Ramanuja: Bhagavadgitabhasya Input by Sadanori ISHITOBI Downloaded 22.12.2002 REFERENCE SYSTEM: BhG_ = Bhagavadgita BhGR_ = Ramanuja's Bhasya ANALYTIC TEXT VERSION (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - ******************** ADHYAYA 1 ******************** yat-पदा1म्भोरुह-ध्यान-विध्वस्ता1शेष-कल्मषः । वस्तुताम् उपयातो ऽहं यामुनेयं नमामि तम् ॥ श्रियः पतिः, निखिल-हेय-प्रत्यनीक-कल्याणइ1कतानः, sve1तर-समस्त-वस्तु-विलक्षणा1नन्त-ज्ञना3नन्दै1क-स्व-रूपः, स्वाभाविका1नवधिका1तिशय-ज्ञान-बला1इश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असंख्येय-कल्याण-गुण-गण-महो2दधिः, svÃ1भिमता1नुरूपै1क-रूपा1चिन्त्य-दिव्या1द्भुत-नित्य-निरवद्य-निरतिशया1उज्ज्वल्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवना3द्य्-अनन्त-गुण-निधि-दिव्य-रूपः, svo1चित-विविध-विचित्रा1नन्ता3श्चर्य-नित्य-निरवद्या1परिमित-दिव्य-भूषणः, svÃ1नुरूपा1संख्येया1चिन्त्य-शक्ति-नित्य-निरवद्य-निरतिशय-कल्याण-दिव्या3युधः, svÃ1भिमता1नुरूप-नित्य-निरवद्य-स्व-रूप-रूप-गुण-विभवा1इश्वर्य-शीला3द्य्-अनवधिका1तिशया1संख्येय-कल्याण-गुण-गण-श्री-वल्लभः, स्व-सङ्कल्पा1नुविधायि-स्व-रूप-स्थिति-प्रवृत्ति-भेदा1शेष-सेषतै2क-रति-रूप-नित्य-निरवद्य-निरतिशय-ज्ञान-क्रिया2इश्वर्या3द्य्-अनन्त-गुण-गणा1परिमित-सूरिभिर् अनवरता1भिष्टुत-चरण-युगलः, वाङ्-मनसा2परिच्छेद्य-स्व-रूप-स्व-भावः svo1चित-विविध-विचित्रा1नन्त-भोग्य-भोगो1पकरण-भोग-स्थान-समृद्धा1नन्ता3श्चर्या1नन्त-महा-विभवा1नन्त-परिमाण-नित्य-निरवद्या1क्षर-परम-व्योम-निलयः, विविध-विचित्रा1नन्त-भोग्य-भोक्तृ-वर्ग-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय-लीलः, परं ब्रह्म पुरुषो1त्तमो नारायणः, ब्रह्मा4दि-स्थावरा1न्तम् अखिलं जगत् सृष्ट्वा ,स्वेन रूपेणा7वस्थितो ब्रह्मा4दि-देव-मनुष्याणां ध्याना3राधना3द्य्-अगोचरः, अपार-कारुण्य-सौशील्य-वात्सल्या1उदार्य-महो2दधिः, स्वम् एव रूपं तत् तत् सजातीय-संस्थानं स्व-स्व-भावम् अजहद् एव कुर्वन् तेषु तेषु लोकेष्व् अवतीर्या7वतीर्य तैस् तैर् आराधितस् तत् तद् इष्टा1नुरूपं धर्मा1र्थ-काम-मोक्षा3ख्यं फलं प्रयच्छन्, भू-भारा1वतारणा1पदेशेना7स्मद्-आदीनाम् अपि समाश्रयणीयत्वाया7वतीर्यो7र्व्यां सकल-मनुज-नयन-विषयतां गतः, परा1वर-निखिल-जन-मनो-नयन-हारि-दिव्य-चेष्टितानि कुर्वन्, पूतना-शकट-यमला1र्जुना1रिष्ट-प्रलम्ब-धेनुक-कालिय-केशि-कुवलया3pŬa-चाणूर-मुष्टिक-तोसल-कंसा3दीन् निहत्य अनवधिक-दया-सौहार्दा1नुराग-गर्भा1वलोकना3लापा1मृतैर् विश्वम् आप्याययन्, निरतिशय-सौन्दर्य-सौशील्या3दि-गुण-गणा3विष्कारेणा7क्रूर-माला-कारा3दीन् परम-भागवतान् कृत्वा, पाण्डु-तनय-युद्ध-प्रोत्साहन-व्याजेन परम-पुरुषा1र्थ-लक्षण-मोक्ष-साधनतया वेदान्तो1दितं स्व-विषयं ज्ञान-कर्मा1नुगृहीतं भक्ति-योगम् अवतारयाम् आस । तत्र पाण्डवानां कुरूणां च युद्धे प्रारब्धे स भगवान् पुरुषो1त्तमः सर्वे3श्वरे3श्वरो जगद्-उपकृति-मर्त्यः आश्रित-वात्सल्य-विवशः पार्थं रथिनम् आत्मानं च सारथिं सर्व-लोक-साक्षिकं चकार । dh­tarëÂra उवाच --- धर्म-क्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश् cai7व किम् अकुर्वत सञ्जय ॥ BhG_1.1 ॥ एवं ज्ञात्वा9पि सर्वा3त्मना9न्धो dh­tarëÂra÷ सुयोधन-विजय-बुभुत्सया सञ्जयं पप्रच्छ । सञ्जय उवाच --- दृष्ट्वा तु पाण्डवानीकं vyƬhaæ दुर्योधनस् तदा । आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥ BhG_1.2 ॥ पश्यै7तां पाण्डु-पुत्राणाम् आचार्य महतीं चमूम् । vyƬhÃæ द्रुपद-पुत्रेण तव शिष्येण धीमता ॥ BhG_1.3 ॥ अत्र शूरा महे4ष्वासा भीमा1र्जुन-समा युधि । युयुधानो विराटश् च द्रुपदश् च महा-रथः ॥ BhG_1.4 ॥ धृष्टकेतुश् चेकितानः काशी-राजश् च वीर्यवान् । पुरु-जित्-कुन्ति-भोजश् च शैब्यश् च नर-पुङ्-गवः ॥ BhG_1.5 ॥ युधामन्युश् च विक्रान्त उत्तमौ1जाश् च वीर्यवान् । सौभद्रो द्रौपदेयाश् च सर्व एव महा-रथाः ॥ BhG_1.6 ॥ अस्माकं तु विशिष्टा ये तान् निबोध द्वि-jo1त्तम । नायका मम सैन्यस्य संज्ञा2र्थं तान् ब्रवीमि ते ॥ BhG_1.7 ॥ भवान् भीष्मश् च कर्णश् च कृपश् च समितिञ्-जयः । अश्वत्थामा विकर्णश् च सौमदत्तिस् तथै9व च ॥ BhG_1.8 ॥ अन्ये च बहवः शूरा मद्-अर्थे त्यक्त-जीविताः । नाना-शस्त्र-प्रहरणास् सर्वे युद्ध-विशार-दाः ॥ BhG_1.9 ॥ अपर्याप्तं तद् अस्माकं बलं भीष्मा1भिरक्षितम् । पर्याप्तं त्व् इदम् एतेषां बलं भीमा1भिरक्षितम् ॥ BhG_1.10 ॥ अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः । भीष्मम् evÃ7भिरक्षन्तु भवन्तः सर्व एव हि ॥ BhG_1.11 ॥ दुर्योधनः स्वयम् एव भीमा1भिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्मा1भिरक्षितं बलम् अवलोक्य, आत्म-विजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्-विजये cÃ7पर्याप्तताम् आचार्याय निवेद्य अन्तर्विषण्णो ऽभवत् ॥ BhGR_1.2-11 // तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः । सिंह-नादं विनद्यो7च्चैः शङ्खं दध्मौ प्रतापवान् ॥ BhG_1.12 ॥ ततः शङ्खाश् च भेर्यश् च पणवा3नक-गो-मुखाः । सहसइ9vÃ7भ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् ॥ BhG_1.13 ॥ ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश् cai7व दिव्यौ शङ्खौ प्रदध्मतुः ॥ BhG_1.14 ॥ päca-जन्यं हृषी-केशो देव-दत्तं धनञ्जयः । पौण्ड्रं दध्मौ महा-शङ्खं भीम-कर्मा वृको1दरः ॥ BhG_1.15 ॥ अनन्त-विजयं राजा कुन्ती-पुत्रो युधिष्ठिरः । नकुलः सह-देवश् च सुघोष-मणि-पुष्पकौ ॥ BhG_1.16 ॥ काश्यश् च परमे3ष्वासः शिखण्डी च महा-रथः । धृष्ट-द्युम्नो विराटश् च सात्यकिश् cÃ7परा-जितः ॥ BhG_1.17 ॥ द्रुपदो द्रौपदेयाश् च सर्वतः पृथिवी-पते । सौभद्रश् च महा-बाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥ BhG_1.18 ॥ तस्य विषादम् आलक्ष्य भीष्मस् तस्य हर्षं जनयितुं सिंह-नादं शङ्ख-ध्मानं च कृत्वा, शङ्ख-भेरी-निनादैश् च विजया1भिशंसिनं घोषं cÃ7कारयत् ॥ ततः --- तं घोषम् आकर्ण्य सर्वे3श्वरे3श्वरः पार्थ-सारथी रथी च पाण्डु-तनयस् त्रैलोक्य-विजयो1पकरण-भूते महति स्यन्दने स्थितौ स घोषो dhÃrtarëÂrÃïÃæ हृदयानि व्यदारयत् । नभश् च पृथिवीं cai7व तुमुलो ऽप्य् अनुनादयन् ॥ BhG_1.19 ॥ अथ व्यवस्थितान् दृष्ट्वा dhÃrtarëÂrÃn कपि-ध्वजः । प्रवृत्ते शस्त्र-संपाते धनुर् उद्यम्य पाण्डवः ॥ BhG_1.20 ॥ हृषीकेशं तदा वाक्यम् इदम् आह महीपते । अर्जुन उवाच --- सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत ॥ BhG_1.21 ॥ त्रैलोक्यं कम्पयन्तौ श्रीमत्-päcajanya-देव-दत्तौ दिव्यौ शङ्खौ प्रदध्मतुः ॥ ततो युधिष्ठिरो वृको1दरा3दयश् च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः । स घोषो दुर्योधन-प्रमुखानां सर्वेषाम् एव भवत्-पुत्राणां हृदयानि बिभेद । "अद्यै7व नष्टं कुरूणां बलम्" इति dhÃrtarëÂrà मेनिरे । एवं तद्-विजया1भिकाङ्क्षिणे dh­tarëÂrÃya सञ्जयो ऽकथयत् ॥ BhGR_1.12-19 // अथ युयुत्सून् अवस्थितान् dhÃrtarëÂrÃn दृष्ट्वा लङ्का-दहन-वानर-ध्वजः पाण्डु-तनयो यावद् एतान् निरीक्षे ऽहं योद्धु-कामान् अवस्थितान् । कैर् मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे ॥ BhG_1.22 ॥ योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः । dhÃrtarëÂrasya दुर्बुद्धेर् युद्धे प्रिय-चिकीर्षवः ॥ BhG_1.23 ॥ सञ्जय उवाच --- एवम् उक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोर् उभयोर् मध्ये स्थापयित्वा रथो1त्तमम् ॥ BhG_1.24 ॥ भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यै7तान् समवेतान् कुरून् इति ॥ BhG_1.25 ॥ तत्रा7पश्यत् स्थितान् पार्थः pitQn अथ पितामहान् । ज्ञान-शक्ति-बला1इश्वर्य-वीर्य-तेजसां निधिं स्व-सङ्कल्प-कृत-जगद्-उदय-विभव-लय-लीलं हृषीकेशं परा1वर-निखिल-जना1न्तर-बाह्य-करणानां सर्व-प्रकार-नियमने ऽवस्थितम् आश्रित-वात्सल्य-विवशतया स्व-सारथ्ये ऽवस्थितम्, "युयुत्सून् यथावद् अवेक्षितुं तद् ईक्षन-क्षमे स्थाने रथं स्थापय" इत्य् अचोदयत् ॥ आचार्यान् मातुलान् bhrÃtQn पुत्रान् पौत्रान् सखींस् तथा ॥ BhG_1.26 ॥ श्वशुरान् सुहृदश् cai7व सेनयोर् उभयोर् अपि । तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥ BhG_1.27 ॥ कृपया परया0विष्टो विषीदन्न् इदम् अब्रवीत् । अर्जुन उवाच --- दृष्ट्वे9मं स्व-जनं कृष्ण युयुत्सुं समुपस्थितम् ॥ BhG_1.28 ॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश् च शरीरे मे रोम-हर्षश् च जायते ॥ BhG_1.29 ॥ गाण्डीवं स्रंसते हस्तात् त्वक् cai7व परिदह्यते । न च शक्नोम्य् अवस्थातुं भ्रमती7व च मे मनः ॥ BhG_1.30 ॥ निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयो ऽनुपश्यामि हत्वा स्व-जनम् आहवे ॥ BhG_1.31 ॥ न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ॥ BhG_1.32 ॥ येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च ॥ BhG_1.33 ॥ आचार्याः पितरः पुत्रास् तथै9व च पितामहाः । मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस् तथा ॥ BhG_1.34 ॥ स च तेन चोदितस् तत्-क्षणाद् एव भीष्म-ड्रोणा3दीनां सर्वेषाम् एव महीक्षितां पश्यतां यथा-चोदितम् अकरोत् । ईदृशी भवदीयानां विजय-स्थितिर् इति cÃ7वोचत् ॥ BhGR_1.20-25 // स तु पार्थो महा-मनाः परम-कारुणिको दीर्घ-बन्धुः परम-धार्मिकः सभ्रातृको एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधु-सूधन । अपि त्रैलोक्य-राज्यस्य हेतोः किं नु मही-कृते ॥ BhG_1.35 ॥ निहत्य dhÃrtarëÂrÃn नः का प्रीतिः स्याज् जनार्दन । पापम् evÃ8श्रयेद् अस्मान् हत्वै9तान् आततायिनः ॥ BhG_1.36 ॥ तस्मान् nÃ7र्हा वयं हन्तुं dhÃrtarëÂrÃn सबान्धवान् । स्व-जनं हि कथम् हत्वा सुखिनः स्याम माधव ॥ BhG_1.37 ॥ यद्य् अप्य् एते न पश्यन्ति लोभो1पहत-चेतसः । कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम् ॥ BhG_1.38 ॥ कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् । कुल-क्षय-कृतं दोषं प्रपश्यद्भिर् ञनार्दन ॥ BhG_1.39 ॥ कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत ॥ BhG_1.40 ॥ अधर्मा1भिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः ॥ BhG_1.41 ॥ सङ्करो नरकायै7व कुल-घ्नानां कुलस्य च । पतन्ति पितरो ह्य् एषां लुप्त-पिण्डो1दक-क्रियाः ॥ BhG_1.42 ॥ दोषैर् एतैः कुल-घ्नानां वर्ण-सङ्कर-कारकैः । उत्साद्यन्ते जाति-धर्माः कुल-धर्माश् च शाश्वताः ॥ BhG_1.43 ॥ उत्सन्न-कुल-धर्माणां मनुष्याणां ञनार्दन । नरके नियतं वासो भवती7त्य् अनुशुश्रुम ॥ BhG_1.44 ॥ अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्य-सुख-लाभेन हन्तुं स्व-जनम् उद्यताः ॥ BhG_1.45 ॥ यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः । dhÃrtarëÂrà रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥ BhG_1.46 ॥ भवद्भिर् अतिघोरैर् मारणैर् जतु-गृह-दाहा3दिभिर् असकृद्-वञ्चितो ऽपि परम-पुरुष-सहायेना8त्मना हनिष्य- सञ्जय उवाच --- एवम् उक्त्वा9र्जुनः संख्ये रथो1पस्थ उपाविशत् । विसृज्य सशरं चापं शोक-संविग्न-मानसः ॥ BhG_1.47 ॥ माणान् भवदीयान् विलोक्य बन्धु-स्नेहेन परया कृपया धर्म-भयेन cÃ7तिमात्र-सन्न-सर्व-गात्रः सर्वथा9हं न योत्स्यामी7त्य् उक्त्वा बन्धु-विश्लेष-जनित-शोक-संविग्न-मानसः सशरं चापं विसृज्य रथो1पस्थ उपाविशत् ॥ ******************** ADHYAYA 2 ******************** सञ्जय उवाच --- तं तथा कृपया0विष्टम् अश्रु-पूर्णा3कुले3क्षणम् । विषीदन्तम् इदं वाक्यम् उवाच मधु-सूदनः ॥ BhG_2.1 ॥ श्री-भगवान् उवाच --- कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् । अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥ BhG_2.2 ॥ मा क्लैब्यं गच्छ कौन्तेय nai7तत् त्वय्य् उपपद्यते । क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वो9त्तिष्ठ परन्-तप ॥ BhG_2.3 ॥ एवम् उपविष्टे पार्थे कुतो ऽयम् अस्थाने समुपस्थितः शोक इत्य् आक्षिप्य तम् इमं विषम-स्थं शोकम् अविद्वत्-सेवितं पर-लोक-विरोधिनम् अकीर्ति-करम् अतिक्षुद्रं हृदय-दौर्बल्य-कृतं परित्यज्य युद्धायो7त्तिष्ठे7ति श्री-भगवान् उवाच ॥ अर्जुन उवाच --- कथं भीष्मम् अहं संख्ये द्रोणं च मधु-सूदन । इषुभिः प्रतियोत्स्यामि पूजा2र्हाव् अरि-सूदन ॥ BhG_2.4 ॥ गुरून् अहत्वा हि महा2नुभावान् श्रेयश् चर्तुं भैक्षम् apÅ7ह लोके । हत्वा9र्थ-कामांस् तु गुरून् इहै7व भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥ BhG_2.5 ॥ पुनर् अपि पार्थः स्नेह-कारुण्य-धर्मा1धर्म-भया3कुलो भगवद्-उक्तं हिततमम् अजानन्न् इदम् उवाच --- भीष्म-द्रोणा3दिकान् गुरून् बहु-मन्तव्यान् कथम् अहं हनिष्यामि? कथंतरां भोगेष्व् अतिमात्र-सक्तान् तान् हत्वा तैर् भुज्यमानांस् तान् एव भोगान् तद्-रुधिरेणो7पसिच्य तेष्व् आसनेषू7पविश्य भुञ्जीय? ॥ BhGR_2.4-5 // न cai7तद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः । यान् एव हत्वा न जिजीविषामस् ते ऽवस्थिताः प्रमुखे dhÃrtarëÂrÃ÷ ॥ BhG_2.6 || कार्पण्य-दोषो1पहत-स्व-भावः पृच्छामि त्वा धर्म-saæmƬha-चेताः । यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् ॥ BhG_2.7 ॥ न हि प्रपश्यामि ममा7पनुद्याद् यच् छोकम् उच्छोषणम् इन्द्रियाणाम् । अवाप्य भूमाव् असपत्नम् ऋद्धं राज्यं सुराणाम् अपि cÃ8धिपत्यम् ॥ BhG_2.8 ॥ एवं युद्धम् आरभ्य निवृत्त-व्यापारान् भवतो dhÃrtarëÂrÃ÷ प्रसह्य हन्युर् इति चेत्, अस्तु । तद्-वध-लब्ध-विजयाद् अधर्म्याद् अस्माकं धर्मा1धर्माव् अजानद्भिः तैर् हननम् एव गरीय इति मे प्रतिभाती7त्य् उक्त्वा, यन् मह्यं श्रेय इति निश्चितम्, तच् शरणा-गताय तव शिष्याय मे ब्रूही7त्य् अतिमात्र-कृपणो भगवत्-पादाव् उपससाद ॥ BhGR_2.6-8 ॥ सञ्जय उवाच --- एवम् उक्त्वा हृशीकेशं गुडाकेशः परन्-तपः । न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥ BhG_2.9 ॥ "एवम् अस्थाने समुपस्थित-स्नेह-कारुण्याभ्याम् अप्रकृतिं गतम्, क्षत्रियाणां युद्धं परम-धर्मम् अप्य् अधर्मं मन्वानं धर्म-बुभुत्सया च शरणा-गतं पार्थम् उद्दिश्य, आत्म-याथात्म्य-ज्ञानेन युद्धस्य फला1भिसन्धि-रहितस्या8त्म-प्राप्त्य्-उपायता-ज्ञानेन च विना अस्य मोहो न शाम्यति" इति मत्वा, भगवता परम-पुरुषेण अध्यात्म-शास्त्रा1वतरणं कृतम् । तद्-उक्तम् --- "अस्थान-स्नेह-कारुण्य-धर्मा1धर्म-धिया0कुलम् । पार्थं प्रपन्नम् उद्दिश्य शास्त्रा1वतरणं कृतम्" ॥ इति ॥ BhGR_2.9 ॥ तम् उवाच हृशीकेशः प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये सीदमानम् इदं वचः ॥ BhG_2.10 ॥ एवं देहा3त्मनोर् याथात्म्या1ज्ञान-निमित्त-शोका3विष्टम्, देहा1तिरिक्ता3त्म-ज्ञान-निमित्तं च धर्मं bhëamÃïam, परस्पर-विरुद्ध-गुणा1न्वितम्, उभयोस् सेनयोर् युद्धायो7द्युक्तयोर् मध्ये अकस्मान् निरुद्योगं पार्थम् आलोक्य परम-पुरुषः प्रहसन्न् ive7दम् उवाच --- परिहास-वाक्यं वदन्न् इव आत्म-परमा3त्म-याथात्म्य-तत्-प्राप्त्य्-उपाय-भूत-कर्म-योग-ज्ञान-योग-भक्ति-योग-गोचरं "न त्व् evÃ7हं जातु nÃ8सम्" इत्य्-आरभ्य "अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः" इत्य्-एतद्-अन्तं वचनम् उवाचे7त्य्-अर्थः ॥ BhGR_2.10 ॥ श्री-भगवान् उवाच --- अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च bhëase । गता1सून् a-गता1सूंश् च nÃ7नुशोचन्ति पण्डिताः ॥ BhG_2.11 ॥ अशोच्यान् प्रति अनुशोचसि । "पतन्ति पितरो ह्य् एषां लुप्त-पिण्डो1दक-क्रियाः" इत्य्-आदिकान् देहा3त्म-स्व-भाव-प्रज्ञा-निमित्त-वादांश् च bhëase । देहा3त्म-स्व-भाव-ज्ञानवतां nÃ7त्र किंचिच् छोक-निमित्तम् अस्ति । गता1सून् देहान् a-गता1सून्; आत्मनश् च प्रति तत्-स्व-भाव-याथात्म्य-विदो न शोचन्ति । अतस् त्वयि विप्रतिषिद्धम् इदम् उपलभ्यते, यद् एतान् हनिष्यामी7त्य् अनुशोचनम्, यच् च देहा1तिरिक्ता3त्म-ज्ञान-कृतं धर्मा1धर्म-bhëaïam । अतो देह-स्व-भावं च न जानासि, तद्-अतिरिक्तम् आत्मानं च नित्यम्, तत्-प्राप्त्य्-उपाय-भूतं युद्धा3दिकं धर्मं च । इदं च युद्धं फला1भिसन्धि-रहितम् आत्म-याथात्म्या1वाप्त्य्-उपाय-भूतम् । आत्मा हि न जन्मा1धीन-सद्-भावः; न मरणा1धीन-विनाशश् च, तस्य जन्म-मरणयोर् अभावात् । अतः स न शोक-स्थानम् । देहस् त्व् अचेतनः परिणाम-स्व-भावः; तस्यो7त्पत्ति-विनाश-योगः स्वाभाविक इति सो ऽपि न शोक-स्थानम् इत्य्-अभिप्रायः ॥ BhGR_2.11 ॥ प्रथमं तावद् आत्मनां स्व-भावम् शृणु --- न त्व् evÃ7हं जातु nÃ8सं न त्वं ne7मे जना1धिपाः । न cai7व न भविष्यामः सर्वे वयम् अतः परम् ॥ BhG_2.12 ॥ अहं सर्वे3श्वरस् तावत्, अतः वर्तमानात् पूर्वस्मिन् अनादौ काले, न nÃ8सम् --- अपि त्व् आसम् । त्वन्-मुखाश् cai7ते ईशितव्याः क्षेत्र-ज्ञाः न nÃ8सम्; अपि त्व् आसन् । अहं च यूयं च सर्वे वयम्, अतः परस्मिन् अनन्ते काले, न cai7व न भविष्यामः; अपि तु भविष्याम एव । यथा9हं सर्वे3श्वरः परमा3त्मा नित्य इति nÃ7त्र संशयः, तथै9व भवन्तः क्षेत्र-ज्ञा आत्मानो ऽपि नित्या eve7ति मन्तव्याः ॥ BhGR_2.12 ॥ एवं भगवतः सर्वे3श्वराद् अत्मनाम्, परस्परं च, भेदः पारमार्थिक इति भगवतै9vo7क्तम् इति प्रतीयते; अज्ञान-मोहितं प्रति तन्-निवृत्तये पार्मार्थिक-नित्यत्वो1पदेश-समये अहम्, त्वम्, इमे, सर्वे, वयम् इति व्यपदेशात् । औपचारिका3त्म-भेद-वादे हि आत्म-भेदस्या7तात्त्विकत्वेन तत्त्वो1पदेश-समये भेद-निर्देशो न संगच्छते । भगवद्-उक्ता3त्म-भेदः स्वाभाविक इति श्रुतिर् अप्य् आह, "नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्" इति । नित्यानां बहूनां चेतनानां य एको नित्यश् चेतनस् सन् कामान् विदधाती7त्य्-अर्थः । अज्ञान-कृत-भेद-दृष्टि-वादे तु परम-पुरुषस्य परमा1र्थ-दृष्तेर् निर्विशेष-कूट-स्थ-नित्य-चैतन्या3त्म-याथात्म्य-साक्षात्कारान् निवृत्ता1ज्ञान-तत्-कार्यतया अज्ञान-कृत-भेद-दर्शनं तन्-मूलो1पदेशा3दि-व्यवहाराश् च न संगच्छन्ते । अथ परम-पुरुषस्या7धिगता1द्वैत-ज्ञानस्य बाधिता1नुवृत्ति-रूपम् इदं भेद-ज्ञानं दग्ध-पटा3दिवन् न बन्धकम् इत्य् उच्यते --- nai7तद् उपपद्यते; मरीचिका-जल-ज्ञाना3दिकं हि बाधितम् अनुवर्तमानं न जला-हरणा3दि-प्रवृत्ति-हेतुः । एवम् अत्रा7प्य् अद्वैत-ज्ञानेन बाधितं भेद-ज्ञानम् अनुवर्तमानम् अपि मिथ्या2र्थ-विषयत्व-निश्चयान् no7पदेशा3दि-प्रवृत्ति-हेतुर् भवति । न ce8श्वरस्य पूर्वम् अज्ञस्य शास्त्रा1धिगत-तत्त्व-ज्ञानतया बाधिता1नुवृत्तिः शक्यते वक्तुम्; "यः सर्व-ज्ञः सर्व-वित्", "परा9स्य शक्तिर् विविधै9व श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च", "वेदा7हं समतीतानि वर्तमानानि cÃ7र्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन" इति श्रुति-स्मृति-विरोधात् । किं च परम-पुरुषश् च इदानींतन-गुरु-परम्परा च, अद्वितीया3त्म-स्व-रूप-निश्चये सति अनुवर्तमाने ऽपि भेद-ज्ञाने, स्व-निश्चया1नुरूपम् अद्वितीया3त्म-ज्ञानं कस्मा उपदिशती7ति वक्तव्यम् ॥ प्रतिबिम्बवत्-प्रतीयमानेभ्यो ऽर्जुना3दिभ्य इति चेत् --- nai7तद् उपपद्यते; न ह्य् अनुन्मत्तः को ऽपि मणि-कृपाण-दर्पणा3दिषु प्रतीयमानेषु svÃ3त्म-प्रतिबिम्बेषु, तेषां svÃ3त्मनो ऽनन्यत्वं जानन्, तेभ्यः किम् अप्य् उपदिशति । बाधिता1नुवृत्तिर् अपि तैर् न शक्यते वक्तुम्; बाधकेना7द्वितीया3त्म-ज्ञानेना8त्म-व्यतिरिक्त-भेद-ज्ञान-कारणस्या7नादेर् विनष्टत्वात् । द्वि-चन्द्र-ज्ञाना3दौ तु चन्द्रै1कत्व-ज्ञानेन पारमार्थिक-तिमिरा3दि-दोषस्य द्वि-चन्द्र-ज्ञान-हेतोर् अविनष्टत्वाद् बाधिता1नुवृत्तिर् युक्ता; अनुवर्तमानम् अपि प्रबल-प्रमाण-बाधितत्वेना7-किंचित्-करम् । इह तु भेद-ज्ञानस्य स-विषयस्य स-कारणस्या7-पारमार्थिकत्वेन वस्तु-याथात्म्य-ज्ञान-विनष्टत्वान् न कथञ्चिद् अपि बाधिता1नुवृत्तिः संभवति । अतः सर्वे3श्वरस्ये7दानींतन-गुरु-परम्परायाश् च तत्त्व-ज्ञानम् अस्ति चेत्, भेद-दर्शन-तत्-कार्यो1पदेशा3द्य्-असंभवः । nÃ7स्ति चेत्, a-ज्ञानस्य तद्-धेतोः स्थितत्वेना7ज्ञत्वाद् एव सुतराम् उपदेशो न संभवति ॥ किं च गुरोर् अद्वितीया3त्म-विज्ञानाद् एव ब्रह्मा1ज्ञानस्य स-कार्यस्य विनष्टत्वाच् शिष्यं प्रत्य् उपदेशो निष्प्रयोजनः । गुरुस् तज्-ज्ञानं च कल्पितम् इति चेत्, शिष्य-तज्-ज्ञानयोर् अपि कल्पितत्वात् तद् अप्य् अनिवर्तकम् । कल्पितत्वे ऽपि पूर्व-विरोधित्वेन निवर्तकम् इति चेत्, तद् अचार्य-ज्ञाने ऽपि समानम् इति तद् एव निवर्तकं भवती7त्य् उपदेशा1नर्थक्यम् एव --- इति कृतम् असमीचीन-वादैः ॥ BhGR_2.12 ॥ देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहा1न्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥ BhG_2.13 ॥ एकस्मिन् देहे वर्तमानस्य देहिनः कौमारा1वस्थां विहाय यौवना3द्य्-अवस्था-प्राप्तौ आत्मनः स्थिरत्व-बुद्ध्या यथा आत्मा नष्ट इति न शोचति, देहाद् देहा1न्तर-प्राप्ताव् अपि तथै9व स्थिर आत्मे9ति बुद्धिमान् न शोचति । अत आत्मनां नित्यत्वाद् आत्मनो न शोक-स्थानम् ॥ BhGR_2.13 ॥ एतावद् अत्र कर्तव्यम् --- आत्मनां नित्यानाम् evÃ7नादि-कर्म-वश्यतया तत्-तत्-कर्मो1चित-देह-संसृष्टानां तैर् एव देहैर् बन्ध-निवृत्तये शास्त्रीयं स्व-वर्णो1चितं युद्धा3दिकम् अनभिसंहित-फलं कर्म कुर्वताम् अवर्जनीयतया इन्द्रियैर् इन्द्रिया1र्थ-स्पर्शाः शीतो1«ïÃ3दि-प्रयुक्त-सुख-दुःख-दा भवन्ति, ते तु यावच्-छास्त्रीय-कर्म-समाप्ति क्षन्तव्या इति । इमम् अर्थम् अनन्तरम् evÃ8ह --- मात्रा-स्पर्शास् तु कौन्तेय शीतो1ष्ण-सुख-दुःख-दाः । आगमा1पायिनो ऽनित्यास् तांस् तितिक्षस्व भारत ॥ BhG_2.14 ॥ शब्द-स्पर्श-रूप-रस-गन्धाः sÃ3श्रयाः तन्मात्रा-कार्यत्वान् मात्रा इत्य् उच्यन्ते । श्रोत्रा3दिभिस् तेषां स्पर्शाः शीतो1ष्ण-मृदु-परुषा3दि-रूप-सुख-दुःख-दाः भवन्ति । शीतो1ष्ण-शब्दः प्रदर्शना1र्थः । तान् धैर्येण यावद्-युद्धा3दि-शास्त्रीय-कर्म-समाप्ति तितिक्षस्व । ते cÃ8गमा1पायित्वाद् धैर्यवताम् क्षन्तुं योग्याः । अनित्याश् च ते । बन्ध-हेतु-भूत-कर्म-नाशे सति आगमा1पायित्वेना7पि न वर्तन्ते इत्य्-अर्थः ॥ BhGR_2.14 ॥ तत्-क्षमा किम्-अर्थे9त्य् अत्रा8ह --- यं हि न व्यथयन्त्य् एते पुरुषं पुरुष-र्षभ । सम-दुःख-सुखं धीरं सो ऽमृतत्वाय कल्पते ॥ BhG_2.15 ॥ यं पुरुषं धैर्य-युक्तम् अवर्जनीय-दुःखं सुखवन् मन्यमानम्, अमृतत्व-साधनतया स्व-वर्णो1चितं युद्धा3दि-कर्म अनभिसंहित-फलं कुर्वाणं तद्-अन्तर्गताः शस्त्र-पाता3दि-मृदु-क्रूर-स्पर्शाः न व्यथयन्ति; स evÃ7मृतत्वं साधयति । न tvÃ3दृशो दुःखा1सहिष्णुर् इत्य्-अर्थः । आत्मनां नित्यत्वाद् एतावद् अत्र कर्तव्यम् इत्य्-अर्थः ॥ BhGR_2.15 ॥ यत् तु आत्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोका1निमित्तम् उक्तम्, "गता1सून् अगता1सूंश् च nÃ7नुशोचन्ति पण्डिताः" इति, तद् उपपादयितुम् आरभते --- nÃ7सतो विद्यते भावो nÃ7भावो विद्यते सतः । उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ॥ BhG_2.16 ॥ असतः देहस्य सद्-भावो न विद्यते । सतश् cÃ8त्मनो nÃ7सद्-भावः । उभयोः --- देहा3त्मनोर् उपलभ्यमानयोर् यथो2पलब्धि तत्त्व-दर्शिभिर् अन्तो दृष्टः --- निर्णया1न्तत्वान् निरूपणस्य निर्णय इह अन्त-शब्देनो7च्यते । देहस्या7चिद्-वस्तुनो ऽसत्त्वम् एव स्व-रूपम्; आत्मनश् चेतनस्य सत्त्वम् एव स्व-रूपम् इति निर्णयो दृष्ट इत्य्-अर्थः । विनाश-स्व-भावो ह्य् असत्त्वम् । अविनाश-स्व-भावश् च सत्त्वम् । यथा उक्तं भगवता पराशरेण, "तस्मान् न विज्ञानम् ऋते ऽस्ति किं-चित् क्व-चित् कदा-चिद् द्वि-ज वस्तु-जातम्", "सद्-भाव एवं भवतो मयो9क्तो ज्ञानं यथा सत्यम् असत्यम् अन्यत्", "अनाशी परमा1र्थश् च प्राज्ञैर् अभ्युपगम्यते । तत् तु नाशि न संदेहो नाशि-द्रव्यो1पपादितम्", "यत् तु काला1न्तरेणा7पि nÃ7न्य-संज्ञाम् उपैति वै । परिणामा3दि-संभूतां तद् वस्तु नृ-प तच् च किम्" इति । अत्रा7पि "अन्तवन्त इमे देहाः", "अविनाशि तु तद् विद्धि" इति ह्य् उच्यते । तद् एव सत्त्वा1सत्त्व-व्यपदेश-हेतुर् इति गम्यते ॥ अत्र तु सत्-कार्य-वादस्या7प्रस्तुतत्वान् न तत्-परो ऽयं श्लोकः; देहा3त्म-स्व-भावा1ज्ञान-मोहितस्य तन्-मोह-शान्तये ह्य् उभयोर् नाशित्वा1नाशित्व-रूप-स्व-भाव-विवेक एव वक्तव्यः । स एव "गता1सून् अगता1सून्" इति च प्रस्तुतः । स एव च, "अविनाशि तु तद् विद्धि", "अन्तवन्त इमे देहाः" इति अनन्तरम् उपपाद्यते । अतो यथा उक्त evÃ7र्थः ॥ BhGR_2.16 ॥ आत्मनस् त्व् अविनाशित्वं कथम् अवगम्यत इत्य् अत्रा8ह --- * अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् । * विनाशम् अव्ययस्या7स्य न कश्-चित् कर्तुम् अर्हति ॥ BhG_2.17 ॥ तद् अत्म-तत्त्वम् अविनाशी7ति विद्धि, येन आत्म-तत्त्वेन चेतनेन तद्-व्यतिरिक्तम् इदम् अचेतन-तत्त्वं सर्वं ततं व्याप्तम् । व्यापकत्वेन निरतिशय-सूक्ष्मत्वाद् आत्मनो विनाशा1नर्हस्य तद्-व्यतिरिक्तो न कश्-चित् पदा1र्थो विनाशम् कर्तुम् अर्हति, तद्-व्याप्यतया तस्मात् स्थूलत्वात् । नाशकं हि शस्त्र-जला1ग्नि-वाय्व्-आदिकं नाश्यं व्याप्य शिथिली-करोति । मुद्रा4दयो ऽपि हि वेगवत् संयोगेन वायुम् उत्पाद्य तद्-द्वारेण नाशयन्ति । अत आत्म-तत्त्वम् अविनाशि ॥ BhGR_2.17 ॥ देहानां तु विनाशित्वम् एव स्व-भाव इत्य्-आह --- अन्तवन्त इमे देहा नित्यस्यो7क्ताः शरीरिणः । अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥ BhG_2.18 ॥ "दिह उपचये" इत्य्-उपचय-रूपा इमे देहा अन्तवन्तः विनाश-स्व-भावाः । उपचया3त्मका हि घटा3दयो ऽन्तवन्तो दृष्टाः । नित्यस्य शरीरिणः कर्म-फल-भोगा1र्थतया भूत-संघात-रूपा देहाः, "पुण्यः पुण्येन" इत्य्-आदि-शास्त्रैर् उक्ताः कर्मा1वसान-विनाशिनः । आत्मा त्व् अविनाशी; कुतः ? अप्रमेयत्वात् । न ह्य् आत्मा प्रमेयतयो9पलभ्यते, अपि तु प्रमातृतया । तथा च वक्ष्यते, "एतद् यो वेत्ति तं प्राहुः क्षेत्र-ज्ञ इति तद्-विदः" इति । न cÃ7नेको1पचया3त्मक आत्मो7पलभयते, सर्वत्र देहे "अहम् इदं जानामि" इति देहस्य cÃ7न्यस्य च प्रमातृतयै9क-रूपेणो7पलब्धेः । न च देहा3der iva प्रदेश-भेदे प्रमातुर् आकार-भेद उपलभ्यते । अत एक-रूपत्वेन अनुपचया3त्मकत्वात् प्रमातृत्वाद् व्यापकत्वाच् च आत्मा नित्यः । देहस् तु उपचया3त्मकत्वात्, शरीरिणः कर्म-फल-भोगा1र्थत्वात्, अनेक-रूपत्वात्, व्याप्यत्वाच् च विनाशी । तस्माद् देहस्य विनाश-स्व-भावत्वाद् अत्मनो नित्यत्वाच् च उभयाव् अपि न शोक-स्थानम् इति, शस्त्र-पाता3दि-पुरुष-स्पर्शान् अवर्जनीयान् स्व-गतान् अन्य-गतांश् च घैर्येण सोढ्वा अमृतत्व-प्राप्तये अनभिसंहित-फलं युद्धा3ख्यं कर्मा8रभस्व ॥ BhGR_2.18 ॥ य एनं वेत्ति हन्तारं यश् cai7नन् मन्यते हतम् । उभौ तौ न विजानीतो nÃ7यं हन्ति न हन्यते ॥ BhG_2.19 ॥ एनम् --- उक्त-स्व-भावम् आत्मानं प्रति, हन्तारं हनन-हेतुं कम् अपि यो मन्यते; यश् cai7नं केना7पि हेतुना हतं मन्यते; ताव् उभौ न विजानीतः, उक्तैर् हेतुभिर् अस्य नित्यत्वाद् एव एनम् अयं न हन्ति अस्या7यं हनन-हेतुर् न भवति । अत एव cÃ7यम् आत्मा न हन्यते । हन्ति-धातुर् अप्य् आत्म-कर्मकः शरीर-वियोग-करण-वाची । "न हिंस्यात् सर्वा भूतानि", "ब्राह्मणो न हन्तव्यः" इत्य्-आदीन्य् अपि शास्त्राणि अविहित-शरीर-वियोग-करण-विषयाणि ॥ BhGR_2.19 ॥ न जायते म्रियते वा कदा-चिन् nÃ7यं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ BhG_2.20 ॥ उक्तैर् एव हेतुभिर् नित्यत्वेना7परिणामित्वाद् आत्मनो जनन-मरणा3दयः सर्व evÃ7चेतन-देह-धर्मा न सन्ती7त्य् उच्यते । तत्र जायते, म्रियते इति वर्तमानतया सर्वेषु देहेषु सर्वैर् अनुभूयमाने जनन-मरणे कदा-चिद् अप्य् आत्मानं न स्पृशतः । nÃ7यं भूत्वा भविता वा न भूयः --- अयं कल्पा3दौ भूत्वा भूयः कल्पा1न्ते च न न भविता; केषु-चित् प्रजा-पति-प्रभृति-देहेष्व् आगमेनो7पलभ्यमानं कल्पा3दौ जननं कल्पा1न्ते च मरणम् आत्मानं न स्पृशती7त्य्-अर्थः । अतः सर्व-देह-गत आत्मा अजः, अत एव नित्यः । शाश्वतः --- प्रकृतिवद्-अविशद-सतत-परिणामैर् अपि nÃ7न्वीयते, पुराणः --- पुरा9पि नवः; सर्वदा अपूर्ववद् अनुभाव्य इत्य्-अर्थः । अतः शरीरे हन्यमाने न हन्यते ऽयम् आत्मा ॥ BhGR_2.20 ॥ वेदा1विनाशिनं नित्यं य एनम् अजम् अव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ BhG_2.21 ॥ एवम् अविनाशित्वेना7जत्वेन व्यया1नर्हत्वेन च नित्यम् एनम् आत्मानं यः पुरुषो वेद, स पुरुषो देव-मनुष्य-तिर्यक्-स्थावर-शरीरा1वस्थितेष्व् आत्मसु कम् अप्य् आत्मानं कथं घातयति ? कं वा कथं हन्ति । कथं नाशयति; कथं वा तत्-प्रयोजको भवती7त्य्-अर्थः । एतान् आत्मनो घातयामि हन्मी7त्य् अनुशोचनम् आत्म-स्व-रूप-याथात्म्या1ज्ञान-मूलम् eve7त्य्-अभिप्रायः ॥ BhGR_2.21 ॥ यद्य् अपि नित्यानाम् आत्मनां शरीर-विश्लेष-मात्रं क्रियते --- तथा9पि रमणीय-भोग-साधनेषु शरीरेषु नश्यत्सु तद्-वियोग-रूपं शोक-निमित्तम् अस्त्य् eve7त्य् अत्रा8ह --- वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि । तथा शरीराणि विहाय जीर्णान्य् अन्यानि संयाति नवानि देही ॥ BhG_2.22 ॥ धर्म-युद्धे शरीरं त्यजतां त्यक्त-शरीराद् अधिकतर-कल्याण-शरीर-ग्रहणं शास्त्राद् अवगम्यत इति जीर्णानि वासांसि विहाय नवानि कल्याणानि वासांसि गृह्णताम् इव हर्ष-निमित्तम् evÃ7tro7पलभ्यते ॥ BhGR_2.22 ॥ पुनर् अपि "अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम्" इति पूर्वो1क्तम् अविनाशित्वं सुख-ग्रहणाय व्यञ्जयन् द्रढयति --- nai7नं छिन्दन्ति शस्त्राणि nai7नं दहति पावकः । न cai7नं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥ BhG_2.23 ॥ अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च । नित्यस् सर्व-गतः स्थाणुर् अचलो ऽयं सनातनः ॥ BhG_2.24 ॥ शस्त्रा1ग्न्य्-अम्बु-वायवः छेदन-दहन-क्लेदन-शोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति, सर्व-गतत्वाद् आत्मनः सर्व-तत्त्व-व्यापन-स्व-भावतया सर्वेभ्यस् तत्त्वेभ्यस् सूक्ष्मत्वाद् अस्य तैर् व्याप्त्य्-अनर्हत्वात्; व्याप्य-कर्तव्यत्वाच् च छेदन-दहन-क्लेदन-शोषणानां । अत आत्मा नित्यः स्थाणुर् अचलो ऽयं सनातनः स्थिर-स्व-भावो ऽप्रकम्प्यः पुरातनश् च ॥ BhGR_2.23 ॥24// अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते । तस्माद् एवं विदित्वै9नं nÃ7नुशोचितुम् अर्हसि ॥ BhG_2.25 ॥ छेदना3दि-योग्यानि वस्तूनि यैः प्रमाणैर् व्यज्यन्ते; तैर् अयम् आत्मा न व्यज्यत इत्य् अव्यक्तः; अतः छेद्या3दि-विसजातीयः । अचिन्त्यश् च सर्व-वस्तु-विजातीयत्वेन तत्-तत्-स्व-भाव-युक्ततया चिन्तयितुम् अपि nÃ7र्हः; अतश् cÃ7विकार्यः विकारा1नर्हः । तस्माद् उक्त-लक्षणम् एनम् आत्मानं विदित्वा तत्-कृते nÃ7नुशोचितुम् अर्हसि ॥ BhGR_2.25 ॥ अथ cai7नं नित्य-जातं नित्यं वा मन्यसे मृतम् । तथा9पि त्वं महाबाहो! nai7वं शोचितुम् अर्हसि ॥ BhG_2.26 ॥ अथ नित्य-जातं नित्य-मृतं देहम् एवै7नम् आत्मानं मनुषे, न देहा1तिरिक्तम् उक्त-लक्षणम्; तथा9पि एवम् अतिमात्रं न शोचितुम् अर्हसि; परिणाम-स्व-भावस्य देहस्यो7त्पत्ति-विनाशयोर् अवर्जनीयत्वात् ॥ BhGR_2.26 ॥ जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ॥ BhG_2.27 ॥ उत्पन्नस्य विनाशो ध्रुवः अवर्जनीय उपलभ्यते; तथा विनष्टस्या7पि जन्म अवर्जनीयम् । कथम् इदम् उपपद्यते विनष्टस्यो7त्पत्तिर् इति; सत evo7त्पत्त्य्-उपलब्धेः, असतश् cÃ7नुपलब्धेः । उत्पत्ति-विनाशा3दयः सतो द्रव्यस्या7वस्था-विशेषाः । तन्तु-प्रभृतीनि हि द्रव्याणि सन्त्य् एव रचना1विशेष-युक्तानि पटा3दीन्य् उच्यन्ते । असत्-कार्य-वादिना9प्य् एतावद् evo7पलभ्यते । न हि तत्र तन्तु-संस्थान-विशेषा1तिरेकेण द्रव्या1न्तरं प्रतीयते । कारक-व्यापार-नामा1न्तर-भजन-व्यवहार-विशेषाणाम् एतावतै9vo7पपत्तेः न द्रव्या1न्तर-कल्पना युक्ता । अतो उत्पत्ति-विनाशा3दयः सतो द्रव्यस्या7वस्था-विशेषाः । उत्पत्त्य्-आख्याम् अवस्थाम् उपयातस्य द्रव्यस्य तद्-विरोध्य्-अवस्था2न्तर-प्राप्तिर् विनाश इत्य् उच्यते । मृद्-द्रव्यस्य पिण्डत्व-घटत्व-कपालत्व-चूर्णत्वा3दिवत् परिणामि-द्रव्यस्य परिणाम-परम्परा अवर्जनीया । तत्र पूर्वा1वस्थस्य द्रव्यस्यो7त्तरा1वस्था-प्राप्तिर् विनाशः । sai9व तद्-अवस्थस्य co7त्पत्तिः । एवम् उत्पत्ति-विनाशा3ख्य-परिणाम-परम्परा परिणामिनो द्रव्यस्या7परिहार्ये9ति न तत्र शोचितुम् अर्हसि ॥ BhGR_2.27 ॥ सतो द्रव्यस्य पूर्वा1वस्था-विरोध्य्-अवस्था2न्तर-प्राप्ति-दर्शनेन यो ऽल्पीयान् शोकः, सो ऽपि मनुष्या3दि-भूतेषु न संभवती7त्य् आह --- अव्यक्ता3दीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥ BhG_2.28 ॥ मनुष्या3दीनि भूतानि सन्त्य् एव द्रव्याणि अनुपलब्ध-पूर्वा1वस्थानि उपलब्ध-मनुष्यत्वा3दि-मध्यमा1वस्थानि अनुपलब्धो1त्तरा1वस्थानि स्वेषु स्व-भावेषु वर्तन्त इति न तत्र परिदेवना-निमित्तम् अस्ति ॥ BhGR_2.28 ॥ एवं शरीरा3त्म-वादे ऽपि nÃ7स्ति शोक-निमित्तम् इत्य् उक्त्वा शरीरा1तिरिक्ते आश्चर्य-स्व-रूपे आत्मनि द्रष्टा वक्ता श्रवणा3यत्ता3त्म-निश्चयश् च दुर्लभ इत्य् आह --- आश्चर्यवत् पश्यति कश्-चिद् एनम् आश्चर्यवद् वदति तथै9व cÃ7न्यः । आश्चर्यवच् cai7नम् अन्यः शृणोति श्रुत्वा9प्य् एनं वेद न cai7व कश्-चित् ॥ BhG_2.29 ॥ एवम् उक्त-स्व-भावं sve1तर-समस्त-वस्तु-विसजातीयतया आश्चर्यवद् अस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीण-पापः उपचित-पुण्यः कश्-चित् पश्यति । तथा-विधः कश्-चित् परस्मै वदति । एवं कश्-चिद् एव शृणोति । श्रुत्वा9प्य् एनं यथावद् अवस्थितं तत्त्वतो न कश्-चिद् वेद । च-काराद् द्रष्टृ-वक्तृ-श्रोतृष्व् अपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतश् श्रवणं दुर्लभम् इत्य्-उक्तं भवति ॥ BhGR_2.29 ॥ देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥ BhG_2.30 ॥ सर्वस्य देवा3दि-देहिनो देहे वध्यमाने ऽप्य् अयं देही नित्यम् अवध्यो मन्तव्यः । तस्मात् सर्वाणि देवा3दि-स्थावरा1न्तानि भूतानि विषमा3काराण्य् अप्य् उक्तेन स्व-भावेन स्व-रूपतस् समानानि नित्यानि च । देह-गतं तु वैषम्यम् अनित्यत्वं च । ततो देवा3दीनि सर्वाणि भूतान्य् उद्दिश्य न शोचितुम् अर्हसि; न केवलं भीष्मा3दीन् प्रति ॥ BhGR_2.30 ॥ स्व-धर्मम् अपि cÃ7वेक्ष्य न विकम्पितुम् अर्हसि । धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ॥ BhG_2.31 ॥ अपि ce7दं प्रारब्धं युद्धं प्राणि-मारणम् अपि अग्नीषोमीया3दिवत् स्व-धर्मम् अवेक्ष्य न विकम्पितुम् अर्हसि । धर्म्यान् न्यायतः प्रवृत्ताद् युद्धाद् अन्यन् न हि क्षत्रियस्य श्रेयो विद्यते । "शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे cÃ7प्य् अपलायनम् । दानम् ईश्वर-भावश् च क्षात्रं कर्म स्व-भाव-जम् ॥ " इति हि वक्ष्यते । अग्नीषोमीया3दिषु च न हिंसा पशोः, निहीनतर-च्छागा3दि-देह-परित्याग-पूर्वक- कल्याणतर-देह-स्वर्गा3दि-प्रापकत्व-श्रुतेः संज्ञपनस्य । "न वा उ एतन् म्रियसे न रिष्यसि देवां इदेषि पथिभिस् सुरेभिः । यत्र यन्ति सुकृतो nÃ7पि दुष्कृतः तत्र त्वा देवस् सविता दधातु" इति हि श्रूयते । इह च युद्धे मृतानां कल्याणतर-देह-प्राप्तिर् उक्ता, "वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति" इत्य्-आदिना । अतः, चिकित्सक-शल्या3दि-कर्म आतुरस्ये7व, अस्य रक्षणम् evÃ7ग्नीषोमीया3दिषु संज्ञपनम् ॥ BhGR_2.31 ॥ यद्-ऋच्छया co7पपन्नं स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥ BhG_2.32 ॥ अयत्नो1पनतम् इदं निरतिशय-सुखो1पाय-भूतं निर्विघ्नम् ईदृशं युद्धं सुखिनः पुण्यवन्तः क्षत्रिया लभन्ते ॥ BhGR_2.32 ॥ अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि । ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥ BhG_2.33 ॥ अथ क्षत्रियस्य स्व-धर्म-भूतम् इमम् --- आरब्धं संग्रामं मोहान् न करिष्यसि चेत् --- ततः प्रारब्धस्य धर्मस्या7करणात् स्व-धर्म-फलं निरतिशय-सुखम्, विजयेन निरतिशयां च कीर्तिं हित्वा पापं निरतिशयम् अवाप्स्यसि ॥ BhGR_2.33 ॥ अकीर्तिं cÃ7पि भूतानि कथयिष्यन्ति ते ऽव्ययाम् । संभावितस्य cÃ7कीर्तिः मरणाद् अतिरिच्यते ॥ BhG_2.34 ॥ न ते केवलं निरतिशय-सुख-कीर्ति-हानि-मात्रम् । "पार्थो युद्धे प्रारब्धे पलायितः" इति अव्ययां सर्व-देश-काल-व्यापिनीम् अकीर्तिं च समर्थानि असमर्थान्य् अपि सर्वाणि भूतानि कथयिष्यन्ति । ततः किम् इति चेत् --- शैर्य-वीर्य-पराक्रमा3दिभिस् सर्व-संभावितस्य तद्-विपर्यय-जा ह्य् अकीर्तिः मरणाद् अतिरिच्यते । एवं-विधाया अकीर्तेर् मरणम् एव तव श्रेय इत्य्-अर्थः ॥ BhGR_2.34 ॥ बन्धु-स्नेहात् कारुण्याच् च युद्धान् निवृत्तस्य शूरस्य ममा7कीर्तिः कथम् आगमिष्यती7त्य् अत्रा8ह --- भयाद् रणाद् उपरतं मंस्यन्ते त्वां महा-रथाः । येषां च त्वं बहु-मतो भूत्वा यास्यसि लौघवम् ॥ BhG_2.35 ॥ येषां कर्ण-दुर्योधना3दीनां महा-रथानाम् इतः पूर्वं त्वं शूरो वैरी9ति बहु-मतो भूत्वा, इदानीं युद्धे समुपस्थिते निवृत्त-व्यापारतया लाघवं --- सुग्रहतां यास्यसि, ते महा-रथास् त्वां भयाद् युद्धाद् उपरतं मंस्यन्ते । शूराणां हि वैरिणां शत्रु-भयाद् र्ते बन्धु-स्नेहा3दिना युद्धाद् उपरतिर् no7पपद्यते ॥ BhGR_2.35 ॥ किं च, अवाच्य-वादांश् च बहून् वदिष्यन्ति तवा7हिताः । निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ BhG_2.36 ॥ शूराणां अस्माकं सन्निधौ कथम् अयं पार्थः क्षणम् अपि स्थातुं शक्नुयात्, अस्मत्-सन्निधानाद् अन्यत्र ह्य् अस्य सामर्थ्यम् इति तव सामर्थ्यं निन्दन्तः शूराणाम् अवाच्य-वादांश् च बहून् वदिष्यन्ति तव शत्रवो dhÃrtarëÂrÃ÷; ततो ऽधिकतरं दुःखं किं तव ? एवं-विधा1वाच्य-श्रवणान् मरणम् एव श्रेय इति त्वम् एव मंस्यसे ॥ BhGR_2.36 ॥ अतः शूरस्य आत्मना परेषां हननम्, आत्मनो वा परैर् हननम् उभयम् अपि श्रेयसे भवती7त्य् आह --- हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥ BhG_2.37 ॥ धर्म-युद्धे परैर् हतश् चेत्, तत एव परम-निःश्रेयसं प्राप्स्यसि; परान् वा हत्वा अकण्टकं राज्यं भोक्ष्यसे; अनभिसंहित-फलस्य युद्धा3ख्यस्य धर्मस्य परम-निःश्रेयसो1पायत्वात् तच् च परम-निःश्रेयसं प्राप्स्यसि; तस्माद् युद्धायो7द्योगः परम-पुरुषा1र्थ-लक्षण-मोक्ष-साधनम् इति निश्चित्य तद्-अर्थम् उत्तिष्ठ । कुन्ती-पुत्रस्य तवै7तद् एव युक्तम् इत्य्-अभिप्रायः ॥ BhGR_2.37 ॥ मुमुक्षोर् युद्धा1नुष्ठान-प्रकारम् आह --- सुख-दुःखे समे कृत्वा लाभा1लाभौ जया1जयौ । ततो युद्धाय युज्यस्व nai7वं पापम् अवाप्स्यसि ॥ BhG_2.38 ॥ एवं देहा1तिरिक्तम् अस्पृष्ट-समस्त-देह-स्व-भावं नित्यम् आत्मानं ज्ञात्वा युद्धे cÃ7वर्जनीय-शस्त्र-पाता3दि-निमित्त-सुख-दुःखा1र्थ-लाभा1लाभ-जय-परा-जयेष्व् अविकृत-बुद्धिः स्वर्गा3दि-फला1भिसन्धि-रहितः केवल-कार्य-बुद्ध्या युद्धम् आरभस्व । एवं कुर्वाणो न पापम् अवाप्स्यसि --- पापं दुःख-रूपं संसारं nÃ7वाप्स्यसि; संसार-बन्धान् मोक्ष्यसे इत्य्-अर्थः ॥ BhGR_2.38 ॥ एवम् आत्म-याथात्म्य-ज्ञानम् उपदिश्य तत्-पूर्वकं मोक्ष-साधन-भूतं कर्म-योगं वक्तुम् आरभते --- एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्म-बन्धं प्रहास्यसि ॥ BhG_2.39 ॥ सङ्ख्या बुद्धिः; बुद्ध्या9वधारणीयम् आत्म-तत्त्वं साङ्ख्यम् । ज्ञातव्ये आत्म-तत्त्वे तज्-ज्ञानाय या बुद्धिर् अभिधेया --- "न त्व् evÃ7हम्" इत्य् आरभ्य "तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि" इत्य्-अन्तेन sai9षा ते ऽभिहिता । आत्म-ज्ञान-पूर्वक-मोक्ष-साधन-भूत-कर्मा1नुष्ठाने यो बुद्धि-योगो वक्तव्यः, स इह योग-शब्देनो7च्यते । "दूरेण ह्य् अवरं कर्म बुद्धि-योगात्" इति हि वक्ष्यते । तत्र योगे या बुद्धिर् वक्तव्या, ताम् इमाम् अभिधीयमानां शृणु, यया बुद्ध्या युक्तः कर्म-बन्धं प्रहास्यसि । कर्मणा बन्धः कर्म-बन्धः; संसार-बन्ध इत्य्-अर्थः ॥ BhGR_2.39 ॥ वक्ष्यमाण-बुद्धि-युक्तस्य कर्मणो माहात्म्यम् आह --- ne7hÃ7भिक्रम-नाशो ऽस्ति प्रत्यवायो न विद्यते । स्व्-अल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥ BhG_2.40 ॥ इह कर्म-योगे nÃ7भिक्रम-नाशो ऽस्ति । अभिक्रमः --- आरम्भः । नाशः फल-साधन-भाव-नाशः । आरब्धस्या7समाप्तस्य विच्छिन्नस्या7पि न निष्फलत्वम् /आरब्धस्य विच्छेदे प्रत्यवायो ऽपि न विद्यते । अस्य कर्म-योगा3ख्यस्य धर्मस्य स्व्-अल्पा1ंशो ऽपि महतो भयात् --- संसार-भयात् त्रायते । अयम् अर्थः; "पार्थ nai7ve7ह nÃ7मुत्र विनाशस् तस्य विद्यते" इति उत्तरत्र प्रपञ्चयिष्यते । अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न फलाय भवन्ति; प्रत्यवायाय च भवन्ति ॥ BhGR_2.40 ॥ काम्य-कर्म-विषयाया बुद्धेर् मोक्ष-साधन-भूत-कर्म-विषयां बुद्धिं विशिनष्टि --- व्यवसाया3त्मिका बुद्धिर् eke9ह कुरु-नन्दन । बहु-शाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् ॥ BhG_2.41 ॥ इह --- शास्त्रीये सर्वस्मिन् कर्मणि व्यवसाया3त्मिका बुद्धिर् एका । मुमुक्षुणा9नुष्ठेये कर्मणि बुद्धिर् व्यवसाया3त्मिका बुद्धिः । व्यवसायः निश्चयः । सा हि बुद्धिर् आत्म-याथात्म्य-निश्चय-पूर्विका । काम्य-कर्म-विषया तु बुद्धिर् अव्यवसाया3त्मिका । तत्र हि कामा1धिकारे देहा1तिरिक्ता3tmÃ1स्तित्व-ज्ञान-मात्रम् अपेक्षितम्, nÃ8त्म-स्व-रूप-याथात्म्य-निश्चयः । स्व-रूप-याथात्म्या1निश्चये ऽपि स्वर्गा3दि-फला1र्थित्व-तत्-साधना1नुष्ठान-तत्-फला1नुभवानां संभवात्, अविरोधाच् च । se9यं व्यवसाया3त्मिका बुद्धिः एक-फल-साधन-विषयतयै9का; एकस्मै मोक्षा3ख्य-फलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते । अतः शास्त्रा1र्थस्यै7कत्वात् सर्व-कर्म-विषया बुद्धिर् एकै9व; यथै9क-फल-साधनतया आग्नेया3दीनां षण्णां se1ति-कर्तव्यताकानाम् एक-शास्त्रा1र्थतया तद्-विषया बुद्धिर् एका, तद्वद् इत्य्-अर्थः । अव्यवसायिनां तु स्वर्ग-पुत्र-पश्व्-अन्ना3दि-फल-साधन-कर्मा1धिकृतानां बुद्धयः फला3नन्त्याद् अनन्ताः । तत्रा7पि बहु-शाखाः; एकस्मै फलाय चोदिते ऽपि दर्श-पूर्ण-मासा3दौ कर्मणि, "आयुर् आशास् ते" इत्य्-आद्य्-अवगता1वान्तर-फल-भेदेन बहु-शाखत्वं च विद्यते । अतः अव्यवसायिनां बुद्धयो ऽनन्ता बहु-शाखाश् च । एतद् उक्तं भवति --- नित्येषु नैमित्तिकेषु कर्मसु प्रधान-फलानि अवान्तर-फलानि च यानि श्रूयमाणानि, तानि सर्वाणि परित्यज्य मोक्षै1क-फलतया सर्वाणि कर्माण्य् एक-शास्त्रा1र्थतया9नुष्ठेयानि; काम्यानि च स्व-वर्णा3श्रमो1चितानि, तत्-तत्-फलानि परित्यज्य मोक्ष-साधनतया नित्य-नैमित्तिकैर् एकी-कृत्य यथा-बलम् अनुष्ठेयानि --- इति ॥ BhGR_2.41 ॥ अथ काम्य-कर्मा1धिकृतान् निन्दति --- याम् इमाम् पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः । वेद-वाद-रताः पार्थ nÃ7न्यद् अस्ती7ति वादिनः ॥ BhG_2.42 ॥ कामा3त्मानः स्वर्ग-पराः जन्म-कर्म-फल-प्रदाम् । क्रिया-विशेष-बहुलां भोगा1इश्वर्य-गतिं प्रति ॥ BhG_2.43 ॥ भोगा1इश्वर्य-प्रसक्तानां तया9पहृत-चेतसाम् । व्यवसाया3त्मिका बुद्धिः समाधौ न विधीयते ॥ BhG_2.44 ॥ याम् इमां पुष्पितां --- पुष्प-मात्र-फलाम्, आपात-रमणीयां वाचम् अविपश्चितः --- अल्प-ज्ञाः भोगा1इश्वर्य-गतिं प्रति वर्तमानां प्रवदन्ति, वेद-वाद-रताः --- वेदेषु ये स्वर्गा3दि-फल-वादाः तेषु सक्ताः, nÃ7न्यद् अस्ती7ति वादिनः --- तत्-सङ्गा1तिरेकेण स्वर्गा3der अधिकं फलं nÃ7न्यद् अस्ती7ति वदन्तः, काम् आत्मानः काम् अप्रवण-मनसः, स्वर्ग-पराः --- स्वर्ग-परायणाः, स्वर्गा3दि-फला1वसाने पुनर्-जन्म-कर्मा3ख्य-फल-प्रदां, क्रिया-विशेष-बहुलां --- तत्त्व-ज्ञान-रहिततया क्रिया-विशेष-प्रचुराम् । भोगा1इश्वर्य-गतिं प्रति वर्तमानां याम् इमां पुष्पितां वाचं ये प्रवदन्ती7ति संबन्धः । तेषां भोगा1इश्वर्य-प्रसक्तानां तया --- वाचा भोगा1इश्वर्य-विषयया अपहृत-ज्ञानानां यथो2दित-व्यवसाया3त्मिका बुद्धिः, समाधौ मनसि न विधीयते, no7त्पद्यते, समाधीयते ऽस्मिन्न् आत्म-ज्ञानम् इति समाधिर् मनः । तेषां मनस्य् आत्म-याथात्म्य-निश्चय-पूर्वक-मोक्ष-साधन-भूत-कर्म-विषया बुद्धिः कदाचिद् अपि no7त्पद्यते इत्य्-अर्थः । अतः काम्येषु कर्मसु मुमुक्षुणा न सङ्गः कर्तव्यः ॥ BhGR_2.42 ॥43//44// एवम् अत्यल्प-फलानि पुनर्-जन्म-प्रसवानि कर्माणि माता-पितृ-सहस्रेभ्यो ऽपि वत्सलतरतया आत्मो1ज्जीवने प्रवृत्ता वेदाः किम् अर्थं वदन्ति, कथं वा वेदो1दितं त्याज्यतयो9च्यते इत्य् अत आह --- त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवा8र्जुन । निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ॥ BhG_2.45 ॥ त्रयो गुणास् त्रैगुण्यं सत्त्व-रजस्-तमांसि । सत्त्व-रजस्-तमः-प्रचुराः पुरुषास् त्रैगुण्य-शब्देनो7च्यन्ते; तद्-विषया वेदाः तमः-प्रचुराणां रजः-प्रचुराणां सत्त्व-प्रचुराणां च वत्सलतरतयै9व हितम् अवबोधयन्ति वेदाः । यद्य् एषां स्व-गुणा3नुगुण्येन स्वर्गा3दि-साधनम् एव हितं nÃ7वबोधयन्ति, तदै9ते रजस्-तमः-प्रचुरतया सात्त्विक-फल-मोक्ष-विमुखाः svÃ1पेक्षित-फल-साधनम् अजानन्तः काम-प्रावण्य-विवशा अनुपादेयेषु उपादेय-भ्रान्त्या प्रविष्टाः प्रनष्टा भवेयुः । अतस् त्रैगुण्य-विषया वेदाः, त्वं तु निस्त्रैगुण्यो भव --- इदानीं सत्त्व-प्रचुरस् त्वं तद् एव वर्धय; nÃ7न्योन्य-सङ्कीर्ण-गुण-त्रय-प्रचुरो भव; न तत्-प्राचुर्यं वर्धये7त्य्-अर्थः । निर्द्वन्द्वः --- निर्गत-सकल-सांसारिक-स्व-भावः; नित्य-सत्त्व-स्थः --- गुण-द्वय-रहित-नित्य-प्रवृद्ध-सत्त्व-स्थो भव । कथम् इति चेत्, निर्योग-क्षेमः आत्म-स्व-रूप-तत्-प्राप्त्य्-उपाय-बहिर्-भूतानाम् अर्थानां योगं प्राप्तानां च क्षेमं परित्यज्य आत्मवान् भव --- आत्म-स्व-रूपान् वेषण-परो भव । अप्राप्तस्य प्राप्तिर् योगः प्राप्तस्य परिक्षणं क्षेमः । एवं वर्तमानस्य ते रजस्-तमः-प्रचुरता नश्यति, सत्त्वं च वर्धते ॥ BhGR_2.45 ॥ यावान् अर्थ उदपाने सर्वतः संप्लुतो1दके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ BhG_2.46 ॥ न च वेदो1दितं सर्वं सर्वस्यो7पादेयम्; यथा सर्वा1र्थ-परिकल्पिते सर्वतः संप्लुतो1दके उदपाने पिपासोर् यावान् अर्थः --- यावद् एव प्रयोजनम्, तावद् एव तेनो7पादीयते, न सर्वम्; एवं सर्वेषु च वेदेषु ब्राह्मणस्य विजानतः --- वैदिकस्य मुमुक्षोः यद् एव मोक्ष-साधनं तद् evo7= पादेयम्; nÃ7न्यत् ॥ BhGR_2.46 ॥ अतः सत्त्व-स्थस्य मुमुक्षोर् एतावद् evo7पादेयम् इत्य् आह --- कर्मण्य् evÃ7धिकारस् ते मा फलेषु कदा-चन । मा कर्म-फल-हेतुर् भूः मा ते सङ्गो ऽस्त्व् अकर्मणि ॥ BhG_2.47 ॥ नित्ये नैमित्तिके काम्ये च केन-चित् फल-विशेषेण संबन्धितया श्रूयमाणे कर्मणि नित्य-सत्त्व-स्थस्य मुमुक्षोस् ते कर्म-मात्रे ऽधिकारः । तत्-संबन्धितया9वगतेषु फलेषु न कदा-चिद् अप्य् अधिकारः । स-फलस्य बन्ध-रूपत्वात् फल-रहितस्य केवलस्य मद्-आराधन-रूपस्य मोक्ष-हेतुत्वाच् च । मा च कर्म-फलयोर् हेतु-भूः । त्वया9नुष्ठीयमाने ऽपि कर्मणि नित्य-सत्त्व-स्थस्य मुमुक्षोस् तव अकर्तृत्वम् अप्य् अनुसन्धेयम् । फलस्या7पि क्षुन्-निवृत्त्य्-आदेर् न त्वं हेतुर् इत्य् अनुसन्धेयम् । तद्-उभयं गुणेषु वा सर्वे3श्वरे मयि vÃ9नुसन्धेयम् इत्य् उत्तरत्र वक्ष्यते । एवम् अनुसन्धाय कर्म कुरु । अकर्मणि --- अननुष्ठाने, न योत्स्यामी7ति यत् त्वया9भिहितम्, न तत्र ते सङ्गो ऽस्तु; उक्तेन प्रकारेण युद्धा3दि-कर्मण्य् एव सङ्गो ऽस्त्व् इत्य्-अर्थः ॥ BhGR_2.47 ॥ एतद् एव स्फुटी-करोति --- योग-स्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्-जय । सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ BhG_2.48 ॥ राज्य-बन्धु-प्रभृतिषु सङ्गं त्यक्त्वा युद्धा3दीनि कर्माणि योग-स्थः कुरु, तद्-अन्तर्-भूत-विजया3दि-सिद्ध्य्-असिद्ध्योस् समो भूत्वा कुरु । तद् इदं सिद्ध्य्-असिद्ध्योस् समत्वं योग-स्थ इत्य् अत्र योग-शब्देनो7च्यते । योगः --- सिद्ध्य्-असिद्धियोस् समत्व-रूपं चित्त-समाधानम् ॥ BhGR_2.48 ॥ किम् अर्थम् इदम् असकृद् उच्यत इत्य् अत आह --- दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्-जय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥ BhG_2.49 ॥ यो ऽयं प्रधान-फल-त्याग-विषयो ऽवान्तर-फल-सिद्ध्य्-असिद्ध्योस् समत्व-विषयश् च बुद्धि-योगः; तद्-युक्तात् कर्मण इतरत् कर्म दूरेणा7वरम् । महद् इदं द्वयोर् उत्कर्षा1पकर्ष-रूपं वैरूप्यम् । उक्त-बुद्धि-योग-युक्तं कर्म निखिल-सांसारिक-दुःखं विनिवर्त्य परम-पुरुषा1र्थ-लक्षणं च मोक्षं प्रापयति । इतरद् अपरिमित-दुःख-रूपं संसारम् इति । अतः कर्मणि क्रियमाणे उक्तायां बुद्धौ शरणम् अन्विच्छ । शरणं --- वास-स्थानम् । तस्याम् एव बुद्धौ वर्तस्वे7त्य्-अर्थः । कृपणाः फल-हेतवः --- फल-सङ्गा3दिना कर्म कुर्वाणाः कृपणाः --- संसारिणो भवेयुः ॥ BhGR_2.49 ॥ बुद्धि-युक्तो जहाती7ह उभे सुकृत-दुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ BhG_2.50 ॥ बुद्धि-योग-युक्तस् तु कर्म कुर्वाणः उभे सुकृत-दुष्कृते अनादि-काल-सञ्चिते अनन्ते बन्ध-हेतु-भूते जहाति । तस्माद् उक्ताय बुद्धि-योगाय युज्यस्व । योगः कर्मसु कौशलम् --- कर्मसु क्रियमाणेष्व् अयं बुद्धि-योगः कौशलम् --- अतिसामर्थ्यम् । अतिसामर्थ्य-साध्य इत्य्-अर्थः ॥ BhGR_2.50 ॥ कर्म-जं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥ BhG_2.51 ॥ बुद्धि-योग-युक्ताः कर्म-जं फलं त्यक्त्वा कर्म कुर्वन्तः, तस्माज् जन्म-बन्ध-विनिर्मुक्ताः अनामयं पदं गच्छन्ति हि --- प्रसिद्धं ह्य् एतत् सर्वासू7पनिषत्स्व् इत्य्-अर्थः ॥ BhGR_2.51 ॥ यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ BhG_2.52 ॥ उक्त-प्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूत-कल्मषस्य ते बुद्धिर् यदा मोह-कलिलम् अत्यल्प-फल-सङ्ग-हेतु-भूतं मोह-रूपं कलुषं व्यतितरिष्यति, तदा अस्मत्तः इतः पूर्वं त्याज्यतया श्रुतस्य फला3देः इतः पश्चाच् छ्रोतव्यस्य च कृते स्वयम् एव निर्वेदं गन्तासि --- गमिष्यसि ॥ BhGR_2.52 ॥ "योगे त्व् इमां शृणु" इत्य्-आदिनो9क्तस्या8त्म-याथात्म्य-ज्ञान-पूर्वकस्य बुद्धि-विशेष-संस्कृतस्य धर्मा1नुष्ठानस्य लक्ष-भूतं योगा3ख्यं फलम् आह --- श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि ॥ BhG_2.53 ॥ श्रुतिः श्रवणम् । अस्मत्तः श्रवणेन विशेषतः प्रतिपन्ना सकले1तर-विसजातीय-नित्य-निरतिशय-सूक्ष्म-तत्त्वा3त्म-विषया, स्वयम् अचला एक-रूपा बुद्धिः असङ्ग-कर्मा1नुष्ठानेन निर्मलीकृते मनसि यदा निश्चला स्थास्यति, तदा योगम् आत्मा1वलोकनम् अवाप्स्यसि । एतद् उक्तं भवति --- शास्त्र-जन्या3त्म-ज्ञान-पूर्वक-कर्म-योगः स्थित-प्रज्ञता4ख्य-ज्ञान-निष्ठाम् आपादयति; ज्ञान-निष्ठा-रूपा स्थित-प्रज्ञता तु योगा3ख्यम् आत्मा1वलोकनं साधयति इति ॥ BhGR_2.53 ॥ एतद् उक्तः पार्थो ऽसङ्ग-कर्मा1नुष्ठान-रूप-कर्म-योग-साध्य-स्थित-प्रज्ञताया योग-साधन-भूतायाः स्व-रूपम्, स्थित-प्रज्ञस्या7नुष्ठान-प्रकारं च पृच्छति --- अर्जुन उवाच --- स्थित-प्रज्ञस्य का bhëà समाधि-स्थस्य केशव । स्थित-धीः किं prabhëate किम् आसीत व्रजेत किम् ॥ BhG_2.54 ॥ समाधि-स्थस्य स्थित-प्रज्ञस्य का bhëà को वाचकश् शब्दः ? तस्य स्व-रूपं कीदृशम् इत्य्-अर्थः । स्थित-प्रज्ञः किं च bhëÃ4दिकं करोति ? ॥ BhGR_2.54 // वृत्ति-विशेष-कथनेन स्व-रूपम् अप्य् उक्तं भवती7ति वृत्ति-विशेष उच्यते --- श्री-भगवान् उवाच --- प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् । आत्मन्य् evÃ8त्मना तुष्टः स्थित-प्रज्ञस् तदो9च्यते ॥ BhG_2.55 ॥ आत्मन्य् evÃ8त्मना मनसा आत्मै1kÃ1वलम्बनेन तुष्टः तेन तोषेण तद्-व्यतिरिक्तान् सर्वान् मनो-गतान् कामान् यदा प्रकर्षेण जहाति, तदा9यं स्थित-प्रज्ञ इत्य् उच्यते । ज्ञान-निष्ठा-këÂhe9यम् ॥ BhGR_2.55 ॥ अनन्तरं ज्ञान-निष्ठस्य ततो ऽर्वाचीना1दूर-विप्रकृष्टा1वस्थो9च्यते --- दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः । वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ॥ BhG_2.56 ॥ प्रिय-विश्लेषा3दि-दुःख-निमित्तेषु उपस्थितेषु अनुद्विग्न-मनाः --- न दुःखी भवति; सुखेषु विगत-स्पृहः --- प्रियेषु सन्निहितेष्व् अपि विगत-स्पृहः, वीत-राग-भय-क्रोधः --- अनागतेषु स्पृहा रागः, तद्-रहितः; प्रिय-विश्लेषा1प्रिया3गमन-हेतु-दर्शन-निमित्तं दुःखं भयम्, तद्-रहितः; प्रिय-विश्लेषा1प्रिया3गमन-हेतु-भूत-चेतना1न्तर-गत-दुःख-हेतु-भूत-स्व-मनो-विकारः क्रोधः, तद्-रहितः; एवं-भूतः मुनिः --- आत्म-मनन-शीलः स्थित-धीर् इत्य् उच्यते ॥ BhGR_2.56 ॥ ततो ऽर्वाचीन-दशा प्रोच्यते --- यः सर्वत्रा7नभिस्नेहस् तत् तत् प्राप्य शुभा1शुभम् । nÃ7भिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ BhG_2.57 ॥ यः सर्वत्र प्रियेषु अनभिस्नेहः उदासीनः; प्रिय-संश्लेष-विश्लेष-रूपं शुभा1शुभं प्राप्या7भिनन्दन-द्वेष-रहितः, सो ऽपि स्थित-प्रज्ञः ॥ BhGR_2.57 ॥ ततो ऽर्वाचीन-दशाम् आह --- यदा संहरते cÃ7यं कूर्मो ऽङ्गानी7व सर्वशः । इन्द्रियाणी7न्द्रिया1र्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥ BhG_2.58 ॥ यदे9न्द्रियाणी7न्द्रिया1र्थान् स्पृष्टुम् उद्युक्तानि, तदै9व कूर्मो ऽङ्गानी7व, इन्द्रिया1र्थेभ्यः सर्वशः प्रतिसंहृत्य मन आत्मन्य् अवस्थापयति, सो ऽपि स्थित-प्रज्ञः । एवं चतुर्-विधा ज्ञान-निष्ठा । पूर्व-पूर्वा उत्तरो1त्त्र-निष्पाद्या ॥ BhGR_2.58 ॥ इदानीं ज्ञान-निष्ठाया दुष्प्रापतां तत्-प्राप्त्य्-उपायं cÃ8ह --- विषया विनिवर्तन्ते निराहारस्य देहिनः । रस-वर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥ BhG_2.59 ॥ इन्द्रियाणाम् आहारा विषयाः; निराहारस्य विषयेभ्यः प्रत्याहृते1न्द्रियस्य देहिनो विषया विनिवर्तमाना रस-वर्जं विनिवर्तन्ते; रसः रागः । विषय-रागो न निवर्तत इत्य्-अर्थः । रागो ऽप्य् आत्म-स्व-रूपं विषयेभ्यः परं सुखतरं दृष्ट्वा निवर्तते ॥ BhGR_2.59 ॥ यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ BhG_2.60 ॥ आत्म-दर्शनेन विना विषय-रागो न निवर्तते, अनिवृत्ते विषय-रागे विपश्चितो यतमानस्या7पि पुरुषस्ये7न्द्रियाणि प्रमाथीनि बलवन्ति, मनः प्रसह्य हरन्ति । एवम् इन्द्रिय-जयः आत्म-दर्शना1धीनः, आत्म-दर्शनम् इन्द्रिय-जया1धीनम् इति ज्ञान-निष्ठा दुष्प्रापा ॥ BhGR_2.60 ॥ तानि सर्वाणि संयम्य युक्त आसीत मत्-परः । वशे हि यस्ये7न्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ BhG_2.61 ॥ अस्य सर्वस्य परिजिहीर्षया विषया1नुराग-युक्ततया दुर्जयानी7न्द्रियाणि संयम्य, चेतसश् शुभा3श्रय-भूते मयि मनो ऽवस्थाप्य समाहित आसीत । मनसि मद्-विषये सति निर्दग्धा1शेष-कल्मषतया निर्मलीकृतं विषया1नुराग-रहितं मन इन्द्रियाणि स्व-वशानि करोति । ततो वश्ये1न्द्रियं मन आत्म-दर्शनाय प्रभवति । यथो9क्तम्, "यथा9ग्निर् उद्धत-शिखः कक्षं दहति sÃ1निलः । तथा चित्त-स्थितो विष्णुर् योगिनां सर्व-किल्बिषम् ॥ BhGR_2." इति । तदा0ह "वशे हि यस्ये7न्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता"+इति ॥ BhGR_2.61 ॥ एवं मय्य् अनिवेश्य मनः स्व-यत्न-गौरवेणे7न्द्रिय-जये प्रवृत्तो विनष्टो भवती7त्य् आह --- ध्यायतो विषयान् पुंसः सङ्गस् तेषू7पजायते । सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते ॥ BhG_2.62 ॥ क्रोधाद् भवति संमोहः संमोहात् स्मृति-विभ्रमः । स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति ॥ BhG_2.63 ॥ अनिरस्त-विषया1नुरागस्य हि मय्य् अनिवेशित-मनस इन्द्रियाणि संयम्या7वस्थितस्या7पि अनादि-पाप-वासनया विषय-ध्यानम् अवर्जनीयं स्यात् । ध्यायतो विषयान् पुंसः पुनर् अपि सङ्गो ऽतिप्रवृद्धो जायते । सङ्गात् संजाते कामः । कामो नाम सङ्गस्य विपाक-दशा । पुरुषो यां दशाम् आपन्नो विषयान् अभुक्त्वा स्थातुं न शक्नोति, स कामः ॥ कामात् क्रोधो ऽभिजायते । कामे वर्तमाने, विषये cÃ7सन्निहिते, सन्निहितान् पुरुषान् प्रति, एभिर् अस्मद्-इष्टं विहितम् इति क्रोधो भवति । क्रोधाद् भवति संमोहः । संमोहः कृत्या1कृत्य-विवेक-शून्यता । तया सर्वं करोति । ततश् च प्रारब्धे इन्द्रिय-जया3दिके प्रयत्ने स्मृति-भ्रंशो भवति । स्मृति-भ्रंशाद् बुद्धि-नाशः आत्म-ज्ञाने यो व्यवसायः कृतः, तस्य नाशः स्यात् । बुद्धि-नाशात् पुनर् अपि संसारे निमग्नो विनष्टो भवति ॥ BhGR_2.62 ॥63// राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्म-वश्यैर् विधेया3त्मा प्रसादम् अधिगच्छति ॥ BhG_2.64 ॥ उक्तेन प्रकारेण मयि सर्वे3श्वरे चेतसश् शुभा3श्रय-भूते न्यस्त-मनाः निर्दग्धा1शेष-कल्मषतया राग-द्वेष-वियुक्तैर् आत्म-वश्यैर् इन्द्रियैः विषयांश् चरन् विषयांस् तिरस्कृत्य वर्तमानः विधेया3त्मा विधेय-मनाः प्रसादम् अधिगच्छति निर्मला1न्तःकरणो भवती7त्य्-अर्थः ॥ BhGR_2.64 ॥ प्रसादे सर्व-दुःखानां हानिर् अस्यो7पजायते । प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥ BhG_2.65 ॥ अस्य पुरुषस्य मनः-प्रसादे सति प्रकृति-संसर्ग-प्रयुक्त-सर्व-दुःखानां हानिर् उपजायते । प्रसन्न-चेतसः आत्मा1वलोकन-विरोधि-दोष-रहित-मनसः तदानीम् एव हि विविक्ता3त्म-विषया बुद्धिः पर्यवतिष्ठते । अतो मनः-प्रसादे सर्व-दुःखानां हानिर् भवत्य् एव /65॥ nÃ7स्ति बुद्धिर् अयुक्तस्य न cÃ7युक्तस्य भावना । न cÃ7भावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥ BhG_2.66 ॥ मयि सन्न्यस्त-मनो-रहितस्य स्व-यत्नेने7न्द्रिय-नियमने प्रवृत्तस्य कदाचिद् अपि विविक्ता3त्म-विषया बुद्धिर् न सेत्स्यति/ अत एव तस्य तद्-भावना च न संभवति । विविक्ता3त्मानम् अभावयतो विषय-स्पृहा1शान्तिर् न भवति । अशान्तस्य विषय-स्पृहा1युक्तस्य कुतो नित्य-निरतिशय-सुख-प्राप्तिः ॥ BhGR_2.66 ॥ पुनर् अप्य् उक्तेन प्रकारेणे7न्द्रिय-नियमनम् अकुर्वतो ऽनर्थम् आह --- इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते । तद् अस्य हरति प्रज्ञां वायुर् नावम् ivÃ7म्भसि ॥ BhG_2.67 ॥ इन्द्रियाणां विषयेषु चरतां वर्तमानानां वर्तनम् अनु यन् मनो विधीयते पुरुषेणा7नुवर्त्यते, तन् मनो ऽस्य विविक्ता3त्म-प्रवणां प्रज्ञां हरति विषय-प्रवणां करोती7त्य्-अर्थः; यथा9म्भसि नीयमानां nÃ7वं प्रतिकूलो वायुः प्रसह्य हरति ॥ BhGR_2.67 ॥ तस्माद् यस्य महा-बाहो निगृहीतानि सर्वशः । इन्द्रियाणी7न्द्रिया1र्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥ BhG_2.68 ॥ तस्माद् उक्तेन प्रकारेण शुभा3श्रये मयि निविष्ट-मनसो यस्ये7न्द्रियाणि इन्द्रिया1र्थेभ्यः सर्वशो निगृहीतानि, तस्यै7vÃ8त्मनि प्रज्ञा प्रतिष्ठिता भवति ॥ BhGR_2.68 ॥ एवं नियते1न्द्रियस्य प्रसन्न-मनसः सिद्धिम् आह --- या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥ BhG_2.69 ॥ या आत्म-विषया बुद्धिः सर्व-भूतानां निशा निशे9vÃ7प्रकाशा, तस्याम् आत्म-विषयायां बुद्धौ इन्द्रिय-संयमी प्रसन्न-मनाः जागर्ति आत्मानम् अवलोकयन् आस्त इत्य्-अर्थः । यस्यां शब्दा3दि-विषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति,; सा शब्दा3दि-विषया बुद्धिर् आत्मानं पश्यतो मुनेर् निशे9vÃ7प्रकाशा भवति ॥ BhGR_2.69 ॥ आपूर्यमाणम् अचल-प्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न काम-कामी ॥ BhG_2.70 ॥ यथा स्वेनै7vÃ8पूर्यमाणम् एक-रूपं समुद्रं नादेय्य आपः प्रविशन्ति, आसाम् अपां प्रवेशे ऽप्य् अप्रवेशे च समुद्रो न कञ्चन विशेषम् आपद्यते --- एवं सर्वे कामाः शब्दा3दयो विषयाः यं संयमिनं प्रविशन्ति इन्द्रिय-गोचरतां यान्ति, स शान्तिम् आप्नोति । शब्दा3दिष्व् इन्द्रिय-गोचरताम् आपन्नेष्व् अनापन्नेषु च svÃ3tmÃ1वलोकन-तृप्त्यै9व यो न विकारम् आप्नोति, स एव शान्तिम् आप्नोती7त्य्-अर्थः । न काम-कामी । यः शब्दा3दिभिर् विक्रियते, स कदाचिद् अपि न शान्तिम् आप्नोति ॥ BhGR_2.70 ॥ विहाय कामान् यः सर्वान् पुमांश् चरति निस्स्पृहः । निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति ॥ BhG_2.71 ॥ काम्यन्त इति कामाः शब्दा3दयः । यः पुमान् शब्दा3दीन् सर्वान् विषयान् विहाय तत्र निस्स्पृहः तत्र ममता-रहितश् च, अनात्मनि देहे आत्मा1भिमान-रहितश् चरति; स आत्मानं दृष्ट्वा शान्तिम् अधिगच्छति ॥ BhGR_2.71 ॥ एषा ब्राह्मी स्थितिः पार्थ nai7नां प्राप्य विमुह्यति । स्थित्वा9स्याम् अन्त-काले ऽपि ब्रह्म-निर्वाणम् ऋच्छति ॥ BhG_2.72 ॥ एषा नित्या3त्म-ज्ञान-पूर्विका असङ्ग-कर्मणि स्थितिः स्थित-धी-लक्षा ब्राह्मी ब्रह्म-प्रापिका । ईदृशीं कर्मणि स्थितिं प्राप्य न विमुह्यति पुनः संसारं nÃ8प्नोति, अस्याः स्थित्याम् अन्तिमे ऽपि वयसि स्थित्वा ब्रह्म-निर्वाणम् ऋच्छति निर्वाण-मयं ब्रह्म गच्छति; सुखै1कतानम् आत्मानम् अवाप्नोती7त्य्-अर्थः ॥ एवम् आत्म-याथात्म्यं युद्धा3ख्यस्य च कर्मणस् तत्-प्राप्ति-साधनताम् अजानतः शरीरा3त्म-ज्ञानेन मोहितस्य, तेन च मोहेन युद्धान् निवृत्तस्य मोह-शान्तये नित्या3त्म-विषया साङ्ख्य-बुद्धिः, तत्-पूर्विका च असङ्ग-कर्मा1नुष्ठान-रूप-कर्म-योग-विषया बुद्धिः स्थित-प्रज्ञता-योग-साधन-भूता द्वितीये अध्याये प्रोक्ता; तद् उक्तम्, "नित्या3tmÃ1सङ्ग-कर्मे3हा-गोचरा साङ्ख्य-योग-धीः । द्वितीये स्थित-धी-लक्षा प्रोक्ता तन्-मोह-शान्तये" इति ॥ BhGR_2.72 ॥ ******************** ADHYAYA 3 ******************** तद् एवं मुमुक्षुभिः प्राप्यतया वेदा1nto1दित-निरस्त-निखिला1विद्या4दि-दोष-गन्धा1नवधिका1तिशया1संख्येय-कल्याण-गुण-गण-पर-ब्रह्म-पुरुषो1त्तम-प्राप्त्य्-उपाय-भूत-वेदनो2पासन-ध्याना3दि-शब्द-वाच्य-तद्-ऐकान्तिका3त्यन्तिक-भक्तिं वक्तुं तद्-अङ्ग-भूतं "य आत्मा9पहत-पाप्मा" इत्य्-आदि-प्रजापति-वाक्यो1दितं प्राप्तुर् आत्मनो याथात्म्य-दर्शनं तन्-नित्यता-ज्ञान-पूर्वका1सङ्ग-कर्म-निष्पाद्य-ज्ञान-योग-साध्यम् उक्तम् । प्रजापति-वाक्ये हि दहर-वाक्यो1दित-पर-विद्या2शेषतया प्राप्तुर् आत्मनस् स्व-रूप-दर्शनम्, "यस् तम् आत्मानम् अनुविद्य विजानाति" इत्य् उक्त्वा जागरित-स्वप्न-सुषुप्त्य्-अतीतं प्रत्यग्-आत्म-स्व-रूपम् अशरीरं प्रतिपाद्य, "एवम् एवै7ष संप्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेणा7भिनिष्पद्यते" इति दहर-विद्या-फलेनो7पसंहृतम् । अन्यत्रा7पि, "अध्यात्म-योगा1धिगमेन देवं मत्वा धीरो हर्ष-शोकौ जहाति" इत्य् एवम् आदिषु, देवं मत्वे9ति विधीयमान-पर-विद्या2ङ्गतया अध्यात्म-योगा1धिगमेने7ति प्रत्यग्-आत्म-ज्ञानम् अपि विधाय, "न जायते म्रियते वा विपश्चित्" इत्य्-आदिना प्रत्यग्-आत्म-स्व-रूपं विशोध्य, "अणोर् अणीयान्", इत्य् आरभ्य, "महा2न्तं विभुम् आत्मानं मत्वा धीरो न शोचति", "nÃ7यम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यम् एवै7ष वृणुते तेन लभ्यस् तस्यै7ष आत्मा विवृणुते तनूं स्वाम् ॥ BhGR_3." इत्य्-आदिभिः पर-स्व-रूपं तद्-उपासनम् उपासनस्य च भक्ति-रूपतां प्रतिपाद्य, "विज्ञान-सारथिर् यस् तु मनः-प्रग्रहवान् नरः । सो ऽध्वनः पारम् आप्नोति तद्-विष्णोः परमं पदम् ॥ BhGR_3." इति पर-विद्या-फलेनो7पसंहृतम् । अतः परम् अध्याय-चतुष्टयेन इदम् एव प्राप्तुः प्रत्यग्-आत्मनो दर्शनं ससाधनं प्रपञ्चयति --- अर्जुन उवाच --- ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जना1र्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥ BhG_3.1 ॥ व्यामिश्रेणै7व वाक्येन बुद्धिं मोहयसी7व मे । तद् एकं वद, निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् ॥ BhG_3.2 ॥ यदि कर्मणो बुद्धिर् एव ज्यायसी9ति ते मता, किम् अर्थं तर्हि घोरे कर्मणि मां नियोजयसि । एतद् उक्तं भवति --- ज्ञान-निष्ठै9vÃ8tmÃ1वलोकन-साधनम्; कर्म-निष्ठा तु तस्याः निष्पादिका; आत्मा1वलोकन-साधन-भूता च ज्ञान-निष्ठा सकले1न्द्रिय-मनसां शब्दा3दि-विषय-व्यापारो1परति-निष्पाद्ये9त्य् अभिहिता । इन्द्रिय-व्यापारो1परति-निष्पाद्यम् आत्मा1वलोकनं चेत् सिषाधयिषितम्, सकल-कर्म-निवृत्ति-पूर्वक-ज्ञान-निष्ठायाम् evÃ7हं नियोजयितव्यः । किम् अर्थं घोरे कर्मणि सर्वे1न्द्रिय-व्यापार-रूपे आत्मा1वलोकन-विरोधिनि कर्मणि मां नियोजयसी7ति ॥ अतो मिश्र-वाक्येन मां मोहयसी7व --- प्रतिभाति । तथा ह्य् आत्मा1वलोकन-साधन-भूतायाः सर्वे1न्द्रिय-व्यापारो1परति-रूपायाः ज्ञान-निष्ठायाः तद्-विपर्यय-रूपं कर्म साधनम्, तद् एव कुर्व् इति वाक्यं विरुद्धं व्यामिश्रम् एव । तस्माद् एकम् अमिश्र-रूपं वाक्यं वद, येन वाक्येना7हम् अनुष्ठेय-रूपं निश्चित्य श्रेयः प्राप्नुयाम् ॥ BhGR_3.1-2 ॥ श्री-भगवान् उवाच --- लोके ऽस्मिन् द्वि-विधा निष्ठा पुरा प्रोक्ता मया9नघ । ज्ञान-योगेन साङ्ख्यानां कर्म-योगेन योगिनाम् ॥ BhG_3.3 ॥ पूर्वो1क्तं न सम्यग्-अवधृतं त्वया । पुरा ह्य् अस्मिन् लोके विचित्रा1धिकारि-पूर्णे, द्वि-विधा निष्ठा ज्ञान-कर्म-विषया यथा2धिकारम् असङ्कीर्णइ9व मयो9क्ता । न हि सर्वो लौकिकः पुरुषः संजात-मोक्षा1bhilëas तदानीम् एव ज्ञान-योगा1धिकारे प्रभवति, अपि त्व् अनभिसंहित-फलेन केवल-परम-पुरुषा3राधन-वेषेणा7नुष्ठितेन कर्मणा विध्वस्त-svÃ1न्त-मलः, अव्याकुले1न्द्रियो ज्ञान-निष्ठायाम् अधिकरोति । "यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः" इति परम-पुरुषा3राधनै1क-वेषता कर्मणां वक्ष्यते । ihÃ7पि, "कर्मण्य् evÃ7धिकारस् ते" इत्य्-आदिना अनभिसंहित-फलं कर्म अनुष्ठेयं विधाय, तेन विषय-व्याकुलता-रूप-मोहाद् उत्तीर्ण-बुद्धेः "प्रजहाति यदा कामान्" इत्य्-आदिना ज्ञान-योग उदितः । अतः साङ्ख्यानाम् एव ज्ञान-योगेन स्थितिर् उक्ता । योगिनां तु कर्म-योगेन । सङ्ख्या बुद्धिः तद्-युक्ताः साङ्ख्याः --- आत्मै1क-विषयया बुद्ध्या संबन्धिनः साङ्ख्याः; अतद्-अर्हाः कर्म-योगा1धिकारिणो योगिनः । विषय-व्याकुल-बुद्धि-युक्तानां कर्म-योगे ऽधिकारः; अव्याकुल-बुद्धीनां तु ज्ञान-योगे ऽधिकार उक्त इति न किंचिद् इह विरुद्धं व्यामिश्रम् अभिहितम् ॥ BhGR_3.3 ॥ सर्वस्य लौकिकस्य पुरुषस्य मोक्षे1च्छायां जातायां सहसइ9व ज्ञान-योगो दुष्कर इत्य् आह --- न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥ BhG_3.4 ॥ न शास्त्रीयाणां कर्मणाम् अनारम्भाद् एव, पुरुषो नैष्कर्म्यं --- ज्ञान-निष्ठां प्राप्नोति । न cÃ8रब्धस्य शास्त्रीयस्य त्यागात्; यतो ऽनभिसंहित-फलस्य परम-पुरुषा3राधन-वेषस्य कर्मणः सिद्धिः सा । अतस् तेन विना तां न प्राप्नोति । अनभिसंहित-फलैः कर्मभिर् अनाराधित-गोविन्दैर् अविनष्टा1नादि-काल-प्रवृत्ता1नन्त-पाप-सञ्चयैर् अव्याकुले1न्द्रियता-पूर्विका आत्म-निष्ठा दुस्संपादा ॥ BhGR_3.4 ॥ एतद् evo7पपादयति --- न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् । कार्यते ह्य् अवशः कर्म सर्वः प्रकृति-जैर् गुणैः ॥ BhG_3.5 ॥ न ह्य् अस्मिन् लोके वर्तमानः पुरुषः कश्चित् कदाचिद् अपि कर्मा1कुर्वाणस् तिष्ठति; न किंचित् करोमी7ति व्यवसितो ऽपि सर्वः पुरुषः प्रकृति-संभवैः सत्त्व-रजस्-तमोभिः प्राचीन-कर्मा1नुगुणं प्रवृद्धैर् गुणैः svo1चितं कर्म प्रति अवशः कार्यते -- प्रवर्त्यते । अत उक्त-लक्षणेन कर्म-योगेन प्राचीनं पाप-संचयं नाशयित्वा गुणांश् च सत्त्वा3दीन् वशे कृत्वा निर्मला1न्तःकरणेन संपाद्यो ज्ञान-योगः ॥ BhGR_3.5 ॥ अन्यथा ज्ञान-योगाय प्रवृत्तो मिथ्या4चारो भवती7त्य् आह --- कर्मे1न्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रिया1र्थान् vimƬhÃ3त्मा मिथ्या4चारः स उच्यते ॥ BhG_3.6 ॥ अविनष्ट-पापतया अजिता1न्तःकरणः आत्म-ज्ञानाय प्रवृत्तो विषय-प्रवणतया आत्मनि विमुखीकृत-मनाः विषयान् एव स्मरन् य आस्ते, अन्यथा संकल्प्य अन्यथा चरती7ति स मिथ्या4चार उच्यते । आत्म-ज्ञानायो7द्युक्तो विपरीतो विनष्टो भवती7त्य्-अर्थः ॥ BhGR_3.6 ॥ यस् त्व् इन्द्रियाणि मनसा नियम्या8रभते ऽर्जुन । कर्मे1न्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ॥ BhG_3.7 ॥ अतः पूर्वा1भ्यस्त-विषय-सजातीये शास्त्रीये कर्मणि इन्द्रियाण्य् आत्मा1वलोकन-प्रवृत्तेन मनसा नियम्य तैः स्वत एव कर्म-प्रवणैर् इन्द्रियैर् असङ्ग-पूर्वकं यः कर्म-योगम् आरभते, सो ऽसंभाव्यमान-प्रमादत्वेन ज्ञान-निष्ठाद् अपि पुरुषाद् विशिष्यते ॥ BhGR_3.7 ॥ नियतं कुरु कर्म त्वं कर्मं ज्यासयो ह्य् अकर्मणः । शरीर-यात्रा9पि च ते न प्रसिद्ध्येद् अकर्मणः ॥ BhG_3.8 ॥ नियतं व्याप्तम्; प्रकृति-संसृष्टेन हि व्याप्तं कर्म, अनादि-वासनया प्रकृति-संसृष्टस् त्वं नियतत्वेन सुशकत्वाद् असंभावित-प्रमादत्वाच् च कर्मणः, कर्मै7व कुरु; अकर्मणः ज्ञान-निष्ठाया अपि कर्मै7व ज्यायः । "नैष्कर्म्यं पुरुषो ऽशुनुते" इति प्रक्रमाद् अकर्म-शब्देन ज्ञान-निष्ठै9vo7च्यते । ज्ञान-निष्ठा2धिकारिणो ऽप्य् अनभ्यस्त-पूर्वतया ह्य् अनियतत्वेन दुःशकत्वात् सप्रमादत्वाच् च ज्ञान-निष्ठायाः, कर्म-निष्ठै9व ज्यायसी; कर्मणि क्रियमाणे च आत्म-याथात्म्य-ज्ञानेना8त्मनो ऽकर्तृत्वा1नुसन्धानम् अनन्तरम् एव वक्ष्यते । अत आत्म-ज्ञानस्या7पि कर्म-योगा1न्तर्गतत्वात् स एव ज्यायान् इत्य्-अर्थः । कर्मणो ज्ञान-निष्ठाया ज्यायस्त्व-वचनं ज्ञान-निष्ठायाम् अधिकारे सत्य् evo7पपद्यते । यदि सर्वं कर्म परित्यज्य केवलं ज्ञान-निष्ठायाम् अधिकारो ऽपि, तर्हि अकर्मणः ज्ञान-निष्ठस्य ज्ञान-निष्ठो2पकारिणी शरीर-यात्रा9पि न सेत्स्यति । यावत् साधन-समाप्ति शरीर-धारणं cÃ7वश्यं कार्यम् । न्याया1र्जित-धनेन महा-यज्ञा3दिकं कृत्वा तच्-छिष्टा3शनेनै7व शरीर-धारणं कार्यम्, "आहार-शुद्धौ सत्त्व-शुद्धिः सत्त्व-शुद्धौ ध्रुत्वा स्मृतिः" इत्य्-आदि-श्रुतेः । "ते त्व् अघं भुञ्जते पापा ये पचन्त्य् आत्म-कारणात्" इति वक्ष्यते । अतो ज्ञान-निष्ठस्या7पि कर्मा1कुर्वतो देह-यात्रा9पि न सेत्स्यति । यतो ज्ञान-निष्ठस्या7पि ध्रियमाण-शरीरस्य यावत्-साधन-समाप्ति महा-यज्ञा3दि नित्य-नैमित्तिकं कर्म अवश्यं कर्तव्यम्, यतश् च कर्म-योगे ऽप्य् आत्मनो ऽकर्तृत्व-भावनया0त्म-याथात्म्या1नुसन्धानम् अन्तर्भूतम्, यतश् च प्रकृति-संसृष्टस्य कर्म-योगः सुशको ऽप्रमादश् च, अतो ज्ञान-निष्ठा-योग्यस्या7पि ज्ञान-योगात् कर्म-योगो ज्यायान् । तस्मात् त्वं कर्म-योगम् एव कुर्व् इत्य्-अभिप्रायः ॥ BhGR_3.8 ॥ एवं तर्हि द्रव्या1र्जना3देः कर्मणो ऽहङ्कार-ममकारा3दि-सर्वे1न्द्रिय-व्यकुलता-गर्भत्वेना7स्य पुरुषस्य कर्म-वासनया बन्धनं भविष्यती7त्य् अत्रा8ह --- यज्ञा1र्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्म-बन्धनः । तद्-अर्थं कर्म कौन्तेय मुक्त-सङ्गस् समाचर ॥ BhG_3.9 ॥ यज्ञा3दि-शास्त्रीय-कर्म-शेष-भूताद् द्रव्या1र्जना3देः कर्मणो ऽन्यत्र आत्मीय-प्रयोजन-शेष-भूते कर्मणि क्रियमाणे अयं लोकः कर्म-बन्धनो भवति । अतस् त्वं यज्ञा1र्थं द्रव्या1र्जना3दिकं कर्म समाचर । तत्रा8त्म-प्रयोजन-साधनतया यः सङ्गः तस्मात् सङ्गान् मुक्तस् तम् समाचर । एवं मुक्त-सङ्गेन यज्ञा3द्य्-अर्थतया कर्मणि क्रियमाणे यज्ञा3दिभिः कर्मभिर् आराधितः परम-पुरुषो ऽस्या1नादि-काल-प्रवृत्त-कर्म-वासनाम् उच्छिद्य अव्याकुला3tmÃ1वलोकनं ददाती7त्य्-अर्थः ॥ BhGR_3.9 ॥ यज्ञ-शिष्टेनै7व सर्व-पुरुषा1र्थ-साधन-निष्ठानां शरीर-धारण-कर्तव्यताम्, अयज्ञ-शिष्टेन शरीर-धारणं कुर्वतां दोषं cÃ8ह --- सह यज्ञैः प्रजाः सृष्ट्वा पुरो9वाच प्रजापतिः । अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्ट-काम-धुक् ॥ BhG_3.10 ॥ "पतिं विश्वस्य" इत्य्-आदि-श्रुतेर् निरुपाधिकः प्रजापति-शब्दः सर्वे3श्वरं विश्वस्य स्रष्टारं विश्वा3त्मानं परायणं नारायणम् आह । पुरा --- सर्ग-काले स भगवान् प्रजापतिर् अनादि-काल-प्रवृत्ता1चित्-संसर्ग-विवशाः उपसंहृत-नाम-रूप-विभागाः स्वस्मिन् प्रलीनाः सकल-पुरुषा1र्था1नर्हाः चेतने1तर-कल्पाः प्रजाः समीक्ष्य परम-कारुणिकस् तद्-उज्जीवयिषया svÃ3राधन-भूत-यज्ञ-निर्वृत्तये यज्ञैः सह ताः सृष्ट्वै9वम् उवाच --- अनेन यज्ञेन प्रसविष्यध्वम्, आत्मनो वृद्धिं कुरुध्वम्; एष वो यज्ञः परम-पुरुषा1र्थ-लक्षण-मोक्षा3ख्यस्य कामस्य तद्-अनुगुणानाअं च कामानां प्रपूरयिता भवतु ॥ BhGR_3.10 ॥ कथम्? देवान् भावयता7नेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥ BhG_3.11 ॥ अनेन देवता4राधन-भूतेन देवान् मच्-छरीर-भूतान् मद्-आत्मकान् आराधयत । "अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च" इति हि वक्ष्यते । यज्ञेना8राधितास् ते देवा मद्-आत्मकाः svÃ3राधना1पेक्षिता1न्न-पाना3दिकैर् युष्मान् पुष्णन्तु । एवं परस्परं भावयन्तः परं श्रेयो मोक्षा3ख्यम् अवाप्स्यथ ॥ BhGR_3.11 ॥ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः । तैर् दत्तान् अप्रदायै7भ्यो यो भुङ्क्ते स्तेन एव सः ॥ BhG_3.12 ॥ यज्ञ-भाविताः --- यज्ञेना8राधिताः मद्-आत्मका देवाः इष्टान् वो दास्यन्ते उत्तम-पुरुषा1र्थ-लक्षणं मोक्षं साधयतां ये इष्टा भोगास् तान् पूर्व-पूर्व-यज्ञ-भाविता देवा दास्यन्ते उत्तरो1त्तरा3राधनो1पेक्षितान् सर्वान् भोगान् वो दास्यन्ते इत्य्-अर्थः । svÃ3राधना1र्थतया तैर् दत्तान् भोगान् तेभ्यो ऽप्रदाय यो भुङ्क्ते चोर एव सः । चोउर्यं हि नाम अन्यदीये तत्-प्रयोजनायै7व परिकॢप्ते वस्तुनि स्वकीयता-बुद्धिं कृत्वा तेन svÃ3त्म-पोषणम् । अतो ऽस्य न परम-पुरुषा1र्था1नर्हता-मात्रम्; अपि तु निरय-गामित्वं च भविष्यती7त्य्-अभिप्रायः ॥ BhGR_3.12 ॥ तद् एव विवृणोति -- यज्ञ-शिष्टा3शिनस् सन्तो मुच्यन्ते सर्व-किल्विषैः । ते त्व् अघं भुञ्जते पापा ये पचन्त्य् आत्म-कारणात् ॥ BhG_3.13 ॥ इन्द्रा3द्य्-आत्मना9वस्थित-परम-पुरुषा3राधना1र्थतयै9व द्रव्याण्य् उपादाय विपच्य तैर् यथा2वस्थितं परम-पुरुषम् आराध्य तच्-छिष्टा3शनेन ये शरीर-यात्रां कुर्वते, ते त्व् अनादि-कालो1पार्जितैः किल्बिषैः आत्म-याथात्म्या1वलोकन-विरोधिभिः सर्वैर् मुच्यन्ते । ये तु परम-पुरुषेणे7न्द्रा3द्य्-आत्मना svÃ3राधनाय दत्तानि आत्मा1र्थत्यो9पादाय विपच्या7श्नन्ति, ते पापा4त्मनो ऽघम् एव भुञ्जते । अघ-परिणामित्वाद् अघम् इत्य् उच्यते । आत्मा1वलोकन-विमुखाः नरकायै7व पचन्ते ॥ BhGR_3.13 ॥ पुनर् अपि लोक-दृष्ट्या शास्त्र-दृष्ट्या च सर्वस्य यज्ञ-मूलत्वं दर्शयित्वा यज्ञा1नुवर्तनस्या7वश्य-कार्यताम् अननुवर्तने दोषं cÃ8ह --- अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥ BhG_3.14 ॥ कर्म ब्रह्मो1द्भवं विद्धि ब्रह्मा7क्षर-समुद्भवम् । तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ BhG_3.15 ॥ एवं प्रवर्तितं चक्रं nÃ7नुवर्तयती7ह यः । अघा3युर् इन्द्रिया3रामो मोघं पार्थ स जीवति ॥ BhG_3.16 ॥ "अन्नात् सर्वाणि भूतानि भवन्ति पर्जन्याच् cÃ7न्न-संभवः" इति सर्व-लोक-साक्षिकम् । यज्ञात् पर्जन्यो भवती7ति च शास्त्रेणा7वगम्यते, "अग्नौ प्रास्ता3हुतिः सम्यग्-आदित्यम् उपतिष्ठते । आदित्याज् जायते वृष्टिः" इत्य्-आदिना । यज्ञश् च द्रव्या1र्जना3दि-कर्तृ-व्यापार-रूप-कर्म-समुद्भवः, कर्म च ब्रह्मो1द्भवम् । अत्र च ब्रह्म-शब्द-निर्दिष्टं प्रकृति-परिणाम-रूपं शरीरम् । "तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते" इति हि ब्रह्म-शब्देन प्रकृति-निर्दिष्टा । ihÃ7पि "मम योनिर् महद् ब्रह्म" इति वक्ष्यते । अतः कर्म ब्रह्मो1द्भवम् इति प्रकृति-परिणाम-रूप-शरीरो1द्भवं कर्मे7त्य्-उक्तं भवति । ब्रह्मा1क्षर-समुद्भवम् इत्य् अत्रा7क्षर-शब्द-निर्दिष्टो जीवा3त्मा, अन्न-पाना3दिना तृप्ता1क्षरा1धिष्ठितं शरीरं कर्मणे प्रभवती7ति कर्म-साधन-भूतं शरीरम् अक्षर-समुद्भवम्; तस्मात् सर्व-गतं ब्रह्म सर्वा1धिकारि-गतं शरीरं नित्यं यज्ञे प्रतिष्ठितं --- यज्ञ-मूलम् इत्य्-अर्थः । एवं परम-पुरुषेण प्रवर्तितम् इदं चक्रम् अन्नाद् भूत-शब्द-निर्दिष्टानि सजीवानि शरीराणि, पर्य्जन्याद् अन्नम्, यज्ञात् पर्जन्यः, यज्ञश् च कर्तृ-व्यापार-रूपात् कर्मणः, कर्म च सजीवाच् छरीरात्, सजीवं शरीरं पुनर् अप्य् अन्नाद् इत्य् अन्योन्य-कार्य-कारण-भावेन चक्रवत् परिवर्तमानम् इह साधने वर्तमानो यः कर्म-योगा1धिकारी ज्ञान-योगा1धिकारी वा nÃ7नुवर्तयति न प्रवर्तयति, यज्ञ-शिष्टेन देह-धारणम् अकुर्वन् सो ऽघा3युर् भवति । अघा3रम्भायै7व यस्या8युः, अघ-परिणतं वा, उभय-रूपं वा सो ऽघा3युः । अत eve7न्द्रिया3रामो भवति, nÃ8tmÃ3रामः; इन्द्रियाण्य् evÃ7syo7द्यानानि भवन्ति; अयज्ञ-शिष्ट-वर्धित-देह-मनस्त्वेनो7द्रिक्त-रजस्-तमस्कः आत्मा1वलोकन-विमुखतया विषय-भोगै1क-रतिर् भवति । अतो ज्ञान-योगा3दौ यतमानो ऽपि निष्फल-प्रयत्नतया मोघं पार्थ स जीवति ॥ BhGR_3.14 ॥15//16// असाधना3यत्ता3त्म-दर्शनस्य मुक्तस्ये7व महा-यज्ञा3दि-वर्णा3श्रमो1चित-कर्मा1नारम्भ इत्य् आह यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः । आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥ BhG_3.17 ॥ nai7व तस्य कृतेना7र्थो nÃ7कृतेने7ह कश्चन । न cÃ7स्य सर्व-भूतेषु कश्चिद् अर्थ-व्यपाश्रयः ॥ BhG_3.18 ॥ यस् तु ज्ञान-योग-कर्म-योग-साधन-निरपेक्षः स्वत evÃ8त्म-रतिः आत्मा1भिमुखः, आत्मनै9व तृप्तः nÃ7न्न-पाना3दिभिर् आत्म-व्यतिरिक्तैः, आत्मन्य् एव च सन्तुष्टः, no7द्यान-स्रक्-चन्दन-गीत-वादित्र-नृत्ता3दौ, धारण-पोषण-भोग्या3दिकं सर्वम् अत्मै9व यस्य, तस्या8त्म-दर्शनाय कर्तव्यं न विद्यते, स्वत एव सर्वदा दृष्टा3त्म-स्व-रूपत्वात् । अत एव तस्या8त्म-दर्शनाय कृतेन तत्-साधनेन nÃ7र्थः न किंचित् प्रयोजनम्; अकृतेना8त्म-दर्शन-साधनेन न कश्चिद् अनर्थः; असाधना3यत्ता3त्म-दर्शनत्वात् । स्वत evÃ8त्म-व्यतिरिक्त-सकला1चिद्-वस्तु-विमुखस्या7स्य सर्वेषु प्रकृति-परिणाम-विशेषेष्व् आकाशा3दिषु सकार्येषु न कश्चित् प्रयोजनतया साधनतया वा व्यपाश्रयः; यतस् तद्-विमुखीकरणाय साधना3रम्भः; स हि मुक्त एव ॥ BhGR_3.17 ॥18// तस्माद् असक्तस् सततं कार्यं कर्म समाचर । असक्तो ह्य् आचरन् कर्म परम् आप्नोति पुरुषः ॥ BhG_3.19 ॥ यस्माद् असाधना3यत्ता3त्म-दर्शनस्यै7व साधना1प्रवृत्तिः, यस्माच् च साधने प्रवृत्तस्या7पि सुशकत्वाच् च अप्रमादत्वाद् अन्तर्गता3त्म-याथात्म्या1नुसन्धानत्वाच् च ज्ञान-योगिनो ऽपि मात्रया कर्मा1नुवृत्त्य्-अपेक्षत्वाच् च कर्म-योग evÃ8त्म-दर्शन-निर्वृत्तौ श्रेयान्, तस्माद् असङ्ग-पूर्वकं कार्यम् इत्य् एव सततं यावद्-आत्म-प्राप्ति कर्मै7व समाचर । असक्तः, कार्यम् इति वक्ष्यमाणा1कर्तृत्वा1नुसन्धान-पूर्वकं च कर्मा7चरन् पुरुषः कर्म-योगेनै7व परम् आप्नोति आत्मानं प्राप्नोती7त्य्-अर्थः ॥ BhGR_3.19 ॥ कर्मणइ9व हि संसिद्धिम् आस्थिता जनका3दयः । यतो ज्ञान-योगा1धिकारिणो ऽपि कर्म-योग evÃ8त्म-दर्शने श्रेयान्; अत एव हि जनका3दयो राज-र्षयो ज्ञानिनाम् अग्रेसराः कर्म-योगेनै7व संसिद्धिम् आस्थिताः आत्मानं प्राप्तवन्तः ॥ एवं प्रथमं मुमुक्षोर् ज्ञान-योगा1नर्हतया कर्म-योगा1धिकारिणः कर्म-योग एव कार्य इत्य् उक्त्वा ज्ञान-योगा1धिकारिणो ऽपि ज्ञान-योगात् कर्म-योग एव श्रेयान् इति सहेतुकम् उक्तम् । इदानीं शिष्टतया व्यपदेश्यस्य सर्वथा कर्म-योग एव कार्य इत्य् उच्यते --- लोक-संग्रहम् evÃ7पि संपश्यन् कर्तुम् अर्हसि ॥ BhG_3.20 ॥ यद् यद् आचरति श्रेष्ठस् तत् तद् eve7तरो जनः । स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥ BhG_3.21 ॥ लोक-संग्रहं पश्यन्न् अपि कर्मै7व कर्तुम् अर्हसि । श्रेष्ठः कृत्स्न-शास्त्र-ज्ञातया9नुष्ठातृतया च प्रथितो यद् यद् आचरति, तत् तद् evÃ7कृत्स्न-विज् जनो ऽप्य् आचरति; अनुष्ठीयमानम् अपि कर्म श्रेष्ठो यत् प्रमाणं यद्-अङ्ग-युक्तम् अनुतिष्ठति तद्-अङ्ग-युक्तम् evÃ7कृत्स्न-विल्-लोको ऽप्य् अनुतिष्ठति । अतो लोक-रक्षा2र्थं शिष्टतया प्रथितेन श्रेष्ठेन स्व-वर्णा3श्रमो1चितं कर्म सकलं सर्वदा अनुष्ठेयम्; अन्यथा लोक-नाश-जनितं पापं ज्ञान-योगाद् अप्य् एनं प्रच्यावयेत् ॥ BhGR_3.21 ॥ न मे पार्था7स्ति कर्तव्यं त्रिषु लोकेषु किंचन । nÃ7नवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥ BhG_3.22 ॥ न मे सर्वे3श्वरस्या8प्त-कामस्य सर्व-ज्ञस्य सत्य-सङ्कल्पस्य त्रिषु लोकेषु देव-मनुष्या3दि-रूपेण स्वच्छन्दतो वर्तमानस्य किंचिद् अपि कर्तव्यम् अस्ति, यतो ऽनवाप्तं कर्मणा9वाप्तव्यं न किंचिद् अप्य् अस्ति । अथा7पि लोक-रक्षायै कर्मण्य् एव वर्ते ॥ BhGR_3.22 ॥ यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः । मम वर्त्मा7नुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ BhG_3.23 ॥ उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् । संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥ BhG_3.24 ॥ अहं सर्वे3श्वरः सत्य-सङ्कल्पः स्व-सङ्कल्प-कृत-जगद्-उदय-विभव-लय-लीलः छन्दतो जगद्-उपकृति-मर्त्यो जातो ऽपि मनुष्येषु शिष्ट-जना1ग्रेसर-वसु-देव-गृहे ऽवतीर्णस् तत्-कुलो1चिते कर्मण्य् अतन्द्रितस् सर्वदा यदि न वर्तेय, मम शिष्ट-जना1ग्रेसर-वसु-देव-सूनोर् वर्त्म अकृत्स्न-विदः शिष्टाः सर्व-प्रकारेणा7यम् एव धर्म इत्य् अनुवर्तन्ते; ते च स्व-कर्तव्या1ननुष्ठानेन अकरणे प्रत्यवायेन च आत्मानम् अलब्ध्वा निरय-गामिनो भवेयुः । अहं कुलो1चितं कर्म न चेत् कुर्याम्, एवम् एव सर्वे शिष्ट-लोका मद्-आचरा3यत्त-धर्म-निश्चयाः अकरणाद् evo7त्सीदेयुः नष्टा भवेयुः । शास्त्रीया3चारा1ननुपालनात् सर्वेषां शिष्ट-कुलानां संकरस्य च कर्ता स्याम् । अत eve7माः प्रजाः उपहन्याम् । एवम् एव त्वम् अपि शिष्ट-जना1ग्रेसर-पाण्डु-तनयो युधिष्ठिरा1नुजो ऽर्जुनस् सन् यदि ज्ञान-निष्ठायाम् अधिकरोषि; ततस् त्वद्-आचारा1नुवर्तिनो ऽकृत्स्न-विदः शिष्टा मुमुक्षवः svÃ1धिकारम् अजानन्तः कर्म-निष्ठायां nÃ7धिकुर्वन्तो विनश्येयुः । अतो व्यपदेश्येन विदुषा कर्मै7व कर्तव्यम् ॥ BhGR_3.23 ॥24// सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत । कुर्याद् विद्वांस् तथा9सक्तश् चिकीर्षुर् लोक-संग्रहम् ॥ BhG_3.25 ॥ न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥ BhG_3.26 ॥ अविद्वांसः आत्मन्य् अकृत्स्न-विदः, कर्मणि सक्ताः कर्मण्य् अवर्जनीय-संबन्धाः आत्मन्य् अकृत्स्न-वित्तया तद्-अभ्यास-रूप-ज्ञान-योगे ऽनधिकृताः कर्म-योगा1धिकारिणः कर्म-योगम् एव यथा आत्म-दर्शनाय कुर्वते, तथा आत्मनि कृत्स्न-वित्तया कर्मण्य् असक्तः ज्ञान-योगा1धिकार-योग्यो ऽपि व्यपदेश्यः शिष्टो लोक-रक्षा2र्थं svÃ3चारेण शिष्ट-लोकानां धर्म-निश्चयं चिकीर्षुः कर्म-योगम् एव कुर्यात् । अज्ञानाम् आत्मन्य् अकृत्स्न-वित्तया ज्ञान-योगो1पादाना1शक्तानां मुमुक्षूणां कर्म-सङ्गिनाम् अनादि-कर्म-वासनया कर्मण्य् एव नियतत्वेन कर्म-योगा1धिकारिणां कर्म-योगाद् अन्यद् आत्मा1वलोकन-साधनम् अस्ती7ति न बुद्धि-भेदं जनयेत् । किं तर्हि? आत्मनि कृत्स्न-वित्तया ज्ञान-योग-शक्तो ऽपि पूर्वो1क्त-रीत्या, "कर्म-योग एव ज्ञान-योग-निरपेक्षः आत्मा1वलोकन-साधनम्" इति बुद्ध्या युक्तः कर्मै7vÃ8चरन् सकल-कर्मसु अकृत्स्न-विदां प्रीतिं जनयेत् ॥ BhGR_3.25 ॥26// कर्म-योगम् अनुतिष्ठतो विदुषो ऽविदुषश् च विशेषं प्रदर्शयन् कर्म-योगा1पेक्षितम् आत्मनो ऽकर्तृत्वा1नुसन्धान-प्रकारम् उपदिशति --- प्रकृतेः क्रियमाणाणि गुणैः कर्माणि सर्वशः । अहङ्कार-vimƬhÃ3त्मा कर्ता9हम् इति मन्यते ॥ BhG_3.27 ॥ तत्त्व-वित् तु महा-बाहो गुण-कर्म-विभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ BhG_3.28 ॥ प्रकृतेर् गुणैः सत्त्वा3दिभिः svÃ1नुरूपं क्रियमाणानि कर्माणि प्रति अहङ्कार-vimƬhÃ3त्मा, अहं कर्ते9ति मन्यते; अहङ्कारेण vimƬha आत्मा यस्या7साव् अहङ्कार-vimƬhÃ3त्मा; अहङ्कारो नाम अनहम्-अर्थे प्रकृताव् अहम्-अभिमानः; तेन अज्ञात-स्व-रूपो गुण-कर्मसु अहं कर्ते9ति मन्यत इत्य्-अर्थः । गुण-कर्म-विभागयोः सत्त्वा3दि-गुण-विभागे तत्-तत्-कर्म-विभागे च तत्त्व-वित्, गुणास् सत्त्वा3दयः गुणेषु स्वेषु कार्येषु वर्तन्त इति मत्वा गुण-कर्मसु अहं कर्ते9ति न सज्जते ॥ BhGR_3.27 ॥28// प्रकृतेर् गुण-saæmƬhÃ÷ सज्जन्ते गुण-कर्मसु । तान् अकृत्स्न-विदो मन्दान् कृत्स्न-विन् न विचालयेत् ॥ BhG_3.29 ॥ अकृत्स्न-विदः svÃ3त्म-दर्शनाय प्रवृत्ताः प्रकृति-संसृष्टतया प्रकृतेर् गुणैर् यथा2वस्थिता3त्मनि saæmƬhÃ÷ गुण-कर्मसु क्रियास्व् एव सज्जन्ते, न तद्-विविक्ता3त्म-स्व-रूपे । अतस् ते ज्ञान-योगाय न प्रभवन्ती7ति कर्म-योग एव तेषाम् अधिकारः । एवं-भूतांस् तान् मन्दान् अकृत्स्न-विदः कृत्स्न-वित् स्वयं ज्ञान-योगा1वस्थानेन न विचालयेत् । ते किल मन्दाः श्रेष्ठ-जना3चारा1नुवर्तिनः कर्म-योगाद् उत्थितम् एनं दृष्ट्वा कर्म-योगात् प्रचलित-मनसो भवेयुः । अतः श्रेष्ठः स्वयम् अपि कर्म-योगे तिष्ठन् आत्म-याथात्म्य-ज्ञानेना8त्मनो ऽकर्तृत्वम् अनुसन्धानः, कर्म-योग evÃ8tmÃ1वलोकने निरपेक्ष-साधनम् इति दर्शयित्वा तान् अकृत्स्न-विदो जोषयेद् इत्य्-अर्थः । ज्ञान-योगा1धिकारिणो ऽपि ज्ञान-योगाद् अस्यै7व ज्यायस्त्वं पूर्वम् evo7क्तम् । अतो व्यपदेश्यो लोक-संग्रहायै7तम् एव कुर्यात् ॥ BhGR_3.29 ॥ प्रकृति-विविक्ता3त्म-स्व-भाव-निरूपणेन गुणेषु कर्तृत्वम् आरोप्य कर्मा1नुष्ठान-प्रकार उक्तः --- गुणेषु कर्तृत्वा1नुसन्धानं ce7दम् एव --- आत्मनो न स्व-रूप-प्रयुक्तम् इदं कर्तृत्वम्, अपि तु गुण-सम्पर्क-कृतम् इति प्राप्ता1प्राप्त-विवेकेन गुण-कृतम् इत्य् अनुसन्धानम् --- इदानीम् आत्मनां परम-पुरुष-शरीरतया तन्-नियाम्यत्व-स्व-रूप-निरूपणेन भगवति पुरुषो1त्तमे सर्वा3त्म-भूते गुण-कृतं च कर्तृत्वम् आरोप्य कर्म-कर्तव्यतो9च्यते --- मयि सर्वाणि कर्माणि संन्यस्या7ध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥ BhG_3.30 ॥ मयि सर्वे3श्वरे सर्व-भूता1न्तरा3त्म-भूते सर्वाणि कर्माण्य् अध्यात्म-चेतसा संन्यस्य, निराशीर् निर्ममश् च विगत-ज्वरो युद्धा3दिकं सर्वं चोदितं कर्म कुरुष्व । आत्मनि यच् चेतः तद् अध्यात्म-चेतः । आत्म-स्व-रूप-विषयेण श्रुति-शत-सिद्धेन ज्ञानेने7त्य्-अर्थः । "अन्तः प्रविष्टः शास्ता जनानां सर्वा3त्मा ..... अन्तः प्रविष्टं कर्तारम् एतम्" "आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति, स त आत्मा9न्तर्याम्य्-अमृतः" इत्य् एवम् आद्याः श्रुतयः परम-पुरुष-प्रवर्त्यं तच्-छरीर-भूतम् एनम् आत्मानम्, परम-पुरुषं च प्रवर्तयितारम् आचक्षते । स्मृतयश् च "प्रशासितारं सर्वेषाम्" इत्य्-आद्याः । "सर्वस्य cÃ7हं हृदि सन्-निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च", "ईश्वरस् सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रा3rƬhÃni मायया ॥ BhGR_3." इति वक्ष्यते । अतो मच्-छरीरतया मत्-प्रवर्त्य्-आत्म-स्व-रूपा1नुसन्धानेन सर्वाणि कर्माणि मयै9व क्रियमाणानी7ति मयि परम-पुरुषे संन्यस्य, तानि च केवलं मद्-आराधनानी7ति कृत्वा तत्-फले निराशीः, तत एव तत्र कर्मणि ममता-रहितो भूत्वा विगत-ज्वरो युद्धा3दिकं कुरुष्व -- - स्वकीयेना8त्मना कर्त्रा स्वकीयैश् co7पकरणैः svÃ3राधनै1क-प्रयोजनाय परम-पुरुषः सर्व-शेषी सर्वे3श्वरः स्वयम् एव स्व-कर्माणि कारयती7त्य् अनुसन्धाय, कर्मस् ममता-रहितः, प्राचीनेना7नादि-काल-प्रवृत्ता1नन्त-पाप-सञ्चयेन कथम् अहं भविष्यामी7त्य् एवं-भूता1न्तर्ज्वर-विनिर्मुक्तः, परम-पुरुष एव कर्मभिर् आराधितो बन्धान् मोचयिष्यती7ति सुखेन कर्म-योगम् एव कुरुष्व् इत्य्-अर्थः । "तम् ईश्वराणां परमं महे4श्वरं तं दैवतानां परमं च दैवतम्", "पतिं विश्वस्य" , "पतिं पतीनाम्" इत्य्-आदि-श्रुति-सिद्धिं हि सर्वे3श्वरत्वं सर्व-शेषित्वं च । ईश्वरत्वम् नियन्तृत्वम्, शेषित्वं पतित्वम् ॥ BhGR_3.30 ॥ अयम् एव साक्षाद् उपनिषत्-सार-भूतो ऽर्थ इत्य्-आह --- ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥ BhG_3.31 ॥ ये मानवाः शास्त्रा1धिकारिणः अयम् एव शास्त्रा1र्थ इति एतन् मे मतं निश्चित्य तथा9नुतिष्ठन्ति, ये cÃ7ननुतिष्ठन्तो ऽप्य् अस्मिन् शास्त्रा1र्थे श्रद्दधाना भवन्ति, ये cÃ7श्रद्दधाना अपि एवं शास्त्रा1र्थो न संभवती7ति nÃ7भ्यसूयन्ति --- अस्मिन् महा-गुणे शास्त्रा1र्थे दोषम् अनाविष्कुर्वन्तो भवन्ती7त्य्-अर्थः --- ते सर्वे बन्ध-हेतुभिर् अनादि-काला3रब्धैस् सर्वैः कर्मभिर् मुच्यन्ते; ते ऽपि इत्य् अपि-शब्दाद् एषां पृथक्-करणम् । इदानीम् अननुतिष्ठन्तो ऽप्य् अस्मिन् शास्त्रा1र्थे श्रद्दधाना अनभ्यसूयवश् च श्रद्धया cÃ7नसूयया च क्षीण-पापाः अचिरेणे7मम् एव शास्त्रा1र्थम् अनुष्ठाय मुच्यन्त इत्य्-अर्थः ॥ BhGR_3.31 ॥ भगवद्-अभिमतम् औपनिषदम् अर्थम् अननुतिष्ठताम् अश्रद्दधानानाम् अभ्यसूयतां च दोषम् आह --- ये त्व् एतद् अभ्यसूयन्तो nÃ7नुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-vimƬhÃæs तान् विद्धि नष्टान् अचेतसः ॥ BhG_3.32 ॥ ये त्व् एतत् सर्वम् आत्म-वस्तु मच्-छरीरतया मद्-आधारं मच्-छेष-भूतं मद्-एक-प्रवर्त्यम् इति मे मतं nÃ7नुतिष्ठन्ति nai7वम् अनुसन्धाय सर्वाणि कर्माणि कुर्वते, ये च न श्रद्दधते, ये cÃ7भ्यसूयन्तो वर्तन्ते --- तान् सर्वेषु ज्ञानेषु विशेषेण mƬhÃn तत एव नष्टान्, अचेतसो विद्धि; चेतः-कार्यं हि वस्तु-याथात्म्य-निश्चयः; तद्-अभावाद् अचेतसः; विपरीत-ज्ञानाः सर्वत्र vimƬhÃÓ च ॥ BhGR_3.32 ॥ एवं प्रकृति-संसर्गिणस् तद्-गुणो1द्रेक-कृतं कर्तृत्वम्, तच् च परम-पुरुषा3यत्तम् इत्य् अनुसन्धाय कर्म-योग-योग्येन ज्ञान-योग-योग्येन च कर्म-योगस्य सुशकत्वाद् अप्रमादत्वाद् अन्तर्गता3त्म-ज्ञानतया निरपेक्षत्वात्, इतरस्य दुश्शकत्वात् सप्रमादत्वाच् शरीर-धारणा3द्य्-अर्थतया कर्मा1पेक्षत्वात् कर्म-योग एव कर्तव्यः; व्यपदेश्यस्य तु विशेषतः स एव कर्तव्यः इति co7क्तम् । अतः परम् अध्याय-शेषेण ज्ञान-योगस्य दुश्शकतया सप्रमादतो9च्यते --- सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ BhG_3.33 ॥ प्रकृति-विविक्तम् ईदृशम् आत्म-स्व-रूपम्, तद् एव सर्वदा9नुसन्धेयम् इति च शास्त्राणि प्रतिपादयन्ती7ति ज्ञानवान् अपि स्वस्याः प्रकृतेः प्राचीन-वासनायास् सदृशं प्राकृत-विषयेष्व् एव चेष्टते; कुतः? प्रकृतिं यान्ति भूतानि --- अचित्-संसृष्टा जन्तवो ऽनादि-काल-प्रवृत्त-वासनाम् evÃ7नुयान्ति; तानि वासना2नुयायीनि भूतानि शास्त्र-कृतो निग्रहः किं करिष्यति ॥ BhGR_3.33 ॥ प्रकृत्य्-अनुयायित्व-प्रकारम् आह --- इन्द्रियस्ये7न्द्रियस्या7र्थे राग-द्वेषौ व्यवस्थितौ । तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥ BhG_3.34 ॥ श्रोत्रा3दि-ज्ञाने1न्द्रियस्या7र्थे शब्दा3दौ वाग्-आदि-कर्मे1न्द्रियस्य cÃ7र्थे वचना3दौ प्राचीन-वासना-जनित-तद्-अनुबुभूषा-रूपो यो रागो ऽवर्जनीयो व्यवस्थितः; तद्-अनुभवे प्रतिहते cÃ7वर्जनीयो यो द्वेषो व्यवस्थितः, ताव् एवं ज्ञान-योगाय यतमानं नियमित-सर्वे1न्द्रियं स्व-वशे कृत्वा प्रसह्य स्व-कार्येषु संयोजयतः । ततश् cÃ7यम् आत्म-स्व-रूपा1नुभव-विमुखो विनष्टो भवति । ज्ञान-योगा3रम्भेण राग-द्वेष-वशम् आगम्य न विनश्येत् । तौ हि राग-द्वेषौ अस्य दुर्जयौ शत्रू --- ज्ञाना1भ्यासं वारयतः ॥ BhGR_3.34 ॥ श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् । स्व-धर्मे निधनं श्रेयः पर-धर्मो भया3वहः ॥ BhG_3.35 ॥ अतः सुशकतया स्व-धर्म-भूतः कर्म-योगो विगुणो ऽप्य् अप्रमाद-गर्भः प्रकृति-संसृष्टस्य दुश्शकतया पर-धर्म-भूताज् ज्ञान-योगात् सगुणाद् अपि किंचित् कालम् अनुष्ठितात् सप्रमादाच् छ्रेयान्; स्वेनै7vo7पादातुं योग्यतया स्व-धर्म-भूते कर्म-योगे वर्तमानस्यै7कस्मिन् जन्मन्य् अप्राप्त-फलतया निधनम् अपि श्रेयः, अनन्तरा3य-हततया9नन्तर-जन्मन्य् अपि अव्याकुल-कर्म-योगा3रम्भ-संभवात् । प्रकृति-संसृष्टस्य स्वेनै7vo7पादातुम् अशक्यतया पर-धर्म-भूतो ज्ञान-योगः प्रमाद-गर्भतया भया3वहः ॥ BhGR_3.35 ॥ अर्जुन उवाच --- अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः । अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥ BhG_3.36 ॥ अथा7यं ज्ञान-योगाय प्रवृत्तः पुरुषः स्वयं विषयान् अनुभवितुम् अनिच्छन्न् अपि केन प्रयुक्तो विषया1नुभव-रूपं पापं बलान् नियोजित इव चरति ॥ BhGR_3.36 ॥ श्री-भगवान् उवाच --- काम एष क्रोध एष रजो-गुण-समुद्भवः । महा2शनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ॥ BhG_3.37 ॥ अस्यो7द्भवा1भिभव-रूपेण वर्तमान-गुण-मय-प्रकृति-संसृष्टस्य ज्ञानाया8रब्धस्य रजो-गुण-समुद्भवः प्राचीन-वासना-जनितः शब्दा3दि-विषयः कामो महा4शनः शत्रुः विषयेष्व् एनम् आकर्षति । एष एव प्रतिहत-गतिः प्रतिहति-हेतु-भूत-चेतनान् प्रति क्रोध-रूपेण परिणतो महा-पाप्मा पर-हिंसा4दिषु प्रवर्तयति । एनं रजो-गुण-समुद्भवं सह-जं ज्ञान-योग-विरोधिनं वैरिणं विद्धि ॥ BhGR_3.37 ॥ धूमेना8व्रियते वह्निर् यथा0दर्शो मलेन च । यथो9ल्बेना8वृतो गर्भस् तथा तेने7दम् आवृतम् ॥ BhG_3.38 ॥ यथा धूमेन वह्निर् आव्रियते, यथा आदर्शो मलेन, यथा च उल्बेना8वृतो गर्भः, तथा तेन कामेन इदं जन्तु-जातम् आवृतम् ॥ BhGR_3.38 ॥ आवरण-प्रकारम् आह --- आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा । काम-रूपेण कौन्तेय दुष्पूरेणा7नलेन च ॥ BhG_3.39 ॥ अस्य जन्तोः ज्ञानिनः ज्ञान-स्व-भावस्या8त्म-विषयं ज्ञानम् एतेन --- काम-कारेण विषय-व्यामोह-जननेन नित्य-वैरिणा आवृतम्; दुष्पूरेण --- प्राप्त्य्-अनर्ह-विषयेण, अनलेन च --- पर्याप्ति-रहितेन ॥ BhGR_3.39 ॥ कैर् उपकरणैर् अयं काम आत्मानम् अधिष्ठिती7त्य् अत्रा8ह --- इन्द्रियाणि मनो बुद्धिर् अस्या7धिष्ठानम् उच्यते । एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥ BhG_3.40 ॥ अधितिष्ठत्य् एभिर् अयं काम आत्मानम् itÅ7न्द्रियाणि मनो बुद्धिर् अस्या7धिष्ठानम्; एतैर् इन्द्रिय-मनो-बुद्धिभिः कामो ऽधिष्ठान-भूतैर् विषय-प्रवणैर् देहिनं प्रकृति-संसृष्टं ज्ञानम् आवृत्य विमोहयति --- विविधं मोहयति, आत्म-ज्ञान-विमुखं विषया1नुभव-परं करोती7त्य्-अर्थः ॥ BhGR_3.40 ॥ तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरत-र्षभ । पाप्मानं प्रजहि ह्य् एनं ज्ञान-विज्ञान-नाशनम् ॥ BhG_3.41 ॥ यस्मात् सर्वे1न्द्रिय-व्यापारो1परति-रूपे ज्ञान-योगे प्रवृत्तस्या7यं काम-रूपः शत्रुः विषया1भिमुख्य-करणेन आत्मनि वैमुख्यं करोति, तस्मात् प्रकृति-संसृष्टतये9न्द्रिय-व्यापार-प्रवणस्त्वम् आदौ --- मोक्षो1पाया3रम्भ-समय एव, इन्द्रिय-व्यापार-रूपे कर्म-योगे इन्द्रियाणि नियम्य, एनं ज्ञान-विज्ञान-नाशनम् --- आत्म-स्व-रूप-विषयस्य ज्ञानस्य तद्-विवेक-विषयस्य च नाशनं पाप्मानं काम-रूपं वैरिणं प्रजहि --- नाशय ॥ BhGR_3.41 ॥ ज्ञान-विरोधिषु प्रधानम् आह --- इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः । मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥ BhG_3.42 ॥ ज्ञान-विरोधे प्रधानानी7न्द्रियाण्य् आहुः, यत इन्द्रियेषु विषय-व्यापृतेषु आत्मनि ज्ञानं न प्रवर्तते । इन्द्रियेभ्यः परं मनः --- इन्द्रियेषु उपरतेष्व् अपि मनसि विषय-प्रवणे आत्म-ज्ञानं न संभवति । मनसस् तु परा बुद्धिः --- मनसि वृत्त्य्-अन्तर-विमुखे ऽपि विपरीता1ध्यवसाय-प्रवृत्तौ सत्यां ज्ञानं न प्रवर्तते । सर्वेषु बुद्धि-पर्यन्तेषु उपरतेष्व् apÅ7च्छा-पर्यायः कामो रजस्-समुद्भवो वर्तते चेत्, स एवै7तानी7न्द्रिया3दीन्य् अपि स्व-विषये वर्तयित्वा आत्म-ज्ञानं निरुणद्धि । तद् इदम् उच्यते, यो बुद्धेः परस् तु सः इति । बुद्धेर् अपि यः परस् स काम इत्य्-अर्थः ॥ BhGR_3.42 ॥ एवं बुद्धेः परं बुद्ध्वा संस्तभ्या8त्मानम् आत्मना । जहि शत्रुं महा-बाहो काम-रूपं दुरासदम् ॥ BhG_3.43 ॥ एवं बुद्धेर् अपि परं कामं ज्ञान-योग-विरोधिनं वैरिणं बुद्ध्वा आत्मानं --- मनः आत्मना --- बुद्ध्या कर्म-योगे ऽवस्थाप्य एनं काम-रूपं दुरासदं शत्रुं जहि --- नाशये7ति ॥ BhGR_3.43 ॥ ******************** ADHYAYA 4 ******************** तृतीये ऽध्याये --- प्रकृति-संसृष्टस्य मुमुक्षोः सहसा ज्ञान-योगे ऽनधिकारात् कर्म-योग एव कार्यः, ज्ञान-योगा1धिकारिणो ऽप्य् अकर्तृत्वा1नुसन्धान-पूर्वक-कर्म-योग एव श्रेयान् इति --- सहेतुकम् उक्तम्; शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्म-योग एव कार्य इति co7क्तम् । चतुर्थेने7दानीम् --- अस्यै7व कर्म-योगस्य निखिल-जगद्-उद्धरणाय मन्व्-अन्तरा3दाव् evo7पदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गत-ज्ञानतया9स्यै7व ज्ञान-योगा3करतां प्रदर्श्य, कर्म-योग-स्व-रूपम्, तद्-भेदाः, कर्म-योगे ज्ञाना1ंशस्यै7व प्राधान्यं co7च्यते । प्रसङ्गाच् च भगवद्-अवतार-याथात्म्यम् उच्यते । श्री-भगवान् उवाच --- इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् । विवस्वान् मनवे प्राह मनुर् ईक्षवाकवे ऽब्रवीत् ॥ BhG_4.1 ॥ एवं परम्परा-प्राप्तम् इमं राजर्षयो ऽविदुः । स कालेने7ह महता योगो नष्टः परन्-तप ॥ BhG_4.2 ॥ स evÃ7यं मया ते ऽद्य योगः प्रोक्तः पुरा-तनः । भक्तो ऽस्ति मे सखा ce7ति रहस्यं ह्य् एतद् उत्तमम् ॥ BhG_4.3 ॥ यो ऽयं तवो7दितो योगः स केवलं युद्ध-प्रोत्साहनाये7दानीम् उदित इति न मन्तव्यम् । मन्व्-अन्तरा3दाव् एव निखिल-जगद्-उद्धरणाय परम-पुरुषा1र्थ-लक्षण-मोक्ष-साधनतया इमं योगम् अहम् एव विवस्वते प्रोक्तवान्, विवस्वांश् च मनवे, मनुर् इक्ष्वकवे । इत्य् एवं संप्रदाय-परम्परया प्राप्तम् इमं योगं पूर्वे राज-र्षयो ऽविदुः । स महता कालेन तत्-तच्-छ्रोतृ-बुद्धि-मान्द्याद् विनष्ट-प्रायो ऽभूत् । स evÃ7यम् अस्खलित-स्व-रूपः पुरा-तनो योगः सख्येना7तिमात्र-भक्त्या च माम् एव प्रपन्नाय ते मया प्रोक्तः --- सपरिकरस् सविस्तरम् उक्त इत्य्-अर्थः । मद्-अन्येन केना7पि ज्ञातुं वक्तुं cÃ7शक्यम्, यत इदं वेदा1nto1दितम् उत्तमं रहस्यं ज्ञानम् ॥ BhGR_4.1 ॥2//3// अस्मिन् प्रसङ्गे भगवद्-अवतार-याथात्म्यं यथावज् ज्ञातुम् अर्जुन उवाच --- अर्जुन उवाच --- अवरं भवतो जन्म परं जन्म विवस्वतः । कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥ BhG_4.4 ॥ काल-सङ्ख्यया अवरम् अस्मज्-जन्म-सम-कालं हि भवतो जन्म । विवस्वतश् च जन्म काल-सङ्ख्यया परम् --- अष्टा-विंशति-चतुर्-युग-सङ्ख्या-सङ्ख्यातम् । त्वम् evÃ8दौ प्रोक्तवान् इति कथम् एतद् असंभावनीयं यथा2र्थं जानीयाम् ? ननु जन्मा1न्तरेणा7पि वक्तुं शक्यम्, जन्मा1न्तर-कृतस्य महतां स्मृतिश् च युज्यत इति nÃ7त्र कश्चिद् विरोधः । न cÃ7सौ वक्तारम् एनं वसु-देव-तनयं सर्वे3श्वरं न जानाति, यत एवं वक्ष्यति, "परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम् ॥ आहुस् त्वाम् ऋषयस् सर्वे देव-र्षिर् नारदस् तथा । असितो देवलो व्यासः स्वयं cai7व ब्रवीषि मे" इति । युधिष्ठिर-राज-सूया3दिषु भीष्मा3दिभ्यश् cÃ7सकृच्-छ्रुतम्, "कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि cÃ7प्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चरा1चरम्" इत्य्-एवम्-आदिषु । कृष्णस्य हि कृते इति, कृष्णस्य शेष-भूतम् इदं कृत्स्नं जगद् इत्य्-अर्थः ॥ अत्रो7च्यते जानात्य् evÃ7यं भगवन्तं वसु-देव-सूनं पार्थः । जानतो ऽप्य् अजानत इव पृच्छतो ऽयम् आशयः --- निखिल-हेय-प्रत्यनीक-कल्याणइ1क-तानस्य सर्वे3श्वरस्य सर्व-ज्ञस्य सत्य-सङ्कल्पस्या7वाप्त-समस्त-कामस्य कर्म-पर-वश-देव-मनुष्या3दि-सजातीयं जन्म किम् इन्द्र-जाला3दिवन् मिथ्या, उत सत्यम्? सत्यत्वे च कथं जन्म-प्रकारः? किम् आत्मको ऽयं देहः? कश् च जन्म-हेतुः? कदा च जन्म? किम् अर्थं च जन्मे7ति । परिहार-प्रकारेण प्रश्ना1र्थो विज्ञायते ॥ BhGR_4.4 ॥ श्री-भगवान् उवाच --- बहूनि मे व्यतीतानि जन्मानि तव cÃ8र्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्-तप ॥ BhG_4.5 ॥ अनेन जन्मनस् सत्यत्वम् उक्तम्, बहूनि मे व्यतीतानि जन्मानी7ति वचनात्, तव ce7ति दृष्टान्ततयो9पादानाच् च ॥ BhGR_4.5 ॥ अवतार-प्रकारम्, देह-याथात्म्यम्, जन्म-हेतुं cÃ8ह --- अजो ऽपि सन् अव्यया3त्मा भूतानाम् ईश्वरो ऽपि सन् । प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥ BhG_4.6 ॥ अजत्वा1व्ययत्व-सर्वे3श्वरत्वा1दि सर्वं पारमेश्वरं प्रकारम् अजहद् एव स्वां प्रकृतिम् अधिष्ठाय आत्म-मायया संभवामि । प्रकृतिः --- स्व-भावः स्वम् एव स्व-भावम् अधिष्ठाय स्वेनै7व रूपेण sve1च्छया संभवामी7त्य्-अर्थः । स्व-स्व-रूपं हि, "आदित्य-वर्णं तमसः परस्तात्", "क्षयन्तम् अस्य रजसः पराके", "य एषो ऽन्तरा3दित्ये हिरण्य-मयः पुरुषः", "तस्मिन्न् अयं पुरुषो मनो-मयः; अमृतो हिरण्-मयः", "सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि" , "भा-रूपस् सत्य-सङ्कल्प आकाशा3त्मा सर्व-कामा सर्व-कामस् सर्व-गन्धस् सर्व-रसः", "माहारजनं वासः" इत्य्-आदि-श्रुति-सिद्धम् । आत्म-मायया --- आत्मीयया मायया । "माया वयुनं ज्ञानम्" इति ज्ञान-पर्यायो ऽत्र माया-शब्दः । तथा cÃ7भियुक्त-प्रयोगः, "मायया सततं वेत्ति प्राणिनां च शुभा1शुभम्" इति । आत्मीयेन ज्ञानेन आत्म-सङ्कल्पेने7त्य्-अर्थः । अतो ऽपहत-पाप्मत्वा3दि-समस्त-कल्याण-गुणा3त्मकत्वं सर्वम् ऐशं स्व-भावम् अजहत् स्वम् एव रूपं देव-मनुष्या3दि-सजातीय-संस्थानं कुर्वन् आत्म-सङ्कल्पेन देवा3दि-रूपः संभवामि । तद् इदम् आह, "अजायमानो बहुधा विजायते" इति श्रुतिः । इतर-पुरुष-साधारणं जन्म अकुर्वन् देवा3दि-रूपेण स्व-सङ्कल्पेनो7क्त-प्रक्रियया जायत इत्य्-अर्थः । "बहूनि मे व्यतीतानि जन्मानि तव cÃ8र्जुन । तान्य् अहं वेद सर्वाणि", "तदा0त्मानं सृजाम्य् अहम्" "जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः" इति पूर्वा1परा1विरोधाच् च ॥ BhGR_4.6 ॥ जन्म-कालम् आह --- यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदा0त्मानं सृजाम्य् अहम् ॥ BhG_4.7 ॥ न काल-नियमो ऽस्मत्-संभवस्य । यदा यदा हि धर्मस्य वेदो1दितस्य चातुर्वर्ण्य-चातुराश्रम्य-व्यवस्थया9वस्थितस्य कर्तव्ययस्य ग्लानिर् भवति, यदा यदा च तद्-विपर्ययस्या7धर्मस्या7भ्युत्थानम् तदा9हम् एव स्व-सङ्कल्पेनो7क्त-प्रकारेणा8त्मानं सृजामि ॥ BhGR_4.7 ॥ जन्मनः प्रयोजनम् आह --- परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म-संस्थापना1र्थाय संभवामि युगे युगे ॥ BhG_4.8 ॥ साधवः उक्त-लक्षण-धर्म-शीलाः वैष्णवा1ग्रेसरा मत्-समाश्रयणे प्रवृत्ता मन्-नाम-कर्म-स्व-रूपाणां वाङ्-मनसा1गोचरतया मद्-दर्शनेन विना svÃ3त्म-धारण-पोषणा3दिक्म् अलभमानाः क्षण-मात्र-कालं कल्प-सहस्रं मन्वानाः प्रतिशिथिल-सर्व-गात्रा भवेयुर् इति मत्-स्व-रूप-चेष्टिता1वलोकना3लापा3दि-दानेन तेषां परित्राणाय तद्-विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मद्-आराधन-रूपस्या8राध्य-स्व-रूप-प्रदर्शनेन स्थापनाय च देव-मनुष्या3दि-रूपेण युगे युगे संभवामि । कृत-त्रेता3दि-युग-विशेष-नियमो ऽपि nÃ7stÅ7त्य्-अर्थः ॥ BhGR_4.8 ॥ जन्म कर्मं च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्-जन्म nai7ति माम् एति सो ऽर्जुन ॥ BhG_4.9 ॥ एवं कर्म-मूल-हेय-त्रि-गुण-प्रकृति-संसर्ग-रूप-जन्म-रहितस्य सर्वे3स्वरत्व-सार्वज्ञ्य-सत्य-सङ्कल्पत्वा3दि-समस्त-कल्याण-गुणो1पेतस्य साधु-परित्राणमत्-समाश्रयणइ1क-प्रयोजनं दिव्यम् --- अप्राकृतं मद्-असाधारणं मम जन्म चेष्टितं च तत्त्वतो यो वेत्ति, स वर्तमानं देहं परित्यज्य पुनर्-जन्म nai7ति, माम् एव प्राप्नोति । मदीय-दिव्य-जन्म-चेष्टित-याथात्म्य-विज्ञानेन विध्वस्त-समस्त-मत्-समाश्र्यण-विरोधि-पापः अस्मिन्न् एव जन्मनि यथो2दित-प्रकारेण माम् आश्रित्य मद्-एक-प्रियो मद्-एक-चित्तो माम् एव प्राप्नोति ॥ BhGR_4.9 ॥ तद् आह --- वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः । बहवो ज्ञान-तपसा पूता मद्-भावन् आगताः ॥ BhG_4.10 ॥ मदीय-जन्म-कर्म-तत्त्व-ज्ञाना3ख्येन तपसा पूता बहव एवं संवृत्ताः । तथा च श्रुतिः, "तस्य धीराः परिजानन्ति योनिम्" इति । धीराः --- धीमताम् अग्रेसरा एवं तस्य जन्म-प्रकारं जानन्ती7त्य्-अर्थः ॥ BhGR_4.10 ॥ ये यथा मां प्रपद्यन्ते तांस् तथै9व भजाम्य् अहम् । मम वर्त्मा7नुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ BhG_4.11 ॥ न केवलं देव-मनुष्या3दि-रूपेणा7वतीर्य मत्-समाश्रयणा1पेक्षाणां परित्राणं करोमि, अपि तु ये मत्-समाश्रयणा1पेक्षा यथा --- येन प्रकारेण svÃ1पेक्षा1नुरूपं मां संकल्प्य प्रपद्यन्ते --- समाश्रयन्ते; तान् प्रति तथै9व तन्-मनीषित-प्रकारेण भजामि --- मां दर्शयामि । किम् अत्र बहुना, सर्वे मनुष्याः मद्-अनुवर्तनै1क-मनो-रथा मम वर्त्म --- मत्-स्व-भावं सर्वं योगिनां वाङ्-मनसा1गोचरम् अपि स्वकीयाइश् चक्षुर्-आदि-करणैः सर्वशः svÃ1पेक्षितैः सर्व-प्रकारैर् अनुभूया7नुवर्त्न्ते ॥ BhGR_4.11 ॥ इदानीं प्रासङ्गिकं परिसमाप्य प्रकृतस्य कर्म-योगस्य ज्ञाना3कारता-प्रकारं वक्तुं तथा-विध-कर्म-योगा1धिकारिणो दुर्लभत्वम् आह --- काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्म-जा ॥ BhG_4.12 ॥ सर्व एव पुरुषाः कर्मणां फलं काङ्क्षमाणाः इन्द्रा3दि-देवता-मात्रं यजन्ते --- आराधयन्ति, न तु कश्चिद् अनभिसंहित-फलः इन्द्रा3दि-देवता4त्म-भूतं सर्व-यज्ञानां भोक्तारं मां यजते । कुत एतत्? यतः क्षिप्रस्मिन्न् एव मानुषे लोके कर्म-जा पुत्र-पश्व्-अन्ना3द्य्-सिद्धिर् भवति । मनुष्य-लोक-शब्दः स्वर्गा3दीनाम् अपि प्रदर्शना1र्थः । सर्वं एव लौकिकाः पुरुषा अक्षीणा1नादि-काल-प्रवृत्ता1नन्त-पाप-संचयतया अविवेकिनः क्षिप्र-फला3काङ्क्षिणः पुत्र-पश्व्-अन्ना3द्य्-अस्वर्गा3द्य्-अर्थतया सर्वाणि कर्माणी7न्द्रा3दि-देवता4राधन-मात्राणि कुर्वते; न तु कश्चित् संसारो1द्विग्न-हृदयो मुमुक्षुः उक्त-लक्षणं कर्म-योगं मद्-आराधन-भूतम् आरभत इत्य्-अर्थः ॥ BhGR_4.12 ॥ यथो2क्त-कर्म-योगा3रम्भ-विरोधि-पाप-क्षय-हेतुम् आह --- चातुर्वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥ BhG_4.13 ॥ चातुर्वर्ण्य-प्रमुखं ब्रह्मा4दि-स्तम्ब-पर्यन्तं कृत्स्नं जगत् सत्त्वा3दि-गुण-विभागेन तद्-अनुगुण-शमा3दि-कर्म-विभागेन च विभक्तं मया सृष्टम् । सृष्टि-ग्रहणं प्रदर्शना1र्थम् । मयै9व रक्ष्यन्ते, मयै9व co7पसंह्रियते । तस्य --- विचित्र-सृष्त्य्-आदेः कर्तारम् अप्य् अकर्तारं मां विद्धि ॥ BhGR_4.13 ॥ कथम् इत्य् अत्रा8ह --- न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा । इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते ॥ BhG_4.14 ॥ यत इमानि विचित्र-सृष्ट्य्-आदीनि कर्माणि मां न लिम्पन्ति --- न मां संबध्नन्ति । न मत्-प्रयुक्तानि तानि देव-मनुष्या3दि-वैचित्र्याणि । सृज्यानां पुण्य-पाप-रूप-कर्म-विशेष-प्रयुक्तानी7त्य्-अर्थः । अतः प्राप्ता1प्राप्त-विवेकेन विचित्र-सृष्ट्य्-आदेर् nÃ7हं कर्ता; यतश् च सृष्टाः क्षेत्र-ज्ञाः सृष्टि-लब्ध-करण-कलेबराः सृष्टि-लब्धं भोग्य-जातं फल-सङ्गा3दि-हेतु-स्व-कर्मा1नुगुणं भुङ्जते; सृष्ट्य्-आद्-कर्म-फले च तेषाम् एव स्पृहे9ति ने मे स्पृहा । तथा0ह सूत्र-कारः --- वैषम्य-नैर्घृण्ये न sÃ1पेक्षत्वाद् इति । तथा च भगवान् पराशरः --- "निमित्त-मात्रम् evÃ7सौ सृज्यानां सर्ग-कर्मणि । प्रधान-कारणीभूता यतो वै सृज्य-शक्तयः ॥ निमित्त-मात्रं मुक्त्वे9दं nÃ7न्यत् किंचिद् अपेक्षते । नीयते तपतां श्रेष्ठ स्व-शक्त्या वस्तु वस्तुताम् ॥ BhGR_4." इति । सृज्यानां देवा3दीनां क्षेत्र-ज्ञानां सृष्टेः कारण-मात्रम् evÃ7यं परम-पुरुषः; देवा3दि-वैचित्र्ये तु प्रधान-कारणं सृज्य-भूत-क्षेत्र-ज्ञानां प्राचीन-कर्म-शक्तय एव । अतो निमित्त-मात्रं मुक्त्वा --- सृष्टेः कर्तारं परम-पुरुषं मुक्त्वा इदं क्षेत्र-ज्ञ-वस्तु देवा3दि-विचित्र-भावे nÃ7न्यद् अपेक्षते; स्व-गत-प्राचीन-कर्म-शक्त्या एव हि देवा3दि-वस्तु-भावं नीयत इत्य्-अर्थः । एवम् उक्तेन प्रकारेण सृष्त्य्-आदेः कर्तारम् अप्य् अकर्तारं सृष्ट्य्-आदि-कर्म-फल-सङ्ग-रहितं च यो माम् अभिजानाति, स कर्म-योगा3रम्भ-विरोधिभिः फल-सङ्गा3दि-हेतुभिः प्राचीन-कर्मभिर् न संबध्यते । मुच्यत इत्य्-अर्थः ॥ BhGR_4.14 ॥ एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मै7व तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥ BhG_4.15 ॥ एवं मां ज्ञात्वा विमुक्त-पापैः पूर्वैर् अपि मुमुक्षुभिर् उक्त-लक्षणं कर्म कृतम् । तस्मात् त्वम् उक्त-प्रकार-मद्-विषय-ज्ञान-विधूत-पापः पूर्वैर् विवस्वन्-मन्व्-आदिभिः कृतं पूर्वतरं --- पुरातनं तदानीम् एव मयो9क्तं वक्ष्यमाणा3कारं कर्वै7व कुरु ॥ BhGR_4.15 ॥ वक्ष्यमाणस्य कर्मणो दुर्ज्ञानताम् आह --- किं कर्म किम् अकर्मे7ति कवयो ऽप्य् अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥ BhG_4.16 ॥ मुमुक्षुणा9नुष्ठेयं कर्म किं-रूपम्, अकर्म च किम् । अकर्मे7ति कर्तुर् आत्मनो याथात्म्य-ज्ञानम् उच्यते; अनुष्ठेयं कर्म तद्-अन्तर्गतं ज्ञानं च किं-रूपम् इत्य् उभयत्र कवयः --- विद्वांसो ऽपि मोहिताः --- यथावन् न जानन्ति । एवम् अन्तर्गत-ज्ञानं यत् कर्म, तत् ते प्रवक्ष्यामि, यज् ज्ञात्वा9नुष्ठाय अशुभात् --- संसार-बन्धान् मोक्ष्यसे । कर्तव्य-कर्म-ज्ञानं ह्य् अनुष्ठान-फलम् ॥ BhGR_4.16 ॥ कुतो ऽस्य दुर्ज्ञानते9त्य् आह --- कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥ BhG_4.17 ॥ यस्मान् मोक्ष-साधन-भूते कर्म-स्व-रूपे बोद्धव्यम् अस्ति; विकर्मणि च । नित्य-नैमित्तिक-काम्य-रूपेण, तत्-साधन-द्रव्या1र्जना3द्य्-आकारेण च विविधता4पन्नं कर्म विकर्म । अकर्मणि --- ज्ञाने च बोद्धव्यम् अस्ति । गहना --- दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः ॥ BhGR_4.17 ॥ विकर्मणि बोद्धव्यं नित्य-नैमित्तिक-काम्य-द्रव्या1र्जना3दौ कर्मणि फल-भेद-कृतं वैविध्यं परित्यज्य मोक्षै1क-फलतयै9क-शास्त्रा1र्थत्वा1नुसन्धानम् । तद् एतत् "व्यवसाया3त्मिका बुद्धिर् एका" इत्य् अत्रै7vo7क्तम् इति ne7ह प्रपञ्च्यते । कर्मा1कर्मणोर् बोद्धव्यम् आह --- कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥ BhG_4.18 ॥ अकर्म-शब्देना7त्र कर्मे1तरात् प्रस्तुतम् आत्म-ज्ञानम् उच्यते । कर्मणि क्रियमाण evÃ8त्म-ज्ञानं यः पश्येत्, अकर्मणि cÃ8त्म-ज्ञाने वर्तमान एव यः कर्म पश्येत् । किम् उक्तं भवति? क्रियमाणम् एव कर्म आत्म-याथात्म्या1नुसन्धानेन ज्ञाना3कारं यः पश्येत्, तच् च ज्ञानं कर्म-योगा1न्तरगततया कर्मा3कारं यः पश्येद् इत्य् उक्तं भवति । क्रियमाणे हि कर्मणि कर्तृ-भूता3त्म-याथात्म्या1नुसन्धाने सति तद्-उभयं संपन्नं भवति । एवम् आत्म-याथात्म्या1नुसन्धाना1न्तर्गर्भं कर्म यः पश्येत्, स बुद्धिमान् --- कृत्स्न-शास्त्रा1र्थ-वित्,मनुष्येषु स युक्तः --- मोक्षाया7र्हः, स एव कृत्स्न-कर्म-कृत् कृत्स्न-शास्त्रा1र्थ-कृत् ॥ BhGR_4.18 ॥ प्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञना3कारता कथम् उपपद्यत इत्य् अत्रा8ह --- यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः । ज्ञाना1ग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ॥ BhG_4.19 ॥ यस्य मुमुक्षोः सर्वे द्रव्या1र्जना3दि-लौकिक-कर्म-पूर्वक-नित्य-नैमित्तिक-काम्य-रूप-कर्म-समारम्भाः कामा1र्जिताः फल-सङ्ग-रहिताः । सङ्कल्प-वर्जिताश् च । प्रकृत्या तद्-गुणैश् cÃ8त्मानम् एकीकृत्या1नुसन्धानं सङ्कल्पः; प्रकृति-वियुक्ता3त्म-स्व-रूपा1नुसन्धान-युक्ततया तद्-रहिताः । तम् एवं कर्म कुर्वाणं पण्डितं कर्मा1न्तर्गता3त्म-याथात्म्य-ज्ञाना1ग्निना दग्ध-प्राचीन-कर्माणम् आहुस् तत्त्व-ज्ञाः । अतः कर्मणो ज्ञाना3कारत्वम् उपपद्यते ॥ BhGR_4.19 ॥ एतद् एव विवृणोति --- त्यक्त्वा कर्म-फला1सङ्गं नित्य-तृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तो ऽपि nai7व किंचित् करोति सः ॥ BhG_4.20 ॥ कर्म-फल-सङ्गं त्यक्त्वा नित्य-तृप्तः --- नित्ये svÃ3त्म्न्य् एव तृप्तः, निराश्रयः --- अस्थिर-प्रकृतौ आश्रय-बुद्धि-रहितो यः कर्माणि करोति, स कर्मण्य् आभिमुख्येन प्रवृत्तो ऽपि nai7व किंचित् कर्म करोति --- कर्मा1पदेशेन ज्ञाना1भ्यासम् एव करोती7त्य्-अर्थः ॥ BhGR_4.20 ॥ पुनर् अपि कर्मणो ज्ञाना3कारतै9व विशोध्यते --- निराशीर् यत-चित्ता3त्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन् nÃ8प्नोति किल्बिषम् ॥ BhG_4.21 ॥ निराशीः --- निर्गत-फला1भिसन्धिः यत-चित्ता3त्मा --- यत-चित्त-मनाः त्यक्त-सर्व-परिग्रहः --- आत्मै1क-प्रयोजनतया प्रकृति-प्राकृत-वस्तुनि ममता-रहितः, यावज्-जीवं केवलं शारीरम् एव कर्म कुर्वन् किल्बिषं --- संसारं nÃ8प्नोति ज्ञान-निष्ठा-व्यवधान-रहित-केवल-कर्म-योगेनै7वं-रूपेणा8त्मानं पश्यती7त्य्-अर्थः ॥ BhGR_4.21 ॥ यदृच्छा-लाभ-संतुष्टो द्वन्द्वा1तीतो विमत्सरः । समः सिद्धाव् असिद्धौ च कृत्वा9पि न निबध्यते ॥ BhG_4.22 ॥ यदृच्छो2पनत-शरीर-धारण-हेतु-वस्तु-सन्तुष्टः, द्वन्द्वा1तीतः --- यावत्-साधन-समाप्त्य्-अवर्जनीय-शीतो3«ïÃ3दि-सहः, विमत्सरः --- अनिष्टो1पनिपात-हेतु-भूत-स्व-कर्म-निरूपणेन परेषु विगत-मत्सरः, समस् सिद्धाव् असिद्दौ च --- युद्धा3दि-कर्मसु जया3दि-सिद्ध्य्-असिद्ध्योः सम-चित्तः, कर्मै7व कृत्वा9पि --- ज्ञान-निष्ठां विना9पि न निबध्यते --- न संसारं प्रतिपद्यते ॥ BhGR_4.22 ॥ गत-सङ्गस्य मुक्तस्य ज्ञाना1वस्थित-चेतसः । यज्ञाया8चरतः कर्म समग्रं प्रविलीयते ॥ BhG_4.23 ॥ आत्म-विषय-ज्ञाना1वस्थित-मनस्त्वेन निर्गत-तद्-इतर-सङ्गस्य तत एव निखिल-परिग्रह-विनिर्मुक्तस्य उक्त-लक्षण-यज्ञा3दि-कर्म-निर्वृत्तये वर्तमानस्य पुरुषस्य बन्ध-हेतु-भूतं प्राचीनं कर्म समग्रं प्रविलीयते --- निश्शेषं क्षीयते ॥ BhGR_4.23 ॥ प्रकृति-वियुक्ता3त्म-स्व-रूपा1नुसन्धान-युक्ततया कर्मणो ज्ञाना3कारत्वम् उक्तम्; इदानीं सर्वस्य सपरिकरस्य कर्मणः पर-ब्रह्म-भूत-परम-पुरुषा3त्मकत्वा1नुसन्धान-युक्ततया ज्ञाना3कारत्वम् आह --- ब्रह्मा7र्पणं ब्रह्म हविर् ब्रह्मा1ग्नौ ब्रह्मणा हुतम् । ब्रह्मै7व तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥ BhG_4.24 ॥ ब्रह्मा1र्पणम् इति हविर् विशेष्यते । अर्प्यते ऽनेने7त्य् अर्पणं स्रुग्-आदि । तद्-ब्रह्म-कार्यत्वाद् ब्रह्म । ब्रह्म यस्य हविषो ऽर्पणं तद् ब्रह्मा1र्पणम्, ब्रह्म हविः ब्रह्मा1र्पणं हविः । स्वयं च ब्रह्म-भूतम्, ब्रह्मा1ग्नौ --- ब्रह्म-भूते अग्नौ ब्रह्मणा कर्त्रा हुतम् इति सर्वं कर्म ब्रह्मा3त्मकतया ब्रह्म-मयम् इति यः समाधत्ते, स ब्रह्म-कर्म-समाधिः, तेन ब्रह्म-कर्म-समाधिना ब्रह्मै7व गन्तव्यम् --- ब्रह्मा3त्मकतया ब्रह्म-भूतम् आत्म-स्व-रूपं गन्तव्यम् । मुमुक्षुणा क्रियमाणं कर्म पर-ब्रह्मा3त्मकम् eve7त्य् अनुसन्धान-युक्ततया ज्ञाना3कारं साक्षाद्-आत्मा1वलोकन-साधनम्; न ज्ञान-निष्ठा-व्यधानेने7त्य्-अर्थः ॥ BhGR_4.24 ॥ एवं कर्मणो ज्ञाना3कारतां प्रतिपाद्य कर्म-योग-भेदान् आह --- दैवम् evÃ7परे यज्ञं योगिनः पर्युपासते । ब्रह्मा1ग्नाव् अपरे यज्ञं यज्ञेनै7vo7पजुह्वति ॥ BhG_4.25 ॥ दैवं --- देवा1र्चन-रूपं यज्ञम् अपरे कर्म-योगिनः पर्युपासते --- सेवन्ते । तत्रै7व निष्ठां कुर्वन्ती7त्य्-अर्थः । अपरे ब्रह्मा1ग्नौ यज्ञं यज्ञेनै7vo7पजुह्वति; अत्र यज्ञ-शब्दो हविस् स्रुग्-आदि-यज्ञ-साधने वर्तते; "ब्रह्मा1र्पणं ब्रह्म हविः" इति न्यायेन याग-होमयोर् निष्ठां कुर्वन्ति ॥ BhGR_4.25 ॥ श्रोत्रा3दीनी7न्द्रियाण्य् अन्ये संयमा1ग्निषु जुह्वति । शब्दा3दीन् विषयान् अन्ये इन्द्रिया1ग्निषु जुह्वति ॥ BhG_4.26 ॥ अन्ये श्रोत्रा3दीनाम् इन्द्रियाणां संयमने प्रयतन्ते । अन्ये योगिनः इन्द्रियाणां शब्दा3दि-प्रवणता-निवारणे प्रयतन्ते ॥ BhGR_4.26 ॥ सर्वाणी7न्द्रिय-कर्माणि प्राण-कर्माणि cÃ7परे । आत्म-संयम-योगा1ग्नौ जुह्वति ज्ञान-दीपिते ॥ BhG_4.27 ॥ अन्ये ज्ञान-दीपिते मनस्-संयन-योगा1ग्नौ सर्वाणी7न्द्रिय-कर्माणि प्राण-कर्माणि च जुह्वति । मनस इन्द्रिय-प्राण-कर्म-प्र्वणता-निवारणे प्रयतन्त इत्य्-अर्थः ॥ BhGR_4.27 ॥ द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथा9परे । svÃ1ध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥ BhG_4.28 ॥ केचित् कर्म-योगिनो द्रव्य-यज्ञाः न्यायतो द्रव्याण्य् उपादाय देवता2र्चने प्रयतन्ते, केचिच् च दानेषु, केचिच् च यागेषु, केचिच् च होमेषु । एते सर्वे द्रव्य-यज्ञाः । केचित् तपो-यज्ञाः कृच्छ्र-चान्द्रायणो1पवासा3दिषु निष्ठां कुर्वन्ति । योग-यज्ञाश् cÃ7परे पुण्य-तीर्थ-पुण्य-स्थान-प्राप्तिषु निष्ठां कुर्वन्ति । इह योग-शब्दः कर्म-निष्ठा-भेद-प्रकरणात् तद्-विषयः । केचित् svÃ1ध्याया1भ्यास-पराः । केचित् तद्-अर्थ-ज्ञाना1भ्यास-पराः । यतयः यतन-शीलाः, संशित-व्रताः दृढ-सङ्कल्पाः ॥ BhGR_4.28 ॥ अपाने जुह्वति प्राणं प्राणे ऽपानं तथा9परे । प्राणा1पान-गती रुद्ध्वा प्राणा3याम-परायणाः ॥ BhG_4.29 ॥ अपरे नियता3हाराः प्राणान् प्राणेषु जुह्वति । अपरे कर्म-योगिनः प्राणा3यामेषु निष्ठां कुर्वन्ति । ते च त्रि-विधाः पूरक-रेचक-कुम्भक-भेदेन; अपाने जुह्वति प्राणम् इति पूरकः, प्राणे ऽपानम् इति रेचकः, प्राणा1पान-गती रुद्ध्वा ..... प्राणान् प्राणेषु जुह्वति इति कुम्भकः । प्राणा3याम-परेषु त्रिष्व् अप्य् अनुषज्यते नियता3हारा इति ॥ सर्वे ऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥ BhG_4.30 ॥ यज्ञ-शिष्टा1मृत-भुजो यान्ति ब्रह्म सनातनम् । दैव-यज्ञ-प्रभृति-प्राणा3याम-पर्यन्तेषु कर्म-योग-भेदेषु स्व-समीहितेषु प्रवृत्ता एते सर्वे "सह यज्ञैः प्रजाः सृष्ट्वा" इत्य्-अभिहित-महा-यज्ञ-पूर्वक-नित्य-नैमित्तिक-कर्म-रूप-यज्ञ-विदः तन्-निष्ठाः तत एव क्षपित-कल्मषाः यज्ञ-शिष्टा1मृतेन शरीर-धारणं कुर्वन्त एव कर्म-योग व्यापृताः सनातनं ब्रह्म यान्ति ॥ nÃ7यं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरु-सत्तम ॥ BhG_4.31 ॥ अयज्ञस्य महा-यज्ञा3दि-पूर्वक-नित्य-मैमित्तिक-कर्म-रहितस्य nÃ7यं लोकः न प्राकृत-लोकः, प्राकृत-लोक-संबन्धि-धर्मा1र्थ-कामा3ख्यः पुरुषा1र्थो न सिध्यति । कुत इतो ऽन्यो मोक्षा3ख्यः पुरुषा1र्थः? परम-पुरुषा1र्थतया मोक्षस्य प्रस्तुतत्वात् तद्-इतर-पुरुषा1र्थः अयं लोकः इति निर्दिश्यते । स हि प्राकृतः ॥ BhGR_4.31 ॥ एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे । कर्म-जान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥ BhG_4.32 ॥ एवं हि बहु-प्रकाराः कर्म-योगाः ब्रह्मणो मुखे वितताः आत्म-याथात्म्या1वाप्ति-साधनतया स्थिताः; तान् उक्त-लक्षणान् उक्त-भेदान् कर्म-योगान् सर्वान् कर्म-जान् विद्धि अहर्-अहर्-अनुष्ठीयमान-नित्य-नैमित्तिक-कर्म-जान् विद्धि । एवं ज्ञात्वा यथो2क्त-प्रकारेणा7नुष्ठाय मोक्ष्यसे ॥ BhGR_4.32 ॥ अन्तर्गत-ज्ञानतया कर्मणो ज्ञाना3कारत्वम् उक्तम्; तत्रा7न्तर्गत-ज्ञाने कर्मणि ज्ञाना1ंशस्यै7व प्राधान्यम् आह --- श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप । सर्वं कर्मा1खिलं पार्थ ज्ञाने परिसमाप्यते ॥ BhG_4.33 ॥ उभया3कारे कर्मणि द्रव्य-मयाद् अंशाज् ज्ञान-मया1ंशः श्रेयान्; सर्वस्य कर्मणः तद्-इतरस्य cÃ7खिलस्यो7पादेयस्य ज्ञाने परिसमाप्तेः तद् एव सर्वैस् साधनैः प्राप्य-भूतं ज्ञानं कर्मा1न्तर्गतत्वेना7भ्यस्यते । तद् एव अभ्यस्यमानं क्रमेण प्राप्य-दशां प्रतिपद्यते ॥ BhGR_4.33 ॥ तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥ BhG_4.34 ॥ तद् अत्म-विषयं ज्ञानं "अविनाशि तु तद् विद्धि" इत्य्-आरभ्य "एषा ते ऽभिहिता" इत्य्-अन्तेन मयो9पदिष्टम्, "तद्-युक्त-कर्मणि वर्तमानत्वं विपाका1नुगुणं काले काले प्रणिपात-परिप्रश्न-सेवा4दिभिर् विशदा3कारं ज्ञानिभ्यो विद्धि । साक्षात्-कृता3त्म-स्व-रूपास् तु ज्ञानिनः प्रणिपाता3दिभ्यस् सेविताः ज्ञान-बुभुत्सया परितः पृच्छतस् तवा8शयम् आलक्ष्य ज्ञानम् उपदेक्ष्यन्ति ॥ BhGR_4.34 ॥ आत्म-याथात्म्य-विषयस्य ज्ञानस्य साक्षात्कार-रूपस्य लक्षणम् आह --- यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव । येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥ BhG_4.35 ॥ यज् ज्ञानं ज्ञात्वा पुनर् एवं देवा3द्य्-आत्मा1भिमान-रूपं तत्-कृतं ममता4द्य्-आस्पदं च मोहं न यास्यसि, येन च देव-मनुष्या3द्य्-आकारेणा7नुसन्हितानि सर्वाणि भूतानि svÃ3त्मन्य् एव द्रक्ष्यसि, यतस् तवा7न्येषां च भूतानां प्रकृति-वियुक्तानां ज्ञानै1kÃ3कारतया साम्यम् । प्रकृति-संसर्ग-दोष-विनिर्मुक्तम् आत्म-रूपं सर्वं समम् इति च वक्ष्यते, "निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः" इति । अथो मयि सर्व-भूतान्य् अशेषेण द्रक्ष्यसि, मत्-स्व-रूप-साम्यात् परिशुद्धस्य सर्वस्या8त्म-वस्तुनः । "इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः" इति हि वक्ष्यते । तथा, "तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति" इत्य्-एवम्-आदिषु नाम-रूप-विनिर्मुक्तस्या8त्म-वस्तुनः पर-स्व-रूप-साम्यम् अवगम्यते । अतः प्रकृति-विनिर्मुक्तं सर्वम् आत्म-वस्तु परस्परं समं सर्वे3श्वरेण च समम् ॥ BhGR_4.35 ॥ अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनै7व वृजिनं संतरिष्यसि ॥ BhG_4.36 ॥ यद्य् अपि सर्वेभ्यः पापेभ्यः पाप-कृत्तमो ऽसि, सर्वं पूर्वा1र्जितं वृजिन-रूपं समुद्रम् आत्म-विषय-ज्ञान-रूप-प्लवेनै7व संतरिष्यसि ॥ BhGR_4.36 ॥ यथै9धांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन । ज्ञाना1ग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥ BhG_4.37 ॥ सम्यक्-प्रवृद्धो ऽग्निर् इन्धन-सञ्चयम् इव, आत्म-याथात्म्य-ज्ञान-रूपो ऽग्निर् जीवा3त्म-गतम् अनादि-काल-प्रवृत्ता1नन्त-कर्म-सञ्चयं भस्मी-करोति ॥ BhGR_4.37 ॥ न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेना8त्मनि विन्दति ॥ BhG_4.38 ॥ यस्माद् आत्म-ज्ञानेन सदृशं पवित्रं शुद्धि-करम् इह जगति वस्त्व्-अन्तरं न विद्यते, तस्माद् आत्म-ज्ञानं सर्व-पापं नाशयती7त्य्-अर्थः । तत् तथा-विधं ज्ञानं यथो2पदेशम् अहर्-अहर्-अनुष्ठीयमान-ज्ञाना3कार-कर्म-योग-संसिद्धः कालेन svÃ3त्मनि स्वयम् एव लभते ॥ BhGR_4.38 ॥ तद् एव विस्पष्टम् आह --- श्रद्धावान् लभते ज्ञानं तत्-परः संयते1न्द्रियः । ज्ञानं लब्ध्वा पराम् शान्तिम् अचिरेणा7धिगच्छति ॥ BhG_4.39 ॥ एवम् उपदेशाज् ज्ञानं लब्ध्वा co7पदिष्ट-ज्ञान-वृद्धौ श्रद्धावान् तत्-परः तत्रै7व नियत-मनाः तद्-इतर-विषयात् संयते1न्द्रियो ऽचिरेण कालेनो7क्त-लक्षण-विपाक-दशा4पन्नं ज्ञानं लभते, तथा-विधं ज्ञानं लब्ध्वा पराम् शान्तिम् अचिरेणा7धिगच्छति परं निर्वाणम् आप्नोति ॥ BhGR_4.39 ॥ अज्ञश् cÃ7श्रद्दधानश् च संशया3त्मा विनश्यति । nÃ7यं लोको ऽस्ति न परो न सुखं संशया3त्मनः ॥ BhG_4.40 ॥ अज्ञः एवम् उपदेश-लब्ध-ज्ञान-रहितः, उपदिष्ट-ज्ञान-वृद्ध्य्-उपाये cÃ7श्रद्धधानः अत्वरमाणः, उपदिष्टे च ज्ञाने संशया3त्मा संशय-मनाः विनश्यति विनष्टो भवति । अस्मिन्न् उपदिष्टे आत्म-याथात्म्य-विषये ज्ञाने संशया3त्मनो ऽयम् अपि प्राकृतो लोको nÃ7स्ति, न च परः । धर्मा1र्थ-काम-रूप-पुरुषा1र्थाश् च न सिध्यन्ति, कुतो मोक्ष इत्य्-अर्थः; शास्त्रीय-कर्म-सिद्धि-रूपत्वात् सर्वेषां पुरुषा1र्थानाम्, शास्त्रीय-कर्म-जन्य-सिद्धेश् च देहा1तिरिक्ता3त्म-निश्चय-पूर्वकत्वात् । अतः सुख-लव-भागित्वम् आत्मनि संशया3त्मनो न संभवति ॥ BhGR_4.40 ॥ योग-संन्यस्त-कर्माणं ज्ञान-संच्छिन्न-संशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ BhG_4.41 ॥ यथो2पदिष्ट-योगेन संन्यस्त-कर्माणम् ज्ञाना3कारता4पन्न-कर्माणं यथो2पदिष्टेन cÃ8त्म-ज्ञानेन आत्मनि संच्छिन्न-संशयम्, आत्मवन्तं मनस्विनम् --- उपदिष्टा1र्थे दृढा1वस्थित-मनसं बन्ध-हेतु-भूत-प्राचीना1नन्त-कर्माणि न निबध्नन्ति ॥ BhGR_4.41 ॥ तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञाना1सिना0त्मनः । छित्त्वै9नं संशयं योगम् आतिष्ठो7त्तिष्ठ भारत ॥ BhG_4.42 ॥ तस्माद् अनाद्य्-अज्ञान-संभूतं हृत्-स्थम् आत्म-विषयं संशयं मयो9पदिष्टेना8त्म-ज्ञाना1सिना छित्त्वा मयो9पदिष्टं कर्म-योगम् आतिष्ठ; तद्-अर्थम् उत्तिष्ठ भारते7ति ॥ BhGR_4.42 ॥ ******************** ADHYAYA 5 ******************** चतुर्थे ऽध्याये कर्म-योगस्य ज्ञाना3कारता-पूर्वक-स्व-रूप-भेदो ज्ञाना1ंशस्य च प्राधान्यम् उक्तम्; ज्ञान-योगा1धिकारिणो ऽपि कर्म-योगस्या7न्तर्गता3त्म-ज्ञानत्वाद् अप्रमादत्वात् सुकरत्वान् निरपेक्षत्वाच् च ज्यायस्त्वं तृतीय evo7क्तम् । इदानीं कर्म-योगस्या8त्म-प्राप्ति-साधनत्वे ज्ञान-निष्ठायाश् शैघ्र्यं कर्म-योगा1न्तर्गता1कर्ट्र्त्वा1नुसन्धान-प्रकारं च प्रतिपाद्य तन्-मूलं ज्ञानं च विशोध्यते ॥ अर्जुन उवाच --- संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥ BhG_5.1 ॥ कर्मणां संन्यासं ज्ञान-योगम् पुनः कर्म-योगं च शंससि । एतद् उक्तं भवति --- द्वितीये ऽध्याये मुमुक्षोः प्रथमं कर्म-योग एव कार्यः, कर्म-योगेन मृदिता1न्तःकरण-कषायस्य ज्ञान-योगेना8त्म-दर्शनं कार्यम् इति प्रतिपाद्य पुनस् तृतीय-चतुर्थयोः ज्ञान-योगा1धिकार-दशा4पन्नस्या7पि कर्म-निष्ठै9व ज्यायसी, sai9व ज्ञान-निष्ठा-निरपेक्षा आत्म-प्राप्तौ साधनम् इति कर्म-निष्ठां प्रशंशसि इति । तत्रै7तयोर् ज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावे यद् एकं सौकार्यच् छैघ्र्याच् च श्रेयः श्रेष्ठम् इति सुनिश्चितम्, तन् मे ब्रूहि ॥ BhGR_5.1 ॥ श्री-भगवान् उवाच --- संन्यासः कर्म-योगश् च निश्श्रेयस-कराव् उभौ । तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥ BhG_5.2 ॥ संन्यासः ज्ञान-योगः, कर्म-योगश् च ज्ञान-योग-शक्तस्या7प्य् उभौ निरपेक्षौ निश्श्रेयस-करौ । तयोस् तु कर्म-संन्यासाज् ज्ञान-योगात् कर्म-योग एव विशिष्यते ॥ BhGR_5.2 ॥ कुत इत्य् अत्रा8ह --- ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥ BhG_5.3 ॥ यः कर्म-योगी तद्-अन्तर्गता3tmÃ1नुभव-तृप्तस् तद्-व्यतिरिक्तं किम् अपि न काङ्क्षति, तत एव किम् अपि न द्वेष्टि, तत एव द्वन्द्व-सहश् च; स नित्य-संन्यासी नित्य-ज्ञान-निष्ठ इति ज्ञेयः । स हि सुकर-कर्म-योग-निष्ठतया सुखं बन्धात् प्रमुच्यते ॥ BhGR_5.3 ॥ ज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावे ऽन्योन्य-नैरपेक्ष्यम् आह --- सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः । एकम् अप्य् आस्थितस् सम्यग् उभयोर् विन्दन्ते फलम् ॥ BhG_5.4 ॥ ज्ञान-योग-कर्म-योगौ फल-भेदात् पृथग् भूतौ ये प्रवदन्ति, ते बालाः अनिष्पन्न-ज्ञानाः न पण्डिताः अकृत्स्न-विदः । कर्म-योगो ज्ञान-योगम् एव साधयति; ज्ञान-योगस् त्व् एक आत्मा1वलोकनं साधयती7ति तयोः फल-भेदेन पृथक्त्वं वदन्तो न पण्डिता इत्य्-अर्थः । उभयोर् आत्मा1वलोकनै1क-फलयोर् एक-फलत्वेन एकम् अप्य् आस्थितस् तद् एव फलं लभते ॥ BhGR_5.4 ॥ एतद् एव विवृणोति --- यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥ BhG_5.5 ॥ सांख्यैः ज्ञान-निष्ठैः । यद् अत्मा1वलोकन-रूपं फलं प्राप्यते, तद् एव कर्म-योग-निष्ठैर् अपि प्राप्यते । एवम् एक-फलत्वेन एकं वैकल्पिकं सांख्यं योगं च यः पश्यति, स पश्यति स एव पण्डित इत्य्-अर्थः ॥ BhGR_5.5 ॥ इयान् विशेष इत्य् आहा --- संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः । योग-युक्तो मुनिर् ब्रह्म न चिरेणा7धिगच्छति ॥ BhG_5.6 ॥ संन्यासः ज्ञान-योगस् तु अयोगतः कर्म-योगाद् र्ते प्राप्तुम् अशक्यः; योग-युक्तः कर्म-योग-युक्तः स्वयम् एव मुनिः आत्म-मनन-शीलः सुखेन कर्म-योगं साधयित्वा न चिरेण अल्पेनै7व कालेन ब्रह्मा7धिगच्छति आत्मानं प्राप्नोति । ज्ञान-योग-युक्तस् तु महता दुःखेन ज्ञान-योगं साधयति; दुःख-साध्यत्वाद् आत्मानं चिरेण प्राप्नोती7त्य्-अर्थः ॥ BhGR_5.6 ॥ योग-युक्तो विशुद्धा1त्मा विजिता3त्मा जिते1न्द्रियः । सर्व-भूता3त्म-भूता3त्मा कुर्वन्न् अपि न लिप्यते ॥ BhG_5.7 ॥ कर्म-योग-युक्तस् तु शास्त्रीये परम-पुरुषा3राधन-रूपे विशुद्धे कर्मणि वर्तमानः तेन विशुद्ध-मनाः विजिता3त्मा svÃ1भ्यस्ते ते कर्मणि व्यापृत-मनस्त्वेन सुखेन विजित-मनाः , तत एव जिते1न्दियः कर्तुर् आत्मनो याथात्म्या1नुसन्धान-निष्ठतया सर्व-भूता3त्म-भूता3त्मा सर्वेषां देवा3दि-भूतानाम् आत्म-भूत आत्मा यस्या7सौ सर्व-भूता3त्म-भूता3त्मा । आत्म-याथात्म्यम् अनुसन्धानस्य हि देवा3दीनां स्वस्य cai7kÃ3कार आत्मा; देवा3दि-भेदानां प्रकृति-परिणाम-विशेष-रूपतया0tmÃ3कारत्वा1संभवात् । प्रकृति-वियुक्तः सर्वत्र देवा3दि-देहेषु ज्ञानै1kÃ3कारतया समाना3कार इति "निर्दोषं हि समं ब्रह्म" इति अनन्तरम् एव वक्ष्यते । स एवं-भूतः कर्म कुर्वन्न् अपि अनात्मन्य् आत्मा1भिमानेन न लिप्यते --- न संबध्यते । अतो ऽचिरेणा8त्मानं प्राप्नोती7त्य्-अर्थः ॥ BhGR_5.7 ॥ यतः सौकर्याच् छैघ्र्याच् च कर्म-योग एव श्रेयान्, अतस् तद्-अपेक्षितं शृणु --- nai7ष किञ्चित् करोमी7ति युक्तो मन्येत तत्त्व-वित् । पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥ BhG_5.8 ॥ प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्न् अपि । इन्द्रियाणी7न्द्रिया1र्थेषु वर्तन्त इति धारयन् ॥ BhG_5.9 ॥ एवम् आत्म-तत्त्व-विच् श्रोत्रा3दीनि ज्ञाने1न्द्रियाणि, वाग्-आदीनि च कर्मे1न्द्रियाणि, प्रणाश् च स्व-विषयेषु वर्तन्त इति धारयन् अनुसन्धानः nÃ7हं किंचित् करोमी7ति मन्येत --- ज्ञानै1क-स्व-भावस्य मम कर्म-मूले1न्द्रिय-प्राण-संबन्ध-कृतम् ईदृशं कर्तृत्वम्; न स्व-रूप-प्रयुक्तम् इति मन्येते7त्य्-अर्थः ॥ BhGR_5.8 ॥9// ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् ivÃ7म्भसा ॥ BhG_5.10 ॥ ब्रह्म-शब्देन प्रकृतिर् iho7च्यते । "मम योनिर् महद् ब्रह्म" इति हि वक्ष्यते । इन्द्रियाणां प्रकृति-परिणाम-विशेष-रूपत्वेन इन्द्रिया3कारेणा7वस्थितायां प्रकृतौ "पश्यञ् छृण्वन्" इत्य्-आद्य्-उक्त-प्रकारेण कर्माण्य् आधाय, फल-सङ्गं त्यक्त्वा, nai7व किंचित् करोमी7ति यः कर्माणि करोति, स प्रकृति-संसृष्टतया वर्तमानो ऽपि प्रकृत्य्-आत्मा1भिमान-रूपेण बन्ध-हेतुना पापेन न लिप्यते । पद्म-पत्रम् ivÃ7म्भसा --- यथा पद्म-पत्रम् अम्भसा संसृष्टम् अपि न लिप्यते, तथा न लिप्यत इत्य्-अर्थः ॥ BhGR_5.10 ॥ कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वा0त्म-शुद्धये ॥ BhG_5.11 ॥ काय-मनो-बुद्धी1न्द्रिय-साध्यं कर्म स्वर्गा3दि-फल-सङ्गं त्यक्त्वा योगिन आत्म-विशुद्धये कुरन्ति; आत्म-गत-प्राचीन-कर्म-बन्ध-विनाशाय कुर्वन्ती7त्य्-अर्थः ॥ BhGR_5.11 ॥ युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥ BhG_5.12 ॥ युक्तः --- आत्म-व्यतिरिक्त-फलेष्व् अचपलः आत्मै1क-प्रवणः, कर्म-फलं त्यक्त्वा केवलम् आत्म-शुद्धये कर्मा1नुष्ठाय नैष्ठिकीं शान्तिम् आप्नोति --- स्थिराम् आत्मा1नुभव-रूपां निर्वृतिम् आप्नोति । अयुक्तः --- आत्म-व्यतिरिक्त-फलेषु चपलः आत्मा1वलोकन-विमुखः काम-कारेण फले सक्तः कर्माणि कुर्वन् नित्यं कर्मभिर् बध्यते --- नित्य-संसारी भवति । अतः फल-सङ्ग-रहितः इन्द्रिया3कारेण परिणतायां प्रकृतौ कर्माणि संन्यस्य आत्मनो बन्ध-मोचनायै7व कर्माणि कुर्वीते7त्य्-उक्तं भवति ॥ BhGR_5.12 ॥ अथ देहा3कारेण परिणतायां प्रकृतौ कर्तृत्व-संन्यास उच्यते --- सर्व-कर्माणि मनसा संन्यस्या8स्ते सुखं वशी । नव-द्वारे पुरे देही nai7व कुर्वन् न कारयन् ॥ BhGR_5.13 ॥ आत्मनः प्राचीन-कर्म-मूल-देह-संबन्ध-प्रयुक्तम् इदं कर्मणां कर्तृत्वम्; न स्व-रूप-प्रयुक्तम् इति विवेक-विषयेण मनसा सर्वाणि कर्माणि नव-द्वारे पुरे संन्यस्य देही स्वयं वशी देहा1धिष्ठान-प्रयत्नम् अकुर्वन् देहं च nai7व कारयन् सुखम् आस्ते ॥ BhGR_5.13 ॥ साक्षाद् आत्मनः स्वाभाविकं रूपम् आह --- न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगं स्व-भावस् तु प्रवर्तते ॥ BhG_5.14 ॥ अस्य देव-तिर्यङ्-मनुष्य-स्थावरा3त्मना प्रकृति-संसर्गेण वर्तमानस्य लोकस्य देवा3द्य्-असाधारणं कर्तृत्वं तत्-तद्-असाधारणानि कर्माणि तत्-तत्-कर्म-जन्य-देवा3दि-फल-संयोगं च, अयं प्रभुः अकर्म-वश्यः स्वाभाविक-स्व-रूपेणा7वस्थित आत्मा न सृजति no7त्पादयति । कस् तर्हि? स्व-भावस् तु प्रवर्तते । स्व-भावः प्रकृति-वासना । अनादि-काल-प्रवृत्त-पूर्व-पूर्व-कर्म-जनित-देवा3द्य्-आकार-प्रकृति-संसर्ग-कृत-तत्-तद्-आत्मा1भिमान-जनित-वासना-कृतम् ईदृशं कर्तृत्वा3दिकं सर्वम्; न स्व-रूप-प्रयुक्तम् इत्य्-अर्थः ॥ BhGR_5.14 ॥ nÃ8दत्ते कस्यचित् पापं न cai7व सुकृतं विभुः । अज्ञानेना8वृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ BhG_5.15 ॥ कस्यचित् स्व-संबन्धितया9भिमतस्य पुत्रा3देः पापं दुःखं nÃ8दत्ते nÃ7पनुदति । कस्यचित् प्रतिकूलतया9भिमतस्य सुकृतं सुखं च nÃ8दत्ते nÃ7पनुदति । यतो ऽयं विभुः; न क्वाचित्कः, न देवा3दि-देहा3द्य्-असाधारण-देशः, अत एव न कस्यचित् संबन्धी, न कस्यचित् प्रतिकूलश् च । सर्वम् इदं वासना-कृतम् । एवं-स्व-भावस्य कथम् इयं विपरीत-वासना उत्पद्यते? अज्ञानेना8वृतं ज्ञानम् ज्ञान-विरोधिना पूर्व-पूर्व-कर्मणा स्व-फला1नुभव-योग्यत्वाय अस्य ज्ञानम् आवृतं संकुचितम् । तेन ज्ञाना3वरण-रूपेण कर्मणा देवा3दि-देह-संयोगस् तत्-तद्-आत्मा1भिमान-रूप-मोहश् च जायते । ततश् च तथा-विधा3tmÃ1भिमान-वासना, तद्-उचित-कर्म-वासना च; वासनातो विपरीता3tmÃ1भिमानः, कर्मा3रम्भश् co7पपद्यते ॥ BhGR_5.15 ॥ "सर्वं ज्ञान-प्लवेनै7व वृजिनं संतरिष्यति /", "ज्ञाना1ग्निः सर्व-कर्माणि भस्मसात्-कुरुते तथा", "न हि ज्ञानेन सदृशं पवित्रम्" इति पूर्वो1क्तं स्व-काले संगमयति --- ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत् परम् ॥ BhG_5.16 ॥ एवं वर्तमानेषु सर्वेष्व् आत्मसु येषाम् आत्मनाम् उक्त-लक्षणेन आत्म-याथात्म्यो1पदेश-जनितेन आत्म-विषयेण अहर्-अहर्-अभ्यासा3धेया1तिशयेन निरतिशय-पवित्रेण ज्ञानेन तत् --- ज्ञाना3वरणम् अनादि-काल-प्रवृत्ता1नन्त-कर्म-संचय-रूपम् अज्ञानं नाशितम्, तेषां तत् स्वाभाविकं परं ज्ञानम् अपरिमितम् असंकुचितम् आदित्यवत् सर्वं यथा2वस्थितं प्रकाशयति । तेषाम् इति विनष्टा1ज्ञानानां बहुत्वा1भिमानाद् आत्म-स्व-रूप-बहुत्वम्, "न त्व् evÃ7हं जातु नासम्" इत्य्-उपक्रमा1वगतम् अत्र स्पष्टतरम् उक्तम् । न ce7दं बहुत्वम् उपाधि-कृतम्; विनष्टा1ज्ञानानाम् उपाधि-गन्धा1भावात् । "तेषाम् आदित्यवज् ज्ञानम्" इति व्यतिरेक-निर्देशाज् ज्ञानस्य स्व-रूपा1नुबन्धि-धर्मत्वम् उक्तम् । आदित्य-दृष्टान्तेन च ज्ञातृ-ज्ञानयोः प्रभा-प्रभावतोर् ivÃ7वस्थानं च । तत एव संसार-दशायां ज्ञानस्य कर्मणा संकोचो मोक्ष-दशायां विकासश् co7पपन्नः ॥ BhGR_5.16 ॥ तद्-बुद्धयस् तद्-आत्मनस् तन्-निष्ठास् तत्-परायणाः । गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥ BhG_5.17 ॥ तद्-बुद्धयः तथा-विधा3त्म-दर्शना1ध्यवसायाः, तद्-आत्मानः तद्-विषय-मनसः, तन्-निष्ठाः तद्-अभ्यास-निरताः, तत्-परायणाः तद् एव परम-प्रयोजनम् इति मन्वानाः, एवम् अभ्यस्यमानेन ज्ञानेन निर्धूत-प्राचीन-कल्मषाः तथा-विधम् आत्मनम् अपुनर्-आवृत्तिं गच्छन्ति । यद् अवस्थाद् आत्मनः पुनर्-आवृत्तिर् न विद्यते, स आत्मा अपुनर्-आवृत्तिः । स्वेन रूपेणा7वस्थितम् आत्मानं गच्छन्ती7त्य्-अर्थः ॥ BhGR_5.17 ॥ विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि cai7व श्व-पाके च पण्डिताः सम-दर्शिनः ॥ BhG_5.18 ॥ विद्या-विनय-संपन्ने, केवल-ब्राह्मणे, गो-हस्ति-श्व-श्व-पचा3दिषु अत्यन्त-विषमा3कारतया प्रतीयमानेषु आत्मसु पण्डिताः आत्म-याथात्म्य-विदः, ज्ञानै1kÃ3कारतया सर्वत्र सम-दर्शिनः --- विषमा3कारस् तु प्रकृतेः, nÃ8त्मनः; आत्मा तु सर्वत्र ज्ञानै1kÃ3कारतया सम इति पश्यन्ती7त्य्-अर्थः ॥ BhGR_5.18 ॥ इहै7व तैर् जितस् स्वर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ BhG_5.19 ॥ इहै7व --- साधना1नुष्ठान-दशायाम् एव तैः सर्गो जितः संसारो जितः; येषाम् उक्त-रीत्या सर्वेष्व् आत्मसु साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म । प्रकृति-संसर्ग-दोष-वियुक्ततया समम् आत्म-वस्तु हि ब्रम्ह । आत्म-साम्ये स्थिताश् चेद् ब्रह्मणि स्थिता एव ते; ब्रह्मणि स्थितिर् एव हि स्ंसार-जयः । आत्मसु ज्ञानै1kÃ3कारतया साम्यम् evÃ7नुसन्धाना मुक्ता eve7त्य्-अर्थः ॥ BhGR_5.19 ॥ येन प्रकारेणा7वथितस्य कर्म-योगिनः सम-दर्शन-रूपो ज्ञन-विपाको भवति, तं प्रकारम् उपदिशति --- न प्रहृष्येत् प्रियं प्राप्य no7द्विजेत् प्राप्य cÃ7प्रियम् । स्थिर-बुद्धिर् asaæmƬho ब्रह्म-विद् ब्रह्मणि स्थितः ॥ BhG_5.20 ॥ यादृश-देह-स्थस्य यद्-अवस्थस्य प्राचीन-कर्म-वासनया यत् प्रियं भवति, यच् cÃ7प्रियम्, तद्-उभयं प्राप्य हर्षो1द्वेगौ न कुर्यात् । कथम्? स्थिर-बुद्धिः --- स्थिरे आत्मनि बुद्धिर् यस्य सः स्थिर-बुद्धिः, asaæmƬho अस्थिएण शरीरेण स्थिरम् आत्मानम् एकीकृत्य मोहः संमोहः; तद्-रहितः । तच् च कथम्? ब्रह्म-विद् ब्रह्मणि स्थितः । उपदेशेन ब्रह्म-वित् सन् तस्मिन् ब्रह्मण्य् अभ्यास-युक्तः । एतद् उक्तं भवति --- तत्त्व-विदाम् उपदेशेन आत्म-याथात्म्य-विद् भूत्वा तत्रै7व यतमानो देहा3tmÃ1भिमानं परित्यज्य स्थिर-रूपा3tmÃ1वलोकन-प्रिया1नुभवे व्यवस्थितः अस्थिरे प्राकृते प्रिया1प्रिये प्राप्य हर्षो1देवेगौ न कुर्याद् इति ॥ BhGR_5.20 ॥ बाह्य-स्पर्शेष्व् असक्ता3त्मा विन्दत्य् आत्मनि यः सुखम् । स ब्रह्म-योग-युक्ता3त्मा सुखम् अक्षयम् अश्नुते ॥ BhG_5.21 ॥ एवम्-उक्तेन प्रकारेण बाह्य-स्पर्शेषु आत्म-व्यतिरिक्त-विषया1नुभवेषु, असक्ता3त्मा असक्त-मनाः अन्तर्-आत्मन्य् एव यः सुखं विन्दति लभते, स प्रकृत्य्-अभ्यासं विहाय ब्रह्म-योग-युक्ता3त्मा --- ब्रह्मा1भ्यास-युक्त-मनाः ब्रह्मा1नुभव-रूपम् अक्षयं सुखं प्राप्नोति ॥ BhGR_5.21 ॥ प्राकृतस्य भोगस्य सु-त्यजताम् आह --- ये हि संस्पर्श-जा भोगा दुःख-योनय एव ते । आद्य्-अन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ BhG_5.22 ॥ विषये1न्द्रिय-स्पर्श-जाः ये भोगाः दुःख-योनयस् ते --- दुःखो1दर्काः । आद्य्-अन्तवन्तः अल्प-काल-वर्तिनो हि उपलभ्यन्ते । न तेषु तद्-याथात्म्य-विद् रमते ॥ BhGR_5.22 ॥ शक्नोती7hai7व यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधो1द्भवं वेगं स युक्तः स सुखी नरः ॥ BhG_5.23 ॥ शरीर-विमोक्षणात् प्राक् इः+एव साधना1नुष्ठान-दशायम् एव आत्मा1नुभव-प्रीत्या काम-क्रोधो1द्भवं वेगं सोढुं निरोद्धुं यः शक्नोति, स युक्तः आत्मा1नुभवाया7र्हः । स एव शरीर-विमोक्षो1त्तर-कालम् आत्मा1नुभवै1क-सुखस् संपत्स्यते ॥ BhGR_5.23 ॥ यो ऽन्तस्-सुखो ऽन्तर्-आरामस् तथा9न्तर्-ज्योतिर् एव यः । स योगी ब्रह्म निर्वाणं ब्रह्म-भूतो ऽधिगच्छति ॥ BhG_5.24 ॥ यो बाह्य-विषया1नुभवं सर्वं विहाय अन्तस्-सुखः आत्मा1नुभवै1क-सुखः, अन्तर्-आरामः आत्मै1ko1द्यानः स्व-गुणैर् आत्मै9व सुख-वर्धको यस्य स तथो2क्तः, तथा9न्तर्-ज्योतिः आत्मै1क-ज्ञानो यो वर्तते, स ब्रह्म-भूतो योगी ब्रह्म-निर्वाणम् आत्मा1नुभव-सुखं प्राप्नोति ॥ BhGR_5.24 ॥ लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधा यता3त्मानस् सर्व-भूत-हिते रताः ॥ BhG_5.25 ॥ च्छिन्न-द्वैधाः शीतो1«ïÃ3दि-द्वन्द्वैर् विमुक्ताः, यता3त्मानः आत्मन्य् एव नियमित-मनसः, सर्व-भूत-हिते रताः आत्मवत् सर्वेषां भूतानां हितेष्व् एव निरताः, ऋषयः द्रष्टारः आत्मा1वलोकन-पराः, य एवम्-भूतास् ते क्षीणा1शेषा3त्म-प्राप्ति-विरोधि-कल्मषाः ब्रह्म-निर्वाणं लभन्ते ॥ BhGR_5.25 ॥ उक्त-लक्षणानां ब्रह्म अत्यन्त-सुलभम् इत्य् आह --- काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् । अभितो ब्रह्म-निर्वाणं वर्तते विजिता3त्मनाम् ॥ BhG_5.26 ॥ काम-क्रोध्-वियुक्तानां यतीनां यतन-शीलानां यत-चेतसां नियमित-मनसां विजिता3त्मनां विजित-मनसां, ब्रह्म-निर्वाणम् अभितो वर्तते । एवं-भूतानां हस्त-स्थं ब्रह्म-निर्वाणम् इत्य्-अर्थः ॥ BhGR_5.26 ॥ उक्तं कर्म-योगं स्व-लक्ष्य-भूत-योग-शिरस्कम् उपसंहरति --- स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् cai7vÃ7न्तरे भ्रुवोः । प्राणा1पानौ समौ कृत्वा नासा1भ्यन्तर-चारिणौ ॥ BhG_5.27 ॥ यते1न्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः । विगते1च्छा-भय-क्रोधो यः सदा मुक्त एव सः ॥ BhG_5.28 ॥ बाह्यान् विषय-स्पर्शान् बहिः कृत्वा बाह्ये1न्द्रिय-व्यापारं सर्वम् उपसंहृत्य, योग-योग्या3सने ऋजु-काय उपविश्य चक्षुषी भ्रुवोर् अन्तरे नासा1ग्रे विन्यस्य नासा1भ्यन्तर-चारिणौ प्राणा1पानौ समौ कृत्वा उच्छ्वास-निश्वासौ सम-गती कृत्वा आत्मा1वलोकनाद् अन्यत्र प्रवृत्त्य्-अनर्हे1न्द्रिय-मनो-बुद्धिः, तत एव विगते1च्छा-भय-क्रोधः, मोक्ष-परायणः मोक्षै1क-प्रयोजनः, मुनिः आत्मा1वलोकन-शीलः यः, सः सदा मुक्त एव साध्य-दशायाम् इव साधन-दशायाम् अपि मुक्त eve7त्य्-अर्थः ॥ BhGR_5.27 ॥28// उक्तस्य नित्य-नैमित्तिक-कर्मे1तिकर्तव्यताकस्य कर्म-योगस्य योग-शिरस्कस्य सुशकताम् आह --- भोक्तारं यज्ञ-तपसां सर्व-लोक-महे4श्वरम् । सुहृदं सर्व-भूतानां ज्ञात्वा माम् शान्तिम् ऋच्छति ॥ BhG_5.29 ॥ यज्ञ-तपसां भोक्तारं सर्व-लोक-महे4श्वरं सर्व-भूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति, कर्म-योग-करण एव सुखम् ऋच्छति । सर्व-लोक-महे4श्वरं सर्वेषां लोके3श्वराणाम् apÅ8श्वरम्; "तम् ईश्वराणां परमं महे4श्वरम्" इति हि श्रूयते । मां सर्व-लोक-महे4श्वरं सर्व-सुहृदं ज्ञात्वा मद्-आराधन-रूपः कर्म-योग इति सुखेन तत्र प्रवर्तत इत्य्-अर्थः; सुहृद आराधनाय हि सर्वे प्रवर्तन्ते ॥ BhGR_5.29 ॥ ******************** ADHYAYA 6 ******************** श्री-भगवान् उवाच --- अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स संन्यसी च योगी च न निरग्निर् न cÃ7क्रियः ॥ BhG_6.1 ॥ उक्तः कर्म-योगः सपरिकरः, इदानीं ज्ञान-योग-कर्म-योग-साध्या3tmÃ1वलोकन-रूप-योगा1भ्यास-विधिर् उच्यते । तत्र कर्म-योगस्य निरपेक्ष-योग-साधनत्वं द्रढयितुं ज्ञाना3कारः कर्म-योगो योग-शिरस्को ऽनूद्यते । कर्म-फलं स्वर्गा3दिकम् अनाश्रितः, कार्यं कर्मा1नुष्ठानम् एव कार्यम्, सर्वा3त्मना9स्मत्-सुहृद्-भूत-परम-पुरुषा3राधन-रूपतया कर्मै7व मम प्रयोजनम्, न तत्-साध्यं किंचिद् इति यः कर्म करोति; स संन्यासी च ज्ञान-योग-निष्ठश् च; योगी च कर्म-योग-निष्ठश् च; आत्मा1वलोकन-रूप-योग-साधन-भूतो1भय-निष्ठ इत्य्-अर्थः । न निरग्निर् न cÃ7क्रियः न co7दित-यज्ञा3दि-कर्मस्व् अप्रवृत्तः, न च केवल-ज्ञान-निष्ठः । तस्य हि ज्ञन-निष्ठै7व, कर्म-योग-निष्ठस्य tÆ7भयम् अस्ती7त्य्-अभिप्रायः ॥ BhGR_6.1 ॥ उक्त-लक्षण-कर्म-योगे ज्ञानम् अप्य् अस्ती7त्य् आह --- यं संन्यास इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असंन्यस्त-सङ्कल्पो योगी भवति कश्चन ॥ BhG_6.2 ॥ यं संन्यास इति ज्ञान-योग इति, आत्म-याथात्म्य-ज्ञानम् इति प्राहुः, तं कर्म-योगम् एव विद्धि । तद् उपपादयति न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन । आत्म-याथात्म्या1नुसन्धानेन अनात्मनि प्रकृतौ आत्म-सङ्कल्पः संन्यस्तः परित्यक्तो येन स संन्यस्त-सङ्कल्पः; अनेवं-भूतः असंन्यस्त-सङ्कल्पः । न ह्य् उक्तेषु कर्म-योगिष्व् अनेवं-भूतः कश्चन कर्म-योगी भवति; "यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः" इति ह्य् उक्तम् ॥ BhGR_6.2 ॥ कर्म-योग evÃ7प्रमादेन योगं साधयती7त्य् आह --- आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । योगा3rƬhasya तस्यै7व शमः कारणम् उच्यते ॥ BhG_6.3 ॥ योगम् आत्मा1वलोकनं प्राप्तुम् इच्छोर् मुमुक्षोः कर्म-योग एव कारणम् उच्यते । तस्यै7व योगा3rƬhasya प्रतिष्ठित-योगस्यै7व, शमः कर्म-निवृत्तिः कारणम् उच्यते । यावद् आत्मा1वलोकन-रूप-मोक्षा1वाप्ति कर्म कार्यम् इत्य्-अर्थः ॥ BhGR_6.3 ॥ कदा प्रतिष्ठित-योगो भवती7त्य् अत्रा8ह --- यदा हि ne7न्द्रिया1र्थेषु न कर्मस्व् अनुषज्जते । सर्व-सङ्कल्प-संन्यासी योगा3rƬhas तदो9च्यते ॥ BhG_6.4 ॥ यदा9यं योगी त्व् आत्मै1kÃ1नुभव-स्व-भावतया इन्द्रिया1र्थेषु --- आत्म-व्यतिरिक्त-प्राकृत-विषयेषु, तत्-संबन्धिषु च कर्मसु nÃ7नुषज्जते न सङ्गम् अर्हति, तदा हि सर्व-सङ्कल्प-सम्न्यासी योगा3rƬha इत्य् उच्यते । तस्माद् आरुरुक्षोर् विषया1नुभवा1र्हतया तद्-अननुषङ्गा1भ्यास-रूपः कर्म-योग एव योग-निष्पत्ति-कारणम् । अतो विषया1ननुषङ्गा1भ्यास-रूपं कर्म-योगम् एव आरुरुक्षुः कुर्यात् ॥ BhGR_6.4 ॥ तद् evÃ8ह --- उद्धरेद् आत्मना0त्मानं nÃ8त्मानम् अवसादयेत् । आत्मै9व ह्य् आत्मनो बन्धुर् आत्मै9व रिपुर् आत्मनः ॥ BhG_6.5 ॥ आत्मना मनसा; विषया1ननुषक्तेन आत्मानम् उद्धरेत् । तद्-विपरीतेन मनसा आत्मानं nÃ7वसादयेत् । आत्मै9व मन एव ह्य् आत्मनो बन्धुः; तद् evÃ8त्मनो रिपुः ॥ BhGR_6.5 ॥ बन्धुर् आत्मा0त्मनस् तस्य येना8त्मै9vÃ8त्मना जितः । अनात्मनस् तु शत्रुत्वे वर्तेता8त्मै9व शत्रुवत् ॥ BhG_6.6 ॥ येन पुरुषेण स्वेनै7व स्व-मनो विषयेभ्यो जितम्, तन्-मनस् तस्य बन्धुः । अनात्मनः अजित-मनसः स्वकीयम् एव मनः स्वस्य शत्रुवच् शत्रुत्वे वर्तेत --- स्व-निश्श्रेयस-विपरीते वर्तेते7त्य्-अर्थः । यथो9क्तं भगवता पराशरेणा7पि, "मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः । बन्धाय विषया1सङ्गि मुक्त्यै9व निर्विषयं मनः ॥ BhGR_6." इति ॥6॥ योगा3रम्भ-योग्या अवस्थो9च्यते --- जिता3त्मनः प्रशान्तस्य परमा3त्मा समाहितः । शीतो1ष्ण-सुख-दुःखेषु तथा माना1वमानयोः ॥ BhG_6.7 ॥ शीतो1ष्ण-सुख-दुःखेषु माना1वमानयोश् च जिता3त्मनः जित-मनसः विकार-रहित-मनसः प्रशान्तस्य मनसि परमा3त्मा समाहितः सम्यग्-आहितः । स्व-रूपेणा7वस्थितः प्रत्यग्-आत्मा9त्र परमा3tme9त्य् उच्यते; तस्यै7व प्रकृतत्वात् । तस्या7पि पूर्व-पूर्वा1वस्था2पेक्षया परमा3त्मत्वात् । आत्मा परं समाहित इति vÃ9न्वयः ॥ BhGR_6.7 ॥ ज्ञान-विज्ञान-तृप्ता3त्मा कूट-स्थो विजिते1न्द्रियः । युक्त इत्य् उच्यते योगी सम-लोष्टा1श्म-käcana÷ ॥ BhG_6.8 || ज्ञान-विज्ञान-तृप्ता3त्मा आत्म-स्व-रूप-विषयेण ज्ञानेन, तस्य च प्रकृति-विसजातीया3कार-विषयेण ज्ञानेन च तृप्त-मनाः कूट-स्थः देवा3द्य्-अवस्थास्व् अनुवर्तमान-सर्व-साधारण-ज्ञानै1kÃ3कारा3त्मनि स्थितः, तत एव विजिते1न्द्रियः, सम-लोष्टा1श्म-käcana÷ प्रकृति-विविक्त-स्व-रूप-निष्ठतया प्राकृत-वस्तु-विशेषेषु भोग्यत्वा1भावाल् लोष्टा1श्म-käcane«u सम-प्रयोजनः यः कर्म-योगी, स युक्त इत्य् उच्यते आत्मा1वलोकन-रूप-योगा1भ्यासा1र्ह इत्य् उच्यते ॥ BhGR_6.8 ॥ तथा च सुहृन्-मित्रा1र्य्-उदासीन-मध्य-स्थ-द्वेष्य-बन्धुषु । साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥ BhG_6.9 ॥ वयो-विशेषा1नङ्गीकारेण स्व-हितै1षिणः सुहृदः; सवयसो हितै1षिणो मित्राणि, अरयो निमित्ततो ऽनर्थे1च्छवः; उभय-हेत्व्-अभावाद् उभय-रहिता उदासीनाः; जन्मत evo7भय-रहिता मध्य-स्थाः; जन्मत evÃ7निच्छे2च्छवो द्वेष्याः; जन्मत एव हितै1षिणो बन्धवः, साधवो धर्म-शीलाः; पापाः पाप-शीलाः; आत्मै1क-प्रयोजनतया सुहृन्-मित्रा3दिभिः प्रयोजना1भावाद् विरोधा1भावाच् च तेषु सम-बुद्धिर् योगा1भ्यासा1र्हत्वे विशिष्यते ॥ BhGR_6.9 ॥ योगी युञ्जीत सततम् आत्मानं रहसि स्थितः । एकाकी यत-चित्ता3त्मा निराशीर् अपरिग्रहः ॥ BhG_6.10 ॥ योगी उक्त-प्रकार-कर्म-योग-निष्ठः, सततम् अहर्-अहर्-योग-काले आत्मानं युञ्जीत आत्मानं युक्तं कुर्वीत । स्व-दर्शन-निष्ठं कुर्वीते7त्य्-अर्थः; रहसि जन-वर्जिते निश्शब्दे देशे स्थितः, एकाकी तत्रा7पि न सद्वितीयः, यत-चित्ता3त्मा यत-चित्त-मनस्कः, निराशीः आत्म-व्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षः अपरिग्रहः तद्-व्यतिरिक्ते कस्मिंश्चिद् अपि ममता-रहितः ॥ BhGR_6.10 ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । nÃ7त्युच्छ्रितं nÃ7तिनीचं चेला1जिन-कुशो1त्तरम् ॥ BhG_6.11 ॥ तत्रै7kÃ1ग्रं मनः कृत्वा यत-चित्ते1न्द्रिय-क्रियः । उपविश्या8सने युञ्ज्याद् योगम् आत्म-विशुद्धये ॥ BhG_6.12 ॥ शुचौ देशे अशुचिभिः पुरुषैर् अनधिष्ठिते अपरिगृहीते च अशुचिभिर् वस्तुभिर् अस्पृष्टे च पवित्र-भूते देशे, दार्वा3दि-निर्मितं nÃ7त्युच्छ्रितं nÃ7तिनीचं चेला1जिन-कुशो1त्तरं आसनं प्रतिष्ठाप्य तस्मिन् मनः-प्रसाद-करे sÃ1पाश्रये उपविश्य योगै1kÃ1ग्रं मनः कृत्वा यत-चित्ते1न्द्रिय-क्रियः सर्वा3त्मनो9पसंहृत-चित्ते1न्द्रिय-क्रियः आत्म-विशुद्धये बन्ध-निवृत्तये योगं युञ्ज्याद् अत्मा1वलोकनं कुर्वीत ॥ BhGR_6.11 ॥12// समं काय-शिरो-ग्रीवं धारयन् अचलं स्थिरम् । संप्रेक्ष्य नासिका1ग्रं स्वं देशश् cÃ7नवलोकयन् ॥ BhG_6.13 ॥ प्रशान्ता3त्मा विगत-भीः ब्रह्म-चारि-व्रते स्थितः । मनः संयम्य मच्-चित्तो युक्त आसीत मत्-परः ॥ BhG_6.14 ॥ काय-शिरो-ग्रीवं समम् अचलं sÃ1पाश्रयतया स्थिरं धारयन्, दिशश् cÃ7नवलोअकयन्, स्व-नासिका1ग्रं संप्रेक्ष्य, प्रशान्ता3त्मा अत्यन्त-निर्वृत-मनाः, विगत-भीर् ब्रह्म-चर्य-युक्तो मनः संयम्य मच्-चित्तो युक्तः अवहितो मत्-पर आसीत माम् एव चिन्त्यन् आसीत ॥ BhGR_6.13 ॥14// युञ्जन्न् एवं सदा0त्मानं योगी नियत-मानसः । शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥ BhG_6.15 ॥ एवं मयि परस्मिन् ब्रह्मणि पुरुषो1त्तमे मनसश् शुभा3श्रये सदा आत्मानं मनः युञ्जन् नियत-मानसः मत्-स्पर्श-वित्रीकृत-मानसतया निश्चल-मानसः, माम् एव चिन्तयन् मत्-संस्थां निर्वाण-परमां शान्तिम् अधिगच्छति निर्वाण-këÂhÃ-रूपां मत्-संस्थां मयि संस्थितां शान्तिम् अधिगच्छति ॥ BhGR_6.15 ॥ एवम् आत्म-योगम् आरभमाणस्य मनो-नैर्मल्य-हेतु-भूतां मनसो भगवति शुभा3श्रये स्थितिम् अभिधाय अन्यद् अपि योगो1पकरणम् आह --- nÃ7त्यश्नतस् तु योगो ऽस्ति न cai7कान्तम् अनश्नतः । न cÃ7तिस्वप्न-शीलस्य जाग्रतो nai7व cÃ7र्जुन ॥ BhG_6.16 ॥ युक्ता3हार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्ना1वबोधस्य योगो भवति दुःख-हा ॥ BhG_6.17 ॥ अत्यशना1नशने योग-विरोधिनी; अतिविहारा1विहारौ च तथा9तिमात्र-स्वप्न-जागर्ये; तथा cÃ7त्यायासा1नायासौ । मिता3हार-विहारस्य मिता3यासस्य मित-स्वप्ना1वबोधस्य सकल-दुःख-हा बन्ध-नाशनः योगः संपन्नो भवति ॥ BhGR_6.16 ॥17// यदा विनियतं चित्तम् आत्मन्य् evÃ7वतिष्ठते । निस्स्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥ BhG_6.18 ॥ यदा प्रयोजन-विषयं चित्तम् आत्मन्य् एव विनियतम् --- विशेषेण नियतं निरतिशय-प्रयोजनतया तत्रै7व नियतं निश्चलम् अवतिष्ठते, तदा सर्व-कामेभ्यो निस्स्पृहस् सन् युक्त इत्य् उच्यते --- योगा1र्ह इत्य् उच्यते ॥ BhGR_6.18 ॥ यथा दीपो निवात-स्थो ne7ङ्गते so9पमा स्मृता । योगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः ॥ BhG_6.19 ॥ निवात-स्थो दीपो यथा ne7ङ्गते न चलति; अचलस् स-प्रभस् तिष्ठति; यत-चित्तस्य निवृत्त-सकले1तर-मनो-वृत्तेः योगिनः आत्मनि योगं युञ्जतः आत्म-स्व-रूपस्य so1पमा; निवात-स्थतया निश्चल-स-प्रभ-दीपवन् निवृत्त-सकल-मनो-वृत्तितया निश्चलो ज्ञान-प्रभ आत्मा तिष्ठई7त्य्-अर्थः ॥ BhGR_6.19 ॥ यत्रो7परमते चित्तं निरुद्धं योग-सेवया । यत्र cai7vÃ8त्मना0त्मानं पश्यन् आत्मनि तुष्यति /20॥ सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् । वेत्ति यत्र न cai7vÃ7यं स्थितश् चलति तत्त्वतः ॥ BhG_6.21 ॥ यं लब्ध्वा cÃ7परं लाभं मन्यते nÃ7धिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणा9पि विचाल्यते ॥ BhG_6.22 ॥ तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् । स निश्चयेन योक्तव्यो योगो ऽनिर्विण्ण-चेतसा ॥ BhG_6.23 ॥ योग-सेवया हेतुना सर्वत्र निरुद्धं चित्तं यत्र योगे उपरमते अतिशयित-सुखम् इदम् इति रमते, यत्र च योगे आत्मना मनसा आत्मानं पश्यन् अन्य-निरपेक्षम् आत्मन्य् एव तुष्यति, यत् तद् अतीन्द्रियम् आत्म-बुद्ध्य्-एक-ग्राह्यम् आत्यन्तिकं सुखं यत्र च योगे वेत्ति अनुभवति, यत्र च योगे स्थितः सुखा1तिरेकेण तत्त्वतः तद्-भावान् न चलति, यं योगं लब्ध्वा योगाद् विरतस् तम् एव काङ्क्षमाणो nÃ7परं लाभं ततो ऽधिकं मन्यते, यस्मिंश् च योगे स्थितो विरतो ऽपि गुणवत् पुत्र-वियोगा3दिना गुरुणा9पि दुःखेन न विचाल्यते, तं दुःख-संयोग-वियोगं दुःख-संयोग-प्रत्यनीका3कारं योग-शब्दा1भिधेयं विद्यात् । स एवं-रूपो योग इति आरम्भ-दशायां निश्चयेन अनिर्विण्ण-चेतसा हृष्ट-चेतसा योगो योक्तव्यः ॥ BhGR_6.20-23 // सङ्कल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः । मनसइ9ve7न्द्रिय-ग्रामं विनियम्य समन्ततः ॥ BhG_6.24 ॥ शनैश् शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया । आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥ BhG_6.25 ॥ स्पर्श-जाः सङ्कल्प-जाश् ce7ति द्वि-विधाः कामाः, स्पर्श-जाः शीतो1«ïÃ3दयः, सङ्कल्प-जाः पुत्र-क्षेत्रा3दयः । तत्र सङ्कल्प-प्रभवाः स्व-रूपेणै7व त्यक्तुं शक्याः । तान् सर्वान् मनसइ9व तद्-अन्वया1नुसन्धानेन त्यक्त्वा स्पर्श-जेष्व् अवर्जनीयेषु तन्-निमित्त-हर्षो1द्वेगौ त्यक्त्वा समन्ततः सर्वस्माद् विषयात् सर्वम् इन्द्रिय-ग्रामं विनियम्य शनैश् शनैर् धृति-गृहीतया विवेक-विषयया बुद्ध्या सर्वस्माद् आत्म-व्यतिरिक्ताद् उपरम्य आत्म-संस्थं मनः कृत्वा न किञ्चिद् अपि चिन्तयेत् ॥ BhGR_6.24 ॥25// यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् । ततस् ततो नियम्यै7तद् आत्मन्य् एव वशं नयेत् ॥ BhG_6.26 ॥ चल-स्व-भावतया0त्मन्य् अस्थिरं मनः यतो यतो विषय-प्रावण्य-हेतोः बहिः निश्चरति, ततस् ततो यत्नेन मनो नियम्य आत्मन्य् एव अतिशयित-सुख-भावनया वशं नयेत् ॥ BhGR_6.26 ॥ प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥ BhG_6.27 ॥ प्रशान्त-मनसम् आत्मनि निश्चल-मनसम्, आत्म-न्यस्त-मनसं तद् एव हेतोर् दग्धा1शेष-कल्मषम्, तत एव शान्त-रजसं विनष्ट-रजो-गुणम्, तत एव ब्रह्म-भूतं स्व-स्व-रूपेणा7वस्थितम् एनं योगिनम् आत्म-स्व-रूपा1नुभव-रूपम् उत्तमं सुखम् उपैति । hÅ7ति हेतौ; उत्तम-सुख-रूपत्वाद् आत्म-स्व-रूपस्ये7त्य्-अर्थः ॥ BhGR_6.27 ॥ एवं युञ्जन् सदा0त्मानं योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥ BhG_6.28 ॥ एवम् उक्त-प्रकारेणा8त्मानं युञ्जन् तेनै7व विगत-प्राचीन-समस्त-कल्मषो ब्रह्म-संस्पर्शं ब्रह्मा1नुभव-रूपं सुखम् अत्यन्तम् अपरिमितं सुखेन अनायासेन सदा9शुनुते ॥ BhGR_6.28 ॥ अथ योग-विपाक-दशा चतुष्-प्रकारो9च्यते --- सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि cÃ8त्मनि । ईक्षते योग-युक्ता3त्मा सर्वत्र सम-दर्शनः ॥ BhG_6.29 ॥ svÃ3त्मनः परेषाम् च भूतानां प्रकृति-वियुक्त-स्व-रूपाणां ज्ञानै1kÃ3कारतया साम्याद् वैषम्यस्य च प्रकृति-गतत्वाद् योग-युक्ता3त्मा प्रकृति-वियुक्तेष्व् आत्मसु सर्वत्र ज्ञानै1kÃ3कारतया सम-दर्शनः सर्व-भूत-स्थं svÃ3त्मानं सर्व-भूतानि च svÃ3त्मनी8क्षते --- सर्व-भूत-समाना3कारं svÃ3त्मानं svÃ3त्म-समाना3काराणि च सर्व-भूतानि पश्यती7त्य्-अर्थः । एकस्मिन् आत्मनि दृष्टे सर्वस्या8त्म-वस्तुनस् तत्-साम्यात् सर्वम् आत्म-वस्तु दृष्टं भवती7त्यर्थः । "सर्वत्र सम-दर्शनः" इति वचनात् । "यो ऽयं योगस् त्वया प्रोक्तः साम्येन" इत्य्-anubhëaïÃc च । "निर्दोषं हि समं ब्रह्म" इति वचनाच् च ॥ BhGR_6.29 ॥ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्या7हं न प्रणश्यामि स च मे न प्रणश्यति ॥ BhG_6.30 ॥ ततो ऽपि विपाक-दशा4पन्नो मम साधर्म्यम् उपागतः, "निरञ्जनः परमं साम्यम् उपैति" इत्य् उच्यमानं सर्वस्या8त्म-वस्तुनो विधूत-पुण्य-पापस्य स्व-रूपेणा7वस्थितस्य मत्-साम्यं पश्यन् यः सर्वत्रा8त्म-वस्तुनि मां पश्यति, सर्वम् आत्म-वस्तु च मयि पश्यति अन्योन्य-साम्याद् अन्यतर-दर्शनेन अन्यतरद् apÅ8दृशम् इति पश्यति, तस्य svÃ3त्म-स्व-रूपं पश्यतो ऽहं तत्-साम्यान् न प्रणश्यामि nÃ7दर्शनम् उपयामि; ममा7पि मां पश्यतः, मत्-साम्यात् svÃ3त्मानं मत्-समम् अवलोकयन् स nÃ7दर्शनम् उपयाति ॥ BhGR_6.30 ॥ ततो ऽपि विपाक-दशाम् आह --- सर्व-भूत-स्थितं यो माम् भजत्य् एकत्वम् आस्थितः । सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ॥ BhG_6.31 ॥ योग-दशायां सर्व-भूत-स्थितं माम् असंकुचित-ज्ञानै1kÃ3कारतया एकत्वम् आस्थितः प्राकृत-भेद-परित्यागेन सुदृढं यो भजते, स योगी व्युत्थान-काले ऽपि यथा तथा वर्तमानः svÃ3त्मानं सर्व-भूतानि च पश्यन् मयि वर्तते माम् एव पश्यति । svÃ3त्मनि सर्व-भूतेषु च सर्वदा मत्-साम्यम् एव पश्यती7त्य्-अर्थः ॥ BhGR_6.31 ॥ ततो ऽपि këÂhÃm आह --- आत्मा1उपम्येन सर्वत्र समं पश्यति यो ऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ BhG_6.32 ॥ svÃ3त्मनश् cÃ7न्येषां cÃ8त्मनाम् असंकुचित-ज्ञानै1kÃ3कारतयो9पम्येन svÃ3त्मनि cÃ7न्येषु च सर्वत्र वर्तमानं पुत्र-जन्मा3दि-रूपं सुखं तन्-मरणा3दि-रूपं च दुःखम् असंबन्ध-साम्यात् समं यः पश्यति पर-पुत्र-जन्म-मरणा3दि-समं स्व-पुत्र-जन्म-मरणा3दिकं यः पश्यती7त्य्-अर्थः । स योगी परमो मतः योग-këÂhÃm गतो मतः ॥ BhGR_6.32 ॥ अर्जुन उवाच --- यो ऽयं योगस् त्वया प्रोक्तः साम्येन ंअधु-सूदन । एतस्या7हं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥ BhG_6.33 ॥ चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्या7हं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥ BhG_6.34 ॥ यो ऽयं देव-मनुष्या3दि-भेदेन जीवे3श्वर-भेदेन cÃ7त्यत-भिन्नतयै9तावन्तं कालम् अनुभूतेषु सर्वेष्व् आत्मसु ज्ञानै1kÃ3कारतया परस्पर-साम्येन अकर्म-वश्यतया ce8श्वर-साम्येन सर्वत्र सम-दर्शन-रूपो योगस् त्वया प्रोक्तः, एतस्य योगस्य स्थिरां स्थितिं न पश्यामि, मनसश् चञ्चलत्वात् । तथा अनवरता1भ्यस्त-विषयेष्व् अपि स्वत एव चञ्चलं पुरुषेणै7कत्रा7वस्थापयितुम् अशक्यं मनः पुरुषं बलात् प्रमथ्य दृढम् अन्यत्र चरति; तस्य svÃ1भ्यस्त-विषयेष्व् अपि चञ्चल-स्व-भावस्य मनसस् तद्-विपरीता3कारा3त्मनि स्थापयितुं निग्रहं प्रतिकूल-गतेर् महा-वातस्य व्यजना3दिनै9व सुदुष्करम् अहं मन्ये । मनो-निग्रहो1पायो वक्तव्य इत्य्-अभिप्रायः ॥ BhGR_6.33 ॥34// श्री-भगवान् उवाच --- असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ BhG_6.35 ॥ असंयता3त्मना योगो दुष्प्राप इति मे मतिः । वश्या3त्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ॥ BhG_6.36 ॥ चल-स्व-भावतया मनो दुर्निग्रहम् eve7त्य् अत्र न संशयः; तथा +अप्य् आत्मनो गुणा3करत्वा1भ्यास-जनिता1भिमुख्येन आत्म-व्यतिरिक्तेषु दोषा3करत्व-जनित-वैतृष्ण्येन च कथंचिद् गृह्यते; असंयता3त्मना अजित-मनसा महता9पि बलेन योगो दुष्प्राप एअ । उपायतस् तु वश्या3त्मना पूर्वो1क्तेन मद्-आराधन-रूपेणा7न्तर्गत-ज्ञानेन कर्मणा जित-मनसा यतमानेना7यम् एव सम-दर्शन-रूपो योगो ऽवाप्तुं शक्यः ॥ BhGR_6.35 ॥36// अथ "ne7hÃ7भिक्रम-नाशो ऽस्ति" इति आदाव् एव श्रुतं योग-माहात्म्यं यथा9वच्छ्रोतुम् अर्जुनः पृच्छति । अन्तर्गता3त्म-ज्ञानतया योग-शिरस्कतया च हि कर्म-योगस्य माहात्म्यं तत्रो7दितम्; तच् च योग-माहात्म्यम् एव । अर्जुन उवाच --- अयतिः श्रद्धयो9पेतो योगाच् चलित-मानसः । अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥ BhG_6.37 ॥ कच्चिन् no7भय-विभ्रष्टश् छिन्ना1भ्रम् इव नश्यति । अप्रतिष्ठो महा-बाहो vimƬho ब्रह्मणः पथि ॥ BhG_6.38 ॥ एतं मे संशयं कृष्ण च्छेतुम् अर्हस्य् अशेषतः । त्वद्-अन्यः संशयस्या7स्य च्छेत्ता न ह्य् उपपद्यते ॥ BhG_6.39 ॥ श्रद्धया योगे प्रवृत्तो दृढतरा1भ्यास-रूप-यतन-वैकल्येन योग-संसिद्धिम् अप्राप्य योगाच् चलित-मानसः कां गतिं गच्छति; उभय-विभ्रष्टो ऽयं च्छिन्ना1भ्रम् इव कच्चिन् न नश्यति? यथा मेघ-शकलः पूर्वस्माद् बृहतो मेघाच् छिन्नः परं बृहन्तं मेघम् अप्राप्य मध्ये विनष्टो भवति, तथै9व कच्चिन् न नश्यति । कथम् उभय-विभ्रष्टता? अप्रतिष्ठः, vimƬho ब्रह्मणः पथी7ति । यथा2वस्थितं स्वर्गा3दि-साधन-भूतं कर्म फला1भिसन्धि-रहितस्या7स्य पुरुषस्य स्व-फल-साधनत्वेन प्रतिष्ठा न भवती7त्य् अप्रतिष्ठः । प्रक्रान्ते ब्रह्मणः पथि vimƬha÷ तस्मात् पथः प्रच्युतः । अतः उभय-विभ्रष्टतया किम् अयं नश्यत्य् एव, उत न नश्यति? तम् एनं संशयम् अशेषतश् छेत्तुम् अर्हसि । स्वतः प्रत्यक्षेण युगपत् सर्वं सदा पश्यतस् त्वत्तो ऽन्यः संशयस्या7स्य छेत्ता न ह्य् उपपद्यते ॥ BhGR_6.37 ॥38//39// श्री-भगवान् उवाच --- पार्थ nai7ve7ह nÃ7मुत्र विनाशस् तस्य विद्यते । न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥ BhG_6.40 ॥ श्रद्धया योगे प्रक्रान्तस्य तस्मात् प्रच्युतस्ये7ह cÃ7मुत्र च विनाशो न विद्यते प्राकृत-स्वर्गा3दि-भोगा1नुभवे ब्रह्मा1नुभवे cÃ7भिलषितान् अवाप्ति-रूपः प्रत्यवाया3ख्या1निष्टा1वाप्ति-रूपश् च विनाशो न विद्यत इत्य्-अर्थः । न हि निरतिशय-कल्याण-रूप-योग-कृत् कश्चित् काल-त्रये ऽपि दुर्गतिं गच्छति ॥ BhGR_6.40 ॥ कथम् अयं भविष्यती7त्य् अत्रा8ह --- प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योग-भ्रष्टो ऽभिजायते ॥ BhG_6.41 ॥ यज्-जातीय-भोगा1भिकाङ्क्षया योगात् प्रच्युतो ऽयम्, अतिपुण्य-कृतां प्राप्यान् लोकान् प्राप्य तज्-जातीयान् अतिकल्याणान् भोगान् योग-माहात्म्याद् एव भुञ्जानो यावत् तद्-भोग-तृष्णा1वसानं शश्वतीः समास् तत्रो7षित्वा तस्मिन् भोगे वितृष्णः शुचीनां श्रीमताम् योगो1पक्रम-योग्यानां कुले योगो1पक्रमे भ्रष्टो योग-माहात्म्याज् जायते ॥ BhGR_6.41 ॥ अथ वा योगिनाम् एव कुले भवति धीमताम् । एतद् धि दुर्लभतरं लोके जन्म यदी8दृशम् ॥ BhG_6.42 ॥ परिपक्व-योगश् चलितश् चेत्, योगिनां धीमतां योगं कुर्वतां स्वयम् एव योगो1पदेश-क्षमाणां महतां कुले भवति; तद् एतद् उभय-विधं योग-योग्यानां योगिनां च कुले जन्म लोके प्राकृतानां दुर्लभतरम् । एतत् तु योग-माहात्म्य-कृतम् ॥ BhGR_6.42 ॥ तत्र तं बुद्धि-संयोगं लभते पौर्व-दैहिकम् । यतते च ततो भूयः संसिद्धौ कुरु-नन्दन ॥ BhG_6.43 ॥ पूर्वा1भ्यासेन तेनै7व ह्रियते ह्य् अवशो ऽपि सः । तत्र जन्मनि पौर्व-दैहिकं तम् एव योग-विषयं बुद्धि-संयोगं लभते । ततः सुप्त-प्रबुद्धवद् भूयः संसिद्धौ यतते --- यथा nÃ7न्तर्-आय-हतो भवति, तथा यतते । तेन पूर्वा1भ्यासेन पूर्वेण योग-विष्येणा7भ्यासेन सः योग-भ्रष्टो ह्य् अवशो ऽपि योग एव ह्रियते । प्रसिद्धं ह्य् एतद् योग-माहात्म्यम् इत्य्-अर्थः ॥ BhGR_6.43 ॥ जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मा7तिवर्तते ॥ BhG_6.44 ॥ अप्रवृत्त-योगो योगे जिज्ञासुर् अपि ततश् चलित-मानसः पुनर् अपि ताम् एव जिज्ञासां प्राप्य कर्म-योगा3दिकं योगम् अनुष्ठाय शब्द-ब्रह्मा7तिवर्तते । शब्द-ब्रह्म देव-मनुष्य-पृथिव्य्-अन्तरिक्ष-स्वर्गा3दि-शब्दा1भिलाप-योग्यं ब्रह्म प्रकृतिः । प्रकृति-बन्धाद् विमुक्तो देव-मनुष्या3दि-शब्दा1भिलापा1नर्हं ज्ञाना3नन्दै1कतानम् आत्मानं प्राप्नोती7त्य्-अर्थः ॥ BhGR_6.44 ॥ प्रयत्नाद् यतमानस् तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥ BhG_6.45 ॥ यत एवं योग-माहात्म्यम्, ततः अनेक-जन्मा1र्जित-पुण्य-सञ्चयैः संशुद्ध-किल्बिषस् संसिद्धिः संजातः प्रयत्नाद् यतमानस् तु योगी चलितो ऽपि पुनः परां गतिं यात्य् एव ॥ BhGR_6.45 ॥ अतिशयित-पुरुषा1र्थ-निष्ठतया योगिनः सर्वस्माद् आधिक्यम् आह --- तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः । कर्मिभ्यश् cÃ7धिको योगी तस्माद् योगी भवा7र्जुन ॥ BhG_6.46 ॥ केवल-तपोभिर् यः पुरुषा1र्थः साध्यते, आत्म-ज्ञान-व्यतिरिक्तैर् ज्ञानैश् च यः, यश् च केवलैर् अश्व-मेधा3दिभिः कर्मभिः, तेभ्यस् सर्वेभ्यो ऽधिक-पुरुषा1र्थ-साधनत्वाद् योगस्य, तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश् cÃ7धिको योगी तस्माद् योगी भवा7र्जुन ॥ BhGR_6.46 ॥ तद् एवं पर-विद्या2ङ्ग-भूतं प्रजा-पति-वाक्यो1दितं प्रत्यग्-आत्म-दर्शनम् उक्तम्; अथ पर-विद्यां प्रस्तौति --- योगिनाम् अपि सर्वेषां मद्-गतेना7न्तर्-आत्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ BhG_6.47 ॥ योगिनाम् इति पञ्चम्य्-अर्थे षष्ठी । "सर्व-भूत-स्थम् आत्मानम्" इत्य्-आदिना चतुर्-विधा योगिनः प्रतिपादिताः । तेष्व् अनन्तर्गतत्वाद् वक्ष्यमाणस्य योगिनः न निर्धारणे षष्ठी संभवति । अपि सर्वेषाम् इति सर्व-शब्द-निर्दिष्टास् तपस्-विप्र-भृतयः । तत्रा7प्य् उक्तेन न्यायेन पञ्चम्य्-अर्थो ग्रहीतव्यः । योगिभ्यः, अपि सर्वेभ्यो वक्ष्यमाणो योगी युक्ततमः । तद्-अपेक्षया अवरत्वे तपस्वि-प्रभृतीनां योगिनां च न कश्चिद्-विशेष इत्य्-अर्थः; मेर्व्-अपेक्षया सर्षपाणाम् इव । यद्य् अपि सर्षपेषु अन्योन्य-न्यूना1धिक-भावो विद्यते --- तथा9पि मेर्व्-अपेक्षया अवरत्व-निर्देशः समानः । मत्-प्रियत्वा1तिरेकेन अनन्य-धारण-स्व-भावतया मद्-गतेन अन्तर्-आत्मना मनसा, श्रद्धावान् अत्यर्थ-मत्-प्रियत्वेन क्षण-मात्र-विश्लेषा1सहतया मत्-प्राप्ति-प्रवृत्तौ त्वरावान् यो मां भजते --- मां विचित्रा1नन्त-भोग्य-भोक्तृ-वर्ग-भोगो1पकरण-भोग-स्थान-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय-लीलम्, अस्पृष्टा1शेष-दोषा1नवधिका1तिशय-ज्ञान-बला1इश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असङ्ख्येय-कल्याण-गुण-गण-निधिम्, svÃ1भिमता1नुरूपै1क-रूपा1चिन्त्य-दिव्या1द्भुत-नित्य-निरवद्य-निरतिशया1उज्ज्वल्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवना3द्य्-अनन्त-गुण-निधि-दिव्य-रूपम्, वाङ्-मनसा2परिच्छेद्य-स्व-रूप-स्व-भावम्, अपार-कारुण्य-सौशील्य-वात्सल्यो1दार्य-महो2दधिम्, अनालोचित-विशेषा1शेष-लोक-शरण्यम्, प्रणता1र्ति-हरम्, आश्रित-वात्सल्यै1क-जलधिम्, अखिलम् अनुज-नयन-विषयतां गतम्, अजहत्-स्व-स्व-भावम्, वसु-देव-गृहे ऽवतीर्णम्, अनवधिका1तिशय-तेजसा निखिलं जगद् भासयन्तम्, आत्म-कान्त्या विश्वम् आप्याययन्तम्, भजते सेवते, उपास्त इत्य्-अर्थः --- स मे युक्ततमो मतः --- स सर्वेभ्यश् श्रेष्टतमः इति सर्वं सर्वदा यथा2वस्थितं स्वत एव साक्षात्-कुर्वन् अहं मन्ये ॥ BhGR_6.47 ॥ ******************** ADHYAYA 7 ******************** प्रथमेना7ध्याय-षट्केन --- परम-प्राप्य-भूतस्य परस्य ब्रह्मणो निरवधस्य निखिल-जगद्-एक-कारणस्य सर्व-ज्ञस्य सर्व-भूतस्य सत्य-सङ्कल्पस्य महा-विभूतेः श्रीमतो नारायणस्य प्राप्त्य्-उपाय-भूतं तद्-उपासनं वक्तुं तद्-अङ्ग-भूतम् --- आत्म-ज्ञान-पूर्वक-कर्मा1नुष्ठान-साध्यं प्राप्तुः प्रत्यग्-आत्मनो याथात्म्य-दार्शनम् उक्तम् । इदानीं मध्यमेन षट्केन पर-ब्रह्म-भूत-परम-पुरुष-स्व-रूपं तद्-उपासनं च भक्ति-शब्द-वाच्यम् उच्यते । तद् एतद् उत्तरत्र, "यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥ BhGR_1." इत्य् आरभ्य, "विमुच्य निर्ममश् शान्तो ब्रह्म-भूयाय कल्पते । ब्रह्म-भूतः प्रसन्ना3त्मा न शोचति न काङ्क्षति । समस् सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ BhGR_1." इति संक्षिप्य वक्ष्यते । उपानसं तु भक्ति-रूपा3पन्नम् एव पर-प्राप्त्य्-उपाय-भूतम् इति वेदा1न्त-वाक्य-सिद्धम् । "तम् एव विदित्वा9तिमृत्युम् एति", "तम् एवं विद्वान् अमृत इह भवति" इत्य्-आदिना अभिहितं वेदनम्, "आत्मा वा अरे द्रष्टव्यः ..... निदिध्यासितव्यः", "आत्मानम् एव लोकम् उपासीत", "सत्त्व-शुद्धौ ध्रुवा स्मृतिः; स्मृति-लम्भे सर्व-ग्रन्थीनां विप्रमोक्षः", "भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः । क्षीयन्ते cÃ7स्य कर्माणि तस्मिन् दृष्टे परा1वरे" इत्य्-आदिभिर् ऐकार्थ्यात् स्मृति-सन्तान-रूपं दर्शन-समाना3कारं ध्यानो1पासन-शब्द-वाच्यम् इत्य् अवगम्यते । पुनश् च, "nÃ7यम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यम् एवै7ष वृणुते तेन लभ्यस् तस्यै7ष आत्मा विवृणुते तनूं स्वाम्" इति विशेषणात् परेणा8त्मना वरणीयता-हेतु-भूतं स्मर्यमाणा1त्यर्थ-प्रियत्वेन स्वयम् अप्य् अत्यर्थ-प्रिय-रूपं स्मृति-सन्तानम् evo7पासन-शब्द-वाच्यम् इति हि निश्चीयते । तद् एव हि भक्तिर् इत्य् उच्यते, "स्नेह-पूर्वम् अनुध्यानं भक्तिर् इत्य् अभिधीयते" इत्य्-आदि-वचनात् । अतः "तम् एवं विद्वान् अमृत इह भवति, nÃ7न्यः पन्था अयनाय विद्यते", "nÃ7हं वेदैर् न तपसा न दानेन न ce7ज्यया । शक्य एवं-विधो द्रष्टुं दृष्टवान् असि माम् यथा ॥ भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्-तप" इत्य् अनयोर् ekÃ1र्थत्वं सिद्धं भवति । तत्र सप्तमे तावद् उपास्य-भूत-परम-पुरुष-याथात्म्यं प्रकृत्या तत्-तिरोधानं तन्-निवृत्तये भगवत्-प्रपत्तिः, उपासक-विधा-भेदः, ज्ञानिनश् श्रैष्ठ्यं co7च्यते ॥ श्री-भगवान् उवाच --- मय्य् आसक्त-मनाः पार्थ योगं युञ्जन् मद्-आश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ॥ BhG_7.1 ॥ मय्य् आभिमुख्येन असक्त-मनाः मत्-प्रियत्वा1तिरेकेण मत्-स्व-रूपेण गुणैश् च चेष्टितेन मद्-विभूत्या विश्लेषे सति तत्-क्षणाद् एव विशीर्यमाण-स्व-रूपतया मयि sugìhaæ बद्ध-मनाः तथा मद्-अश्रयः स्वयं च मया विना विशीर्यमाणतया मद्-आश्रयः मद्-ekÃ3धारः, मद्-योगं युञ्जन् योक्तुं प्रवृत्तः योग-विषय-भूतं माम् असंशयं निस्संशयम्, समग्रं सकलं यथा ज्ञास्यसि य्न ज्ञानेनो7क्तेन ज्ञास्यसि, तज् ज्ञानम् अवहित-मनाः त्वं शृणु ॥ BhGR_7.1 ॥ ज्ञानं ते ऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः । यज् ज्ञात्वा ne7ह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते ॥ BhG_7.2 ॥ अहं ते मद्-विषयम् इदं ज्ञानं विज्ञानेन सहा7शेषतो वक्षयामि । विज्ञानन् विविक्ता3कार-विषयं ज्ञानम् । यथा9हं मद्-व्यतिरिक्तात् समस्त-चिद्-अचिद्-वस्तु-जातान् निखिल-हेय-प्रत्यनीकतया नाना-विधा1नवधिका1तिशया1संख्येय-कल्याण-गुण-गणा1नन्त-महा-विभूतितया च विविक्तः, तेन विविक्त-विषय-ज्ञानेन सह मत्-स्व-रूप-विषय-ज्ञानं वक्ष्यामि । किं बहुना; यद् ज्ञानं ज्ञात्वा मयि पुनर् अन्यज् ज्ञातव्यं nÃ7वशिष्यते ॥ BhGR_7.2 ॥ वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापताम् आह --- मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये । यतताम् अपि सिद्धानां कश्चिन् मां वेत्ति तत्त्वतः ॥ BhG_7.3 ॥ मनुष्याः शास्त्रा1धिकार-योग्याः । तेषां सहस्रेषु कश्चिद् एव सिद्धि-पर्यन्तं यतते । सिद्धि-पर्यन्तं यतमानानां सहस्रेषु कश्चिद् एव मां विदित्वा मत्तस् सिद्धये यतते । मद्-विदां सहस्रेषु कश्चिद् एव तत्त्वतः यथा2वस्थितं मां वेत्ति । न कश्चिद् इत्य्-अभिप्रायः; "स महा4त्मा सुदुर्लभः", "मां तु वेद न कश्चन" इति हि वक्ष्यते ॥ BhGR_7.3 ॥ भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहङ्कार itÅ7यं मे भिन्ना प्रकृतिर् अष्टधा ॥ BhG_7.4 ॥ अस्य विचित्रा1नन्त-भोग्य-भोगो1पकरण-भोग-स्थान-रूपेणा7वस्थितस्य जगतः प्रकृतिर् इयं गन्धा3दि-गुणक-पृथिव्य्-अप्-तेजो-वाय्व्-आकाशा3दि-रूपेण मनः-प्रभृती1न्द्रिय-रूपेण महद्-अहंकार-रूपेण cÃ7ष्टधा भिन्ना मदीये9ति विद्धि ॥ BhGR_7.4 ॥ अपरे9यम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां महा-बाहो यये9दं धार्यते जगत् ॥ BhG_7.5 ॥ इयं ममा7परा प्रकृतिः; इतस् त्व् अन्याम् इतो ऽचेतनायाश् चेतन-भोग्य-भूतायाः प्रकृतेर् विसजातीया3कारां जीव-भूतां परां तस्याः भोक्तृत्वेन प्रधान-भूतां चेतन-रूपां मदीयां प्रकृतिं विद्धि; यये9दम् अचेतनं कृत्स्नं जगद् धार्यते ॥ BhGR_7.5 ॥ एतद्-योनीनि भूतानि सर्वाणी7त्य् उपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥ BhG_7.6 ॥ एतद्-चेतना1चेतन-समष्टि-रूप-मदीय-प्रकृति-द्वय-योनीनि ब्रह्मा4दि-स्तम्ब-पर्यन्तानि उच्चा-वच-भावेना7वस्थितानि चिद्-अचिन्-मिश्राणि मदीयानि सर्वाणि भूतानी7त्य् उपधारय । मदीय-प्रकृति-द्वय-योनीनि हि तानि मदीयान्य् एव । तथा प्रकृति-द्वय-योनित्वेन कृत्स्नस्य जगतः, तयोर् द्वयोर् अपि मद्-योनित्वेन मदीयत्वेन च, कृत्स्नस्य जगतः अहम् एव प्रभवो ऽहम् एव च प्रलयो ऽहम् एव च शेषी9त्य् उपधारय । तयोः चिद्-अचित्-समष्टि-भूतयोः प्रकृति-पुरुषयोर् अपि परम-पुरुष-योनित्वं श्रुति-स्मृति-सिद्धम् । "महान् अव्यक्ते लीयते । अव्यक्तम् अक्षरे लीयते । अक्षरं तमसि लीयते । तमः परे देव एकी-भवति", "विष्णोस् स्व-रूपात् परतो2दिते द्वे रूपे प्र्धानं पुरुषश् च विप्र", "प्रकृतिर् या मया0ख्याता व्यक्ता1व्यक्त-स्व-रूपिणी । पुरुषश् cÃ7प्य् उभाव् एतौ लीयते परमा3त्मनि । परमा3त्मा च सर्वेषाम् आधारः परमे3श्वरः । विष्णु-नामा स वेदेषु वेदा1न्तेषु च गीयते ॥ BhGR_1." इत्य्-आदिका हि श्रुति-स्मृतयः ॥7-6॥ मत्तः परतरं nÃ7न्यत् किञ्चिद् अस्ति धनञ्जय । यथा सर्व-कारणस्या7पि प्रकृति-द्वयस्य कारणत्वेन, सर्वा1चेतन-वस्तु-शेषिणश् चेतनस्या7पि शेषित्वेन कारणतया शेषितया cÃ7हं परतरः --- तथा ज्ञान-शक्ति-बला3दि-गुण-योगेन cÃ7हम् एव परतरः । मत्तो ऽन्यन् मद्-व्यतिरिक्तं ज्ञान-बला3दि-गुणा1न्तर-योगि किंचिद् अपि परतरं nÃ7स्ति ॥ मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव ॥ BhG_7.7 ॥ सर्वम् इदं चिद्-अचिद्-वस्तु-जातं कार्या1वस्थं कारणा1वस्थं च मच्-छरीर-भूतं सूत्रे मणि-गणवद् अत्मतया9वस्थिते मयि प्रोतम् आश्रितम् । "यस्य पृथिवी शरीरम्", "यस्या8त्मा शरीरम्", "एष सर्व-भूता1न्तरा3tmÃ9पहत-पाप्मा दिव्यो देव एको नारायणः" इति, आत्म-शरीर-भावेना7वस्थानं च जगद्-ब्रह्मणोर् अन्तर्यामि-ब्राह्मणा3दिषु सिद्धम् ॥ BhGR_7.7 ॥ अतः सर्वस्य परम-पुरुष-शरीरत्वेना8त्म-भूत-परम-पुरुष-प्रकारर्वात् सर्व-प्रकारः परम-पुरुष evÃ7वस्थित इति सर्वैश् शब्दैस् तस्यै7vÃ7भिधानम् इति तत् तत् सामानाधिकरण्येन आह --- रसो ऽहम् अप्सु कौन्तेय प्रभा9स्मि शशि-सूर्ययोः । प्रणवस् सर्व-वेदेषु शब्दः खे पौरुषं नृषु ॥ BhG_7.8 ॥ पुण्यो गन्धः पृथिव्यां च तेजश् cÃ7स्मि विभा-वसौ । जीवनं सर्व-भूतेषु तपश् cÃ7स्मि तपस्विषु ॥ BhG_7.9 ॥ बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् । बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ॥ BhG_7.10 ॥ बलं balavantä cÃ7हं काम-राग-विवर्जितम् । धर्मा1विरुद्धो भूतेषु कामो ऽस्मि भरत-र्षभ ॥ BhG_7.11 ॥ एते सर्वे विलक्षणा भावा मत्त evo7त्पन्नाः, मच्-छेष-भूताः मच्-छरीरतया मय्य् evÃ7वस्थिताः; अतस् तत्-तत्-प्रकारो ऽहम् evÃ7वथितः ॥ BhGR_7.8,9,10,11 // ये cai7व सात्त्विका भावा राजसास् तामसाश् च ये । मत्त eve7ति तान् विद्धि न त्व् अहं तेषु ते मयि ॥ BhG_7.12 ॥ किं विशिष्य अभिधीयते? सात्त्विका राजसास् तामसाश् च जगति देहत्वेने7न्द्रियत्वेन भोग्यत्वेन तत्-तद्-ध्तेतुत्वेन cÃ7वस्थिता ये भवाः, तान् सर्वान् मत्त evo7त्पन्नान् विद्धि; ते मच्-छरीरतया मय्य् evÃ7वस्थिता इति च । न त्व् अहं तेषु --- nÃ7हं कदाचिद् अपि तद्-आयत्त-स्थितिः; अन्यत्रा3tmÃ3यत्त-स्थितित्वे ऽपि शरीरस्य, शरीरेणा8त्मनः स्थिताव् अप्य् उपकारो विद्यते; मम तु तैर् न कश्चित् तथा-विध उपकारः, केवल-लीलै9व प्रयोजनम् इत्य्-अर्थः ॥ BhGR_7.12 ॥ त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् । मोहितं nÃ7भिजानाति माम् एभ्यः परम् अव्ययम् ॥ BhG_7.13 ॥ तद् एवं चेतना1चेतना3त्मकं कृत्स्नं जगन् मदीयं काले काले मत्त evo7त्पद्यते, मयि च प्रलीयते, मय्य् evÃ7वस्थितम्, मच्-छरीर-भूतम्, मद्-आत्मकं ce7त्य् अहम् एव कारणा1वस्थायां कार्या1वथायां च सर्व-शरीरतया सर्व-प्रकारो ऽवस्थितः । अतः कारणत्वेन शेषित्वेन च ज्ञाना3द्य्-असङ्ख्येय-कल्याण-गुण-गणैश् cÃ7हम् एव सर्वैः प्रकारैः परतरः, मत्तो ऽन्यत् केना7पि कल्याण-गुण-गणेन परतरं न विद्यते । एवं-भूतं मां त्रिभ्यः सात्त्विक-राजस-तामस-गुण-मयेभ्यो भावेभ्यः परं मद्-असाधारणैः कल्याण-गुण-गणैस् तत्-तद्-भोग्यता-प्रकारैश् च परम् उत्कृष्टतमम्, अव्ययं सदै9क-रूपम् अपि तैर् एव त्रिभिर् गुण-मयैर् निहीनतरैः क्षण-ध्वंसिभिः पूर्व-कर्मा1नुगुण-देहे1न्द्रिय-भोग्यत्वेना7वस्थितैः पदा1र्थैर् मोहितं देव-तिर्यङ्-मनुष्य-स्थावरा3त्मना9वस्थितं सर्वम् इदं जगन् nÃ7भिजानाति ॥ BhGR_7.13 ॥ कथं स्वत evÃ7नवधिका1तिशया3नन्दे नित्ये सदै9क-रूपे लौकिक-वस्तु-भोग्य-तत्-प्रकारैश् co7त्कृष्टतमे त्वयि स्थिते ऽप्य् अत्यन्त-निहीनेषु गुण-मयेष्व् अस्थिरेषु भावेषु सर्वस्य भोक्तृ-वर्गस्य भोग्यत्व-बुद्धिर् उपजायत इत्य् अत्रा8ह --- दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । ममै7षा गुण-मयी सत्त्व-रजस्-तमो-मयी माया यस्माद् दैवी देवेन krŬhÃ-प्रवृत्तेन मयै9व निर्मिता, तस्मात् सर्वैर् दुरत्यया दुरतिक्रमा । अस्याः माया-शब्द-वाच्यत्वम् आसुर-राक्षसा1स्त्रा3दीनाम् इव विचित्र-कार्य-करत्वेन, यथा च "ततो भगवता तस्य रक्षा2र्थं चक्रम् उत्तमम् । आजगाम समाज्ञप्तं ज्वाला-मालि सुदर्शनम् । तेन माया-सहस्रं तच्-छम्बरस्या7शु-गामिना । बालस्य रक्षता देहम् ऐका1इकश्येन सूदितम्" इत्य् आदौ । अतो माया-शब्दो न मिथ्या2र्थ-वाची । ऐन्द्रजालिका3दिष्व् अपि केनचिन् मन्त्रा1उषधा3दिना मिथ्या2र्थ-विषयायाः पारमार्थिक्या एव बुद्धेर् उत्पादकत्वेन मायावी9ति प्रयोगः । तथा मन्त्रा1उषधा3दिर् एव तत्र माया; सर्व-प्रयोगेष्व् अनुगतस्यै7कस्यै7व शब्दा1र्थत्वात् । तत्र मिथ्या2र्थेषु माया-शब्द-प्रयोगो माया-कार्य-बुद्धि-विषयत्वेना7उपचारिकः, मञ्चाः क्रोशन्ती7तिवत् । एषा गुण-मयी पारमार्थिकी भगवन्-मायै9व, "मायाम् तु प्रकृतिं विद्यान् मायिनं तु महे4श्वरम्" इत्य्-आदिष्व् अभिधीयते । अस्याः कार्यं भगवत्-स्व-रूप-तिरोधानम्, स्व-स्व-रूप-भोग्यत्व-बुद्धिश् च । अतो भगवन्-मायया मोहितं सर्वं जगद् भगवन्तम् अनवधिका1तिशया3नन्द-स्व-रूपं nÃ7भिजानाति ॥ माया-विमोचनो1पायम् आह --- माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ BhG_7.14cd ॥ माम् एव सत्य-सङ्कल्पं परम-कारुणिकम् अनालोचित-विशेषा1शेष-लोक-शरण्यम् ये शरणं प्रपद्यन्ते, ते एतां मदीयां गुण-मयीं मायां तरन्ति मायाम् उत्सृज्य माम् evo7पासत इत्य्-अर्थः ॥ BhGR_7.14 ॥ किम् इति भगवद्-उपासना3पादिनीं भगवत्-प्रपत्तिं सर्वे न कुर्वत इत्य् अत्रा8ह -- न मां दुष्कृतिनो mƬhÃ÷ प्रपद्यन्ते नरा1धमाः । मायया9पहृत-ज्ञाना आसुरं भावम् आश्रिताः ॥ BhG_7.15 ॥ दुष्कृतिनः पाप-कर्माणः मां न प्रपद्यते । दुष्कृत-तारतम्येन ते चतुर्-विधा भवन्ति mƬhÃ÷, नरा1धमाः, मायया9पहृत-ज्ञानाः, आसुरं भावम् आश्रिताः इति । mƬhÃ÷ विपरीत-ज्ञानाः; पूर्वो1क्त-प्रकारेण भगवच्-छेषतै2क-रसम् आत्मानं भोग्य-जातं च स्व-शेषतया मन्यमानाः । नरा1धमाः सामान्येन ज्ञाते ऽपि मत्-स्व-रूपे मद्-औन्मुख्या1नर्हाः । मायया9पहृत-ज्ञानाः मद्-विषयं मद्-ऐश्वर्य-विषयं च ज्ञानं येषां तद्-असंभावना3पादिनीभिः कूट-युक्तिभिर् अपहृतम्, ते तथा उक्ताः । आसुरं भावम् आश्रिताः मद्-विषयं मद्-ऐश्वर्य-विषयं च ज्ञानं सुदृढम् उपपन्नं येषां द्वैषायै7व भवति; ते आसुरं भावम् आश्रिताः । उत्तरो1त्तराः पापिष्ठतमाः ॥ BhGR_7.15 ॥ चतुर्-विधा भजन्ते माम् जनाः सुकृतिनो ऽर्जुन । आर्तो जिज्ञासुर् अर्था1र्थी ज्ञानी च भरत-र्षभ ॥ BhG_7.16 ॥ सुकृतिनः पुण्य-कर्माणो मां शरणम् उपगम्य माम् एव भजन्ते । ते च सुकृत-तारतम्येन चतुर्-विधाः, सुकृत-गरीयस्त्वेन प्रतिपत्ति-वैशेष्याद् उत्तरो1त्तरा अधिकतमा भवन्ति । आर्तः प्रतिष्ठा-हीनः भ्रष्टा1इश्वर्यः पुनर् तत्-प्राप्ति-कामः । अर्था1र्थी अप्राप्ता1इश्वर्यतया ऐश्वर्य-कामः । तयोर् मुख-भेद-मात्रम् । ऐश्वर्य-विषयतया9इक्याद् एक evÃ7धिकारः । जिज्ञासुः प्रकृति-वियुक्ता3त्म-स्व-रूपा1वाप्ती1च्छुः । ज्ञानम् evÃ7स्य स्व-रूपम् इति जिज्ञासुर् इत्य् उक्तम् । ज्ञानी च, "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्" इत्य्-आदिना9भिहित-भगवच्-छेषतै2क-रसा3त्म-स्व-रूप-वित्; प्रकृति-वियुक्त-केवला3त्मनि अपर्यवस्यन् भगवन्तं प्रेप्सुः भगवन्तम् एव परम-प्राप्यं मन्वानः ॥ BhGR_7.16 ॥ तेषां ज्ञानी नित्य-युक्तः एक-भक्तिर् विशिष्यते । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ॥ BhG_7.17 ॥ तेषां ज्ञानी विशिष्यते । कुतः? नित्य-युक्त एक-भक्तिर् इति च । ज्ञानिनो हि मद्-एक-प्राप्यस्य मया योगो नित्यः; इतरयोस् तु यावत्-svÃ1भिलषित-प्राप्ति मया योगः । तथा ज्ञानिनो मय्य् एकस्मिन्न् एव भक्तिः; इतरयोस् तु svÃ1भिलषिते तत्-साधनत्वेन मयि च । अतः स एव विशिष्यते । किञ् च, प्रियो हि ज्ञानिनो ऽत्यर्थम् अहम् । अर्थ-शब्दो ऽभिधेय-वचनः; ज्ञानिनो ऽहं यथा प्रियः, तथा मया सर्व-ज्ञेन सर्व-शक्तिना9प्य् अभिधातुं न शक्यत इत्य्-अर्थः; प्रियत्वस्ये7यत्ता-रहितत्वात् । यथा ज्ञानिनाम् अग्रेसरस्य प्रह्लादस्य, "स त्व् आसक्त-मतिः कृष्णे दश्यमानो महो2रगैः । न विवेदा8त्मनो गात्रं तत्-स्मृत्य्-आह्लाद-संस्थितः" इति । तथै9व सो ऽपि मम प्रियः ॥ BhGR_7.17 ॥ उदाराः सर्व एवै7ते ज्ञानी त्व् आत्मै9व मे मतम् । आस्थितस् स हि युक्ता3त्मा माम् evÃ7नुत्तमां गतिम् ॥ BhG_7.18 ॥ सर्व एवै7ते माम् evo7पासत इति उदाराः वदान्याः । ये मत्तो यत् किंचिद् अपि गृह्णन्ति, ते हि मम सर्व-स्व-दायिनः । ज्ञानी त्व् आत्मै9व मे मतम् --- तद्-आयत्त-धारणो ऽहम् इति मन्ये । कस्माद् एवम्? यस्माद् अयं मया विना0त्म-धारणा1संभावनया माम् evÃ7नुत्तमं प्राप्यम् आस्थितः, अतस् तेन विना ममा7प्य् आत्म-धारणं न संभवति । ततो ममा8त्मा हि सः ॥ BhGR_7.18 ॥ बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते । वासु-देवस् सर्वम् इति स महा4त्मा सुदुर्लभः ॥ BhG_7.19 ॥ nÃ7ल्प-संख्या-सङ्ख्यातानां पुण्य-जन्मनां फलम् इदम्, यन् मच्-छेषतै2क-रसा3त्म-याथात्म्य-ज्ञान-पूर्वकं मत्-प्रपदनम्; अपि तु बहूनां जन्मनां पुण्य-जन्मनाम् अन्ते अवसाने, वासु-देव-शेषतै2क-रसो ऽहं तद्-आयत्त-स्व-रूप-स्थिति-प्रवृत्तिश् च; स cÃ7सङ्ख्येयैः कल्याण-गुण-गणैः परतरः इति ज्ञानवान् भूत्वा, वासु-देव एव मम परम-प्राप्यं प्रापकं च, अन्यद् अपि यन् मनो-रथ-वर्तिं स एव मम तत् सर्वम् इति मां प्रपद्यते माम् उपास्ते; स महा4त्मा महा-मनाः सुदुर्लभः दुर्लभतरो लोके । वासु-देवस् सर्वम् इत्य् अस्या7यम् evÃ7र्थः, "प्रियो हि ज्ञानिनो ऽत्यर्थम् अहम्", "आस्थितस् स हि युक्ता3त्मा माम् evÃ7नुत्तमां गतिम्" इति प्रक्रमात् । ज्ञानवांश् cÃ7यम् उक्त-लक्षण एव, अस्यै7व पूर्वो1क्त-ज्ञानित्वात्, भूमिर् आपः" इत्य् आरभ्य, "अहङ्कार itÅ7यं मे भिन्ना प्रकृतिर् अष्टधा । अपरे9यम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूताम्" इति हि चेतना1चेतन-प्रकृति-द्वयस्य परम-पुरुष-शेषतै2क-रसतो9क्ता; "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा । मत्तः परतरं nÃ7न्यत् किञ्चिद् अस्ति धनञ्जय" इत्य् आरभ्य, "ये cai7व सात्त्विका भावा राजसास् तामसाश् च ये । मत्त eve7ति तान् विद्धि न त्व् अहं तेषु ते मयि ॥ BhGR_1." इति प्रकृति-द्वयस्य कार्य-कारणो1भया1वस्थस्य परम-पुरुषा3यत्त-स्व-रूप-स्थिति-प्रवृत्तित्वं परम-पुरुषस्य च सर्वैः प्रकारैः सर्वस्मात् परतरत्वम् उक्तम्; अतः स evÃ7त्र ज्ञानी9त्य् उच्यते ॥7-19॥ तस्य ज्ञानिनो दुर्लभत्वम् evo7पपादयति --- कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्ते ऽन्य-देवताः । तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥ BhG_7.20 ॥ सर्व एव हि लौकिकाः पुरुषाः स्वया प्रकृत्या पाप-वासनया गुण-मय-भाव-विषयया नियताः नित्या1न्विताः तैस् तैः स्व-वासना2नुरूपैर् गुण-मयैर् एव कामैः इच्छा-विषय-भूतैः हृतमत्-स्व-रूप-विषय-ज्ञानाः तत्-तत्-काम-सिद्ध्य्-अर्थम् अन्य-देवताः मद्-व्यतिरिक्ताः केवले1न्द्रा3दि-देवताः तं तं नियमं आस्थाय तत्-तद्-देवता-विशेष-मात्र-प्रीणना1साधारणं नियमम् आस्थ्याय प्रपद्यन्ते ता evÃ8श्रित्या7र्चयन्ते ॥ BhGR_7.20 ॥ यो यो यां यां तनुं भक्तः श्रद्धया9र्चितुम् इच्छति । तस्य तस्या7चलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥ BhG_7.21 ॥ ता अपि देवता मदीयास् तनवः, "य आदित्ये तिष्ठन् ... यम् आदित्यो न वेद यस्या8दित्यश् शरीरम्" इत्य्-आदि-श्रुतिभिः प्रतिपादिताः । मदीयास् तनव इत्य् अजानन्न् अपि यो यो यां यां मदीयाम् आदित्या3दिकां तनुं भक्तः श्रद्धया9र्चितुम् इच्छति; तस्य तस्या7जानतो ऽपि मत्-तनु-विषयै9षा श्रद्धे9त्य् अनुसन्धाय ताम् evÃ7चलां निर्विघ्नां विदधाम्य् अहम् ॥ BhGR_7.21 ॥ स तया श्रद्धया युक्तस् तस्या8राधनम् ईहते । लभते च ततः कामान् मयै9व विहितान् हि तान् ॥ BhG_7.22 ॥ स तया निर्विघ्नया श्रद्धया युक्तस् तस्य इन्द्रा3der आराधनं प्रतीहते । ततः मत्-तनु-भूते1न्द्रा3दि-देवता4राधनात् तान् एव हि svÃ1भिलषितान् कामान् मयै9व विहितान् लभते । यद्य् अप्य् आराधन-काले, "आराध्ये1न्द्रा3दयो मदीयास् तनवः, तत एव तद्-अर्चनं च मद्-आराधनम्" इति न जानाति --- तथा9पि तस्य वस्तुनो मद्-आराधनत्वाद् आराधका1भिलषितम् अहम् एव विदधामि ॥ BhGR_7.22 ॥ अन्तवत् तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् । देवान् देव-यज्ञो यान्ति मद्-भक्ता यान्ति माम् अपि ॥ BhG_7.23 ॥ तेषाम् अल्प-मेधसाम् अल्प-बुद्धीनाम् इन्द्रा3दि-मात्र-याजिनां तद्-आराधन-फलम् अल्पम्, अन्तवच् च भवति । कुतः? देवान् देव-यजो यान्ति --- यत इन्द्रा3दीन् देवान् तद्-याजिनो यान्ति । इन्द्रा3दयो ऽपि हि परिच्छिन्न-भोगाः परिमित-काल-वर्तिनश् च । ततस् तत्-सायुज्यं प्राप्ताः तैस् सह प्रच्यवन्ते । मद्-भक्ता अपि तेषाम् एव कर्मणां मद्-आराधन-रूपतां ज्ञात्वा परिच्छिन्न-फल-सङ्गं त्यक्त्वा मत्-प्रीणनै1क-प्रयोजनाः मां प्राप्नुवन्ति; न च पुनर् निवर्तन्ते । "माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते" इति हि वक्ष्यते ॥ BhGR_7.23 ॥ इतरे तु सर्व-समाश्रयणीयत्वाय मम मनुष्या3दिष्व् अवतारम् अप्य् अकिञ्चित्करं कुर्वन्ती7त्य् आह --- अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः । परं भावम् अजानन्तो मम अव्ययम् अनुत्तमम् ॥ BhG_7.24 ॥ सर्वैः कर्मभिर् आराध्यो ऽहं सर्वे3श्वरो वाङ्-मनसा2परिच्छेद्य-स्व-रूप-स्व-भावः परम-कारुण्याद् अश्रित्य-वात्सल्याच् च सर्व-समाश्रयणीयत्वाया7जहत्-स्व-भाव एव वसु-देव-सूनुर् अवरीर्ण इति ममै7वं परं भावम् अव्ययम् अनुत्तमम् अजानन्तः प्राकृत-राज-सूनु-समानम् इतः पूर्वम् अनभिव्यक्तम् इदानीं कर्म-वशाज् जन्म-विशेषं प्राप्य व्यक्तिम् आपन्नम् प्राप्तं माम् बुद्धयो मन्यन्ते । अतो मां nÃ8श्रयन्ते; न कर्मभिर् आराधयन्ति च ॥ BhGR_7.24 ॥ कुत एवं न प्रकाश्यत इत्य् अत्रा8ह --- nÃ7हं प्रकाशः सर्वस्य योग-माया-समावृतः । mƬho ऽयं nÃ7भिजानाति लोको माम् अजम् अव्ययम् ॥ BhG_7.25 ॥ क्षेत्र-j¤Ã1साधारण-मनुष्यत्वा3दि-संस्थान-योगा3ख्य-मायया समावृतो ऽहं न सर्वस्य प्रकाशः । मयि मनुष्यत्वा3दि-संस्थान-दर्शन-मात्रेण mƬho ऽयं लोको माम् अतिवाय्व्-इन्द्र-कर्माणम् अतिसूर्या1ग्नि-तेजसम् उपलभ्यमानम् अपि अजम् अव्ययं निखिल-जगद्-एक-कारणं सर्वे3श्वरं मां सर्व-समाश्रयणीयत्वाय मनुष्यत्व-संस्थानम् आस्थितं nÃ7भिजानाति ॥ BhGR_7.25 ॥ वेदा7हं समतीतानि वर्तमानानि cÃ7र्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ BhG_7.26 ॥ अतीतानि वर्तमानानि अनागतानि च सर्वाणि भूतान्य् अहं वेद जानामि । मां तु वेद न कश्चन मया9नुसंधीयमानेषु काल-त्रय-वर्तिषु भूतेषु माम् एवं-विधं वासु-देवं सर्व-समाश्रय्णीयत्वाया7वतीर्णं विदित्वा माम् एव समाश्रयन् न कश्चिद् उपलभ्यत इत्य्-अर्थः । अतो ज्ञानी सुदुर्लभ एव ॥ BhGR_7.26 ॥ तथा हि --- इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत । सर्व-भूतानि संमोहं सर्गे यान्ति परन्-तप ॥ BhG_7.27 ॥ इच्छा-द्वेषाभ्यां समुत्थितेन शीतो1«ïÃ3दि-द्वन्द्वा3ख्येन मोहेन सर्व-भूतानि सर्गे जन्म-काल एव संमोहं यान्ति । एतद् उक्तं भवति --- गुण-मयेषु सुख-दुःखा3दि-द्वन्द्वेषु पूर्व-पूर्व-जन्मनि यद्-विषयौ इच्छा-द्वेषौ अभ्यस्तौ, तद्-वासनया पुनर् अपि जन्म-काल एव तद् एव द्वन्द्वा3ख्यम् इच्छा-द्वेष-विषयत्वेन समुत्थितं भूतानां मोहनं भवति; तेन मोहेन सर्व-भूतानि संमोहं यान्ति; तद्-विषये1च्छा-द्वेष-स्व-भावानि भवन्ति, न मत्-सम्श्लेष-वियोग-सुख-दुःख-स्व-भावानि, ज्ञानी तु मत्-संश्लेष-वियोगै1क-सुख-दुःख-स्व-भावः; न तत्-स्व-भावं किम् अपि भूतं जायते इति ॥ BhGR_7.27 ॥ येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् । ते द्वन्द्व-मोह-निर्मुक्ताः भजन्ते मां दृढ-व्रताः ॥ BhG_7.28 ॥ येषां त्व् अनेक-जन्मा1र्जितेनो7त्कृष्ट-पुण्य-संचयेन गुण-मय-द्वन्द्वे1च्च्छा-द्वेष-हेतु-भूतं मद्-औन्मुख्य-विरोधि च अनादि-काल-प्रवृत्तं पापम् अन्त-गतम् क्षीणम्; ते पूर्वो1क्तेन सुकृत-तारतम्येन मां शरणम् अनुप्रपद्य गुण-मयान् मोहाद् विनिर्मुक्ताः जरा-मरण-मोक्षाय, महते cÃ7इश्वर्याय, मत्-प्राप्तये च दृढ-व्रताः दृढ-सङ्कल्पाः माम् एव भजन्ते ॥ BhGR_7.28 ॥ अत्र त्रयाणां भगवन्तं भजमानानां ज्ञातव्य-विशेषान् उपादेयांश् च प्रस्तौति --- जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये । ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म cÃ7खिलम् ॥ BhG_7.29 ॥ जरा-मरण-मोक्षाय प्रकृति-वियुक्ता3त्म-स्व-रूप-दर्शनाय माम् आश्रित्य ये यतन्ते, ते तद्-ब्रह्म विदुः, अध्यात्मं तु कृत्स्नं विदुः, कर्म cÃ7खिलं विदुः ॥ BhGR_1.29 ॥ sÃ1धिभूता1धिदैवं मां sÃ1धियज्ञं च ये विदुः । प्रयाण-काले ऽपि च मां ते विदुर् युक्त-चेतसः ॥ BhG_7.30 ॥ अत्र य इति पुनर् निर्देशात् पूर्व-निर्दिष्टव्यो ऽन्ये अधिकारिणो ज्ञायन्ते; sÃ1धिभूतं sÃ1धिदैवं माम् ऐश्वर्या1र्थिनो ये विदुः इत्य् एतद् अनुवाद-स-रूपम् अप्य् अप्राप्ता1र्थत्वाद् विधायकम् एव; तथा sÃ1धियज्ञम् इत्य् अपि त्रयाणाम् अधिकारिणाम् अविशेषेण विधीयते; अर्थ-स्व-भाव्यात् । त्रयाणां हि नित्य-नैमित्तिक-रूप-महा-यज्ञा3द्य्-अनुष्ठानम् अवर्जनीयम् । ते च प्रयाण-काले ऽपि स्व-प्राप्या1नुगुणं मां विदुः । ते ce7ति च-कारात् पूर्वे जरा-मरण-मोक्षाय यतमानाश् च प्रयाण-काले विदुर् इति समुच्चीयन्ते; अनेन ज्ञानिनो ऽप्य् अर्थ-स्वाभाव्यात् sÃ1धियज्ञं मां विदुः, प्रयाण-काले ऽपि स्व-प्राप्या1नुगुणं मां विदुर् इत्य् उक्तं भवति ॥ BhGR_7.30 ॥ ******************** ADHYAYA 8 ******************** सप्तमे --- परस्य ब्रह्मणो वासु-देवस्यो7पास्यत्वम् निखिल-चेतना1चेतन-वस्तु-शेषित्वम्, कारणत्वम्, आधारत्वम्, सर्व-शरीरतया सर्व-प्रकारत्वेन सर्व-शब्द-वाच्यत्वम्, सर्व-नियन्तृत्वम्, सर्वैश् च कल्याण-गुण-गणैस् तस्यै7व परतरत्वम्, सत्त्व-रजस्-तमो-मयैर् देहे1न्द्रियत्वेन भोग्यत्वेन cÃ7वस्थितैर् भावैर् अनादि-काल-प्रवृत्त-दुष्कृत-प्रवाह-हेतुकैस् तस्य तिरोधानम्, अत्युत्कृष्ट-सुकृत-हेतुक-भगवत्-प्रपत्त्या सुकृत-तारतम्येन च प्रतिपत्ति-वैशेष्याद् ऐश्वर्या1क्षर-याथात्म्य-भगवत्-प्राप्त्य्-अपेक्षयो9पासक-भेदम्, भगवन्तं प्रेप्सोर् नित्य-युक्ततयै9क-भक्तितया cÃ7त्यर्थ-परम-पुरुष-प्रियत्वेन च श्रैष्ठ्यम् दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्यो1पादेय-भेदांश् च प्रास्तौषीत् । इदानीम् अष्टमे प्रस्तुतान् ज्ञातव्यो1पादेय-भेदान् विविनक्ति ॥ अर्जुन उवाच --- किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषो1त्तम । अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥ BhG_8.1 ॥ अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदनम् । प्रयाण-काले च कथं ज्ञेयो ऽसि नियता3त्मभिः ॥ BhG_8.2 ॥ जरा-मरण-मोक्षाय भगवन्तम् आश्रित्य यतमानानां ज्ञातव्यतयो9क्तं तद् ब्रह्म अध्यात्मं च किम् इति वक्तव्यम् । ऐश्वर्या1र्थीनां ज्ञातव्यम् अधिभूतम् अधिदैवं च किम्? त्रयाणां ज्ञातव्यो ऽधियज्ञ-शब्द-निर्दिष्टश् च कः? तस्य cÃ7धियज्ञ-भावः कथम्? प्रयाण-काले च एभिस् त्रिभिर् नियता3त्मभिः कथं ज्ञेयो ऽसि? ॥ BhGR_8.1,2 // श्री-भगवान् उवाच --- अक्षरं ब्रह्म परमं स्व-भावो ऽध्यात्मम् उच्यते । भूत-भावो1द्भव-करो विसर्गः कर्म-संज्ञितः ॥ BhG_8.3 ॥ तद्-ब्रह्मे7ति निर्दिष्टं परमम् अक्षरं न क्षरती7त्य् अक्षरम्, क्षेत्र-ज्ञ-समष्टि-रूपम् । तथा च श्रुतिः, "अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते" इत्य्-आदिका । परमम् अक्षरं प्रकृति-विनिर्मुक्तम् आत्म-स्व-रूपम् । स्व-भावो ऽध्यात्मम् उच्यते । स्व-भावः प्रकृतिः । अनात्म-भूतम्, आत्मनि संबध्यमानं भूत-सूक्ष्म-तद्-वासना4दिकं पञ्चा1ग्नि-विद्यायां ज्ञातव्यतयो9दितम् । तद्-उभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिर् ज्ञातव्यम् । भूत-भावो1द्भव-करो विसर्गः कर्म-संज्ञितः । भूत-भावः मनुष्या3दि-भावः; तद्-उद्भव-करो यो विसर्गः, "पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति" इति श्रुति-सिद्धो योषित्-संबन्ध-जः, स कर्म-संज्ञितः । तच् cÃ7खिलं sÃ1नुबन्धम् उद्वेजनीयतया, परिहरणीयतया च मुमुक्षुभिर् ज्ञातव्यम् । परिहरणीयतया cÃ7नन्तरम् एव वक्ष्यते, "यद् इच्छन्तो ब्रह्म-चर्यं चरन्ति" इति ॥ BhGR_8.3 ॥ अधिभूतं क्षरो भावः पुरुषश् cÃ7धिदैवतम् । अधियज्ञो ऽहम् evÃ7त्र देहे देह-भृतां वर ॥ BhG_8.4 ॥ ऐश्वर्या1र्थिनां ज्ञातव्यतया निर्दिष्टम् अधिभूतं क्षरो भावः वियद्-आदि-भूतेषु वर्तमानः तत्-परिणाम-विशेषः क्षरण-स्व-भावो विलक्षणः शब्द-स्पर्शा3दिस् sÃ3स्रयः । विलक्षणाः sÃ3श्रयाश् शब्द-स्पर्श-रूप-रस-गन्धाः ऐश्वर्या1र्थिभिः प्राप्यास् तैर् अनुसन्धेयाः । पुरुषश् cÃ7धिदैवतम् अधिदैवत-शब्द-निर्दिष्टः पुरुषः अधिदैवतम् देवतो9परि वर्तमानः, इन्द्र-प्रजा-पति-प्रभृति-कृत्स्न-दैवतो9परि वर्तमानः, इन्द्र-प्रजा-पति-प्रभृतीनां भोग्य-जातद् विलक्षण-शब्दा3der भोक्ता पुरुषः । सा च भोक्तृत्वा1वस्था ऐश्वर्या1र्थिभिः प्राप्यतया9नुसन्धेया । अधियज्ञो ऽहम् एव । अधियज्ञः यज्ञैर् आराध्यतया वर्तमानः । अत्र इन्द्रा3दौ मम देह-भूते आत्मतया9वस्थितो ऽहम् एव यज्ञैर् आराध्य इति महा-यज्ञा3दि-नित्य-नैमित्तिका1नुष्ठान-वेलायां त्रयाणाम् अधिकारिणाम् अनुसन्धेयम् एतत् ॥ BhGR_8.4 ॥ अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेबरम् । यः प्रयाति स मद्-भावं याति nÃ7स्त्य् अत्र संशयः ॥ BhG_8.5 ॥ इदम् अपि त्रयाणां साधारणम् । अन्त-काले च माम् एव स्मरन् कलेवरं त्यक्त्वा यः प्रयाति, स मद्-भावं याति मम यो भावः स्व-भावः तं याति; तदानीं यथा माम् अनुसन्धत्ते, तथा-विधा3कारो भवती7त्य्-अर्थः; यथा आदि-भरता3दयस् तदानीं स्मर्यमाण-मृग-सजातीया3कारात् संभूताः ॥ BhGR_8.5 ॥ स्मर्तुस् स्व-विषय-सजातीया3कारता4पादनम् अन्त्य-प्रत्ययस्य स्व-भाव इति सुस्पष्टम् आह --- यं यं vÃ9पि स्मरन् भावं त्यजत्य् अन्ते कलेबरम् । तं तम् एवै7ति कौन्तेय सदा तद्-भाव-भावितः ॥ BhG_8.6 ॥ अन्ते अन्त-काले यं यं vÃ9पि भावं स्मरन् कलेबरं त्यजति, तं तं भावम् एव मरणा1नन्तरम् एति । अन्तिम-प्रत्ययश् च पूर्व-भावित-विषय एव जायते ॥ BhGR_8.6 ॥ तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मय्य् अर्पित-मनो-बुद्धिः माम् एवै7ष्यस्य् असंशयः ॥ BhG_8.7 ॥ यस्मात् पूर्व-काला1भ्यस्त-विषय evÃ7न्त्य-प्रत्ययो जायते, तस्मात् सर्वेषु कालेष्व् आप्रयाणाद् अहर् अहर् माम् अनुस्मर । अहर्-अहर् अनुस्मृति-करं युद्धा3दिकं वर्णा3श्रमा1नुबन्धि श्रुति-स्मृति-चोदितं नित्य-नैमित्तिकं च कर्म कुरु । एवम् उपायेन मय्य् अर्पित-मनो-बुद्धिः अन्त-कले च माम् एव स्मरन् यथा2भिलषित-प्रकारं मां प्राप्स्यसि; nÃ7त्र संशयः ॥ BhGR_8.7 ॥ एवं सामान्येन स्व-प्राप्या1वाप्तिर् अन्त्य-प्रत्यया1धीने9त्य् उक्त्वा तद्-अर्थं त्रयाणाम् उपासन-प्रकार-भेदं वक्तुम् उपक्रमते; तत्रा7इश्वर्या1र्थिनाम् उपासन-प्रकारं यथो2पासनम् अन्त्य-प्रत्यय-प्रकारं cÃ8ह --- अभ्यास-योग-युक्तेन चेतसा nÃ7न्य-गामिना । परमं पुरुषं दिव्यं याति पार्था7नुचिन्तयन् ॥ BhG_8.8 ॥ अहर्-अहर् अभ्यास-योगाभ्यां युक्ततया nÃ7न्य-गामिना चेतसा अन्त-काले परमं पुरुषं दिव्यं मां वक्ष्यमाण-प्रकारं चिन्तयन् माम् एव याति --- आदि-भरत-मृगत्व-प्राप्तिवद् ऐश्वर्य-विशिष्टतया मत्-समाना3कारो भवति । अभ्यासः नित्य-नैमित्तिका1विरुद्धेषु सर्वेषु कालेषु मनसो9पास्य-संशीलनम् । योगस् तु अहर्-अहर् योग-काले ऽनुष्ठीयमानं यथो2क्त-लक्षणम् उपासनम् ॥ BhGR_8.8 ॥ कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः । सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णं तमसः परस्तात् ॥ BhG_8.9 ॥ प्रयाण-काले मनसा9चलेन भक्त्या युक्तो योग-बलेन cai7व । भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ॥ BhG_8.10 ॥ कविं सर्व-ज्ञन् पुराणम् पुरातनम् अनुशासितारम् विश्वस्य प्रशासितारम् अणोर् अणीयांसम् जीवाद् अपि सूक्ष्मतरम्, सर्वस्य धातारम् सर्वस्य स्रष्टारम्, अचिन्त्य-रूपम् सकले1तर-विसजातीय-स्व-रूपम्, आदित्य-वर्णं तमसः परस्ताद् अप्राकृत-svÃ1साधारण-दिव्य-रूपम्, तम् एवं-भूतम् अहर्-अहर् अभ्यस्यमान-भक्ति-युक्त-योग-बलेन ÃrƬha-संस्कारतया अचलेन मनसा प्रयाण-काले भ्रुवोर् मध्ये प्राणम् आवेश्य संस्थाप्य तत्र भू-मध्ये दिव्यं पुरुषं यो ऽनुस्मरेत्; स तम् evo7पैति --- तद्-भावं याति, तत्-समाना1इश्वर्यो भवती7त्य्-अर्थः ॥ BhGR_8.9,10 // अथ कैवल्या1र्थिनां स्मरण् a-प्रकारम् आह --- यद् अक्षरं वेद-विदो वदन्ति विशन्ति यद् यतयो वीत-रागाः । यद् इच्छन्तो ब्रह्म-चर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये ॥ BhG_8.11 ॥ यद् अक्षरम् अस्थूलत्वा3दि-गुणकं वेद-विदो वदन्ति, वीत-रागाश् च यतयो यद् अक्षरं विशन्ति, यद् अक्षरं प्राप्तुम् इच्छन्तो ब्रह्म-चर्यं चरन्ति, तत् पदं संग्रहेण ते प्रवक्ष्ये । पद्यते गम्यते चेतसे9ति पदम्; तन् निखिल-वेदा1न्त-वेद्यं मत्-स्व-रूपम् अक्षरं यथा उपास्यम्, तथा संक्षेपेण प्रवक्ष्यामी7त्य्-अर्थः ॥ BhGR_8.11 ॥ सर्व-द्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्य् आधाया8त्मनः प्राणम् आस्थितो योग-धारणाम् ॥ BhG_8.12 ॥ ओम् इत्य् ekÃ1क्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ BhG_8.13 ॥ सर्वाणि श्रोत्रा3दीनी7न्द्रियाणि ज्ञान-द्वार-भूतानि संयम्य स्व-व्यापारेभ्यो विनिवर्त्य, हृदय-कमल-निविष्टे मय्य् अक्षरे मनो निरुध्य, योगा3ख्यां धारणाम् आस्थितः मय्य् एव निश्चलां स्थितिम् आस्थितः, ओम् इत्य् ekÃ1क्षरं ब्रह्म मद्-वाचकं व्याहरन्, वाच्यं माम् अनुस्मरन्, आत्मनः प्राणं मूर्ध्न्य् आधाय देहं त्यजन् यः प्रयाति --- स याति परमां गतिं प्रकृति-वियुक्तं मत्-समाना3कारम् अपुनर्-आवृत्तिम् आत्मानं प्राप्नोती7त्य्-अर्थः । "यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् ॥ BhGR_1." इत्य् अनन्तरम् एव वक्ष्यते ॥8-12, 13॥ एवम् ऐश्वर्या1र्थिनः कैवल्या1र्थिनश् च स्व-प्राप्या1नुगुणं भगवद्-उपासन-प्रकार उक्तः; अथ ज्ञानिनो भगवद्-उपासन-प्रकारं प्राप्ति-प्रकारं cÃ8ह --- अनन्य-चेताः सततं यो मां स्मरति नित्यशः । तस्या7हं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥ BhG_8.14 ॥ नित्यशः माम् उद्योग-प्रभृति सततं सर्व-कालम् अनन्य-चेताः यः स्मरति अत्यर्थ-मत्-प्रियत्वेन मत्-स्मृत्या विना आत्म-धारणम् अलभमानो निरतिशय-प्रियां स्मृतिं यः करोति; तस्य नित्य-युक्तस्य नित्य-योगं काङ्क्षमाणस्य योगिनः अहं सुलभः अहम् एव प्राप्यः; न मद्-भाव ऐश्वर्या3दिकः सुप्रापश् च । तद्-वियोगम् असहमानो ऽहम् एव तं वृणे । "यम् एवै7ष वृणुते तेन लभ्यः" इति हि श्रूयते । मत्-प्राप्त्य्-अनुगुणो1पासन-विपाकं तद्-विरोधि-निरसनम् अत्यर्थ-मत्-प्रियत्वा3दिकं cÃ7हम् एव ददामी7त्य्-अर्थः । वक्ष्यते च "तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपायान्ति ते ॥ तेषाम् evÃ7नुकम्पा2र्थम् अहम् अज्ञान-जं तमः । nÃ8शयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥ BhGR_1." इति ॥8-14॥ अतः परम् अध्याय-शेषेण ज्ञानिनः कैवल्या1र्थिनश् cÃ7पुनर्-आवृत्तिम् ऐश्वर्या1र्थिनः पुनर्-आवृत्तिं cÃ8ह --- माम् उपेत्य पुनर्-जन्म दुःखा3लयम् अशाश्वतम् । nÃ8प्नुवन्ति महा4त्मानः संसिद्धिं परमां गताः ॥ BhG_8.15 ॥ मां प्राप्य पुनर्-निखिल-दुःखा3लयम् अशाश्वतम् अस्थिरं जन्म न प्राप्नुवन्ति । यत एते महा4त्मानः महा-मनसः, यथा2वस्थित-मत्-स्व-रूप-ज्ञानाना अत्यर्थ-मत्-प्रियत्वेन मया विना आत्म-धारणम् अलभमाना मय्य् आस्क्त-मनसो मद्-आश्रया माम् उपास्य परम-संसिद्धि-रूपं मां प्राप्ताः ॥ BhGR_8.15 ॥ ऐश्वर्य-गतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनर्-आवृत्तौ अपुनर्-आवृत्तौ च हेतुम् अनन्तरम् आह --- आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनो ऽर्जुन । माम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते ॥ BhG_8.16 ॥ ब्रह्म-लोक-पर्यन्ताः ब्रह्मा1ï¬o1दर-वर्तिनस् सर्वे लोका भोगा1इश्वर्या3लयाः पुनर्-आवर्तिनः विनाशिनः । अत ऐश्वर्य-गतिं प्राप्तानां प्राप्य-स्थान-विनाशाद् विनाशित्वम् अवर्जनीयम् । मां सर्व-ज्ञं सत्य-सङ्कल्पं निखिल-जगद्-उत्पत्ति-स्थिति-लय-लीलं परम-कारुणिकं सदै9क-रूपं प्राप्तानां विनाश-प्रसङ्गा1भावात् तेषां पुनर्-जन्म न विद्यते ॥ BhGR_8.16 ॥ ब्रह्म-लोक-पर्यन्तानां लोकानां तद्-अन्तर्-वर्तिनां च परम-पुरुष-सङ्कल्प-कृताम् उत्पत्ति-विनाश-काल-व्यवस्थाम् आह --- सहस्र-युग-पर्यन्तम् अहर् यद् ब्रह्मणो विदुः । रात्रिं युग-सहस्रा1न्तां ते ऽहो-रात्र-विदो जनाः ॥ BhG_8.17 ॥ अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहर्-आगमे । रात्र्य्-आगमे प्रलीयन्ते तत्रै7vÃ7व्यक्त-संज्ञके ॥ BhG_8.18 ॥ भूत-ग्रामः स evÃ7यं भूत्वा भूत्वा प्रलीयते । रात्र्य्-आगमे ऽवशः पार्थ प्रभवत्य् अहर्-आगमे ॥ BhG_8.19 ॥ ये मनुष्या3दि-चतुर्-मुखा1न्तानां मत्-सङ्कल्प-कृता1हो-रात्र-व्यवस्था-विदो जनाः, ते ब्रह्मणश् चतुर्-मुखस्य यद् अहः तच् चतुर्-युग-सहस्रा1वसानं विदुः, रात्रिं च तथा-रूपाम् । तत्र ब्रह्मणो ऽहर्-आगम-समये त्रैलोक्या1न्तर्-वर्तिन्यो देहे1न्द्रिय-भोग्य-भोग-स्थान-रूपा व्यक्तश् चतुर्-मुख-देहा1वस्थाद् अव्यक्तात् प्रभवन्ति । तत्रै7व अव्यक्ता1वस्था-विशेषे चतुर्-मुख-देहे रात्र्य्-आगम-समये प्रलीयन्ते । स evÃ7यं कर्म-वश्यो भूत-ग्रामो ऽहर्-आगमे भूत्वा भुत्वा रात्र्य्-आगमे प्रलीयते । पुनर् अप्य् अहर्-आगमे प्रभवति । तथा वर्षता2वसान-रूप-युग-सहस्रा1न्ते ब्रह्म-लोक-पर्यन्ता लोकाः ब्रह्मा च, "पृथिव्य्-अप्सु प्रलीयते आपस्-तेजसि लीयन्ते" इत्य्-आदि-क्रमेण अव्यक्ता1क्षर-तमः-पर्यन्तं मय्य् एव प्रलीयन्ते । एवं मद्-व्यतिरिक्तस्य कृत्स्नस्य काल-व्यवस्थया मत्त उत्पत्तेः मयि प्रलयाच् co7त्पत्ति-विनाश-योगित्वम् अवर्जनीयम् इत्य् ऐश्वर्य-गतिं प्राप्तानां पुनर्-आवृत्तिर् अपरिहार्या । माम् उपेतानां तु न पुनर्-आवृत्ति-प्रसङ्गः ॥ BhGR_8.19 ॥ अथ कैवल्यं प्रप्तानाम् अपि पुनर्-आवृत्तिर् न विद्यत इत्य् अह --- परस् तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः । यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ BhG_8.20 ॥ अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद् धाम परमं मम ॥ BhG_8.21 ॥ तस्माद् अव्यक्ताद् अचेतन-प्रकृति-रूपात् पुरुषा1र्थतया परः उत्कृष्टो भावो ऽन्यो ज्ञानै1kÃ3कारतया तस्माद् विसजातीयः, अव्यक्तः केनचित् प्रमाणेन न व्यज्यत इत्य् अव्यक्तः, स्व-संवेद्य-svÃ1साधारणा3कार इत्य्-अर्थः; सनातनः उत्पत्ति-विनाशा1नर्हतया नित्यः यः सर्वेषु वियद्-आदि-भूतेषु स-कारणेषु स-कार्येषु विनश्यत्सु तत्र तत्र स्थितो ऽपि न विनश्यति; सः अव्यक्तो ऽक्षर इत्य्-उक्तः, "ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते", "कूट-स्थो ऽक्षर उच्यते" इत्य्-आदिषु --- तं वेद-विदः परमां गतिम् आहुः । अयम् एव, "यः प्रयाति त्यजन् देहं स याति परमां गतिम्" इत्य् अत्र परम-गति-शब्द-निर्दिष्टो ऽक्षरः प्रकृति-संसर्ग-वियुक्त-स्व-स्व-रूपेणा7वस्थित आत्मे9त्य्-अर्थः । यम् एवं-भूतं स्व-रूपेणा7वस्थितं प्राप्य न निवर्तन्ते; तन् मम परमं धाम परं नियमन-स्थानम् । अचेतन-प्रकृतिर् एकं नियमन-स्थानम्; तत्-संसृष्ट-रूपा जीव-प्रकृतिर् द्वितीयं नियमन-स्थानम् । अचित्-संसर्ग-वियुक्तं स्व-रूएणा7वथितं मुक्त-स्व-रूपं परमं नियमन-स्थानम् इत्य्-अर्थः । तच् cÃ7पुनर्-आवृत्ति-रूपम् । अथ वा प्रकाश-वाची धाम-शब्दः; प्रकाशः ce7ह ज्ञानम् अभिप्रेतम्; प्रकृति-संसृष्टात् परिछिन्न-ज्ञान-रूपाद् आत्मनो ऽपरिच्छिन्न-ज्ञान-रूपतया मुक्त-स्व-रूपं परं धाम ॥ BhGR_1.20 ॥21// ज्ञानिनः प्राप्यं तु तस्माद् अत्यन्त-विभक्तम् इत्य् आह --- पुरुषस् स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया । यस्या7न्तस्स्थानि भूतानि येन सर्वम् इदं ततम् ॥ BhG_8.22 ॥ "मत्तः परतरं nÃ7न्यत् किञ्चिद् अस्ति धनं-जय । मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव ॥ BhGR_1.", "माम् एभ्यः परम् अव्ययम्" इत्य्-आदिना निर्दिष्टस्य यस्य अन्तस्स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वम् इदं ततम्, स परः पुरुषः "अनन्य-चेतास् सततम्" इत्य् अनन्यया भक्त्या लभ्यः ॥8-22॥ अथा8त्म-याथात्म्य-विदुः परम-पुरुष-निष्टस्य च साधरणीम् अर्चिरा3दिकां गतिम् आह --- द्वयोर् अप्य् अर्चिरा3दिका गतिः श्रुतौ श्रुता । सा cÃ7पुनर्-आवृत्ति-लक्षणा । यथा पञ्चा1ग्नि-विद्यायाम्, "तद् य इत्थं विदुर् ये ce7मे ऽरण्ये श्रद्धा तप इत्य् उपासते, ते ऽर्चिषम् अभिसंभवन्त्य् अर्चिषो ऽहः" इत्य्-आदौ । अर्चिरा1दिकया गतस्य पर-ब्रह्म-प्राप्तिर् अपुनर्-आवृत्तिश् cÃ8म्नाता, "स एनान् ब्रह्म गमयति एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं nÃ8वर्तन्ते" इति । न च प्रजापति-वाक्या3दौ श्रुत-पर-विद्या2ङ्ग-भूता3त्म-प्राप्ति-विषये9यम्, "तद् य इत्थं विदुः" इति गति-श्र्तुइः, "ये ce7मे ऽरण्ये श्रद्धा तप इत्य् उपासते" इति पर-विद्यायाः पृथक्-छ्रुति-वैयार्थ्यात् । पञ्चा1ग्नि-विद्यायां च, "इति तु पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति" इति, "रमणीय-चरणाः ... कपूय-चरणाः" इति पुण्य-पाप-हेतुको मनुष्या3दि-भावो ऽपाम् एव भूता1न्तर-संसृष्टानाम्, आत्मनस् तु तत्-परिष्वङ्ग-मात्रम् इति चिद्-अचितोर् विवेकम् अभिधाय, "तद् य इत्थं विदुः ,,, ते ऽर्चिषम् असंभवन्ति ... इमं मानवम् आवर्तं nÃ8वर्तन्ते" इति विविक्ते चिद्-अचिद्-वस्तुनी त्याज्यतया प्राप्यतया च य इत्थं विदुः ते ऽर्चिरा3दिना गच्छन्ति, न च पुनर् आवर्तन्त इत्य् उक्तम् इति गम्यते । आत्म-याथात्म्य-विदः परम-पुरुष-निष्ठस्य च "स एनान् ब्रह्म गमयति" इति ब्रह्म-प्राप्ति-वचनाद् अचिद्-वियुक्तम् आत्म-वस्तु ब्रह्मा3त्मकतया ब्रह्म-शेषतै2क-रसम् इत्य् अनुसन्धेयम्; तत्-क्रतु-न्यायाच् च । पर-शेषतै2क-रसत्वं च "य आत्मनि तिष्ठन् ... यस्या8त्मा शरीरम्" इत्य्-आदि-श्रुति-सिद्धम् । यत्र काले त्व् अनावृत्तिम् आवृत्तिं cai7व योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरत-र्षभ ॥ BhG_8.23 ॥ अग्निर् ज्योतिर् अहश् शुक्लः षण्-मासा उत्तरा3यणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः ॥ BhG_8.24 ॥ अत्र काल-शब्दो मार्गस्या7हः-प्रभृति-संवतरा1न्त-काला1भिमानि-देवता-भूयस्तया मार्गो1पलक्षणा1र्थः । यस्मिन् मार्गे प्रयाता योगिनो ऽनावृत्तिं पुण्य-कर्माणश् cÃ8वृत्तिं यान्ति तं मार्गं वक्ष्यामी7त्य्-अर्थः । "अग्निर् ज्योतिर् अहश् शुक्लः षण्-मासा उत्तरा3यणम्" इति संवत्सरा3दीनां प्रदर्शनम् ॥ BhGR_8.23,24 // धूमो रात्रिस् तथा कृष्णः षण्-मासा दक्षिणा4यणम् । तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ॥ BhG_8.25 ॥ एतच् च धूमा3दि-मार्ग-स्थ-पितृ-लोका3देः प्रदर्शनम् । अत्र योगि-शब्दः पुण्य-कर्म-संबन्धि-विषयः ॥ BhGR_8.25 ॥ शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते । एकया यात्य् अनावृत्तिम् अन्यया0वर्तते पुनः ॥ BhG_8.26 ॥ शुक्ला गतिः अर्चिरा3दिका, कृष्णा च धूमा3दिका । शुक्लया9नावृत्तिं याति; कृष्णया तु पुनर् आवर्तते । एते शुक्ल-कृष्णे गती ज्ञानिनां विविधानां पुण्य-कर्मणां च श्रुतौ शाश्वते मते । "तद् य इत्थं विदुर् ये ce7मे ऽरण्ये श्रद्धा तप इत्य् उपासते ते ऽर्चिषम् अभिसंभवन्ति", "अथ य इमे ग्राम इष्टा-पूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसंभवन्ति" इति ॥ BhGR_8.26 ॥ nai7ते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योग-युक्तो भवा7र्जुन ॥ BhG_8.27 ॥ एतौ मार्गौ जानन् योगी प्रयाण-काले कश्चन न मुह्यति; अपि तु स्वेनै7व देव-यानेन पथा याति । तस्माद् अहर्-अहर् चिरा3दि-गति-चिन्तना3ख्य-योग-युक्तो भव ॥ BhGR_8.27 ॥ अथा7ध्याय-द्वयो1दित-शास्त्रा1र्थ-वेदन-फलम् आह --- वेदेषु यज्ञेषु तपस्सु cai7व दाने च यत् पुण्य-फलं प्रदिष्टम् । अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति cÃ7द्यम् ॥ BhG_8.28 ॥ ऋग्-यजुस्-सामा1थर्व-रूप-वेदा1भ्यास-यज्ञ-तपो-दान-प्रभृतिषु सर्वेषु पुण्येषु यत् फलं निर्दिष्टम्, इदम् अध्याय-द्वयो1दितं भगवन्-माहात्म्यं विदित्वा तत् सर्वम् अत्येति एतद्-वेदन-सुखा1तिरेकेण तत् सर्वं तृणवन् मन्यते । योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यं परम् आद्यं स्थानम् उपैति ॥ BhGR_8.28 ॥ ******************** ADHYAYA 9 ******************** उपासक-भेद-निबन्धना विशेषाः प्रतिपादिताः । इदानीम् उपास्यस्य परम-पुरुषस्य माहात्म्यम्, ज्ञानिनां विशेषं च विशोध्य भक्ति-रूपस्यो7पासनस्य स्व-रूपम् उच्यते । श्री-भगवान् उवाच --- इदं तु गुह्यतमं प्रवक्ष्याम्य् अनसूयवे । ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्षसे ऽशुभात् ॥ BhG_9.1 ॥ इदं तु गुह्यतमं भक्ति-रूपम् उपासना3ख्यं ज्ञानं विज्ञान-सहितम् उपासन-गत-विशेष-ज्ञान-सहितम्, अनसूयवे ते प्रवक्ष्यामि --- मद्-विषयं सकले1तर-विसजातीयम् अपरिमित-प्रकारं माहात्म्यं श्रुत्वा, एवम् एव संभवती7ति मन्वानाय ते प्रवक्ष्यामी7त्य्-अर्थः । यज् ज्ञानम् अनुष्ठान-पर्यन्तं ज्ञात्वा मत्-प्राप्ति-विरोधिनः सर्वस्माद् अशुभान् मोक्ष्यसे ॥ BhGR_9.1 ॥ राज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम् । प्रत्यक्षा1वगमं धर्म्यं सु-सुखं कर्तुम् अव्ययम् ॥ BhG_9.2 ॥ राज-विद्या विद्यानां राजा, राज-गुह्यं गुह्यानां राजा । राज्ञां विद्ये9ति वा राज-विद्या । राजानो हि विस्तीर्णा1गाध्य-मनसः । महा-मनसाम् इयं विद्ये9त्य्-अर्थः । महा-मनस एव हि गोपनीय-गोपन-कुशला इति तेषाम् एव गुह्यम् । इदम् उत्तमं पवित्रं मत्-प्राप्ति-विरोध्य्-अशेष-कल्मषा1पहम् । प्रत्यक्षा1वगमम् । अवगम्यत इत्य् अवगमः --- विषयः; प्रत्यक्ष-भूतो ऽवगमः विषयो यस्य ज्ञानस्य तत् प्रत्यक्षा1वगमम् । भक्ति-रूपेणो7पासनेनो7पास्यमानो ऽहं तादानीम् evo7पासितुः प्रत्यक्षताम् उपगतो भवामी7त्य्-अर्थः । अथा7पि धर्म्यं धर्माद् अनपेतम् । धर्मत्वं हि निश्श्रेयस-साधनत्वम् । स्व-रूपेणै7vÃ7त्यर्थ-प्रियत्वेन तदानीम् एव मद्-दर्शना3पादनतया च स्वयं निश्श्रेयस-रूपम् अपि निरतिशय-निश्श्रेयस-रूपा3त्यन्तिक-मत्-प्राप्ति-साधनम् इत्य्-अर्थः । अत एव सु-सुखं कर्तुं सु-सुखो1पादानम् । अत्यर्थ-प्रियत्वेनो7पादेयम् । अव्ययम् अक्षयम्; मत्-प्राप्तिं साधयित्वा+अपि स्वयं न क्षीयते । एवं-रूपम् उपासनं कुर्वतो मत्-प्रदाने कृते ऽपि किंचित् कृतं मया+अस्ये7ति मे प्रतिभाती7त्य्-अर्थः ॥ BhGR_9.2 ॥ अश्रद्दधानाः पुरुषा धर्मस्या7स्य परन्-तप । अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥ BhG_9.3 ॥ अस्यो7पासना3ख्यस्य धर्मस्य निरतिशय-प्रिय-मद्-विषयतया स्वयं निरतिशय-प्रिय-रूपस्य परम-निश्श्रेयस-रूप-मत्-प्राप्ति-साधनस्या7व्ययस्यो7पादान-योग्य-दशायां प्राप्य अश्रद्दधानाः विश्वास-पूर्वक-त्वरा-रहिताः पुरुषाः माम् अप्राप्य मृत्यु-रूपे संसार-वर्त्मनि नितरां वर्तन्ते । अहो महद् इदम् आश्चर्यम् इत्य्-अर्थः ॥ BhGR_9.3 ॥ शृणु तावत् प्राप्य-भूतस्य ममा7चिन्त्य-महिमानम् --- मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न cÃ7हं तेष्व् अवस्थितः ॥ BhG_9.4 ॥ न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । भूत-भृन् न च भूत-स्थो ममा8त्मा भूत-भावनः ॥ BhG_9.5 ॥ इदं चेतना1चेतना3त्मकं कृत्स्नं जगद् अव्यक्त-मूर्तिना अप्रकाशित-स्व-रूपेण मया अन्तर्यामिणा, ततम् अस्य जगतो धारणा1र्थं नियमना1र्थं च शेषित्वेन व्याप्तम् इत्य्-अर्थः । यथा9न्तर्यामि-ब्राह्मणे, "यः पृथिव्यां तिष्ठन् ... यं पृथिवी न वेद", "य आत्मनि तिष्ठन् ... यम् आत्मा न वेद" इति चेतना1चेतन-वस्तु-जातैर् अदृष्टेणा7न्तर्यामिणा तत्र तत्र व्याप्तिर् उक्ता । ततो मत्-स्थानि सर्व-भूतानि सर्वाणि भूतानि मय्य् अन्तर्यामिणि स्थितानि । तत्रै7व ब्राह्मणे, "यस्य पृथिवी शरीरं ... यः पृथिवीम् अन्तरो यमयति, यस्या8त्मा शरीरं ... य आत्मानम् अन्तरो यमयति" इति शरीरत्वेन नियाम्यत्व-प्रतिपादनात् तद्-आयत्ते स्थिति-नियमने प्रतिपादिते; शेषित्वं च । न cÃ7हं तेष्व् अवस्थितः --- अहं तु न तद्-आयत्त-स्थितिः; मत्-स्थितौ तैर् न कश्चिद् उपकार इत्य्-अथः । न च मत्-स्थानि भूतानि --- न घटा3दीनां जला3der iva mama धारकत्वम् । कथम्? मत्-सङ्कल्पेन । पश्य ममा7इश्वरं योगम् अन्यत्र कुत्रचिद् असंभावनीयं मद्-असाधारणम् आश्चर्यं योगं पश्य । को ऽसौ योग? भूत-भृन् न च भूत-स्थो ममा8त्मा भूत-भावनः । सर्वेषां भूतानां भर्ता9हम्; न च तैः कश्चिद् अपि ममो7पकारः । ममा3त्मै9व भूत-भावनः --- मम मनो-मयस् सङ्कल्प एव भूतानां भावयिता धारयिता नियन्ता च ॥ BhGR_9.4,5 ॥ सर्वस्या7स्य स्व-सङ्कल्पा3यत्त-स्थिति-प्रवृत्तित्वे निदर्शनम् आह --- यथा+आकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् । तथा सर्वाणि भूतानि मत्-स्थानी7त्य् उपधारय ॥ BhG_9.6 ॥ यथा आकशे अनालम्बने महान् वयुः स्थितः सर्वत्र गच्छति; स तु वायुर् निरालम्बनो मद्-आयत्त-स्थितिर् इत्य् अवश्या1भ्युपगमनीयः --- एवम् एव सर्वाणि भूतानि तैर् अदृष्टे मयि स्थितानि मयै9व धृतानी7त्य् उपधारय । यथा+आहुर् वेद-विदः, "मेघो1दयः सागर-सन्निवृत्तिर् इन्दोर् विभागः स्फुरितानि वायोः । विद्युद्-विभङ्गो गतिर् उष्ण-रश्मेर् विष्णोर् विचित्राः प्रभवन्ति मायाः" इति विष्णोर् अनन्य-साधारणानि महा4श्चर्याणी7त्य्-अर्थः । श्रुतिर् अपि, "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्या-चन्द्र-मसौ विधृतौ तिष्ठतः", "भीषा+अस्माद् वातः पवते,भीषो9देति सूर्यः, भीषा+अस्माद् अग्निश् ce7न्द्रश् च" इत्य्-आदिका ॥ BhGR_9.6 ॥ सकले1तर-निरपेक्षस्य भगवतस् सङ्कल्पात् सर्वेषां स्थितिः प्रवृत्तिश् co7क्ता तथा तत् सङ्कल्पाद् एव सर्वेषाम् उत्पत्ति-प्रलयाव् apÅ7त्य् आह --- सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्प-क्षये पुनस् तानि कल्पा3दौ विसृजाम्य् अहम् ॥ BhG_9.7 ॥ स्थावर-जङ्गमा3त्मकानि सर्वाणि भूतानि, मामिकाम् मच्-छरीर-भूताम्, प्रकृतिं तमश्-शब्द-वाच्यां नाम-रूप-विभागा1नर्हाम्, कल्प-क्षये चतुर्-मुखा1वसान-समये मत्-सङ्कल्पाद् यान्ति; तान्य् एव भूतानि कल्पा3दौ पुनर् विसृज्याम्य् अहम्; यथा+आह मनुः "आसीद् इदं तमो-भूतं ... सो ऽभिध्याय शरीरात् स्वात्" इति । श्रुतिर् अपि "यस्या7व्यक्तं शरीरम्", "अव्यक्तम् अक्षरे लीयते, अक्षरं तमसि लीयते" इत्य्-आदिका, "तम् आसीत् तमसा gƬham अग्रे प्रकेतम्" इति च ॥ BhGR_9.7 ॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥ BhG_9.8 ॥ स्वकीयां विचित्र-परिणामिनीं प्रकृतिम् अवष्टभ्य अष्टधा परिणाम्य्य् इमं चतुर्-विधं देव-तिर्यङ्-मनुष्य-स्थावरा3त्मकं भूत-ग्रामं मदीयाया मोहिन्या गुण-मय्याः प्रकृतेर् वशाद् अवशं पुनः पुनः काले काले विसृजामि ॥ BhGR_9.8 ॥ एवं तर्हि विषम-सृष्ट्य्-आदीनि कर्माणि नैघृण्या3द्य्-आपादनेन भवन्तं बध्नन्ती7त्य् अत्रा8ह --- न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥ BhG_9.9 ॥ न च तानि विषम-सृष्ट्य्-आदीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्या3दिकं nÃ8पादयन्ति, यतः क्षेत्र-ज्ञानां पूर्व-कृतान्य् एव कर्माणि देवा3दि-विषम-भाव-हेतवः; अहं तु तत्र वैषम्ये असक्तः तत्रो7दासीनवद् आसीनः; यथा +आह सूत्र-कारः "वैषम्य-नैर्घृण्ये न सापेक्षत्वात्", न कर्मा1विभागाद् इति चेन् nÃ7नादित्वात्" इति ॥ BhGR_9.9 ॥ मया+अध्यक्षेण प्रकृतिः सूयते सचरा1चरम् । हेतुना+अनेन कौन्तेय जगद् धि परिवर्तते ॥ BhG_9.10 ॥ तस्मात् क्षेत्र-ज्ञ-कर्मा1नुगुणं मदीया प्रकृतिः सत्य-सङ्कल्पेन मया+अध्यक्षेणे8क्षिता सचरा1चरं जगत् सूयते । अनेन क्षेत्र-ज्ञ-कर्मा1नुगुण-मद्-ईक्षणेन हेतुना जगत् परिवर्तत इति मत्-स्वाम्यं सत्य-सङ्कल्पत्वं नैर्घृण्या3दि-दोष-रहितत्वम् इत्य् एवम् आदिकं मम वसु-देव-सूनोर् ऐश्वरं योगं पश्य । यथा+आह श्रुतिः, "अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् cÃ7न्यो मायया सन्निरुद्धः । मायां तु प्रकृतिं विद्यान् मायिनं तु mhe4श्वरम् ॥ BhGR_1." इति ॥9-10॥ अवजानन्ति मां mƬhà मानुषीं तनुम् आश्रितम् । परं भावम् अजानन्तो मम भूत-महे4श्वरम् ॥ BhG_9.11 ॥ एवं मां भूत-महे4श्वरं सर्व-ज्ञं सत्य-सङ्कल्पं निखिल-जगद्-एक-कारणं परम-कारुणिकतया सर्व-समाश्रयणीयत्वाय मानुषीं तनुम् आश्रितं स्व-कृतैः पाप-कर्मभिर् mƬhà अवजानन्ति प्राकृत-मनुष्य-समं मन्यन्ते । भूत-महे4श्वरस्य ममा1पार-कारुण्यो1दार्य-सौशील्य-वात्सल्य-निबन्धनं मनुष्यत्व-समाश्रयण-लक्षणम् इमं परं भावम् अजानन्तो मनुष्यत्व-समाश्रयण-मात्रेण माम् इतर-सजातीयं मत्वा तिरस्कुर्वन्ती7त्य्-अर्थः ॥ BhGR_9.11 ॥ मोघा3शा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः । राक्षसीम् आसुरीं cai7व प्रकृतिं मोहिनीं श्रिताः ॥ BhG_9.12 ॥ मम मनुष्यत्वे परम-कारुण्या3दि-परत्व-तिरोधान-करीं राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः, मोघा3शाः moghvä छिताः ni«phalavä छिताः, मोघ्-कर्माणः मोघा3रम्भाः, मोघ-ज्ञानाः सर्वेषु मदीयेषु चरा1चरेष्व् अर्थेषु विपरीत-ज्ञानतया निष्फल-ज्ञानाः, विचेतसः तथा सर्वत्र विगत-याथात्म्य-ज्ञानाः मां सर्वे3श्वरम् इतर-समं मत्वा मयि च यत् कर्तुम् इच्छन्ति, यद् उद्दिश्या8रम्भान् कुर्वते, तत् सर्वं मोघं भवती7त्य्-अर्थः ॥ BhGR_9.12 ॥ महा4त्मानस् तु माम् पार्थ दैवीं प्रकृतिम् आश्रिताः । भजन्त्य् अनन्य-मनसो ज्ञात्वा भूता3दिम् अव्ययम् ॥ BhG_9.13 ॥ ये तु स्व-कृतैः पुण्य-सञ्चयैः मां शरणम् उपगम्य विध्वस्त-समस्त-पाप-बन्धा दैवीं प्रकृतिम् आश्रिता महा4त्मानः, ते, भूता3दिम् अव्ययम् वाङ्-मनसा-गोचर-नाम-कर्म-स्व-रूपं परम-कारुणिकतया साधु-परित्राणाय मनुष्यत्वेना7वतीर्णं मां ज्ञात्वा+अनन्य-मनसो मां भजन्ते; मत्-प्रियत्वा1तिरेकेण मद्-भजनेन विना मनसश् cÃ8त्मनश् च बाह्य-करणानां च धारणम् अलभमाना मद्-भजनै1क-प्रयोजना भजन्ते ॥ BhGR_9.13 ॥ सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः । नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते ॥ BhG_9.14 ॥ अत्यर्थ-मत्-प्रियत्वेन मत्-कीर्तन-यतन-नमस्कारैर् विना क्षणा1णु-मात्रे ऽप्य् आत्म-धारणम् अलभमानाः, मद्-गुण-विशेष-वाचीनि मन्-नामानि स्मृत्वा पुलका1ञ्चित-सर्वा1ङ्गाः हर्ष-गद्गद-कण्ठाः, नारायण-कृष्ण-वासेदेवे7त्य् एवम् आदीनि सततं कीर्तयन्तः, तथै9व यतन्तः मत्-कर्मस्व् अर्चना3दिकेषु, तद्-उपकारेषु भवन-नन्दन-वन-करणा3दिकेषु च दृढ-सङ्कल्पा यतमानाः, भक्ति-भारा1वनमित-मनो-बुद्ध्य्-अभिमान-पद-द्वय-कर-द्वय-शिरोभिर् अष्टा1ङ्गैर् अचिन्तित-पांसु-कर्दम-शर्करा4दिके धरा-तले दण्डवत् प्रणिपतन्तः, सततं मां नित्य-युक्ताः नित्य-योगं काङ्क्षमाणा आत्मा1न्तं मद्-दास्य-व्यवसायिनः उपासते ॥ BhGR_9.14 ॥ ज्ञान-यज्ञेन cÃ7प्य् अन्ये यजन्तो माम् उपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ॥ BhG_9.15 ॥ अन्ये ऽपि महा4त्मनः पूर्वो1क्तैः कीर्तना3दिभिर् ज्ञाना3ख्येन यज्ञेन च यजन्तो माम् उपासते । कथम्? बहुधा पृथक्त्वेन जगद्-आकारेण, विश्वतो-मुखम् विश्व-प्रकारम् अवस्थितं माम् एकत्वेनो7पासते । एतद् उक्तं भवति --- भगवान् वासु-देव एव नाम-रूप-विभागा1नर्हा1तिसूक्ष्म-चिद्-अचिद्-वस्तु-शरीरस् सन् सत्य-सङ्कल्पो विविध-विभक्त-नाम-रूप-स्थूल-चिद्-अचिद्-वस्तु-शरीरः स्याम् इति संकल्प्य स एक एव देव-तिर्यङ्-मनुष्य-स्थावरा3ख्य-विचित्र-जगच्-छरीरो ऽवतिष्ठत इत्य् अनुसंदधानाश् च माम् उपासते इति ॥ BhGR_9.15 ॥ तथा हि विश्व-शरीरो ऽहम् evÃ7वस्थित इत्य् आह --- अहं क्रतुर् अहं यज्ञः स्वधा+अहम् अहम् औषधम् । मन्त्रो ऽहम् अहम् evÃ8ज्यम् अहम् अग्निर् अहं हुतम् ॥ BhG_9.16 ॥ अहं क्रतुः अहं ज्योतिष्टोमा3दिकः क्रतुः; अहम् एव महा-यज्ञः; अहम् एव पितृ-गण-पुष्टि-दा स्वधा; औषधं हविश् cÃ7हम् एव; अहम् एव च मन्त्रः; अहम् एव च आज्यम् । प्रदर्शना1र्थम् इदम् सोमा3दिकं च हविर् अहम् eve7त्य्-अर्थः; अहम् आहवनीया3दिको ऽग्निः; होमश् cÃ7हम् एव ॥ BhGR_9.16 ॥ पिता+अहम् अस्य जगतो माता धाता पितामहः । वेद्यं पवित्रम् ओङ्-कार ऋक् साम यजुर् एव च ॥ BhG_9.17 ॥ अस्य स्थावर-जङ्गमा3त्मकस्य जगतः, तत्र तत्र पितृत्वेन, मातृत्वेन, धातृत्वेन, पिता-महत्वेन च वर्तमानो ऽहम् एव । अत्र धातृ-शब्दो माता-पितृ-व्यतिरिक्ते उत्पत्ति-प्रयोजके चेतन-विशेषे वर्तते । यत् किञ्चिद् वेद-वेद्यं पवित्रम् पावनम्,तद् अहम् एव । वेदकश् च वेद-बीज-भूतः प्रणवो ऽहम् एव । ऋक्-साम-यजुर्-आत्मको वेदश् cÃ7हम् एव ॥ BhGR_9.17 ॥ गतिर् भर्ता प्रभुस् साक्षी निवासश् शरणं सुहृत् । प्रभव-प्रलय-स्थानं निधानं बीजम् अव्ययम् ॥ BhG_9.18 ॥ गम्यत इति गतिः; तत्र तत्र प्राप्य-स्थानम् इत्य्-अर्थः; भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्-दृष्टा, निवासः वास-स्थानं वेश्मा3दि । शरणम् । इष्टस्य प्रापकतया+अनिष्टस्य निवारणतया च समाश्रयणीयश् चेतनः शरणम् । स cÃ7हम् एव; सुकृद् धितै7षी, प्रभव-प्रलय-स्थानम् यस्य कस्यचिद् यत्र कुत्रचिद् उत्पत्ति-प्रलययोर् यत् स्थानम्, तद् अहम् एव । निधानं निधीयत इति निधानम्, उत्पाद्यम् उपसंहार्यं cÃ7हम् eve7त्य्-अर्थः; अव्ययं बीजम् तत्र तत्र व्यय-रहितं यत् कारणम्, तद् अहम् एव ॥ BhGR_9.18 ॥ तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् इत्य् उत्सृज्यामि च । अमृतं cai7व मृत्युश् च सद् असच् cÃ7हम् अर्जुन ॥ BhG_9.19 ॥ अग्न्य्-आदित्या3दि-रूपेणा7हम् एव तपामि; ग्रीष्मा3दाव् अहम् एव वर्षं निगृह्णामि । तथा वर्षासु cÃ7हम् evo7त्सृजामि । अमृतं cai7व मृत्युश् च । येन जीवति लोको येन च म्रियते, तद्-उभयम् अहम् एव । किम् अत्र बहुनो9क्तेन; सद्-असच् cÃ7हम् एव । सद् यद् वर्तते, असद् यद् अतीतम् अनागतं च सर्वा1वस्था2वस्थित-चिद्-अचिद्-वस्तु-शरीरतया तत् तत् प्रकारो ऽहम् evÃ7वस्थित इत्य्-अर्थः । एवं बहुधा पृथक्त्वेन विभक्त-नाम-रूपा1वस्थित-कृत्स्न-जगच्-छरीरतया तत्-प्रकारो ऽहम् evÃ7वस्थित इत्य् एकत्व-ज्ञानेना7ननुसंदधानाश् च माम् उपासते ॥ BhGR_9.19 ॥ एवं महा4त्मनां ज्ञानिनां भगवद्-अनुभवै1क-भोगानां वृत्तम् उक्त्वा तेषाम् एव विशेषं दर्शयितुम् अज्ञानां काम-कामानां वृत्तम् आह --- त्रैविद्या मां सोम-पाः पूत-पापाः यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरे1न्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥ BhG_9.20 ॥ ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकं विशन्ति । एवं त्रयी-धर्मम् अनुप्रपन्नाः गता1गतं काम-कामा लभन्ते ॥ BhG_9.21 ॥ ऋग्-यजुस्-साम-रूपास् तिस्रो विद्याः त्रि-विद्यम्; केवलं त्रि-विद्य-निष्ठास् त्रैविद्याः, न तु त्रय्य्-अन्त-निष्ठाः । त्रय्य्-अन्त-निष्ठा हि महा4त्मनः पूर्वो1क्त-प्रकारेण निखिल-वेद-वेद्यं माम् एव ज्ञात्वा+अतिमात्र-मद्-भक्ति-कारित-कीर्तना3दिभिर् ज्ञान-यज्ञेन च मद्-एक-प्राप्या माम् evo7पासते । त्रैविद्यास् तु वेद-प्रतिपाद्य-केवले1न्द्रा3दि-याग-शिष्ट-सोमान् पिबन्तः, पूत-पापाः स्वर्गा3दि-प्राप्ति-विरोधि-पापात् पूताः, तैः केवले1न्द्रा3दि-देवत्यतया+अनुसंहितैर् यज्ञैर् वस्तुतस् तद्-रूपं माम् इष्ट्वा, तथा2वस्थितं माम् अजानन्तः स्वर्ग-गतिं प्रार्थयन्ते । ते पुण्यम् दुःखा1संभिन्नं सुरे1न्द्र-लोकं प्राप्य तत्र तत्र दिव्यान् देव-भोगान् अश्नन्ति । ते तं विशालं स्वर्ग-लोकं भुक्त्वा तद्-अनुभव-हेतु-भूते पुण्ये क्षीणे पुनर् अपि मर्त्य-लोकं विशन्ति । एवं त्रय्य्-अन्त-सिद्ध-ज्ञान-विधुराः काम्य-स्वर्गा3दि-कामाः केवलं त्रयी-धर्मम् अनुप्रपन्नाः गता1गतं लभन्ते अल्पा1स्थिर-स्वर्गा3दीन् अनुभूय पुनः पुनर् निवर्तन्त इत्य्-अर्थः ॥ BhGR_9.20,21 // महा4त्मनस् तु निरतिशय-प्रिय-रूप-मच्-चिन्तनं कृत्वा माम् अनवधिका1तिशया3नन्दं प्राप्यन पुनर् आवर्तन्त इति तेषां विशेषं दर्शयति --- अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्या1भियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ BhG_9.22 ॥ अनन्याः अनन्य-प्रयोजनाः, मच्-चिन्तनेन विना+आत्म-धारणा1लाभान् मच्-चिन्तनै1क-प्रयोजनाः मां चिन्तयन्तो ये महा4त्मानो जनाः पर्युपासते सर्व-कल्यान्ण-गुणा1न्वितं सर्व-विभूति-युक्तं मां परित उपासते, अन्यूनम् उपासते, तेषां नित्या1भियुक्तानाम् मयि नित्या1भियोगं काङ्क्षमाणानाम्, अहम् मत्-प्राप्ति-लक्षणं योगम्, अपुनर्-आवृत्ति-रूपं क्षेमम् च वहामि ॥ BhGR_9.22 ॥ ये त्व् अन्य-देवता-भक्ता यजन्ते श्रद्धया+अन्विताः । ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥ BhG_9.23 ॥ ये त्व् इन्द्रा3दि-देवता-भक्ताः केवल-त्रयी-निष्ठाः श्रद्धया+अन्विताः इन्द्रा3दीन् यजन्ते, ते ऽपि पूर्वो1क्तेन न्यायेन सर्वस्य मच्-छरीरतया मद्-आत्मकत्वेन, इन्द्रा3दि-शब्दानां च मद्-वाचित्वाद् वस्तुतो माम् एव यजन्ते; अपि त्व् अविधि-पूर्वकं यजन्ते । इन्द्रा3दीनां देवतानां करम्-svÃ3राध्यतया अन्वयं यथा वेदा1न्त-वाक्यानि, "चतुर्-होतारो यत्र संपदं गच्छन्ति देऐः" इत्य्-आदीनि विदधति, न तत्-पूर्वकं यजन्ते । वेदा1न्त-वाक्य-जातं हि परम-पुरुष-शरीरतया+अवस्थितानाम् इन्द्रा3दीनाम् आराध्यत्वं विदधद् अत्म-भूतस्य परम-पुरुषस्यै7व साक्षाद् आराध्यत्वं विदधाति । चतुर्-होतारः अग्नि-होत्र-दर्श-पूर्ण-मासा3दीनि कर्माणि, यत्र परमा3त्मन्य् आत्मतया+अवस्थिते सत्य् एव तच्-छरीर-भूते1न्द्रा3दि-देवैः; संपदं गच्छन्ति इन्द्रा3दि-देवानाम् आराधनान्य् एतानि कर्माणी7tÅ7मां संपदं गच्छन्ती7त्य्-अर्थः ॥ BhGR_9.23 ॥ अतस् त्रैविद्या इन्द्रा3दि-शरीरस्य परम-पुरुषस्या8राधनान्य् एतानि कर्माणि; आराध्यश् च स eve7ति न जानन्ति, ते च परिमित-फल-भागिनश् च्यवन-स्व-भावाश् च भवन्ति; तद् आह --- अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च । न तु माम् अभिजानन्ति तत्त्वेना7तश् च्यवन्ति ते ॥ BhG_9.24 ॥ प्रभुर् एव च --- तत्र तत्र फल-प्रदाता cÃ7हम् एव इत्य्-अर्थः ॥ BhGR_9.24 ॥ अहो महद् इदं वैचित्र्यम्, यद् एकस्मिन्न् एव कर्मणि वर्तमानाः सङ्कल्प-मात्र-भेदेन केचिद् अत्यल्प-फल-भागिनश् च्यवन-स्व-भावाश् च भवन्ति; केचन अनवधिका1तिशया3नन्द-परम-पुरुष-प्राप्ति-रूप-फल-भागिनो ऽपुनर्-आवर्तिनश् च भवन्ती7त्य् आह --- यान्ति देव-व्रता देवान् pitQn यान्ति पितृ-व्रताः । भूतानि यान्ति भूते1ज्याः यान्ति मद्-याजिनो ऽपि माम् ॥ BhG_9.25 ॥ व्रत-शब्दः सङ्क्ल्प-वाची; देव-व्रताः दर्श-पूर्ण-मासा3दिभिः कर्मभिः इन्द्रा3दीन् यजामहे इति इन्द्रा3दि-यजन-सङ्कल्पा ये, ते इन्द्रा3दीन् देवान् यान्ति । ये च पितृ-यज्ञा3दिभिः pitQn यजामहे इति पितृ-यजन-सङ्कल्पाः, ते pitQn यान्ति । ये च "यक्ष-रकषः-पिशाचा1दीनि भूतानि यजामहे" इति भूत-यजन-सङ्कल्पाः, ते भूतानि यान्ति । ये ते तैर् एव यज्ञैः "देव-पितृ-भूत-शरीरकं परमा3त्मानं भगवन्तं वासुदेवं यजामहे" इति मां यजन्ते, ते मद्-याजिनो माम् एव यान्ति । देवा3दि-व्रताः देवा3दीन् प्राप्य तैस् सह परिमितं भोगं भुक्त्वा तेषां विनश-काले तैस् सह विनष्टा भवन्ति । मद्-याजिनस् तु माम् अनादि-निधनं सर्व-ज्ञं सत्य-सङ्कल्पम् अनवधिका1तिशया1संख्येय-कल्याण-गुण-गण-महो2दधिम् अनवधिका1तिशया3नन्दं प्राप्य न पुनर् निवर्तन्त इत्य्-अर्थः ॥ BhGR_9.25 ॥ मद्-याजिनाम् अयम् अपि विशेषो ऽस्ती7त्य् आह --- पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयता3त्मनः ॥ BhG_9.26 ॥ सर्व-सुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छति --- अत्यर्थ-मत्-प्रियत्वेन तत्-प्रदानेन विना+आत्म-धारणम् अलभमानतया तद्-एक-प्रयोजनो यो मे पत्रा3दिकं ददाति; तस्य प्रयता3त्मनः तत्-प्रदानै1क-प्रयोजनत्व-रूप-शुद्धि-युक्त-मनसः, तत् तथा-विध-भक्त्य्-उपहृतम्, अहम् सर्वे3श्वरो निखिल-जगद्-उदय-विभव-लय-लीला+अवाप्त-समस्त-कामः सत्य-सङ्कल्पो ऽनवधिका1तिशया1संख्येय-कल्याण-गुण-गणः स्वाभाविका1नवधिका1तिशया3नन्द-svÃ1नुभवे वर्तमानो ऽपि, मनो-रथ-पथ-दूर-वर्ति प्रियं प्राप्यै7vÃ7श्नामि । यथो2क्तं मोक्ष-धर्मे, "याः क्रियाः संप्रयुक्तास् स्युर् ekÃ1न्त-गत-बुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्" इति ॥ BhGR_9.26 ॥ यस्माज् ज्ञानिनां महा4त्मनां वाङ्-मनसा-गोचरो ऽयं विशेषः, तस्मात् त्वं च ज्ञानी भूत्वा उक्त-लक्षण-भक्ति-भारा1वनमिता3त्मा आत्मीयः कीर्तन-यतना1र्चन-प्रणामा3दिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्य-नैमित्तिकं कर्म ce7त्थं कुर्व् इत्य् आहा --- यत् करोषि यद् अश्नासि यज् जहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ BhG_9.27 ॥ यद् देह-यात्रा2शेष-भूतं लौकिकं कर्म करोषि, यच् च देह-धारणाया7श्नासि, यच् च वैदिकं होम-दान-तपः-प्रभृति नित्य-नैमित्तिकं कर्म करोषि, तत् सर्वं मद्-अर्पणं कुरुष्व । अर्प्यत इत्य् अर्पणम् सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वम् आराध्यत्वं च यथा मयि समर्पितं भवति तथा कुरु । एतद् उक्तं भवति --- याग-दाना3दिषु आराध्यतया प्रतीयमानानां देवा3दीनां कर्म-कर्तुर् भोक्तुः तव च मदीयतया मत्-सङ्कल्पा3यत्त-स्व-रूप-स्थिति-प्रवृत्तितया च मय्य् एव परम-शेषिणि परम-कर्तरि त्वां च कर्तारं भोक्तारम् आराधकम्, आराध्यं च देवता-जातम्, आराधनं च क्रिया-जातं सर्वं समर्पय; तव मन्-नियाम्यता-पूर्वक-मच्-छेषतै2क-रसताम् आराध्या3देस् cai7तत्-स्व-भाव-गर्भताम् अत्यर्थ-प्रीति-युक्तो ऽनुसंधत्स्व --- इति ॥ BhGR_9.27 ॥ शुभा1शुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः । संन्यास-योग-युक्ता3त्मा विमुक्तो माम् उपैष्यसि ॥ BhG_9.28 ॥ एवं संन्यासा3ख्य-योग-युक्त-मनाः आत्मानं मच्-छेषता-मन्-नियाम्यतै2क-रसं कर्म च सर्वं मद्-आराधनम् अनुसंदधानो लौकिकं वैदिकं च कर्म कुर्वन् शुभा1शुभ-फलैर् अनन्तैः प्राचीन-कर्मा3ख्यैर् बन्धनैर् मत्-प्राप्ति-विरोधिभिस् सर्वैर् मोक्ष्यसे; तैर् विमुक्तो माम् evo7पैष्यसि ॥ BhGR_9.28 ॥ ममे7मं परमम् अतिलोकं स्व-भावं शृणु --- समो ऽहं सर्व-भूतेषु न मे द्वेष्यो ऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु cÃ7प्य् अहम् ॥ BhG_9.29 ॥ देव-तिर्यङ्-मनुष्य-स्थावरा3त्मना+अवस्थितेषु जातितश् cÃ8कारतः स्व-भावतो ज्ञानतश् cÃ7त्यन्तो1त्कृष्टा1पकृष्ट-रूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वे समो ऽहम्; अयं जात्य्-आकार-स्व-भाव-ज्ञाना3दिभिर् निर्कृष्ट इति समाश्रयणे न मे द्वेष्यो ऽस्ति --- उद्वेजनीयतया न त्याज्यो ऽस्ति । तथा समाश्रितत्वा1तिरेकेण जात्य्-आदिभिर् अत्यन्तो1त्कृष्टो ऽयम् इति तद्-व्युक्ततया समाश्रयणे न कश्चित् प्रियो ऽस्ति न संग्राह्यो ऽस्ति । अपि तु अत्यर्थ-मत्-प्रियत्वेन मद्-भजनेन विना+आत्म-धारणा1लाभान् मद्-भजनै1क-प्रयोजना ये मां भजन्ते, ते जात्य्-आदिभिर् उत्कृष्टा अपकृष्टा वा मत्-समान-गुणवद् यथा-सुखं मय्य् एव वर्तन्ते । अहम् अपि तेषु मद्-उत्कृष्टेष्व् इव वर्ते ॥ BhGR_9.29 ॥ तत्रा7पि --- अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् । साधुर् एव स मन्तव्यः सम्यग्-व्यवसितो हि सः ॥ BhG_9.30 ॥ तत्र तत्र जाति-विशेषे जातानां यः समाचार उपादेयः परिहरणीयश् च, तस्माद् अतिवृत्तो ऽप्य् उक्त-प्रकारेण माम् अनन्य-भाक् भजनै1क-प्रयोजनो भजते चेत्, साधुर् एव सः वैष्णवा1ग्रेसर एव सः । मन्तव्यः बहु-मन्तव्यः पूर्वो1क्तैस् सम इत्य्-अर्थः । कुत एतत्? सम्यग्-व्यवसितो हि सः --- यतो ऽस्य व्यवसायः सुसमीचीनः --- भगवान् निखिल-जगद्-एक-कारण-भूतः परं ब्रह्म नारायणश् चरा1चर-पतिर् अस्मत्-स्वामी मम गुरुर् मम सुहृन् मम परमं भोग्यम् इति सर्वैर् दुष्प्रापो ऽयं व्यवसायस् तेन कृतः; तत्-कार्यं cÃ7नन्य-प्रयोजनं निरन्तरं भजनं तस्या7स्ति --- अतः साधुर् एव; बहु-मन्तव्यः । अस्मिन् व्यवसाये, तत्-कार्ये co7क्त-प्रकार-भजने संपन्ने सति तस्या8चार-व्यतिक्रमः स्व्-अल्प-वैकल्यम् इति न तावता+अनादरणीयः, अपि तु बहु-मन्तव्य eve7त्य्-अर्थः ॥ BhGR_9.30 ॥ ननु "nÃ7विरतो दुश्चरितान् नाशा1न्तो nÃ7समाहितः । नाश्-अन्त-मानसो वा+अपि प्रज्ञानेनै7नम् आप्नुयात् ॥ BhGR_1." इत्य्-आदि-श्रुतेः आचार-व्यतिक्रम उत्तरो1त्तर-भजनो1त्पत्ति-प्रवाहं निरुणद्धी7त्य् अत्र आह --- क्षिप्रं भवति धर्मा3त्मा शश्वच्-छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ BhG_9.31 ॥ मत्-प्रियत्व-कारिता1नन्य-प्रयोजन-मद्-भजनेन विधूत-पापतयै9व समूलो1न्मूलित-रजस्-तमो-गुणः क्षिप्रं धर्मा3त्मा भवति क्षिप्रम् एव विरोधि-रहित-सपरिकर-मद्-भजनै1क-मना भवति । एवं-रूप-भजनम् एव हि "धर्मस्या7स्य परन्तप" इति उपक्रमे धर्म-शब्दो1दितम् । शश्वच्-छान्तिं निगच्छति शश्वतीम् अपुनर्-आवर्तिनीं मत्-प्राप्ति-विरोध्य्-आचार-निवृत्तिं गच्छति । कौन्तेय त्वम् evÃ7स्मिन्न् अर्थे प्रतिज्ञां कुरु मद्-भक्ताव् उपक्रान्तो विरोध्य्-आचार-मिश्रो ऽपि न नश्यति; अपि तु मद्-भक्ति-माहात्म्येन सर्वं विरोधि-जातं नाशयित्वा शाश्वतीं विरोधि-निवृत्तिम् अधिगम्य क्षिप्रं परिपूर्ण-भक्तिर् भवती7ति ॥ BhGR_9.31 ॥ मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पाप-योनयः । स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ॥ BhG_9.32 ॥ किं पुनर् ब्राह्मणाः पुण्या भक्ता राज-र्षयस् तथा । अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥ BhG_9.33 ॥ स्त्रियो वैश्याः शूद्राश् च पाप-योनयो ऽपि मां व्यपाश्रित्य परां गतिं यान्ति; किं पुनः पुण्य-योनयो ब्राह्मणा राज-र्षयश् च मद्-भक्तिम् आस्थिताः । अतस् त्वं राज-र्षिर् अस्थिरं ताप-त्रया1भिहततया असुखं ce7मं लोकं प्राप्य वर्तमानो मां भजस्व ॥ BhGR_9.32,33 // भक्ति-स्व-रूपम् आह --- मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवै7ष्यसि युक्त्वै9वम् आत्मानं मत्-परायणः ॥ BhG_9.34 ॥ मन्-मना भव मयि सर्वे3श्वरे3श्वरे, निखिल-हेय-प्रत्यनीक-कल्याणइ1क-ताने, सर्व-ज्ञे, सत्य-सङ्कल्पे निखिल-जगद्-एक-कारणे, परस्मिन् ब्रह्मणि, पुरुषो1त्तमे, पुण्डरीक-दला1मलायता1क्षे, स्वच्छ-नील-जीमूत-सङ्काशे, युगपद्-उदित-दिन-कर-सहस्र-सदृश-तेजसि, लावण्या1मृत-महो2दधौ, उदार-पीवर-चतुर्-बाहौ, अत्युज्ज्वल-पीता1म्बरे, अमल-किरीट-मकर-कुण्डल-हार-केयूर-कटक-भूषिते, अपारकारुण्य-सौशील्य-सौन्दर्य-माधुर्य-गाम्भीर्या1उदार्य-वात्सल्य-जल-धौ, अनालोचित-विशेषा1शेष-लोक-शरण्ये सर्व-स्वामिनि तैल-धारावद् अविच्छेदेन निविष्ट-मना भव । तद् एव विशिनष्टि --- मद्-भक्तः अत्यर्थ-मत्-प्रियत्वेन युक्तो मन्-मना भवे7त्य्-अर्थः । पुनर् पि विशिनष्टि --- मद्-याजी अनवधिका1तिशय-प्रिय-मद्-अनुभव-कारित-मद्-यजन-परो भव । यजनं नाम-परिपूर्ण-शेष-वृत्तिः । औपचारिक-सांस्पर्शिका1भ्यवहारिका3दि-सकल-भोग-प्रदान-रूपो हि यागः । यथा मद्-अनुभव-जनित-निर्वधिका1तिशय-प्रीति-कारित-मद्-यजन-परो भवसि, तथा मन्-मना भवे7त्य् उक्तं भवति । पुनर् अपि तद् एव विशिनष्टि --- मां नमस्कुरु । अनवधिका1तिशय-प्रिय-मद्-अनुभव-कारिता1त्यर्थ-प्रिया1शेष-शेष-वृत्तौ अपर्यवस्यन् मय्य् अन्तर्-आत्मनि अतिमात्र-प्रह्वीभाव-व्यवसायं कुरु । मत्-परायणः --- अहम् एव परम् अयनं यस्या7सौ मत्-परायणः; मया विना+आत्म-धारणा1संभावनया मद्-आश्रय इत्य्-अर्थः । एवम् आत्मानं युक्त्वा मत्-परायणस् एवम् अनवधिका1तिशय-प्रीत्या मद्-अनुभव-समर्थं मनः प्राप्य माम् एवै7ष्यसि । आत्म-शब्दो ह्य् अत्र मनो-विषयः । एवं-रूपेण मनसा मां ध्यात्वा माम् अनुभूय माम् इष्ट्वा मां नमस्कृत्य मत्-परायणो माम् एव प्राप्स्यसी7त्य्-अर्थः । तद् एवं लौकिकानि शरीर-धारणा1र्थानि, वैदिकानि च नित्य-नैमित्तिकानि कर्माणि मत्-प्रीतये मच्-छेषतै2क-रसो मयै9व कारित इति कुर्वन् सततं मत्-कीर्तन-यतन-नमस्कारा3दिकान् प्रीत्या कुर्वाणो मन्-नियाम्यं निखिल-जगन् मच्-छेषतै2क-रसम् इति cÃ7नुसन्धानः अत्यर्थ-प्रिय-मद्-गुण-गणं cÃ7नुसन्धाया7हर्-अहर् उक्त-लक्षणम् इदम् उपासनम् उपाददानो माम् एव प्राप्स्यसि ॥ BhGR_9.34 ॥ ******************** ADHYAYA 10 ******************** भक्ति-योगः सपरिकर उक्तः । इदानीं भक्त्य्-उत्पत्तये तद्-विवृद्धये च भ्गवतो निरङ्कुशा1इश्वर्या3दि-कल्याण-गुण-गणा3नन्त्यम्, कृत्स्नस्य जगतस् तच्-छरीरतया तद्-आत्मकत्वेन तत्-प्रवर्त्यत्वं च प्रपञ्च्यते --- श्री-भगवान् उवाच --- भूय एव महा-बाहो शृणु मे परमं वचः । यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हित-काम्यया ॥ BhG_1.10-1 ॥ मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्-भक्त्य्-उत्पत्ति-विवृद्धि-रूप-हित-कामनया भूयो मन्-माहात्म्य-प्रपञ्च-विषयम् एव परमं वचो यद् वक्ष्यामि; तद् अवहित-मनाश् शृणु ॥ BhGR_1.10-1 // न मे विदुः सुर-गणाः प्रभवं न मह-र्षयः । अहम् आदिर् हि देवानां मह-र्षीणां च सर्वशः ॥ BhG_1.10-2 ॥ सुर-गणा मह-र्षयश् cÃ7तीन्द्रिया1र्थ-दर्शिनो ऽधिकतर-ज्ञाना अपि मे प्रभवं प्रभावं न विदुः मम नाम-कर्म-स्व-रूप-स्व-भावा3दिकं न जानन्ति; यतस् तेषां देवानां मह-र्षीणां च सर्वशो ऽहम् आदिः तेषां स्व-रूपस्य ज्ञान-शक्त्य्-आदेश् cÃ7हम् आदिः; तेषां देवत्व-मह-र्षित्वा3दि-हेतु-भूत-पुण्या1नुगुणं मया दत्तं ज्ञानं परिमितम्; अतस् ते परिमित-ज्ञाना मत्-स्व-रूपा3दिकं यथावन् न जानन्ति ॥ BhGR_1.10-2 // तद् एतद् देवा3द्य्-अचिन्त्य-स्व-याथात्म्य-विषय-ज्ञानं भक्त्य्-उत्पत्ति-विरोधि-पाप-विमोचनो1पायम् आह --- यो माम् अजम् अनादिं च वेत्ति लोक-महे4श्वरम् । asaæmƬhas स मर्त्येषु सर्व-पापैः प्रमुच्यते ॥ BhG_1.10-3 ॥ न जायत इत्य् अजः, अनेन विकारि-द्रव्याद् अचेतनात् तत्-संसृष्टात् संसारि-चेतनाच् च विसजातीयत्वम् उक्तम् । संसारि-चेतनस्य हि कर्म-कृता1चित्-संसर्गो जन्म । अनादिम् इत्य् अनेन पदेन आदिमतो ऽजान् मुक्ता3त्मनो विसजातीयत्वम् उक्तम् । मुक्ता3त्मनो ह्य् अजत्वम् आदिमत्; तस्य हेय-संबन्धस्य पूर्व-वृत्तत्वात् तद्-अर्हता9स्ति । अतो ऽनादिम् इत्य् अनेन तद्-अनर्हतया तत्-प्रत्यनीकतो9च्यते; "निरवद्यम्" इत्य्-आदि-श्रुत्या च । एवं हेय-संबन्ध-प्रत्यनीक-स्व-रूपतया तद्-अनर्हं मां लोक-महे4श्वरम् लोके3श्वराणाम् apÅ8श्वरं मर्त्येष्व् asaæmƬho यो वेत्ति; इतर-सजातीयतयै9कीकृत्य मोहः संमोहः, तद्-रहितो 'saæmƬha÷ स मद्-भक्त्य्-उत्पत्ति-विरोधिभिस् सर्वैः पापैः प्रमुच्यते । एतद् उक्तं भवति --- लोके मनुष्याणां राजा इतर-मनुष्य-सजातीयः केनचित् कर्मणा तद्-आधिपत्यं प्राप्तः; तथा देवानाम् अधिपतिर् अपि; तथा9ï¬Ã1धिपतिर् apÅ7तर-संसारि-सजातीयः; तस्या7पि भावना-त्रया1न्तर्गतत्वात् । "यो ब्रह्माणं विदधाति" इति श्रुतेश् च । तथा9न्ये ऽपि ये केचना7णिमा3द्य्-ऐश्वर्यं प्राप्ताः । अयं तु लोक-महे4श्वरः कार्य-कारणा1वस्थाद् अचेतनाद् बद्धान् मुक्ताच् च चेतनाद् इशितव्यात् सर्वस्मान् निखिल-हेय-प्रत्यनीका1नवधिका1तिशया1संख्येय-कल्याण-गुणै1कतानतया नियमनै1क-स्व-भावतया च विसजातीय itÅ7त्र-सजातीयता-मोह-रहितो यो मां वेत्ति, स सर्वैः पापैः प्रमुच्यते इति ॥ BhGR_1.10-3 // एवं स्व-स्व-भावा1नुसन्धानेन भक्त्य्-उत्पत्ति-विरोधि-पाप-निरसनम्, विरोधि-निरसना देवा1र्थतो भक्त्य्-उत्पत्तिं च प्रतिपाद्य svÃ1इश्वर्य-स्व-कल्याण-गुण-गण-प्रपञ्चा1नुसन्धानेन भक्ति-विवृद्धि-प्रकारम् आह --- बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवो ऽभावो भयं cÃ7भयम् एव च ॥ BhG_1.10-4 ॥ अहिंसा समता तुष्ठिस् तपो दानं यशो ऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः ॥ BhG_1.10-5 ॥ बुद्धिः मनसो निरूपण-सामर्थ्यम्, ज्ञानम् चिद्-अचिद्-वस्तु-विशेष-विषयो निश्चयः, असंमोहः पूर्व-गृहीताद् रजता3der विसजातीये शुक्तिका4दि-वस्तुनि सजातीयता-बुद्धि-निवृत्तिः; क्षमा मनो-विकार-हेतौ सत्य् अप्य् अविकृत-मनस्त्वम्; सत्यम् यथा-दृष्ट-विषयं भूत-हित-रूपं वचनम् । तद्-अनुगुणा मनो-वृत्तिर् ihÃ7भिप्रेता, मनो-वृत्ति-प्रकरणात् । दमः बाह्य-करणानाम् अनर्थ-विषयेभ्यो नियमनम्; शमः अन्तःकरणस्य तथा नियमनम्; सुखम् आत्मा1नुकूला1नुभवः; दुःखम् प्रतिकूला1नुभवः; भवः भवनम्; अनुकूला1नुभव-हेतुकं मनसो भवनम्; अभावः प्रतिकूला1नुभव-हेतुको मनसो ऽवसादः; भयम् आगामिनो दुःखस्य हेतु-दर्शन-जं दुःखम्; तन्-निवृत्तिः अभयम्; अहिंसा पर-दुःखा1हेतुत्वम्; समता आत्मनि सुकृत्सु विपक्षेषु cÃ7र्था1नर्थयोस् सम-मतित्वम्; तुष्टिः सर्वेष्व् आत्मसु दृष्टेषु तोष-स्व-भावत्वम्; तपः शास्त्रीयो भोग-सङ्कोच-रूपः काय-क्लेशः; दानम् स्वकीय-भोग्यानं परस्मै प्रतिपादनम्; यशः गुणवत्ता-प्रथा; अयशः नैर्गुण्य-प्रथा । एतच् co7भयं तद्-अनुगुण-मनो-वृत्ति-द्वयं मन्तव्यम्, तत्-प्रकरणात् । तपो-दाने च तथा । एवम् आद्याः सर्वेषां भूतानां भावाः प्रवृत्ति-निवृत्ति-हेतवो मनो-वृत्तयो मत्त एव मत्-सङ्कल्पा3यत्ता भवन्ति ॥ BhGR_1.10-4,5 // सर्वस्य भूत-जातस्य सृष्टि-स्थित्योः प्रवर्तयितारश् च मत्-संकल्पा3यत्त-प्रवृत्तय इत्य् आह --- मह-र्षयस् सप्त पूर्वे चत्वारो मनवस् तथा । मद्-भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ BhG_1.10-6 ॥ पूर्वे सप्त मह-र्षयः अतीत-मन्व्-अन्तरे ये भृग्व्-आदयस् सप्त मह-र्षयो नित्य-सृष्टि-प्रवर्तनाय ब्रह्मणो मनस्-संभवाः, नित्य-स्थिति-प्रवर्तनाय ये च सार्वणिका नाम चत्वारो मनवः स्थिताः, येषां सन्तान-मये लोके जाता इमाः सर्वाः प्रजाः प्रतिक्षणम् Ã-प्रलयाद् अपत्यानाम् उत्पादकाः पालकाश् च भवन्ति ते भृग्व्-आदयो मनवश् च मद्-भावाः मम यो भावः स एव येषां भावः ते मद्-भावाः, मन्-मते स्थिताः, मत्-सङ्कल्पा1नुवर्तिन इत्य्-अर्थः ॥ BhGR_1.10-6 // एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सो ऽविकम्पेन योगेन युज्यते nÃ7त्र संशयः ॥ BhG_1.10-7 ॥ विभूतिः ऐश्वर्यम् । एतां सर्वस्य मद्-आयत्तो1त्पत्ति-स्थिति-प्रवृत्तिता-रूपां विभूतिम्, मम हेय-प्रत्यनीक-कल्याण-गुण-गण-रूपं योगं च यस् तत्त्वतो वेत्ति, सो ऽविकम्पेन अप्रकम्प्येन भक्ति-योगेन युज्यते । nÃ7त्र संशयः । मद्-विभूति-विषयं कल्याण-गुण-विषयं च ज्ञानं भक्ति-योग-वर्धनम् इति स्वयम् एव द्रक्ष्यसी7त्य्-अभिप्रायः ॥ BhGR_1.10-7 // विभूति-ज्ञान-विपाक-रूपां भक्ति-वृद्धिं दर्शयति --- अहं, सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भाव-समन्विताः ॥ BhG_1.10-8 ॥ अहं, सर्वस्य विचित्र-चिद्-अचित्-प्रपञ्चस्य प्रभवः उत्पत्ति-कारणम्, सर्वं मत्त एव प्रवर्तते itÅ7दं मम स्वाभाविकं निरंकुशा1इश्वर्यं, सौशील्य-सौन्दर्य-वात्सल्या3दि-कल्याण-गुण-गण-योगं च मत्वा बुधा ज्ञानिनः भाव-समन्विताः मां सर्व-कल्याण-गुणा1न्वितं भजन्ते । भावः मनो-वृत्ति-विशेषः । मयि स्पृहयालवो मां भजन्त इत्य्-अर्थः ॥ BhGR_1.10-8 // कथम्? मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् । कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥ BhG_1.10-9 ॥ मच्-चित्ताः मयि निविष्ट-मनसः, मद्-गत-प्राणाः मद्-गत-जीविताः, मया विना0त्म-धारणम् अलभमाना इत्य्-अर्थः; स्वैः स्वैर् अनुभूतान् मदीयान् गुणान् परस्परं बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तः तुष्यन्ति च रमन्ति च --- वक्तारस् तद्-वचनेना7नन्य-प्रयोजनेन तुष्यन्ति; श्रोतारश् च तच्-छ्रवणेना7नवधिका1तिशय-प्रियेण रमन्ते ॥ BhGR_1.10-9 // तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥ BhG_1.10-10 || तेषां सतत-युक्तानाम् मयि सतत-योगम् आशंसमानानां मां भजमानानाम् अहं तम् एव बुद्धि-योगं विपाक-दशा4पन्नं प्रीति-पूर्वकं ददामि; येन ते माम् उपयान्ति ॥ BhGR_1.10-10 // किञ् च, तेषाम् evÃ7नुकम्पा2र्थम् अहम् अज्ञान-जं तमः । नश्याम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥ BhG_1.10-11 || तेषाम् evÃ7नुग्रहा1र्थम् अहम्, आत्म-भाव-स्थः तेषां मनो-वृत्तौ विषयतया9वस्थितः मदीयान् कल्याण-गुण-गणांश् cÃ8विष्कुर्वन् मद्-विषय-ज्ञाना3ख्येन भास्वता दीपेन ज्ञान-विरोधि-प्राचीन-कर्म-रूपा1ज्ञान-जं मद्-व्यतिरिक्त-पूर्वा1भ्यस्त-विषय-प्रावण्य-रूपं तमो नाशयामि ॥ BhGR_1.10-11 // अर्जुन उवाच --- एवं सकले1तर-विसजातीयं भगवद्-असाधारणं शृण्वतां निरतिशया3नन्द-जनकं कल्याण-गुण-गण-योगं तद्-ऐश्वर्य-विततिं च श्रुत्वा तद्-विस्तारं श्रोतु-कामो ऽर्जुन उवाच --- परं ब्रह्म परं धाम पवित्रं परमं भवान् । परं ब्रह्म परं धाम परमं पवित्रं इति यं श्रुतयो वदन्ति, स हि भवान् । "यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञासस्व तद् ब्रह्मे7ति", "ब्रह्म-विद् आप्नोति परम्", "स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मै7व भवति" इति । तथा परं धाम; धाम-शब्दो ज्योतिर्-वचनः; परं ज्योतिः "अथ यद् अतः परो दिवो ज्योतिर् दीप्यते", "परं ज्योतिर् उपसंपद्य स्वेन रूपेणा7भिनिष्पद्यते", "तं देवा ज्योतिषां ज्योतिः" इति । तथा च परमं पवित्रम् परमं पावनम्; स्मर्तुर् अशेष-कल्मषा3श्लेष-करम्, विनाश-करं च । "यथा पुष्कर-पलाश आपो न श्लिष्यन्ते एवम् एवं-विदि पापं कर्म न श्लिष्यते", "तद् यथे9षीका-तूलम् अग्नौ प्रोतं प्रदूयेतै7वं hÃ7स्य सर्वे पाप्मानः प्रदूयन्ते", "नारायण परं ब्रह्म तत्त्वं नगरायणः परः । नारायण परो ज्योतिर् आत्मा नारायणः परः" इति हि श्रुतयो वदन्ति ॥ BhG_1.10-12ab || पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम् ॥ BhGR_1.10-12 // आहुस् त्वाम् ऋषयः सर्वे देव-र्षिर् नारदस् तथा । असितो देवलो व्यासः स्वयं cai7व ब्रवीषि मे ॥ BhG_1.10-13 || ऋषयश् च सर्वे परा1वर-तत्त्व-याथात्म्य-विदस् त्वाम् एव शाश्वतं दिव्यं पुरुषम् आदि-देवम् अजं विभुम् आहुः; तथै9व देव-र्षिर् नारदः असितः देवलः व्यासश् च । "ये च देव-विदो विप्रो ये cÃ7ध्यात्म-विदो जनाः । ते वदन्ति महा4त्मानं कृष्णं धर्मं सनातनम् ॥ पविताणां हि गोविन्दः पवित्रं परम् उच्यते । पुण्यानाम् अपि पुण्यो ऽसौ मङ्गलानां च मङ्गलम् । त्रैलोक्यं पुण्डरीका1क्षो देव-देवः सनातनः । आस्ते हरिर् अचिन्त्या3त्मा तत्रै7व मधु-सूदनः ॥ BhGR_1.", "एष नारायणः श्रीमान् क्षीरा1र्णव-निकेतनः । नाग-पर्यङ्कम् उत्सृज्य ह्य् आगतो मधुरां पुरीम् ॥ BhGR_1.", "पुण्या द्वारवती तत्र यत्रा8स्ते मधु-सूदहः । साक्षाद् देवः पुराणो ऽसौ स हि धर्मस् सनातनः" / तथा, "यत्र नारायणो देवः परमा3त्मा सनातनः । तत्र कृत्स्नं जगत् पार्थ तीर्थान्य् आयतनानि च ॥ तत् पुण्यं तत् परं ब्रह्म तत् तीर्थं तत् तपो-वनम् । तत्र देव-र्षयस् सिद्धाः सर्वे cai7व तपो-धनाः ॥ आदि-देवो महा-योगी यत्रा8स्ते मधुसूदनः । पुण्यानाम् अपि तत् पुण्यं मा भूत् ते संशयो ऽत्र वै ॥ BhGR_1.", "कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि cÃ7प्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चरा1चरम् ॥ BhGR_1." इति । तथा स्वयम् एव ब्रवीषि च, "भूमिर् अपो ऽनलो वायुः खं मनो बुधिर् एव च । अहंकार itÅ7यं मे भिन्ना प्रकृतिर् अष्टधा ॥ BhGR_1." इत्य्-आदिना, "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते" इत्य्-अन्तेन ॥10-12,13॥ सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव । न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ॥ BhG_1.10-14 || अतः सर्वम् एतद् यथा2वस्थित-वस्तु-कथनं मन्ये, न प्रशंसा4द्य्-अभिप्रायम्; यन् मां प्रति अनन्य-साधारणम् अनवधिका1तिशयं स्वाभाविकं तवा7इश्वर्यं कल्याण-गुणा3नन्त्यं च वदसि । अतो भगवन् निरतिशय-ज्ञान-शक्ति-बला1इश्वर्य-वीर्य-तेजसां निधे, ते व्यक्तिं व्यञ्जन-प्रकारं न हि परिमित-ज्ञाना देवा दानवाश् च विदुः ॥ BhGR_1.10-14 // स्वयम् evÃ8त्मना0त्मानं वेत्थ त्वं पुरुषो1त्तम । भूत-भावन भूते3श देव-देव जगत्-पते ॥ BhG_1.10-15 || हे पुरुषो1त्तम, आत्मना, आत्मानम् त्वां स्वयम् एव स्वेन ज्ञानेनै7व वेत्थ । भूत-भावन; सर्वेषां भूतानाम् उत्पादयितः, भूते3श सर्वेषां नियन्तः, देव-देव दैवतानाम् अपि परम-दैवत, यथा मनुष्य-मृग-पक्षि-सरीसृपा3दीन् सौन्दर्य-सौशील्या3दि-कल्याण-गुण-गणैर् दैवतानि अतीत्य वर्तन्ते, तथा तानि सर्वाणि दैवतान्य् अपि तैस् तैर् गुणैस् अतीत्य वर्तमान, जगत्-पते जगत्-स्वामिन् ॥ BhGR_1.10-15 // वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्म-विभूतयः । याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ॥ BhG_1.10-16 || दिव्याः त्वद्-असाधारण्यो विभूतयो याः, तास् त्वम् evÃ7शेषेण वक्तुम् अर्हसि । त्वम् एव व्यञ्जये7त्य्-अर्थः । याभिर् अनन्ताभिर् विभूतिभिः --- यैर् नियमन-विशेषैर् युक्तः इमान् लोकान् त्वं नियन्तृत्वेन व्याप्य तिष्ठसि ॥ BhGR_1.10-16 // कथं विद्याम् अहं योगी त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया ॥ BhG_1.10-17 || अहं योगी --- भक्ति-योग-निष्ठस् सन् भक्त्या त्वां सदा परिचिन्तयन् चिन्तयितुं प्रवृत्तः चिन्तनीयं त्वां परिपूर्णा1इश्वर्या3दि-कल्याण-गुण-गणं कथं विद्याम्? पूर्वो1क्त-बुद्धि-ज्ञाना3दि-भाव-व्यतिरिक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्यो ऽसि? ॥ BhGR_1.10-17 // विस्तरेणा8त्मनो योगं विभूतिं च जना1र्दन । भूयः कथय तृप्तिर् हि शृण्वतो nÃ7स्ति मे ऽमृतम् ॥ BhG_1.10-18 || "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते" इति संक्षेपेणो7क्तं तव स्रष्टृत्वा3दि-योगं विभूतिं नियमनं च भूयो विस्तरेण कथय । त्वयो9च्यमानं त्वन्-माहात्म्या1मृतं शृण्वतो मे तृप्तिर् nÃ7स्ति; हि --- ममा7तृप्तिस् त्वयै9व विदिते9त्य्-अभिप्रायः ॥ BhGR_1.10-18 // श्री-भगवान् उवाच --- हन्त ते कथयिष्यामि विभूतीर् आत्मनश् शुभाः । प्राधान्यतः कुरु-श्रेष्ठ nÃ7स्त्य् अन्तो विस्तरस्य मे ॥ BhG_1.10-19 || हे कुरु-श्रेष्ठ! मदीयाः कल्याणीर् विभूतीः प्राधान्यतस् ते कथयिष्यामि । प्राधन्य-शब्देन उत्कर्षो विवक्षितः; "पुरोधसां च मुख्यं माम्" इति हि वक्ष्यते । जगत्य् उत्कृष्टाः काश्चन विभूतीर् वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासाम् आनन्त्यात् । विभूतित्वं नाम नियाम्यत्वम्; सर्वेषां भूतानां बुद्ध्य्-आदयः पृथग्-विधा भावा मत्त एव भवन्ती7त्य् उक्त्वा, "एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः" इति प्रतिपादनात् । तथा तत्र योग-शब्द-निर्दिष्टं स्रष्टृत्वा3दिकं विभुति-शब्द-निर्दिष्टं तत्-प्रवर्त्यत्वम् इति ह्य् उक्तं पुनश् च, "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भाव-समन्विताः" इति ॥ BhGR_1.10-19 // तत्र सर्व-भूतानां प्रवर्तन-रूपं नियमनम् आत्मतया9वस्थाये7tÅ7मम् अर्थम्, योग-शब्द-निर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं ce7ति सुस्पष्टम् आह --- अहम् आत्मा गुडाकेश सर्व-भूता3शय-स्थितः । अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ॥ BhG_1.10-20 || सर्वेषां भूतानां मम शरीर-भूतानाम् आशये हृदये अहम् आत्मतया9वस्थितः । आत्मा हि नाम शरीरस्य सर्वा3त्मना आधारः, नियन्ता, शेषी च । तथा वक्ष्यते, "सर्वस्य cÃ7हं हृदि सन्निविष्टो मत्तस् स्मृतिर् ज्ञानम् अपोहनं च", "ईश्वरस् सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रा3rƬhÃni मायया ॥ BhGR_1." इति । श्रूयते च, "यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्यो ऽन्तरो यं सर्वाणि भूतानि न विदुः, यस्य सर्वाणि भूतानि शरीरं यस् सर्वाणि भूतान्य् अन्तरो यमयति, एष त आत्मा9न्तर्याम्य् अमृतः" इति, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति, स त आत्मा9न्तर्याम्य् अमृतः" इति च । एवं सर्व-भूतानाम् आत्मतया9वस्थितो ऽहं तेषाम् आदिर् मध्यं cÃ7न्तश् च --- तेषाम् उत्पत्ति-स्थिति-प्रलय-हेतुर् इत्य्-अर्थः ॥ BhGR_1.10-20 // एवं भगवतः स्व-विभूति-भूतेषु सर्वेष्व् आत्मतया9वस्थानं तत्-तच्-छब्द-सामानाधिकरण्य-निर्देश-हेतुं प्रतिपाद्य विभूति-विशेषान् सामानाधिकरण्येन व्यपदिशति । भगवत्य् आत्मतया9वस्थिते हि सर्वे शब्दास् तस्मिन्न् एव पर्यवस्यन्ति; यथा देवो मनुष्यः पक्षी वृक्षः इत्य्-आदयः शब्दाः शरीराणि प्रतिपादयन्तस् तत्-तद्-आत्मनि पर्यवस्यन्ति । भगवतस् तत्-तद्-आत्मतया9वस्थानम् एव तत्-तच्-छब्द-सामानाधिकरण्य-निबन्धनम् इति विभूत्य्-उपसंहारे वक्ष्यति; "न तद् अस्ति विना यत् स्यान् मया भूतं चरा1चरम्" इति सर्वेषां स्वेना7विनाभाव-वचनात् । अविनाभावश् च नियाम्यतये9ति; "मत्तस् सर्वं प्रवर्तते" इत्य् उपक्रमो1दितम् । आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् । मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥ BhG_1.10-21 || द्वादश-संख्या-संख्यातानाम् आदित्यानां द्वादशो य उत्कृष्टो विष्णुर् नामा8दित्यः, सो ऽहम् । ज्योतिषां जगति प्रकाशकानां यः अंशुमान् रविः आदित्य-गणः, सो ऽहम् । मरुताम् उत्कृष्टो मरीचिर् यः, सो ऽहम् अस्मि । नक्षत्राणाम् अहं शशी । ne7यं निर्धारणे षष्ठी, "भूतानाम् अस्मि चेतना" इतिवत् । नक्षत्राणां पतिर् यश् चन्द्रः, सो ऽहम् अस्मि ॥ BhGR_1.10-21 // वेदानां साम-वेदो ऽस्मि देवानाम् अस्मि वासवः । इन्द्रियाणां मनश् cÃ7स्मि भूतानाम् अस्मि चेतना ॥ BhG_1.10-22 || वेदानाम् ऋग्-यजुस्-सामा1थर्वणां य उत्कृष्टः साम-वेदः, सो ऽहम् । देवानाम् इन्द्रो ऽहम् अस्मि । एकादशानाम् इन्द्रियाणां यद् उत्कृष्टं मन इन्द्रियम्, तद् अहम् अस्मि । इयम् अपि न निर्धारणे । भूतानां चेतनावतां या चेतना, सो ऽहम् अस्मि ॥ BhGR_1.10-22 // रुद्राणां शङ्करश् cÃ7स्मि वित्ते3शो यक्ष-रक्षसाम् । वसूनां पावकश् cÃ7स्मि मेरुः शिखरिणाम् अहम् ॥ BhG_1.10-23 || रुद्राणाम् एकादशानां शङ्करो ऽहम् अस्मि । यक्ष-रक्षसां वैश्रवणो ऽहम् । वसूनाम् अष्टानां पावको ऽहम् । शिखरिणां शिखर-शोभिनां पर्वतानां मध्ये मेरुर् अहम् ॥ BhGR_1.10-23 // पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥ BhG_1.10-24 || पुरोधसाम् उत्कृष्टो बृहस्पतिर् यः, सो ऽहम् अस्मि, सेनानीनां सेना-पतीनां स्कन्दो ऽहम् अस्मि । सरसां सागरो ऽहम् अस्मि ॥ BhGR_1.10-24 // मह-र्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् । यज्ञानां जप-यज्ञो ऽस्मि स्थावराणां हिमालयः ॥ BhG_1.10-25 || मह-र्षीणां मरीच्य्-आदीनां भृगुर् अहम् । अर्था1भिधायिनः शब्दा गिरः, तासाम् एकम् अक्षरं प्रणवो ऽहम् अस्मि । यज्ञानाम् उत्कृष्टो जप-यज्ञो ऽस्मि । पूर्व-मात्राणां हिमवान् अहम् ॥ BhGR_1.10-25 // अश्वत्थस् सर्व-वृक्षाणां देव-र्षीणां च नारदः । गन्धर्वाणां चित्र-रथः सिद्धानां कपिलो मुनिः ॥ BhG_1.10-26 || उच्चैश्श्रवसम् अश्वानां विद्धि माम् अमृतो1द्भवम् । ऐरावतं गजे1न्द्राणां नराणां च नरा1धिपम् ॥ BhG_1.10-27 || आयुधानाम् अहं वज्रं धेनूनाम् अस्मि काम-धुक् । प्रजनश् cÃ7स्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥ BhG_1.10-28 || अनन्तश् cÃ7स्मि नागानां वरुणो यादसाम् अहम् । pitQïÃm अर्यमा cÃ7स्मि यमः संयमताम् अहम् ॥ BhG_1.10-29 || वृक्षाणां पूज्यो ऽश्वत्थो ऽहम् । देव-र्षीणं नारदो ऽहम् । काम-धुक् दिव्या सुरभिः । जनन-हेतुः कन्दर्पश् cÃ7हम् अस्मि । सर्पाः एकाशिरसः; नागाः बहु-शिरसः । यादांसि जल-वासिनः, तेषां वरुणो ऽहम् । दण्डयतां वैवस्वतो ऽहम् ॥ BhGR_1.10-26,27,28,29 // प्रह्लादश् cÃ7स्मि दैत्यानां कालः कलयताम् अहम् । मृगाणां च मृगे1न्द्रो ऽहं वैनतेयश् च पक्षिणाम् ॥ BhG_1.10-30 || अनर्थ-प्रेप्सुतया गणयतां मध्ये कालः मृत्युर् अहम् ॥ BhGR_1.10-30 // पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम् । झषाणां मकरश् cÃ7स्मि स्रोतसाम् अस्मि जाह्नवी ॥ BhG_1.10-31 || पवताम् गमन-स्व-भावानां पवनो ऽहम् । शस्त्र-भृतां रामो ऽहम् । शस्त्र-भृत्त्वम् अत्र विभूतिः, अर्था1न्तरा1भावात् । आदित्या3दयश् च क्षेत्र-ज्ञा आत्मत्वेना7वस्थितस्य भगवतः शरीरतया धर्म-भूता इति शस्त्र-भृत्त्व-स्थानीयाः ॥ BhGR_1.10-31 // सर्गाणाम् आदिर् अन्तश् च मध्यं cai7vÃ7हम् अर्जुन । अध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम् ॥ BhG_1.10-32 || सृज्यन्त इति सर्गाः, तेषाम् आदिः कारणम्; सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारो ऽहम् eve7त्य्-अर्थः । तथा अन्तः सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारो ऽप्य् अहम् एव । तथा च मध्यं पालनम्; सर्वदा पाल्यमानानां पालयितारश् cÃ7हम् eve7त्य्-अर्थः । जल्प-वितण्डा4दि कुर्वतां तत्त्व-निर्णयाय प्रवृत्तो वादो यः, सो ऽहम् ॥ BhGR_1.10-32 // अक्षराणाम् अकारो ऽस्मि द्वन्द्वस् सामासिकस्य च । अहम् एव अक्षयः कालः धाता9हं विश्वतो-मुखः ॥ BhG_1.10-33 || अक्षराणां मध्ये "अकारो वै सर्वा वाक्" इति श्रुति-सिद्धिः सर्व-वर्णानां प्रकृतिर् अकारो ऽहम् सामासिकः समास-समूहः; तस्य मध्ये द्वन्द्व-समासो ऽहम् । स ह्य् उभय-पदा1र्थ-प्रधानत्वेनो7त्कृष्टः । कला-मुहूर्ता3दि-मयो ऽक्षयः कालो ऽहम् एव । सर्वस्य स्रष्टा हिरण्य-गर्भश् चतुर्-मुखो ऽहम् ॥ BhGR_1.10-33 // मृत्युस् सर्व-हरश् cÃ7हम् उद्भवश् च भविष्यताम् । कीर्तिश् श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ॥ BhG_1.10-34 || सर्व-प्राण-हरो मृत्युश् cÃ7हम् । उत्पत्स्यमानानाम् उद्भवा3ख्यं कर्म cÃ7हम् । श्रीर् अहम्; कीर्तिश् cÃ7हम्; वाक् cÃ7हम्; स्मृतिश् cÃ7हम्; मेधा cÃ7हम्; धृतिश् cÃ7हम्; क्षमा cÃ7हम् ॥ BhGR_1.10-34 // बृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम् । मासानां मार्ग-शीर्षो ऽहम् ऋतूनां कुसुमा3करः ॥ BhG_1.10-35 || साम्नां बृहत्-साम अहम् । छन्दसां गायत्र्य् अहम् । कुसुमा3करः वसन्तः ॥ BhGR_1.10-35 // द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् । जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् ॥ BhG_1.10-36 || छलं कुर्वतां छला3स्पदेष्व् अक्षा3दि-लक्षणं द्युतम् अहम् । jetQïÃæ जयो ऽस्मि । व्यवसायिनां व्यवसायो ऽस्मि । सत्त्ववतां सत्त्वम् अहम् । सत्त्वम् महा-मनस्त्वम् ॥ BhGR_1.10-36 // वृष्णीनां वासु-देवो ऽस्मि पाण्डवानां धनञ्-जयः । मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ॥ BhG_1.10-37 || वसु-देव-सूनुत्वम् अत्र विभूतिः, अर्था1न्तरा1भावाद् एव । पाण्डवानां धनञ्-जयो ऽर्जुनो ऽहम् । मुनयः मननेना8त्म-याथात्म्य-दर्शिनः; तेषां व्यासो ऽहम् । कवयः विपश्चितः ॥ BhGR_1.10-37 // दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् । मौनं cai7vÃ7स्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥ BhG_1.10-38 || नियमा1तिक्रमणे दण्डं कुर्वतां दण्डो ऽहम् । विजिगीषूणां जयो1पाय-भूता नीतिर् अस्मि । गुह्यानां संबन्धिषु गोपानेषु मौनम् अस्मि । ज्ञानवतां ज्ञानं cÃ7हम् ॥ BhGR_1.10-38 // यच् cÃ7पि सर्व-भूतानां बीजं तद् अहम् अर्जुन । न तद् अस्ति विना यत् स्यान् मया भूतं चरा1चरम् ॥ BhG_1.10-39 || सर्व-भूतानां सर्वा1वस्था2वस्थितानाम् तत्-तद्-अवस्था-बीज-भूतं प्रतीयमानम् अप्रतीयमानं च यत्, तद् अहम् एव । भूत-जातं मया आत्मतया9वस्थितेन विना यत् स्यात्, न तद् अस्ति । "अहम् आत्मा गुडाकेश सर्व-भूता3शय-स्थितः" इति प्रक्रमात्, "न तद् अस्ति विना यत् स्यान् मया भूतं चरा1चरम्" इत्य् अत्रा7प्य् आत्मतया9वस्थानम् एव विवक्षितम् । सर्वं वस्तु-जातं सर्वा1वस्थं मया आत्म-भूतेन युक्तं स्याद् इत्य्-अर्थः । अनेन सर्वस्या7स्य सामानाधिकरण्य-निर्देशस्या8त्मतया9वस्थितिर् एव हेतुर् इति प्रकटितम् ॥ BhGR_1.10-39 // nÃ7न्तो ऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष tÆ7द्देशतः प्रोक्तो विभूतेर् विस्तरो मया ॥ BhG_1.10-40 || मम दिव्यानां कल्याणीनां विभूतीनाम् अन्तो nÃ7स्ति; एष तु विभूतेर् विस्तरो मया कैश्चिद् उपाधिभिः संक्षेपतः प्रोक्तः ॥ BhGR_1.40 ॥ यद् यद् विभूतिमत् सत्त्वं श्रीमद् उर्जितम् एव वा । तत् तद् evÃ7वगच्छ त्वं मम तेजो-'ंश-संभवम् ॥ BhG_1.10-41 || यद् यद् विभूतिमद् इशितव्य-संपन्नं भूत-जातं श्रीमत् कान्तिमत्, धन-धान्य-समृद्धं वा, ऊर्जितं कल्याणा3रम्भेषु उद्युक्तम्; तत् तन् मम तेजो-'ंश-संभवम् इत्य् अवगच्छ । तेजः परा1भिभवन-सामर्थ्यम्, ममा7चिन्त्य-शक्तेर् नियमन-शक्त्य्-एक-देश-संभवती7त्य्-अर्थः ॥ BhGR_1.10-41 // अथ वा बहुनै9तेन किं ज्ञानेन तवा7र्जुन । विष्टभ्या7हम् इदं कृत्स्नम् ekÃ1ंशेन स्थितो जगत् ॥ BhG_1.10-42 || बहुना एतेन उच्यमानेन ज्ञानेन किं प्रयोजनम् /इदं चिद्-अचिद्-आत्मकं कृत्स्नं जगत् कार्या1वस्थं कारणा1वस्थं स्थूलं सूक्ष्मं च स्व-रूप-सद्-भावे, स्थितौ, प्रवृत्ति-भेदे च यथा मत्-सङ्कल्पं nÃ7तिवर्तेत, तथा मम महिम्नो ऽयुता1युता1ंशेन विष्टभ्या7हम् अवस्थितः । यथो2क्तं भगवता पराशरेण, "यस्या7युता1युता1æÓÃ1ंशे विश्व-शक्तिर् इयं स्थिता" इति ॥ BhGR_1.10-42 // ******************** ADHYAYA 11 ******************** एवं भक्ति-योग-निष्पत्तये तद्-विवृद्धये च सकले1तर-विलक्षणेन स्वाभाविकेन भगवद्-असाधारणेन कल्याण-गुण-गणेन सह भगवतः सर्वा3त्मत्वं तत एव तद्-व्यतिरिक्तस्य कृत्स्नस्य चिद्-अचिद्-आत्मकस्य वस्तु-जातस्य तच्-छरीरतया तद्-आयत्त-स्व-रूप-स्थिति-प्रवृत्तित्वं co7क्तम् । तम् एतं भगवद्-असाधारणं स्व-भावं कृत्स्नस्य तद्-आयत्त-स्व-रूप-स्थिति-प्रवृत्तितां च भगवत्-सकाशाद् उपश्रुत्य एवम् eve7ति नित्यश् च तथा-भूतं भगवन्तं साक्षात्-कर्तु-कामो ऽर्जुन उवाच । तथै9व भगवत्-प्रसादाद् अनन्तरं द्रक्ष्यति । "सर्वा3श्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम् ... तत्रै7क-स्थं जगत् कृत्स्नं प्रतिभक्तम् अनेकधाः" इति हि वक्ष्यते । अर्जुन उवाच --- मद्-अनुग्रहाय परमं गुह्यम् अध्यात्म-संज्ञितम् । यत् त्वयो9क्तं वचस् तेन मोहो ऽयं विगतो मम ॥ BhG_11.1 ॥ देहा3tmÃ1भिमान-रूप-मोहेन मोहितस्य ममा7नुग्रहै1क-प्रयोजनाय परमं गुह्यम् परमं रहस्यम् अध्यात्म-संज्ञितम् आत्मनि वक्तव्यं वचः, "न त्व् evÃ7हं जातु nÃ8सम्" इत्य्-आदि, "तस्माद् योगी भवा7र्जुन" इत्य् एतद्-अन्तं यत् त्वयो9क्तम्, तेना7यम् ममा8त्म-विषयो मोहः सर्वो विगतः दूरतो निरस्तः ॥ BhGR_11.1 ॥ तथा च --- भवा1प्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमल-पत्रा1क्ष माहात्म्यम् अपि cÃ7व्ययम् ॥ BhG_11.2 ॥ सप्तम-प्रभृति दशम-पर्यन्ते त्वद्-व्यतिरिक्तानां सर्वेषां भूतानां त्वत्तः परमा3त्मनो भवा7प्ययौ उत्पत्ति-प्रलयौ विस्तरशो मया श्रुतौ हि । कमल-पत्रा1क्ष, तव अव्ययं नित्यं सर्व-चेतना1चेतन-वस्तु-शेषित्वं ज्ञान-बला3दि-कल्याण-गुण-गणैस् तवै7व परतरत्वं सर्वा3धारत्वं चिन्तित-निमिषिता3दि-सर्व-प्रवृत्तिषु तवै7व प्रवर्तयितृत्वम् इत्य्-आदि अपरिमितं माहात्म्यं च श्रुतम् । हि-शब्दो वक्ष्यमाण-दिदृक्षा-द्योतना1र्थः ॥ BhGR_11.2 ॥ एवम् एतद् यथा0त्थ त्वम् आत्मानं परमे3श्वर । द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषो1त्तम ॥ BhG_11.3 ॥ हे परमे3श्वर, एवम् एतद् इत्य् अवधृतम्, यथा0थ त्वम् आत्मानं ब्रवीषि । पुरुषो1त्तम आश्रित-वात्सल्य-जलधे तवा7इश्वरं त्वद्-असाधारणं सर्वस्य प्रशासितृत्वे, पालयितृत्वे, स्रष्टृत्वे, संहर्तृत्वे भर्तृत्वे, कल्याण-गुणा3करत्वे, परतरत्वे, सकले1तर-विसजातीयत्वे ऽवस्थितं रूपं द्रष्टुं साक्षात्कर्तुम् इच्छामि ॥ BhGR_11.3 ॥ मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो । योगे3श्वर ततो मे त्वं दर्शया8त्मानम् अव्ययम् ॥ BhG_11.4 ॥ तत् सर्वस्य स्रष्टृ, सर्वस्य प्रशासितृ, सर्वस्या8धार-भूतं त्वद्-रूपं मया द्रष्टुं शक्यम् इति यदि मन्यसे, ततो योगे3श्वर --- योगो ज्ञाना3दि-कल्याण-गुण-योगः, "पश्य मे योगम् ऐश्वरम्" इति हि वक्ष्यते --- त्वद्-व्यतिरिक्तस्य कस्या7प्य् असंभावितानां ज्ञान-बला1इश्वर्य-वीर्य-शक्ति-तेजसां निधे! आत्मानं त्वाम् अव्ययं मे दर्शय । अव्ययम् इति क्रिया-विशेषणम् । त्वां सकलं मे दर्शये7त्य्-अर्थः ॥ BhGR_11.4 ॥ श्री-भगवान् उवाच --- एवं कौतूहला1न्वितेन हर्ष-गद्गद-कण्ठेन पार्थेन प्रार्थितो भगवान् उवाच --- पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः । नाना-विधानि दिव्यानि नाना-वर्णा3कृतीनि च ॥ BhG_11.5 ॥ पश्य मे सर्वा3श्रयाणि रूपाणि; अथ शतशः सहस्रशश् च नाना-विधानि नाना-प्रकाराणि, दिव्यानि अप्राकृतानि, नाना-वर्णा3कृतीनि शुक्ल-कृष्णा3दि-नाना-वर्णानि, नाना4काराणि च पश्य ॥ BhGR_11.5 ॥ पश्या8दित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा । बहून्य् अदृष्ट-पूर्वाणि पश्या8श्चर्याणि भारत ॥ BhG_11.6 ॥ ममै7कस्मिन् रूपे पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतश् cai7कोन-पञ्चाशतम् । प्रदर्शना1र्थम् इदम्, इह जगति प्रत्यक्ष-दृष्टानि शास्त्र-दृष्टानि च यानि वस्तूनि, तानि सर्वाणि, अन्यान्य् अपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्व् अदृष्ट-पूर्वाणि बहून्य् आश्चर्याणि पश्य ॥ BhGR_11.6 ॥ इहै7क-स्थं जगत् कृत्स्नं पश्या7द्य सचरा1चरम् । मम देहे गुडाकेश यच् cÃ7न्यद् द्रष्टुम् इच्छसि ॥ BhG_11.7 ॥ इह ममै7कस्मिन् देहे, तत्रा7पि एक-स्थम् एक-देश-स्थं सचरा1चरं कृत्स्नं जगत् पश्य; यच् cÃ7न्यद् द्रष्टुम् इच्छसि, तद् अप्य् एक-देहै1क-देश एव पश्य ॥ BhGR_11.7 ॥ न तु मां शक्ष्यसे द्रष्टुम् अनेनै7व स्व-चक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ BhG_11.8 ॥ अहं मम देहै1क-देशे सर्वं जगद् दर्शयिष्यामि; त्वं त्व् अनेन नियत-परिमित-वस्तु-ग्राहिणा प्राकृतेन स्व-चक्षुषा, मां तथा-भूतं सकले1तर-विसजातीयम् अपरिमेयं द्रष्टुं न शक्ष्यसे । तव दिव्यम् अप्राकृतं मद्-दर्शन-साधनं चक्षुर् ददामि । पश्य मे योगम् ऐश्वरम् --- मद्-असाधारणं योगं पश्य; ममा7नन्त-ज्ञाना3दि-योगम् अनन्त-विभूति-योगं च पश्ये7त्य्-अर्थः ॥ BhGR_11.8 ॥ एवम् उक्त्वा ततो राजन् महा-योगे3श्वरो हरिः । दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ॥ BhG_11.9 ॥ एवम् उक्त्वा सारथ्ये ऽवस्थितः पार्थ-मातुल-जो महा-योगे3श्वरो हरिः महा4श्चर्य-योगानाम् ईश्वरः पर-ब्रह्म-भूतो नारायणः परमम् ऐश्वरं svÃ1साधारणं रूपं पार्थाय पितृ-ष्वसुः पृथायाः पुत्राय दर्शयाम् आस । तद् विविध-विचित्र-निखिल-जगद्-आश्रयं विश्वस्य प्रशासितृ च रूपम्; तच् ce8दृशम् --- अनेक-वक्त्र-नयनम् अनेका1द्भुत-दर्शनम् । अनेक-दिव्या3भरणं दिव्या1नेको1द्यता3युधम् ॥ BhG_11.10 ॥ दिव्य-माल्या1म्बर-धरं दिव्य-गन्धा1नुलेपनम् । सर्वा3श्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम् ॥ BhG_11.11 ॥ देवं द्योतमानम्, अनन्तम् काल-त्रय-वर्ति; निखिल-जगद्-आश्रयतया देश-काल-परिच्छेदा1नर्हम्, विश्वतो-मुखम् विश्व-दिग्-वर्ति-मुखम्, svo1चित-दिव्या1म्बर-गन्ध-माल्या3भरणा3युधा1न्वितम् ॥ BhGR_11.10,11 // ताम् एव देव-शब्द-निर्दिष्टां द्योतमानतां विशिनष्टि --- दिवि सूर्य-सहस्रस्य भवेद् युगपद् उत्थिता । यदि भाः, सदृशी सा स्याद् भासस् तस्य महा4त्मनः ॥ BhG_11.12 ॥ तेजसो ऽपरिमितत्व-दर्शना1र्थम् इदम्; अक्षय-तेजस्-स्व-रूपम् इत्य्-अर्थः ॥ BhGR_11.12 ॥ तत्रै7क-स्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा । अपश्यद् देव-देवस्य शरीरे पाण्डवस् तदा ॥ BhG_11.13 ॥ तत्र अनन्तायाम् अविस्तारे, अनन्त-बाहू1दर-वक्त्र-नेत्रे, अपरिमित-तेजस्के, अपरिमित-दिव्या3युधो1पेते, svo1चिता1परिमित-दिव्य-भूषणे, दिव्य-माल्या1म्बर-धरे, दिव्य-गन्धा1नुलेपने, अनन्ता3श्चर्य-मये, देव-देवस्य दिव्ये शरीरे अनेकधा प्रविभक्तं ब्रह्मा4दि-विविध-विचित्र-देव-तिर्यङ्-मनुष्य-स्थावरा3दि-भोक्तृ-वर्ग-पृथिव्य्-अन्तरिक्ष-स्वर्ग-पाताला1तल-वितल-सुतला3दि-भोग-स्थान-भोग्य-भोगो1पकरण-भेद-भिन्नं प्रकृति-पुरुषा3त्मकं कृत्स्नं जगत्, "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते", "हन्त ते कथयिष्यामि विभूतीर् आत्मनश् शुभाः", "अहम् आत्मा गुडाकेश सर्व-भूता3शय-स्थितः", आदित्यानाम् अहं विष्णुः" इत्य्-आदिना, "न तद् अस्ति विना यत् स्यान् मया भूतं चरा1चरम्", "विष्टभ्या7हम् इदं कृत्स्नम् ekÃ1ंशेन स्थितो जगत्" इत्य्-अन्तेनो7दितम्, एक-स्थम् एक-देश-स्थम्; पाण्डवो भगवत्-प्रसाद-लब्ध-तद्-दर्शना1नुगुण-दिव्य-चक्षुर् अपश्यत् ॥ BhGR_11.13 ॥ ततस् स विस्मया3विष्टो हृष्ट-रोमा धनञ्जयः । प्रणम्य शिरसा देवं कृता1ञ्जलिर् abhëata ॥ BhG_11.14 || ततो धनञ्जयो महा4श्चर्यस्य कृत्स्नस्य जगतः स्व-देहै1क-देशेना8श्रय-भूतं कृत्स्नस्य प्रवर्तयितारं च आश्चर्यतमा1नन्त-ज्ञाना3दि-कल्याण-गुण-गणं देवं दृष्ट्वा विस्मया3विष्टो हृष्ट-रोमा शिरसा दण्डवत् प्रणम्य कृता1ञ्जलिर् abhëata ॥ BhGR_11.14 // अर्जुन उवाच --- पश्यामि देवांस् तव देव देहे सर्वांस् तथा भूत-विशेष-सङ्गान् । ब्रह्माणम् ईशं कमला3सन-स्थम् ऋषींश् च सर्वान् उरगांश् च दीप्तान् ॥ BhG_11.15 ॥ देव; तव देहे सर्वान् देवान् पश्यामि; तथा सर्वान् प्राणि-विशेषाणां संघान्, तथा ब्रह्माणं चतुर्-मुखम् अण्डा1धिपतिम्, तथे0शं कमला3सन-स्थं --- कमला3सने ब्रह्मणि स्थितम् ईशं तन्-मते ऽवस्थितं तथा देव-र्षि-प्रमुखान् सर्वान् ऋषीन्, उरगांश् च वासुकि-तक्षका3दीन् दीप्तान् ॥ BhGR_11.15 ॥ अनेक-बाहू1दर-वक्त्र-नेत्रं पश्यामि त्वां सर्वतो ऽनन्त-रूपम् । nÃ7न्तं न मध्यं न पुनस् तवा8दिं पश्यामि विश्वे3श्वर विश्व-रूप ॥ BhG_11.16 ॥ अनेक-बाहू1दर-वक्त्र-नेत्रम् अनन्त-रूपं त्वां सर्वतः पश्यामि; विश्वे3श्वर --- विश्वस्य नियन्तः, विश्व-रूप --- विश्व-शरीर! यतस् त्वम् अनन्तः, अतस् तव nÃ7न्तं न मध्यं न पुनस् तवा8दिं च पश्यामि ॥ BhGR_11.16 ॥ किरीटिनं गदिनं चक्रिणं च तेजो-राशिं सर्वतो दीप्तिम् अन्तम् । पश्यामि त्वा दुर्निरीक्षं समन्ताद् दीप्ता1नला1र्क-द्युतिम् अप्रमेयम् ॥ BhG_11.17 ॥ तेजो-राशिं सर्वतो दीप्तिमन्तं समन्ताद् दुर्निरीक्षं दीप्ता1नला1र्क-द्युतिम् अप्रमेयं त्वां किरीटिनं गदिनं चक्रिणं च पश्यामि ॥ BhGR_11.17 ॥ त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् । त्वम् अव्ययः शाश्वत-धर्म-गोप्ता सनातनस् त्वं पुरुषो मतो मे ॥ BhG_11.18 ॥ उपनिषत्सु, "द्वे विद्ये वेदितव्ये" इत्य्-आदिषु वेदितव्यतया निर्दिष्टं परमम् अक्षरं त्वम् एव; अस्य विश्वस्य परं निधानम् विश्वस्या7स्य परमा3धार-भूतस् त्वम् एव; त्वम् अव्ययः व्यय-रहितः; यत् स्व-रूपो यद्-गुणो यद्-विभवश् च त्वम्, तेनै7व रूपेण सर्वदा9वतिष्ठसे । शाश्वत-धर्म-गोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्य एवम् आदिभिर् अवतारैस् त्वम् एव गोप्ता । सनातनस् त्वं पुरुषो मतो मे --- "वेदा7हम् एतं पुरुषं महा2न्तं", "परात् परं पुरुषम्" इत्य्-आदिषू7दितः सनातन-पुरुषस् त्वम् eve7ति मे मतः ज्ञातः । यद् उकुल-तिलकस् त्वम् एवं-भूत इदानीं साक्षात्-कृतो मये9त्य्-अर्थः ॥ BhGR_11.18 ॥ अन्-आदि-मध्या1न्तम् अनन्त-वीर्यम् अनन्त-बाहुं शशि-सूर्य-नेत्रम् । पश्यामि त्वा दीप्त-हुता3श-वक्त्रं स्व-तेजसा विश्वम् इदं तपन्तम् ॥ BhG_11.19 ॥ अन्-आदि-मध्या1न्तम् आदि-मध्या1न्त-रहितम् । अनन्त-वीर्यम् अनवधिका1तिशय-वीर्यम्; वीर्य-शब्दः प्रदर्शना1र्थः; अनवधिका1तिशय-ज्ञान-बला1इश्वर्य-वीर्य-शक्ति-तेजसां निधिम् इत्य्-अर्थः । अनन्त-बाहुम् असंख्येय-बाहुम् । सो ऽपि प्रदर्शना1र्थः; अनन्त-बाहू1दर-पाद-वक्त्रा3दिकम् । शशि-सूर्य-नेत्रम् शशिवत् सूर्यवच् च प्रसाद-प्रताप-युक्त-सर्व-नेत्रम् । देवा3दीन् अनुकूलान् नमस्कारा3दि कुर्वाणान् प्रति प्रसादः, तद्-विपरीतान् असुर-राक्षसा3दीन् प्रति प्रतापः; "रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-संघाः" इति हि वक्ष्यते । दीप्त-हुता3श-वक्त्रम् प्रदीप्त-काला1नलवत् संहारा1नुगुण-वक्त्रम् । स्व-तेजसा विश्वम् इदं तपन्तम् । तेजः परा1भिभवन-सामर्थ्यम्; स्वकीयेन तेजसा विश्वम् इदं तपन्तं त्वां पश्यामि --- एवम्-भूतं सर्वस्य स्रष्टारं सर्वस्या8धार-भूतं सर्वस्य प्रशासितारं सर्वस्य संहर्तारं ज्ञाना3द्य्-अपरिमित-गुण-सागरम् आदि-मध्या1न्त-रहितम् एवं-भूत-दिव्य-देहं त्वां यथो9पदेशं साक्षात्करोमी7त्य्-अर्थः । एकस्मिन् दिव्य-देहे अनेको1दरा3दिकं कथम्? / इत्थम् उपपद्यते । एकस्मात् कटि-प्रदेशाद् अनन्त-परिमाणाद् ऊर्ध्वम् उद्गता यथो2दितो1दरा3दयः, अधश् च यथो2दित-दिव्य-पादाः; तत्रै7कस्मिन् मुखे नेत्र-द्वयम् इति च न विरोधः ॥ BhGR_11.19 ॥ एवं-भूतं त्वां दृष्ट्वा देवा3दयो ऽहं च प्रव्यथिता भवाम इत्य् आह --- द्यावा-पृथिव्योर् इदम् अन्तरं हि व्याप्तं त्वयै9केन दिशश् च सर्वाः । दृष्ट्वा9द्भुतं रूपम् उग्रं तद् एवं लोक-त्रयं प्रव्यथितं महा4त्मन् ॥ BhG_11.20 ॥ द्यु-शब्दः पृथिवी-शब्दश् co7भौ उपरितनानाम् अधस्तनानां च लोकानां प्रदर्शना1र्थौ । द्यावा-पृथिव्योः अन्तरम् अवकाशः । यस्मिन्न् अवकासे सर्वे लोकास् तिष्ठन्ति, सर्वो ऽयम् अवकाशो दिशश् च सर्वास् त्वयै9केन व्याप्ताः । दृष्ट्वा9द्भुतं रूपम् उग्रं तवे7दम् अनन्तायाम् अविस्तारम् अत्यद्भुतम् अत्युग्रं च रूपं दृष्ट्वा लोक-त्रयं प्रव्यथितम् युद्ध-दिदृक्षया आगतेषु ब्रह्मा4दि-देवा1सुर-पितृ-गण-सिद्ध-गन्धर्व-यक्ष-राक्षसेषु प्रतिकूला1नुकूल-मध्य-स्थ-रूपं लोक-त्रयं सर्वं प्रव्यथितम् अत्यन्त-भीतम् । महा4त्मन् अपरिच्छेद्य-मनो-वृत्ते । एतेषाम् अप्य् अर्जुनस्यै7व विश्वा3श्रय-रूप-साक्षात्कार-साधनं दिव्यं चक्षुर् भगवता दत्तम् । किम् अर्थम् इति चेत्, अर्जुनाय svÃ1इश्वर्यं सर्वं प्रदर्शयितुम् । अत इदम् उच्यते, "दृष्ट्वा9द्भुतं रूपम् उग्रं तवे7दं लोक-त्रयं प्रव्यर्थितं महा4त्मन्" इति ॥ BhGR_11.20 ॥ अमी हि त्वा सुर-सङ्घा विशन्ति केचिद् भीताः präjalayo गृणन्ति । स्वस्ती7त्य् उक्त्वा मह-र्षि-सिद्ध-सङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ BhG_11.21 ॥ अमी सुर-संघाः उत्कृष्टास् त्वां विश्वा1श्रयम् अवलोक्य हृष्ट-मनसः त्वन् समीपं विशन्ति । तेष्व् एव केचिद् अत्युग्रम् अत्यद्भुतं च तवा8कारम् आलोक्य भीताः präjalaya÷ स्व-ज्ञाना1नुगुणं स्तुति-रूपाणि वाक्यानि गृणन्ति उच्चारयन्ति । अपरे मह-र्षि-संघाः सिद्ध-संघाश् च परा1वर-तत्त्व-याथात्म्य-विदः स्वस्ती7त्य् उक्त्वा पुष्कलाभिर् भवद्-अनुरूपाभिः स्तुतिभिः स्तुवन्ति ॥ BhGR_11.21 ॥ रुद्रा3दित्या वसवो ये च साध्या विश्वे ऽश्विनौ मरुतश् co8ष्म-पाश् च । गन्धर्व-यक्षा1सुर-सिद्ध-सङ्घा वीक्ष्यन्ते त्वां विस्मिताश् cai7व सर्वे ॥ BhG_11.22 ॥ ऊष्म-पाः पितरः, "ऊष्म-भागा हि पितरः" इति श्रुतेः । एते सर्वे विस्मयम् आपन्नास् त्वां वीक्षन्ते ॥ BhGR_11.22 ॥ रूपं महत् ते बहु-वक्त्र-नेत्रं महाबाहो बहु-बाहू1रु-पादम् । बहू1दरं बहु-दंष्ट्रा-करालं दृष्ट्वा लोकाः प्रव्यथितास् तथा9हम् ॥ BhG_11.23 ॥ बह्वीभिर् दंष्ट्राभिर् अतिभीषणा3कारं लोकाः पूर्वो1क्ताः प्रतिकूला1नुकूल-मध्य-स्थास् त्रि-विधाः सर्व एव अहं च तद् एवम् ईदृशं रूपं दृष्ट्वा अतीव व्यथिता भवामः ॥ BhGR_11.23 ॥ नभस्-स्पृशं दीप्तम् अनेक-वर्णं व्यात्ता3ननं दीप्त-विशाल-नेत्रम् । दृस्ट्वा हि त्वा प्रव्यथिता1न्तर्-आत्मा धृतिं न विन्दामि शमं च विष्णो ॥ BhG_11.24 ॥ नमश्-शब्दः "तद् अक्षरे परमे व्योमन्", "आदित्य-वर्णं तमसः परस्तात्", "क्षयन्तम् अस्य रजसः पराके", "यो अस्या7ध्यक्षः परमे व्योमन्" इत्य्-आदि-श्रुति-सिद्धि-त्रि-गुण-प्रकृत्य्-अतीत-परम-व्योम-वाची; सविकारस्य प्रकृति-तत्त्वस्य, पुरुषस्य च सर्वा1वस्थस्य, कृत्स्नस्या8श्रयतया नभस् स्पृशम् इति वचनात्; "द्यावा-पृथिव्योर् इदम् अन्तरं हि व्याप्तम्" इति पूर्वो1क्तत्वाच् च । दीप्तम् अनेक-वर्णं व्यात्ता3ननं दीप्त-विशाल-नेत्रं त्वां दृष्ट्वा प्रव्यथिता1न्तरा3त्मा अत्यन्त-भीत-मनाः धृतिं न विन्दामि देहस्य धारणं न लभे, मनसश् ce7न्द्रियाणां च शमं न लभे । विष्णो व्यापिन्! / सर्व-व्यापिनम् अतिमात्रम् अत्यद्भुतम् अतिघोरं च त्वां दृष्ट्वा प्रशिथिक-सर्वा1वयवो व्याकुले1न्द्रियश् च भवामी7त्य्-अर्थः ॥ BhGR_11.24 ॥ दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वै9व काला1नल-सन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवे3श जगन्-निवास ॥ BhG_11.25 ॥ युगा1न्त-काला1नलवत् सर्व-संहारे प्रवृत्तानि अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने; सुखं च न लभे । जगतां निवास देवे3श ब्रह्मा3दीनाम् ईश्वराणाम् अपि परम-महे4श्वर! मां प्रति प्रसन्नो भव । यथा9हं प्रकृतिं गतो भवामि, तथा कुर्व् इत्य्-अर्थः ॥ BhGR_11.25 ॥ एवं सर्वस्य जगतः svÃ3यत्त-स्थिति-प्रवृत्तित्वं दर्शयन् पार्थ-सारथी राज-वेष-च्छद्मना9वस्थितानां dhÃrtarëÂrÃïÃæ यौधिष्ठिरेष्व् अनुप्रविष्टानां च असुरा1ंशानां संहारेण भूभारा7वतरणं स्व-मनीषितं स्वेनै7व करिष्यमाणं पार्थाय दर्शयाम् आस । स च पार्थो भगवतः स्रष्ट्र्त्वा3दिकं सर्वा1इश्वर्यं साक्षात्कृत्य तस्मिन्न् एव भगवति सर्वा3त्मनि dhÃrtarëÂrÃ3दीनाम् उपसंहारम् अनागतम् अपि तत्-प्रसाद-लब्धेन दिव्येन चक्षुषा पश्यन्न् इदं co7वाच --- अमी च त्वा dh­tarëÂrasya पुत्राः सर्वैः सहै7vÃ7वनि-पाल-सङ्घैः । भीष्मो द्रोणः सूत-पुत्रस् तथा9सौ सहा7स्मदीयैर् अपि योध-मुख्यैः ॥ BhG_11.26 ॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्रा-करालानि भया1नकानि । केचिद् विलग्ना दशना1न्तरेषु संदृश्यन्ते चूर्णितैर् उत्तमा1ङ्गैः ॥ BhG_11.27 ॥ अमी dh­tarëÂrasya पुत्राः दुर्योधना3दयस् सर्वे भीष्मो द्रोणः सूत-पुत्रः कर्णश् च तत्-पक्षीयैर् अवनिपाल-समूहैः सर्वैः, अस्मदीयैर् अपि कैश्चिद् योध-मुख्यैस् सह त्वरमाणा दंष्ट्रा-करालानि भया1नकानि तव वक्त्राणि विनाशाय विशन्ति; तत्र केचिच् चूर्णितैर् उत्तमा1ङ्गैर् दशाना1न्तरेषु विलग्नास् संदृश्यन्ते ॥ BhGR_11.26,27 // यथा नदीनां बहवो ऽम्बु-वेगाः समुद्रम् evÃ7भिमुखा द्रवन्ति । तथा तवा7मी नर-लोक-वीरा विशन्ति वक्त्राण्य् अभिविज्वलन्ति ॥ BhG_11.28 ॥ यथा प्रदीप्त-ज्वलनं पतङ्गा विशन्ति नाशाय समृद्ध-वेगाः । तथै9व नाशाय विशन्ति लोकास् तवा7पि वक्त्राणि समृद्ध-वेगाः ॥ BhG_11.29 ॥ एते राज-लोकाः, बहवो नदीनाम् अम्बु-प्रवाहाः समुद्रम् इव, प्रदीप्त-ज्वलनम् इव च शलभाः, तव वक्त्राण्य् अभिविज्वलन्ति स्वयम् एव त्वरमाणा आत्म-नाशाय विशन्ति ॥ BhGR_11.28,29 // लेलिह्यसे ग्रसमानः समन्ताल् लोकान् समग्रान् वदनैर् ज्वलद्भिः । तेजोभिर् आपूर्य जगत् समग्रं भासस् तवो7ग्राः प्रतपन्ति विष्णो ॥ BhG_11.30 ॥ राज-लोकान् समग्रान् ज्वलद्भिर् वदनैर् ग्रसमानः कोप-वेगेन तद्-रुधिरा1वसिक्त-मोष्ठ-पुटा3दिकं लेलिह्यसे पुनः पुनर् लेहनं करोषि । तवा7तिघोरा भासः रश्मयः तेजोभिः स्वकीयैः प्रकाशैः जगत् समग्रम् आपूर्य प्रतपन्ति ॥ BhGR_11.30 ॥ आख्याहि मे को भवान् उग्र-रूपो नमो ऽस्तु ते देव-वर प्रसीद । विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ BhG_11.31 ॥ "दर्शया8त्मानम् अव्ययम्" इति तवा7इश्वर्यं निरङ्कुशं साक्षात्कर्तुं प्रार्थितेन भवता निरङ्कुशम् ऐश्वर्यं दर्शयता अतिघोर-रूपम् इदम् आविष्कृतम् । अतिघोर-रूपः को भवान्, किं कर्तुं प्रवृत्त इति भवन्तं ज्ञातुम् इच्छामि । तवा7भिप्रेतां प्रवृत्तिं न जानामि । एतद् आख्याहि मे । नमो ऽस्तु ते देव-वर! प्रसीद --- नमस् ते ऽस्तु सर्वे3श्वर; एवं कर्तुम्, अनेना7भिप्रायेणे7दं संहर्तृ-रूपम् आविष्कृतम् इत्य् उक्त्वा प्रसन्न-रूपश् च भव ॥ BhGR_11.31 ॥ आश्रित-वात्सल्या1तिरेकेण विश्वा1इश्वर्यं दर्शयतो भवतो घोर-रूपा3विष्कारे को ऽभिप्राय इति पृष्टो भगवान् पार्थ-सारथिः svÃ1भिप्रायम् आह, पार्थो1द्योगेन विना9पि dhÃrtarëÂra-प्रमुखम् अशेषं राज-लोकं निहन्तुम् अहम् एव प्रवृत्त इति ज्ञापनाय मम घोर-रूपा3विष्कारः, तज्-ज्ञापनं च पार्थम् उद्योजयितुम् इति । श्री-भगवान् उवाच --- कालो ऽस्मि लोक-क्षय-कृत् प्रवृद्धो लोकान् समाहर्तुम् इह प्रवृत्तः । ऋते ऽपि त्वा न भविष्यन्ति सर्वे ये ऽवस्थिताः प्रत्यनीकेषु योधाः ॥ BhG_11.32 ॥ कलयति गणयती7ति कालः; सर्वेषां dhÃrtarëÂra-प्रमुखानां राज-लोकानाम् आयुर्-अवसानं गणयन्न् अहं तत्-क्षय-कृद् घोर-रूपेण प्रवृद्धो राज-लोकान् समाहर्तुम् आभिमुख्येन संहर्तुम् इह प्रवृत्तो ऽस्मि । अतो मत्-संकल्पाद् एव त्वाम् ऋते ऽपि --- त्वद्-उद्योगाद् र्ते ऽपि एते dhÃrtarëÂra-प्रमुखास् तव प्रत्यनीकेषु ये ऽवस्थिता योधाः, ते सर्वे न भविष्यन्ति --- विनङ्क्ष्यन्ति ॥ BhGR_11.32 ॥ तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयै9vai7ते निहताः पूर्वम् एव निमित्त-मात्रं भव सव्य-साचिन् ॥ BhG_11.33 ॥ तस्मात् त्वं तान् प्रति युद्धायो7त्तिष्ठ । तान् शत्रून् जित्वा यशो लभस्व; धर्म्यं राज्यं च समृद्धं भुङ्क्ष्व । मयै9vai7ते कृता1पराधाः पूर्वम् एव निहताः हनने विनियुक्ताः । त्वं तु तेषां हनने निमित्त-मात्रं भव । मया हन्यमानानां शत्रा3दि-स्थानीयो भव । सव्य-साचिन् । षच समवाये; सव्येन शर-सचन-शीलः सव्य-साची; सव्येना7पि करेण शर-समवाय-करः; कर-द्वयेन योद्धुं समर्थ इत्य्-अर्थः ॥ BhGR_11.33 ॥ द्रोणं च भीष्मं च जयद्-रथं च कर्णं तथा9न्यान् अपि योध-मुख्यान् । मया हतांस् त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥ BhG_11.34 ॥ द्रोण-भीष्म-कर्णा3दीन् कृता1पराधतया मयै9व हनने विनियुक्तान् त्वं जहि त्वं हन्याः । एतान् गुरून् बन्धूंश् च अन्यान् अपि भोग-सक्तान् कथं हनिष्यामी7ति मा व्यथिष्ठाः --- तान् उद्दिश्य धर्मा1धर्म-भयेन बन्धु-स्नेहेन कारुण्येन च मा व्यथां कृथाः । यतस् ते कृता1पराधा मयै9व हनने विनियुक्ताः, अतो निर्विशङ्को युध्यस्व । रणे सपत्नान् जेतासि जेष्यसि । nai7तेषां वधे नृ-शंसता-गन्धः; अपि तु जय एव लभ्यत इत्य्-अर्थः ॥ BhGR_11.34 ॥ सञ्जय उवाच --- एतच् छ्रुत्वा वचनं केशवस्य कृता1ञ्जलिर् वेपमानः किरीटी । नमस्कृत्वा भूय evÃ8ह कृष्णं स-गद्गदं भीत-भीतः प्रणम्य ॥ BhG_11.35 ॥ एतद् अश्रित-वात्सल्य-जल-धेः केशवस्य वचनं श्रुत्वा अर्जुनस् तस्मै नमस्कृत्य भीत-भीतो भूयस् तं प्रणम्य कृता1ञ्जलिर् वेपमानः किरीटी स-गद्गदम् आह ॥ BhGR_11.35 ॥ स्थाने हृषी-केश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ॥ BhG_11.36 ॥ स्थाने युक्तम् । यद् एतद् युद्ध-दिदृक्षया0गतम् अशेष-देव-गन्धर्व-सिद्ध-यक्ष-विद्या-धर-किन्नर-किंपुरुषा3दिकं जगत्, त्वत्-प्रसादात् त्वां सर्वे3श्वरम् अवलोक्य तव प्रकीर्त्या सर्वं प्रहृष्यति, अनुरज्यते च, यच् च त्वाम् अवलोक्य रक्षांसि भीतानि सर्वा दिशः प्रद्रवन्ति, सर्वे सिद्ध-संघाः सिद्धा3द्य्-अनुकूल-संघाः नमस्यन्ति च --- तद् एतत् सर्वं युक्तम् इति पूर्वेण संबन्धः ॥ BhGR_11.36 ॥ युक्तताम् evo7पपादयति --- कस्माच् च ते न नमेरन् महा4त्मन् गरीयसे ब्रह्मणो ऽप्य् आदि-कर्त्रे । महा4त्मन्, ते तुभ्यं गरीयसे ब्रह्मणः हिरण्य-गर्भस्या7पि आदि-भूताय कर्त्रे हिरण्य-गर्भा3दयः कस्माद् धेतोर् न नमस्कुर्युः ॥ BhGR_11.37ab // अनन्त देवे3श जगन्-निवास त्वम् अक्षरं सद् असत् तत् परं यत् ॥ BhG_11.37 ॥ अनन्त देवे3श जगन्-निवास त्वम् evÃ7क्षरम् । न क्षरती7त्य् अक्षरं जीवा3त्म-तत्त्वम् । "न जायते म्रियते वा विपश्चित्" इत्य् आदि-श्रुति-सिद्धो जीवा3त्मा हि न क्षरति । सद् असच् च त्वम् एव सद्-असच्-छब्द-निर्दिष्टं कार्य-कारण-भावेना7वस्थितं प्रकृति-तत्त्वं, नाम-रूप-विभागवत्तया कार्या1वस्थं सच्-छब्द-निर्दिष्टं तद्-अनर्हतया कारणा1वस्थम् असच्-छब्द-निर्दिष्टं च त्वम् एव । तत् परम् यत् तस्मात् प्रकृतेः प्रकृति-संबन्धिनश् च जीवा3त्मनः परम् अन्यन् मुक्ता3त्म-तत्त्वं यत्, तद् अपि त्वम् एव ॥ BhGR_11.37 ॥ त्वम् आदि-देवः पुरुषः पुराणस् त्वम् अस्य विश्वस्य परं निधानम् । अतस् त्वम् आदि-देवः, पुरुषः पुराणः, त्वम् अस्य विश्वस्य परं निधानम् । निधीयते त्वयि विश्वम् इति त्वम् अस्य विश्वस्य परं निधानम्; विश्वस्य शरीर-भूतस्या8त्मतया परमा3धार-भूतस् त्वम् eve7त्य्-अर्थः ॥ BhGR_11.37 ॥ वेत्ता9सि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्त-रूप ॥ BhG_11.38 ॥ जगति सर्वो वेदिता वेद्यं च सर्वं त्वम् एव । एवं सर्वा3त्मतया9वस्थितस् त्वम् एव परं च धाम स्थानम्; प्राप्य-स्थानम् इत्य्-अर्थः । त्वया ततं विश्वम् अनन्त-रूप । त्वया0त्मत्वेन विश्वं चिद्-अचिन्-मिश्रं जगत् ततं व्याप्तम् ॥ BhGR_11.38 ॥ अतस् त्वम् एव वाय्व्-आदि-शब्द-वाच्य इत्य् आह --- वायुर् यमो ऽग्निर् वरुणश् शशा1ङ्कः प्रजापतिस् त्वं प्रपितामहश् च । सर्वेषां प्रपितामहस् त्वम् एव; पितामहा3दयश् च । सर्वसां प्रजानां पितरः प्रजा-पतयः, प्रजापतीनां पिता हिरण्य-गर्भः प्रजानां पितामहः, हिरण्य-गर्भस्या7पि पिता त्वं प्रजानां प्रपितामहः । पितामहा3दीनाम् आत्मतया तत्-तच्-छब्द-वाच्यस् त्वम् eve7त्य्-अर्थः ॥ BhGR_11.39ab // अत्यद्भुता3कारं भगवन्तं दृष्ट्वा हर्षो1त्फुल्ल-नयनो ऽत्यन्त-साध्वसा1वनतः सर्वतो नमस्करोति ॥ नमो नमस् ते ऽस्तु सहस्र-कृत्वः पुनश् च भूयो ऽपि नमो नमस् ते ॥ BhG_11.39 ॥ नमः पुरस्ताद् अथ पृष्ठतस् ते नमो ऽस्तु ते सर्वत एव सर्व । अनन्त-वीर्या1मित-विक्रमस् त्वं सर्वं समाप्नोषि ततो ऽसि सर्वः ॥ BhG_11.40 ॥ अमित-वीर्य, अपरिमित-पराक्रमस् त्वं सर्वा3त्मतया समाप्नोषि; ततः सर्वो ऽसि । यतस् त्वं सर्वं चिद्-अचिद्-वस्तु-जातम् आत्मतया समाप्नोषि, अतः सर्वस्य चिद्-अचिद्-वस्तु-जातस्य त्वच्-छरीरतया त्वत्-प्रकारत्वात् सर्व-प्रकारस् त्वम् एव सर्व-शब्द-वाच्यो 'sÅ7त्य्-अर्थः । "त्वम् अक्षरं सद् असत्", "वायुर् यमो ऽग्निः" इत्य्-आदि-सर्व-सामानाधिकरण्य-निर्देशस्या8त्मतया व्याप्तिर् एव हेतुर् इति सुव्यक्तम् उक्तम्, "त्वया ततं विश्वम् अनन्त-रूप", "सर्वं समाप्नोषि ततो ऽसि सर्वः" इति च ॥ BhGR_11.40 ॥ सखे9ति मत्वा प्रसभं यद् उक्तं हे कृष्ण हे यादव हे सखे9ति । अजानता महिमानं तवे7मं मया प्रमादात् प्रणयेन vÃ9पि ॥ BhG_11.41 ॥ यश् cÃ7पहासा1र्थम् असत्-कृतो ऽसि विहार-शय्या4सन-भोजनेषु । एको ऽथ vÃ9प्य् अच्युत तत्-समक्षं तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥ BhG_11.42 ॥ तवा7नन्त-वीर्यत्वा1मित-विक्रमत्व-सर्वा1न्तरा3त्मत्व-स्रष्टृत्वा3दिको यो महिमा, तम् इमम् अजानता मया प्रमादान् मोहात्, प्रणयेन चिर-परिचयेन वा सखे9ति मम वयस्यः इति मत्वा, हे कृष्ण, हे यादव, हे सखा इति त्वयि प्रसभम् विनया1पेतं यद् उक्तं, यच् च प्रिहासा1र्थं सर्वदै9व सत्-कारा1र्हस् त्वम् असत्-कृतो ऽसि, विहार-शय्या4सन-भोजनेषु च सह-कृतेषु ekÃ1न्ते वः समक्षं वा यद् असत्-कृतो ऽसि; तत् सर्वं त्वाम् अप्रमेयम् अहं क्षामये ॥ BhGR_11.41,42 // पिता9सि लोकस्य चरा1चरस्य त्वम् अस्य पूज्यश् च गुरु गरीयान् । न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो लोक-त्रये ऽप्य् अप्रतिम-प्रभाव ॥ BhG_11.43 ॥ अप्रतिम-प्रभाव! त्वम् अस्य सर्वस्य चरा1चरस्य लोकस्य पिता9सि । अस्य लोकस्य गुरुश् cÃ7सि; अतस् त्वम् अस्य चरा1चरस्य लोकस्य गरीयान् पूज्यतमः । न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यः --- लोक-त्रये ऽपि त्वद्-अन्यः कारुण्या3दिना केना7पि गुणेन न त्वत्-समो ऽस्ति । कुतो ऽभ्यधिकः? ॥ BhGR_11.43 // तस्मात् प्रणम्य प्रणिधाय कार्यं प्रसादये त्वाम् अहम् ईशम् Ŭyam । पिते9व पुत्रस्य सखे9व सख्युः प्रियः प्रियाया7र्हसि देव सोढुम् ॥ BhG_11.44 ॥ यस्मात् त्वं सर्वस्य पिता पूज्यतमो गुरुश् च कारुण्या3दि-गुणैश् च सर्वा1धिको ऽसि, तस्मात् त्वाम् ईशम् Ŭyaæ प्रणम्य प्रणिधाय च कायं, प्रसादये; यथा कृता1पराधस्या7पि पुत्रस्य, यथा च सख्युः, प्रणाम-पूर्वं प्रार्थितः पिता वा सखा वा प्रसीदति; तथा त्वं परम-कारुणिकः प्रियाय मे सर्वं सोढुम् अर्हसि ॥ BhGR_11.44 ॥ अदृष्ट-पूर्वं हृषितो ऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तद् एव मे दर्शय देव रूपं प्रसीद देवे3श जगन्-निवास ॥ BhG_11.45 ॥ अदृष्ट-पूर्वम् --- अत्यद्भुतम् अत्युग्रं च तव रूपं दृष्ट्वा हृषितो ऽस्मि प्रीतो ऽस्मि । भयेन प्रव्यथितं च मे मनः । अतस् तद् एव तव सुप्रसन्नं रूपं मे दर्शय । प्रसीद देवे3श जगन्-निवास --- मयि प्रसादं कुरु, देवानां ब्रह्मा3दीनाम् apÅ8श, निखिल-जगद्-आश्रय-भूत ॥ BhGR_11.45 ॥ किरीटिनं गदिनं चक्र-हस्तम् इच्छामि त्वां द्रष्टुम् अहं तथै9व । तेनै7व रूपेण चतुर्-भुजेन सहस्र-बाहो भव विश्व-मूर्ते ॥ BhG_11.46 ॥ तथै9व पूर्ववत्, किरीटिनं गदिनं चक्र-हस्तं त्वां द्रष्टुम् इच्छामि । अतस् तेनै7व पूर्व-सिद्धेन चतुर्-भुजेन रूपेण युक्तो भव । सहस्र-बाहो विश्व-मूर्ते इदानीं सहस्र-बाहुत्वेन विश्व-शरीरत्वेन दृश्यमान-रूपस् त्वं तेनै7व रूपेण युक्तो भवे7त्य्-अर्थः ॥ BhGR_11.46 ॥ श्री-भगवान् उवाच --- मया प्रसन्नेन तवा7र्जुने7दं रूपं परं दर्शितम् आत्म-योगात् । तेजो-मयं विश्वम् अनन्तम् आद्यं यन् मे त्वद्-अन्येन न दृष्ट-पूर्वम् ॥ BhG_11.47 ॥ यन् मे तेजो-मयं तेजसां राशिः; विश्वं विश्वा3त्म-भूतम्, अनन्तम् अन्त-रहितम्; प्रदर्शना1र्थम् इदम्; आदि-मध्या1न्त-रहितम्; आद्यम् मद्-व्यतिरिक्तस्य कृत्स्नस्या8दि-भूतम्, त्वद्-अन्येन केना7पि न दृष्ट-पूर्वं रूपम् --- तद् इदं प्रसन्नेन मया मद्-भक्ताय ते दर्शितम्; आत्म-योगाद् अत्मनस् सत्य-संकल्पत्व-योगात् ॥ BhGR_11.47 ॥ अनन्य-भक्ति-व्यतिरिक्तैः सर्वैर् अप्य् उपायैर् यथावद् अवस्थितो ऽहं द्रष्टुं न शक्य इत्य् आह --- न वेद-यज्ञा1ध्ययनैर् न दानैर् न च क्रियाभिर् न तपोभिर् उग्रैः । एवं-रूपश् शक्य अहं नृ-लोके द्रष्टुं त्वद्-अन्येन कुरु-प्रवीर ॥ BhG_11.48 ॥ एवं-रूपो यथावद् अवथितो ऽहं मयि भक्तिमतस् त्वत्तो ऽन्येन ekÃ1न्त-भक्ति-रहितेन केना7पि पुरुषेण वेद-यज्ञा3दिभिः केवलैर् द्रष्टुं न शक्यः ॥ BhGR_11.48 ॥ मा ते व्यथा मा च vimƬha-भावो दृष्ट्वा रूपं घोरम् ईदृङ् ममे7दम् । व्यपेत-भीः प्रीत-मनाः पुनस् त्वं तद् एव मे रूपम् इदं प्रपश्य ॥ BhG_11.49 ॥ ईदृश-घोर-रूप-दर्शनेन ते या व्यथा, यश् च vimƬha-भावो वर्तते, तद्-उभयं मा भूत्; त्वया अभ्यस्त-पूर्वम् एव सौम्यं रूपं दर्शयामि, तद् eve7दं मम रूपं प्रपश्य ॥ BhGR_11.49 ॥ सञ्जय उवाच --- इत्य् अर्जुनं वासु-देवस् तथो9क्त्वा स्वकं रूपं दर्शयाम् आस भूयः । आश्वासयाम् आस च भीतम् एनं भूत्वा पुनस् सौम्य-वपुर् महा4त्मा ॥ BhG_11.50 ॥ एवं पाण्डु-तनयं भगवान् वसु-देव-सूनुर् उक्त्वा भूयः स्वकीयम् एव चतुर्-भुजं रूपं दर्शयाम् आस; अपरिचित-रुप-दर्शनेन भीतम् एनं पुनर् अपि परिचित-सौम्य-वपुर् भूत्वा आश्वासयाम् आस च, महा4त्मा सत्य-सङ्कल्पः । अस्य सर्वे3श्वरस्य परम-पुरुषस्य परस्य ब्रह्मणो जगद्-उपकृति-मर्त्यस्य वसु-देव-सूनोश् चतुर्-भुजम् एव स्वकीयं रूपम्; कंसाद् भीत-वसु-देव-प्रार्थनेन आकंस-वधाद् भुज-द्वयम् उपसंहृतं पश्चाद् आविष्कृतं च । "जातो ऽसि देव देवे3श शङ्ख-चक्र-गदा-धर । दिव्यं रूपम् इदं देव प्रसादेनो7प्संहर ॥ ..... उपसंहर विश्वा3त्मन् रूपम् एतच् चतुर्-भुजम्" इति हि प्रार्थितम् । शिशु-पालस्या7पि द्विषतो ऽनवरत-भावना-विषयश् चतुर्-भुजम् एव वसु-देव-सूनो रूपम्, "उदार-पीवर-चतुर्-बाहुं शङ्ख-चक्र-गदा-धरम्" इति । अतः पार्थेना7त्र तेनै7व रूपेण चतुर्-भुजने7त्य् उच्यते ॥ BhGR_11.50 ॥ अर्जुन उवाच --- दृष्ट्वे9दं मानुषं रूपं तव सौम्यं जना1र्दन । इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ BhG_11.51 ॥ अनवधिका1तिशय-सौन्दर्य-सौकुमार्य-लावण्या3दि-युक्तं तवै7vÃ7साधारणं मनुष्यत्व-संस्थान-संस्थितम् अतिसौम्यम् इदं तव रूपं दृष्ट्वा इदानीं स-चेतास् संवृत्तो ऽस्मि; प्रकृतिं गतश् च ॥ BhGR_11.51 ॥ श्री-भगवान् उवाच --- सु-दुर्-दर्शम् इदं रूपं दृष्टवान् असि यन् मम । देवा अप्य् अस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः ॥ BhG_11.52 ॥ मम इदं सर्वस्य प्रशासने ऽवस्थितं सर्वा3स्रयं सर्व-कारण-भूतं रूपं यद् दृष्टवान् असि, तत् सुदुर्दर्शं न केना7पि द्रष्टुं शक्यम् । अस्य रूपस्य देवा अपि नित्यं दर्शन-काङ्क्षिणः, न तु दृष्टवन्तः ॥ BhGR_11.52 ॥ कुत इत्य् अत्र आह --- nÃ7हं वेदैर् न तपसा न दानेन न ce7ज्यया । शक्य एवं-विधो द्रष्टुं दृष्टवान् असि माम् यथा ॥ BhG_11.53 ॥ भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्-तप ॥ BhG_11.54 ॥ वेदैर् अध्यापन-प्रवचना1ध्ययन-श्रवण-जप-विषयैः, याग-दान-होम-तपोभिश् च मद्-भक्ति-विरहितैः केवलैः यथावद् अवस्थितो ऽहं द्रष्टुम् अशक्यः । अनन्यया तु भक्त्या तत्त्वतश् शास्त्रैर् ज्ञातुं तत्त्वतस् साक्षात्कर्तुं, तत्त्वतः प्रवेष्टुं च शक्यः । तथा च श्रुतिः, "nÃ7यम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यम् एवै7ष वृणुते तेन लभ्यस् तस्यै7ष आत्मा विवृणुते तनूं स्वाम्" इति ॥ BhGR_11.53,54 // मत्-कर्म-कृन् मत्-परमो मद्-भक्तस् सङ्ग-वर्जितः । निर्वैरस् सर्व-भूतेषु यः स माम् एति पाण्डव ॥ BhG_11.55 ॥ वेदा1ध्ययना3दीनि सर्वाणि कर्माणि मद्-आराधन-रूपाणी7ति यः करोति, स मत्-कर्म-कृत् । मत्-परमः --- सर्वेषाम् आरम्भाणाम् अहम् एव परमो1द्देश्यो यस्य, स मत्-परमः । मद्-भक्तः --- अत्यर्थ-मत्-प्रियत्वेन मत्-कीर्तन-स्तुति-ध्याना1र्चन-प्रणामा3दिभिर् विना आत्म-धारणम् अलभमानो मद्-एक-प्रयोजनतया यः सततं तानि करोति, स मद्-भक्तः । सङ्ग-वर्जितः मद्-एक-प्रियत्वेने7तर-सङ्गम् असहमानः । निर्वैरस् सर्व-भूतेषु --- मत्-संश्लेष-वियोगै1क-सुख-दुःख-स्व-भावत्वात् स्व-दुःखस्य svÃ1पराधन-निमित्तत्वा1नुसंधानाच् च सर्व-भूतानां परम-पुरुष-पर-तन्त्रत्वा1नुसंधानाच् च सर्व-भूतेषु वैर-निमित्ता1भावात् तेषु निर्वैरः । य एवं भूतः, स माम् इति मां यथावद् अवस्थितं प्राप्नोति; निरस्ता1विद्या4द्य्-अशेष-दोष-गन्धो मद्-ekÃ1नुभवो भवती7त्य्-अर्थः ॥ BhGR_11.55 ॥ ******************** ADHYAYA 12 ******************** भक्ति-योग-निष्ठानां प्राप्य-भूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुशा1इश्वर्यं साक्षात्कर्तु-कामाया7र्जुनाय अनवधिका1तिशय-कारुण्या1उदार्य-सौशील्या3दि-गुण-सागरेण सत्य-संकल्पेन भगवता svÃ1इश्वर्यं यथावद् अवस्थितं दर्शितम्; उक्तं च तत्त्वतो भगवज्-ज्ञान-दर्शन-प्राप्तीनाम् ऐकान्तिका3त्यन्तिक-भगवद्-भक्त्य्-एक-लभ्यत्वम् । अननतरम् आत्म-प्राप्ति-साधन-भूताद् अत्मो1पासनाद् भक्ति-रूपस्य भगवद्-उपासनस्य स्व-साध्य-निष्पादने शैघ्र्यात् सु-सुखो1पादानत्वाच् च श्रैष्ठ्यम्, भगवद्-उपासनो1पायश् च, तद्-अशक्तस्या7क्षर-निष्ठता, तद्-अपेक्षिताश् co7च्यन्ते । भगवद्-उपासनस्य प्राप्य-भूतो1पास्य-श्रैष्ठ्याच् श्रैष्ठ्यं तु, "योगिनाम् अपि सर्वेषां मद्-गतेना7न्तरात्मना । श्रद्धावान् भजते यो माम् स मे युक्ततमो मतः ॥ BhGR_12." इत्य् अत्रो7क्तम् । एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते । ये cÃ7प्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ॥ BhG_12.1 ॥ एवम् --- "मत्-कर्म-कृत्" इत्य्-आदिनो9क्तेन प्रकारेण, सतत-युक्ताः भगवन्तं त्वाम् एव परं प्राप्यं मन्वानाः ये भक्ताः, त्वाम् सकल-विभूति-युक्तम् अनवधिका1तिशय-सौन्दर्य-सौशील्य-सार्वज्ञ्य-सत्य-संकल्पत्वा3द्य्-अनन्त-गुण-सागरं परिपूर्णम् उपासते, ये cÃ7प्य् अक्षरं प्रत्यग्-आत्म-स्व-रूपम् तद् एव च अव्यक्तं चक्षुर्-आदि-करणा1नभिव्यक्त-स्व-रूपम् उपासते; तेषाम् उभयेषां के योग-वित्तमाः --- के स्व-साध्यं प्रति शीघ्र-गामिन इत्य्-अर्थः, "भवामि न चिरात् पार्थ" इति उत्तरत्र योग-वित्तमत्वं शैघ्र्य-विषयम् इति हि व्यञ्जयिष्यते ॥ BhGR_12.1 ॥ श्री-भगवान् उवाच --- मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते । श्रद्धया परयो9पेतास् ते मे युक्ततमाः मताः ॥ BhG_12.2 ॥ अत्यर्थ-मत्-प्रियत्वेन मनो मय्य् आवेश्य श्रद्धया परयो9पेताः नित्य-युक्ताः नित्य-योगं काङ्क्षमाणाः ये माम् उपासते --- प्राप्य-विषयं मनो मय्य् आवेश्य ये माम् उपासत इत्य्-अर्थः --- ते युक्ततमाः --- मां सुखेना7चिरात् प्राप्नुवन्ती7त्य्-अर्थः ॥ BhGR_12.2 ॥ ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते । सर्वत्र-गम् अचिन्त्यं च कूट-स्थम् अचलं ध्रुवम् ॥ BhG_12.3 ॥ सन्नियम्ये7न्द्रिय-ग्रामं सर्वत्र सम-बुद्धयः । ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥ BhG_12.4 ॥ क्लेशो ऽधिकतरस् तेषाम् अव्यक्ता1सक्त-चेतसाम् । अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ BhG_12.5 ॥ ये तु अक्षरम् प्रत्यग्-आत्म-स्व-रूपम्, अनिर्देश्यम् देहाद् अन्यतया देवा3दि-शब्दा1निर्देश्यम् तत एव चक्षुर्-आदि-करणा1नभिव्यक्तम्, सर्वत्र-गम् अचिन्त्यं च --- सर्वत्र देवा3दि-देहेषु वर्तमानम् अपि तद्-विसजातीयतया तेन तेन रूपेण चिन्तयितुम् अनर्हम्, तत एव कूट-स्थम् सर्व-साधारणम् --- तत् तद् देवा3द्य्-असाधारणा3कारा1संबद्धम् इत्य्-अर्थः --- अपरिणामित्वेन svÃ1साधारणा3कारान् न चलति न च्यवत इत्य् अचलम्, तत एव ध्रुवम्, नित्यम् । सन्नियाम्ये1न्द्रिय-ग्रामम् चक्षुर्-आदिकम् इन्द्रिय-ग्रामं सर्वं स्व-व्यापारेभ्यस् सम्यङ्-नियम्य, सर्वत्र सम-बुद्धयः सर्वत्र देवा3दि-विषमा3कारेषु देहेष्व् अवस्थितेष्व् आत्मसु ज्ञानै1kÃ3कारतया सम-बुद्धयः, तत एव सर्व-भूत-हिते रताः सर्व-भूता1हित-रहितत्वान् निवृत्ताः । सर्व-भूता1हित-रहितत्वं ह्य् आत्मनो देवा3दि-विषमा3कारा1भिमान-निमित्तम् । य एवम् अक्षरम् उपासते, ते ऽपि मां प्राप्नुवन्त्य् एव --- मत्-समाना3कारम् असंसारिणम् आत्मानं प्राप्नुवन्त्य् eve7त्य्-अर्थः । "मम साधर्म्यम् आगताः" इति हि वक्ष्यते । श्रूयते च, "निरञ्जनः परमं साम्यम् उपैति" इति । तथा अक्षर-शब्द-निर्दिष्टात् कूट-स्थाद् अन्यत्वं परस्य ब्रह्मणो वक्ष्यते, "कूट-स्थो ऽक्षर उच्यते । उत्तमः पुरुषस् त्व् अन्यः" इति । "अथ परा यया तद् अक्षरम् अधिक्गम्यते" इत्य् अक्षर-विद्यायां तु अक्षर-शब्द-निर्दिष्टं परम् एव ब्रह्म, भूत-योनित्वा3देः /तेषाम् अव्यक्ता1सक्त-चेतसां क्लेशस् त्व् अधिकतरः । अव्यक्ता हि गतिः अव्यक्त-विषया मनो-वृत्तिः देहवद्भिः देहा3tmÃ1भिमान-युक्तैः दुःखेना7वाप्यते । देहवन्तो हि देहम् एव आत्मानं मन्यन्ते ॥ BhGR_12.3,4,5 // भगवन्तम् उपासीनानां युक्ततमत्वं सुव्यक्तम् आह --- ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः । अनन्येनै7व योगेन मां ध्यायन्त उपासते ॥ BhG_12.6 ॥ तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् । भवामि न चिरात् पार्थ मय्य् आवेशित-चेतसाम् ॥ BhG_12.7 ॥ ये तु लौकिकानि देह-यात्रा2शेष-भूतानि, देह-धारणा1र्थानि च अशना3दीनि कर्माणि, वैदिकानि च यग-दान-होम-तपः-प्रभृतीनि सर्वाणि सकारणानि so1द्देश्यानि अध्यात्म-चेतसा मयि संन्यस्य, मत्-पराः मद्-एक-प्राप्याः, अनन्येनै7व योगेन अनन्य-प्रयोजनेन योगेन मां ध्यायन्त उपासते ध्याना1र्चन-प्रणाम-स्तुति-कीर्तना3दीनि स्वयम् evÃ7त्यर्थ-प्रियाणि प्राप्य-समानि कुर्वन्तो माम् उपासत इत्य्-अर्थः । तेषां मत्-प्राप्ति-विरोधितया मृत्यु-भूतात् संसारा3ख्यात् सागराद् अहम् अचिरेणै7व कालेन समुद्धर्ता भवामि ॥ BhGR_12.6,7 // मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥ BhG_12.8 ॥ अतो ऽतिशयित-पुरुषा1र्थत्वात् सुलभत्वाद् अचिर-लभ्यत्वाच् च मय्य् एव मन आधत्स्व मयि मनस्-समाधानं कुरु । मयि बुद्धिं निवेशय अहम् एव परम-प्राप्य इत्य् अध्यवसायं कुरु । अत ऊर्ध्वं मय्य् एव निवसिष्यसि । अहम् एव परम-प्राप्य इत्य् अध्यवसाय-पूर्वक-मनो-निवेशना1नन्तरम् एव मयि निवसिष्यसी7त्य्-अर्थः ॥ BhGR_12.8 ॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यास-योगेन ततो माम् इच्छा0प्तुं धनञ्-जय ॥ BhG_12.9 ॥ अथ सहसइ9व मयि स्थिरं चित्तं समाधातुं न शक्नोषि, ततो ऽभ्यास-योगेन माम् आप्तुम् इच्छ स्वाभाविका1नवधिका1तिशय-सौन्दर्य-सौशील्य-सौहार्द-वात्सल्य-कारुण्य-माधुर्य-गाम्भीर्या1उदार्य-शैर्य-वीर्य-पराक्रम-सार्वज्ञ्य-सत्य-कामत्व-सत्य-संकल्पत्व-सर्वे3श्वरत्व-सकल-कारणत्वा3द्य्-असंख्येय-गुण-सागरे निखिल-हेय-प्रत्यनीके मयि निरतिशय-प्रेम-गर्भ-स्मृत्य्-अभ्यास-योगेन स्थिरं चित्त-समाधानं लब्ध्वा मां प्राप्तुम् इच्छ ॥ BhGR_12.9 ॥ अभ्यासे ऽप्य् असमर्थो ऽसि मत्-कर्म-परमो भव । मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥ BhG_12.10 ॥ अथै7वं-विध-स्मृत्य्-अभ्यासे ऽप्य् असमर्थो ऽसि, मत्-कर्म-परमो भव । मदीयानि कर्माण्य् आलय-निर्माणो1द्योन-करण-प्रदीपा3रोपण-मार्जना1भ्युक्षणो1पलेपन-पुष्पा3हरण-पूजा-प्रवर्तन-नाम-संकीर्तन-प्रदक्षिण-स्तुति-नमस्कारा3दीनि; तानि अत्यर्थ-प्रियत्वेना8चर । अत्यर्थ-प्रियत्वेन मद्-अर्थं कर्माणि कुर्वन्न् अपि अचिराद् अभ्यास-योग-पूर्विकां मयि स्थिरां चित्त-स्थितिं लब्ध्वा मत्-प्राप्ति-रूपां सिद्धिम् अवाप्स्यसि ॥ BhGR_12.10 ॥ अथै7तद् अप्य् अशक्तो ऽसि कर्तुं मद्-योगम् आश्रितः । सर्व-कर्म-फल-त्यागं ततः कुरु यता3त्मवान् ॥ BhG_12.11 ॥ अथ मद्-योगम् आश्रित्यै7तद् अपि कर्तुं न शक्नोषि --- मद्-गुणा1नुसन्धान-कृत-मद्-एक-प्रियत्वा3कारं भक्ति-योगम् आश्रित्य भक्ति-योगा1ङ्कुर-रूपम् एतन् मत्-कर्मा7पि कर्तुं न शक्नोषि, ततो ऽक्षर-योगम् आत्म-स्व-भावा1नुसन्धान-रूपं पर-भक्ति-जननं पूर्व-षट्को1दितम् आश्रित्य तद्-उपायतया सर्व-कर्म-फल-त्यागं कुरु । मत्-प्रियत्वेन मद्-एक-प्राप्यता-बुद्धिर् हि प्रक्षीणा1शेष-पापस्यै7व जायते । यता3त्मवान् यत-मनस्कः । ततो ऽनभिसंहित-फलेन मद्-आराधन-रूपेणा7नुष्ठितेन कर्मणा सिद्धेना8त्म-ध्यानेन निवृत्ता1विद्या4दि-सर्व-तिरोधाने मच्-छेषतै2क-स्व-रूपे प्रत्यग्-आत्मनि साक्षात्कृते सति मयि परा भक्तिः स्वयम् evo7त्पद्यते । तथा च वक्ष्यते, "स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः" इत्य् आरभ्य, "विमुच्य निर्ममश् शान्तो ब्रह्म-भूयाय कलपते । ब्रह्म-भूतः प्रसन्ना3त्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम्" इति ॥ BhGR_12.11 ॥ श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते । ध्यानात् कर्म-फल-त्यागः त्यागाच् छान्तिर् अनन्तरम् ॥ BhG_12.12 ॥ अत्यर्थ-प्रीति-विरहितात् कर्कश-रूपात् स्मृत्य्-अभ्यासाद् अक्षर-याथात्म्या1नुसन्धान-पूर्वकं तद्-आपरोक्ष्य-ज्ञानम् एव आत्म-हितत्वेन विशिष्यते । आत्मा3परोक्ष्य-ज्ञानाद् अप्य् अनिष्पन्न-रूपात् तद्-उपाय-भूता3त्म-ध्यानम् evÃ8त्म-हितत्वे विशिष्यते । तद्-ध्यानाद् अप्य् अनिष्पन्न-रूपात् तद्-उपाय-भूतं फल-त्यागेना7नुष्ठितं कर्मै7व विशिष्यते । अनभिसंहित-फलाद् अनुष्ठितात् कर्मणो ऽनन्तरम् एव निरस्त-पापतया मनसश् शान्तिर् भविष्यति; शान्ते मनसि आत्म-ध्यानं संपत्स्यते; ध्यानाच् च तद्-आपरोक्ष्यम्; तद्-आपरोक्ष्यात् परा भक्तिः --- इति भक्ति-योगा1भ्यासा1शक्तस्या8त्म-निष्ठै9व श्रेयसी । आत्म-निष्ठस्या7पि अशान्त-मनसो निष्ठा-प्राप्तये अन्तर्गता3त्म-ज्ञाना1नभिसंहित-फल-कर्म-निष्ठै9व श्रेयसी9त्य्-अर्थः ॥ BhGR_12.12 ॥ अनभिसंहित-फल-कर्म-निष्ठस्यो7पादेयान् गुणान् आह --- अद्वेष्टा सर्व-भूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः सम-दुःख-सुखः क्षमी ॥ BhG_12.13 ॥ सन्तुष्टस् सततं योगी यता3त्मा दृढ-निश्चयः । मय्य् अर्पित-मनो-बुद्धिर् यो मद्-भक्तः स मे प्रियः ॥ BhG_12.14 ॥ अद्वेष्टा सर्व-भूतानाम् --- विद्विषताम् अपकुर्वताम् अपि सर्वेषां भूतानाम् अद्वेष्टा --- मद्-अपराधा1नुगुणम् ईश्वर-प्रेरितान्य् एतानि भूतानि द्विषन्त्य् अपकुर्वन्ति ce7त्य् अनुसन्दधानः; तेषु द्विषत्सु अप्कुर्वत्सु च सर्व-भूतेषु मैत्रीं मतिं कुर्वन् मैत्रः, तेष्व् एव दुःखितेषु करुणां कुर्वन् करुणः, निर्ममः देहे1न्द्रियेषु तत्-संबन्धिषु च निर्ममः, निरहङ्कारः देहा3tmÃ1भिमान-रहितः, तत एव सम-दुःख-सुखः सुख-दुःखा3गमयोः साङ्कल्पिकयोः हर्षो1द्वेग-रहितः, क्षमी स्पर्श-प्रभवयोर् अवर्जनीययोर् अपि तयोर् विकार-रहितः, संतुष्टः यदृच्छो2पनतेन येन केना7पि देह-धारण-द्रव्येण संतुष्टः, सततं योगी सततं प्रकृति-वियुक्ता3tmÃ1नुसन्धान-परः, यता3त्मा नियमित-मनो-वृत्तिः, दृढ-निश्चयः अध्यात्म-शास्त्रो1दितेष्व् अर्थेषु दृढ-निश्चयः, मय्य् अर्पित-मनो-बुद्धिः भगवान् वासे-देव evÃ7नभिसंहित-फलेना7नुष्ठितेन कर्मणा आराध्यते, आराधितश् च मम आत्मा3परोक्ष्यं साधयिष्यती7ति मय्य् अर्पित-मनो-बुद्धिः, य एवं-भूतो मद्-भक्तः --- एवं कर्म-योगेन मां भजमानो यः, स मे प्रियः ॥ BhGR_12.13 ॥14// यस्मान् no7द्विजते लोको लोकान् no7द्विजते च यः । हर्षा1मर्ष-भयो1द्वेगैर् मुक्तो यः स च मे प्रियः ॥ BhG_12.15 ॥ यस्मात् कर्म-निष्ठात् पुरुषान् निमित्त-भूताल् लोको no7द्विजते --- यो लोको1द्वेग-करं कर्म किञ्चिद् अपि न करोती7त्य्-अर्थः । लोकाच् च निमित्त-भूताद् यो no7द्विजते --- यम् उद्दिश्य सर्व-लोको no7द्वेग-करं कर्म करोति; सर्वा1विरोधित्व-निश्चयात् । अत एव कञ्चन प्रति हर्षेण, कञ्चन प्रति अमर्षेण, कञ्चन प्रति भयेन, कञ्चन प्रति उद्वेगेन मुक्तः; एवं-भूतो यः, सो ऽपि मम प्रियः ॥ BhGR_12.15 ॥ अनपेक्षः शुचिर् दक्ष उदासीनो गत-व्यथः । सर्वा3रम्भ-परित्यागी यो मद्-भक्तः स मे प्रियः ॥ BhG_12.16 ॥ अनपेक्षः आत्म-व्यतिरिक्ते कृत्स्ने वस्तुन्य् अनपेक्षः, शुचिः शास्त्र-विहित-द्रव्य-वर्धित-कायः, दक्षः --- शास्त्रीय-क्रियो2पादान-समर्थः, अन्यत्रो7दासीनः, गन-व्यथः शास्त्रीय-क्रिया-निर्वृत्तौ अवर्जनीय-शीतो1ष्ण-पुरुष-स्पर्शा3दि-दुःखेषु व्यथा-रहितः, सर्वा3रम्भ-परित्यागी शास्त्रीय-व्यतिरिक्त-सर्व-कर्मा3रम्भ-परित्यागी, य एवं-भूतो मद्-भक्तः, स मे प्रियः ॥ BhGR_12.16 ॥ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभा1शुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥ BhG_12.17 ॥ यो न हृष्यति --- यन् मनुष्याणां हर्ष-निमित्तं प्रिय-जातम्, तत् प्राप्य यः कर्म-योगी न हृष्यति; यच् cÃ7प्रियम्, तत् प्राप्य न द्वेष्टि; यच् च मनुष्याणां शोक-निमित्तं भार्या-पुत्र-वित्त-क्षया3दिकम्, तत् प्राप्य न शोचति; तथा-विधम् अप्राप्तं च न काङ्क्षति; शुभा1शुभ-परित्यागी पापवत् पुण्यस्या7पि बन्ध-हेतुत्वा1विशेषाद् उभय-परित्यागी । य एवं-भूतो भक्तिमान्, स मे प्रियः ॥ BhGR_12.17 ॥ समश् शत्रौ च मित्रे च तथा माना1वमानयोः । शीतो1ष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥ BhG_12.18 ॥ तुल्य-निन्दा-स्तुतिर् मौनी संतुष्टो येन केनचित् । अनिकेतः स्थिर-मतिर् भक्तिमान् मे प्रियो नरः ॥ BhG_12.19 ॥ "अद्वेष्टा सर्व-भूतानाम्" इत्य्-आदिना शत्रु-मित्रा3दिषु द्वेषा3दि-रहितत्वम् उक्तम्; अत्र तेषु सन्निहितेष्व् अपि सम-चित्तत्वं ततो ऽप्य् अतिरिक्तो विशेष उच्यते । आत्मनि स्थिर-मतित्वेन निकेतना3दिष्व् असक्त इत्य् अनिकेतः; तत एव माना1वमाना3दिष्व् अपि समः; य एवं-भूतो भक्तिमान्, स मे प्रियः ॥ BhGR_12.18 ॥19// अस्माद् आत्म-निष्ठाद् भक्ति-योग-निष्ठस्य श्रैष्ठ्यं प्रतिपादयन् यथो2पक्रमम् उपसंहरति --- ये तु धर्म्या1मृतम् इदं यथो2क्तं पर्युपासते । श्रद्दधाना मत्-परमा भक्तास् ते ऽतीव मे प्रियाः ॥ BhG_12.20 ॥ धर्म्यं cÃ7मृतं ce7ति धर्म्या1मृतम्, ये तु प्राप्य-समं प्रापकं भक्ति-योगम्, यथो2क्तम् --- "मय्य् आवेश्य मनो ये mÃm"ity-आदिनो9क्तेन प्रकारेण उपासते; ते भक्ताः अतितरां मम प्रियाः ॥ BhGR_12.20 ॥ ******************** ADHYAYA 13 ******************** पूर्वस्मिन् षट्के परम-प्राप्यस्य परस्य ब्रह्मणो भगवतो वासु-देवस्य प्राप्त्य्-उपाय-भूत-भक्ति-रूप-भगवद्-उपासना1ङ्ग-भूतं प्राप्तुः प्रत्यग्-आत्मनो याथात्म्य-दर्शनं ज्ञान-योग-कर्म-योग-लक्षण-निष्ठा-द्वय-साध्यम् उक्तम् । मध्यमे च परम-प्राप्य-भूत-भगवद्-तत्त्व-याथात्म्य-तन्-माहात्म्य-ज्ञान-पूर्वका1इकान्तिका3त्यन्तिक-भक्ति-योग-निष्ठा प्रतिपादिता । अतिशयिता1इश्वर्या1पेक्षाणाम् आत्म-कैवल्य-मात्रा1पेक्षाणां च भक्ति-योगस् तत्-तद्-अपेक्षित-साधनम् इति co7क्तम् । इदानीम् उपरितने षट्के प्रकृति-पुरुष-तत्-संसर्ग-रूप-प्रपञ्चे3श्वर-तद्-याथात्म्य-कर्म-ज्ञान-भक्ति-स्व-रूप-तद्-उपादान-प्रकाराश् च षट्क-द्वयो1दिता विशोध्यन्ते । तत्र तावत् त्रयो-दशे देहा3त्मनोः स्व-रूपम्, देह-याथात्म्य-शोधनम्, देह-वियुक्ता3त्म-प्राप्त्य्-उपायः, विविक्ता3त्म-स्व-रूप-संशोधनम्, तथा-विधस्या8त्मनश् cÃ7चित्-संबन्ध-हेतुः, ततो विवेका1नुसन्धान-प्रकारश् co7च्यते/ श्री-भगवान् उवाच --- इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते । एतद् यो वेत्ति तं प्राहुः क्षेत्र-ज्ञ इति तद्-विदः ॥ BhG_13.1 ॥ इदं शरीरम् देवो ऽहम्, मनुष्यो ऽहम्, स्थूलो ऽहम्, कृशो ऽहम् इति आत्मनो भोक्त्रा सह सामानाधिकरण्येन प्रतीयमानं भोक्तुर् आत्मनो ऽर्था1न्तर-भूतस्य भोग-क्षेत्रम् इति शरीर-याथात्म्य-विद्भिर् अभिधीयते । एतद् अवयवशः संघात-रूपेण च, इदम् अहं वेद्मी7ति यो वेत्ति, तं वेद्य-भूताद् अस्माद् वेदितृत्वेना7र्था1न्तर-भूतम्, क्षेत्र-ज्ञ इति तद्-विदः आत्म-याथात्म्य-विदः प्राहुः । यद्य् अपि देह-व्यतिरिक्त-घटा3द्य्-अर्था1नुसन्धान-वेलायां "देवो ऽहम्, मनुष्यो ऽहं घटा3दिकं जानामि" इति देह-सामानाधिकरण्येन ज्ञातारम् आत्मानम् अनुसन्धत्ते, तथा9पि देहा1नुभव-वेलायां देहम् अपि घटा3दिकम् इव "इदम् अहं वेद्मि" इति वेद्यतया वेदिता9नुभवती7ति वेदितुर् आत्मनो वेद्यतया शरीरम् अपि घटा3दिवद् अर्था1न्तर-भूतम् । तथा घटा3der iva vedya-भूताच् छरीराद् अपि वेदिता क्षेत्र-ज्ञो ऽर्था1न्तर-भूतः । सामानाधिकरण्येन प्रतीतिस् तु वस्तुतश् शरीरस्य गोत्वा3दिवद् अत्म-विशेषणतै9क-स्व-भावतया तद्-अपृथक्-सिद्धेर् उपपन्ना । तत्र वेदितुर् असाधारणा3कारस्य चक्षुर्-आदि-करणा1विषयत्वाद् योग-संस्कृत-मनो-विषयत्वाच् च प्रकृति-सन्निधानाद् एव mƬhÃ÷ प्रकृत्य्-आकारम् एव वेदितारं पश्यन्ति, तथा च वक्ष्यति, "उत्क्रामन्तं स्थितं vÃ9पि भुञ्जानं वा गुणा1न्वितम् । vimƬhà nÃ7नुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः" इति ॥ BhGR_13.1 ॥ क्षेत्र-ज्ञं cÃ7पि मां विद्धि सर्व-क्षेत्रेषु भारत । क्षेत्र-क्षेत्र-ज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥ BhG_13.2 ॥ देव-मनुष्या3दि-सर्व-क्षेत्रेषु वेदितृत्वा3कारं क्षेत्र-ज्ञं च मां विद्धि --- मद्-आत्मकं विद्धि; क्षेत्र-ज्ञं cÃ7pÅ7ति अपि-शब्दात् क्षेत्रम् अपि मां विद्धी7त्य् उक्तम् इति गम्यते । यथा क्षेत्रं क्षेत्र-ज्ञ-विशेषणतै2क-स्व-भावतया तद्-अपृथक्-सिद्धेः तत्-सामानाधिकरण्येनै7व निर्देश्यम्, तथा क्षेत्रं क्षेत्र-ज्ञं च मद्-विशेषणतै2क-स्व-भावतया मद्-अपृथक्-सिद्धेः मत्-सामानाधिकरण्येनै7व निर्देश्यौ विद्धि । पृथिव्य्-आदि-संघात-रूपस्य क्षेत्रस्य क्षेत्र-ज्ञस्य च भगवच्-छरीरतै2क-स्व-रूपतया भगवद्-आत्मकत्वं श्रुतयो वदन्ति, "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति स त आत्मा9न्तर्याम्य् अमृतः" इत्य् आरभ्य, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा9न्तर्याम्य् अमृतः" इत्य् आद्याः । इदम् evÃ7न्तर्यामितया सर्व-क्षेत्र-ज्ञानाम् आत्मत्वेना7वस्थानं भगवतः तत्-सामानाधिकरण्येन व्यपदेश-हेतुः । "अहम् आत्मा गुडाकेश सर्व-भूता3शय-स्थितः", "न तद् अस्ति विना यत् स्यान् मया भूतं चरा1चरम्" ,"विष्टभ्या7हम् इदं कृत्स्नम् ekÃ1ंशेन स्थितो जगत्" इति पुरस्ताद् उपरिष्टाच् cÃ7भिधाय, मध्ये सामानाधिकरण्येन व्यपदिशति, "आदित्यानाम् अहं विष्णुः" इत्य्-आदिना । यद् इदं क्षेत्र-क्षेत्र-ज्ञयोः विवेक-विषयं तयोर् मद्-आत्मकत्व-विषयं च ज्ञानम् उक्तम्, तद् evo7पादेयं ज्ञानम् इति मम मतम् । केचिद् आहुः --- "क्षेत्र-ज्ञं cÃ7पि मां विद्धि" इति सामानाधिकरण्येनै7कत्वम् अवगम्यते । ततश् ce7श्वरस्यै7व सतो ऽज्ञानात् क्षेत्र-ज्ञत्वम् इव भवती7त्य् अभ्युपगन्तव्यम् । तन्-निवृत्त्य्-अर्थश् cÃ7यम् एकत्वो1पदेशः । अनेन च आप्ततम-भगवद्-उपदेशेन, "रज्जुर् एषा न सर्पः" इत्य् आप्तो1पदेशेन सर्पत्व-भ्रम-निवृत्तिवत् क्षेत्र-ज्ञत्व-भ्रमो निवर्तते --- इति । ते प्रष्टव्याः --- अयम् उपदेष्टा भगवान् वासु-देवः परमे3श्वरः किम् आत्म-याथात्म्य-साक्षात्कारेण निवृत्ता1ज्ञानः उत ne7ति । निवृत्ता1ज्ञानश् चेत्, निर्विशेष-चिन्-मात्रै1क-स्व-रूपे आत्मनि अन्य-तद्-रूपा1ध्यासा1संभावनया कौन्तेया3दि-भेद-दर्शनं, तान् प्रत्य् उपदेशा3दि-व्यापाराश् च न संभवन्ति । अथा8त्म-साक्षात्कारा1भावाद् अनिवृत्ता1ज्ञानः, न तर्ह्य् अज्ञत्वाद् evÃ8त्म-ज्ञानो1पदेश-संभवः; "उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः" इति ह्य् उक्तम् । अत एवम् आदि-वादा अनाकलित-श्रुति-स्मृती1तिहास-पुराण-न्याय-स्व-वाग्-विरोधैर् अज्ञानिभिर् जगन्-मोहनाय प्रवर्तिता इत्य् अनादरणीयाः । अत्रे7दं तत्त्वम् --- अचिद्-वस्तुनश् चिद्-वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन ce8शितृत्वेन च स्व-रूप-विवेकम् आहुः काश्चन श्रुतयः, "अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् cÃ7न्यो मायया सन्निरुद्धः", "मायां तु प्रकृतिं विद्यान् मायिनं तु महे4श्वरं", "क्षरं प्रधानम् अमृता1क्षरं हरः क्षरा3त्मानाव् ईशते देव एकः" --- अमृता1क्षरं हरः इति भोक्ता निर्दिश्यते; प्रधानम् आत्मनो भोग्यत्वेन हरती7ति हरः --- "स कारणं करणा1धिपा1धिपो न cÃ7स्य कश्चिञ् जनिता न cÃ7धिपः", "प्रधान-क्षेत्र-ज्ञ-पतिर् गुणे3शः", "पतिं विश्वस्या8tme3श्वरं शाश्वतं शिवम् अच्युतम्", "j¤Ã1ज्ञौ द्वाव् अजाव् ईश्-अनीशौ", "नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्", "भोक्ता भोग्यं प्रेरितारं च मत्वा", "पृथग्-आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेना7मृतत्वम् एति", "तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति", "अजाम् एकां लोहित-शुक्ल-कृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजो ऽन्यः" इत्य्-आद्याः । अत्रा7पि, "अहङ्कार itÅ7यं मे भिन्ना प्रकृतिर् अष्टधा । अपरे9यम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां", "सर्व-भूतानि कौन्त्तेय प्रकृतिं यान्ति मामिकाम् । कल्प-क्षये पुनस् तानि कल्पा3दौ विसृजाम्य् अहम् ॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥ ..... मया9ध्यक्षेण प्रकृतिस् सूयते सचरा1चरम् । हेतुना9नेन कौन्तेय जगद् धि परिवर्तते ॥ BhGR_13.", "प्रकृतिं पुरुषं cai7व विद्ध्य् अनादी उभाव् अपि", "मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवस् सर्व-भूतानां ततो भवति भारत" इति । जगद्-योनि-भूतं महद् ब्रह्म मदीयं प्रकृत्य्-आख्यं भूत-सूक्ष्मम् अचिद्-वस्तु यत्, तस्मिन् चेतना3ख्यं गर्भं संयोजयामि; ततो मत्-सङ्कल्प-कृताच् चिद्-अचित्-संसर्गाद् एव देवा3दि-स्थावरा1न्तानाम् अचिन्-मिश्राणां सर्व-भूतानां संभवो भवती7त्य्-अर्थः । एवं भोक्तृ-भोग्य-रूपेणा7वस्थितयोः सर्वा1वस्था1वस्थितयोश् चिद्-अचितोः परम-पुरुष-शरीरतया तन्-नियाम्यत्वेन तद्-अपृथक्-स्थितिं परम-पुरुषस्य cÃ8त्मत्वम् आहुः काश्चन श्रुतयः, "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति" इत्य् आरभ्य, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा9न्तर्याम्य्-अमृताः" इति; तथा, "यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्य् आरभ्य, यो ऽक्षरम् अन्तरे सञ्चरन् यस्या7क्षरं शरीरं यम् अक्षरं न वेद", "यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युश् शरीरं यं मृत्युर् न वेद एष सर्व-भूता1न्तरा3tmÃ9पहत-पाप्मा दिव्यो देव एको नारायण", --- अत्र मृत्यु-शब्देन तमश्-शब्द-वाच्यं सूक्ष्मा1वस्थम् अचिद्-वस्त्व् अभिधीयते, अस्याम् evo7पनिषदि, "अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते" इति वचनात् --- "अन्तः-प्रविष्टश् शास्ता जनानां सर्वा3त्मा" इति च । एवं सर्वा1वस्था2वस्थित-चिद्-अचिद्-वस्तु-शरीरतया तत्-प्रकारः परम-पुरुष एव कार्या1वस्थ-कारणा1वस्थ-जगद्-रूपेणा7वस्थित itÅ7मम् अर्थं ज्ञापयितुं काश्चन श्रुतयः कार्या1वथं कारणा1वथं च जगत् स eve7त्य् आहुः, "सद् एव सोम्ये7दम् अग्र आसीद् एकम् evÃ7द्वितीयम्", "तद् ऐक्षत बहु स्यां प्रजायेये7ति । तत् तेजो ऽसृजत" इत्य् आरभ्य, "सन्-मूलास् सोम्ये7मास् सर्वाः प्रजास् सद्-आयतनास् सत्-प्रतिष्ठा", "ऐतद्-आत्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि श्वेत-केतो" इति । तथा, "सो ऽकामयत, बहु स्यां प्रजायेये7ति । स तपो ऽतप्यत, स तपस् तप्त्वा, इदं सर्वम् असृजत" इत्य् आरभ्य, "सत्यं cÃ7मृतं च सत्यम् अभवत्" इति । अत्रा7पि श्रुत्य्-अन्तर-सिद्धिश् चिद्-अचितोः परम-पुरुषस्य च स्व-रूप-विवेकः स्मारितः, "हन्ता7हम् इमास् तिस्रो देवता अनेन जीवेना8त्मना9नुप्रविश्य नाम-रूपे व्याकरवाणि", "तत् सृष्ट्वा, तद् evÃ7नुप्रविशत्, तद्-अनुप्रविश्य, सच् च त्यच् cÃ7भवत् ..... विज्ञानं cÃ7विज्ञानं च सत्यं cÃ7नृतं च सत्यम् अभवत्" इति च । एवं-भूतम् एव नाम-रूप-व्याकरणम्, "तद् dhe7दं तर्ह्य् अव्याकृतम् आसीत्, तन्-नाम-रूपाभ्यां व्याक्रियत" इत्य् अत्रा7प्य् उक्तम् । अतः कार्या1वस्थः कारणा1वस्थश् च स्थूल-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरः परम-पुरुष eve7ति, कारणात् कार्यस्या7नन्यत्वेन कारण-विज्ञानेन कार्यस्य ज्ञाततयै9क-विज्ञानेन सर्व-विज्ञानं च समीहितम् उपपन्नतरम् । "हन्ता7हम् इमास् तिस्रो देवता अनेन जीवेना8त्मना9नुप्रविश्य नाम-रूपे व्याकरवाणि" इति, "तिस्रो देवताः" इति सर्वम् अचिद्-वस्तु निर्दिश्य तत्र svÃ3त्मक-जीवा1नुप्रवेशेन नाम-रूप-व्याकरण-वचनात् सर्वे वाचकाः शब्दाः अचिज्-जीव-विशिष्ट-परमा3त्मन एव वाचका इति कारणा1वस्थ-परमा3त्म-वाचिना शब्देन कार्य-वाचिनः शब्दस्य सामानाधिकरण्यं मुख्य-वृत्तम् । अतः स्थूल-सूक्ष्म-चिद्-अचित्-प्रकारं ब्रह्मै7व कार्यं कारणं ce7ति ब्रह्मो1पादानं जगत् । सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं ब्रह्मै7व कारणम् इति जगतो ब्रह्मो1पादानत्वे ऽपि संघातस्यो7पादानत्वेन चिद्-अचितोर् ब्रह्मणश् च स्व-भावा1सङ्करो ऽप्य् उपपन्नतरः । यथा शुक्ल-कृष्ण-रक्त-तन्तु-संघातो1पादानत्वे ऽपि चित्र-पटस्य तत्-तत्-तन्तु-प्रदेश एव शौक्ल्या3दि-संबन्ध इति कार्या1वस्थायाम् अपि न सर्वत्र वर्ण-सङ्करः --- तथा चिद्-अचिद्-ईश्वर-संघातो1पादानत्वे ऽपि जगतः कार्या1वस्थायाम् अपि भोक्तृत्व-भोग्यत्व-नियन्तृत्वा3द्य्-असङ्करः । तन्तूनां पृथक्-स्थिति-योग्यानाम् एव पुरुषे1च्छया कदाचित् संहतानां कारणत्वं कार्यत्वं च; इह तु चिद्-अचितोस् सर्वा1वस्थयोः परम-पुरुष-शरीरत्वेन तत्-प्रकारतयै9व पदा1र्थत्वात् तत्-प्रकारः परम-पुरुष एव कराण कार्यं च; स एव सर्वदा सर्व-शब्द-वाच्य इति विशेषः । स्व-भाव-भेदस् तद्-असङ्करश् च तत्र cÃ7त्र च तुल्यः । एवं च सति परस्य ब्रह्मणः कार्या1नुप्रवेशे ऽपि स्व-रूपा1न्यथा-भावा1भावाद् अविकृतत्वम् उपपन्नतरम् । स्थूला1वस्थस्य नाम-रूप-विभाग-विभक्तस्य चिद्-अचिद्-वस्तुनः आत्मतया9वस्थानात् कार्यत्वम् अप्य् उपपन्नम् । अवस्था2न्तरा3पत्तिर् एव हि कार्यता । निर्गुण-वादाश् च परस्य ब्रह्मणो हेय-गुण-संबन्धा1भावाद् उपपद्यन्ते । "अपहत-पाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः" इति हेय-गुणान् प्रतिषिध्य, "सत्य-कामस् सत्य-सङ्कल्पः" इति कल्याण-गुण-गणान् विदधती9यं श्रुतिर् एव अन्यत्र सामान्येना7वगतं गुण-निषेधं हेय-गुण-विषयं व्यवस्थापयति । ज्ञान-स्व-रूप ब्रह्म इति वादश् च सर्व-ज्ञस्य सर्व-शक्तेर् निखिल-हेय-प्रत्यनीक-कय्लाण-गुणा3करस्य ब्रह्मणः स्व-रूपं ज्ञानै1क-निरूपणीयं स्व-प्रकाशतया ज्ञान-स्व-रूपं ce7त्य् अभ्युपगमाद् उपपन्नतरः । "यस् सर्व-ज्ञः सर्व-वित्", "परा9स्य शक्तिर् विविधै9व श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च, "विज्ञातारम् अरे केन विजानीयात्" इत्य्-आदिकाः ज्ञातृत्वम् आवेदयन्ति । "सत्यं ज्ञानम्" इत्य्-आदिकाश् च ज्ञानै1क-निरूपणीयतया स्व-प्रकाशतया च ज्ञान-स्व-रूपताम् । "सो ऽकामयत बहु स्याम्", "तद् ऐक्षत बहु स्याम्", "तन् नाम-रूपाभ्याम् एव व्याक्रियत" इति ब्रह्मै7व स्व-सङ्कल्पाद् विचित्र-स्थिर-त्रस-रूपतया नाना-प्रकारम् अवस्थितम् इति तत्-प्रत्यनीका1ब्रह्मा3त्मक-वस्तु-नानात्वम् अतत्त्वम् इति प्रतिषिध्यते, "मृत्युः स मृत्युम् आप्नोति य इह नाने9व पश्यति ..... ne7ह नाना9स्ति किञ्चन", "यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति । यत्र त्व् अस्य सर्वम् आत्मै9vÃ7भूत् तत् केन कं पश्येत्" इत्य्-आदिना । न पुनः, "बहु स्यां प्रजायेय" इत्य्-आदि-श्रुति-सिद्धं स्व-सङ्कल्प-कृतं ब्रह्मणो नाना-नाम-रूप-भाक्त्वेन नाना-प्रकारत्वम् अपि निषिध्यते । "यत्र त्व् अस्य सर्वम् आत्मै9vÃ7भूत्" इति निषेध-वाक्या3रम्भे च तत् स्थापितम्, "सर्वं तं परा-दाद् यो ऽन्यतरा8त्मनस् सर्वं वेद", "तस्य एतस्य महतो भूतस्य निश्श्वसितम् एतद् यद् ऋग्-वेदः" इत्य्-आदिना । एवं चिद्-अचिद्-ईश्वराणां स्व-रूप-भेदं स्व-भाव-भेदं च वदन्तीनां कार्य-कारण-भावं कार्य-कारणयोर् अनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनाम् अविरोधः, चिद्-अचितोः परमा3त्मनश् च सर्वदा शरीरा3त्म-भावं शरीर-भूतयोः कारण-दशायां नाम-रूप-विभागा1नर्ह-सूक्ष्म-दशा4पत्तिं कार्य-दशायां च तद्-अर्ह-स्थूल-दशा3पत्तिं वदन्तीभिः श्रुतिभिर् एव ज्ञायत इति ब्रह्मा1ज्ञान-वादस्या7उपाधिक-ब्रह्म-भेद-वादस्य अन्यस्या7पि अपन्याय-मूलस्य सकल-श्रुति-विरुद्धस्य न कथंचिद् अप्य् अवकाशो दृश्यत इत्य् अलम् अतिविस्तरेण ॥ BhGR_13.2 ॥ तत् क्षेत्रं यच् च यादृक् च यद्-विकारि यतश् च यत् । स च यो यत्-प्रभावश् च तत् समासेन मे शृणु ॥ BhG_13.3 ॥ तत् क्षेत्रं यच् च --- यद् द्रव्यम्, यादृक् च येषाम् आश्रय-भूतम्, यद्-विकारि ये cÃ7स्य विकाराः, यतश् च --- यतो हेतोर् इदम् उत्पन्नम्; यस्मै प्रयोजनायो7त्पन्नम् इत्य्-अर्थः, यत् --- यत्-स्व-रूपं ce7दम्, स च यः --- स च क्षेत्र-ज्ञो यः यत्-स्व-रूपः, यत्-प्रभावश् च ये cÃ7स्य प्रभावाः, तत् सर्वम्, समासेन संक्षेपेण मत्तः शृणु ॥ BhGR_13.3 ॥ ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् । ब्रह्म-सूत्र-पदैश् cai7व हेतुमद्भिर् विनिश्चितैः ॥ BhG_13.4 ॥ तद् इदं क्षेत्र-क्षेत्र-ज्ञ-याथात्म्यम् ऋषिभिः पराशरा3दिभिः बहुधा बहु-प्रकारं गीतम् --- "अहं त्वम् च तथा9न्ये च भूतैर् उह्याम पार्थिव । गुण-प्रवाह-पतितो भूत-वर्गो ऽपि yÃ9त्ययम् ॥ कर्म-वश्या गुणा ह्य् एते सत्त्वा3द्याः पृथिवी-पते । अविद्या-सञ्चितं कर्म तच् cÃ7शेषेषु जन्तुषु ॥ आत्मा शुद्धो ऽक्षरश् शान्तो निर्गुणः प्रकृतेः परः ॥ BhGR_13."; तथा, "पिण्डः पृथक् यतः पुंसः शिरः-पाण्य्-आदि-लक्षणः । ततो ऽहम् इति कुत्रै7तां संज्ञां राजन् करोम्य् अहम्"; तथा च, "किं त्वम् एतच्-छिरः किं नु उरस्तव तथो9दरम् । किम् उ पादा3दिकं त्वं वै तवै7तत् किं मही-पते ॥ समस्ता1वयवेभ्यस् त्वं पृथक् भूय व्यवस्थितः । को ऽहम् इत्य् एव निपुणो भूत्वा चिन्तय पार्थिव ॥ BhGR_13." इति । एवं विविक्तयोर् द्वयोः वासु-देवा3त्मकत्वं cÃ8हुः, "इन्द्रियाणि मनो बुद्धिस् सत्त्वं तेजो बलं धृतिः । वासुदेवा3त्मकान्य् आहुः क्षेत्रं क्षेत्र-ज्ञम् एव च ॥ BhGR_13." इति । छन्दोभिर् विविधैः पृथक् --- पृथग्-विधैश् छन्दोभिश् च ऋग्-यजुस्-सामा1थर्वभिः देहा3त्मनोः स्व-रूपं पृथग् गीतम् --- "तस्माद् वा एतस्माद् आत्मन आकाशस् संभूतः । आकाशाद् वायुः । वायोर् अग्निः । अग्नेर् आपः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्यो ऽन्नम् । अन्नात् पुरुषः । स वा एष पुरुषो ऽन्न-रस-मयः" इति शरीर-स्व-रूपम् अभिधाय तस्माद् अन्तरं प्राण-मयं तस्माच् cÃ7न्तरं मनो-मयम् अभिधाय, "तस्माद् वा एतस्माद् मनो-मयाद् अन्यो ऽन्तर आत्मा विज्ञान-मयः" इति क्षेत्र-ज्ञ-स्व-रूपम् अभिधाय, "तस्माद् वा एतस्माद् विज्ञान-मयाद् अन्यो ऽन्तर आत्मा0नन्द-मयः" इति क्षेत्र-ज्ञस्या7प्य् अन्तरा3त्मतया आनन्न्द-मयः परमा3tmÃ9भिहितः । एवम् ऋक्-सामा1थर्वसु च तत्र तत्र क्षेत्र-क्षेत्र-ज्ञयोः पृथग्-भावस् तयोर् ब्रह्मा3त्मकत्वं च सुस्पष्टं गीतम् । ब्रह्म-सूत्र-पदैश् cai7व --- ब्रह्म-प्रतिपादन-सूत्रा3ख्यैः पदैः शारीरक-सूत्रैः, हेतुमद्भिः हेय-युक्तैः, विनिश्चितैः निर्णया1न्तैः; "न वियद् अश्रुतेः" इत्य्-आरभ्य क्षेत्र-प्रकार-निर्णय उक्तः । "nÃ8त्मा श्रुतेर् नित्यत्वाच् च ताभ्यः" इत्य्-आरभ्य क्षेत्र-ज्ञ-याथात्म्य-निर्णय उक्तः । "परात् तु तच्-छ्रुतेः" इति भगवत्-प्रवर्त्यत्वेन भगवद्-आत्मकत्वम् उक्तम् । एवं बहुधा गीतं क्षेत्र-क्षेत्र-ज्ञ-याथात्म्यं मया संक्षेपेण सुस्पष्टम् उच्यमानं शृण्व् इत्य्-अर्थः ॥ BhGR_13.4 ॥ महा-भूतान्य् अहङ्कारो बुद्धिर् अव्यक्तम् एव च । इन्द्रियाणि दशै7कं च पञ्च ce7न्द्रिय-गोचराः ॥ BhG_13.5 ॥ इच्छा द्वेषः सुखं दुःखं संघातश् चेतना3धृतिः । एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ॥ BhG_13.6 ॥ महा-भूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव ce7ति क्षेत्रा3रम्भक-द्रव्याणि; पृथिव्य्-अप्-तेजो-वाय्व्-आकाशाः महा-भूतानि, अहंकारो भूता3दिः, बुद्धिः महान्, अव्यक्तं प्रकृतिः; इन्द्रियाणि दशै7कं च पञ्च ce7न्द्रिय-गोचरा इति क्षेत्रा3श्रितानि तत्त्वानि; श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राणानि पञ्च ज्ञाने1न्द्रियाणि, वाक्-पाणि-पाद-पायू1पस्थानि पञ्च कर्मे1न्द्रियाणी7ति तानि दश, एकम् इति मनः; इन्द्रिय-गोचराश् च पञ्च शब्द-स्पर्श-रूप-रस-गन्धाः; इच्छा द्वेषस् सुखं दुःखम् इति क्षेत्र-कार्याणि क्षेत्र-विकारा उच्यन्ते; यद्य् apÅ7च्छा-द्वेष-सुख-दुःखान्य् आत्म-धर्म-भूतानि, तथा9प्य् आत्मनः क्षेत्र-संबन्ध-प्रयुक्तानी7ति क्षेत्र-कार्यतया क्षेत्र-विकारा उच्यन्ते । तेषां पुरुष-धर्मत्वम्, "पुरुषस् सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते" इति वक्ष्यते; संघातश् चेतना3धृतिः । आधृतिः आधारः सुख-दुःखे भुञ्जानस्य भोगा1पवर्गौ साधयतश् च चेतनस्या8धारतयो9त्पन्नो भूत-संघातः । प्रकृत्य्-आदि-पृथिव्य्-अन्त-द्रव्या3रब्धम् इन्द्रिया3श्रय-भूतम् इच्छा-द्वेष-सुख-दुःख-विकारि भूत-संघात-रूपं चेतन-सुख-दुःखो1पभोगा3धारत्व-प्रयोजनं क्षेत्रम् इत्य् उक्तं भवति; एतत् क्षेत्रं समासेन संक्षेपेण सकिवारं सकार्यम् उदाहृतम् ॥ BhGR_13.5,6 // अथ क्षेत्र-कार्येष्व् आत्म-ज्ञान-साधनतयो9पादेया गुणाः प्रोच्यन्ते --- अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् । आचार्यो1पासनं शौचं स्थैर्यम् आत्म-विनिग्रहः ॥ BhG_13.7 ॥ अमानित्वम् उत्कृष्ट-जनेष्व् अवधीरणा1रहितत्वम्; अदम्भित्वम् --- धार्मिकत्व-यशः-प्रयोजनतया धर्मा1नुष्ठानं दम्भः, तद्-रहितत्वम्; अहिंसा वाङ्-मनः-कायैः पर-pŬÃ1रहितत्वम्; क्षान्तिः परैः pŬyamÃnasyÃ7पि तान् प्रति अविकृत-चित्तत्वम् । आर्जवम् परान् प्रति वाङ्-मनः-काय-प्रभृतीनाम् एक-रूपता; आचार्यो1पासनम् आत्म-ज्ञान-प्रदायिनि आचार्ये प्रणिपात-परिप्रश्न-सेवा4दि-निरतत्वम्; शौचं आत्म-ज्ञान-तत्-साधन-योग्यता मनो-वाक्-काय-गता शास्त्र-सिद्धा; स्तैर्यम् अध्यात्म-शास्त्रो1दिते ऽर्थे निश्चलत्वम्; आत्म-विनिग्रहः आत्म-स्व-रूप-व्यतिरिक्त-विषयेभ्यो मनसो निवर्तनम् ॥ BhGR_13.7 ॥ इन्द्रिया1र्थेषु वैराग्यम् अनहङ्कार एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषा1नुदर्शनम् ॥ BhG_13.8 ॥ इन्द्रिया1र्थेषु वैराग्यम् आत्म-व्यतिरिक्तेषु विषयेषु सदोषता2नुसंधानेनो7द्वेजनम्; अनहंकारः अनात्मनि देहे आत्मा1भिमान-रहितत्वम्; प्रदर्शना1र्थम् इदम्; अनात्मीयेष्व् आत्मीया1भिमान-रहितत्वं च विवक्षितम् । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषा1नुदर्शनम् सशरीरत्वे जन्म-मृत्यु-जरा-व्याधि-दुःख-रूपस्य दोषस्या7वर्जनीयत्वा1नुसंधानम् ॥ BhGR_13.8 ॥ असक्तिर् अनभिष्वङ्गः पुत्र-दार-गृहा3दिषु । नित्यं च सम-चित्तत्वम् इष्टा1निष्टो1पपत्तिषु ॥ BhG_13.9 ॥ असक्तिः आत्म-व्यतिरिक्त-परिग्रहेषु सङ्ग-रहितत्वम्; अनभिष्वङ्गः पुत्र-दार-गृहा3दिषु तेषु शास्त्रीय-कर्मो1पकरणत्वा1तिरेकेण श्लेष-रहितत्वम्; संकल्प-प्रभवेष्व् इष्टा1निष्टो1पनिपातेषु हर्षो1द्वेग-रहितत्वम् ॥ BhGR_13.9 ॥ मयि cÃ7नन्य-योगेन भक्तिर् अव्यभिचारिणी । विविक्त-देश-सेवित्वम् अरतिर् जन-संसदि ॥ BhG_13.10 ॥ मयि सर्वे3श्वरे च ऐकान्त्य-योगेन स्थिरा भक्तिः, जन-वर्जित-देश-वासित्वम्, जन-संसदि cÃ7प्रीतिः ॥ BhGR_13.10 ॥ अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञाना1र्थ-चिन्तनम् । एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ॥ BhG_13.11 ॥ आत्मनि ज्ञानम् अध्यात्म-ज्ञानम् तन्-निष्ठत्वम्, तत्त्व-ज्ञाना1र्थ-चिन्तनम् तत्त्व-ज्ञान-प्रयोजनं यच् चिन्तनं तन् निरतत्वम् इत्य्-अर्थः । ज्ञायते ऽनेना8tme9ति ज्ञानम्, आत्म-ज्ञान-साधनम् इत्य्-अर्थः; क्षेत्र-संबन्धिनः पुरुषस्या7मानित्वा3दिकम् उक्तं गुण-बृन्हम् evÃ8त्म-ज्ञानो1पयोगि, एतद्-व्यतिरिक्तं सर्वं क्षेत्र-कार्यम् आत्म-ज्ञान-विरोधी7ति अज्ञानम् ॥ BhGR_13.11 ॥ अथ एतद् यो वेत्ती7ति वेदितृत्व-लक्षणेनो7क्तस्य क्षेत्र-ज्ञस्य स्व-रूपं विशोध्यते --- ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वा9मृतम् अश्नुते । अनादि मत्-परं ब्रह्म न सत् तन् nÃ7सद् उच्यते ॥ BhG_13.12 ॥ अमानित्वा3दिभिः साधनैः ज्ञेयं प्राप्यं यत् प्रत्यग्-आत्म-स्व-रूपं तत् प्रवक्ष्यामि, यज् ज्ञात्वा जन्म-जरा-मरणा3दि-प्राकृत-धर्म-रहितम् अमृतम् आत्मानं प्राप्नोति; आदिर् यस्य न विद्यते, तद् अनादि; अस्य हि प्रत्यग्-आत्मन उत्पत्तिर् न विद्यते; तत evÃ7न्तो न विद्यते । श्रुतिश् च, "न जायते म्रियते वा विपश्चित्" इति, मत्-परम् अहं परो यस्य तन् मत्-परम् । "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्, जीव-भूताम्" इति ह्य् उक्तम् । भगवच्-छरीरतया भगवच्-छेषतै2क-रसं ह्य् आत्म-स्व-रूपम्; तथा च श्रुतिः, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् अत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति" इति, तथा, "स कारणं करणा1धिपा1धिपो न cÃ7स्य कश्चिञ् जनिता न cÃ7धिपः", "प्रधान-क्षेत्र-ज्ञ-पतिर् गुणे3शः" इत्य्-आदिका । ब्रह्म बृहत्त्व-गुण-योगि, शरीरा3der अर्था1न्तर-भूतम्, स्वतः शरीरा3दिभिः परिच्छेद-रहितं क्षेत्र-ज्ञ-तत्त्वम् इत्य्-अर्थः; "स cÃ7नन्त्याय कल्पते" इति हि श्रूयते; शरीर-परिच्छिन्नत्वम् अणुत्वं cÃ7स्य कर्म-कृतम् । कर्म-बन्धान् मुक्तस्या7नन्त्यम् । आत्मन्य् अपि ब्रह्म-शब्दः प्रयुज्यते, "स गुणान् समतीत्यै7तान् ब्रह्म-भूयाय कल्पते । ब्रह्मणो हि प्रतिष्ठा9हम् अमृतस्या7व्ययस्य च", "ब्रह्म-भूतः प्रसन्ना3त्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ BhGR_13." इति । न सत् तन् nÃ7सद् उच्यते कार्य-कारण-रूपा1वस्था-द्वय-रहिततया सद्-असच्-छब्दाभ्याम् आत्म-सव-रूपं no7च्यते । कार्या1वस्थायां हि देवा3दि-नाम-रूप-भाक्त्वेन सद् इत्य् उच्यते, तद्-अनर्हता कारणा1वस्थायाम् असद् इत्य् उच्यते । तथा च श्रुतिः, "असद् वा इदम् अग्र आसीत् । ततो वै सद् अजायत","तद् dhe7दं तर्ह्य् अव्याकृतम् आसीत् तन्-नाम-रूपाभ्यां व्याक्रियत" इत्य्-आदिका । कार्य-कारणा1वस्था-द्वया1न्वयस् त्व् आत्मनः कर्म-रूपा1विद्या-वेष्टन-कृतः, न स्व-रूप-कृत इति सद्-असच्-छब्दाभ्याम् आत्म-स्व-रूपं no7च्यते । यद्य् अपि "असद् वा इदम् अग्र आसीत्" इति कारणा1वस्थं परं ब्रह्मो7च्यते, तथा9पि नाम-रूप-विभागा1नर्ह-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं परं ब्रह्म कारणा1वस्थम् इति कारणा1वस्थायां क्षेत्र-क्षेत्र-ज्ञ-स्व-रूपम् अपि असच्-छब्द-वाच्यम्, क्षेत्र-ज्ञस्य sÃ9वस्था कर्म-कृते9ति परिशुद्ध-स्व-रूपं न सद्-असच्-छब्द-निर्देश्यम् ॥ BhGR_13.12 ॥ सर्वतः-पाणि-पादं तत् सर्वतो-'क्षि-शिरो-मुखम् । सर्वतश्-श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥ BhG_13.13 ॥ सर्वतः पाणि-पादं तत् परिशुद्धा3त्म-स्व-रूपं सर्वतः पाणि-पाद-कार्य-शक्तम्, तथा सर्वतो ऽक्षि-शिरो-मुखं सर्वतश् श्रुतिमत् सर्वतश् चक्षुर्-आदि-कार्य-कृत्, "अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः" इति परस्य ब्रह्मणो ऽपाणि-पादस्या7पि सर्वतः पाणि-पादा3दि-कार्य-कृत्त्वं श्रूयते । प्रत्यग्-आत्मनो ऽपि परिशुद्धस्य तत्-साम्या3पत्त्या सर्वतः पाणि-पादा3दि-कार्य-कृत्त्वं श्रुति-सिद्धम् एव । "तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति" इति हि श्रूयते । "इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः" इति च वक्ष्यते । लोके सर्वम् आवृत्य तिष्ठति लोके यद् वस्तु-जातं तत् सर्वं व्याप्य तिष्ठति, परिशुद्ध-स्व-रूपं देशा3दि-परिच्छेद-रहिततया सर्व-गतम् इत्य्-अर्थः ॥ BhGR_13.13 ॥ सर्वे1न्द्रिय-गुणा3भासं सर्वे1न्द्रिय-विवर्जितम् । असक्तं सर्व-भृच् cai7व निर्गुणं गुण-भोक्तृ च ॥ BhG_13.14 ॥ सर्वे1न्द्रिय-गुणा3भासम् सर्वे1न्द्रिय-गुणैर् आभासो यस्य तत् सर्वे1न्द्रिया3भासम् । इन्द्रिय-गुणा इन्द्रिय-वृत्तयः । इन्द्रिय-वृत्तिभिर् अपि विषयान् ज्ञतुं समर्थम् इत्य्-अर्थः । स्व-भावतस् सर्वे1न्द्रिय-विवर्जितम् विनै9ve7न्द्रिय-वृत्तिभिः स्वत एव सर्वं जानाती7त्य्-अर्थः । असक्तम् स्व-भावतो देवा3दि-देह-सङ्ग-रहितम्, सर्व-भृच् cai7व देवा3दि-सर्व-देह-भरण-समर्थं च; "स एकधा भवति त्रिधा भवति" इत्य्-आदि-श्रुतेः । निर्गुणम् तथा स्व-भावतस् सत्त्वा3दि-गुण-रहितम् । गुण-भोक्तृ च सत्त्वा3दीनां गुणानां भोग-समर्थं च ॥ BhGR_13.14 ॥ बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च । सूक्ष्मत्वात् तद् अविज्ञेयं दूर-स्थं cÃ7न्तिके च तत् ॥ BhG_13.15 ॥ पृथिव्य्-आदीनि भूतानि परित्यज्या7शरीरो बहिर् वर्तते; तेषाम् अन्तश् च वर्तते, "जक्षत् krŬan रममाणः स्त्रीभिर् वा यानैर् वा" इत्य्-आदि-श्रुति-सिद्ध-स्वच्छन्द-वृत्तिषु । अचरं चरम् एव च --- स्व-भावतो ऽचरम्; चरम् च देहित्वे । सूक्ष्मत्वात् तद्-अविज्ञेयम् एवं सर्व-शक्ति-युक्तं सर्व-ज्ञां तद् अत्म-तत्त्वम् अस्मिन् क्षेत्रे वर्तमानम् अप्य् अतिसूक्ष्मत्वाद् देहात् पृथक्त्वेन संसारिभिर् अविज्ञेयम्, दूर-स्थं cÃ7न्तिके च तद् अमानित्वा3द्य्-उक्त-गुण-रहितानां विपरीत-गुणाणां पुंसां स्व-देहे वर्तमानम् अप्य् अतिदूर-स्थम्, तथा अमानित्वा3दि-गुणो1पेतानां तद् evÃ7न्तिके वर्तते ॥ BhGR_13.15 ॥ अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् । भूत-भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ BhG_13.16 ॥ देव-मनुष्या3दि-भूतेषु सर्वत्र स्थितम् आत्म-वस्तु वेदितृत्वै1kÃ3कारतया अविभक्तम् । अविदुषां देवा3द्य्-आकारेण "अयं देवो मनुष्यः" इति विभक्तम् इव च स्थितम् । देवो ऽहम्, मनुष्यो ऽहम् इति देह-सामानाधिकरण्येना7नुसन्धीयमानम् अपि वेदितृत्वेन देहाद् अर्था1न्तर-भूतं ज्ञातुं शक्यम् इति आदाव् उक्तम् एव, "एतद् यो वेत्ति" इति, इदानीं प्रकारा1न्तरैश् च ज्ञातुं शक्यम् इत्य् आज भूत-भर्तृ ce7ति । भूतानां पृथिव्य्-आदीनां देह-रूपेण संहतानां यद् भर्तृ, तद् भर्तव्येभ्यो भूतेभ्यो ऽर्था1न्तरं ज्ञेयम्; अर्था1न्तरम् इति ज्ञातुं शक्यम् इत्य्-अर्थः । तथा ग्रसिष्णु अन्ना3दीनां भौतिकानां ग्रसिष्णु, ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेना7र्था1न्त्र-भूतम् इति ज्ञातुं शक्यम् । प्रभविष्णु च प्रभव-हेतुश् च, ग्रस्तानाम् अन्ना3दीनाम् आकारा1न्तरेण परिणतानां प्रभ-हेतुः, तेभ्यो ऽर्था1न्तरम् इति ज्ञातुं शक्यम् इत्य्-अर्थः; मृत-शरीरे ग्रसन-प्रभवा3दीनाम् अदर्शनान् न भूत-संघात-रूपं क्षेत्रं ग्रसन-प्रभव-भरण-हेतुर् इति निश्चीयते ॥ BhGR_13.16 ॥ ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते । ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ॥ BhG_13.17 ॥ ज्योतिशाम् दीपा3दित्य-मणि-प्रभृतीनाम् अपि तद् एव ज्योतिः प्रकाशकम्, दीपा3दित्या3दीनाम् अप्य् आत्म-प्रभा-रूपं । ज्ञानम् एव प्रकाशकम् । दीपा3दयस् तु विषये1न्द्रिय-सन्निकर्ष-विरोधि-संतमस-निरसन-मात्रं कुर्वते । तावन् मात्रेण तेषां प्रकाशकत्वम् । तमसः परम् उच्यते । तमश्-शब्दः सूक्ष्मा1वस्थ-प्रकृति-वचनः । प्रकृतेः परम् उच्यत इत्य्-अर्थः । अतो ज्ञानं ज्ञेयं ज्ञानै1kÃ3कारम् इति ज्ञेयम् । तच् च ज्ञान-गम्यम् अमानित्वा3दिभिर् ज्ञान-साधनैर् उक्तैः प्राप्यम् इत्य्-अर्थः । हृदि सर्वस्य विष्ठितम् सर्वस्य मनुष्या3देः हृदि विशेषणा1वस्थितम् --- सन्निहितम् ॥ BhGR_13.17 ॥ इति क्षेत्रं तथा ज्ञानं ज्ञेयं co7क्तं समासतः । मद्-भक्त एतद् विज्ञाय मद्-भावायो7पपद्यते ॥ BhG_13.18 ॥ एवं "महा-भूतान्य् अहङ्कारः" इत्य्-आदिना "संघातश् चेतना3धृतिर्" इत्य्-अन्तेन क्षेत्र-तत्त्वं समासेनो7क्तम् । "अमानित्वम्" इत्य्-आदिना "तत्त्व-ज्ञाना1र्थ-चिन्तनम्" इत्य्-अन्तेन ज्ञातव्यस्या8त्म-तत्त्वस्य ज्ञान-साधनम् उक्तम् । "अनादि मत्-परम्" इत्य्-आदिना "हृदि सर्वस्य विष्ठितम्" इत्य्-अन्तेन ज्ञेयस्य क्षेत्र-ज्ञस्य याथात्म्यं च संक्षेपेणो7क्तम् । मद्-भक्तः एतत् क्षेत्र-याथात्म्यं, क्षेत्राद् विविक्ता3त्म-स्व-रूप-प्राप्त्य्-उपाय-याथात्म्यं क्षेत्र-ज्ञ-याथात्म्यं च विज्ञाय, मद्-भावायो7पपद्यते । मम यो भावः स्व-भावः, असंसारित्वम् असंसारित्व-प्राप्तये उपपन्नो भवती7त्य्-अर्थः ॥ BhGR_13.18 ॥ अथा7त्यन्त-विविक्त-स्व-भावयोः प्रकृत्य्-आत्मनोः संसर्गस्या7नादित्वं संसृष्टयोर् द्वयोः कार्य-भेदः संसर्ग-हेतुश् co7च्यते --- प्रकृतिं पुरुषं cai7व विद्ध्य् अनादी उभाव् अपि । विकारांश् च गुणांश् cai7व विद्धि प्रकृति-संभवान् ॥ BhG_13.19 ॥ प्रकृति-पुरुषौ उभौ अन्योन्य-संसृष्टौ अनादी इति विद्धि; बन्ध-हेतु-भूतान् विकारान् इच्छा-द्वेषा3दीन्, अमानित्वा3दिकांश् च गुणाम् मोक्ष-हेतु-भूतान् प्रकृति-संभवान् विद्धि । पुरुषेण संसृष्टे9यम् अनादि-काल-प्रवृत्ता क्षेत्रा3कार-परिणाता प्रकृतिः स्व-विकारैर् इच्छा-द्वेषा3दिभिः पुरुषस्य बन्धु-हेतुर् भवति; sai7vÃ7मानित्वा3दिभिः स्व-विकारैः पुरुषस्या7पवर्ग-हेतुर् भवती7त्य्-अर्थः ॥ BhGR_13.19 ॥ कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते । पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ॥ BhG_13.20 ॥ कार्यं शरीरम्; कारणानि ज्ञान-कर्मा3त्मकानि स-मनस्कानी7न्द्रियाणि । तेषां क्रिया-कारित्वे पुरुषा1धिष्ठिता प्रकृतिर् एव हेतुः; पुरुषा1धिष्ठित-क्षेत्रा3कार-परिणत-प्रकृत्य्-आश्रयाः भोग-साधन-भूताः क्रिया इत्य्-अर्थः । पुरुषस्या7धिष्ठातृत्वम् एव; तद्-अपेक्षया, "कर्ता शास्त्रा1र्थवत्त्वात्" इत्य्-आदिकम् उक्तम्; शरीरा1धिष्ठान-प्रयत्न-हेतुत्वम् एव हि पुरुषस्य कर्तृत्वम् । प्रकृति-संसृष्टः पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुः, सुख-दुःखा1नुभवा3श्रय इत्य्-अर्थः ॥ BhGR_13.20 ॥ एवम् अन्योन्य-संसृष्टयोः प्रकृति-पुरुषयोः कार्य-भेद उक्तः; पुरुषस्य स्वतस् svÃ1नुभवै1क-सुखस्या7पि वैषयिक-सुख-दुःखो1पभोग-हेतुम् आह --- पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृति-जान् गुणान् । गुण-शब्दः स्व-कार्येष्व् औपचारिकः । स्वतस् svÃ1नुभवै1क-सुखः पुरुषः प्रकृति-स्थः प्रकृति-संसृष्टः, प्रकृति-जान् गुणान् प्रकृति-संसर्गो1पाधिकान् सत्त्वा3दि-गुण-कार्य-भूतान् सुख-दुःखा3दीन्, भुङ्क्ते अनुभवति । प्रकृति-संसर्ग-हेतुम् आह --- कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु ॥ BhG_13.21 ॥ पूर्व-पूर्व-प्रकृति-परिणाम-रूप-देव-मनुष्या3दि-योनि-विशेषेषु स्थितो ऽयं पुरुषस् तत्-तद्-योनि-प्रयुक्त-सत्त्वा3दि-गुण-मयेषु सुख-दुःखा3दिषु सक्तः तत्-साधन-भूतेषु पुण्य-पाप-कर्मसु प्रवर्तते; ततस् तत्-पुण्य-पाप-फला1नुभवाय सद्-असद्-योनिषु साध्व्-असाधुषु योनिषु जायते; ततश् च कर्मा8रभते; ततो जायते; यावद् अमानित्वा3दिकान् आत्म-प्राप्ति-साधन-भूतान् गुणान् सेवते, तावद् एव संसरति । तद् इदम् उक्तं कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इति ॥ BhGR_13.21 ॥ उपद्रष्टा9नुमन्ता च भर्ता भोक्ता महे4श्वरः । परमा3tme9ति cÃ7प्य् उक्तो देहे ऽस्मिन् पुरुषः परः ॥ BhG_13.22 ॥ अस्मिन् देहे ऽवस्थितो ऽयं पुरुषो देह-प्रवृत्त्य्-अनुगुण-सङ्कल्पा3दि-रूपेण देहस्यो7पद्रष्टा अनुमन्ता च भवति । तथा देहस्य भर्ता च भवति; तथा देह-प्रवृत्ति-जनित-सुख-दुःखयोर् भोक्ता च भवति । एवं देह-नियमनेन, देह-भरणेन, देह-शेषित्वेन च देहे1न्द्रिय-मनांसि प्रति महे4श्वरो भवति । तथा च वक्ष्यते, "शरीरं यद् अवाप्नोति यच् cÃ7प्य् उत्क्रामती8श्वरः । गृहीत्वै9तानि संयाति वायुर् गन्धान् ivÃ0शयात् ॥ BhGR_13." इति । अस्मिन् देहे देहे1न्द्रिय-मनांसि प्रति परमा3tme9ति cÃ7प्य् उक्तः । देहे मनसि च आत्म-शब्दो ऽनन्तरम् एव प्रयुज्यते, "ध्यानेना8त्मनि पश्यन्ति केचिद् आत्मानम् आत्मना" इति; अपि-शब्दान् महे4श्वर इत्य् अप्य् उक्त इति गम्यते; पुरुषः परः "अनादि मत्-परम्" इत्य्-आदिनो9क्तो ऽपरिच्छिन्न-ज्ञान-शक्तिर् अयं पुरुषो ऽनादि-प्रकृति-संबन्ध-कृत-गुण-सङ्गाद् एतद् देह-मात्र-महे4श्वरो देह-मात्र-परमा3त्मा च भवति ॥ BhGR_13.22 ॥ य एनं वेत्ति पुरुषं प्रकृतिं च गुणैस् सह । सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ॥ BhG_13.23 ॥ एनम् उक्त-स्व-भावं पुरुषम्, उक्त-स्व-भावां च प्रकृतिं वक्ष्यमाण-स्व-भाव-युक्तैः सत्त्वा3दिभिर् गुणैः सह, यो वेत्ति यथावद् विवेकेन जानाति, स सर्वथा देव-मनुष्या3दि-देहेष्व् अतिमात्र-क्लिष्ट-प्रकारेण वर्तमानो ऽपि, न भूयो ऽभिजायते न भूयः प्रकृत्या संसर्गम् अर्हति, अपरिच्छिन्न-ज्ञान-लकषणम् अपहत-पाप्मानम् आत्मानं तद्-देहा1वसान-समये प्राप्नोती7त्य्-अर्थः ॥ BhGR_13.23 ॥ ध्यानेना8त्मनि पश्यन्ति केचिद् आत्मानम् आत्मना । अन्ये साङ्ख्येन योगेन कर्म-योगेन cÃ7परे ॥ BhG_13.24 ॥ केचिन् निष्पन्न-योगाः आत्मनि शरीरे ऽवस्थितम् आत्मानम् आत्मना मनसा ध्यानेन योगेन पश्यन्ति । अन्ये च अनिष्पन्न-योगाः, सांख्येन योगेन ज्ञान-योगेन योग-योग्यं मनः कृत्वा आत्मानं पश्यन्ति । अपरे ज्ञान-योगा1नधिकारिणः, तद्-अधिकारिणश् च सुकरो1पाय-सक्ताः, व्यपदेश्याश् च कर्म-योगेना7न्तर्-गत-ज्ञानेन मनसो योग-योग्यताम् आपाद्य आत्मानं पश्यन्ति ॥ BhGR_13.24 ॥ अन्ये त्व् एवम् अजानन्तः श्रुत्वा9न्येभ्यश् च उपासते । ते ऽपि cÃ7तितरन्त्य् एव मृत्युं श्रुति-परायणाः ॥ BhG_13.25 ॥ अन्ये तु कर्म-योगा3दिषु आत्मा1वलोकन-साधनेष्व् अनधिकृताः अन्येभ्यः तत्त्व-दर्शिभ्यो ज्ञानिभ्यः श्रुत्वा कर्म-योगा3दिभिर् आत्मानम् उपासते; ते ऽप्य् आत्म-दर्शनेन मृत्युम् अतितरन्ति । ये श्रुति-परायणाः श्रवण-मात्र-निष्ठाः, एते च श्रवण-निष्ठाः पूत-पापाः क्रमेण कर्म-योगा3दिकम् आरभ्या7तितरन्त्य् एव मृत्युम् । अपि-शब्दाच् च पूर्व-भेदो ऽवगम्यते ॥ BhGR_13.25 ॥ अथ प्रकृति-संसृष्टस्या8त्मनो विवेका1नुसन्धान-प्रकारं वक्तुं सर्वं स्थावरं जङ्गमं च सत्त्वं चिद्-अचित्-संसर्ग-जम् इत्य् आह --- यावत् संजायते किञ्चित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्र-ज्ञ-संयोगात् तद् विद्धि भरत-र्षभ ॥ BhG_13.26 ॥ यावत् स्थावर-जङ्गमा3त्मना सत्त्वं जायते, तावत् क्षेत्र-क्षेत्र-ज्ञयोर् इतरे1तर-संयोगाद् एव जायते संयुक्तम् एव जायते, न त्व् इतरे1तर-वियुक्तम् इत्य्-अर्थः ॥ BhGR_13.26 ॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमे3श्वरम् । विनश्यत्स्व् a-विनश्यन्तं यः पश्यति स पश्यति ॥ BhG_13.27 ॥ एवम् इतरे1तर-युक्तेषु सर्वेषु भूतेषु देवा3दि-विषमा3काराद् वियुक्तं तत्र तत्र तत्-तद्-देहे1न्द्रिय-मनांसि प्रति परमे3श्वरत्वेन स्थितम् आत्मानं ज्ञातृत्वेन समाना1कारं तेषु देहा3दिषु विनश्यत्सु विनाशा1नर्ह-स्व-भावेना7विनश्यन्तं यः पश्यति, स --- पश्यति स आत्मानं यथावद् अवस्थितं पश्यति । यस् तु देवा3दि-विषमा3कारेणा8त्मानम् अपि विषमा3कारं जन्म-विनाशा3दि-युक्तं च पश्यति, स नित्यम् एव संसरती7त्य्-अभिप्रायः ॥ BhGR_13.27 ॥ समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् । न हिनस्त्य् आत्मना0त्मानं ततो याति परां गतिम् ॥ BhG_13.28 ॥ सर्वत्र देवा3दि-शरीरेषु तत्-तच्-छेषित्वेना8धारतया वियन्तृतया च स्थितम् ईश्वरम् आत्मानं देवा3दि-विषमा3कार-वियुक्तं ज्ञानै1kÃ3कारतया समं पश्यन् आत्मना मनसा, स्वम् आत्मानं न हिनस्ति रक्षति, संसारान् मोचयति । ततः तस्माज् ज्ञातृतया सर्वत्र समाना3कार-दर्शनात् परां गतिं याति; गम्यत इति गतिः; परं गन्तव्यं यथावद् अवस्थितम् आत्मानं प्राप्नोति; देवा3द्य्-आकार-युक्ततया सर्वत्र विषमम् आत्मानं पश्यन् आत्मानं हिनस्ति --- भव-जलधि-मध्ये प्रक्षिपति ॥ BhGR_13.28 ॥ प्रकृत्यै9व च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथा0त्मानम् अकर्तारं स पश्यति ॥ BhG_13.29 ॥ सर्वाणि कर्माणि, "कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते" इति पूर्वो1क्त-रीत्या प्रकृत्या क्रियमाणानी7ति यः पश्यति, तथा आत्मानं ज्ञाना3कारं अकर्तारं च यः पश्यति, तस्य प्रकृति-संयोगस् तद्-अधिष्ठानं तज्-जन्य-सुख-दुःखा1नुभवश् च कर्म-रूपा1ज्ञान-कृतानी7ति च यः पश्यति, स आत्मानं यथावद् अवस्थितं पश्यति ॥ BhGR_13.29 ॥ यदा भूत-पृथग्-भावम् एक-स्थम् अनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ BhG_13.30 ॥ प्रकृति-पुरुष-तत्त्व-द्वया3त्मकेषु देवा3दिषु सर्वेषु भूतेषु सत्सु तेषां देवत्व-मनुष्यत्व-ह्रस्वत्व-दीर्घत्वा3दि-पृथग्-भावम् एक-स्थम् एक-तत्त्व-स्थम् --- प्रकृति-स्थं यदा पश्यति, nÃ8त्म-स्थम्, तत एव प्रकृतित evo7त्तरो1त्तर-पुत्र-पौत्रा3दि-भेद-विस्तारं च यदा पश्यति, तदै9व ब्रह्म-संपद्यते अनवच्छिन्नं ज्ञानै1kÃ3कारम् आत्मानं प्राप्नोती7त्य्-अर्थः ॥ BhGR_13.30 ॥ अनादित्वान् निर्गुणत्वात् परमा3tmÃ9यम् अव्ययः । शरीर-स्थो ऽपि कौन्तेय न करोति न लिप्यते ॥ BhG_13.31 ॥ अयं परमा3त्मा देहान् निष्कृष्य स्व-स्व-भावेन निरूपितः, शरीर-स्थो ऽपि अनादित्वाद् अनारभ्यत्वाद् अव्ययः व्यय-रहितः, निर्गुणत्वात् सत्त्वा3दि-गुण-रहितत्वान् न करोति, न लिप्यते देह-स्व-भावैर् न लिप्यते ॥ BhGR_13.31 ॥ यद्य् अपि निर्गुणत्वान् न करोति, नित्य-संयुक्तो देह-स्व-भावैः कथं न लिप्यत इत्य् अत्रा8ह --- यथा सर्व-गतं सौक्ष्म्याद् आकाशं no7पलिप्यते । सर्वत्रा7वस्थितो देहे तथा0त्मा no7पलिप्यते ॥ BhG_13.32 ॥ यथा आकाशं सर्व-गतम् अपि सर्वैर् वस्तुभिस् संयुक्तम् अपि सौक्ष्म्यात् सर्व-वस्तु-स्व-भावैर् न लिप्यते, तथा आत्मा अतिसौक्ष्म्यात् सर्वत्र देव-मनुष्या3दौ देहे ऽवस्थितो ऽपि तत्-तद्-देह-स्व-भावैर् न लिप्यते ॥ BhGR_13.32 ॥ यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ BhG_13.33 ॥ यथै9क आदित्यः स्वया प्रभया कृत्स्नम् इमं लोकं प्रकाशयति, तथा क्षेत्रम् अपि क्षेत्री, "ममे7दं क्षेत्रम् ईदृशम्" इति कृत्स्नम् बहिर्-अन्तश् cÃ8-पाद-तल-मस्तकं स्वकीयेन ज्ञानेन प्रकाशयति । अतः प्रकाश्याल् लोकात् प्रकाशका3दित्यवद् वेदितृत्वेन वेद्य-भूताद् अस्मात् क्षेत्राद् अत्यन्त-विलक्षणो ऽयम् उक्त-लक्षण आत्मे9त्य्-अर्थः ॥ BhGR_13.33 ॥ क्षेत्र-क्षेत्र-ज्ञयोर् एवम् अन्तरं ज्ञान-चक्षुषा । भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् ॥ BhG_13.34 ॥ एवम् उक्तेन प्रकारेण क्षेत्र-क्षेत्र-ज्ञयोर् अन्तरं विशेषं विवेक-विषय-ज्ञाना3ख्येन चक्षुषा ये विदुः, भूत-प्रकृति-मोक्षं च, ते परं यान्ति निर्मुक्त-बन्धम् आत्मानं प्राप्नुवन्ति । मोक्ष्यते ऽनेने7ति मोक्षः, अमानित्वा3दिकं मोक्ष-साधनम् इत्य्-अर्थः; क्षेत्र-क्षेत्र-ज्ञयोर् विवेक-विषयेणो7क्तेन ज्ञानेन तयोर् विवेकं विदित्वा भूता3कार-परिणत-प्रकृति-मोक्षो1पायम् अमानित्वा3दिकं cÃ8गम्य य आचरन्ति, ते निर्मुक्त-बन्धाः स्वेन रूपेणा7वस्थितम् अनवच्छिन्न-ज्ञान-लक्षणम् आत्मानं प्राप्नुवन्ती7त्य्-अर्थः ॥ BhGR_13.34 ॥ ******************** ADHYAYA 14 ******************** त्रयो-दशे प्रकृति-पुरुषयोर् अन्या1न्य-संसृष्टयोः स्व-रूप-याथात्मयं विज्ञाय अमानित्वा3दिभिः भगवद्-भक्त्य्-अनुगृहीतैर् बन्धान् मुच्यत इत्य् उक्तम् । तत्र बन्ध-हेतुः पूर्व-पूर्व-सत्त्वा3दि-गुण-मय-सुखा3दि-सङ्ग इति cÃ7भिहितम्, "कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु" इति । अथे7दानीं गुणानां बन्ध-हेतुता-प्रकारः, गुण-निवर्तन-प्रकारश् co7च्यते । श्री-भगवान् उवाच --- परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् । यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥ BhG_14.1 ॥ परम् पूर्वो1क्ताद् अन्यत् प्रकृति-पुरुषा1न्तर्गतम् एव सत्त्वा3दि-गुण-विषयं ज्ञानं भूयः प्रवक्ष्यामि । तच् च ज्ञानं सर्वेषां प्रकृति-पुरुष-विषय-ज्ञानानाम् उत्तमम् । यज् ज्ञानं ज्ञात्वा सर्वे मुनयस् तन् मनन-शीलाः इतः संसार-बन्धात् परां सिद्धिं गताः परां परिशुद्धा3त्म-स्व-रूप-प्राप्ति-रूपां सिद्धिम् अवाप्ताः ॥ BhGR_14.1 ॥ पुनर् अपि तज् ज्ञानं फलेन विशिनष्टि --- इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे ऽपि no7पजायन्ते प्रलये न व्यथन्ति च ॥ BhG_14.2 ॥ इदम् वक्ष्यमाणं ज्ञानम् उपश्रित्य मम साधर्म्यम् आगताः मत्-साम्यं प्राप्ताः, सर्गे ऽपि no7पजायन्ते --- न सृजि-कर्मतां भजन्ते; प्रलये न व्यथन्ति च --- न च संहृति-कर्मताम् ॥ BhGR_14.2 ॥ अथ प्राकृतानां गुणानां बन्ध-हेतुता-प्रकारं वक्तुं सर्वस्य भूत-जातस्य प्रकृति-पुरुष-संसर्ग-जत्वं "यावत् संजायते किञ्चित्" इत्य् अनेनो7क्तं भगवता स्वेनै7व कृतम् इत्य् आह --- मम योनिर् महद्-ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवस् सर्व-भूतानां ततो भवति भारत ॥ BhG_14.3 ॥ कृत्स्नस्य जगतो योनि-भूतं मम महद्-ब्रह्म यत्, तस्मिन् गर्भं दधाम्य् अहम्; "भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहङ्कार itÅ7यं मे भिन्ना प्रकृतिर् अष्टधा ॥ अपरे9यम्" इति निर्दिष्टा अचेतन-प्रकृतिः महद्-अहङ्कारा3दि-विकाराणां कारणतया महद्-ब्रह्मे7त्य् उच्यते । श्रुताव् अपि क्वचित् प्रकृतिर् अपि ब्रह्मे7ति निर्दिश्यते, "यस् सर्व-ज्ञस् सर्व-विद् यस्य ज्ञान-मयं तपः । तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते" इति; "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूताम्" इति चेतन-पुञ्ज-रूपा या परा प्रकृतिर् निर्दिष्टा, se9ह सकल-प्राणि-बीजतया गर्भ-शब्देनो7च्यते । तस्मिन् अचेतने योनि-भूते महति ब्रह्मणि चेतन-पुञ्ज-रूपं गर्भं दधामि; अचेतन-प्रकृत्या भोग-क्षेत्र-भूतया भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन-प्रकृतिं संयोजयामी7त्य्-अर्थः । ततः तस्मात् प्रकृति-द्वय-संयोगान् मत्-संकल्प-कृतात् सर्व-भूतानां ब्रह्मा4दि-स्तम्ब-पर्यन्तानां संभवो भवति ॥ BhGR_14.3 ॥ कार्या1वस्थो ऽपि चिद्-अचित्-प्रकृति-संसर्गो मयै9व कृत इत्य् आह --- सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता ॥ BhG_14.4 ॥ सर्वासु देव-गन्धर्व-यक्ष-राक्षस-मनुष्य-पशु-मृग-पक्षि-सरीसृपा3दिषु योनिषु तत्-तन्-मूर्तयो याः संभवन्ति जायन्ते, तासां ब्रह्म महद् योनिः कारणम्; मया संयोजित-चेतन-वर्गा महद्-आदि-विशेषा1ntÃ1वस्था प्रकृतिः कारणम् इत्य्-अर्थः । अहं बीज-प्रदः पिता --- तत्र तत्र च तत्-तत्-कर्मा1नुगुण्येन चेतन-वर्गस्य संयोजकश् cÃ7हम् इत्य्-अर्थः ॥ BhGR_14.4 ॥ एवं सर्गा3दौ प्राचीन-कर्म-वशाद् अचित्-संसर्गेण देवा3दि-योनिषु जातानां पुनः पुनर् देवा3दि-भावेन जन्म-हेतुम् आह --- सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः । निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥ BhG_14.5 ॥ सत्त्व-रजस्-तमांसि त्रयो गुणाः प्रकृतेः स्व-रूपा1नुबन्धिनः स्व-भाव-विशेषाः प्रकाशा3दि-कार्यै1क-निरूपणीयाः प्रकृत्य्-अवस्थायाम् अनुद्भूताः तद्-विकारेषु महद्-आदिषु उद्भूताः महद्-आदि-विशेषा1न्तैर् आरब्ध-देव-मनुष्या3दि-देह-संबन्धिनम् एनं देहिनम्, अव्ययम् स्वतो गुण-संबन्धा1नर्हं देहे वर्तमानं निबध्नन्ति, देहे वर्तमानत्वो1पाधिना निबध्नन्ती7त्य्-अर्थः ॥ BhGR_14.5 ॥ सत्त्व-रजस्-तमसाम् आकारं बन्धन-प्रकारं cÃ8ह --- तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् । सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन cÃ7नघ ॥ BhG_14.6 ॥ तत्र सत्त्व-रजस्-तमस् तु सत्त्वस्य स्व-रूपम् ईदृशम् निर्मलत्वात् प्रकाशकम्; प्रकाश-सुखा3वरण-स्व-भाव-रहितता निर्मलत्वम्; प्रकाश-सुख-जननै1kÃ1न्त-स्व-भावतया प्रकाश-सुख-हेतु-भूतम् इत्य्-अर्थः । प्रकाशः वस्तु-याथात्म्या1वबोधः । अनामयम् आमया3ख्यं कार्यं न विद्यत इत्य् अनामयम्; अरोगता-हेतुर् इत्य्-अर्थः । एष सत्त्वा3ख्यो गुणो देहिनम् एनं सुख-सङ्गेन ज्ञान-सङ्गेन च बध्नाति पुरुषस्य सुख-सङ्गं ज्ञान-सङ्गं च जनयती7त्य्-अर्थः/ ज्ञान-सुखयोस् सङ्गे हि जाते तत्-साधनेषु लौकिक-वैदिकेषु प्रवर्तते; ततश् च तत्-फला1नुभव-साधन-भूतासु योनिषु जायत इति सत्त्वं सुख-ज्ञान-सङ्ग-द्वारेण पुरुषं बध्नाति । ज्ञान-सुख-जननं पुनर् अपि तयोस् सङ्ग-जननं च सत्त्वम् इत्य् उक्तं भवति ॥ BhGR_14.6 ॥ रजो रागा3त्मकं विद्धि तृष्णा-सङ्ग-समुद्भवम् । तन् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥ BhG_14.7 ॥ रजो रागा3त्मकम् राग-हेतु-भूतम् । रागः योषित्-पुरुषयोर् अन्या1न्य-स्पृहा । तृणा-सङ्ग-समुद्भवम् तृष्णा-सङ्गयोर् उद्भव-स्थानम् --- तृष्णा-सङ्ग-हेतु-भूतम् इत्य्-अर्थः । तृष्णा शब्दा3दि-सर्व-विषय-स्पृहा; सङ्गः पुत्र-मित्रा3दिषु संबन्धिषु संश्लेष-स्पृहा । तद् रजः देहिनं कर्मसु क्रियासु स्पृहा-जनन-द्वारेण निबध्नाति; क्रियासु हि स्पृहया याः क्रिया आरभते देही, ताश् च पुण्य-पाप-रूपा इति तत्-फला1नुभव-साधन-भूतासु योनिषु जन्म-हेतवो भवन्ति । अतः कर्म-सङ्ग-द्वारेण रजो देहिनं निबध्नाति । तद् एवं रजो राग-तृष्णा-सङ्ग-हेतुः कर्म-सङ्ग-हेतुश् ce7त्य् उक्तं भवति ॥ BhGR_14.7 ॥ तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् । प्रमादा3लस्य-निद्राभिस् तन् निबध्नाति भारत ॥ BhG_14.8 ॥ ज्ञानाद् अन्यद् इह अज्ञानम् अभिप्रेतम् । ज्ञानं वस्तु-यथात्म्या1वबोधः; तस्माद् अन्यत् तद्-विपर्यय-ज्ञानम् । तमस् तु वस्तु-याथात्म्य-विअपरीत-विषय-ज्ञान-जम् । मोहनं सर्व-देहिनाम् । मोहो विपर्यय-ज्ञानम्; विपर्यय-ज्ञान-हेतुर् इत्य्-अर्थः । तत् तमः प्रमादा3लस्य-निद्रा-हेतुतया तद्-द्वारेण देहिनं निबध्नाति । प्रमादः कर्तव्यात् कर्मणो ऽन्यत्र प्रवृत्ति-हेतु-भूतम् अनवधानम् । आलस्यम् कर्मस्व् अनारम्भ-स्व-भावः; स्तब्धते9ति यावत् । पुरुषस्ये7न्द्रिय-प्रवर्तन-श्रान्त्या सर्वे1न्द्रिय-प्रवर्तनो1परतिर् निद्रा; तत्र बाह्ये1न्द्रिय-प्रवर्तनो1परमः स्वप्नः; मनसो ऽप्य् उपरतिः सुषुप्तिः ॥ BhGR_14.8 ॥ सत्त्वा3दीनां बन्ध-द्वार-भूतेषु प्रधानान्य् आह --- सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत्य् उत ॥ BhG_14.9 ॥ सत्त्वं सुख-सङ्ग-प्रधानम्; रजः कर्म-सङ्ग-प्रधानम्; तमस् तु वस्तु-याथात्म्य-ज्ञानम् आवृत्य विपरीत-ज्ञान-हेतुतया कर्तव्य-विपरीत-प्रवृत्ति-सङ्ग-प्रधानम् ॥ BhGR_14.9 ॥ देहा3कार-परिणतायाः प्रकृतेः स्व-रूपा1नुबन्धिनः सत्त्वा3दयो गुणाः; ते च स्व-रूपा1नुबन्धित्वेन सर्वदा सर्वे वर्तन्ते इति परस्-पर-विरुद्धं कार्यं कथं जनयन्ती7त्य् अत्र आह --- रजस् तमश् cÃ7भिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश् cai7व तमः सत्त्वं रजस् तथा ॥ BhG_14.10 ॥ यद्य् अपि सत्त्वा3द्यस् त्रयः प्रकृति-संसृष्टा3त्म-स्व-रूपा1नुबन्धिनः, तथा9पि प्राचीन-कर्म-वशाद् देहा7प्य् आयन-भूता3हार-वैषम्याच् च सत्त्वा3दयः परस्-पर-समुद्भवा1भिभव-रूपेण वर्तन्ते । रजस्-तमसी कदाचिद् अभिभूय सत्त्वम् उद्रिक्तं वर्तते; तथा तमस्-सत्त्वे अभिभूय रजः कदाचित्; कदाचिच् च रजस्-सत्त्वे अभिभूय तमः ॥ BhGR_14.10 ॥ तच् च कार्यो1पलभ्यै7vÃ7वगच्छेद् इत्य् आह --- सर्व-द्वारेषु देहे ऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद् विवृद्धं sattvam ity uta || BhG%_14.11/ सर्वेषु चक्षुर्-आदिषु ज्ञान-द्वारेषु यदा वस्तु-याथात्म्य-प्रकाशे ज्ञानम् उपजायते, तदा तस्मिन् देहे सत्त्वं प्रवृद्धम् इति विद्यात् ॥ BhGR_14.11 ॥ लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा । रजस्य् एतानि जायन्ते विवृद्धे भरत-र्षभ ॥ BhGR_14.12 ॥ लोभः स्वकीय-द्रव्यस्या7त्याग-शीलता; प्रवृत्तिः प्रयोजनम् अनुद्दिश्या7पि चलन-स्व-भावाता; आरम्भः कर्मणाम् --- फल-साधन-भूतानां कर्मणाम् आरम्भः; अशमः इन्द्रिया1नुरतिः; स्पृहा --- विषये1च्छा । एतानि रजसि प्रवृद्धे जायन्ते । यदा लोभा3दयो वर्तन्ते, तदा रजः प्रवृद्धम् इति विद्याद् इत्य्-अर्थः ॥ BhGR_14.12 ॥ अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च । तमस्य् एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥ BhGR_14.13 ॥ अप्रकाशः ज्ञाना1नुदयः; अप्रवृत्तिश् च स्तब्धता; प्रमादः अकार्य-प्रवृत्ति-फलम् अनवधानम्; मोहः विपरीत-ज्ञानम् । एतानि तमसि प्रवृद्धे जायन्ते । एतैस् तमः प्रवृद्धम् इति विद्यात् ॥ BhGR_14.13 ॥ यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह-भृत् । तदो9त्तम-विदां लोकान् अमलान् प्रतिपद्यते ॥ BhGR_14.14 ॥ यदा सत्त्वं प्रवृद्धं तदा, सत्त्वे प्रवृद्धे देह-भृत् प्रलयं मरणं याति चेत्, उत्तम-विदाम् उत्तम-तत्त्व-विदाम् आत्म-याथात्म्य-विदाम् लोकान् समूहान् अमलान् मल-रहितान् --- अज्ञान-रहितान्, प्रतिपद्यते प्राप्नोति । सत्त्वे प्रवृद्धे तु मृतः आत्म-विदां कुलेषु जनित्वा आत्म-याथात्म्य-ज्ञान-साधनेषु पुण्य-कर्मस्व् अधिकरोती7त्य् उक्तं भवति ॥ BhGR_14.14 ॥ रजसि प्रलयं गत्वा कर्म-सङ्गिषु जायते । रजसि प्रवृद्धे मरणं प्राप्य फला1र्थं कर्म कुर्वतां कुलेषु जायते; तत्र जनित्वा स्वर्गा3दि-फल-साधन-कर्मस्व् अधिकरोती7त्य्-अर्थः ॥ तथा प्रलीनस् तमसि mƬha-योनिषु जायते ॥ BhGR_14.15 ॥ तथा तमसि प्रवृद्धे मृता mƬha-योनिषु श्व-सूकरा3दि-योनिषु जायते । सकल-पुरुषा1र्था3रम्भा1नर्हो जायत इत्य्-अर्थः ॥ BhGR_14.15 ॥ कर्मणः सुकृतस्या8हुः सात्त्विकं निर्मलं फलम् । रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥ BhGR_14.16 ॥ एवं सत्त्व-प्रवृद्धौ मरणम् उपगम्या8त्म-विदां कुले जातेना7नुष्ठितस्य सुकृतस्य फला1भिसन्धि-रहितस्य मद्-आराधन-रूपस्य कर्मणः फलं पुनर् अपि ततो ऽधिक-सत्त्व-जनितं निर्मलं दुःख-गन्ध-रहितं भवती7त्य् आहुः सत्त्व-गुण-परिणाम-विदः । अन्त्य-काल-प्रवृद्धस्य रजसस् तु फलं फल-साधन-कर्म-सङ्गि-कुल-जन्म-फला1भिसन्धि-पूर्वक-कर्मा3रम्भ-तत्-फला1नुभव-पुनर्-जन्म-रजो-वृद्धि-फला1भिसन्धि-पूर्वक कर्मा3रम्भ-परम्परा-रूपं सांसारिक-दुःख-प्रायम् eve7त्य् आहुः तद्-गुण-याथात्म्य-विदः । अज्ञानं तमसः फलम् --- एवम् अन्त्य-काल-प्रवृद्धस्य तमसः फलम् अज्ञान-परम्परा-रूपम् ॥ BhGR_14.16 ॥ तद् अधिक-सत्त्वा3दि-जनितं निर्मला3दि-फलं किम् इत्य् अत्रा8ह --- सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च । प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च ॥ BhGR_14.17 ॥ एवं परम्परया जाताद् अधिक-सत्त्वाद् आत्म-याथात्म्या1परोक्ष्य-रूपं ज्ञानं जायते । तथा प्रवृद्धाद् रजसः स्वर्गा3दि-फल-लोभो जायते । तथा प्रवृद्धाच् च तमसः प्रमादः अनवधान-निमित्ता असत्-कर्मणि प्रवृत्तिः; ततश् च मोहः विपरीत-ज्ञानम्; ततश् cÃ7धिकतरं तमः; ततश् cÃ7ज्ञानम् --- ज्ञाना1भावः ॥ BhGR_14.17 ॥ ऊर्ध्वं गच्छन्ति सत्त्व-स्था मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्ति-स्था अधो गच्छन्ति तामसाः ॥ BhGR_14.18 ॥ एवम् उक्तेन प्रकारेण सत्त्व-स्था ऊर्ध्वं गच्छन्ति --- क्रमेण संसार-बन्धान् मोक्षं गच्छन्ति । रजसः स्वर्गा3दि-फल-लोभ-करत्वाद् राजसाः फल-साधन-भुतं कर्मा1नुष्ठाय तत्-फलम् अनुभूय पुनर् अपि जनित्वा तद् एव कर्मा1नुतिष्ठन्ती7ति मध्ये तिष्ठन्ति । पुनर्-आवृत्ति-रूपतया दुःख-प्रायम् एव तत् । तामसास् तु जघन्य-गुण-वृत्ति-स्था उत्तरो1त्तर-निकृष्ट-तमो-गुण-वृत्तिषु स्थिता अधो गच्छन्ति --- अन्त्यत्वम्, ततस् तिर्यक्त्वम्, ततः क्रिमि-कीटा3दि-जन्म, स्थावरत्वम्, ततो ऽपि गुल्म-लतात्वम्, ततश् च शिला-këÂha-लोष्ट-तृणा3दित्वं गच्छन्ती7त्य्-अर्थः ॥ BhGR_14.18 ॥ आहार-विशेषैः फला1भिसन्धि-रहित-सुकृत-विशेषैश् च परम्परया प्रवर्धित-सत्त्वानां गुणा1त्यय-द्वारेण ऊर्ध्व-गमन-प्रकारम् आह --- nÃ7न्यं गुणेभ्यः कर्तारं यदा द्रष्टा9नुपश्यति । गुणेभ्यश् च परं वेत्ति मद्-भावं सो ऽधिगच्छति ॥ BhGR_14.19 ॥ एवं सात्त्विका3हार-सेवया फला1भिसन्धि-रहित-भगवद्-आराधन-रूप-कर्मा1नुष्ठानैश् च रजस्-तमसी सर्वा3त्मना9भिभूय उत्कृष्ट-सत्त्व-निष्ठो यदा9यं गुणेभ्यो ऽन्यं कर्तारं nÃ7नुपश्यति --- गुणा एव svÃ1नुगुण-प्रवृत्तिषु कर्तार इति पश्यति; गुणेभ्यश् च परं वेत्ति कर्तृभ्यो गुणेभ्यश् च परम् अन्यम् आत्मानम् अकर्तारं वेत्ति --- स मद्-भावम् अधिगच्छति मम यो भावस् तम् अधिगच्छति । एतद् उक्तं भवति --- "आत्मनः स्वतः परिशुद्ध-स्व-भावस्य पूर्व-पूर्व-कर्म-मूल-गुण-सङ्ग-निमित्तं विविध-कर्मसु कर्तृत्वम्; आत्मा स्वतस् त्व् अकर्ता अपरिच्छिन्न-ज्ञानै1kÃ3कारः" इत्य् एवम् आत्मानं यदा पश्यति, तदा मद्-भावम् अधिगच्छती7ति ॥ BhGR_14.19 ॥ कर्तृभ्यो गुणेभ्यो ऽन्यम् अकर्तारम् आत्मानं पश्यन् भगवद्-भावम् अधिगच्छती7त्य् उक्तम्; स भगवद्-भावः कीदृश इत्य् अत आह --- गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् । जन्म-मृत्यु-जरा-दुःखैर् विमुक्तो ऽमृतम् अश्नुते ॥ BhGR_14.20 ॥ अयं देही देह-समुद्भवान् देहा3कार-परिणत-प्रकृति-समुद्भवान् एतान् सत्त्वा3दीन् त्रीन् गुणान् अतीत्य तेभ्यो ऽन्यं ज्ञानै1kÃ3कारम् आत्मानं पश्यन् जन्म-मृत्यु-जरा-दुह्खैर् विमुक्तः अमृतम् आत्मानम् अनुभवति । एष मद्-भाव इत्य्-अर्थः ॥ BhGR_14.20 ॥ अथ गुणा1तीतस्य स्व-रूप-सूचना3चार-प्रकारं गुणा1त्यय-हेतुं च पृच्छन् अर्जुन उवाच --- अर्जुन उवाच --- कैर् लिङ्गैस् त्रि-गुणान् एतान् अतीतो भवति प्रभो । किम् आचारः कथं cai7तांस् त्रीन् गुणान् अतिवर्तते ॥ BhGR_14.21 ॥ सत्त्वा3दीन् त्रीन् गुणान् एतान् अतीतः कैर् लिङ्गैः कैर् लक्षणैः उपलक्षितो भवति? किम् आचारः केना8चारेण युक्तो ऽसौ? अस्य स्व-रूपा1वगति-लिङ्ग-भूता3चारः कीदृश इत्य्-अर्थः । कथं cai7तान् केनो7पायेन सत्त्वा3दींस् त्रीन् गुणान् अतिवर्तते? ॥ BhGR_14.21 // श्री-भगवान् उवाच --- प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ BhGR_14.22 ॥ आत्म-व्यतिरिक्तेषु वस्त्व्-अनिष्टेषु संप्रवृत्तानि सत्त्व-रजस्-तमसां कार्याणि प्रकाश-प्रवृत्ति-मोहा3ख्यानि यो न द्वेष्टि, तथा आत्म-व्यतिरिक्तेष्व् इष्टेषु वस्तुषु तान्य् एव निवृत्तानि न काङ्क्षति ॥ BhGR_14.22 ॥ उदासीनवद् आसीनो गुणैर् यो न विचाल्यते । गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति ne7ङ्गते ॥ BhGR_14.23 ॥ उदासीनवद् आसीनः गुण-व्यतिरिक्ता3tmÃ1वलोकन-तृप्त्या अन्यत्रो7दासीनवद् आसीनः, गुणैर् द्वेषा3काङ्क्षा-द्वारेणे यो न विचाल्यते --- गुणाः स्वेषु कार्येषु प्रकाशा3दिषु वर्तन्त इत्य् अनुसन्धाय यस् tÆ7ष्णीम् अवतिष्ठते । ne7ङ्गते न गुण-कार्या1नुगुणं चेष्टते ॥ BhGR_14.23 ॥ सम-दुःख-सुखः स्व-स्थः सम-लोष्टा1श्म-käcana÷ / तुल्य-प्रिया1प्रियो धीरस् तुल्य-निन्दा4त्म-संस्तुतिः ॥ BhGR_14.24 ॥ माना1वमानयोस् तुल्यस् तुल्यो मित्रा1रि-पक्षयोः । सर्वा3रम्भ-परित्यागी गुणा1तीतः स उच्यते ॥ BhGR_14.25 ॥ सम-दुःख-सुखः सुख-दुःखयोस् सम-चित्तः, स्व-स्थः स्वस्मिन् स्थितः । svÃ3त्मै1क-प्रियत्वेन तद्-व्यतिरिक्त-पुत्रा3दि-जन्म-मरणा3दि-सुख-दुःखयोस् सम-चित्त इत्य्-अर्थः । तत एव सम-लोष्टा1श्म-käcana÷ / तत एव तुल्य-प्रिया1प्रियः तुल्य-प्रिया1प्रिय-विषयः । धीरः प्रकृत्य्-आत्म-विवेक-कुशलः । तत एव तुल्य-निन्दा4त्म-संस्तुतिः आत्मनि मनुष्या3द्य्-अभिमान-कृत-गुणा1गुण-निमित्त-स्तुति-निन्दयोः svÃ1संबन्धा1नुसन्धानेन तुल्य-चित्तः । तत्-प्रयुक्त-माना1वमानयोः तत्-प्रयुक्त-मित्रा1रि-पक्षयोर् अपि स्व-संबन्धा1भावाद् एव तुल्य-चित्तः । तथा देहित्व-प्रयुक्त-सर्वा3रम्भ-परित्यागी । य एवं-भूतः, स गुणा1तीत उच्यते ॥ BhGR_14.24,25 // अथै7वं-रूप-गुणा1त्यये प्रधान-हेतुम् आह --- मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यै7तान् ब्रह्म-भूयाय कल्पते ॥ BhGR_14.26 ॥ "nÃ7न्यं गुणेभ्यः कर्तारम्" इत्य्-आदिनो9क्तेन प्रकृत्य्-आत्म-विवेका1नुसन्धान-मात्रेण न गुणा1त्ययः संपत्स्यते; तस्या7नादि-काल-प्रवृत्ति-विपरीत-वासना-बाध्यत्व-संभवात् । माम् सत्य-सङ्कल्पं परम-कारुणिकम् आश्रित-वात्सल्य-जलधिम्, अव्यभिचारेन ऐकान्त्य-विशिष्टेन भक्ति-योगेन च यः सेवते, स एतान् सत्त्वा3दीन् गुणान् दुरत्ययान् अतीत्य ब्रह्म-भूयाय ब्रह्मत्वाय कल्पते; ब्रह्म-भाव-योग्यो भवति । यथा2वस्थितम् आत्मानम् अमृतम् अव्ययं प्राप्नोती7त्य्-अर्थः ॥ BhGR_14.26 ॥ ब्रह्मणो हि प्रतिष्ठा9हम् अमृतस्या7व्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यै7कान्तिकस्य च ॥ BhGR_14.27 ॥ हि-शब्दो हेतौ; यस्माद् अहम् अव्यभिचारि-भक्ति-योगेन सेवितो ऽमृतस्या7व्ययस्य च ब्रह्मणः प्रतिष्ठा, तथा शाश्वतस्य च धर्मस्य अतिशयित-नित्या1इश्वर्यस्य; एइकान्तिकस्य च सुखस्य "वासु-देवः सर्वम्" इत्य्-आदिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्ये7त्य्-अर्थः । यद्य् अपि शाश्वत-धर्म-शब्दः प्रापक-वचनः, तथा9पि पूर्वो1त्तरयोः प्राप्य-रूपत्वेन तत्-साहचर्या3दयम् अपि प्राप्य-लक्षकः । एतद् उक्तं भवति --- पूर्वत्र "दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते" इत्य् आरभ्य गुणा1त्ययस्य तत्-पूर्वका1क्षरैर् भगवत्-प्राप्तीनां च भगवत्-प्रपत्त्य्-eko1पायतायाः प्रतिपादितत्वाद् ekÃ1न्त-भगवत्-प्रपत्त्य्-eko1पायो गुणा1त्ययः तत्-पूर्वक-ब्रह्म-भावश् ce7ति ॥ BhGR_14.27 ॥ ******************** ADHYAYA 15 ******************** क्षेत्रा1ध्याये क्षेत्र-क्षेत्र-ज्ञ-भूतयोः प्रकृति-पुरुषयोः स्व-रूपं विशोध्य विशुद्धस्या7परिच्छिन्न-ज्ञानै1kÃ3कारस्यै7व पुरुषस्य प्राकृत-गुण-सङ्ग-प्रवाह-निमित्तो देवा3द्य्-आकार-परिणत-प्रकृति-संबन्धो ऽनादिर् इत्य् उक्तम् । अनन्तरे cÃ7ध्याये पुरुषस्य कार्य-कारणो1भया1वस्थ-प्रकृति-संबन्धो गुण-सङ्ग-मूलो भगवतै9व कृत इत्य् उक्त्वा गुण-सङ्ग-प्रकारं स-विस्तरं प्रतिपाद्य गुण-सङ्ग-निवृत्ति-पूर्वका3त्म-याथात्म्या1वाप्तिश् च भगवद्-भक्ति-मूले9त्य् उक्तम् । इदानीं भजनीयस्य भगवतः क्षरा1क्षरा3त्मक-बद्ध-मुक्त-विभूतिमत्ताम्, विभूति-भूतात् क्षरा1क्षर-पुरुष-द्वयान् निखिल-हेय-प्रत्यनीक-कल्याणइ1क्तानतया अत्यन्तो1त्कर्षेण विसजातीयस्य भगवतः पुरुषो1त्तमत्वं च वक्तुम् आरभते । तत्र तावद् असङ्ग-रूप-शस्त्र-च्छिन्न-बन्धाम् अक्षरा3ख्य-विभूतिं वक्तुं छेद्य-रूप-बन्धा3कारेण विततम् अचित्-परिणाम-विशेषम् अश्वत्थ-वृक्षा3कारम् कल्पयन् --- श्री-भगवान् उवाच --- ऊर्ध्व-मूलम् अधश्-शाखम् अश्वत्थं प्राहुर् अव्ययम् । छन्दांसि यस्य पर्णानि यस् तं वेद स वेद-वित् ॥ BhG_15.1 ॥ यं संसारा3ख्यम् अश्वथम् ऊर्ध्व-मूलम् अधश् शाखम् अव्ययं प्राहुः श्रुतयः, "ऊर्ध्व-मूलो ऽवाक्-छाख एषो ऽश्वत्थस् सनातनः", "ऊर्ध्व-मूलम् अवाक्-छाखं वृक्षं यो वेद संप्र्ति" इत्य्-आद्याः । सप्त-लोको1परि-निविष्ट-चतुर्-मुखा3दित्वेन तस्यो8र्ध्व-मूलत्वम् । पृथिवी-निवासि-सकल-नर-पशु-मृग-क्रिमि-कीट-पतङ्ग-स्थावरा1न्ततया अधश् शाखत्वम् । असङ्ग-हेतु-भूताद् अ सम्यग्ज्ञनो1दयात् प्रवाह-रूपेणा7च्छेद्यत्वेना7व्ययत्वम् । यस्य cÃ7श्वत्थस्य छन्दांसि पर्णान्य् आहुः । छन्दांसि --- श्रुतयः, "वायव्यं श्वेतम् आलभेत भूति-कामः", "ऐन्द्राग्नम् एकादश कपालं निर्वपेत् प्रजा-कामः" इत्य्-आदि-श्रुति-प्रतिपादितैः काम्य-कर्मभिर् वर्धते ऽयं संसार-वृक्ष इति छन्दांस्य् evÃ7स्य पर्णानि । पर्णैर् हि वृक्षो वर्धते । यस् तम् एवं-भूतम् अश्वत्थं वेद, स वेद-वित् । वेदो हि संसार-वृक्ष-च्छेदो1पायं वदति; छेद्य-वृक्ष-स्व-रूप-ज्ञानं छेदनो1पाय-ज्ञनो1पयोगी7ति वेद-विद् इत्य् उच्यते ॥ BhGR_15.1 ॥ अधश् co8र्ध्वं च प्रसृतास् तस्य शाखा गुण-प्रवृद्धा विषय-प्रवालाः । तस्य मनुष्या3दि-शाखस्य वृक्षस्य तत्-तत्-कर्म-कृता अपराश् च अधः शाखाः पुनर् अपि मनुष्य-पश्व्-आदि-रूपेण प्रसृता भवन्ति; ऊर्ध्वं च गन्धर्व-यक्ष-देवा3दि-रूपेण प्रसृता भवन्ति । ताश् च गुण-प्रवृद्धाः गुणैः सत्त्वा3दिभिः प्रवृद्धाः, विषय-प्रवालाः शब्दा3दि-विषय-पल्लवाः । कथम् इत्य् अत्रा8ह --- अधश् च मूलान्य् अनुसंततानि कर्मा1नुबन्धीनि मनुष्य-लोके ॥ BhG_15.2 ॥ ब्रह्म-लोक-मूलस्या7स्य वृक्षस्य मनुष्या1ग्रस्य, अधो मनुष्य-लोके मूलान्य् अनुसन्ततानि; तानि च कर्मा1नुबन्धीनि कर्माण्य् evÃ7नुबन्धीनि मूलानि अधो मनुष्य-लोके च भवन्ती7त्य्-अर्थः । मनुष्यत्वा1वस्थायां कृतैर् हि कर्मभिः अधो मनुष्य-पश्व्-आदयः, ऊर्ध्वं च देवा3दयो भवन्ति ॥ BhGR_15.2 ॥ न रूपम् अस्ये7ह तथो9पलभ्यते nÃ7न्तो न cÃ8दिर् न च संप्रतिष्ठा । अस्य वृक्षस्य चतुर्-मुखा3दित्वेनो8र्ध्व-मूलत्वम्, तत्-सन्तान-परम्परया मनुष्या1ग्रत्वेना7धश् शाखत्वम्, मनुष्यत्वे कृतैः कर्मभिर् मूल-भूतैः पुनर् अप्य् अधश् co8र्ध्वं च प्रसृत-शाखत्वम् इति यथे9दं रूपं निर्दिष्टम्, न तथा संसारिभिर् उपलभ्यते । मनुष्यो ऽहं देव-दत्तस्य पुत्रो यज्ञ-दत्तस्य पिता तद्-अनुरूप-प्रिग्रहश् ce7त्य् एतावन्-मात्रम् उपलभ्यते । तथा अस्य वृक्षस्य अन्तः विनाशो ऽपि गुण-मय-भोगेष्व् असङ्ग-कृत इति no7पलभ्यते । तथा अस्य गुण-सङ्ग evÃ8दिर् इति no7पलभ्यते । तस्य प्रतिष्ठा च अनात्मनि आत्मा1भिमान-रूपम् अज्ञानम् इति no7पलभ्यते; प्रतितिष्ठत्य् अस्मिन्न्+eve7ति ह्य् अज्ञानम् evÃ7स्य प्रतिष्ठा ॥ BhGR_15.2 ॥ अश्वत्थम् एनं सु-virƬha-मूलम् असङ्ग-शस्त्रेण दृढेन छित्वा ॥ BhG_15.3 ॥ ततः पदं तत् परिमार्गितव्यम् यस्मिन् गता न निवर्तन्ति भूयः । एनम् उक्त-प्रकारं suvirƬha-मूलम् सुष्ठु विविधं rƬha-मूलम् अश्वत्थं सम्यग्ज्ञान-मूलेन दृढेन गुण-मय-भोगा1संगा3ख्येन शस्त्रेण छित्वा, ततः विषया1संगाद् धेतोः तत् पदं परिमार्गितव्यम् अन्वेषणीयम्, यस्मिन् गता भूयो न निवर्तन्ते ॥ BhGR_15.3 ॥ कथम् अनादि-काल-प्रवृत्तो गुण-मय-भोग-संगः तन्-मूलं च विपरीत-ज्ञानं निवर्तत इत्य् अत आह --- तम् एव cÃ8द्यं पुरुषं प्रपद्येद् यतः प्रवृत्तिः प्रसृता पुराणी ॥ BhG_15.4 ॥ अज्ञाना3दि-निवृत्तये तम् एव च आद्यम् कृत्स्नस्या8दि-भूतम्, "मया9ध्यक्षेण प्रकृतिः सूयते सचरा1चरम्", "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते", "मत्तः परतरं nÃ7न्यत् किञ्चिद् अस्ति धनञ्जय" इत्य्-आदिषू7क्तम् आद्यं पुरुषम् एव शरणं प्रपद्येत् तम् एव शरणं प्रपद्येत । यतः यस्मात् कृत्स्नस्य स्रष्टुर् इयं गुण-मय-भोग-सङ्ग-प्रवृत्तिः, पुराणी पुरातनी प्रसृता । उक्तं हि मयै9तत्-पूर्वम् एव, "दैवी ह्य् एषा गुण-मयी मम् माया दूरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते" इति । प्रपद्येयतः प्रवृत्तिर् इति वा पाठः; तम् एव cÃ8द्यं पुरुषं प्र्पद्य शरणम् उपगम्य, इयतः अज्ञान-निवृत्त्य्-आदेः कृस्त्नस्यै7तस्य साधन-भूता प्रवृत्तिः पुराणी पुरातनी प्रऋता । पुरातनानां मुमुक्षूणां प्रवृत्तिः पुराणी । पुरातना हि मुमुक्षवो माम् एव शरणम् उपगम्य निर्मुक्त-बन्धास् संजाता इत्य्-अर्थः ॥ BhGR_15.4 ॥ निर्मान-मोहा जित-सङ्ग-दोषा अध्यात्म-नित्या विनिवृत्त-कामाः । द्वन्द्वैर् विमुक्तास् सुख-दुःख-संज्ञैर् गच्छन्त्य् amƬhÃ÷ पदम् अव्ययं तत् ॥ BhG_15.5 ॥ एवं मां शरणम् उपगम्य निर्मान-मोहाः निर्गता1नात्मा3tmÃ1भिमान-रूप-मोहाः, जित-सङ्ग-दोषा जित-गुण-मय-भोग-सङ्गा3ख्य-दोषाः । अध्यात्म-नित्याः आत्मनि यज् ज्ञानं तद् अध्यात्मम्, आत्म-ज्ञान-निरताः । विनिवृत्त-कामाः विनिवृत्त-तद्-इतर-कामाः सुख-दुःख-सज्ञैर् द्वन्द्वैश् च विमुक्ताः, amƬhÃ÷ आत्मा1नात्म-स्व-भव-ज्ञाः, तद् अव्ययं पदं गच्छन्ति अनवच्छिन्न-ज्ञाना1कारम् आत्मानं यथा2वस्थितं प्राप्नुवन्ति; मां शरणम् उपगतानां मत्-प्रसादा3der evai7ताः सर्वाः प्रवृत्तयः सुशकाः सिद्धि-पर्यन्ता भवन्ती7त्य्-अर्थः ॥ BhGR_15.5 ॥ न तद् भासयते सूर्यो न शशा1ङ्को न पावकः । यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥ BhG_15.6 ॥ तद् अत्म-ज्योतिर् न सूर्यो भासयते, न शशा1ङ्कः, न पावकश् च । ज्ञानम् एव हि सर्वस्य प्रकाशकम्; बाह्यानि तु ज्योतींषि विषये1न्द्रिय-संबन्ध-विरोधि-तमो-निरसन-द्वारेणो7पकारकाणि । अस्य च प्रकाशको योगः । तद्-विरोधि cÃ7नादि-कर्म । तन्-निवर्तनं co7क्तं भगवत्-प्रपत्ति-मूलम् असङ्गा3दि । यद् गत्वा पुनर् न निवर्तन्ते, तत् परमं धाम परं ज्योतिः मम मदीयम्; मद्-विभूति-भूतः ममा7ंश इत्य्-अर्थः । आदित्या3दीनाम् अपि प्रकाशकत्वेन तस्य परमत्वम् । आदित्या3दीनि हि ज्योतींषि न ज्ञान-ज्योतिषः प्रकाशकानि; ज्ञानम् एव सर्वस्य प्रकाशकम् ॥ BhGR_15.6 ॥ ममै7vÃ7ंशो जीव-लोके जीव-भूतः सनातनः । मनष्-षष्ठानी7न्द्रियाणि प्रकृति-स्थितानि कर्षति ॥ BhG_15.7 ॥ इत्थम् उक्त-स्व-रूपः सनातनो ममा7ंश एव सन् कश्चिद् अनादि-कर्म-रूपा1विद्या-वेष्टितो जीव-भूतो जीव-लोके वर्तमानो देव-मनुष्या3दि-प्रकृति-परिणाम-विशेष-शरीर-स्थानि मनष्-षष्ठानी7न्द्रियाणि कर्षति । कश्चिच् च पूर्वो1क्तेन मार्गेणा7स्या अविद्यायाः मुक्तः स्वेन रूपेणा7वतिष्ठते । जीव-भूतस् त्व् अतिसंकुचित-ज्ञाना1इश्वर्यः कर्म-लब्ध-प्रकृति-परिणाम-विशेष-रूप-शरीर-स्थानाम् इन्द्रियाणां मनष्-षष्ठानाम् ईश्वरः तानि कर्मा1नुगुणम् इतस् ततः कर्षति ॥ BhGR_15.7 ॥ शरीरं यद् अवाप्नोति यच् cÃ7प्य् उत्क्रामती8श्वरः । गृहीत्वै9तानि संयाति वायुर् गन्धान् ivÃ8शयात् ॥ BhG_15.8 ॥ यच् शरीरम् अवाप्नोति, यमाच् छरीराद् उत्क्रामति, तत्रा7यम् इन्द्रियाणाम् ईश्वरः एतानि इन्द्रियाणि भूत-सूक्ष्मैस् सह गृहीत्वा संयाति वायुर् गन्धान् ivÃ8शयात् । यथा वायुः स्रक्-चन्दन-कस्तूरिका3द्य्-आशयात् तत्-स्थानात् सूक्ष्मा1वयवैस् सह गन्धान् गृहीत्वा9न्यत्र संयाति, तद्वद् इत्य्-अर्थः ॥ BhGR_15.8 ॥ कानि पुनस् तानी7न्द्रियाणी7त्य् अत्रा8ह --- श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च । अधिष्ठाय मनश् cÃ7यं विषयान् उपसेवते ॥ BhG_15.9 ॥ एतानि मनष्-षष्ठानी7न्द्रियाणि अधिष्ठाय स्व-स्व-विषय-वृत्त्य्-अनुगुणानि कृत्वा, तान् शब्दा3दीन् विषयान् उपसेवते उपभुङ्क्ते ॥ BhGR_15.9 ॥ उत्क्रामन्तं स्थितं vÃ9पि भुञ्जानं वा गुणा1न्वितम् । vimƬhà nÃ7नुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥ BhG_15.10 ॥ एवं गुणा1न्वितं सत्त्वा3दि-गुण-मय-प्रकृति-परिणाम-विशेष-मनुष्यत्वा3दि-संस्थान-पिण्ड-संसृष्टम्, पिण्ड-विशेषाद् उत्क्रामन्तं पिण्ड-विशेषे ऽवथितं वा, गुण-मयान् विषयान् भुञ्जानं वा कदाचिद् अपि प्रकृति-परिणाम-विशेष-मनुष्यत्वा3दि-पिण्डाद् विलक्षणं ज्ञानै1kÃ3कारं vimƬhà nÃ7नुपश्यन्ति । vimƬhÃ÷ मनुष्यत्वा3दि-पिण्डा3त्मत्वा1भिमानिनः । ज्ञान-चक्षुषस् तु पिण्डा3त्म-विवेक-विषय-ज्ञानवन्तः सर्वा1वस्थम् अप्य् एनं विविक्ता3कारम् एव पश्यन्ति ॥ BhGR_15.10 ॥ यतन्तो योगिनश् cai7नं पश्यन्त्य् आत्मन्य् अवस्थितम् । यतन्तो ऽप्य् अकृता3त्मानो nai7नं पश्यन्त्य् अचेतसः ॥ BhG_15.11 ॥ मत्-प्रपत्ति-पूर्वकं कर्म-योगा3दिषु यतमानास् तैर् निर्मला1न्तःकरणा योगिनो योगा3ख्येन चक्षुषा आत्मनि शरीरे ऽवस्थितम् अपि शरीराद् विविक्तं स्वेन रूपेणा7वस्थितम् एनं पश्यन्ति । यतमाना अप्य् अकृता3त्मानः मत्-प्रपत्ति-विरहिणः तत evÃ7संस्कृत-मनसः, तत एव अचेतसः आत्मा1वलोकन-समर्थ-चेतो-रहिताः nai7नं पश्यन्ति ॥ BhGR_15.11 ॥ एवं रवि-चन्द्रा1ग्नीनाम् इन्द्रिय-सन्निकर्ष-विरोधि-संतमस-निरसन-मुखेने7न्द्रिया1नुग्राहकतया प्रकाशकानां ज्योतिष्मताम् अपि प्रकाशक-ज्ञान-ज्योतिर् आत्मा मुक्ता1वस्थो जीवा1वस्थश् च भगवद्-विभूतिर् इत्य् उक्तम्, "तद् धाम प्रमं मम", "ममै7vÃ7ंशो जीव-लोके जीव-भूतस् सनातनः" इति । इदानीम् अचित्-परिणाम-विशेष-भूतम् आदित्या3दीनां ज्योतिष्मतां ज्योतिर् अपि भगवद् विभूतिर् इत्य् आह --- यद् आदित्य-गतं तेजो जगद् भासयते ऽखिलम् । यच् चन्द्र-मसि यच् cÃ7ग्नौ तत् तेजो विद्धि मामकम् ॥ BhG_15.12 ॥ अखिलस्य जगतो भासकम् एतेषाम् आदित्या3दीनां यत् तेजः, तन् मदीयं तेजः तैस् तैर् आराधितेन मया तेभ्यो दत्तम् इति विद्धि ॥ BhGR_15.12 ॥ पृथिव्याश् च भूत-धारिण्या धारकत्व-शक्तिर् मदीये9त्य् आह --- गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा ॥ पुष्णामि cau7षधीः सर्वास् सोमो भूत्वा रसा3त्मकः ॥ BhG%_15.13 ॥ अहं पृथिवीम् आविश्य सर्वाणि भूतानि ओजसा ममा7प्रतिहत-सामर्थ्येन धारयामि । तथा9हम् अमृत-रस-मयस् सोमो भूत्वा सर्वौ1षधीः पुष्णामि ॥ BhGR_15.13 ॥ अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः । प्राणा1पान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ॥ BhGR_15.14 ॥ अहं वैश्वानरो जाठरा1नलो भूत्वा सर्वेषां प्राणिनां देहम् आश्रितः तैर् भुक्तं खाद्य-चूष्य-लेह्य-पेया3त्मकं चतुर्-विधम् अन्नं प्राणा1पान-वृत्ति-भेद-समायुक्तः पचामि ॥ BhGR_15.14 ॥ अत्र परम-पुरुष-विभूति-भूतौ सोम-वैश्वानरौ अहं सोमो भूत्वा, वैश्वानरो भूत्वा इति तत्-सामानाधिकरण्येन निर्दिष्टौ । तयोश् च सर्वस्य भूत-जातस्य च परम-पुरुष-सामानाधिकरण्य-निर्देश-हेतुम् आह --- सर्वस्य cÃ7हं हृदि सन्निविष्टो मत्तः स्मृति-ज्ञानम् अपोहनं च । वेदैश् च सर्वैर् अहम् एव वेद्यो वेदा1न्त-कृद् वेद-विद् एव cÃ7हम् ॥ BhGR_15.15 ॥ तयोः सोम-वैश्वानरयोः सर्वस्य च भूत-जातस्य सकल-प्रवृत्ति-निवृत्ति-मूल-ज्ञानो1दय-देशे हृदि सर्वं मत्-संकल्पेन नियच्छन् अहम् आत्मतया सन्निविष्टः । तथा0हुः श्रुतयः, "अन्तः प्रविष्टश् शास्ता जनानां सर्वा3त्मा", "यः पृथिव्यां तिष्ठन्", "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो ..... यमयति", "पद्म-कोश-प्रतीकाशं हृदयं cÃ7प्य् अधो-मुखम्", "अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म" इत्य्-आद्याः । स्मृतयश् च, "शास्ता विष्णुर् अशेषस्य जगतो यो जगन्-मयः", "प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम्", "यमो वैवस्वतो राजा यस् तवै7ष हृदि स्थितः" इत्य्-आद्याः । अतो मत्त एव सर्वेषां स्मृतिर् जायते । स्मृतिः पूर्वा1नुभूति-विषयम् अनुभव-संस्कार-मात्र-जं ज्ञानम् । ज्ञानम् इन्द्रिय-लिङ्गा3गम-योग-जो वस्तु-निश्चयः; सो ऽपि मत्तः । अपोहनं च । अपोहनम् --- ज्ञान-निवृत्तिः । अपोहनम् ऊहनं वा; ऊहनम् ऊहः; ऊहो नाम इदं प्रमाणम् इत्थं प्रवर्तितुम् अर्हती7ति प्रमाण-प्रवृत्त्य्-अर्हता-विषयं सामग्र्य्-आदि-निरूपण-जन्यं प्रमाणा1नुग्राहकं ज्ञानम्; स co8हो मत्त एव । वेदैश् च सर्वैर् अहम् एव वेद्यः । अतो ऽग्नि-सूर्य-वायु-सोमे1न्द्रा3दीनां मद्-अन्तर्यामिकत्वेन मद्-आत्मकत्वात् तत्-प्रतिपादन-परैर् अपि सर्वैर् वेदैर् अहम् एव वेद्यः, देव-मनुष्या3दि-शब्दैर् जीवा3त्मै9व । वेदा1न्त-कृद् वेदानाम् --- "इन्द्रं यजेत", "वरुणं यजेत" इत्य् एवम् आदीनाम् अन्तः फलम्; फले हि ते सर्वे वेदाः पर्यवस्यन्ति; अन्त-कृत् फल-कृत्; वेदो1दित-फलस्य प्रदाता cÃ7हम् eve7त्य्-अर्थः । तद् उक्तं पूर्वम् एव, "यो यो यां यां तनुं भक्तः श्रद्धया9र्चितुम् इच्छति" इत्य् आरभ्य "लभते च ततः कामान् मयै9व विहितान् हि तान्" इति, "अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च" इति च । वेद-विद् एव cÃ7हम् --- वेद-विच् cÃ7हम् एव । एवं मद्-अभिधायिनं वेदम् अहम् एव वेद; इतो ऽन्यथा यो वेदा1र्थं ब्रूते न स वेद-विद् इत्य् अभिप्रायः ॥ BhGR_15.15 ॥ अतो मत्त एव सर्व-वेदानां सार-भूतम् अर्थम् शृणु --- द्वाव् इमौ पुरुषौ लोके क्षरश् cÃ7क्षर एव च । क्षरस् सर्वाणि भूतानि कूट-स्थो ऽक्षर उच्यते ॥ BhGR_15.16 ॥ क्षरश् cÃ7क्षरश् ce7ति द्वाव् इमौ पुरुषौ लोके प्रथितौ । तत्र क्षर-शब्द-निर्दिष्टः पुरुषो जीव-शब्दा1भिलपनीय-ब्रह्मा4दि-स्तम्ब-पर्यन्त-क्षरण-स्व-भावा1चित्-संसृष्ट-सर्व-भूतानि । अत्रा7चित्-संसर्ग-रूपै1ko1पाधिना पुरुष इत्य् एकत्व-निर्देशः । अक्षर-शब्द-निर्दिष्टः कूट-स्थः अचित्-संसर्ग-वियुक्तः स्वेन रूपेणा7वस्थितो मुक्ता3त्मा । स त्व् अचित्-संसर्गा1भवाद् अचित्-परिणाम-विशेष-ब्रह्मा4दि-देहा1साधारणो न भवती7ति कूट-स्थ इत्य् उच्यते । अत्रा7प्य् एकत्व-निर्देशो ऽचिद्-वियोग-रूपै1ko1पाधिना9भिहितः । न हि इतः पूर्वम् अनादौ काले मुक्त एक एव । यथो9क्तम्, "बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः", "सर्गे ऽपि no7पजायन्ते प्रलये न व्यथन्ति च" इति ॥ BhGR_15.16 ॥ उत्तमः पुरुषस् त्व् अन्यः परमा3tme9त्य् उदाहृतः । यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ BhGR_15.17 ॥ उत्तमः पुरुषस् तु ताभ्यां क्षरा1क्षर-शब्द-निर्दिष्टाभ्यां बद्ध-मुक्त-पुरुषाभ्याम् अन्यः अर्था1न्तर-भूतः परमा3tme9त्य् उदाहृतः सर्वासु श्रुतिषु । परमा3tme9ति निर्देशाद् एव ह्य् उत्तमः पुरुषो बद्ध-मुक्त-पुरुषाभ्यां अर्था1न्तर-भूत इत्य् अवगम्यते । कथम्? यो लोक-त्रयम् आविश्य बिभर्ति । लोक्यत इति लोकः; तत्-त्रयं लोक-त्रयम् । अचेतनं तत्-संसृष्टश् चेतनो मुक्तश् ce7ति प्रमाणा1वगम्यम् एतत् त्रयं य आत्मतया आविश्य बिभर्ति, स तस्माद् व्याप्याद् भर्तव्याच् cÃ7र्था1न्तर-भूतः । इतश् co7क्ताल् लोक-त्रयाद् अर्था1न्तर-भूतः; यतः सो ऽव्ययः, ईश्वरश् च; अव्यय-स्व-भावो हि व्यय-स्व-भावाद् अचेतनात् तत्-संबन्धेन तद्-अनुसारिणश् च चेतनाद् अचित्-संबन्ध-योग्यतया पूर्व-संबन्धिनो मुक्ताच् cÃ7र्था1न्तर-भूत एव । तथै9तस्य लोक-त्रयस्ये8श्वरः, ईशितव्यात् तस्माद् अर्था1न्तर-भूतः ॥ BhGR_15.17 ॥ यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि co7त्तमः । अतो ऽस्मि लोके वेदे च प्रथितः पुरुषो1त्तमः ॥ BhGR_15.18 ॥ यस्माद् एवम् उक्तैः स्व-भावैः क्षरं पुरुषम् अतीतो ऽहम्, अक्षरान् मुक्ताद् अप्य् उक्तैर् हेतुभिर् उत्कृष्टतमः, अतो ऽहं लोके वेदे च पुरुषो1त्तम इति प्रथितो ऽस्मि । वेदा1र्था1वलोकनाल् लोक इति स्मृतिर् iho7च्यते । श्रुतौ स्मृतौ ce7त्य् अर्थः । श्रुतौ तावत्, "परं ज्योतिर् उपसंपद्य स्वेन रूपेणा7भिनिष्पद्यते, स उत्तमः पुरुषः" इत्य्-आदौ । स्मृतव् अपि, "अंशा1वतारं पुरुषो1त्तमस्य ह्य् अनादि-मध्या1न्तम् अजस्य विष्णोः" इत्य्-आदौ ॥ BhGR_15.18 ॥ यो माम् एवम् asaæmƬho जानाति पुरुषो1त्तमम् । स सर्व-विद् भजति मां सर्व-भावेन भारत ॥ BhGR_15.19 ॥ य एवम् उक्तेन प्रकारेण पुरुषो1त्तमं माम् asaæmƬho जानाति क्षरा1क्षर-पुरुषाभ्याम्, अव्यय-स्व-भावतया व्यापन-भरणा1इश्वर्या3दि-योगेन च विसजातीयं जानाति, स सर्व-विन् मत्-प्राप्त्य्-उपायतया यद् वेदितव्यं तत् सर्वं वेद; भजति मां सर्व-भावेन --- ये च मत्-प्राप्त्य्-उपायतया मद्-भजन-प्रकारा निर्दिष्टाः तैश् च सर्वैर् भजन-प्रकारैर् मां भजते । सर्वैर् मद्-विषयैर् वेदनैर् मम या प्रीतिः, या च मम सर्वैर् मद्-विषयैर् भजनैः, उभय-विधा सा प्रीतिर् अनेन वेदनेन मम जायते ॥ इत्य् एतत् पुरुषो1त्तमत्व-वेदनं पूजयति --- इति गुह्यतमं शास्त्रम् इदम् उक्तं मया9नघ । एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारत ॥ BhGR_15.20 ॥ इत्थं मम पुरुषो1त्तमत्व-प्रतिपादनं सर्वेषां गुह्यानां गुह्यतमम् इदं शास्त्रम्, "त्वम् अनघतया योग्यतमः" इति कृत्वा मया तवो7क्तम् । एतद् बुद्ध्वा बुद्धिमांस् स्यात् कृत-कृत्यश् च --- मां प्रेप्सुना उपादेया या बुद्धिः सा सर्वा उपात्ता स्यात्: यच् च तेन कर्तव्यम्, तत् सर्वं कृतं स्याद् इत्य्-अर्थः । अनेन श्लोकेन, अनन्तरो1क्तं पुरुषो1त्तम-विषयं ज्ञानं शास्त्र-जन्यम् एवै7तत् सर्वं करोति, न तत्-साक्षात्-कार-रूपम् इत्य् उच्यते ॥ BhGR_15.20 ॥ ******************** ADHYAYA 16 ******************** अतीतेना7ध्याय-त्रयेण प्रकृति-पुरुषयोर् विविक्तयोः संसृष्टयोश् च याथात्म्यं तत्-संसर्ग-वियोगयोश् च गुण-सङ्ग-तद्-विपर्यय-हेतुत्वम्, सर्व-प्रकारेणा7वस्थितयोः प्रकृति-पुरुषयोर् भगवद्-विभूतित्वम्, विभूतिमतो भगवतो विभूति-भूताद् अचिद्-वस्तुनश् चिद्-वस्तुनश् च बद्ध-मुक्तो1भय-रूपाद् अव्ययत्व-व्यापन-भरण-स्वाम्यैर् अर्था1न्तरतया पुरुषो1त्तमत्वेन याथात्म्यञ् च वर्णितम् । अनन्तरम्, उक्तस्य कृत्स्नस्या7र्थस्य स्थेम्ने शास्त्र-वश्यतां वक्तुं शास्त्र-वश्य-तद्-विपरीतयोर् देवा1सुर-सर्गयोर् विभागं श्री-भगवान् उवाच --- अभयं सत्त्व-संशुद्धिर् ज्ञान-योग-व्यवस्थितिः । दानं दमश् च यज्ञश् च svÃ1ध्यायस् तप आर्जवम् ॥ BhG_16.1 ॥ अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् । दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् ॥ BhG_16.2 ॥ तेजः क्षमा धृतिः शौचम् अद्रोहो nÃ7तिमानिता । भवन्ति संपदं दैवीम् अभि जातस्य भारत ॥ BhG_16.3 ॥ इष्टा1निष्ट-वियोग-संयोग-रूपस्य दुःखस्य हेतु-दर्शन-जं दुःखं भयम्, तन्-निवृत्तिर् अभयम् । सत्त्व-संशुद्धिः सत्त्वस्या7न्तः-करणस्य रजस्-तमोभ्याम् अस्पृष्टत्वम् । ज्ञान-योग-व्यवस्थितिः प्रकृति-वियुक्ता3त्म-स्व-रूप-विवेक-निष्ठा । दानम् न्याया1र्जित-धनस्य पात्रे प्रतिपादनम् । दमः मनसो विषयो1न्मुख्य-निवृत्ति-संशीलनम् । यज्ञः फला1भिसन्धि-रहित-भगवद्-आराधन-रूप-महा-यज्ञा3द्य्-अनुष्ठानम् । svÃ1ध्यायः स-विभूतेर् भगवतस् तद्-आराधन-प्रकारस्य च प्रतिपादकः कृत्स्नो वेद इत्य्-अनुसन्धाय वेदा1भ्यास-निष्ठा । तपः कृच्छ्र-चान्द्रायण-द्वादश्य्-उपवासा3der bhagavat-प्रीणन-कर्म-योग्यता4पादनस्य करणम् । आर्जवम् मनो-वाक्-काय-वृत्तीनाम् एक-निष्ठता परेषु । अहिंसा पर-pŬÃ-वर्जनम् । सत्यम् यथा-दृष्टा1र्थ-गोचर-भूत-हित-वाक्यम् । अक्रोधः पर-pŬÃ-फल-चित्त-विकार-रहितत्वम् । त्यागः आत्म-हित-प्रत्यनीक-परिग्रह-विमोचनम् । शान्तिः इन्द्रियाणां विषय-प्रावण्य-निरोध-संशीलनम् । अपैशुनम् परा1नर्थ-कर-वाक्य-निवेदना1करणम् । दया भूतेषु --- सर्व-भूतेषु दुःखा1सहिष्णुत्वम् । अलोलुप्त्वम् अलोलुपत्वम् । अलोलुत्वम् इति वा पाठः; विषयेषु निस्स्पृहत्वम् इत्य्-अर्थः । मार्दवम् अकाठिन्यम्, साधु-जन-संश्लेषा1र्हते9त्य्-अर्थः । ह्रीः अकार्य-करणे vrŬà । अचापलम् स्पृहणीय-विषय-सन्निधौ अचञ्चलत्वम् । तेजः दुर्जनैर् अनभिभवनीयत्वम् । क्षमा पर-निमित्त-pŬÃ2नुभवे ऽपि परेषु तं प्रति चित्त-विकार-रहितता । धृतिः महत्याम् अप्य् आपदि कृत्य-कर्तव्यता2वधारणम् । शौचम् बाह्या1न्तर-करणानां कृत्य-योग्यता शास्त्रीया । अद्रोहः परेष्व् अनुपरोधः; परेषु स्वच्छन्द-वृत्ति-निरोध-रहितत्वम् इत्य्-अर्थः । nÃ7तिमानिता --- अस्थाने गर्वो ऽतिमानित्वम्; तद्-रहितता । एते गुणाः दैवीं संपदम् अभिजातस्य भवन्ति । देव-संबन्धिनी संपद् दैवी; देवा भगवद्-आज्ञा2नुवृत्ति-शीलाः; तेषां संपत् । सा च भगवद्-आज्ञा2नुवृत्तिर् एव । ताम् अभिजातस्य ताम् अभिमुखी-कृत्य जातस्य, तां निवर्तयितुं जातस्य भवन्ती7त्य्-अर्थः ॥ BhGR_16.1_3 // दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च । अज्ञानं cÃ7भिजातस्य पार्थ सम्पदम् असुरीम् ॥ BhG_16.4 ॥ दम्भः धार्मिकत्व-ख्यापनाय धर्मा1नुष्ठानम् । दर्पः कृत्या1कृत्या1विवेक-करो विषया1नुभव-निमित्तो हर्षः । अतिमानश् च स्व-विद्या2भिजनान् अनुगुणो ऽभिमानः । क्रोधः पर-पिडा-फल-चित्त-विकारः । पारुष्यम् साधूनाम् उद्वेग-करः स्व-भावः । अज्ञानम् परा1वर-तत्त्व-कृत्या1कृत्या1विवेकः । एते स्व-भावाः आसुरीं संपदम् अभिजातस्य भवन्ति । असुराः भगवद्-आज्ञा2तिवृत्ति-शीलाः ॥ BhGR_16.4 ॥ दैवी संपद् विमोक्षाय निबन्धाया8सुरी मता । दैवी मद्-आज्ञा2नुवृत्ति-रूपा संपद् विमोक्षाय बन्धान् मुक्तये भवति । क्रमेण मत्-प्राप्तये भवती7त्य्-अर्थः । आसुरी मद्-आज्ञा2तिवृत्ति-रूपा संपन् निबन्धाय भवति अधो-गति-प्राप्तये भवती7त्य्-अर्थः ॥ एतच् छ्रुत्वा स्व-प्रकृत्य्-अनिर्धारणाद् अतिभीताया7र्जुनायै7वम् आह --- मा शुचस् संपदं दैवीम् अभिजातो ऽसि पाण्डव ॥ BhG_16.5 ॥ शोकं मा कृथाः; त्वं तु दैवीं संपदम् अभिजातो ऽसि । पाण्डव । धार्मिका1ग्रेसरस्य हि पाण्डोस् तनयस् त्वम् इत्य्-अभिप्रायः ॥ BhGR_16.5 ॥ द्वौ भूत-सर्गौ लोके ऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ BhG_16.6 ॥ अस्मिन् कर्म-लोके कर्म-कराणां भूतानां सर्गो द्वि-विधौ दैवश् cÃ8सुरश् ce7ति । सर्गः उत्पत्तिः, प्राचीन-पुण्य-पाप-रूप-कर्म-वशाद् भगवद्-आज्ञा2नुवृत्ति-तद्-विपरीत-करणायो7त्पत्ति-काल एव विभागेन भूतान्य् उत्पद्यन्त इत्य्-अर्थः । तत्र दैवः सर्गो विस्तरशः प्रोक्तः --- देवानां मद्-आज्ञा2नुवृत्ति-शीलानाम् उत्पत्तिर् यद्-आचार-करणा1र्था, स आचारः कर्म-योग-ज्ञान-योग-भक्ति-योग-रूपो विस्तरशः प्रोक्तः । असुराणां सर्गश् च यद्-आचारा1र्थः, तम् आचारं मे शृणु --- मम सकाशाच् छृणु ॥ BhGR_16.6 ॥ प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः । न शौचं nÃ7पि cÃ8चारो न सत्यं तेषु विद्यते ॥ BhG_16.7 ॥ प्रवृत्तिं च निवृत्तिं च अभ्युदय-साधनं मोक्ष-साधनं च वैदिकं धर्मम् आसुरा न विदुः न जानन्ति । शौचम् वैदिक-कर्म-योग्यत्वं शास्त्र-सिद्धम्; तद् बाह्यम् आन्तरं cÃ8सुरेषु न विद्यते । nÃ7पि cÃ8चारः तद् बाह्या1न्तर-शौचं येन सन्ध्या-वन्दना3दिना आचारेण जायते, सो ऽप्य् आचारस् तेषु न विद्यते । यथो2क्तम्, "संध्या-हीनो ऽशुचिर् नित्यम् अनर्हस् सर्व-कर्मसु" इति । तथा सत्यं च तेषु न विद्यते यथा-ज्ञात-भूत-हित-रूप-bhëaïaæ तेषु न विद्यते ॥ BhGR_16.7 ॥ किं च --- असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् । a-परस्पर-संभूतं किम् अन्यत् काम-हेतुकम् ॥ BhG_16.8 ॥ असत्यम् जगद् एतत् सत्य-शब्द-निर्दिष्ट-ब्रह्म-कार्यतया ब्रह्मा3त्मकम् इति nÃ8हुः । अप्रतिष्ठम् तथा ब्रह्मणि प्रतिष्ठितम् इति न वदन्ति । ब्रह्मणा9नन्तेन धृता हि पृथिवी सर्वान् लोकान् बिभर्ति । यथो2क्तम्, "तेने7यं नाग-वर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सद् evÃ7सुर-मानुषाम्" इति । अनीश्वरम् । सत्य-संकल्पेन परेण ब्रह्मणा सर्वे3श्वरेण मयै9तन्-नियमितम् इति च न वदन्ति । "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते" इति ह्य् उक्तम् । वदन्ति cai7वम् अपरस् पर-संभूतम्; किम् अन्यत् । योषित्-पुरुषयोः परस्पर-संबन्धेन जातम् इदं मनुष्य-पश्व्-आदिकम् उपलभ्यते; अनेवं-भूतं किम् अन्यद् उपलभ्यते ? किंचिद् अपि no7पलभ्यत इत्य्-अर्थः । अतः सर्वम् इदं जगत् काम-हेतुकम् इति ॥ BhGR_16.8 ॥ एतां दृष्टिम् अवष्टभ्य नष्टा3त्मानो ऽल्प-बुद्धयः । प्रभवन्त्य् उग्र-कर्माणः क्षयाय जगतो ऽशुभाः ॥ BhG_16.9 ॥ एतां दृष्टिम् अवष्टभ्य अवलम्ब्य, नष्टा3त्मानः अदृष्ट-देहा1तिरिक्ता3त्मानः, अल्प-बुद्धयः घटा3दिवज् ज्ञेय-भूते देहे ज्ञातृत्वेन देह-व्यतिरिक्त आत्मो7पलभ्यत इति विवेका1कुशलाः, उग्र-कर्माणः सर्वेषां हिंसका जगतः क्षयाय प्रभवन्ति ॥ BhGR_16.9 ॥ कामम् आश्रित्य दुष्पूरं दम्भ-मान-मदा1न्विताः । मोहाद् गृहीत्वा9सद्-ग्राहान् प्रवर्तन्ते ऽशुचि-व्रताः ॥ BhG_16.10 ॥ दुष्पूरम् दुष्प्राप-विषयं कामम् आश्रित्य तत्-सिसाधयिषया मोहाद् अज्ञानात्, असद्-ग्राहान् a-न्याय-गृहीत-परिग्रहान् गृहीत्वा, अशुचि-व्रताः a-शास्त्र-विहित-व्रत-युक्ताः दम्भमान-मदा1न्विताः प्रवर्तन्ते ॥ BhGR_16.10 ॥ चिन्ताम् अपरिमेयां च प्रलया1न्ताम् उपाश्रिताः । कामो1पभोग-परमा एतावद् इति निश्चिताः ॥ BhG_16.11 ॥ अद्य श्वो वा मुमूर्षवः चिन्ताम् अपरिमेयाम् --- अपरिच्छेद्यां प्रलया1न्तां प्राकृत-प्रलया1वधि-काल-साध्य-विषयाम् उपाश्रिताः, तथा कामो1पभोग-परमाः कामो1पभोग एव परम-पुरुषा1र्थ इति मन्वानाः, एतावद् इति निश्चिताः इतो ऽधिकः पुरुषा1र्थो न विद्यत इति संजात-निश्चयाः ॥ BhGR_16.11 ॥ आशा-पाश-शतैर् बद्धाः काम-क्रोध-परायणाः । ईहन्ते काम-भोगा1र्थम् a-न्यायेना7र्थ-सञ्चयान् ॥ BhG_16.12 ॥ ÃÓÃ1पाश-शतैः ÃÓÃ3ख्य-पाश-शतैर् बद्धाः, काम-क्रोध-परायणाः काम-क्रोधै1क-निष्ठाः, काम-भोगा1र्थम् a-न्यायेना7र्थ-संचयान् प्रति ईहन्ते ॥ BhGR_16.12 ॥ इदम् अद्य मया लब्धम् इमं प्राप्स्ये मनो-रथम् । इदम् अस्ती7दम् अपि मे भविष्यति पुनर् धनम् ॥ BhG_16.13 ॥ इदम् क्षेत्र-पुत्रा3दिकं सर्वं मया मत्-सामर्थ्येनै7व लब्धम्, nÃ7दृष्टा3दिना; इमं च मनो-रथम् अहम् एव प्राप्स्ये, nÃ7दृष्टा3दि-सहितः । इदं धनं मत्-सामर्थ्येन लब्धं मे अस्ति, इदम् अपि पुनर् मे मत्-सामर्थ्येनै7व भविष्यति ॥ BhGR_16.13 ॥ असौ मया हतः शत्रुर् हनिष्ये cÃ7परान् अपि । असौ मया बलवता हतः शत्रुः । अपरान् अपि शत्रून् अहं शूरो धीरश् च हनिष्ये । किम् अत्र मन्द-धीभिर् दुर्बलैः परिकल्पितेना7दृष्ट-परिकरेण ॥ तथा च --- ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी ॥ BhG_16.14 ॥ ईश्वरो ऽहम् svÃ1धीनो ऽहम्; अन्येषां cÃ7हम् एव नियन्ता । अहं भोगी स्वत evÃ7हं भोगी; nÃ7दृष्टा3दिभिः । सिद्धो ऽहम् स्वतस्-सिद्धो ऽहम्; न कस्माच्-चिद् अदृष्टा3देः । तथा स्वत एव बलवान्; स्वत एव सुखी ॥ BhGR_16.14 ॥ ìhyo ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति स-दृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्य्-अज्ञान-विमोहिताः ॥ BhG_16.15 ॥ अहं स्वतश् cÃ8ढ्यो ऽस्मि; अभिजनवान् अस्मि स्वत evo7त्तम-कुले प्रसूतो ऽस्मि; अस्मिन् लोके मया सदृशः को ऽन्यः स्व-सामर्थ्य-लब्ध-सर्व-विभवो विद्यते? अहं स्वयम् एव यक्ष्ये दास्यामि, मोदिष्ये इत्य्-अज्ञान-विमोहिताः ईश्वरा1नुग्रह-निरपेक्षेण स्वेनै7व याग-दाना3दिकं कर्तुं शक्यम् इत्य्-अज्ञान-विमोहिता मन्यन्ते ॥ BhGR_16.15 ॥ अनेक-चित्त-विभ्रान्ता मोह-जाल-समावृताः । प्रसक्ताः काम-भोगेषु पतन्ति नरके ऽशुचौ ॥ BhG_16.16 ॥ अदृष्टे3श्वरा3दि-सह-कारम् ऋते स्वेनै7व सर्वं कर्तुं शक्यम् इति कृत्वा, एवं कुर्याम्, तच् च कुर्याम्, अन्यच् च कुर्याम् इत्य् अनेक-चित्त-विभ्रान्ताः, एवं-रूपेण मोह-जालेन समावृताः, काम-भोगेषु प्रकर्षेण सक्ताः, मध्ये मृताः अशुचौ नरके पतन्ति ॥ BhGR_16.16 ॥ आत्म-संभाविताः स्तब्धाः धन-मान-मदा1न्विताः । यजन्ते नाम-यज्ञैस् ते दम्भेना7विधि-पूर्वकम् ॥ BhG_16.17 ॥ आत्मनै9व संभाविताः । आत्मनै9vÃ8त्मानं संभावयन्ती7त्य्-अर्थः । स्तब्धाः परिपूर्णं मन्यमाना न किंचित्-कुर्वाणाः । कथम् ? धन-मान-मदा1न्विताः धनेन विद्या2भिजना1भिमानेन च जनित-मदा1न्विताः, नाम-यज्ञैः नाम-प्रयोजनैः यष्टे1ति-नाम-मात्र-प्रयोजनैर् यज्ञैः यजन्ते । तद् अपि दम्भेन हेतुना यष्टृत्व-ख्यापनाय, अविधि-पूर्वकम् अयथा-चोदनं यजन्ते ॥ BhGR_16.17 ॥ ते ce8दृग्-भूता यजन्त इत्य् आह --- अहं-कारं बलं दर्पं कामं क्रोधं च संश्रिताः । माम् आत्म-पर-देहेषु प्रद्विषन्तो ऽभ्यसूयकाः ॥ BhG_16.18 ॥ अनन्या1पेक्षो ऽहम् एव सर्वं करोमी7त्य्-एवं-रूपम् अहं-कारम् आश्रिताः, तथा सर्वस्य करणे मद्-बलम् एव पर्याप्तम् इति च बलम्, अतो मत्-सदृशो न कश्चिद् अस्ती7ति च दर्पम्, एवं-भूतस्य मम काम-मात्रेण सर्वं संपत्स्यत इति कामम्, मम ये अनिष्ट-कारिणस् तान् सर्वान् हनिष्यामी7ति च क्रोधम्, एवम् एतान् संश्रिताः, स्व-देहेषु पर-देहेषु cÃ7वस्थितं सर्वस्य कारयितारं पुरुषो1त्तमं माम् अभ्यसूयकाः प्रद्विषन्तः, कु-युक्तिभिर् मत्-स्थितौ दोषम् आविष्कुर्वन्तो माम् असहमानाः । अहं-कारा3दिकान् संश्रिता यागा3दिकं सर्वं क्रिया-जातं कुर्वत इत्य्-अर्थः ॥ BhGR_16.18 ॥ तान् अहं द्विषतः क्रूरान् संसारेषु नरा1धमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥ BhG_16.19 ॥ य एवं मां द्विषन्ति, तान् क्रूरान् नरा1धमान् अशुभान् अहम् अजस्रं संसारेषु जन्म-जरा-मरणा3दि-रूपेण परिवर्तमानेषु संतानेषु, तत्रा7प्य् आसुरीष्व् एव योनिषु क्षिपामि मद्-आनुकूल्य-प्रत्यनीकेष्व् एव जन्मसु क्षिपामि । तत्-तज्-जन्म-प्राप्त्य्-अनुगुण-प्रवृत्ति-हेतु-भूत-बुद्धिषु क्रूरास्व् अहम् एव संयोजयामी7त्य्-अर्थः ॥ BhGR_16.19 ॥ आसुरीं योनिम् आपन्ना mƬhà जन्मनि जन्मनि । माम् अप्राप्यै7व कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ BhG_16.20 ॥ मद्-आनुकूल्य-प्रत्यनीक-जन्मा3पन्नाः पुनर् अपि जन्मनि जन्मनि mƬhÃ÷ मद्-विपरीत-ज्ञाना माम् अप्राप्यै7व "अस्ति भगवान् सर्वे3श्वरो वासुदेवः" इति ज्ञानम् अप्राप्य ततः ततो जन्मनो ऽधमाम् एव गतिं यान्ति /20॥ अस्या7सुर-स्व-भावस्या8त्म-नाशस्य मूल-हेतुम् आह --- त्रि-विधं नरकस्यै7तद् द्वारं नाशनम् आत्मनः । कामः क्रोधस् तथा लोभस् तस्माद् एतत्-त्रयं त्यजेत् ॥ BhG_16.21 ॥ अस्या7सुर-स्व-भाव-रूपस्य नरकस्यै7तत् त्रि-विधं द्वारम्, तच् cÃ8त्मनो नाशनम्; कामः क्रोधो लोभ इति त्रयाणां स्व-रूपं पूर्वम् एव व्याख्यातम् । द्वारम् मार्गः; हेतुर् इत्य्-अर्थः । तस्माद् एतत्-त्रयं त्यजेत्; तस्माद् अतिघोर-नरक-हेतुत्वात् काम-क्रोध-लोभानाम्, एतत्-त्रितयं दूरतः परित्यजेत् ॥ BhGR_16.21 ॥ एतैर् विमुक्तः कौन्तेय तमो-द्वारैस् त्रिभिर् नरः । आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ॥ BhG_16.22 ॥ एतैः काम-क्रोध-लोभैः तमो-द्वारैः मद्-विपरीत-ज्ञान-हेतुभिः विमुको नरः आत्मनः श्रेय आचरति लब्ध-मद्-विषय-ज्ञानो मद्-आनुकूल्ये प्रयतते । ततो माम् एव परां गतिं याति ॥ BhGR_16.22 ॥ शास्त्रा1नादरो ऽस्य नरकस्य प्रधान-हेतुर् इत्य् आह --- यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः । न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥ BhG_16.23 ॥ शास्त्रं वेदाः; विधिः अनुशासनम् । वेदा3ख्यं मद्-अनुशासनम् उत्सृज्य यः काम-कारतो वर्तते स्वच्छन्दा1नुगुण-मार्गेण वर्तते, न स सिद्धिम् अवाप्नोति न काम् अप्य् आमुष्मिकीं सिद्धिम् अवाप्नोति; न सुखं किंचिद् अवाप्नोति । न परां गतिम् । कुतः परां गतिं प्राप्नोती7त्य्-अर्थः ॥ BhGR_16.23 ॥ तस्माच् छास्त्रं प्रमाणं ते कार्या1कार्य-व्यवस्थितौ । ज्ञात्वा शास्त्र-विधानो1क्तं कर्म कर्तुम् ihÃ7र्हसि ॥ BhG_16.24 ॥ तस्मात् कार्या1कार्य-व्य्वस्थितौ उपादेया1नुपादेय-व्यवस्थायां शास्त्रम् एव तव प्रमाणम् । धर्म-शास्त्रे1तिहास-पुराणा3द्य्-उपबृंहिता वेदाः यद् एव पुरुषो1त्तमा3ख्यं परं तत्त्वं तत्-प्रीणन-रूपं तत्-प्राप्त्य्-उपाय-भूतं च कर्मा7वबोधयन्ति, तच् शास्त्र-विधानो1क्तं तत्त्वं कर्म च ज्ञात्वा यथावद् अन्यूना1तिरिक्तं विज्ञाय, कर्तुं त्वम् अर्हसि --- तद् evo7पादातुम् अर्हसि ॥ BhGR_16.24 ॥ ******************** ADHYAYA 17 ******************** देवा1सुर-विभागो1क्ति-मुखेन प्राप्य-तत्त्व-ज्ञानं तत्-प्राप्त्य्-उपाय-ज्ञानं च वेदै1क-मूलम् इत्य्-उक्तम् । इदानीम् अशास्त्र-विहितस्या8सुरत्वेना7फलत्वम्, शास्त्र-विहितस्य च गुणतस् त्रैविध्यम्, शास्त्र-सिद्धस्य लक्षणं co7च्यते । तत्रा7शास्त्र-विहितस्य निष्फलत्वम् अजानन् अशास्त्र-विहिते श्रद्धा-संयुक्ते यागा3दौ सत्त्वा3दि-निमित्त-फल-भेद-बुभुत्सया अर्जुनः पृच्छति --- अर्जुन उवाच --- ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धया9न्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ॥ BhG_17.1 ॥ शास्त्र-विधिम् उत्सृज्य श्रद्धया9न्विता ये यजन्ते, तेषां निष्ठा का ? किं सत्त्वम् ? आहोस्विद् रजः ? अथ तमः ? निष्ठा स्थितिः; स्थीयते ऽस्मिन्न् इति स्थितिः सत्त्वा3दिर् एव निष्ठे9त्य् उच्यते । तेषां किं सत्त्वे स्थितिः ? किं वा रजसि ? किं वा तमसी7त्य्-अर्थः ॥ BhGR_17.1 ॥ एवं पृष्टो भगवान् अशास्त्र-विहित-श्रद्धायास् तत्-पूर्वकस्य च यागा3der निष्फलत्वं हृदि निधाय शास्त्रीयस्यै7व यागा3der गुणतस् त्रैविध्यं प्रतिपादयितुं शास्त्रीय-श्रद्धायाः त्रैविध्यं तावद् आह --- श्री-भगवान् उवाच --- त्रि-विधा भवति श्रद्धा देहिनां सा स्व-भाव-जा । सात्त्विकी राजसी cai7व तामसी ce7ति तां शृणु ॥ BhG_17.2 ॥ सर्वेषां देहिनां श्रद्धा त्रि-विधा भवति । सा च स्व-भाव-जा स्व-भावः svÃ1साधारणो भावः, प्राचीन-वासना-निमित्तः तत्-तद्-रुचि-विशेषः । यत्र रुचिः तत्र श्रद्धा जायते । श्रद्धा हि svÃ1भिमतं साधयत्य् एतद् इति विश्वास-पूर्विका साधने त्वरा । वासना रुचिश् च श्रद्धा cÃ8त्म-धर्माः गुण-संसर्ग-जाः; तेषाम् आत्म-धर्माणां वासना4दीनां जनकाः देहे1न्द्रिया1न्तःकरण-विषय-गता धर्माः कार्यै1क-निरूपणीयाः सत्त्वा3दयो गुणाः सत्त्वा3दि-गुण-युक्त-देहा3द्य्-अनुभव-जा इत्य्-अर्थः । ततश् ce7यं श्रद्धा सात्त्विकी राजसी तामसी ce7ति त्रि-विधा । ताम् इमां श्रद्धां शृणु; सा श्रद्धा यत् स्व-भावा, तं स्व-भावं शृण्व् इत्य्-अर्थः ॥ BhGR_17.2 ॥ सत्त्वा1नुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धा-मयो ऽयं पुरुषो यो यच्-छ्रद्धः स एव सः ॥ BhG_17.3 ॥ सत्त्वम् अन्तःकरणम् । सर्वस्य पुरुषस्या7न्तःकरणा1नुरूपा श्रद्धा भवति । अन्तःकरणं यादृश-गुण-युक्तम्, तद्-विषया श्रद्धा जायत इत्य्-अर्थः । सत्त्व-शब्दः पूर्वो1क्तानां देहे1न्द्रिया3दीनां प्रदर्शना1र्थः । श्रद्धा-मयो ऽयं पुरुषः । श्रद्धा-मयः श्रद्धा-परिणामः । यो यच्-छ्रद्धः यः पुरुषो यादृश्या श्रद्धया युक्तः, स एव सः स तादृश-श्रद्धा-परिणामः । पुण्य-कर्म-विषये श्रद्धा2युक्तश् चेत्, पुण्य-कर्म-फल-संयुक्तो भवती7ति श्रद्धा-प्रधानः फल-संयोग इत्य्-उक्तं भवति ॥ BhGR_17.3 ॥ तद् एव विवृणोति --- यजन्ते सात्त्विका देवान् यक्ष-रक्षांसि राजसाः । प्रेतान् भूत-गणांश् cÃ7न्ये यजन्ते तामसा जनाः ॥ BhG_17.4 ॥ सत्त्व-गुण-प्रचुराः सात्त्विक्या श्रद्धया युक्ताः देवान् यजन्ते । दुःखा1संभिन्नो1त्कृष्ट-सुख-हेतु-भूत-देव-याग-विषया श्रद्धा सात्त्विकी9त्य्-उक्तं भवति । राजसा यक्ष-रक्षांसि यजन्ते । अन्ये तु तामसा जनाः प्रेतान् भूत-गणान् यजन्ते । दुःख-संभिन्ना1ल्प-सुख-जननी राजसी श्रद्धा; दुःख-प्राया9त्यल्प-सुख-जननी तामसी9त्य्-अर्थः ॥ BhGR_17.4 ॥ एवं शास्त्रीयेष्व् एव यागा3दिषु श्रद्धा-युक्तेषु गुणतः फल-विशेषः. अशास्त्रीयेषु तपो-याग-प्रभृतिषु मद्-अनुशासन-विपरीतत्वेन न कश्चिद् अपि सुख-लवः, अपि त्व् अनर्थ eve7ति हृदि निहितं व्यञ्जयन् आह --- अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः । दम्भा1हङ्कार-संयुक्ताः काम-राग-बला1न्विताः ॥ BhG_17.5 ॥ कर्शयन्तः शरीर-स्थं भूत-ग्रामम् अचेतसः । मां cai7vÃ7न्तश्-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान् ॥ BhG_17.6 ॥ अशास्त्र-विहितम् अतिघोरम् अपि तपो ये जनाः तप्यन्ते । प्रदर्शना1र्थम् इदम् । अशास्त्र-विहितं बह्व्-आयासं यागा3दिकं ये कुर्वते, दम्भा1हंकार-संयुक्ताः काम-राग-बला1न्विताः शरीर-स्थं पृथिव्य्-आदि-भूत-समूहं कर्शयन्तः, मद्-अंश-भूतं जीवं cÃ7न्तश्-शरीर-स्थं कर्शयन्तो ये तप्यन्ते, यागा3दिकं च कुर्वते; तान् आसुर-निश्चयान् विद्धि । असुराणां निश्चय आसुरो निश्चयः; असुरा हि मद्-आज्ञा-विपरीत-कारिणः; मद्-आज्ञा-विपरीत-कारित्वात् तेषां सुख-लव-संबन्धो न विद्यते; अपि त्वन्-अनर्थ-व्राते पतन्ती7ति पूर्वम् evo7क्तम्, "पतन्ति नरके ऽश्चौ" इति ॥ BhGR_17.5 ॥6// अथ प्रकृतम् एव शास्त्रीयेषु यज्ञा3दिषु गुणतो विशेषं प्रपञ्चयति । तत्रा8हार-मूलत्वात् सत्त्वा3दि-वृद्धेर् आहार-त्रैविध्यं प्रथमम् उच्यते । "अन्न-मयं हि सोम्य मनः", "आहार-शुद्धौ सत्त्व-शुद्धिः" इति हि श्रूयते --- आहारस् त्व् अपि सर्वस्य त्रि-विधो भवति प्रियः । यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ॥ BhG_17.7 ॥ आहारो ऽपि सर्वस्य प्राणि-जातस्य सत्त्वा3दि-गुण-त्रया1न्वयेन त्रि-विधः प्रियो भवति । तथै9व यज्ञो ऽपि त्रि-विधः, तथा तपः दानं च । तेषाम् भेदम् इमं शृणु --- तेषाम् आहार-यज्ञ-तपो-दानानां सत्त्वा3दि-भेदेने7मम् उच्यमानं भेदं शृणु ॥ BhGR_17.7 ॥ आयुस्-सत्त्व-बला3रोग्य-सुख-प्रीति-विवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियः ॥ BhG_17.8 ॥ सत्त्व-गुणो1पेतस्य सत्त्व-मया आहाराः प्रिया भवन्ति । सत्त्व-मयाश् cÃ8हारा आयुर्-विवर्धनाः; पुनर् अपि सत्त्वस्य विवर्धनाः । सत्त्वम् अन्तःकरणम्; अन्तःकरण-कार्यं ज्ञानम् इह सत्त्व-शब्देनो7च्यते । "सत्त्वात् संजायते ज्ञानम्" इति सत्त्वस्य ज्ञान-विवृद्धि-हेतुत्वात्, आहारो ऽपि सत्त्व-मयो ज्ञान-विवृद्धि-हेतुः । तथा बला3रोग्ययोर् अपि विवर्धनाः । सुख-प्रीत्योर् अपि विवर्धनाः --- परिणाम-काले स्वयम् एव सुखस्य विवर्धनाः ;तथा प्रीति-हेतु-भूत-कर्मा3रम्भ-द्वारेण प्रीति-वर्धनाः । रस्याः मधुर-रसो1पेताः । स्निग्धाः स्नेह-युक्ताः । स्थिराः स्थिर-परिणामाः । हृद्याः रमणीय-वेषाः । एवं-विधाः सत्त्व-मया आहाराः सात्त्विकस्य पुरुषस्य प्रियाः ॥ BhGR_17.8 ॥ कट्व्-अम्ल-लवणा1त्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः । आहारा राजसस्ये7ष्टा दुःख-शोका3मय-प्रदाः ॥ BhG_17.9 ॥ कटु-रसाः, अम्ल-रसाः, लवणो1त्कटाः, अत्युष्णाः, अतितीक्षणाः, रूक्षाः, विदाहिनश् ce7ति कट्व्-अम्ल-लवणा1त्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः । अतिशैत्या1तितैक्ष्ण्या3दिना दुरुपयोगास् तीक्ष्णाः; शोष-करा रूक्षाः; ताप-करा विदाहिनः । एवं-विधा आहारा राजसस्ये7ष्टाः । ते च रजो-मयत्वाद् दुःख-शोका3मय-वर्धनाः रजो-वर्धनाश् च ॥ BhGR_17.9 ॥ यात-यामं गत-रसं पूति पर्युषितं च यत् । उच्छिष्टम् अपि cÃ7मेध्यं भोजनं तामस-प्रियम् ॥ BhG_17.10 ॥ यात-यामम् चिर-काला1वस्थितम्; गत-रसम् त्यक्त-स्वाभाविक-रसम्; पूति दुर्गन्धो1पेतम्, पर्युषितम् काला1तिपत्त्या रसा1न्तरा3पन्नम्; उच्छिष्टम् गुर्व्-आदिभ्यो ऽन्येषां भुक्त-शिष्टम्; अमेध्यम् अयज्ञा1र्हम्; अयज्ञ-शिष्टम् इत्य्-अर्थः । एवं-विधं तमो-मयं भोजनं तामस-प्रियं भवति । भुज्यत इति आहार एव भोजनम् । पुनश् च तमसो वर्धनम् । अतो हितै1षिभिः सत्त्व-विवृद्धये सात्त्विका3हार एव सेव्यः ॥ BhGR_17.10 ॥ अफला3काङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते । यष्टव्यम् eve7ति मनस् समाधाय स सात्त्विकः ॥ BhG_17.11 ॥ फला3काङ्क्षा-रहितैः पुरुषैः विधि-दृष्टः शास्त्र-दृष्टः मन्त्र-द्रव्य-क्रिया4दिभिर् युक्तः, यष्टव्यम् eve7ति भगवद्-आराधनत्वेन स्वयं-प्रयोजनतया यष्टव्यम् इति मनस् समाधाय यो यज्ञ इज्यते, स सात्त्विकः ॥ BhGR_17.11 ॥ अभिसन्धाय तु फलं दम्भा1र्थम् अपि cai7व यः । इज्यते भरत-श्रेष्थ तं यज्ञं विद्धि राजसम् ॥ BhG_17.12 ॥ फला1भिसन्धि-युक्तैर् दम्भ-गर्भो यशः-फलश् च यो यज्ञ इज्यते, तं यज्ञं राजसं विद्धि ॥ BhGR_17.12 ॥ विधि-हीनम् असृष्टा1न्नं मन्त्र-हीनम् अदक्षिणम् । श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते ॥ BhG_17.13 ॥ विधि-हीनम् ब्राह्मणो1क्ति-हीनम्; सद्-आचार-युक्तैर् विद्वद्भिर् ब्राह्मणैर् यजस्वे7त्य्-उक्ति-हीनम् इत्य्-अर्थः; असृष्टा1न्नं अचोदित-द्रव्यम्, मन्त्र-हीनम् अदक्षिणं श्रद्धा-विरहितं च यज्ञं तामसं परिचक्षते ॥ BhGR_17.13 ॥ अथ तपसो गुणतस् त्रैविध्यं वक्तुं तस्य शरीर-वाङ्-मनो-निष्पाद्यतया स्व-रूप-भेदं तावद् आह --- देव-द्वि-ज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम् । ब्रह्म-चर्यम् अहिंसा च शारीरं तप उच्यते ॥ BhG_17.14 ॥ देव-द्वि-ज-गुरु-प्राज्ञानां पूजनम्, शौचम् तीर्थ-स्नाना3दिकम्, आर्जवम् यथा-मनः-शरीर-वृत्तम्, ब्रह्म-चर्यम् योषित्सु भोग्यता-बुद्धि-युक्ते3क्षणा3दि-रहितत्वम्, अहिंसा अप्राणि-pŬÃ; एतच् छरीरं तप उच्यते ॥ BhGR_17.14 ॥ अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् । svÃ1ध्याया1भ्यसनं cai7व वाङ्-मयं तप उच्यते ॥ BhG_17.15 ॥ परेषाम् अनुद्वेग-करं सत्यं प्रिय-हितं च यद् वाक्यं svÃ1ध्याया1भ्यसनं ce7त्य् एतद् वाङ्-मयं तप उच्यते ॥ BhGR_17.15 ॥ मनः-प्रसादः सौम्यत्वं मौनम् आत्म-विनिग्रहः । भाव-संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ॥ BhG_17.16 ॥ मनः-प्रसादः मनसः क्रोधा3दि-रहितत्वम्, सौम्यत्वम् मनसः परेषाम् अभ्युदय-प्रावण्यम्, मौनं --- मनसा वाक्-प्रवृत्ति-नियमनम्, आत्म-विनिग्रहः मनो-वृत्तेर् ध्येय-विषये ऽवस्थापनम्, भाव-शुद्धिः आत्म-व्यतिरिक्त-विषय-चिन्ता-रहितत्वम्; एतन् मानसं तपः ॥ BhGR_17.16 ॥ श्रद्धया परया तप्तं तपस् तत् त्रि-विधं नरैः । अफला3काङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ॥ BhG_17.17 ॥ अफला3काङ्क्षिभिः फला3काङ्क्षा-रहितैः, युक्तैः परम-पुरुषा3राधन-रूपम् इदम् इति चिन्ता-युक्तैः नरैः परया श्रद्धया यत् त्रि-विधं तपः काय-वाङ्-मनोभिस् तप्तम्, तत् सात्त्विकं परिचक्षते ॥ BhGR_17.17 ॥ सत्-कार-मान-पूजा2र्थं तपो दम्भेन cai7व यत् । क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥ BhG_17.18 ॥ मनसा आदरः सत्-कारः, वाचा प्रशंसा मानः, शरीरो नमस्कारा3दिः पूजा । फला1भिसन्धि-पूर्वकं सत्-कारा3द्य्-अर्थं च दम्भेन हेतुना यत् तपः क्रियते, तद् इह राजसं प्रोक्तम्; स्वर्गा3दि-फल-साधनत्वेना7स्थिरत्वाच् चलम् अध्रुवम् । चलत्वम् पात-भयेन चलन-हेतुत्वम्, अध्रुवत्वम् क्षयिष्णुत्वम् ॥ mƬha-ग्राहेणा8त्मनो यत् pŬayà क्रियते तपः । परस्यो7त्सादना1र्थं वा तत् तामसम् उदाहृतम् ॥ BhG_17.19 ॥ mƬhÃ÷ अविवेकिनः, mƬha-ग्राहेण mƬhai÷ कृतेना7भिनिवेशेन आत्मनः शक्त्य्-आदिकम् अपरीक्ष्य आत्म-pŬayà यत् तपः क्रियते, परस्यो7त्सादना1र्थं च यत् क्रियते, तत् तामसम् उदाहृतम् ॥ BhGR_17.19 ॥ दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे । देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ॥ BhG_17.20 ॥ फला1भिसन्धि-रहितं दातव्यम् इति देशे काले पात्रे cÃ7नुपकारिणे यद् दानं दीयते, तद् दानं सात्त्विकं स्मृतम् ॥ BhGR_17.20 ॥ यत् तु प्रत्युपकारा1र्थं फलम् उद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद् राजसम् उदाहृतम् ॥ BhG_17.21 ॥ प्रत्युपकार-कटा1क्ष-गर्भं फलम् उद्दिश्य च, परिक्लिष्टम् अकल्याण-द्रव्यकं यद् दानं दीयते, तद् राजसम् उदाहृतम् ॥ BhGR_17.21 ॥ अदेश-काले यद् दानम् अपात्रेभ्यश् च दीयते । a-सत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥ BhG_17.22 ॥ अदेश-काले अपात्रेभ्यश् च यद् दानं दीयते, a-सत्कृतम् पाद-प्रक्षालना3दि-गौरव-रहितम्, अवज्ञातं sÃ1वज्ञम् अनुपचार-युक्तं यद् दीयते, तत् तामसम् उदाहृतम् /22॥ एवं वैदिकानां यज्ञ-तपो-दानानां सत्त्वा3दि-गुण-भेदेन भेद उक्तः; इदानीं तस्यै7व वैदिकस्य यज्ञा3देः प्रणव-संयोगेन तत्-सच्-छब्द-व्यपदेश्य्तया च लक्षणम् उच्यते --- ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रि-विधः स्मृतः । ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ॥ BhG_17.23 ॥ ओं तत् सद् इति त्रि-विधो ऽयं निर्देशः शब्दः ब्रह्मणः स्मृतः ब्रह्मणो ऽन्वयी भवति । ब्रह्म च वेदः । वेद-शब्देन वैदिकं कर्मो7च्यते । वैदिकं यज्ञा3दिकम् । यज्ञा3दिकं कर्म ओं तत् सद् इति शब्दा1न्वितं भवति । ओम् इति शब्दस्या7न्वयो वैदिक-कर्मा1ङ्गत्वेन प्रयोगा3दौ प्रयुज्यमानतया; तत् सद् इति शब्दयोर् अन्वयः पूज्यत्वाय वाचकतया । तेन त्रि-विधेन शब्देना7न्विता ब्राह्मणाः वेदा1न्वयिनस् त्रैवर्णिकाः वेदाश् च यज्ञाश् च पुरा विहिताः पुरा मयै9व निर्मिता इत्य्-अर्थः ॥ त्रयाणाम् ओं तत् सद् इति शब्दानाम् अन्वय-प्रकारो वर्ण्यते; प्रथमम् ओम् इति शब्दस्या7न्वय-प्रकारम् आह --- तस्माद् ओम् इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः । प्रवर्तन्ते विधानो1क्ताः सततं ब्रह्म-वादिनाम् ॥ BhG_17.24 ॥ तस्माद् ब्रह्म-वादिनाम् वेदा3दिनां त्रैवर्णिकानां यज्ञ-दान-तपः-क्रियाः विधानो1क्ताः वेद-विधानो1क्ताः आदौ ओम् इत्य् उदाहृत्य सततं सर्वदा प्रवर्तन्ते । वेदाश् च ओम् इत्य् उदाहृत्या8रभ्यन्ते । एवं वेदानां वैदिकानां च यज्ञा3दीनां कर्मणाम् ओम् इति शब्दा1न्वयो वर्णितः । ओम् इति-शब्दा1न्वित-वेद-धारणात् तद्-अन्वित-यज्ञा3दि-कर्म-करणाच् च ब्राह्मण-शब्द-निर्दिष्टानां त्रैवर्णिकानाम् अपि ओम् इति शब्दा1न्वयो वर्णितः ॥ BhGR_17.24 ॥ अथै7तेषां तद् इति शब्दा1न्वय-प्रकारम् आह --- तद् इत्य् अनभिसन्धाय फलं यज्ञ-तपः-क्रियाः । दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥ BhG_17.25 ॥ फलम् अनभिसन्धाय वेदा1ध्ययन-यज्ञ-तपो-दान-क्रियाः मोक्ष-काङ्क्षिभिस् त्रैवर्णिकैर् याः क्रियन्ते, ताः ब्रह्म-प्राप्ति-साधनतया ब्रह्म-वाचिना तद् इति शब्देन निर्देश्याः; "स वः कः किं यत् तत् पदम् अनुत्तमम्" इति तच्-छब्दो हि ब्रह्म-वाची प्रसिद्धः । एवं वेदा1ध्ययन-यज्ञा3दीनां मोक्ष-साधन-भूतानां तच्-छब्द-निर्देश्यतया तद् इति शब्दा1न्वय उक्तः । त्रैवर्णिकानाम् अपि तथा-विध-वेदा1ध्ययना3द्य्-अनुष्ठानाद् एव तच्-छब्दा1न्वय उपपन्नः ॥ BhGR_17.25 ॥ अथै7षां सच्-छब्दा1न्वय-प्रकारं वक्तुं लोके सच्-छब्दस्य व्युत्पत्ति-प्रकारम् आह --- सद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते ॥ BhG_17.26 ॥ सद्-भावे विद्यमानतायाम्, साधु-भावे कल्याण-भावे च सर्व-वस्तुषु सद् इत्य् एतत् पदं प्रयुज्यते लोक-वेदयोः । तथा केनचित् पुरुषेणा7नुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्-कर्मे7दम् इति सच्-छब्दो युज्यते प्रयुज्यते इत्य्-अर्थः ॥ BhGR_17.26 ॥ यज्ञे तपसि दाने च स्थितिः सद् इति co7च्यते । कर्म cai7व तद्-अर्थीयं सद् इत्य् evÃ7भिधीयते ॥ BhG_17.27 ॥ अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सद् इत्य् उच्यते । कर्म च तद्-अर्थीयम् त्रैवर्णिका1र्थीयं यज्ञ-दाना3दिकं सद् इत्य् evÃ7भिधीयते । तस्माद् वेदाः वैदिकानि कर्माणि ब्राह्मण-शब्द-निर्दिष्टास् त्रैवर्णिकाश् च ओं तत् सद् इति शब्दा1न्वय-रूप-लक्षणेन अवेदेभ्यश् cÃ7वैदिकेभ्यश् च व्यावृत्ता वेदितव्याः ॥ BhGR_17.27 ॥ अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् । असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥ BhG_17.28 ॥ अश्रद्धया कृतं शास्त्रीयम् अपि होमा3दिकम् असद् इत्य् उच्यते । कुतः ? न च तत् प्रेत्य, नो इह न मोक्षाय, न सांसारिकाय च फलाये7ति ॥ BhGR_17.28 ॥ ******************** ADHYAYA 18 ******************** अतीतेना7ध्याय-द्वयेन --- अभ्युदय-निश्श्रेयस-साधन-भूतं वैदिकम् एव यज्ञ-तपो-दाना3दिकं कर्म, nÃ7न्यत्; वैदिकस्य च कर्मणस् सामान्य-लक्षणं प्रणवा1न्वयः; तत्र मोक्षा1भ्युदय-साधनयोर् भेदः तत्-सच्-छब्द-निर्देश्यत्वेन; मोक्ष-साधनं च कर्म फला1भिसन्धि-रहितं यज्ञा3दिकम्; तद्-आरम्भश् च सत्त्वो1द्रेकाद् भवति; सत्त्व-वृद्धिश् च सात्त्विका3हार-सेवया इत्य्-उक्तम् । अनन्तरं मोक्ष-साधनतया निर्दिष्टयोस् त्याग-संन्यासयोर् ऐक्यम्, त्यागस्य च स्व-रूपम्, भगवति सर्वे3श्वरे च सर्व-कर्मणां कर्तृत्वा1नुसन्धानम्, सत्त्व-रजस्-तमसां कार्य-वर्णनेन सत्त्व-गुणस्या7वश्यो1पादेयत्वम्, स्व-वर्णो1चितानां कर्मणां परम-पुरुषा3राधन-भूतानां परम-पुरुष-प्राप्ति-निर्वर्तन-प्रकारः, कृत्स्नस्य गीता-शास्त्रस्य सारा1र्थो भक्ति-योग इत्य् एते प्रतिपाद्यन्ते । तत्र तावत् त्याग-संन्यासयोर् पृथक्त्वै1कत्व-निर्णयाय स्व-रूप-निर्णयाय cÃ7र्जुनः पृच्छति --- अर्जुन उवाच --- संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशि-निषूदन ॥ BhG_18.1 ॥ त्याग-संन्यासौ हि मोक्ष-साधनतया विहितौ, "न कर्मणा न प्रजया धनेन त्यागेनै7के अमृतत्वम् आनशुः --- वेदा1न्त-विज्ञान-सुनिश्चिता1र्थास् संन्यास-योगाद् यतयश् शुद्ध-सत्त्वाः । ते ब्रह्म-लोके तु परा1न्त-काले परा-मृतात् परिमुच्यन्ति सर्वे॥" इत्य्-आदिषु । अस्य संन्यासस्य त्यागस्य च तत्त्वम् याथात्म्यं पृथक् वेदितुम् इच्छामि । अयम् अभिप्रायः --- किम् एतौ संन्यास-त्याग-शब्दौ पृथग्-अर्थौ, उतै7kÃ1र्थव् एव यदा पृथग्-अर्थौ, तदा अनयोः पृथक्त्वेन स्व-रूपं वेदितुम् इच्छामि; एकत्वे ऽपि तस्य स्व-रूपं वक्तव्यम् इति ॥ BhGR_18.1 ॥ अथा7नयोर् एकम् एव स्व-रूपम्, तच् ce8दृशम् इति निर्णेतुं वादि-विप्रतिपत्तिं दर्शयन् श्री-भगवान् उवाच --- श्री-भगवान् उवाच --- काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्व-कर्म-फल-त्यागं प्राहुस् त्यागं विचक्षणाः ॥ BhG_18.2 ॥ केचन विद्वांसः काम्यानां कर्मणां न्यासं स्व-रूप-त्यागं संन्यासं विदुः । केचिच् च विचक्षणाः नित्यानां नैमित्तिकानां च काम्यानां सर्वेषां कर्मणां फल-त्याग एव मोक्ष-शास्त्रेषु त्याग-शब्दा1र्थ इति प्राहुः । तत्र शास्त्रीय-त्यागः काम्य-कर्म-स्व-रूप-विषयः; सर्व-कर्म-फल-विषय इति विवादं प्रदर्शयन् एकत्र संन्यास-शब्दम् इतरत्र त्याग-शब्दं प्रयुक्तवान् । अतस् त्याग-संन्यास-शब्दयोर् ekÃ1र्थत्वम् अङ्गीकृतम् इति ज्ञायते । तथा "निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम" इति त्याग-शब्देनै7व निर्णय-वचनात्, "नियतस्य तु संन्यासः कर्मणो no7पपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥ BhGR_18.", "अनिष्टम् इष्टं मिश्रं च त्रि-विधं कर्मणः फलम् । भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् /" इति परस्पर-पर्यायता-दर्शनाच् च तयोर् ekÃ1र्थत्वम् अङ्गीकृतम् इति निश्चीयते ॥ BhGR_18.2 ॥ त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः । यज्ञ-दान-तपः-कर्म न त्याज्यम् इति cÃ7परे ॥ BhG_18.3 ॥ एके मनीषिणः कापिलाः वैदिकाश् च तन्-मता1नुसारिणः रागा3दि-दोषवद् बन्धकत्वात् सर्वं यज्ञा3दिकं कर्म मुमुक्षुणा त्याज्यम् इति प्राहुः; अपरे पण्डिताः यज्ञा3दिकं कर्म न त्याज्यम् इति प्राहुः ॥ BhGR_18.3 ॥ निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम । त्यागो हि पुरुष-व्याघ्र त्रि-विधस् संप्रकीर्तितः ॥ BhG_18.4 ॥ तत्र एवं वादि-विप्रतिपन्ने त्यागे त्याग-विषयं निश्चयं मत्तश् शृणु; त्यागः क्रियमाणेष्व् एव वैदिकेषु कर्मसु फल-विषयतया, कर्म-विषयतया, कर्तृत्व-विषयतया च पूर्वम् एव हि मया त्रि-विधस् संप्रकीर्तितः, "मयि सर्वाणि कर्माणि संन्यस्या7ध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा युद्ध्यस्व विगत-ज्वरः" इति । कर्म-जन्यं स्वर्गा3दिकं फलं मम न स्याद् इति फल-त्यागः; मदीय-फल-साधनतया मदीयम् इदं कर्मे7ति कर्मणि ममतायाः परित्यागः कर्म-विषयस् त्यागः; सर्वे3श्वरे कर्तृत्वा1नुसंधानेना8त्मनः कर्तृता-त्यागः कर्तृत्व-विषयस् त्यागः ॥ BhGR_18.4 ॥ यज्ञ-दान-तपः-कर्म न त्याज्यं कार्यम् एव तत् । यज्ञ-दान-तपः-प्रभृति वैदिकं कर्म मुमुक्षुणा न कदाचिद् अपि त्याज्यम्, अपि तु आ प्रयाणाद् अहर्-अहः कार्यम् एव ॥ BhGR_18.4 ॥ कुतः ? यज्ञो दानं तपश् cai7व पावनानि मनीषिणाम् ॥ BhG_18.5 ॥ यज्ञ-दान-तपः-प्रभृतीनि वर्णा3श्रम-संबन्धीनि कर्माणि मनीषिणां मनन-शीलानां पावनानि । मननम् उपासनम्; मुमुक्षूणां यावज्-जीवम् उपासनं कुर्वताम् उपासन-निष्पत्ति-विरोधि-प्राचीन-कर्म-विनाशनानी7त्य्-अर्थः ॥ BhGR_18.5 ॥ एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानी7ति मे पार्थ निश्चितं मतम् उत्तमम् ॥ BhG_18.6 ॥ यस्मान् मनीषिणां यज्ञ-दान-तपः-प्रभृतीनि पावनानि, तस्माद् उपासनवद् एतान्य् अपि यज्ञा3दि-कर्माणि मद्-आराधन-रूपाणि, सङ्गम् --- कर्मणि ममतां फलानि च त्यक्त्वा अहर्-अहर् आप्रयाणाद् उपासन-निवृत्तये मुमुक्षुणा कर्तव्यानी7ति मम निश्चितम् उत्तमं मतम् ॥ BhGR_18.6 ॥ नियतस्य तु संन्यासः कर्मणो no7पपद्यते । मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥ BhG_18.7 ॥ नियतस्य नित्य-नैमित्तिकस्य महा-यज्ञा3देः कर्मणः संन्यासः त्यागो no7पपद्यते, "शरीर-यात्रा9पि च तेन प्रसिद्ध्येद् अकर्मणः" इति शरीर-यात्राया evÃ7सिद्धेः, शरीर-यात्रा हि यज्ञ-शिष्टा3शनेन निर्वर्त्यमाना सम्यग्-ज्ञानाय प्रभवति; अन्यथा, "ते त्व् अघं भुञ्जते पापाः" इत्य् अयज्ञ-शिष्टा1घ-रूपा3शना3प्यायनं मनसो विपरीत-ज्ञानाय भवति । "अन्न-मयं हि सोम्य मनः" इत्य् अन्नेन हि मन आप्यायते । "आहार-शुद्धौ सत्त्व-शुद्धिस् सत्त्व-शुद्धौ ध्रुवा स्मृतिः । स्मृति-लम्भे सर्व-ग्रन्थीनां विप्रमोक्षः ॥ BhGR_18." इति ब्रह्म-साक्षात्-कार-रूपं ज्ञानम् आहार-शुद्ध्य्-आयत्तं श्रूयते । तस्मान् महा-यज्ञा3दि-नित्य-नैमित्तिकं कर्म आ प्रयाणाद् ब्रह्म-ज्ञानायै7vo7पादेयम् इति तस्य त्यागो no7पपद्यते । एवं ज्ञानो1त्पादिनः कर्मणो बन्धकत्व-मोहात् परित्यागस् तामसः परिकीर्तितः । तमो-मूलस् त्यागस् तामसः । तमः-कार्या1ज्ञान-मूलत्वेन त्यागस्य तमो-मूलत्वम् । तमो ह्य् अज्ञानस्य मूलं, "प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च" इत्य् अत्रो7क्तम् । अज्ञानं तु ज्ञान-विरोधि विपरीत-ज्ञानम्; तथा च वक्ष्यते, "अधर्मं धर्मम् इति या मन्यते तमसा0वृता । सर्वा1र्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी" इति । अतो नित्य-नैमित्तिका3देः कर्मणस् त्यागो विपरीत-ज्ञान-मूल eve7त्य्-अर्थः ॥ BhGR_18.7 ॥ दुःखम् इत्य् एव यः कर्म काय-क्लेश-भयात् त्यजेत् । स कृत्वा राजसं त्यागं nai7व त्याग-फलं लभेत् ॥ BhG_18.8 ॥ यद्य् अपि परंपरया मोक्ष-साधन-भूतं कर्म, तथा9पि दुःखा3त्मक-द्रव्या1र्जन-साध्यत्वाद् बह्व्-आयास-रूपतया काय-क्लेश-करत्वाच् च मनसो ऽवसाद-करम् इति तद्-भीत्या योग-निष्पत्तये ज्ञाना1भ्यास एव यतनीय इति । यो महा-यज्ञा3द्य्-आश्रम-कर्म परित्यजेत्, स राजसं रजो-मूलं त्यागं कृत्वा तद् अयथा2वस्थित-शास्त्रा1र्थ-रूपम् इति ज्ञानो1त्पत्ति-रूपं त्याग-फलं न लभते; "अयथावत् प्रजानाति बुद्धिस् सा पार्थ राजसी" इति हि वक्ष्यते । न हि कर्म दृष्ट-द्वारेण मनः-प्रसाद-हेतुः, अपि तु भवगत्-प्रसाद-द्वारेण ॥ BhGR_18.8 ॥ कार्यम् इत्य् एव यत् कर्म नियतं क्रियते ऽर्जुन । सङ्गं त्यक्त्वा फलं cai7व, स त्यागः सात्त्विको मतः ॥ BhG_18.9 ॥ नित्य-नैमित्तिक-महा-यज्ञा3दि-वर्णा3श्रम-विहितं कर्म मद्-आराधन-रूपतया कार्यं स्वयं-प्रयोजनम् इति मत्वा सङ्गम् कर्मणि ममतां फलं च त्यक्त्वा यत् क्रियते, स त्यागः सात्त्विको मतः, स सत्त्व-मूलः, यथा2वस्थित-शास्त्रा1र्थ-ज्ञान-मूल इत्य्-अर्थः । सत्त्वं हि यथा2वस्थित-वस्तु-ज्ञानम् उत्पादयती7त्य् उक्तम्, "सत्त्वात् संजायते ज्ञानम्" इति । वक्ष्यते च, "प्रवृत्तिं च निवृत्तिं च कार्या1कार्यं भया1भये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥ " इति ॥ न द्वेष्ट्य् अकुशलं कर्म कुशले nÃ7नुषज्जते । त्यागी सत्त्व-समाविष्टो मेधावी च्छिन्न-संशयः ॥ BhG_18.10 ॥ एवं सत्त्व-समाविष्टो मेधावी यथा2वस्थित-तत्त्व-ज्ञानः, तत एव च्छिन्न-संशयः, कर्मणि सङ्ग-फल-कर्तृत्व-त्यागी, न द्वेष्ट्य् अकुशलं कर्म; शुकले च कर्मणि nÃ7नुषज्जते । अकुशलं कर्म अनिष्ट-फलम्, कुशलं च कर्म इष्ट-रूप-स्वर्ग-पुत्र-पश्व्-अन्ना1dyÃ3दि-फलम् । सर्वस्मिन् कर्मणि ममता-रहितत्वात्, त्यक्त-ब्रह्म-व्यतिरिक्त-सर्व-फलत्वात्, त्यक्त-कर्तृत्वाच् च तयोः क्रियमाणयोः प्रीति-द्वेषौ न करोति । अनिष्ट-फलं पापं कर्मा7त्र प्रामादिकम् अभिप्रेतम्; "nÃ7विरतो दुश्चरितान् nÃ7शान्तो nÃ7समाहितः । nÃ7शान्त-मानसो vÃ9पि प्रज्ञानेनै7नम् आप्नुयात् ॥ BhGR_18." इति दुश्चरिता1विरतेर् ज्ञानो1त्पत्ति-विरोधित्व-श्रवणात् । अतः कर्मणि कर्तृत्व-सङ्ग-फलानां त्यागः शास्त्रीय-त्यागः, न कर्म-स्व-रूप-त्यागः ॥ BhGR_18.10 ॥ तद् आह --- न हि देह-भृता शक्यं त्यक्तुं कर्माण्य् अशेषतः । यस् तु कर्म-फल-त्यागी स त्यागी9त्य् अभिधीयते ॥ BhG_18.11 ॥ न हि देह-भृता ध्रियमाण-शरीरेण कर्माण्य् अशेषतस् त्यक्तुं शक्यम्; देह-धारणा1र्थानाम् अशन-पाना3दीनां तद्-अनुबन्धिनां च कर्मणाम् अवर्जनीयत्वात् । तद् अर्थं च महा-यज्ञा3द्य्-अनुष्ठानम् अवर्जनीयम् । यस् तु तेषु महा-यज्ञा3दि-कर्मसु फल-त्यागी स एव, "त्यागेनै7के अमृतत्वम् आनशुः" इत्य्-आदि-शास्त्रेषु त्यागी9त्य् अभिधीयते । फल-त्यागी9ति प्रदर्शना1र्थं फल-कर्तृत्व-कर्म-सङ्गानां त्यागी9ति; "त्रि-विधः संप्रकीर्तितः" इति प्रक्रमात् ॥ BhGR_18.11 ॥ ननु कर्माण्य् अग्नि-होत्र-दर्श-पूर्ण-मास-ज्योतिष्टोमा3दीनि, महा-यज्ञा3दीनि च स्वर्गा3दि-फल-संबन्धितया शास्त्रैर् विधीयन्ते; नित्य-नैमित्तिकानाम् अपि "प्राजापत्यं गृह-स्थानाम्" इत्य्-आदि-फल-संबन्धितयै9व हि चोदना । अतः तत्-तत्-फल-साधन-स्व-भावतया9वगतानां कर्मणाम् अनुष्ठाने, बीजा3वापा3दीनाम् इव, अनभिसंहित-फलस्या7पि इष्टा1निष्ट-रूप-फल-संबन्धः अवर्जनीयः । अतो मोक्ष-विरोधि-फलत्वेन मुमुक्षुणा न कर्मा1नुष्ठेयम् इत्य् अत उत्तरम् आह --- अनिष्टम् इष्टं मिश्रं च त्रि-विधं कर्मणः फलम् । भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ BhG_18.12 ॥ अनिष्टम् नरका3दि-फलम्, इष्टम् स्वर्गा3दि, मिश्रम् अनिष्ट-संभिन्नं पुत्र-पश्व्-अन्ना1dyÃ3दि; एतत् त्रि-विधं कर्मणः फलम्, अत्यागिनाम् कर्तृत्व-ममता-फल-त्याग-रहितानां प्रेत्य भवति । प्रेत्य कर्मा1नुष्ठानो1त्तर-कालम् इत्य्-अर्थः । न तु संन्यासिनां क्वचित् --- न तु कर्तृत्वा3दि-परित्यागिनां क्वचिद् अपि मोक्ष-विरोधि फलं भवति । एतद् उक्तं भवति --- यद्य् अप्य् अग्नि-होत्र-महा-यज्ञा3दीनि तान्य् एव, तथा9पि जीवना1धिकार-कामा1धिकारयोर् इव मोक्षा1धिकारे च विनियोग-पृथक्त्वेन परिह्रियते । मोक्ष-विनियोगश् च, "तम् एतं वेदा1नुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा9नाशकेन" इत्य्-आदिभिर् इति । तद् एवं क्रियमाणेष्व् एव कर्मसु कर्तृत्वा3दि-परित्यागः शास्त्र-सिद्धिः संन्यासः; स एव च त्याग इत्य् उक्तः ॥ BhGR_18.12 ॥ इदानीं भगवति पुरुषो1त्तमे अन्तर्यामिणि कर्तृत्वा1नुसंधानेन आत्मनि अकर्तृत्वा1नुसंधान-प्रकारम् आह, तत एव फल-कर्मणोर् अपि ममता-परित्यागो भवती7ति । परम-पुरुषो हि स्वकीयेन जीवा3त्मना स्वकीयैश् च करण-कलेवर-प्राणैः स्व-लीला-प्रयोजनाय कर्माण्य् आरभते । अतो जीवा3त्म-गतं क्षुन्-निवृत्त्य्-आदिकम् अपि फलम्, तत्-साधन-भूतं च कर्म परम-पुरुषस्यै7व । पञ्चै7तानि महा-बाहो कारणानि निबोधे मे । सांख्ये कृता1न्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ॥ BhG%_18. सांख्या बुद्धिः, सांख्ये कृता1न्ते यथा2वस्थित-तत्त्व-विषयया वैदिक्या बुद्ध्या अनुसंहिते निर्णये सर्व-कर्मणां सिद्धये उत्पत्तये, प्रोक्तानि पञ्चै7तानि कारणानि निबोधे मे --- मम सकाशाद् अनुसंधत्स्व । वैदिकी हि बुद्धिः शरीरे1न्द्रिय-प्राण-जीवा3tmo1पकरणं परमा3त्मानम् एव कर्तारम् अवधारयति, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा9न्तर्याम्य् अमृतः", "अन्तः-प्रविष्टः शास्ता जनानां सर्वा3त्मा" इत्य्-आदिषु ॥ BhGR_18.13 ॥ तद् इदम् आह --- अधिष्ठानं तथा कर्ता करणं च पृथग्-विधम् । विविधा च पृथक्-चेष्टा दैवं cai7vÃ7त्र पञ्चमम् ॥ शरीर-वाङ्-मनोभिर् यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चै7ते तस्य हेतवः ॥ BhGR_18.15 ॥ न्याय्ये शास्त्र-सिद्धे, विपरीते प्रतिषिद्धे वा सर्वस्मिन् कर्मणि शरीरे, वाचिके, मानसे च पञ्चै7ते हेतवः । अधिष्ठानम् शरीरम्; अधिष्ठीयते जीवा3त्मने9ति महा-भूत-संघात-रूपं शरीरम् अधिष्ठानम् । तथा कर्ता जीवा3त्मा; अस्य जीवा3त्मनो ज्ञातृत्वं कर्तृत्वं च, "ज्ञो ऽत एव", "कर्ता शास्त्रा1र्थवत्त्वात् " इति च सूत्रो1पपादितम् । करणं च पृथग्-विधम् --- वाक्-पाणि-पादा3दि-पञ्चकं समनस्कं कर्मे1न्द्रियं पृथग्-विधम् कर्म-निष्पत्तौ पृथग्-व्यापारम् । विविधा च पृथक्-चेष्टा । चेष्टा-शब्देन पञ्चा3त्मा वायुर् अभिधीयते तद्-वृत्ति-वाचिना; शरीरे1न्द्रिय-धारणस्य प्राणा1पाना3दि-भेद-भिन्नस्य वायोः पञ्चा3त्मनो विविधा च चेष्टा विविधा वृत्तिः । दैवं cai7vÃ7त्र पञ्चमम् --- अत्र कर्म-हेतु-कलापे दैवं पञ्चमम् --- परमा3त्मा अन्तर्यामी कर्म-निष्पत्तौ प्रधान-हेतुर् इत्य्-अर्थः । उक्तं हि, "सर्वस्य cÃ7हं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च" इति । वक्ष्यति च, "ईश्वरः सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रा3rƬhÃni मायया॥" इति । परमा3tmÃ3यत्तं च जीवा3त्मनः कर्तृत्वम्, "परात् तु तच्-छ्रुतेः" इत्य्-आद्य्-उपपादितम् । नन्व् एवं परमा3tmÃ3यत्ते जीवा3त्मनः कर्तृत्वे जीवा3त्मा कर्मण्य् अनियोज्यो भवती7ति विधि-निषेध-शास्त्राण्य् अनर्थकानि स्युः ॥ इदम् अपि चोद्यं सूत्र-कारेण परिहृतम्, "कृत-प्रयत्ना1पेक्षस् तु विहित-प्रतिषिद्धा1वैयार्थ्या3दिभ्यः" इति । एतद् उक्तं भवति --- परमा3त्मना दत्तैस् तद्-आधारैश् च करण-कलेबरा3दिभिस् तद्-आहित-शक्तिभिः स्वयं च जीवा3त्मा तद्-आधारस् तद्-आहित-शक्तिस् सन् कर्म-निष्पत्तये sve1च्छया करणा3द्य्-अधिष्ठाना3कारं प्रयत्नं cÃ8रभते; तद्-अन्तर्-अवस्थितः परमा3त्मा svÃ1नुमति-दानेन तं प्रवर्तयती7ति जीवस्या7पि स्व-बुद्ध्यै9व प्रवृत्ति-हेतुत्वम् अस्ति; यथा गुरुतर-शिला-मही-रुहा3दि-चलना3दि-फल-प्रवृत्तिषु बहु-पुरुष-साध्यासु बहूनां हेतुत्वं विधि-निषेध-भाक्त्वं ce7ति ॥ BhGR_18.14 ॥15// तत्रै7वं सति कर्तारम् आत्मानं केवलं तु यः । पश्यत्य् अकृत-बुद्धित्वान् न स पश्यति दुर्मतिः ॥ BhGR_18.16 ॥ एवं वस्तुतः परमा3tmÃ1नुमति-पूर्वके जीवा3त्मनः कर्तृत्वे सति, तत्र कर्मणि केवलम् आत्मानम् एव कर्तारं यः पश्यति, स दुर्मतिः विपरीत-मतिः अकृत-बुद्धित्वाद् अनिष्पन्न-यथा2वस्थित-वस्तु-बुद्धित्वान् न पश्यति न यथा2वस्थितं कर्तारं पश्यति ॥ BhGR_18.16 ॥ यस्य nÃ7हं-कृतो भावो बुद्धिर् यस्य न लिप्यते । हत्वा9पि स इमांल् लोकान् न हन्ति न निबध्यते ॥ BhGR_18.17 ॥ परम-पुरुष-कर्तृत्वा1नुसंधानेन यस्य भावः कर्तृत्व-विषयो मनो-वृत्ति-विशेषः nÃ7हं-कृतः nÃ7हम्-अभिमान-कृतः । अहं करोमी7ति ज्ञानं यस्य न विद्यत इत्य्-अर्थः । बुद्धिर् यस्य न लिप्यते अस्मिन् कर्मणि मम कर्तृत्वा1भावाद् एतत्-फलं न मया संबध्यते, न च मदीयं कर्मे7ति यस्य बुद्धिर् जायत इत्य्-अर्थः । स इमान् लोकान् युद्धे हत्वा9पि तान् न निहन्ति; न केवलं भीष्मा3दीन् इत्य्-अर्थः । ततस् तेन युद्धा3ख्येन कर्मणा न निबध्यते । तत्-फलं nÃ7नुभवती7त्य्-अर्थः ॥ BhGR_18.17 ॥ सर्वम् इदम् अकर्तृत्वा3द्य्-अनुसन्धानं सत्त्व-गुण-वृद्ध्यै9व भवती7ति सत्त्वस्यो7पादेयता-ज्ञापनाय कर्मणि सत्त्वा3दि-गुण-कृतं वैषम्यं प्रपञ्चयिष्यन् कर्म-चोदना-प्रकारं तावद् आह --- ज्ञानं ज्ञेयं परिज्ञाता त्रि-विधा कर्म-चोदना । कारणं कर्म कर्ते9ति त्रि-विधः कर्म-संग्रहः ॥ BhGR_18.18 ॥ ज्ञानम् कर्तव्य-कर्म-विषयं ज्ञानम्, ज्ञेयं च कर्तव्यं कर्म, परिज्ञाता तस्य बोद्धे9ति त्रि-विधा कर्म-चोदना । बोध-बोद्धव्य-बोद्धृ-युक्तो ज्योतिष्टोमा3दि-कर्म-विधिर् इत्य्-अर्थः । तत्र बोद्धव्य-रूपं कर्म त्रि-विधं संगृह्यते करणं कर्म कर्ते9ति । करणम् साधन-भूतं द्रव्या3दिकम्; कर्म यागा3दिकम्; कर्ता अनुष्ठाते9ति ॥ BhGR_18.18 ॥ ज्ञानं कर्म च कर्ता च त्रिधै9व गुण-भेदतः । प्रोच्यते गुण-संख्याने यथावच् छृणु तान्य् अपि ॥ BhGR_18.19 ॥ कर्तव्य-कर्म-विषयं ज्ञानम्, अनुष्ठीयमानं च कर्म, तस्या7नुष्ठाता च सत्त्वा3दि-गुण-भेदतस् त्रि-विधै9व प्रोच्यते गुण-संख्याने गुण-कार्य-गणने । यथावच् छृणु तान्य् अपि तानि गुणतो भिन्नानि ज्ञाना3दीनि यथावच् छृणु ॥ BhGR_18.19 ॥ सर्व-भूतेषु येनै7कं भावम् अव्ययम् ईक्षते । अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् ॥ BhGR_18.20 ॥ ब्राह्मण-क्षत्रिय-ब्रह्म-चारि-गृह-स्था3दि-रूपेण विभक्तेषु सर्वेषु भूतेषु कर्मा1धिकारिषु येन ज्ञानेनै7कम् आत्मा3ख्यं भावं, तत्रा7प्य् अविभक्तम् ब्राह्मणत्वा3द्य्-अनेका3कारेष्व् अपि भूतेषु सित-दीर्घा3दि-विभाग-वत्सु ज्ञाना3कारे आत्मनि विभाग-रहितम्, अव्ययं व्यय-स्व-भावेष्व् अपि ब्राह्मणा3दि-शरीरेषु अव्ययम् अविकृतं फला3दि-सङ्गा1नर्हं च कर्मा1धिकार-वेलायाम् ईक्षते, तज् ज्ञानं सात्त्विकं विद्धि ॥ BhGR_18.20 ॥ पृथक्त्वेन तु यज् ज्ञानं नाना-भावान् पृथग्-विधान् । वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् ॥ BhGR_18.21 ॥ सर्वेषु भूतेषु ब्राह्मणा3दिषु ब्राह्मणा3द्य्-आकार-पृथक्त्वेना8tmÃ3ख्यान् अपि भावान् नाना-भूतान् सित-दीर्घा3दि-पृथक्त्वेन च पृथग्-विधान् फला3दि-संयोग-योग्यान् कर्मा1धिकार-वेलायां यज् ज्ञानं वेत्ति, तज् ज्ञानं राजसं विद्धि ॥ BhGR_18.21 ॥ यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहेतुकम् । अतत्त्वा1र्थवद् अल्पं च तत् तामसम् उदाहृतम् ॥ BhGR_18.22 ॥ यत् तु ज्ञानम्, एकस्मिन् कार्ये एकस्मिन् कर्तव्ये कर्मणि प्रेत-भूत-गणा3द्य्-आराधन-रूपे अत्यल्प-फले कृत्स्न-फलवत् सक्तम्, अहेतुकम् वस्तुतस् त्व् अकृत्स्न-फलवत्तया तथा-विध-सङ्ग-हेतु-रहितम् अतत्त्वा1र्थवत् पूर्ववद् evÃ8त्मनि पृथक्त्वा3दि-युक्ततया मिथ्या-भूता1र्थ-विषयम्, अत्यल्प-फलं च प्रेत-भूता3द्य्-आराधन-विषयत्वाद् अल्पं च, तज् ज्ञानं तामसम् उदाहृतम् ॥ BhGR_18.22 ॥ एवं कर्तव्य-कर्म-विषय-ज्ञानस्या7धिकार-वेलायाम् अधिकार्य्-अंशेन गुणतस् त्रैविध्यम् उक्त्वा अनुष्ठेयस्य कर्मणो गुणतस् त्रैविध्यम् आह --- नियतं सङ्ग-रहितम् अराग-द्वेषतः कृतम् । अफल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥ BhGR_18.23 ॥ नियतम् स्व-वर्णा3श्रमो1चितम्, सङ्ग-रहितम् कर्तृत्वा3दि-सङ्ग-रहितम्, अराग-द्वेषतः कृतम् कीर्ति-रागाद् अकीर्ति-द्वेषाच् च न कृतम्; अदम्भेन कृतम् इत्य्-अर्थः; अफल-प्रेप्सुना अफला1भिसन्धिना कार्यम् इत्य् एव कृतं यत् कर्म, तत् सात्त्विकम् उच्यते ॥ BhGR_18.23 ॥ यत् तु कामे3प्सुना कर्म sÃ1हङ्-कारेण वा पुनः । क्रियते बहुला3यासं तद् राजसम् उदाहृतम् ॥ BhGR_18.24 ॥ यत् तु पुनः कामे3प्सुना फल-प्रेप्सुना sÃ1हं-कारेण वा वा-शब्दश् cÃ7र्थे कर्तृत्वा1भिमान-युक्तेन च, बहुला3यासं यत् कर्म क्रियते, तद् राजसम् बहुला3यासम् इदं कर्म मयै9व क्रियत इत्य् एवं-रूपा1भिमान-युक्तेन यत् कर्म क्रियते, तद् राजसम् इत्य्-अर्थः ॥ BhGR_18.24 ॥ अनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् । मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥ BhGR_18.25 ॥ कृते कर्मण्य् अनुबध्यमानं दुःखम् अनुबन्धः; क्षयः कर्मणि क्रियमाणे अर्थ-विनाशः; हिंसा तत्र प्राणि-pŬÃ; पौरुषम् आत्मनः कर्म-समापन-सामर्थ्यम्; एतानि अनवेक्ष्य अविमृश्य, मोहात् परम-पुरुष-कर्तृत्वा1ज्ञानाद् यत् कर्मा8रभ्यते, तत् तामसम् उच्यते ॥ BhGR_18.25 ॥ मुक्त-सङ्गो ऽनहंवादी धृत्य्-उत्साह-समन्वितः । सिद्ध्य्-असिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते ॥ BhGR_18.26 ॥ मुक्त-सङ्गः फल-सङ्ग-रहितः अनहंवादी कर्तृत्वा1भिमान-रहितः, धृत्य्-उत्साह-समन्वितः आरब्धे कर्मणि यावत्-कर्म-समाप्त्य्-अवर्जनीय-दुःख-धारणं धृतिः; उत्साहः उद्युक्त-चेतस्त्वम्; ताभ्यां समन्वितः, सिद्ध्य्-असिद्ध्योर् निर्विकारः युद्धा3दौ कर्मणि तद्-उपकरण-भूत-द्रव्या1र्जना3दिषु च सिद्ध्य्-असिद्ध्योर् अविकृत-चित्तः कर्ता सात्त्विक उच्यते ॥ BhGR_18.26 ॥ रगी कर्म-फल-प्रेप्सुर् लुब्धो हिंसा4त्मको ऽशुचिः । हर्ष-शोका1न्वितः कर्ता राजसः परिकीर्तितः ॥ BhGR_18.27 ॥ रागी यशो-'र्थी, कर्म-फल-प्रेप्सुः कर्म-फला1र्थी; लुब्धः कर्मा1पेक्षित-द्रव्य-व्यय-स्व-भाव-रहितः, हिंसा4त्मकः परान् pŬayitvà तैः कर्म कुर्वाणः, अशुचिः कर्मा1पेक्षित-शुद्धि-रहितः, हर्ष-शोका1न्वितः युद्धा3दौ कर्मणि जया3दि-सिद्ध्य्-असिद्ध्योर् हर्ष-शोका1न्वितः कर्ता राजसः परिकीर्तितः ॥ BhGR_18.27 ॥ अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको ऽलसः । विषादी दीर्घ-सूत्री च कर्ता तामस उच्यते ॥ BhGR_18.28 ॥ अयुक्तः शास्त्रीय-कर्मा1योग्यः, विकर्म-स्थः, प्राकृतः अनधिगत-विद्यः, स्तब्धः अनारम्भ-शीलः, शठः अभिचारा3दि-कर्म-रुचिः, नैकृतिकः वञ्चन-परः, अलसः आरब्धेष्व् अपि कर्मसु मन्द-प्रवृत्तिः, विषादी अतिमात्रा1वसाद-शीलः दीर्घ-सूत्री अभिचारा3दि-कर्म कुर्वन् परेषु दीर्घ-काल-वर्त्य्-अनर्थ-पर्यालोचन-शीलः, एवं-भूतो यः कर्ता, स तामसः ॥ BhGR_18.28 ॥ एवं कर्तव्य-कर्म-विषय-ज्ञाने कर्तव्ये च कर्मणि अनुष्ठातरि च गुणतस् त्रैविध्यम् उक्तम्; इदानीं सर्व-तत्त्व-सर्व-पुरुषा1र्थ-निश्चय-रूपाया बुद्धेर् धृतेश् च गुणतस् त्रैविध्यम् आह --- बुद्धेर् भेदं धृतेश् cai7व गुणतस् त्रि-विधं शृणु । प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय ॥ BhGR_18.29 ॥ बुद्धिः विवेक-पूर्वकं निश्चय-रूपं ज्ञानम्; धृतिः आरब्धायाः क्रियाया विघ्नो1पनिपाते ऽपि धारणम्, तयोस् सत्त्वा3दि-गुणतस् त्रि-विधं भेदं पृथक्त्वेन प्रोच्यमानं यथावच् छृणु ॥ BhGR_18.29 ॥ प्रवृत्तिं च निवृत्तिं च कार्या1कार्ये भया1भये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ BhGR_18.30 ॥ प्रवृत्तिः अभ्युदय-साधन-भूतो धर्मः, निवृत्तिः मोक्ष-साधन-भूतः, तव् उभौ यथा2वस्थितौ या बुद्धिर् वेत्ति; कार्या1कार्ये सर्व-वर्णानां प्रवृत्ति-निवृत्ति-धर्मयोर् अन्यतर-निष्ठानां देश-काला1वस्था-विशेषेषु "इदं कार्यम्, इदम् अकार्यम्" इति या वेत्ति; भया1भये --- शास्त्रा1तिवृत्तिर् भय-स्थानं तद्-अनुवृत्तिर् अभय-स्थानम्, बन्धं मोक्षं च संसार-याथात्म्यं तद्-विगम-याथात्म्यं च या वेत्ति; सा सात्त्विकी बुद्धिः ॥ BhGR_18.30 ॥ यथा धर्मम् अधर्मं च कार्यं cÃ7कार्यम् एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ BhGR_18.31 ॥ यथा पूर्वो1क्तं द्वि-विधं धर्मं तद्-विपरीतं च तन्-निष्ठानां देश-काला1वस्था4दिषु कार्यं cÃ7कार्यं च यथावन् न जानाति, सा राजसी बुद्धिः ॥ BhGR_18.31 ॥ अधर्मं धर्मम् इति या मन्यते तमसा0वृता । सर्वा1र्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥ BhGR_18.32 ॥ तामसी तु बुद्धिः तमसा0वृता सती सर्वा1र्थान् विपरीतान् मन्यते । अधर्मं धर्मं, धर्मं cÃ7धर्मं, सन्तं cÃ7र्थम् असन्तम्, असन्तम् cÃ7र्थं सन्तं, परं च तत्त्वम् अपरम्, अपरं च तत्त्वं परम् । एवं सर्वं विपरीतं मन्यत इत्य्-अर्थः ॥ BhGR_18.32 ॥ धृत्या यया धारयते मनः-प्राणे1न्द्रिय-क्रियाः । योगेना7व्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ BhGR_18.33 ॥ यया धृत्या योगेना7व्यभिचारिण्या मनः-प्राणे1न्द्रियाणां क्रियाः पुरुषो धारयते; योगः मोक्ष-साधन-भूतं भगवद्-उपासनम्; योगेन प्रयोजन-भूतेना7व्यभिचारिण्या योगो1द्देशेन प्रवृत्तास् तत्-साधन-भूता मनः-प्रभृतीनां क्रियाः यया धृत्या धारयते, सा सात्त्विकी9त्य्-अर्थः ॥ BhGR_18.33 ॥ यया तु धर्म-कामा1र्थान् धृत्या धारयते ऽर्जुन । प्रसङ्गेन फला3काङ्क्षी धृतिः सा पार्थ राजसी ॥ BhGR_18.34 ॥ फला3काङ्क्षी पुरुषः प्रकृष्ट-सङ्गेन धर्म-कामा1र्थान् यया धृत्या धारयते, सा राजसी । धर्म-कामा1र्थ-शब्देन तत्-साधन-भूता मनः-प्राणे1न्द्रिय-क्रिया लक्ष्यन्ते । फला3काङ्क्षी9त्य् अत्रा7पि फल-शब्देन राजसत्वाद् धर्म-कामा1र्था एव विवक्षिताः । अतो धर्म-कामा1र्था1पेक्षया मनः-प्रभृतीनां क्रिया यया धृत्या धारयते, सा राजसी9त्य् उक्तं भवति ॥ BhGR_18.34 ॥ यया स्वप्नं भयं शोकं विषादं मदम् एव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ BhGR_18.35 ॥ यया धृत्या /स्वप्नं निद्राम् । मदं विषया1नुभव-जनितं मदम् । स्वप्न-मदव् उद्दिश्य प्रवृत्ता मनः-प्राणा3दीनां क्रियाः दुर्मेधा न विमुञ्चति धारयति । भय-शोक-विषाद-शब्दाश् च भय-शोका3दि-दायि-विषय-पराः; तत्-साधन-भूताश् च मनः-प्राणा3दि-क्रिया यया धारयते, सा धृतिस् तामसी ॥ BhGR_18.35 ॥ सुखं त्व् इदानीं त्रि-विधं शृणु मे भरत-र्षभ । पूर्वो1क्ताः सर्वे ज्ञान-कर्म-कर्त्र्-आदयो यच् छेष-भूताः, तच् च सुखं गुणतस् त्रि-विधम् इदानीं शृणु ॥ अभ्यासाद् रमते यत्र दुःखा1न्तं च निगच्छति ॥ BhGR_18.36 ॥ यत् तद् अग्रे विषम् इव परिणामे ऽमृतो1पमम् । तत् सुखं सात्त्विकं प्रोक्तम् आत्म-बुद्धि-प्रसाद-जम् ॥ BhGR_18.37 ॥ यस्मिन् सुखे चिर-काला1भ्यासात् क्रमेण निरतिशयां रतिं प्राप्नोति, दुःखा1न्तं च निगच्छति निखिलस्य सांसारिकस्य दुःखस्या7न्तं निगच्छति ॥ तद् एव विशिनष्टि --- यत् तत् सुखम्, अग्रे योगो1पक्रम-वेलायां बह्व्-आयास-साध्यत्वाद् विविक्त-स्व-रूपस्या7ननुभूतत्वाच् च विषम् इव दुःखम् इव भवति, परिणामे ऽमृतो1पमम् । परिणामे विपाके अभ्यास-बलेन विविक्ता3त्म-स्व-रूपा3विर्भावे अमृतो1पमं भवति, तच् च आत्म-बुद्धि-प्रसाद-जम् आत्म-विषया बुद्धिः आत्म-बुद्धिः, तस्याः निवृत्त-सकले1तर-विषयत्वं प्रसादः, निवृत्त-सकले1तर-विषय-बुद्ध्या विविक्त-स्व-भावा3tmÃ1नुभव-जनितं सुखम् अमृतो1पमं भवति; तत् सुखं सात्त्विकं प्रोक्तम् ॥ BhGR_18.37 ॥ विषये1न्द्रिय-संयोगाद् यत् तद् अग्रे ऽमृतो1पमम् । परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥ BhGR_18.38 ॥ अग्रे अनुभव-वेलायां विषये1न्द्रिय-संयोगाद् यत् तद् अमृतम् इव भवति, परिणामे विपाके विषयाणां सुखता-निमित्त-क्षुद्-आदौ निवृत्ते तस्य च सुखस्य निरया3दि-निमित्तत्वाद् विषम् इव पीतं भवति, तत् सुखं राजसं स्मृतम् ॥ BhGR_18.38 ॥ यद् अग्रे cÃ7नुबन्धे च सुखं मोहनम् आत्मनः । निद्रा4लस्य-प्रमादो1त्थं तत् तामसम् उदाहृतम् ॥ BhGR_18.39 ॥ यत् सुखम् अग्रे cÃ7नुबन्धे च अनुभव-वेलायां विपाके च आत्मनो मोहनं मोह-हेतुर् भवति; मोहो ऽत्र यथा2वस्थित-वस्त्व्-अप्रकाशो ऽभिप्रेतः; निद्रा4लस्य-प्रमादो1त्थम् निद्रा4लस्य-प्रमाद-जनितम्, निद्रा4दयो ह्य् अनुभव-वेलायाम् अपि मोह-हेतवः । निद्राया मोह-हेतुत्वं स्पृष्टम् । आलस्यम् इन्द्रिय-व्यापारम् आन्द्यम् । इन्द्रिय-व्यापारम् आन्द्ये च ज्ञानम् आन्द्यं भवत्य् एव । प्रमादः कृत्या1नवधान-रूप इति तत्रा7पि ज्ञानम् आन्द्यं भवति । ततश् च तयोर् अपि मोह-हेतुत्वम् । तत् सुखं तामसम् उदाहृतम् । अतो मुमुक्षुणा रजस्-तमसी अभिभूय सत्त्वम् evo7पादेयम् इत्य् उक्तं भवति ॥ BhGR_18.39 ॥ न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृति-जैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥ BhGR_18.40 ॥ पृथिव्यां मनुष्या3दिषु दिवि देवेषु वा प्रकृति-संसृष्टेषु ब्रह्मा4दिषु स्थावरा1न्तेषु प्रकृति-जैर् एभिस् त्रिभिर् गुणैर् मुक्तं यत् सत्त्वं प्राणि-जातम्, न तद् अस्ति ॥ BhGR_18.40 ॥ "त्यागेनै7के अमृतत्वम् आनशुः" इत्य्-आदिषु मोक्ष-साधनतया निर्दिष्टस् त्यागः संन्यास-शब्दा1र्थाद् अनन्यः; स च क्रियमाणेष्व् एव कर्मसु कर्तृत्व-त्याग-मूलः फल-कर्मणोस् त्यागः; कर्तृत्व-त्यागश् च परम-पुरुषे कर्तृत्वा1नुसंधानेने7त्य् उक्तम् । एतत् सर्वं सत्त्व-गुण-वृद्धि-कार्यम् इति सत्त्वो1पादेयता-ज्ञापनाय सत्त्व-रजस्-तमसां कार्य-भेदाः प्रपञ्चिताः । इदानीम् एवं-भूतस्य मोक्ष-साधनतया क्रियमाणस्य कर्मणः परम-पुरुषा3राधन-वेषतां तथा2नुष्ठितस्य च कर्मणस् तत्-प्राप्ति-लक्षणं फलं प्रतिपादयितुं ब्राह्मणा3द्य्-अधिकारिणां स्व-भावा1नुबन्धि-सत्त्वा3दि-गुण-भेद-भिन्नं वृत्त्या सह कर्तव्य-कर्म-स्व-रूपम् आह --- ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्व-भाव-प्रभवैर् गुणैः ॥ BhGR_18.41 ॥ ब्राह्मण-क्षत्रिय-विशां स्वकीयो भावः स्व-भावः ब्राह्मणा3दि-जन्म-हेतु-भूतं प्राचीन-कर्मे7त्य् अर्थः; तत्-प्रभवाः सत्त्वा3दयो गुणाः । ब्राह्मणस्य स्व-भाव-प्रभवो रजस्-तमो-'भिभवेनो7द्भूतः सत्त्व-गुणः; क्षत्रियस्य स्व-भाव-प्रभवः तमस्-सत्त्वा1भिभवेनो7द्भूतो रजो-गुणः; वैश्यस्य स्व-भाव-प्रभवः सत्त्व-रजो-'भिभवेना7lpo1द्रिक्तस् तमो-गुणः; शूद्रस्य स्व-भाव-प्रभवस् तु रजस्-सत्त्वा1भिभवेना7त्युद्रिक्तस् तमो-गुणः । एभिः स्व-भाव-प्रभवैर् गुणैः सह प्रविभक्तानि कर्माणि शास्त्रैः प्रतिपादितानि । ब्राह्मणा3दय एवं-गुणकाः, तेषां cai7तानि कर्माणि, वृत्तयश् cai7ता इति हि विभज्य प्रतिपादयन्ति शास्त्राणि ॥ BhGR_18.41 ॥ शमो दमस् तपश् शौचं क्षान्तिर् आर्जवम् एव च । ज्ञानं विज्ञानम् आस्तिक्यं ब्राह्मं कर्म स्व-भाव-जम् ॥ BhGR_18.42 ॥ शमः बाह्ये1न्द्रिय-नियमनम्; दमः अन्तःकरण-नियमनम्; तपः भोग-नियमन-रूपः शास्त्र-सिद्धः काय-क्लेशः; शौचं शास्त्रीय-कर्म-योग्यता; क्षान्तिः परैः pŬyamÃnasyÃ7प्य् अविकृत-चित्तता; आर्जवं परेषु मनो-'नुरूपं बाह्य-चेष्टा-प्रकाशनम्; ज्ञानं परा1वर-तत्त्व-याथात्म्य-ज्ञानम्; विज्ञानं पर-तत्त्व-गता1साधारण-विशेष-विषयं ज्ञानम्; आस्तिक्यं वैदिकस्य कृत्स्नस्य सत्यता-निश्चयः प्रकृष्टः; केना7पि हेतुना चालयितुम् अशक्य इत्य्-अर्थः । भगवान् पुरुषो1त्तमो वासुदेवः पर-ब्रह्म-शब्दा1भिदेयो निरस्त-निखिल-दोष-गन्धः स्वाभाविका1नवधिका1तिशय-ज्ञान-शक्त्य्-आद्य्-असङ्ख्येय-कल्याण-गुण-गणो निखिल-वेद-वेदा1न्त-वेद्यः; स एव निखिल-जगद्-एक-कारणं निखिल-जगद्-आधार-भूतः; निखिलस्य स एव प्रवर्तयिता; तद्-आराधन-भूतं च वैदिकं कृत्स्नं कर्म; तैस् तैर् आराधितो धर्मा1र्थ-काम-मोक्षा3ख्यं फलं प्रयच्छती7त्य् अस्या7र्थस्य सत्यता-निश्चय आस्तिक्यम्; "वेदैश् च सर्वैर् अहम् एव वेद्यः", "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते ", "मयि सर्वम् इदं प्रोतम्", "भोक्तारं यज्ञ-तपसां ..... ज्ञात्वा मां शान्तिम् ऋच्छति", "मत्तः परतरं nÃ7न्यत् किञ्चिद् अस्ति धनञ्जय", "यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः", "यो माम् अजम् अनादिं च वेत्ति लोक-महे4श्वरम्" इति ह्य् उच्यते । तद् एतद् ब्राह्मणस्य स्व-भाव-जं कर्म ॥ BhGR_18.42 ॥ शैर्यं तेजो धृतिर् दाक्ष्यं युद्धे cÃ7प्य् अपलायनम् । दानम् ईश्वर-भावश् च क्षात्रं कर्म स्व-भाव-जम् ॥ BhGR_18.43 ॥ शैर्यं युद्धे निर्भय-प्रवेश-सामर्थ्यम्, तेजः परैर् अनभिभवनीयता, धृतिः आरब्धे कर्मणि विघ्नो1पनिपाते ऽपि तत्-समापन-सामर्थ्यम्, दाक्ष्यं सर्व-क्रिया-निर्वृत्ति-सामर्थ्यम्, युद्धे cÃ7प्य् अपलायनम् युद्धे cÃ8त्म-मरण-निश्चये ऽप्य् अनिर्वर्तनम्; दानं आत्मीयस्य धनस्य पर-स्वत्वा3पादन-पर्यन्तस् त्यागः ईश्वर-भावः स्व-व्यतिरिक्त-सकल-जन-नियमन-सामर्थ्यम्; एतत् क्षत्रियस्य स्व-भाव-जं कर्म ॥ BhGR_18.43 ॥ कृषि-गोरक्ष्य-वाणिज्यं वैश्यं कर्म स्व-भाव-जम् । कृषिः सत्यो1त्पादनं कर्षणम् । गोरक्ष्यम् पशु-पालनम् इत्य्-अर्थः । वाणिज्यम् धन-सञ्चय-हेतु-भूतं क्रय-विक्रया3त्मकं कर्म । एतद् वैश्यस्य स्व-भाव-जं कर्म ॥ परिचर्या4त्मकं कर्म शूद्रस्या7पि स्व-भाव-जम् ॥ BhGR_18.44 ॥ पूर्व-वर्ण-त्रय-परिचर्या-रूपं शूद्रस्य स्व-भाव-जं कर्म । तद् एतच् चतुर्णा वर्णानां वृत्तिभिस् सह कर्तव्यानां शास्त्र-विहितानां यज्ञा3दि-कर्मणां प्रदर्शना1र्थम् उक्तम् । यज्ञा3दयो हि त्रयाणां वर्णानां साधारणाः । शमा3दयो ऽपि त्रयाणां वर्णानां मुमुक्षूणां साधारणाः । ब्राह्मणस्य तु सत्त्वो1द्रेकस्य स्वाभाविकत्वेन शम-दमा3दयः सुखो1पादाना इति कृत्वा तस्य शमा3दय स्व-भाव-जं कर्मे7त्य् उक्तम् । क्षत्रिय-वैश्ययोस् तु स्वतो रजस्-तमः-प्रधानत्वेन शम-दमा3दयो दुःखो1पादाना इति कृत्वा न तत् कर्मे7त्य् उक्तम् । ब्राह्मणस्य वृत्तिर् याजना1ध्यापन-प्रतिग्रहाः; क्षत्रियस्य जन-पद-परिपालनम्; वैश्यस्य च कृष्य्-आदयो यथो2क्ताः; शूद्रस्य तु कर्तव्यं वृत्तिश् च पूर्व-वर्ण-त्रय-परिचर्यै9व ॥ स्वे स्वे कर्मण्य् अभिरतस् संसिद्धिं लभते नरः । स्व-कर्म-निरतस् सिद्धिं यथा विन्दति तच् छृणु ॥ BhGR_18.45 ॥ स्वे स्वे यथो2दिते कर्मण्य् अभिरतो नरः संसिद्धिं परम-पद-प्राप्तिं लभते । स्व-कर्म-निरतो यथा सिद्धिं विन्दति परम-पदं प्राप्नोति, तथा ӭणु ॥ BhGR_18.45 ॥ यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥ BhGR_18.46 ॥ यतो भूतानाम् उत्पत्त्य्-आदिका प्रवृत्तिः, येन च सर्वम् इदं ततम्, स्व-कर्मणा तं माम् इन्द्रा3द्य्-अन्तरा3त्मतया9वस्थितम् अभ्यर्च्य मत्-प्रसादान् मत्-प्राप्ति-रूपां सिद्धिं विन्दति मानवः । मत्त एव सर्वम् उत्पद्यते, मया च सर्वम् इदं ततम् इति पूर्वम् evo7क्तम्, "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा । मत्तः परतरं nÃ7न्यत् किंचिद् अस्ति धनञ्जय /", "मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना", "मया9ध्यक्षेण प्रकृतिः सूयते सचरा1चरम्", "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते" इत्य्-आदिषु ॥ BhGR_18.46 ॥ श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्व्-अनुष्ठितात् । एवं त्यक्त-कर्तृत्वा3दिको मद्-आराधन-रूपः स्व-धर्मः । स्वेनै7vo7पादातुं योग्यो धर्मः; प्रकृति-संसृष्टेन हि पुरुषेणे7न्द्रिय-व्यापार-रूपः कर्म-योगा3त्मको धर्मः सुकरो भवति । अतः कर्म-योगा3ख्यः स्व-धर्मो विगुणो ऽपि पर-धर्मात् --- इन्द्रिय-जय-निपुण-पुरुष-धर्माज् ज्ञान-योगात् सकले1न्द्रिय-नियमन-रूपतया स-प्रमादात् कदाचित् स्व्-अनुष्ठिताच् श्रेयान् । तद् evo7पपादयति --- स्व-भाव-नियतं कर्म कुर्वन् nÃ8प्नोति किल्बिषम् ॥ BhGR_18.47 ॥ प्रकृति-संसृष्टस्य पुरुषस्य इन्द्रिय-व्यापार-रूपतया स्व-भावत एव नियतत्वात् कर्मणः, कर्म कुर्वन् किल्बिषं संसारं न प्राप्नोति; अप्रमादत्वात् कर्मणः । ज्ञान-योगस्य सकले1न्द्रिय-नियमन-साध्यतया स-प्रमादत्वात् तन्-निष्ठस् तु प्रमादात् किल्बिषं प्रतिपद्येता7पि ॥ BhGR_18.47 ॥ अतः कर्म-निष्ठै9व ज्यायसी9ति तृतीया1ध्यायो1क्तं स्मारयति --- सह-जं कर्म कौन्तेय स-दोषम् अपि न त्यजेत् । सर्वा3रम्भा हि दोषेण धूमेना7ग्निर् ivÃ8वृताः ॥ BhGR_18.48 ॥ अतः सहजत्वेन सुकरम् अप्रमादं च कर्म स-दोषं स-दुःखम् अपि न त्यजेत्; ज्ञान-योग-योग्यो ऽपि कर्म-योगम् एव कुर्वीते7त्य्-अर्थः । सर्वा3रम्भाः, --- कर्मा3रम्भाः ज्ञाना3रम्भाश् च हि दोषेण दुःखेन धूमेना7ग्निर् ivÃ8वृताः । इयांस् तु विशेषः --- कर्म-योगः सुकरो ऽप्रमादश् च, ज्ञान-योगस् तद्-विपरीतः इति ॥ BhGR_18.48 ॥ असक्त-बुद्धिस् सर्वत्र जिता3त्मा विगत-स्पृहः । नैष्कर्म्य-सिद्धिं परमां संन्यासेना7धिगच्छति ॥ BhGR_18.49 ॥ सर्वत्र फला3दिषु असक्त-बुद्धिः, जिता3त्मा --- जित-मनाः, परम-पुरुष-कर्तृत्वा1नुसंधानेना8त्म-कर्तृत्वे विगत-स्पृहः, एवं त्यागाद् अनन्यत्वेन निर्णीतेन संन्यासेन युक्तः कर्म कुर्वन् परमां नैष्कर्म्य-सिद्धिम् अधिगच्छति --- परमां ध्यान-निष्ठां ज्ञान-योगस्या7पि फल-भूतम् अधिगच्छती7त्य्-अर्थः । वक्ष्यमाण-ध्यान-योगा1वाप्तिं सर्वे1न्द्रिय-कर्मो1परति-रूपाम् अधिगच्छति ॥ BhGR_18.49 ॥ सिद्धिं प्राप्तो यथा ब्रह्म तथा0प्नोति निबोध मे । समासेनै7व कौन्तेय निष्ठा ज्ञानस्य या परा ॥ BhGR_18.50 ॥ सिद्धिं प्राप्तः Ã-प्रयाणाद्-अहर्-अहर्-अनुष्ठीयमान-कर्म-योग-निष्पाद्य-ध्यान-सिद्द्धिं प्राप्तः, यथा येन प्रकारेण वर्तमानो ब्रह्म प्राप्नोति, तथा समासेन मे निबोध । तद् एव ब्रह्म विशेष्यते निष्ठा ज्ञानस्य या परे9ति । ज्ञानस्य ध्याना3त्मकस्य या परा निष्ठा --- परम-प्राप्यम् इत्य्-अर्थः ॥ BhGR_18.50 ॥ बुद्ध्या विशुद्धया युक्तो धृत्या0त्मानं नियम्य च । शब्दा3दीन् विषयांस् त्यक्त्वा राग-द्वेषौ व्युदस्य च ॥ BhGR_18.51 ॥ विविक्त-सेवी लघ्व्-आशी यत-वाक्-काय-मानसः । ध्यान-योग-परो नित्यं वैराग्यं समुपाश्रितः ॥ BhGR_18.52 ॥ अहङ्-कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममश् शान्तो ब्रह्म-भूयाय कल्पते ॥ BhGR_18.53 ॥ बुद्ध्या विशुद्धया यथा2वस्थिता3त्म-तत्त्व-विषयया युक्तः, धृत्या आत्मानं नियम्य च विषय-विमुखीकरणेन योग-योग्यं मनः कृत्वा, शब्दा3दीन् विषयान् त्यक्त्वा --- असन्निहितान् कृत्वा, तन्-निमित्तौ च राग-द्वेषौ व्युदस्य, विविक्त-सेवी --- सर्वैर् ध्यान-विरोधिभिर् विविक्ते देशे वर्तमानः, लघ्व्-आशी --- अत्यशना1नशन-रहितः, यत-वाक्-काय-मानसः --- ध्याना1भिमुखीकृत-काय-वाङ्-मनो-वृत्तिः, ध्यान-योग-परो नित्यम् --- एवं-भूतस् सन् आ प्रायाणाद् अहर्-अहर्-ध्यान-योग-परः, वैराग्यं समुपाश्रितः --- ध्येय-तत्त्व-व्यतिरिक्त-विषय-दोषा1वमर्शेन तत्र तत्र विरागतां वर्धयन्, अहं-कारम् --- अनात्मनि आत्मा1भिमानं, बलं --- तद्-वृद्धि-हेतु-भूत-वासन-बलं, तन्-निमित्तं दर्पं कामं क्रोधं परिग्रहं विमुच्य, निर्ममः सर्वेष्व् अनात्मीयेष्व् आत्मीय-बुद्धि-रहितः, शान्तः --- आत्मा1नुभवै1क-सुखः, एवं-भूतो ध्यान-योगं कुर्वन् ब्रह्म-भूयाय कल्पते --- सर्व-बन्ध-विनिर्मुक्तो यथा2वस्थितम् आत्मानम् अनुभवती7त्य्-अर्थः ॥ BhGR_18.51 - 53 // ब्रह्म-भूतः प्रसन्ना3त्मा न शोचति न काङ्क्षति । समस् सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ BhGR_18.54 ॥ ब्रह्म-भूतः --- आविर्भूता1परिच्छिन्न-ज्ञानै1kÃ3कार-मच्-छेषतै2क-स्व-भावा3त्म-स्व-रूपः, "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्" इति हि स्व-शेषतो9क्ता । प्रसन्ना3त्मा --- क्लेश-कर्मा3दिभिर् अकलुष-स्व-रूपो मद्-व्यतिरिक्तं न कंचन भूत-विशेषं प्रति शोचति; न किंचन काङ्क्षति; अपि तु मद्-व्यतिरिक्तेषु सर्वेषु भूतेषु अनादरणीयतायां समो निखिलं वस्तु-जातं तृणवन् मन्यमानो मद्-भक्तिं लभते पराम् मयि सर्वे3श्वरे निखिल-जगद्-उद्भव-स्थिति-प्रलय-लीले निरस्त-समस्त-हेय-गन्धे ऽनवधिका1तिशया1संख्येय-कल्याण-गुण-गणइ1क-ताने लावण्या1मृत-सागरे श्रीमति पुण्डरीक-नयने स्व-स्वामिनि अत्यर्थ-प्रिया1नुभव-रूपां परां भक्तिं लभते ॥ BhGR_18.54 ॥ तत्-फलम् आह --- भक्त्या माम् अभिजानाति यावान् यश् cÃ7स्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ BhGR_18.55 ॥ स्व-रूपतः स्व-भावतश् च यो ऽहम्; गुणतो विभूतितो ऽपि यावांश् cÃ7हम्, तं माम् एवं-रूपया भक्त्या तत्त्वतो ऽभिजानाति; मां तत्त्वतो ज्ञात्वा तद्-अनन्तरम् --- तत्त्व-ज्ञाना1नन्तरं ततः भक्तितः मां विशते प्रविशति । तत्त्वतस् स्व-रूप-स्व-भाव-गुण-विभूति-दर्शनो1त्तर-काल-भाविन्या अनवधिका1तिशय-भक्त्या मां प्राप्नोती7त्य्-अर्थः । अत्र तत इति प्राप्ति-हेतुतया, निर्दिष्टा भक्तिर् evÃ7भिधीयते; "भक्त्या त्व् अनन्यया शक्यः" इति तस्य एव तत्त्वतः प्रवेश-हेतुत्वा1भिधानात् ॥ BhGR_18.55 ॥ एवं वर्णा3श्रमो1चित-नित्य-नैमित्तिक-कर्मणां परित्यक्त-फला3दिकानां परम-पुरुषा3राधन-रूपेणा7नुष्ठितानां विपाक उक्तः । इदानीं काम्यानाम् अपि कर्मणाम् उक्तेनै7व प्रकारेणा7नुष्ठितानां स एव विपाक इत्य् आह --- सर्व-कर्माण्य् अपि सदा कुर्वाणो मद्-व्यपाश्रयः । मत्-प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥ BhGR_18.56 ॥ न केवलं नित्य-नैमित्तिकानि कर्माणि, अपि तु सर्वाणि काम्यान्य् अपि कर्माणि, मद्-व्याश्रयः मयि संन्यस्त-कर्तृत्वा3दिकः कुर्वाणो मत्-प्रसादाच् छाश्वतं पदम् अव्ययम् अविकलं प्राप्नोति । पद्यते गम्यत इति पदम्; मां प्राप्नोती7त्य्-अर्थः ॥ BhGR_18.56 ॥ यस्माद् एवम्, तस्मात् --- चेतसा सर्व-कर्माणि मयि संन्यस्य मत्-परः । बुद्धि-योगम् उपाश्रित्य मच्-चित्तस् सततं भव ॥ BhGR_18.57 ॥ चेतसा -- आत्मनो मदीयत्व-मन्-नियाम्यत्व-बुद्ध्या । उक्तं हि, "मयि सर्वाणि कर्माणि संन्यस्या7ध्यात्म-चेतसा" इति । सर्व-कर्माणि स-कर्तृकाणि sÃ3राध्यानि मयि संन्यस्य, मत्-परः --- अहम् एव फलतया प्राप्य इत्य् अनुसंधानः, कर्माणि कुर्वन् इमम् एव बुद्धि-योगम् उपाश्रित्य सततं मच्-चित्तो भव ॥ BhGR_18.57 ॥ मच्-चित्तः सर्व-दुर्गाणि मत्-प्रसादात् तरिष्यसि । अथ चेत् त्वम् अहं-कारान् न श्रोष्यसि विनङ्क्ष्यसि ॥ BhGR_18.58 ॥ एवं मच्-चित्तः सर्व-कर्माणि कुर्वन् सर्वाणि सांसारिकाणि दुर्गाणि मत्-प्रसादाद् एव तरिष्यसि । अथ त्वम् अहं-काराद् अहम् एव कृत्या1कृत्य-विषयं सर्वं जानामी7ति भावान् मद्-उक्तं न श्रोष्यसि चेत्, विनङ्क्ष्यसि --- विनष्टो भविष्यसि । न हि कश्चिन् मद्-व्यतिरिक्तः कृत्स्नस्य प्राणि-जातस्य कृत्या1कृत्ययोर् ज्ञाता प्रशासिता vÃ9स्ति ॥ BhGR_18.58 ॥ यद्य् अहङ्-कारम् आश्रित्य न योत्स्य इति मन्यसे । मिथ्यै9ष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति ॥ BhGR_18.59 ॥ यदि अहं-कारम् आत्मनि हिता1हित-ज्ञाने स्वातन्त्र्या1भिमानम् आश्रित्य मन्-नियोगम् अनादृत्य न योत्स्य इति मन्यसे, एष ते स्वातन्त्र्य-व्यवसायो मिथ्या भविष्यति; यतः प्रकृतिस् त्वां युद्धे नियोक्ष्यति मत्-स्वातन्त्र्यो1द्विग्नं त्वाम् अज्ञं प्रकृतिर् नियोक्षति ॥ BhGR_18.59 ॥ तद् उपपादयति --- स्व-भाव-जेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं ne7च्छसि यन् मोहात् करिष्यस्य् अवशो ऽपि तत् ॥ BhGR_18.60 ॥ स्व-भाव-जं हि क्षत्रियस्य कर्म शौर्यम् । स्व-भाव-जेन शौर्या3ख्येन स्वेन कर्मणा निबद्धः, तद् evÃ7वशः, परैर् धर्षणम् a-सहमानस् त्वम् एव तद् युद्धं करिष्यसि, यद् इदानीं मोहाद् अज्ञानात् कर्तुं ne7च्छसि ॥ BhGR_18.60 ॥ सर्वं हि भूत-जातं सर्वे3श्वरेण मया पूर्व-कर्मा1नुगुण्येन प्रकृत्य्-अनुवर्तने नियमितम्; तच् छृणु । ईश्वरः सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रा3rƬhÃni मायया ॥ BhGR_18.61 ॥ ईश्वरः सर्व-नियमन-शीलो वासुदेवः सर्व-भूतानां हृद्-देशे सकल-प्रवृत्ति-मूल-ज्ञानो1दय-प्रदेशे तिष्ठति । कथं किं कुर्वंस् तिष्ठति ? यन्त्रा3rƬhÃni सर्व-भूतानि मायया भ्रामयन् । स्वेनै7व निर्मितं देहे1न्द्रिया1वस्थं प्रकृत्य्-आख्यं यन्त्रम् ÃrƬhÃni सर्व-भूतानि स्वकीयया सत्त्वा3दि-गुण-मय्या मायया गुणा1नुगुणं प्रवर्तयंस् तिष्ठती7त्य्-अर्थः । पूर्वम् अप्य् एतद् उक्तम्, "सर्वस्य cÃ7हं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च" इति; "मत्तस् सर्वं प्रवर्तते" इति च । "य आत्मनि तिष्ठन्" इत्य्-आदिका श्रुतिश् च ॥ BhGR_18.61 ॥ एतन् माया-निवृत्ति-हेतुम् आह --- तम् एव शरणं गच्छ सर्व-भावेन भारत । तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ BhGR_18.62 ॥ यस्माद् एवम्, तस्मात् तम् एव सर्वस्य प्रशासितारम्, आश्रित-वात्सल्येन त्वत्-सारथ्ये ऽवस्थितम्, "इत्थं कुरु " इति च शासितारं सर्व-भावेन सर्वा3त्मना शरणं गच्छ । सर्वा3त्मना9नुवर्तस्व । अन्यथा9पि तन्-माया-प्रेरितेना7ज्ञेन त्वया युद्धा3दि-करणम् अवर्जनीयम् । तथा सति नष्टो भविष्यसि । अतस् तद्-उक्त-प्रकारेण युद्धा3दिकं कुर्व् इत्य्-अर्थः । एवं कुर्वाणस् तत्-प्रसादात् परां शान्तिं सर्व-कर्म-बन्धो1पशमं शाश्वतं च स्थानम् प्राप्स्यसि । यद् अभिधीयते श्रुति-शतैः, "तद्-विष्णोः परमं पदं सदा पश्यन्ति सूरयः, "ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः", "यत्र ऋषयः प्रथम-जा ये पुराणाः", "परेण नाकं निहितं गुहायाम्", "यो ऽस्या7ध्यक्षः परमे व्योमन्", "अथ यद् अतः परो दिवो ज्योतिर् दीप्यते", "सो ऽध्वनः पारम् आप्नोति तद्-विष्णोः परमं पदम्" इत्य्-आदिभिः ॥ इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया । विमृश्यै7तद् अशेषेण यथे9च्छसि तथा कुरु ॥ BhGR_18.63 ॥ इति --- एवं ते मुमुक्षुभिर् अधिगन्तव्यं ज्ञानं सर्वस्माद् गुह्याद् गुह्यतरं कर्म-योग-विषयं ज्ञान-योग-विषयं भक्ति-योग-विषयं च सर्वम् आख्यातम् । एतद्-अशेषेण विमृश्य svÃ1धिकारा1नुरूपं यथे9च्छसि, तथा कुरु कर्म-योगं ज्ञान-योगं भक्ति-योगं वा यथे9ष्टम् आतिष्ठे7त्य्-अर्थः ॥ BhGR_18.63 ॥ सर्व-गुह्यतमं भूयः शृणु मे परमं वचः । इष्टो ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥ BhGR_18.64 ॥ सर्वेष्व् एतेषु गुह्येषु भक्ति-योगस्य श्रैष्ठ्याद् गुह्यतमम् इति पूर्वम् evo7क्तम् "इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे" इत्य्-आदौ । भूयो ऽपि तद्-विषयं परमं मे वचः शृणु । इष्टो ऽसि मे दृढम् इति ततस् ते हितं वक्ष्यामि ॥ BhGR_18.64 ॥ मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवै7ष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे ॥ BhGR_18.65 ॥ वेदा1न्तेषु, "वेदा7हम् एतं पुरुषं महा2न्तम् आदित्य-वर्णं तमसः परस्तात् । तम् एवं विद्वान् अमृत इह भवति nÃ7न्यः पन्था विद्यते ऽयनाय" इत्य्-आदिषु विहितं वेदनं ध्यानो1पासना3दि-शब्द-वाच्यं दर्शन-समाना3कारं स्मृति-संतानम् अत्यर्थ-प्रियम् इह मन्-मना भवे7ति विधीयते । मद्-भक्तः अत्यर्थ-मत्-प्रियः । अत्यर्थ-मत्-प्रियत्वेन निरतिशय-प्रियां स्मृति-संततिं कुरुष्वे7त्य्-अर्थः । मद्-याजी । तत्रा7पि मद्-भक्त इत्य् अनुषज्यते । यजनं पूजनम् । अत्यर्थ-प्रिय-मद्-आराधन-परो भव । आराधनं हि परिपूर्ण-शेष-वृत्तिः । मां नमस्कुरु । नमः --- नमनम् । मय्य् अतिमात्र-प्रह्वीभावम् अत्यर्थ-प्रियं कुर्व् इत्य्-अर्थः । एवं वर्तमानो माम् एवै7ष्यसि । एतत् सत्यं ते प्रतिजाने --- तव प्रतिज्ञां करोमि; no7पच्छन्दन-मात्रम्; यतस् त्वं प्रियो ऽसि मे । "प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः" इति पूर्वम् evo7क्तम् । यस्य मय्य् अतिमात्रता प्रीतिर् वर्तते, ममा7पि तस्मिन् अतिमात्रा प्रीतिर् भवती7ति तद्-वियोगम् असहमानो ऽहं तं मां प्रापयामि । अतः सत्यम् एव प्रतिज्ञातम्, माम् एवै7ष्यसी7ति ॥ BhGR_18.65 ॥ सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥ BhGR_18.66 ॥ कर्म-योग-ज्ञान-योग-भक्ति-योग-रूपान् सर्वान् धर्मान् परम-निश्श्रेयस-साधन-भूतान्, मद्-आराधनत्वेन अतिमात्र-प्रीत्या यथा2धिकारं कुर्वाण एव, उक्त-रीत्या फल-कर्म-कर्तृत्वा3दि-परित्यागेन परित्यज्य, माम् एकम् एव कर्तारम् आराध्यं प्राप्यम् उपायं cÃ7नुसंधत्स्व । एष एव सर्व-धर्माणां शस्त्रीयः परित्याग इति, "निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम । त्यागो हि पुरुष-व्याघ्र त्रि-विधः संप्रकीर्तितः ॥ BhGR_18." इत्य्-आरभ्य, "सङ्गं त्यक्त्वा फलं cai7व स त्यागस् सात्तिविको मतः ॥ ... न हि देह-भृता शक्यं त्यक्तुं कर्माण्य् अशेषतः । यस् तु कर्म-फल-त्यागी स त्यागी9त्य् अभिधीयते ॥ BhGR_18." इति अध्याया3दौ सुदृढम् उपपादितम् । अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि --- एवं वर्तमानं त्वाम् मत्-प्राप्ति-विरोधिभ्यो ऽनादि-काल-संचिता1नन्ता1कृत्य-करण-कृत्या1करण-रूपेभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि । मा शुचः --- शोकं मा कृथाः । अथ वा, सर्व-पाप-विनिर्मुक्ता1त्यर्थ-भगवत्-प्रिय-पुरुष-निर्वर्त्यत्वाद् भक्ति-योगस्य, तद्-आरम्भ-विरोधि-पापानाम् आनन्त्यात् तत्-प्रायश्चित्त-रूपैर् धर्मैः परिमित-काल-कृतैस् तेषां दुस्तरतया आत्मनो भक्ति-योगा3रम्भा1नर्हताम् आलोच्य शोचतो ऽर्जुनस्य शोकम् अपनुदन् श्री-भगवान् उवाच --- सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रजे7ति । भक्ति-योगा3रम्भ-विरोध्य्-अनादि-काल-संचित-नाना-विधा1नन्त-पापा1नुगुणान् तत्-तत्-प्रायश्चित्त-रूपान् कृच्छ्र-चान्द्रायण-कूश्माण्ड-वैश्वानर-व्रात-पति-पवित्रे1ष्टि-त्रि-वृद्-अग्निष्टोमा3दिकान् नाना-विधान् अनन्तांस् त्वया परिमित-काल-वर्तिना दूरनुष्ठानान् सर्वान् धर्मान् परित्यज्य भक्ति-योगा3रम्भ-सिद्धये माम् एकं परम-कारुणिकम् अनालोचित-विशेषा1शेष-लोक-शरण्यम् आश्रित-वात्सल्य-जल-धिं शरणं प्रपद्यस्व । अहं त्वा सर्व-पापेभ्यः यथो2दित-स्व-रूप-भक्त्य्-आरम्भ-विरोधिभ्यः सर्वेभ्यः पापेभ्यः मोक्षयिष्यामि; मा शुचः ॥ BhGR_18.66 ॥ इदं ते nÃ7तपस्काय nÃ7भक्ताय कदाचन । न cÃ7शुश्रूषवे वाच्यं न च मां यो ऽभ्यसूयति ॥ BhGR_18.67 ॥ इदं ते परमं गुह्यं शास्त्रं मया0ख्यातम् अतपस्काय अतप्त-तपसे त्वया न वाच्यम्; त्वयि वक्तरि, मयि cÃ7भक्ताय कदाचन न वाच्यम् । तप्त-तपसे cÃ7भक्ताय न वाच्यम् इत्य्-अर्थः । न