब्धाः धनमानमदान्विताः । यजन्ते नामयज्ञैस् ते दम्भेनाविधिपूर्वकम् ॥ BhG_16.17 ॥ आत्मनैव संभाविताः । आत्मनैवात्मानं संभावयन्तीत्यर्थः । स्तब्धाः परिपूर्णं मन्यमाना न किंचित्कुर्वाणाः । कथम् ? धनमानमदान्विताः धनेन विद्याभिजनाभिमानेन च जनितमदान्विताः, नामयज्ञैः नामप्रयोजनैः यष्टेतिनाममात्रप्रयोजनैर् यज्ञैः यजन्ते । तद् अपि दम्भेन हेतुना यष्टृत्वख्यापनाय, अविधिपूर्वकम् अयथाचोदनं यजन्ते ॥ BhGR_16.17 ॥ ते चेदृग्भूता यजन्त इत्य् आह अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । माम् आत्मपरदेहेषु प्रद्विषन्तो ऽभ्यसूयकाः ॥ BhG_16.18 ॥ अनन्यापेक्षो ऽहम् एव सर्वं करोमीत्येवंरूपम् अहंकारम् आश्रिताः, तथा सर्वस्य करणे मद्बलम् एव पर्याप्तम् इति च बलम्, अतो मत्सदृशो न कश्चिद् अस्तीति च दर्पम्, एवंभूतस्य मम काममात्रेण सर्वं संपत्स्यत इति कामम्, मम ये अनिष्टकारिणस् तान् सर्वान् हनिष्यामीति च क्रोधम्, एवम् एतान् संश्रिताः, स्वदेहेषु परदेहेषु चावस्थितं सर्वस्य कारयितारं पुरुषोत्तमं माम् अभ्यसूयकाः प्रद्विषन्तः, कुयुक्तिभिर् मत्स्थितौ दोषम् आविष्कुर्वन्तो माम् असहमानाः । अहंकारादिकान् संश्रिता यागादिकं सर्वं क्रियाजातं कुर्वत इत्यर्थः ॥ BhGR_16.18 ॥ तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥ BhG_16.19 ॥ य एवं मां द्विषन्ति, तान् क्रूरान् नराधमान् अशुभान् अहम् अजस्रं संसारेषु जन्मजरामरणादिरूपेण परिवर्तमानेषु संतानेषु, तत्राप्य् आसुरीष्व् एव योनिषु क्षिपामि मदानुकूल्यप्रत्यनीकेष्व् एव जन्मसु क्षिपामि । तत्तज्जन्मप्राप्त्यनुगुणप्रवृत्तिहेतुभूतबुद्धिषु क्रूरास्व् अहम् एव संयोजयामीत्यर्थः ॥ BhGR_16.19 ॥ आसुरीं योनिम् आपन्ना mƬhà जन्मनि जन्मनि । माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ BhG_16.20 ॥ मदानुकूल्यप्रत्यनीकजन्मापन्नाः पुनर् अपि जन्मनि जन्मनि mƬhÃ÷ मद्विपरीतज्ञाना माम् अप्राप्यैव "अस्ति भगवान् सर्वेश्वरो वासुदेवः" इति ज्ञानम् अप्राप्य ततः ततो जन्मनो ऽधमाम् एव गतिं यान्ति /20॥ अस्यासुरस्वभावस्यात्मनाशस्य मूलहेतुम् आह त्रिविधं नरकस्यैतद् द्वारं नाशनम् आत्मनः । कामः क्रोधस् तथा लोभस् तस्माद् एतत्त्रयं त्यजेत् ॥ BhG_16.21 ॥ अस्यासुरस्वभावरूपस्य नरकस्यैतत् त्रिविधं द्वारम्, तच् चात्मनो नाशनम्; कामः क्रोधो लोभ इति त्रयाणां स्वरूपं पूर्वम् एव व्याख्यातम् । द्वारम् मार्गः; हेतुर् इत्यर्थः । तस्माद् एतत्त्रयं त्यजेत्; तस्माद् अतिघोरनरकहेतुत्वात् कामक्रोधलोभानाम्, एतत्त्रितयं दूरतः परित्यजेत् ॥ BhGR_16.21 ॥ एतैर् विमुक्तः कौन्तेय तमोद्वारैस् त्रिभिर् नरः । आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ॥ BhG_16.22 ॥ एतैः कामक्रोधलोभैः तमोद्वारैः मद्विपरीतज्ञानहेतुभिः विमुको नरः आत्मनः श्रेय आचरति लब्धमद्विषयज्ञानो मदानुकूल्ये प्रयतते । ततो माम् एव परां गतिं याति ॥ BhGR_16.22 ॥ शास्त्रानादरो ऽस्य नरकस्य प्रधानहेतुर् इत्य् आह यः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः । न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥ BhG_16.23 ॥ शास्त्रं वेदाः; विधिः अनुशासनम् । वेदाख्यं मदनुशासनम् उत्सृज्य यः कामकारतो वर्तते स्वच्छन्दानुगुणमार्गेण वर्तते, न स सिद्धिम् अवाप्नोति न काम् अप्य् आमुष्मिकीं सिद्धिम् अवाप्नोति; न सुखं किंचिद् अवाप्नोति । न परां गतिम् । कुतः परां गतिं प्राप्नोतीत्यर्थः ॥ BhGR_16.23 ॥ तस्माच् छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि ॥ BhG_16.24 ॥ तस्मात् कार्याकार्यव्य्वस्थितौ उपादेयानुपादेयव्यवस्थायां शास्त्रम् एव तव प्रमाणम् । धर्मशास्त्रेतिहासपुराणाद्युपबृंहिता वेदाः यद् एव पुरुषोत्तमाख्यं परं तत्त्वं तत्प्रीणनरूपं तत्प्राप्त्युपायभूतं च कर्मावबोधयन्ति, तच् शास्त्रविधानोक्तं तत्त्वं कर्म च ज्ञात्वा यथावद् अन्यूनातिरिक्तं विज्ञाय, कर्तुं त्वम् अर्हसि तद् एवोपादातुम् अर्हसि ॥ BhGR_16.24 ॥ ******************** ADHYAYA 17 ******************** देवासुरविभागोक्तिमुखेन प्राप्यतत्त्वज्ञानं तत्प्राप्त्युपायज्ञानं च वेदैकमूलम् इत्युक्तम् । इदानीम् अशास्त्रविहितस्यासुरत्वेनाफलत्वम्, शास्त्रविहितस्य च गुणतस् त्रैविध्यम्, शास्त्रसिद्धस्य लक्षणं चोच्यते । तत्राशास्त्रविहितस्य निष्फलत्वम् अजानन् अशास्त्रविहिते श्रद्धासंयुक्ते यागादौ सत्त्वादिनिमित्तफलभेदबुभुत्सया अर्जुनः पृच्छति अर्जुन उवाच ये शास्त्रविधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ॥ BhG_17.1 ॥ शास्त्रविधिम् उत्सृज्य श्रद्धयान्विता ये यजन्ते, तेषां निष्ठा का ? किं सत्त्वम् ? आहोस्विद् रजः ? अथ तमः ? निष्ठा स्थितिः; स्थीयते ऽस्मिन्न् इति स्थितिः सत्त्वादिर् एव निष्ठेत्य् उच्यते । तेषां किं सत्त्वे स्थितिः ? किं वा रजसि ? किं वा तमसीत्यर्थः ॥ BhGR_17.1 ॥ एवं पृष्टो भगवान् अशास्त्रविहितश्रद्धायास् तत्पूर्वकस्य च यागादेर् निष्फलत्वं हृदि निधाय शास्त्रीयस्यैव यागादेर् गुणतस् त्रैविध्यं प्रतिपादयितुं शास्त्रीयश्रद्धायाः त्रैविध्यं तावद् आह श्रीभगवान् उवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ BhG_17.2 ॥ सर्वेषां देहिनां श्रद्धा त्रिविधा भवति । सा च स्वभावजा स्वभावः स्वासाधारणो भावः, प्राचीनवासनानिमित्तः तत्तद्रुचिविशेषः । यत्र रुचिः तत्र श्रद्धा जायते । श्रद्धा हि स्वाभिमतं साधयत्य् एतद् इति विश्वासपूर्विका साधने त्वरा । वासना रुचिश् च श्रद्धा चात्मधर्माः गुणसंसर्गजाः; तेषाम् आत्मधर्माणां वासनादीनां जनकाः देहेन्द्रियान्तःकरणविषयगता धर्माः कार्यैकनिरूपणीयाः सत्त्वादयो गुणाः सत्त्वादिगुणयुक्तदेहाद्यनुभवजा इत्यर्थः । ततश् चेयं श्रद्धा सात्त्विकी राजसी तामसी चेति त्रिविधा । ताम् इमां श्रद्धां शृणु; सा श्रद्धा यत् स्वभावा, तं स्वभावं शृण्व् इत्यर्थः ॥ BhGR_17.2 ॥ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयो ऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ BhG_17.3 ॥ सत्त्वम् अन्तःकरणम् । सर्वस्य पुरुषस्यान्तःकरणानुरूपा श्रद्धा भवति । अन्तःकरणं यादृशगुणयुक्तम्, तद्विषया श्रद्धा जायत इत्यर्थः । सत्त्वशब्दः पूर्वोक्तानां देहेन्द्रियादीनां प्रदर्शनार्थः । श्रद्धामयो ऽयं पुरुषः । श्रद्धामयः श्रद्धापरिणामः । यो यच्छ्रद्धः यः पुरुषो यादृश्या श्रद्धया युक्तः, स एव सः स तादृशश्रद्धापरिणामः । पुण्यकर्मविषये श्रद्धायुक्तश् चेत्, पुण्यकर्मफलसंयुक्तो भवतीति श्रद्धाप्रधानः फलसंयोग इत्युक्तं भवति ॥ BhGR_17.3 ॥ तद् एव विवृणोति यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश् चान्ये यजन्ते तामसा जनाः ॥ BhG_17.4 ॥ सत्त्वगुणप्रचुराः सात्त्विक्या श्रद्धया युक्ताः देवान् यजन्ते । दुःखासंभिन्नोत्कृष्टसुखहेतुभूतदेवयागविषया श्रद्धा सात्त्विकीत्युक्तं भवति । राजसा यक्षरक्षांसि यजन्ते । अन्ये तु तामसा जनाः प्रेतान् भूतगणान् यजन्ते । दुःखसंभिन्नाल्पसुखजननी राजसी श्रद्धा; दुःखप्रायात्यल्पसुखजननी तामसीत्यर्थः ॥ BhGR_17.4 ॥ एवं शास्त्रीयेष्व् एव यागादिषु श्रद्धायुक्तेषु गुणतः फलविशेषः. अशास्त्रीयेषु तपोयागप्रभृतिषु मदनुशासनविपरीतत्वेन न कश्चिद् अपि सुखलवः, अपि त्व् अनर्थ एवेति हृदि निहितं व्यञ्जयन् आह अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ BhG_17.5 ॥ कर्शयन्तः शरीरस्थं भूतग्रामम् अचेतसः । मां चैवान्तश्शरीरस्थं तान् विद्ध्य् आसुरनिश्चयान् ॥ BhG_17.6 ॥ अशास्त्रविहितम् अतिघोरम् अपि तपो ये जनाः तप्यन्ते । प्रदर्शनार्थम् इदम् । अशास्त्रविहितं बह्वायासं यागादिकं ये कुर्वते, दम्भाहंकारसंयुक्ताः कामरागबलान्विताः शरीरस्थं पृथिव्यादिभूतसमूहं कर्शयन्तः, मदंशभूतं जीवं चान्तश्शरीरस्थं कर्शयन्तो ये तप्यन्ते, यागादिकं च कुर्वते; तान् आसुरनिश्चयान् विद्धि । असुराणां निश्चय आसुरो निश्चयः; असुरा हि मदाज्ञाविपरीतकारिणः; मदाज्ञाविपरीतकारित्वात् तेषां सुखलवसंबन्धो न विद्यते; अपि त्वननर्थव्राते पतन्तीति पूर्वम् एवोक्तम्, "पतन्ति नरके ऽश्चौ" इति ॥ BhGR_17.5 ॥6// अथ प्रकृतम् एव शास्त्रीयेषु यज्ञादिषु गुणतो विशेषं प्रपञ्चयति । तत्राहारमूलत्वात् सत्त्वादिवृद्धेर् आहारत्रैविध्यं प्रथमम् उच्यते । "अन्नमयं हि सोम्य मनः", "आहारशुद्धौ सत्त्वशुद्धिः" इति हि श्रूयते आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ॥ BhG_17.7 ॥ आहारो ऽपि सर्वस्य प्राणिजातस्य सत्त्वादिगुणत्रयान्वयेन त्रिविधः प्रियो भवति । तथैव यज्ञो ऽपि त्रिविधः, तथा तपः दानं च । तेषाम् भेदम् इमं शृणु तेषाम् आहारयज्ञतपोदानानां सत्त्वादिभेदेनेमम् उच्यमानं भेदं शृणु ॥ BhGR_17.7 ॥ आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियः ॥ BhG_17.8 ॥ सत्त्वगुणोपेतस्य सत्त्वमया आहाराः प्रिया भवन्ति । सत्त्वमयाश् चाहारा आयुर्विवर्धनाः; पुनर् अपि सत्त्वस्य विवर्धनाः । सत्त्वम् अन्तःकरणम्; अन्तःकरणकार्यं ज्ञानम् इह सत्त्वशब्देनोच्यते । "सत्त्वात् संजायते ज्ञानम्" इति सत्त्वस्य ज्ञानविवृद्धिहेतुत्वात्, आहारो ऽपि सत्त्वमयो ज्ञानविवृद्धिहेतुः । तथा बलारोग्ययोर् अपि विवर्धनाः । सुखप्रीत्योर् अपि विवर्धनाः परिणामकाले स्वयम् एव सुखस्य विवर्धनाः ;तथा प्रीतिहेतुभूतकर्मारम्भद्वारेण प्रीतिवर्धनाः । रस्याः मधुररसोपेताः । स्निग्धाः स्नेहयुक्ताः । स्थिराः स्थिरपरिणामाः । हृद्याः रमणीयवेषाः । एवंविधाः सत्त्वमया आहाराः सात्त्विकस्य पुरुषस्य प्रियाः ॥ BhGR_17.8 ॥ कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ BhG_17.9 ॥ कटुरसाः, अम्लरसाः, लवणोत्कटाः, अत्युष्णाः, अतितीक्षणाः, रूक्षाः, विदाहिनश् चेति कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगास् तीक्ष्णाः; शोषकरा रूक्षाः; तापकरा विदाहिनः । एवंविधा आहारा राजसस्येष्टाः । ते च रजोमयत्वाद् दुःखशोकामयवर्धनाः रजोवर्धनाश् च ॥ BhGR_17.9 ॥ यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टम् अपि चामेध्यं भोजनं तामसप्रियम् ॥ BhG_17.10 ॥ यातयामम् चिरकालावस्थितम्; गतरसम् त्यक्तस्वाभाविकरसम्; पूति दुर्गन्धोपेतम्, पर्युषितम् कालातिपत्त्या रसान्तरापन्नम्; उच्छिष्टम् गुर्वादिभ्यो ऽन्येषां भुक्तशिष्टम्; अमेध्यम् अयज्ञार्हम्; अयज्ञशिष्टम् इत्यर्थः । एवंविधं तमोमयं भोजनं तामसप्रियं भवति । भुज्यत इति आहार एव भोजनम् । पुनश् च तमसो वर्धनम् । अतो हितैषिभिः सत्त्वविवृद्धये सात्त्विकाहार एव सेव्यः ॥ BhGR_17.10 ॥ अफलाकाङ्क्षिभिर् यज्ञो विधिदृष्टो य इज्यते । यष्टव्यम् एवेति मनस् समाधाय स सात्त्विकः ॥ BhG_17.11 ॥ फलाकाङ्क्षारहितैः पुरुषैः विधिदृष्टः शास्त्रदृष्टः मन्त्रद्रव्यक्रियादिभिर् युक्तः, यष्टव्यम् एवेति भगवदाराधनत्वेन स्वयंप्रयोजनतया यष्टव्यम् इति मनस् समाधाय यो यज्ञ इज्यते, स सात्त्विकः ॥ BhGR_17.11 ॥ अभिसन्धाय तु फलं दम्भार्थम् अपि चैव यः । इज्यते भरतश्रेष्थ तं यज्ञं विद्धि राजसम् ॥ BhG_17.12 ॥ फलाभिसन्धियुक्तैर् दम्भगर्भो यशःफलश् च यो यज्ञ इज्यते, तं यज्ञं राजसं विद्धि ॥ BhGR_17.12 ॥ विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ BhG_17.13 ॥ विधिहीनम् ब्राह्मणोक्तिहीनम्; सदाचारयुक्तैर् विद्वद्भिर् ब्राह्मणैर् यजस्वेत्युक्तिहीनम् इत्यर्थः; असृष्टान्नं अचोदितद्रव्यम्, मन्त्रहीनम् अदक्षिणं श्रद्धाविरहितं च यज्ञं तामसं परिचक्षते ॥ BhGR_17.13 ॥ अथ तपसो गुणतस् त्रैविध्यं वक्तुं तस्य शरीरवाङ्मनोनिष्पाद्यतया स्वरूपभेदं तावद् आह देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवम् । ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ॥ BhG_17.14 ॥ देवद्विजगुरुप्राज्ञानां पूजनम्, शौचम् तीर्थस्नानादिकम्, आर्जवम् यथामनःशरीरवृत्तम्, ब्रह्मचर्यम् योषित्सु भोग्यताबुद्धियुक्तेक्षणादिरहितत्वम्, अहिंसा aprÃïipŬÃ; एतच् छरीरं तप उच्यते ॥ BhGR_17.14 ॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ BhG_17.15 ॥ परेषाम् अनुद्वेगकरं सत्यं प्रियहितं च यद् वाक्यं स्वाध्यायाभ्यसनं चेत्य् एतद् वाङ्मयं तप उच्यते ॥ BhGR_17.15 ॥ मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः । भावसंशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ॥ BhG_17.16 ॥ मनःप्रसादः मनसः क्रोधादिरहितत्वम्, सौम्यत्वम् मनसः परेषाम् अभ्युदयप्रावण्यम्, मौनं मनसा वाक्प्रवृत्तिनियमनम्, आत्मविनिग्रहः मनोवृत्तेर् ध्येयविषये ऽवस्थापनम्, भावशुद्धिः आत्मव्यतिरिक्तविषयचिन्तारहितत्वम्; एतन् मानसं तपः ॥ BhGR_17.16 ॥ श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः । अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ॥ BhG_17.17 ॥ अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः, युक्तैः परमपुरुषाराधनरूपम् इदम् इति चिन्तायुक्तैः नरैः परया श्रद्धया यत् त्रिविधं तपः कायवाङ्मनोभिस् तप्तम्, तत् सात्त्विकं परिचक्षते ॥ BhGR_17.17 ॥ सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥ BhG_17.18 ॥ मनसा आदरः सत्कारः, वाचा प्रशंसा मानः, शरीरो नमस्कारादिः पूजा । फलाभिसन्धिपूर्वकं सत्काराद्यर्थं च दम्भेन हेतुना यत् तपः क्रियते, तद् इह राजसं प्रोक्तम्; स्वर्गादिफलसाधनत्वेनास्थिरत्वाच् चलम् अध्रुवम् । चलत्वम् पातभयेन चलनहेतुत्वम्, अध्रुवत्वम् क्षयिष्णुत्वम् ॥ mƬhagrÃheïÃtmano यत् pŬayà क्रियते तपः । परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् ॥ BhG_17.19 ॥ mƬhÃ÷ अविवेकिनः, mƬhagrÃheïa mƬhai÷ कृतेनाभिनिवेशेन आत्मनः शक्त्यादिकम् अपरीक्ष्य ÃtmapŬayà यत् तपः क्रियते, परस्योत्सादनार्थं च यत् क्रियते, तत् तामसम् उदाहृतम् ॥ BhGR_17.19 ॥ दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे । देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ॥ BhG_17.20 ॥ फलाभिसन्धिरहितं दातव्यम् इति देशे काले पात्रे चानुपकारिणे यद् दानं दीयते, तद् दानं सात्त्विकं स्मृतम् ॥ BhGR_17.20 ॥ यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद् राजसम् उदाहृतम् ॥ BhG_17.21 ॥ प्रत्युपकारकटाक्षगर्भं फलम् उद्दिश्य च, परिक्लिष्टम् अकल्याणद्रव्यकं यद् दानं दीयते, तद् राजसम् उदाहृतम् ॥ BhGR_17.21 ॥ अदेशकाले यद् दानम् अपात्रेभ्यश् च दीयते । असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥ BhG_17.22 ॥ अदेशकाले अपात्रेभ्यश् च यद् दानं दीयते, असत्कृतम् पादप्रक्षालनादिगौरवरहितम्, अवज्ञातं सावज्ञम् अनुपचारयुक्तं यद् दीयते, तत् तामसम् उदाहृतम् /22॥ एवं वैदिकानां यज्ञतपोदानानां सत्त्वादिगुणभेदेन भेद उक्तः; इदानीं तस्यैव वैदिकस्य यज्ञादेः प्रणवसंयोगेन तत्सच्छब्दव्यपदेश्य्तया च लक्षणम् उच्यते ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः । ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ॥ BhG_17.23 ॥ ओं तत् सद् इति त्रिविधो ऽयं निर्देशः शब्दः ब्रह्मणः स्मृतः ब्रह्मणो ऽन्वयी भवति । ब्रह्म च वेदः । वेदशब्देन वैदिकं कर्मोच्यते । वैदिकं यज्ञादिकम् । यज्ञादिकं कर्म ओं तत् सद् इति शब्दान्वितं भवति । ओम् इति शब्दस्यान्वयो वैदिककर्माङ्गत्वेन प्रयोगादौ प्रयुज्यमानतया; तत् सद् इति शब्दयोर् अन्वयः पूज्यत्वाय वाचकतया । तेन त्रिविधेन शब्देनान्विता ब्राह्मणाः वेदान्वयिनस् त्रैवर्णिकाः वेदाश् च यज्ञाश् च पुरा विहिताः पुरा मयैव निर्मिता इत्यर्थः ॥ त्रयाणाम् ओं तत् सद् इति शब्दानाम् अन्वयप्रकारो वर्ण्यते; प्रथमम् ओम् इति शब्दस्यान्वयप्रकारम् आह तस्माद् ओम् इत्य् उदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ BhG_17.24 ॥ तस्माद् ब्रह्मवादिनाम् वेदादिनां त्रैवर्णिकानां यज्ञदानतपःक्रियाः विधानोक्ताः वेदविधानोक्ताः आदौ ओम् इत्य् उदाहृत्य सततं सर्वदा प्रवर्तन्ते । वेदाश् च ओम् इत्य् उदाहृत्यारभ्यन्ते । एवं वेदानां वैदिकानां च यज्ञादीनां कर्मणाम् ओम् इति शब्दान्वयो वर्णितः । ओम् इतिशब्दान्वितवेदधारणात् तदन्वितयज्ञादिकर्मकरणाच् च ब्राह्मणशब्दनिर्दिष्टानां त्रैवर्णिकानाम् अपि ओम् इति शब्दान्वयो वर्णितः ॥ BhGR_17.24 ॥ अथैतेषां तद् इति शब्दान्वयप्रकारम् आह तद् इत्य् अनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश् च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ BhG_17.25 ॥ फलम् अनभिसन्धाय वेदाध्ययनयज्ञतपोदानक्रियाः मोक्षकाङ्क्षिभिस् त्रैवर्णिकैर् याः क्रियन्ते, ताः ब्रह्मप्राप्तिसाधनतया ब्रह्मवाचिना तद् इति शब्देन निर्देश्याः; "स वः कः किं यत् तत् पदम् अनुत्तमम्" इति तच्छब्दो हि ब्रह्मवाची प्रसिद्धः । एवं वेदाध्ययनयज्ञादीनां मोक्षसाधनभूतानां तच्छब्दनिर्देश्यतया तद् इति शब्दान्वय उक्तः । त्रैवर्णिकानाम् अपि तथाविधवेदाध्ययनाद्यनुष्ठानाद् एव तच्छब्दान्वय उपपन्नः ॥ BhGR_17.25 ॥ अथैषां सच्छब्दान्वयप्रकारं वक्तुं लोके सच्छब्दस्य व्युत्पत्तिप्रकारम् आह सद्भावे साधुभावे च सद् इत्य् एतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ BhG_17.26 ॥ सद्भावे विद्यमानतायाम्, साधुभावे कल्याणभावे च सर्ववस्तुषु सद् इत्य् एतत् पदं प्रयुज्यते लोकवेदयोः । तथा केनचित् पुरुषेणानुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्कर्मेदम् इति सच्छब्दो युज्यते प्रयुज्यते इत्यर्थः ॥ BhGR_17.26 ॥ यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते । कर्म चैव तदर्थीयं सद् इत्य् एवाभिधीयते ॥ BhG_17.27 ॥ अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सद् इत्य् उच्यते । कर्म च तदर्थीयम् त्रैवर्णिकार्थीयं यज्ञदानादिकं सद् इत्य् एवाभिधीयते । तस्माद् वेदाः वैदिकानि कर्माणि ब्राह्मणशब्दनिर्दिष्टास् त्रैवर्णिकाश् च ओं तत् सद् इति शब्दान्वयरूपलक्षणेन अवेदेभ्यश् चावैदिकेभ्यश् च व्यावृत्ता वेदितव्याः ॥ BhGR_17.27 ॥ अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् । असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥ BhG_17.28 ॥ अश्रद्धया कृतं शास्त्रीयम् अपि होमादिकम् असद् इत्य् उच्यते । कुतः ? न च तत् प्रेत्य, नो इह न मोक्षाय, न सांसारिकाय च फलायेति ॥ BhGR_17.28 ॥ ******************** ADHYAYA 18 ******************** अतीतेनाध्यायद्वयेन अभ्युदयनिश्श्रेयससाधनभूतं वैदिकम् एव यज्ञतपोदानादिकं कर्म, नान्यत्; वैदिकस्य च कर्मणस् सामान्यलक्षणं प्रणवान्वयः; तत्र मोक्षाभ्युदयसाधनयोर् भेदः तत्सच्छब्दनिर्देश्यत्वेन; मोक्षसाधनं च कर्म फलाभिसन्धिरहितं यज्ञादिकम्; तदारम्भश् च सत्त्वोद्रेकाद् भवति; सत्त्ववृद्धिश् च सात्त्विकाहारसेवया इत्युक्तम् । अनन्तरं मोक्षसाधनतया निर्दिष्टयोस् त्यागसंन्यासयोर् ऐक्यम्, त्यागस्य च स्वरूपम्, भगवति सर्वेश्वरे च सर्वकर्मणां कर्तृत्वानुसन्धानम्, सत्त्वरजस्तमसां कार्यवर्णनेन सत्त्वगुणस्यावश्योपादेयत्वम्, स्ववर्णोचितानां कर्मणां परमपुरुषाराधनभूतानां परमपुरुषप्राप्तिनिर्वर्तनप्रकारः, कृत्स्नस्य गीताशास्त्रस्य सारार्थो भक्तियोग इत्य् एते प्रतिपाद्यन्ते । तत्र तावत् त्यागसंन्यासयोर् पृथक्त्वैकत्वनिर्णयाय स्वरूपनिर्णयाय चार्जुनः पृच्छति अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥ BhG_18.1 ॥ त्यागसंन्यासौ हि मोक्षसाधनतया विहितौ, "न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः वेदान्तविज्ञानसुनिश्चितार्थास् संन्यासयोगाद् यतयश् शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे॥" इत्यादिषु । अस्य संन्यासस्य त्यागस्य च तत्त्वम् याथात्म्यं पृथक् वेदितुम् इच्छामि । अयम् अभिप्रायः किम् एतौ संन्यासत्यागशब्दौ पृथगर्थौ, उतैकार्थव् एव यदा पृथगर्थौ, तदा अनयोः पृथक्त्वेन स्वरूपं वेदितुम् इच्छामि; एकत्वे ऽपि तस्य स्वरूपं वक्तव्यम् इति ॥ BhGR_18.1 ॥ अथानयोर् एकम् एव स्वरूपम्, तच् चेदृशम् इति निर्णेतुं वादिविप्रतिपत्तिं दर्शयन् श्रीभगवान् उवाच श्रीभगवान् उवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस् त्यागं विचक्षणाः ॥ BhG_18.2 ॥ केचन विद्वांसः काम्यानां कर्मणां न्यासं स्वरूपत्यागं संन्यासं विदुः । केचिच् च विचक्षणाः नित्यानां नैमित्तिकानां च काम्यानां सर्वेषां कर्मणां फलत्याग एव मोक्षशास्त्रेषु त्यागशब्दार्थ इति प्राहुः । तत्र शास्त्रीयत्यागः काम्यकर्मस्वरूपविषयः; सर्वकर्मफलविषय इति विवादं प्रदर्शयन् एकत्र संन्यासशब्दम् इतरत्र त्यागशब्दं प्रयुक्तवान् । अतस् त्यागसंन्यासशब्दयोर् एकार्थत्वम् अङ्गीकृतम् इति ज्ञायते । तथा "निश्चयं शृणु मे तत्र त्यागे भरतसत्तम" इति त्यागशब्देनैव निर्णयवचनात्, "नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥ BhGR_18.", "अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् /" इति परस्परपर्यायतादर्शनाच् च तयोर् एकार्थत्वम् अङ्गीकृतम् इति निश्चीयते ॥ BhGR_18.2 ॥ त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः । यज्ञदानतपःकर्म न त्याज्यम् इति चापरे ॥ BhG_18.3 ॥ एके मनीषिणः कापिलाः वैदिकाश् च तन्मतानुसारिणः रागादिदोषवद् बन्धकत्वात् सर्वं यज्ञादिकं कर्म मुमुक्षुणा त्याज्यम् इति प्राहुः; अपरे पण्डिताः यज्ञादिकं कर्म न त्याज्यम् इति प्राहुः ॥ BhGR_18.3 ॥ निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधस् संप्रकीर्तितः ॥ BhG_18.4 ॥ तत्र एवं वादिविप्रतिपन्ने त्यागे त्यागविषयं निश्चयं मत्तश् शृणु; त्यागः क्रियमाणेष्व् एव वैदिकेषु कर्मसु फलविषयतया, कर्मविषयतया, कर्तृत्वविषयतया च पूर्वम् एव हि मया त्रिविधस् संप्रकीर्तितः, "मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर् निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः" इति । कर्मजन्यं स्वर्गादिकं फलं मम न स्याद् इति फलत्यागः; मदीयफलसाधनतया मदीयम् इदं कर्मेति कर्मणि ममतायाः परित्यागः कर्मविषयस् त्यागः; सर्वेश्वरे कर्तृत्वानुसंधानेनात्मनः कर्तृतात्यागः कर्तृत्वविषयस् त्यागः ॥ BhGR_18.4 ॥ यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् । यज्ञदानतपःप्रभृति वैदिकं कर्म मुमुक्षुणा न कदाचिद् अपि त्याज्यम्, अपि तु आ प्रयाणाद् अहरहः कार्यम् एव ॥ BhGR_18.4 ॥ कुतः ? यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् ॥ BhG_18.5 ॥ यज्ञदानतपःप्रभृतीनि वर्णाश्रमसंबन्धीनि कर्माणि मनीषिणां मननशीलानां पावनानि । मननम् उपासनम्; मुमुक्षूणां यावज्जीवम् उपासनं कुर्वताम् उपासननिष्पत्तिविरोधिप्राचीनकर्मविनाशनानीत्यर्थः ॥ BhGR_18.5 ॥ एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् ॥ BhG_18.6 ॥ यस्मान् मनीषिणां यज्ञदानतपःप्रभृतीनि पावनानि, तस्माद् उपासनवद् एतान्य् अपि यज्ञादिकर्माणि मदाराधनरूपाणि, सङ्गम् कर्मणि ममतां फलानि च त्यक्त्वा अहरहर् आप्रयाणाद् उपासननिवृत्तये मुमुक्षुणा कर्तव्यानीति मम निश्चितम् उत्तमं मतम् ॥ BhGR_18.6 ॥ नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥ BhG_18.7 ॥ नियतस्य नित्यनैमित्तिकस्य महायज्ञादेः कर्मणः संन्यासः त्यागो नोपपद्यते, "शरीरयात्रापि च तेन प्रसिद्ध्येद् अकर्मणः" इति शरीरयात्राया एवासिद्धेः, शरीरयात्रा हि यज्ञशिष्टाशनेन निर्वर्त्यमाना सम्यग्ज्ञानाय प्रभवति; अन्यथा, "ते त्व् अघं भुञ्जते पापाः" इत्य् अयज्ञशिष्टाघरूपाशनाप्यायनं मनसो विपरीतज्ञानाय भवति । "अन्नमयं हि सोम्य मनः" इत्य् अन्नेन हि मन आप्यायते । "आहारशुद्धौ सत्त्वशुद्धिस् सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ॥ BhGR_18." इति ब्रह्मसाक्षात्काररूपं ज्ञानम् आहारशुद्ध्यायत्तं श्रूयते । तस्मान् महायज्ञादिनित्यनैमित्तिकं कर्म आ प्रयाणाद् ब्रह्मज्ञानायैवोपादेयम् इति तस्य त्यागो नोपपद्यते । एवं ज्ञानोत्पादिनः कर्मणो बन्धकत्वमोहात् परित्यागस् तामसः परिकीर्तितः । तमोमूलस् त्यागस् तामसः । तमःकार्याज्ञानमूलत्वेन त्यागस्य तमोमूलत्वम् । तमो ह्य् अज्ञानस्य मूलं, "प्रमादमोहौ तमसो भवतो ऽज्ञानम् एव च" इत्य् अत्रोक्तम् । अज्ञानं तु ज्ञानविरोधि विपरीतज्ञानम्; तथा च वक्ष्यते, "अधर्मं धर्मम् इति या मन्यते तमसावृता । सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी" इति । अतो नित्यनैमित्तिकादेः कर्मणस् त्यागो विपरीतज्ञानमूल एवेत्यर्थः ॥ BhGR_18.7 ॥ दुःखम् इत्य् एव यः कर्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ BhG_18.8 ॥ यद्य् अपि परंपरया मोक्षसाधनभूतं कर्म, तथापि दुःखात्मकद्रव्यार्जनसाध्यत्वाद् बह्वायासरूपतया कायक्लेशकरत्वाच् च मनसो ऽवसादकरम् इति तद्भीत्या योगनिष्पत्तये ज्ञानाभ्यास एव यतनीय इति । यो महायज्ञाद्याश्रमकर्म परित्यजेत्, स राजसं रजोमूलं त्यागं कृत्वा तद् अयथावस्थितशास्त्रार्थरूपम् इति ज्ञानोत्पत्तिरूपं त्यागफलं न लभते; "अयथावत् प्रजानाति बुद्धिस् सा पार्थ राजसी" इति हि वक्ष्यते । न हि कर्म दृष्टद्वारेण मनःप्रसादहेतुः, अपि तु भवगत्प्रसादद्वारेण ॥ BhGR_18.8 ॥ कार्यम् इत्य् एव यत् कर्म नियतं क्रियते ऽर्जुन । सङ्गं त्यक्त्वा फलं चैव, स त्यागः सात्त्विको मतः ॥ BhG_18.9 ॥ नित्यनैमित्तिकमहायज्ञादिवर्णाश्रमविहितं कर्म मदाराधनरूपतया कार्यं स्वयंप्रयोजनम् इति मत्वा सङ्गम् कर्मणि ममतां फलं च त्यक्त्वा यत् क्रियते, स त्यागः सात्त्विको मतः, स सत्त्वमूलः, यथावस्थितशास्त्रार्थज्ञानमूल इत्यर्थः । सत्त्वं हि यथावस्थितवस्तुज्ञानम् उत्पादयतीत्य् उक्तम्, "सत्त्वात् संजायते ज्ञानम्" इति । वक्ष्यते च, "प्रवृत्तिं च निवृत्तिं च कार्याकार्यं भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥ " इति ॥ न द्वेष्ट्य् अकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥ BhG_18.10 ॥ एवं सत्त्वसमाविष्टो मेधावी यथावस्थिततत्त्वज्ञानः, तत एव च्छिन्नसंशयः, कर्मणि सङ्गफलकर्तृत्वत्यागी, न द्वेष्ट्य् अकुशलं कर्म; शुकले च कर्मणि नानुषज्जते । अकुशलं कर्म अनिष्टफलम्, कुशलं च कर्म इष्टरूपस्वर्गपुत्रपश्वन्नाद्यादिफलम् । सर्वस्मिन् कर्मणि ममतारहितत्वात्, त्यक्तब्रह्मव्यतिरिक्तसर्वफलत्वात्, त्यक्तकर्तृत्वाच् च तयोः क्रियमाणयोः प्रीतिद्वेषौ न करोति । अनिष्टफलं पापं कर्मात्र प्रामादिकम् अभिप्रेतम्; "नाविरतो दुश्चरितान् नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनम् आप्नुयात् ॥ BhGR_18." इति दुश्चरिताविरतेर् ज्ञानोत्पत्तिविरोधित्वश्रवणात् । अतः कर्मणि कर्तृत्वसङ्गफलानां त्यागः शास्त्रीयत्यागः, न कर्मस्वरूपत्यागः ॥ BhGR_18.10 ॥ तद् आह न हि देहभृता शक्यं त्यक्तुं कर्माण्य् अशेषतः । यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते ॥ BhG_18.11 ॥ न हि देहभृता ध्रियमाणशरीरेण कर्माण्य् अशेषतस् त्यक्तुं शक्यम्; देहधारणार्थानाम् अशनपानादीनां तदनुबन्धिनां च कर्मणाम् अवर्जनीयत्वात् । तद् अर्थं च महायज्ञाद्यनुष्ठानम् अवर्जनीयम् । यस् तु तेषु महायज्ञादिकर्मसु फलत्यागी स एव, "त्यागेनैके अमृतत्वम् आनशुः" इत्यादिशास्त्रेषु त्यागीत्य् अभिधीयते । फलत्यागीति प्रदर्शनार्थं फलकर्तृत्वकर्मसङ्गानां त्यागीति; "त्रिविधः संप्रकीर्तितः" इति प्रक्रमात् ॥ BhGR_18.11 ॥ ननु कर्माण्य् अग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादीनि, महायज्ञादीनि च स्वर्गादिफलसंबन्धितया शास्त्रैर् विधीयन्ते; नित्यनैमित्तिकानाम् अपि "प्राजापत्यं गृहस्थानाम्" इत्यादिफलसंबन्धितयैव हि चोदना । अतः तत्तत्फलसाधनस्वभावतयावगतानां कर्मणाम् अनुष्ठाने, बीजावापादीनाम् इव, अनभिसंहितफलस्यापि इष्टानिष्टरूपफलसंबन्धः अवर्जनीयः । अतो मोक्षविरोधिफलत्वेन मुमुक्षुणा न कर्मानुष्ठेयम् इत्य् अत उत्तरम् आह अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ BhG_18.12 ॥ अनिष्टम् नरकादिफलम्, इष्टम् स्वर्गादि, मिश्रम् अनिष्टसंभिन्नं पुत्रपश्वन्नाद्यादि; एतत् त्रिविधं कर्मणः फलम्, अत्यागिनाम् कर्तृत्वममताफलत्यागरहितानां प्रेत्य भवति । प्रेत्य कर्मानुष्ठानोत्तरकालम् इत्यर्थः । न तु संन्यासिनां क्वचित् न तु कर्तृत्वादिपरित्यागिनां क्वचिद् अपि मोक्षविरोधि फलं भवति । एतद् उक्तं भवति यद्य् अप्य् अग्निहोत्रमहायज्ञादीनि तान्य् एव, तथापि जीवनाधिकारकामाधिकारयोर् इव मोक्षाधिकारे च विनियोगपृथक्त्वेन परिह्रियते । मोक्षविनियोगश् च, "तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन" इत्यादिभिर् इति । तद् एवं क्रियमाणेष्व् एव कर्मसु कर्तृत्वादिपरित्यागः शास्त्रसिद्धिः संन्यासः; स एव च त्याग इत्य् उक्तः ॥ BhGR_18.12 ॥ इदानीं भगवति पुरुषोत्तमे अन्तर्यामिणि कर्तृत्वानुसंधानेन आत्मनि अकर्तृत्वानुसंधानप्रकारम् आह, तत एव फलकर्मणोर् अपि ममतापरित्यागो भवतीति । परमपुरुषो हि स्वकीयेन जीवात्मना स्वकीयैश् च करणकलेवरप्राणैः स्वलीलाप्रयोजनाय कर्माण्य् आरभते । अतो जीवात्मगतं क्षुन्निवृत्त्यादिकम् अपि फलम्, तत्साधनभूतं च कर्म परमपुरुषस्यैव । पञ्चैतानि महाबाहो कारणानि निबोधे मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ BhG%_18. सांख्या बुद्धिः, सांख्ये कृतान्ते यथावस्थिततत्त्वविषयया वैदिक्या बुद्ध्या अनुसंहिते निर्णये सर्वकर्मणां सिद्धये उत्पत्तये, प्रोक्तानि पञ्चैतानि कारणानि निबोधे मे मम सकाशाद् अनुसंधत्स्व । वैदिकी हि बुद्धिः शरीरेन्द्रियप्राणजीवात्मोपकरणं परमात्मानम् एव कर्तारम् अवधारयति, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः", "अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा" इत्यादिषु ॥ BhGR_18.13 ॥ तद् इदम् आह अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ शरीरवाङ्मनोभिर् यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ BhGR_18.15 ॥ न्याय्ये शास्त्रसिद्धे, विपरीते प्रतिषिद्धे वा सर्वस्मिन् कर्मणि शरीरे, वाचिके, मानसे च पञ्चैते हेतवः । अधिष्ठानम् शरीरम्; अधिष्ठीयते जीवात्मनेति महाभूतसंघातरूपं शरीरम् अधिष्ठानम् । तथा कर्ता जीवात्मा; अस्य जीवात्मनो ज्ञातृत्वं कर्तृत्वं च, "ज्ञो ऽत एव", "कर्ता शास्त्रार्थवत्त्वात् " इति च सूत्रोपपादितम् । करणं च पृथग्विधम् वाक्पाणिपादादिपञ्चकं समनस्कं कर्मेन्द्रियं पृथग्विधम् कर्मनिष्पत्तौ पृथग्व्यापारम् । विविधा च पृथक्चेष्टा । चेष्टाशब्देन पञ्चात्मा वायुर् अभिधीयते तद्वृत्तिवाचिना; शरीरेन्द्रियधारणस्य प्राणापानादिभेदभिन्नस्य वायोः पञ्चात्मनो विविधा च चेष्टा विविधा वृत्तिः । दैवं चैवात्र पञ्चमम् अत्र कर्महेतुकलापे दैवं पञ्चमम् परमात्मा अन्तर्यामी कर्मनिष्पत्तौ प्रधानहेतुर् इत्यर्थः । उक्तं हि, "सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च" इति । वक्ष्यति च, "ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि yantrÃrƬhÃni मायया॥" इति । परमात्मायत्तं च जीवात्मनः कर्तृत्वम्, "परात् तु तच्छ्रुतेः" इत्याद्युपपादितम् । नन्व् एवं परमात्मायत्ते जीवात्मनः कर्तृत्वे जीवात्मा कर्मण्य् अनियोज्यो भवतीति विधिनिषेधशास्त्राण्य् अनर्थकानि स्युः ॥ इदम् अपि चोद्यं सूत्रकारेण परिहृतम्, "कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयार्थ्यादिभ्यः" इति । एतद् उक्तं भवति परमात्मना दत्तैस् तदाधारैश् च करणकलेबरादिभिस् तदाहितशक्तिभिः स्वयं च जीवात्मा तदाधारस् तदाहितशक्तिस् सन् कर्मनिष्पत्तये स्वेच्छया करणाद्यधिष्ठानाकारं प्रयत्नं चारभते; तदन्तरवस्थितः परमात्मा स्वानुमतिदानेन तं प्रवर्तयतीति जीवस्यापि स्वबुद्ध्यैव प्रवृत्तिहेतुत्वम् अस्ति; यथा गुरुतरशिलामहीरुहादिचलनादिफलप्रवृत्तिषु बहुपुरुषसाध्यासु बहूनां हेतुत्वं विधिनिषेधभाक्त्वं चेति ॥ BhGR_18.14 ॥15// तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः । पश्यत्य् अकृतबुद्धित्वान् न स पश्यति दुर्मतिः ॥ BhGR_18.16 ॥ एवं वस्तुतः परमात्मानुमतिपूर्वके जीवात्मनः कर्तृत्वे सति, तत्र कर्मणि केवलम् आत्मानम् एव कर्तारं यः पश्यति, स दुर्मतिः विपरीतमतिः अकृतबुद्धित्वाद् अनिष्पन्नयथावस्थितवस्तुबुद्धित्वान् न पश्यति न यथावस्थितं कर्तारं पश्यति ॥ BhGR_18.16 ॥ यस्य नाहंकृतो भावो बुद्धिर् यस्य न लिप्यते । हत्वापि स इमांल् लोकान् न हन्ति न निबध्यते ॥ BhGR_18.17 ॥ परमपुरुषकर्तृत्वानुसंधानेन यस्य भावः कर्तृत्वविषयो मनोवृत्तिविशेषः नाहंकृतः नाहमभिमानकृतः । अहं करोमीति ज्ञानं यस्य न विद्यत इत्यर्थः । बुद्धिर् यस्य न लिप्यते अस्मिन् कर्मणि मम कर्तृत्वाभावाद् एतत्फलं न मया संबध्यते, न च मदीयं कर्मेति यस्य बुद्धिर् जायत इत्यर्थः । स इमान् लोकान् युद्धे हत्वापि तान् न निहन्ति; न केवलं भीष्मादीन् इत्यर्थः । ततस् तेन युद्धाख्येन कर्मणा न निबध्यते । तत्फलं नानुभवतीत्यर्थः ॥ BhGR_18.17 ॥ सर्वम् इदम् अकर्तृत्वाद्यनुसन्धानं सत्त्वगुणवृद्ध्यैव भवतीति सत्त्वस्योपादेयताज्ञापनाय कर्मणि सत्त्वादिगुणकृतं वैषम्यं प्रपञ्चयिष्यन् कर्मचोदनाप्रकारं तावद् आह ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । कारणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥ BhGR_18.18 ॥ ज्ञानम् कर्तव्यकर्मविषयं ज्ञानम्, ज्ञेयं च कर्तव्यं कर्म, परिज्ञाता तस्य बोद्धेति त्रिविधा कर्मचोदना । बोधबोद्धव्यबोद्धृयुक्तो ज्योतिष्टोमादिकर्मविधिर् इत्यर्थः । तत्र बोद्धव्यरूपं कर्म त्रिविधं संगृह्यते करणं कर्म कर्तेति । करणम् साधनभूतं द्रव्यादिकम्; कर्म यागादिकम्; कर्ता अनुष्ठातेति ॥ BhGR_18.18 ॥ ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसंख्याने यथावच् छृणु तान्य् अपि ॥ BhGR_18.19 ॥ कर्तव्यकर्मविषयं ज्ञानम्, अनुष्ठीयमानं च कर्म, तस्यानुष्ठाता च सत्त्वादिगुणभेदतस् त्रिविधैव प्रोच्यते गुणसंख्याने गुणकार्यगणने । यथावच् छृणु तान्य् अपि तानि गुणतो भिन्नानि ज्ञानादीनि यथावच् छृणु ॥ BhGR_18.19 ॥ सर्वभूतेषु येनैकं भावम् अव्ययम् ईक्षते । अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् ॥ BhGR_18.20 ॥ ब्राह्मणक्षत्रियब्रह्मचारिगृहस्थादिरूपेण विभक्तेषु सर्वेषु भूतेषु कर्माधिकारिषु येन ज्ञानेनैकम् आत्माख्यं भावं, तत्राप्य् अविभक्तम् ब्राह्मणत्वाद्यनेकाकारेष्व् अपि भूतेषु सितदीर्घादिविभागवत्सु ज्ञानाकारे आत्मनि विभागरहितम्, अव्ययं व्ययस्वभावेष्व् अपि ब्राह्मणादिशरीरेषु अव्ययम् अविकृतं फलादिसङ्गानर्हं च कर्माधिकारवेलायाम् ईक्षते, तज् ज्ञानं सात्त्विकं विद्धि ॥ BhGR_18.20 ॥ पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् ॥ BhGR_18.21 ॥ सर्वेषु भूतेषु ब्राह्मणादिषु ब्राह्मणाद्याकारपृथक्त्वेनात्माख्यान् अपि भावान् नानाभूतान् सितदीर्घादिपृथक्त्वेन च पृथग्विधान् फलादिसंयोगयोग्यान् कर्माधिकारवेलायां यज् ज्ञानं वेत्ति, तज् ज्ञानं राजसं विद्धि ॥ BhGR_18.21 ॥ यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहेतुकम् । अतत्त्वार्थवद् अल्पं च तत् तामसम् उदाहृतम् ॥ BhGR_18.22 ॥ यत् तु ज्ञानम्, एकस्मिन् कार्ये एकस्मिन् कर्तव्ये कर्मणि प्रेतभूतगणाद्याराधनरूपे अत्यल्पफले कृत्स्नफलवत् सक्तम्, अहेतुकम् वस्तुतस् त्व् अकृत्स्नफलवत्तया तथाविधसङ्गहेतुरहितम् अतत्त्वार्थवत् पूर्ववद् एवात्मनि पृथक्त्वादियुक्ततया मिथ्याभूतार्थविषयम्, अत्यल्पफलं च प्रेतभूताद्याराधनविषयत्वाद् अल्पं च, तज् ज्ञानं तामसम् उदाहृतम् ॥ BhGR_18.22 ॥ एवं कर्तव्यकर्मविषयज्ञानस्याधिकारवेलायाम् अधिकार्यंशेन गुणतस् त्रैविध्यम् उक्त्वा अनुष्ठेयस्य कर्मणो गुणतस् त्रैविध्यम् आह नियतं सङ्गरहितम् अरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥ BhGR_18.23 ॥ नियतम् स्ववर्णाश्रमोचितम्, सङ्गरहितम् कर्तृत्वादिसङ्गरहितम्, अरागद्वेषतः कृतम् कीर्तिरागाद् अकीर्तिद्वेषाच् च न कृतम्; अदम्भेन कृतम् इत्यर्थः; अफलप्रेप्सुना अफलाभिसन्धिना कार्यम् इत्य् एव कृतं यत् कर्म, तत् सात्त्विकम् उच्यते ॥ BhGR_18.23 ॥ यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद् राजसम् उदाहृतम् ॥ BhGR_18.24 ॥ यत् तु पुनः कामेप्सुना फलप्रेप्सुना साहंकारेण वा वाशब्दश् चार्थे कर्तृत्वाभिमानयुक्तेन च, बहुलायासं यत् कर्म क्रियते, तद् राजसम् बहुलायासम् इदं कर्म मयैव क्रियत इत्य् एवंरूपाभिमानयुक्तेन यत् कर्म क्रियते, तद् राजसम् इत्यर्थः ॥ BhGR_18.24 ॥ अनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् । मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥ BhGR_18.25 ॥ कृते कर्मण्य् अनुबध्यमानं दुःखम् अनुबन्धः; क्षयः कर्मणि क्रियमाणे अर्थविनाशः; हिंसा तत्र prÃïipŬÃ; पौरुषम् आत्मनः कर्मसमापनसामर्थ्यम्; एतानि अनवेक्ष्य अविमृश्य, मोहात् परमपुरुषकर्तृत्वाज्ञानाद् यत् कर्मारभ्यते, तत् तामसम् उच्यते ॥ BhGR_18.25 ॥ मुक्तसङ्गो ऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते ॥ BhGR_18.26 ॥ मुक्तसङ्गः फलसङ्गरहितः अनहंवादी कर्तृत्वाभिमानरहितः, धृत्युत्साहसमन्वितः आरब्धे कर्मणि यावत्कर्मसमाप्त्यवर्जनीयदुःखधारणं धृतिः; उत्साहः उद्युक्तचेतस्त्वम्; ताभ्यां समन्वितः, सिद्ध्यसिद्ध्योर् निर्विकारः युद्धादौ कर्मणि तदुपकरणभूतद्रव्यार्जनादिषु च सिद्ध्यसिद्ध्योर् अविकृतचित्तः कर्ता सात्त्विक उच्यते ॥ BhGR_18.26 ॥ रगी कर्मफलप्रेप्सुर् लुब्धो हिंसात्मको ऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ BhGR_18.27 ॥ रागी यशोऽर्थी, कर्मफलप्रेप्सुः कर्मफलार्थी; लुब्धः कर्मापेक्षितद्रव्यव्ययस्वभावरहितः, हिंसात्मकः परान् pŬayitvà तैः कर्म कुर्वाणः, अशुचिः कर्मापेक्षितशुद्धिरहितः, हर्षशोकान्वितः युद्धादौ कर्मणि जयादिसिद्ध्यसिद्ध्योर् हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ BhGR_18.27 ॥ अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको ऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ BhGR_18.28 ॥ अयुक्तः शास्त्रीयकर्मायोग्यः, विकर्मस्थः, प्राकृतः अनधिगतविद्यः, स्तब्धः अनारम्भशीलः, शठः अभिचारादिकर्मरुचिः, नैकृतिकः वञ्चनपरः, अलसः आरब्धेष्व् अपि कर्मसु मन्दप्रवृत्तिः, विषादी अतिमात्रावसादशीलः दीर्घसूत्री अभिचारादिकर्म कुर्वन् परेषु दीर्घकालवर्त्यनर्थपर्यालोचनशीलः, एवंभूतो यः कर्ता, स तामसः ॥ BhGR_18.28 ॥ एवं कर्तव्यकर्मविषयज्ञाने कर्तव्ये च कर्मणि अनुष्ठातरि च गुणतस् त्रैविध्यम् उक्तम्; इदानीं सर्वतत्त्वसर्वपुरुषार्थनिश्चयरूपाया बुद्धेर् धृतेश् च गुणतस् त्रैविध्यम् आह बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रिविधं शृणु । प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय ॥ BhGR_18.29 ॥ बुद्धिः विवेकपूर्वकं निश्चयरूपं ज्ञानम्; धृतिः आरब्धायाः क्रियाया विघ्नोपनिपाते ऽपि धारणम्, तयोस् सत्त्वादिगुणतस् त्रिविधं भेदं पृथक्त्वेन प्रोच्यमानं यथावच् छृणु ॥ BhGR_18.29 ॥ प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ BhGR_18.30 ॥ प्रवृत्तिः अभ्युदयसाधनभूतो धर्मः, निवृत्तिः मोक्षसाधनभूतः, तव् उभौ यथावस्थितौ या बुद्धिर् वेत्ति; कार्याकार्ये सर्ववर्णानां प्रवृत्तिनिवृत्तिधर्मयोर् अन्यतरनिष्ठानां देशकालावस्थाविशेषेषु "इदं कार्यम्, इदम् अकार्यम्" इति या वेत्ति; भयाभये शास्त्रातिवृत्तिर् भयस्थानं तदनुवृत्तिर् अभयस्थानम्, बन्धं मोक्षं च संसारयाथात्म्यं तद्विगमयाथात्म्यं च या वेत्ति; सा सात्त्विकी बुद्धिः ॥ BhGR_18.30 ॥ यथा धर्मम् अधर्मं च कार्यं चाकार्यम् एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ BhGR_18.31 ॥ यथा पूर्वोक्तं द्विविधं धर्मं तद्विपरीतं च तन्निष्ठानां देशकालावस्थादिषु कार्यं चाकार्यं च यथावन् न जानाति, सा राजसी बुद्धिः ॥ BhGR_18.31 ॥ अधर्मं धर्मम् इति या मन्यते तमसावृता । सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥ BhGR_18.32 ॥ तामसी तु बुद्धिः तमसावृता सती सर्वार्थान् विपरीतान् मन्यते । अधर्मं धर्मं, धर्मं चाधर्मं, सन्तं चार्थम् असन्तम्, असन्तम् चार्थं सन्तं, परं च तत्त्वम् अपरम्, अपरं च तत्त्वं परम् । एवं सर्वं विपरीतं मन्यत इत्यर्थः ॥ BhGR_18.32 ॥ धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ BhGR_18.33 ॥ यया धृत्या योगेनाव्यभिचारिण्या मनःप्राणेन्द्रियाणां क्रियाः पुरुषो धारयते; योगः मोक्षसाधनभूतं भगवदुपासनम्; योगेन प्रयोजनभूतेनाव्यभिचारिण्या योगोद्देशेन प्रवृत्तास् तत्साधनभूता मनःप्रभृतीनां क्रियाः यया धृत्या धारयते, सा सात्त्विकीत्यर्थः ॥ BhGR_18.33 ॥ यया तु धर्मकामार्थान् धृत्या धारयते ऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ BhGR_18.34 ॥ फलाकाङ्क्षी पुरुषः प्रकृष्टसङ्गेन धर्मकामार्थान् यया धृत्या धारयते, सा राजसी । धर्मकामार्थशब्देन तत्साधनभूता मनःप्राणेन्द्रियक्रिया लक्ष्यन्ते । फलाकाङ्क्षीत्य् अत्रापि फलशब्देन राजसत्वाद् धर्मकामार्था एव विवक्षिताः । अतो धर्मकामार्थापेक्षया मनःप्रभृतीनां क्रिया यया धृत्या धारयते, सा राजसीत्य् उक्तं भवति ॥ BhGR_18.34 ॥ यया स्वप्नं भयं शोकं विषादं मदम् एव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ BhGR_18.35 ॥ यया धृत्या /स्वप्नं निद्राम् । मदं विषयानुभवजनितं मदम् । स्वप्नमदव् उद्दिश्य प्रवृत्ता मनःप्राणादीनां क्रियाः दुर्मेधा न विमुञ्चति धारयति । भयशोकविषादशब्दाश् च भयशोकादिदायिविषयपराः; तत्साधनभूताश् च मनःप्राणादिक्रिया यया धारयते, सा धृतिस् तामसी ॥ BhGR_18.35 ॥ सुखं त्व् इदानीं त्रिविधं शृणु मे भरतर्षभ । पूर्वोक्ताः सर्वे ज्ञानकर्मकर्त्रादयो यच् छेषभूताः, तच् च सुखं गुणतस् त्रिविधम् इदानीं शृणु ॥ अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति ॥ BhGR_18.36 ॥ यत् तद् अग्रे विषम् इव परिणामे ऽमृतोपमम् । तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥ BhGR_18.37 ॥ यस्मिन् सुखे चिरकालाभ्यासात् क्रमेण निरतिशयां रतिं प्राप्नोति, दुःखान्तं च निगच्छति निखिलस्य सांसारिकस्य दुःखस्यान्तं निगच्छति ॥ तद् एव विशिनष्टि यत् तत् सुखम्, अग्रे योगोपक्रमवेलायां बह्वायाससाध्यत्वाद् विविक्तस्वरूपस्याननुभूतत्वाच् च विषम् इव दुःखम् इव भवति, परिणामे ऽमृतोपमम् । परिणामे विपाके अभ्यासबलेन विविक्तात्मस्वरूपाविर्भावे अमृतोपमं भवति, तच् च आत्मबुद्धिप्रसादजम् आत्मविषया बुद्धिः आत्मबुद्धिः, तस्याः निवृत्तसकलेतरविषयत्वं प्रसादः, निवृत्तसकलेतरविषयबुद्ध्या विविक्तस्वभावात्मानुभवजनितं सुखम् अमृतोपमं भवति; तत् सुखं सात्त्विकं प्रोक्तम् ॥ BhGR_18.37 ॥ विषयेन्द्रियसंयोगाद् यत् तद् अग्रे ऽमृतोपमम् । परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥ BhGR_18.38 ॥ अग्रे अनुभववेलायां विषयेन्द्रियसंयोगाद् यत् तद् अमृतम् इव भवति, परिणामे विपाके विषयाणां सुखतानिमित्तक्षुदादौ निवृत्ते तस्य च सुखस्य निरयादिनिमित्तत्वाद् विषम् इव पीतं भवति, तत् सुखं राजसं स्मृतम् ॥ BhGR_18.38 ॥ यद् अग्रे चानुबन्धे च सुखं मोहनम् आत्मनः । निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥ BhGR_18.39 ॥ यत् सुखम् अग्रे चानुबन्धे च अनुभववेलायां विपाके च आत्मनो मोहनं मोहहेतुर् भवति; मोहो ऽत्र यथावस्थितवस्त्वप्रकाशो ऽभिप्रेतः; निद्रालस्यप्रमादोत्थम् निद्रालस्यप्रमादजनितम्, निद्रादयो ह्य् अनुभववेलायाम् अपि मोहहेतवः । निद्राया मोहहेतुत्वं स्पृष्टम् । आलस्यम् इन्द्रियव्यापारम् आन्द्यम् । इन्द्रियव्यापारम् आन्द्ये च ज्ञानम् आन्द्यं भवत्य् एव । प्रमादः कृत्यानवधानरूप इति तत्रापि ज्ञानम् आन्द्यं भवति । ततश् च तयोर् अपि मोहहेतुत्वम् । तत् सुखं तामसम् उदाहृतम् । अतो मुमुक्षुणा रजस्तमसी अभिभूय सत्त्वम् एवोपादेयम् इत्य् उक्तं भवति ॥ BhGR_18.39 ॥ न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥ BhGR_18.40 ॥ पृथिव्यां मनुष्यादिषु दिवि देवेषु वा प्रकृतिसंसृष्टेषु ब्रह्मादिषु स्थावरान्तेषु प्रकृतिजैर् एभिस् त्रिभिर् गुणैर् मुक्तं यत् सत्त्वं प्राणिजातम्, न तद् अस्ति ॥ BhGR_18.40 ॥ "त्यागेनैके अमृतत्वम् आनशुः" इत्यादिषु मोक्षसाधनतया निर्दिष्टस् त्यागः संन्यासशब्दार्थाद् अनन्यः; स च क्रियमाणेष्व् एव कर्मसु कर्तृत्वत्यागमूलः फलकर्मणोस् त्यागः; कर्तृत्वत्यागश् च परमपुरुषे कर्तृत्वानुसंधानेनेत्य् उक्तम् । एतत् सर्वं सत्त्वगुणवृद्धिकार्यम् इति सत्त्वोपादेयताज्ञापनाय सत्त्वरजस्तमसां कार्यभेदाः प्रपञ्चिताः । इदानीम् एवंभूतस्य मोक्षसाधनतया क्रियमाणस्य कर्मणः परमपुरुषाराधनवेषतां तथानुष्ठितस्य च कर्मणस् तत्प्राप्तिलक्षणं फलं प्रतिपादयितुं ब्राह्मणाद्यधिकारिणां स्वभावानुबन्धिसत्त्वादिगुणभेदभिन्नं वृत्त्या सह कर्तव्यकर्मस्वरूपम् आह ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर् गुणैः ॥ BhGR_18.41 ॥ ब्राह्मणक्षत्रियविशां स्वकीयो भावः स्वभावः ब्राह्मणादिजन्महेतुभूतं प्राचीनकर्मेत्य् अर्थः; तत्प्रभवाः सत्त्वादयो गुणाः । ब्राह्मणस्य स्वभावप्रभवो रजस्तमोऽभिभवेनोद्भूतः सत्त्वगुणः; क्षत्रियस्य स्वभावप्रभवः तमस्सत्त्वाभिभवेनोद्भूतो रजोगुणः; वैश्यस्य स्वभावप्रभवः सत्त्वरजोऽभिभवेनाल्पोद्रिक्तस् तमोगुणः; शूद्रस्य स्वभावप्रभवस् तु रजस्सत्त्वाभिभवेनात्युद्रिक्तस् तमोगुणः । एभिः स्वभावप्रभवैर् गुणैः सह प्रविभक्तानि कर्माणि शास्त्रैः प्रतिपादितानि । ब्राह्मणादय एवंगुणकाः, तेषां चैतानि कर्माणि, वृत्तयश् चैता इति हि विभज्य प्रतिपादयन्ति शास्त्राणि ॥ BhGR_18.41 ॥ शमो दमस् तपश् शौचं क्षान्तिर् आर्जवम् एव च । ज्ञानं विज्ञानम् आस्तिक्यं ब्राह्मं कर्म स्वभावजम् ॥ BhGR_18.42 ॥ शमः बाह्येन्द्रियनियमनम्; दमः अन्तःकरणनियमनम्; तपः भोगनियमनरूपः शास्त्रसिद्धः कायक्लेशः; शौचं शास्त्रीयकर्मयोग्यता; क्षान्तिः परैः pŬyamÃnasyÃpy अविकृतचित्तता; आर्जवं परेषु मनोऽनुरूपं बाह्यचेष्टाप्रकाशनम्; ज्ञानं परावरतत्त्वयाथात्म्यज्ञानम्; विज्ञानं परतत्त्वगतासाधारणविशेषविषयं ज्ञानम्; आस्तिक्यं वैदिकस्य कृत्स्नस्य सत्यतानिश्चयः प्रकृष्टः; केनापि हेतुना चालयितुम् अशक्य इत्यर्थः । भगवान् पुरुषोत्तमो वासुदेवः परब्रह्मशब्दाभिदेयो निरस्तनिखिलदोषगन्धः स्वाभाविकानवधिकातिशयज्ञानशक्त्याद्यसङ्ख्येयकल्याणगुणगणो निखिलवेदवेदान्तवेद्यः; स एव निखिलजगदेककारणं निखिलजगदाधारभूतः; निखिलस्य स एव प्रवर्तयिता; तदाराधनभूतं च वैदिकं कृत्स्नं कर्म; तैस् तैर् आराधितो धर्मार्थकाममोक्षाख्यं फलं प्रयच्छतीत्य् अस्यार्थस्य सत्यतानिश्चय आस्तिक्यम्; "वेदैश् च सर्वैर् अहम् एव वेद्यः", "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते ", "मयि सर्वम् इदं प्रोतम्", "भोक्तारं यज्ञतपसां ..... ज्ञात्वा मां शान्तिम् ऋच्छति", "मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय", "यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः", "यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम्" इति ह्य् उच्यते । तद् एतद् ब्राह्मणस्य स्वभावजं कर्म ॥ BhGR_18.42 ॥ शैर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् । दानम् ईश्वरभावश् च क्षात्रं कर्म स्वभावजम् ॥ BhGR_18.43 ॥ शैर्यं युद्धे निर्भयप्रवेशसामर्थ्यम्, तेजः परैर् अनभिभवनीयता, धृतिः आरब्धे कर्मणि विघ्नोपनिपाते ऽपि तत्समापनसामर्थ्यम्, दाक्ष्यं सर्वक्रियानिर्वृत्तिसामर्थ्यम्, युद्धे चाप्य् अपलायनम् युद्धे चात्ममरणनिश्चये ऽप्य् अनिर्वर्तनम्; दानं आत्मीयस्य धनस्य परस्वत्वापादनपर्यन्तस् त्यागः ईश्वरभावः स्वव्यतिरिक्तसकलजननियमनसामर्थ्यम्; एतत् क्षत्रियस्य स्वभावजं कर्म ॥ BhGR_18.43 ॥ कृषिगोरक्ष्यवाणिज्यं वैश्यं कर्म स्वभावजम् । कृषिः सत्योत्पादनं कर्षणम् । गोरक्ष्यम् पशुपालनम् इत्यर्थः । वाणिज्यम् धनसञ्चयहेतुभूतं क्रयविक्रयात्मकं कर्म । एतद् वैश्यस्य स्वभावजं कर्म ॥ परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ BhGR_18.44 ॥ पूर्ववर्णत्रयपरिचर्यारूपं शूद्रस्य स्वभावजं कर्म । तद् एतच् चतुर्णा वर्णानां वृत्तिभिस् सह कर्तव्यानां शास्त्रविहितानां यज्ञादिकर्मणां प्रदर्शनार्थम् उक्तम् । यज्ञादयो हि त्रयाणां वर्णानां साधारणाः । शमादयो ऽपि त्रयाणां वर्णानां मुमुक्षूणां साधारणाः । ब्राह्मणस्य तु सत्त्वोद्रेकस्य स्वाभाविकत्वेन शमदमादयः सुखोपादाना इति कृत्वा तस्य शमादय स्वभावजं कर्मेत्य् उक्तम् । क्षत्रियवैश्ययोस् तु स्वतो रजस्तमःप्रधानत्वेन शमदमादयो दुःखोपादाना इति कृत्वा न तत् कर्मेत्य् उक्तम् । ब्राह्मणस्य वृत्तिर् याजनाध्यापनप्रतिग्रहाः; क्षत्रियस्य जनपदपरिपालनम्; वैश्यस्य च कृष्यादयो यथोक्ताः; शूद्रस्य तु कर्तव्यं वृत्तिश् च पूर्ववर्णत्रयपरिचर्यैव ॥ स्वे स्वे कर्मण्य् अभिरतस् संसिद्धिं लभते नरः । स्वकर्मनिरतस् सिद्धिं यथा विन्दति तच् छृणु ॥ BhGR_18.45 ॥ स्वे स्वे यथोदिते कर्मण्य् अभिरतो नरः संसिद्धिं परमपदप्राप्तिं लभते । स्वकर्मनिरतो यथा सिद्धिं विन्दति परमपदं प्राप्नोति, तथा ӭणु ॥ BhGR_18.45 ॥ यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥ BhGR_18.46 ॥ यतो भूतानाम् उत्पत्त्यादिका प्रवृत्तिः, येन च सर्वम् इदं ततम्, स्वकर्मणा तं माम् इन्द्राद्यन्तरात्मतयावस्थितम् अभ्यर्च्य मत्प्रसादान् मत्प्राप्तिरूपां सिद्धिं विन्दति मानवः । मत्त एव सर्वम् उत्पद्यते, मया च सर्वम् इदं ततम् इति पूर्वम् एवोक्तम्, "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा । मत्तः परतरं नान्यत् किंचिद् अस्ति धनञ्जय /", "मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना", "मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्", "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते" इत्यादिषु ॥ BhGR_18.46 ॥ श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । एवं त्यक्तकर्तृत्वादिको मदाराधनरूपः स्वधर्मः । स्वेनैवोपादातुं योग्यो धर्मः; प्रकृतिसंसृष्टेन हि पुरुषेणेन्द्रियव्यापाररूपः कर्मयोगात्मको धर्मः सुकरो भवति । अतः कर्मयोगाख्यः स्वधर्मो विगुणो ऽपि परधर्मात् इन्द्रियजयनिपुणपुरुषधर्माज् ज्ञानयोगात् सकलेन्द्रियनियमनरूपतया सप्रमादात् कदाचित् स्वनुष्ठिताच् श्रेयान् । तद् एवोपपादयति स्वभावनियतं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥ BhGR_18.47 ॥ प्रकृतिसंसृष्टस्य पुरुषस्य इन्द्रियव्यापाररूपतया स्वभावत एव नियतत्वात् कर्मणः, कर्म कुर्वन् किल्बिषं संसारं न प्राप्नोति; अप्रमादत्वात् कर्मणः । ज्ञानयोगस्य सकलेन्द्रियनियमनसाध्यतया सप्रमादत्वात् तन्निष्ठस् तु प्रमादात् किल्बिषं प्रतिपद्येतापि ॥ BhGR_18.47 ॥ अतः कर्मनिष्ठैव ज्यायसीति तृतीयाध्यायोक्तं स्मारयति सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निर् इवावृताः ॥ BhGR_18.48 ॥ अतः सहजत्वेन सुकरम् अप्रमादं च कर्म सदोषं सदुःखम् अपि न त्यजेत्; ज्ञानयोगयोग्यो ऽपि कर्मयोगम् एव कुर्वीतेत्यर्थः । सर्वारम्भाः, कर्मारम्भाः ज्ञानारम्भाश् च हि दोषेण दुःखेन धूमेनाग्निर् इवावृताः । इयांस् तु विशेषः कर्मयोगः सुकरो ऽप्रमादश् च, ज्ञानयोगस् तद्विपरीतः इति ॥ BhGR_18.48 ॥ असक्तबुद्धिस् सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ BhGR_18.49 ॥ सर्वत्र फलादिषु असक्तबुद्धिः, जितात्मा जितमनाः, परमपुरुषकर्तृत्वानुसंधानेनात्मकर्तृत्वे विगतस्पृहः, एवं त्यागाद् अनन्यत्वेन निर्णीतेन संन्यासेन युक्तः कर्म कुर्वन् परमां नैष्कर्म्यसिद्धिम् अधिगच्छति परमां ध्याननिष्ठां ज्ञानयोगस्यापि फलभूतम् अधिगच्छतीत्यर्थः । वक्ष्यमाणध्यानयोगावाप्तिं सर्वेन्द्रियकर्मोपरतिरूपाम् अधिगच्छति ॥ BhGR_18.49 ॥ सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ BhGR_18.50 ॥ सिद्धिं प्राप्तः आप्रयाणादहरहरनुष्ठीयमानकर्मयोगनिष्पाद्यध्यानसिद्द्धिं प्राप्तः, यथा येन प्रकारेण वर्तमानो ब्रह्म प्राप्नोति, तथा समासेन मे निबोध । तद् एव ब्रह्म विशेष्यते निष्ठा ज्ञानस्य या परेति । ज्ञानस्य ध्यानात्मकस्य या परा निष्ठा परमप्राप्यम् इत्यर्थः ॥ BhGR_18.50 ॥ बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन् विषयांस् त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ BhGR_18.51 ॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ BhGR_18.52 ॥ अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममश् शान्तो ब्रह्मभूयाय कल्पते ॥ BhGR_18.53 ॥ बुद्ध्या विशुद्धया यथावस्थितात्मतत्त्वविषयया युक्तः, धृत्या आत्मानं नियम्य च विषयविमुखीकरणेन योगयोग्यं मनः कृत्वा, शब्दादीन् विषयान् त्यक्त्वा असन्निहितान् कृत्वा, तन्निमित्तौ च रागद्वेषौ व्युदस्य, विविक्तसेवी सर्वैर् ध्यानविरोधिभिर् विविक्ते देशे वर्तमानः, लघ्वाशी अत्यशनानशनरहितः, यतवाक्कायमानसः ध्यानाभिमुखीकृतकायवाङ्मनोवृत्तिः, ध्यानयोगपरो नित्यम् एवंभूतस् सन् आ प्रायाणाद् अहरहर्ध्यानयोगपरः, वैराग्यं समुपाश्रितः ध्येयतत्त्वव्यतिरिक्तविषयदोषावमर्शेन तत्र तत्र विरागतां वर्धयन्, अहंकारम् अनात्मनि आत्माभिमानं, बलं तद्वृद्धिहेतुभूतवासनबलं, तन्निमित्तं दर्पं कामं क्रोधं परिग्रहं विमुच्य, निर्ममः सर्वेष्व् अनात्मीयेष्व् आत्मीयबुद्धिरहितः, शान्तः आत्मानुभवैकसुखः, एवंभूतो ध्यानयोगं कुर्वन् ब्रह्मभूयाय कल्पते सर्वबन्धविनिर्मुक्तो यथावस्थितम् आत्मानम् अनुभवतीत्यर्थः ॥ BhGR_18.51 53 // ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समस् सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ BhGR_18.54 ॥ ब्रह्मभूतः आविर्भूतापरिच्छिन्नज्ञानैकाकारमच्छेषतैकस्वभावात्मस्वरूपः, "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्" इति हि स्वशेषतोक्ता । प्रसन्नात्मा क्लेशकर्मादिभिर् अकलुषस्वरूपो मद्व्यतिरिक्तं न कंचन भूतविशेषं प्रति शोचति; न किंचन काङ्क्षति; अपि तु मद्व्यतिरिक्तेषु सर्वेषु भूतेषु अनादरणीयतायां समो निखिलं वस्तुजातं तृणवन् मन्यमानो मद्भक्तिं लभते पराम् मयि सर्वेश्वरे निखिलजगदुद्भवस्थितिप्रलयलीले निरस्तसमस्तहेयगन्धे ऽनवधिकातिशयासंख्येयकल्याणगुणगणैकताने लावण्यामृतसागरे श्रीमति पुण्डरीकनयने स्वस्वामिनि अत्यर्थप्रियानुभवरूपां परां भक्तिं लभते ॥ BhGR_18.54 ॥ तत्फलम् आह भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ BhGR_18.55 ॥ स्वरूपतः स्वभावतश् च यो ऽहम्; गुणतो विभूतितो ऽपि यावांश् चाहम्, तं माम् एवंरूपया भक्त्या तत्त्वतो ऽभिजानाति; मां तत्त्वतो ज्ञात्वा तदनन्तरम् तत्त्वज्ञानानन्तरं ततः भक्तितः मां विशते प्रविशति । तत्त्वतस् स्वरूपस्वभावगुणविभूतिदर्शनोत्तरकालभाविन्या अनवधिकातिशयभक्त्या मां प्राप्नोतीत्यर्थः । अत्र तत इति प्राप्तिहेतुतया, निर्दिष्टा भक्तिर् एवाभिधीयते; "भक्त्या त्व् अनन्यया शक्यः" इति तस्य एव तत्त्वतः प्रवेशहेतुत्वाभिधानात् ॥ BhGR_18.55 ॥ एवं वर्णाश्रमोचितनित्यनैमित्तिककर्मणां परित्यक्तफलादिकानां परमपुरुषाराधनरूपेणानुष्ठितानां विपाक उक्तः । इदानीं काम्यानाम् अपि कर्मणाम् उक्तेनैव प्रकारेणानुष्ठितानां स एव विपाक इत्य् आह सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥ BhGR_18.56 ॥ न केवलं नित्यनैमित्तिकानि कर्माणि, अपि तु सर्वाणि काम्यान्य् अपि कर्माणि, मद्व्याश्रयः मयि संन्यस्तकर्तृत्वादिकः कुर्वाणो मत्प्रसादाच् छाश्वतं पदम् अव्ययम् अविकलं प्राप्नोति । पद्यते गम्यत इति पदम्; मां प्राप्नोतीत्यर्थः ॥ BhGR_18.56 ॥ यस्माद् एवम्, तस्मात् चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगम् उपाश्रित्य मच्चित्तस् सततं भव ॥ BhGR_18.57 ॥ चेतसा आत्मनो मदीयत्वमन्नियाम्यत्वबुद्ध्या । उक्तं हि, "मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा" इति । सर्वकर्माणि सकर्तृकाणि साराध्यानि मयि संन्यस्य, मत्परः अहम् एव फलतया प्राप्य इत्य् अनुसंधानः, कर्माणि कुर्वन् इमम् एव बुद्धियोगम् उपाश्रित्य सततं मच्चित्तो भव ॥ BhGR_18.57 ॥ मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि । अथ चेत् त्वम् अहंकारान् न श्रोष्यसि विनङ्क्ष्यसि ॥ BhGR_18.58 ॥ एवं मच्चित्तः सर्वकर्माणि कुर्वन् सर्वाणि सांसारिकाणि दुर्गाणि मत्प्रसादाद् एव तरिष्यसि । अथ त्वम् अहंकाराद् अहम् एव कृत्याकृत्यविषयं सर्वं जानामीति भावान् मदुक्तं न श्रोष्यसि चेत्, विनङ्क्ष्यसि विनष्टो भविष्यसि । न हि कश्चिन् मद्व्यतिरिक्तः कृत्स्नस्य प्राणिजातस्य कृत्याकृत्ययोर् ज्ञाता प्रशासिता वास्ति ॥ BhGR_18.58 ॥ यद्य् अहङ्कारम् आश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति ॥ BhGR_18.59 ॥ यदि अहंकारम् आत्मनि हिताहितज्ञाने स्वातन्त्र्याभिमानम् आश्रित्य मन्नियोगम् अनादृत्य न योत्स्य इति मन्यसे, एष ते स्वातन्त्र्यव्यवसायो मिथ्या भविष्यति; यतः प्रकृतिस् त्वां युद्धे नियोक्ष्यति मत्स्वातन्त्र्योद्विग्नं त्वाम् अज्ञं प्रकृतिर् नियोक्षति ॥ BhGR_18.59 ॥ तद् उपपादयति स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशो ऽपि तत् ॥ BhGR_18.60 ॥ स्वभावजं हि क्षत्रियस्य कर्म शौर्यम् । स्वभावजेन शौर्याख्येन स्वेन कर्मणा निबद्धः, तद् एवावशः, परैर् धर्षणम् असहमानस् त्वम् एव तद् युद्धं करिष्यसि, यद् इदानीं मोहाद् अज्ञानात् कर्तुं नेच्छसि ॥ BhGR_18.60 ॥ सर्वं हि भूतजातं सर्वेश्वरेण मया पूर्वकर्मानुगुण्येन प्रकृत्यनुवर्तने नियमितम्; तच् छृणु । ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि yantrÃrƬhÃni मायया ॥ BhGR_18.61 ॥ ईश्वरः सर्वनियमनशीलो वासुदेवः सर्वभूतानां हृद्देशे सकलप्रवृत्तिमूलज्ञानोदयप्रदेशे तिष्ठति । कथं किं कुर्वंस् तिष्ठति ? yantrÃrƬhÃni सर्वभूतानि मायया भ्रामयन् । स्वेनैव निर्मितं देहेन्द्रियावस्थं प्रकृत्याख्यं यन्त्रम् ÃrƬhÃni सर्वभूतानि स्वकीयया सत्त्वादिगुणमय्या मायया गुणानुगुणं प्रवर्तयंस् तिष्ठतीत्यर्थः । पूर्वम् अप्य् एतद् उक्तम्, "सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च" इति; "मत्तस् सर्वं प्रवर्तते" इति च । "य आत्मनि तिष्ठन्" इत्यादिका श्रुतिश् च ॥ BhGR_18.61 ॥ एतन् मायानिवृत्तिहेतुम् आह तम् एव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ BhGR_18.62 ॥ यस्माद् एवम्, तस्मात् तम् एव सर्वस्य प्रशासितारम्, आश्रितवात्सल्येन त्वत्सारथ्ये ऽवस्थितम्, "इत्थं कुरु " इति च शासितारं सर्वभावेन सर्वात्मना शरणं गच्छ । सर्वात्मनानुवर्तस्व । अन्यथापि तन्मायाप्रेरितेनाज्ञेन त्वया युद्धादिकरणम् अवर्जनीयम् । तथा सति नष्टो भविष्यसि । अतस् तदुक्तप्रकारेण युद्धादिकं कुर्व् इत्यर्थः । एवं कुर्वाणस् तत्प्रसादात् परां शान्तिं सर्वकर्मबन्धोपशमं शाश्वतं च स्थानम् प्राप्स्यसि । यद् अभिधीयते श्रुतिशतैः, "तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः, "ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः", "यत्र ऋषयः प्रथमजा ये पुराणाः", "परेण नाकं निहितं गुहायाम्", "यो ऽस्याध्यक्षः परमे व्योमन्", "अथ यद् अतः परो दिवो ज्योतिर् दीप्यते", "सो ऽध्वनः पारम् आप्नोति तद्विष्णोः परमं पदम्" इत्यादिभिः ॥ इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया । विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥ BhGR_18.63 ॥ इति एवं ते मुमुक्षुभिर् अधिगन्तव्यं ज्ञानं सर्वस्माद् गुह्याद् गुह्यतरं कर्मयोगविषयं ज्ञानयोगविषयं भक्तियोगविषयं च सर्वम् आख्यातम् । एतदशेषेण विमृश्य स्वाधिकारानुरूपं यथेच्छसि, तथा कुरु कर्मयोगं ज्ञानयोगं भक्तियोगं वा यथेष्टम् आतिष्ठेत्यर्थः ॥ BhGR_18.63 ॥ सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टो ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥ BhGR_18.64 ॥ सर्वेष्व् एतेषु गुह्येषु भक्तियोगस्य श्रैष्ठ्याद् गुह्यतमम् इति पूर्वम् एवोक्तम् "इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे" इत्यादौ । भूयो ऽपि तद्विषयं परमं मे वचः शृणु । इष्टो ऽसि मे दृढम् इति ततस् ते हितं वक्ष्यामि ॥ BhGR_18.64 ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे ॥ BhGR_18.65 ॥ वेदान्तेषु, "वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् । तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था विद्यते ऽयनाय" इत्यादिषु विहितं वेदनं ध्यानोपासनादिशब्दवाच्यं दर्शनसमानाकारं स्मृतिसंतानम् अत्यर्थप्रियम् इह मन्मना भवेति विधीयते । मद्भक्तः अत्यर्थमत्प्रियः । अत्यर्थमत्प्रियत्वेन निरतिशयप्रियां स्मृतिसंततिं कुरुष्वेत्यर्थः । मद्याजी । तत्रापि मद्भक्त इत्य् अनुषज्यते । यजनं पूजनम् । अत्यर्थप्रियमदाराधनपरो भव । आराधनं हि परिपूर्णशेषवृत्तिः । मां नमस्कुरु । नमः नमनम् । मय्य् अतिमात्रप्रह्वीभावम् अत्यर्थप्रियं कुर्व् इत्यर्थः । एवं वर्तमानो माम् एवैष्यसि । एतत् सत्यं ते प्रतिजाने तव प्रतिज्ञां करोमि; नोपच्छन्दनमात्रम्; यतस् त्वं प्रियो ऽसि मे । "प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः" इति पूर्वम् एवोक्तम् । यस्य मय्य् अतिमात्रता प्रीतिर् वर्तते, ममापि तस्मिन् अतिमात्रा प्रीतिर् भवतीति तद्वियोगम् असहमानो ऽहं तं मां प्रापयामि । अतः सत्यम् एव प्रतिज्ञातम्, माम् एवैष्यसीति ॥ BhGR_18.65 ॥ सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ BhGR_18.66 ॥ कर्मयोगज्ञानयोगभक्तियोगरूपान् सर्वान् धर्मान् परमनिश्श्रेयससाधनभूतान्, मदाराधनत्वेन अतिमात्रप्रीत्या यथाधिकारं कुर्वाण एव, उक्तरीत्या फलकर्मकर्तृत्वादिपरित्यागेन परित्यज्य, माम् एकम् एव कर्तारम् आराध्यं प्राप्यम् उपायं चानुसंधत्स्व । एष एव सर्वधर्माणां शस्त्रीयः परित्याग इति, "निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥ BhGR_18." इत्यारभ्य, "सङ्गं त्यक्त्वा फलं चैव स त्यागस् सात्तिविको मतः ॥ ... न हि देहभृता शक्यं त्यक्तुं कर्माण्य् अशेषतः । यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते ॥ BhGR_18." इति अध्यायादौ सुदृढम् उपपादितम् । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि एवं वर्तमानं त्वाम् मत्प्राप्तिविरोधिभ्यो ऽनादिकालसंचितानन्ताकृत्यकरणकृत्याकरणरूपेभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि । मा शुचः शोकं मा कृथाः । अथ वा, सर्वपापविनिर्मुक्तात्यर्थभगवत्प्रियपुरुषनिर्वर्त्यत्वाद् भक्तियोगस्य, तदारम्भविरोधिपापानाम् आनन्त्यात् तत्प्रायश्चित्तरूपैर् धर्मैः परिमितकालकृतैस् तेषां दुस्तरतया आत्मनो भक्तियोगारम्भानर्हताम् आलोच्य शोचतो ऽर्जुनस्य शोकम् अपनुदन् श्रीभगवान् उवाच सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रजेति । भक्तियोगारम्भविरोध्यनादिकालसंचितनानाविधानन्तपापानुगुणान् तत्तत्प्रायश्चित्तरूपान् कृच्छ्रचान्द्रायणकूश्माण्डवैश्वानरव्रातपतिपवित्रेष्टित्रिवृदग्निष्टोमादिकान् नानाविधान् अनन्तांस् त्वया परिमितकालवर्तिना दूरनुष्ठानान् सर्वान् धर्मान् परित्यज्य भक्तियोगारम्भसिद्धये माम् एकं परमकारुणिकम् अनालोचितविशेषाशेषलोकशरण्यम् आश्रितवात्सल्यजलधिं शरणं प्रपद्यस्व । अहं त्वा सर्वपापेभ्यः यथोदितस्वरूपभक्त्यारम्भविरोधिभ्यः सर्वेभ्यः पापेभ्यः मोक्षयिष्यामि; मा शुचः ॥ BhGR_18.66 ॥ इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां यो ऽभ्यसूयति ॥ BhGR_18.67 ॥ इदं ते परमं गुह्यं शास्त्रं मयाख्यातम् अतपस्काय अतप्ततपसे त्वया न वाच्यम्; त्वयि वक्तरि, मयि चाभक्ताय कदाचन न वाच्यम् । तप्ततपसे चाभक्ताय न वाच्यम् इत्यर्थः । न चाशुश्रूषवे । भक्तायाप्य् अशुश्रूषवे न वाच्यम् । न च मां यो ऽभ्यसूयति । मत्स्वरूपे मदैश्वर्ये मद्गुणेषु च कथितेषु यो दोषम् आविष्करोति, न तस्मै वाच्यम् । असमानविभक्तिनिर्देशः तस्यात्यन्तपरिहरणीयताज्ञापनाय ॥ BhGR_18.67 ॥ य इदं परमं गुह्यं मद्भक्तेष्व् अभिधास्यति । भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः ॥ BhGR_18.68 ॥ इदं परमं गुह्यं मद्भक्तेषु यः अभिधास्यति व्याख्यास्यति, सः मयि परमां भक्तिं कृत्वा माम् एवैष्यति; न तत्र संशयः ॥ BhGR_18.68 ॥ न च तस्मान् मनुष्येषु कश्चिन् मे प्रियकृत्तमः । भविता न च मे तस्माद् अन्यः प्रियतरो भुवि ॥ BhGR_18.69 ॥ सर्वेषु मनुष्येष्व् इतः पूर्वं तस्माद् अन्यो मनुष्यो मे न कश्चित् प्रियकृत्तमो ऽभूत्; इत उत्तरं च न भविता । अयोग्यानां प्रथमम् उपादानं योग्यानाम् अकथनाद् अपि तत्कथनस्यानिष्टतमत्वात् ॥ अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः । ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥ BhGR_18.70 ॥ य इमम् आवयोर् धर्म्यं संवादम् अध्येष्यते, तेन ज्ञानयज्ञेनाहम् इष्टस् स्याम् इति मे मतिः अस्मिन् यो ज्ञानयज्ञो ऽभिधीयते, तेनाहम् एतद् अध्ययनमात्रेणेष्टः स्याम् इत्यर्थः ॥ BhGR_18.70 / श्रद्धावान् अनसूयुश् च शृणुयाद् अपि यो नरः । सो ऽपि मुक्तः शुभांल् लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥ BhGR_18.71 ॥ श्रद्धावान् अनसूयुश् च यो नरः शृणुयाद् अपि, तेन श्रवणमात्रेण सो ऽपि भक्तिविरोधिपापेभ्यो मुक्तः पुण्यकर्मणां मद्भक्तानां लोकान् समूहन् प्राप्नुयात् ॥ BhGR_18.71 / कश्चिद् एतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिद् अज्ञानसंमोहः प्रनष्टस् ते धनञ्जय ॥ BhGR_18.72 ॥ मया कथितम् एतत् पार्थ त्वया अवहितेन चेतसा कच्चिच् श्रुतम्, तवाज्ञानसंमोहः कच्चित् प्रनष्टः, येनाज्ञानेन mƬho न योत्स्यामीत्युक्तवान् ॥ BhGR_18.72 ॥ अर्जुन उवाच नष्टो मोहः स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत । स्थितो ऽस्मि गतसंदेहः करिष्ये वचनं तव ॥ BhGR_18.73 ॥ मोहः विपरीतज्ञानम् । त्वत्प्रसादान् मम तद् विनष्टम् । स्मृतिः यथावस्थिततत्त्वज्ञानम् । त्वत्प्रसादाद् एव तच् च लब्धम् । अनात्मनि प्रकृतौ आत्माभिमानरूपो मोहः, परमपुरुषशरीरतया तदात्मकस्य कृत्स्नस्य चिदचिद्वस्तुनः अतदात्माभिमानरूपश् च, नित्यनैमित्तिकरूपस्य कर्मणः परमपुरुषाराधनतया तत्प्राप्त्युपायभूतस्य बन्धकत्वबुद्धिरूपश् च सर्वो विनष्टः । आत्मनः प्रकृतिविलक्षणत्वतत्स्वभावरहितताज्ञातृत्वैकस्वभावतापरमपुरुषशेषतातन्नियाम्यत्वैकस्वरूपताज्ञानम्, निखिलजगदुद्भवस्थितिप्रलयलीलाशेषदोषप्रत्यनीककल्याणैकस्वरूपस्वाभाविकानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृतिसमस्तकल्याणगुणगणमहार्णवपरब्रह्मशब्दाभिधेयपरमपुरुषयाथात्म्यज्ञानं च, एवंरूपपरावरतत्त्वयाथात्म्यविज्ञानतदभ्यासपूर्वकाहरहरुपचीयमानपरमपुरुषप्रीत्येकफलनित्यनैमित्तिककर्मनिषिद्धपरिहारशमदमाद्यात्मगुणनिवर्त्यभक्तिरूपतापन्नपरमपुरुषोपासनैकलभ्यो वेदान्तवेद्यः परमपुरुषो वासुदेवस् त्वम् इति ज्ञानं च लब्धम् । ततश् च बन्धस्नेहकारुण्यप्रवृद्धविपरीतज्ञानमूलात् सर्वस्माद् अवसादाद् विमुक्तो गतसंदेहः स्वस्थः स्थितो ऽस्मि । इदानीम् एव युद्धादिकर्तव्यताविषयम् तव वचनं करिष्यति यथोक्तं युद्धादिकं करिष्यति इत्यर्थः ॥ BhGR_18.73 ॥ dh­tarëÂrÃya स्वपुत्राः पाण्डवाश् च युद्धे किं करिष्यन्तीति पृच्छते सञ्जय उवाच इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः । संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥ BhGR_18.74 ॥ इति एवं वासुदेवस्य वसुदेवसूनोः, पार्थस्य च तत्पितृष्वसुः पुत्रस्य च महात्मनः महाबुद्धेस् तत्पदद्वन्द्वम् आश्रितस्येमं रोमहर्षणम् अद्भुतं संवादम् अहं यथोक्तम् अश्रौषम् श्रुतवान् अहम् ॥ BhGR_18.74 ॥ व्यासप्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् । योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥ BhGR_18.75 ॥ व्यासप्रसादाद् व्यासानुग्रहेण दिव्यचक्षुश्श्रोत्रलाभाद् एतत् परं योगाख्यं गुह्यं योगेश्वराज् ज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधेर् भगवतः कृष्णात् स्वयम् एव कथयतः साक्षाच् श्रुतवान् अहम् ॥ BhGR_18.75 ॥ राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः ॥ BhGR_18.76 ॥ केशवार्जुनयोर् इमं पुण्यम् अद्भुतं संवादं साक्षाच् छ्रुतं स्मृत्वा मुहुर् मुहुर् हृष्यामि ॥ तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः । विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥ BhGR_18.77 ॥ तच् चार्जुनाय प्रकाशितम् ऐश्वरं हरेर् अत्यद्भुतं रूपं मया साक्षात्कृतं संस्मृत्य संस्मृत्य हृष्यतो मे महान् विस्मयो जायते; पुनः पुनश् च हृष्यामि ॥ BhGR_18.77 ॥ किम् अत्र बहुनोक्तेन ? यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम ॥ BhGR_18.78 ॥ यत्र योगेश्वरः कृत्स्नस्योच्चावचरूपेणावस्थितस्य चेतनस्याचेतनस्य च वस्तुनो ये ये स्वभावयोगाः, तेषां सर्वेषां योगानाम् ईश्वरः, स्वसंकल्पायत्तस्वेतरसमस्तवस्तुस्वरूपस्थितिप्रवृत्तिभेदः, कृष्णः वसुदेवसूनुः, यत्र च पार्थो धनुर्धरः तत्पितृष्वसुः पुत्रः तत्पदद्वन्द्वैकाश्रयः, तत्र श्रीर् विजयो भूतिर् नीतिश् च ध्रुवा निश्चला इति मतिर् ममेति ॥ BhGR_18.78 ॥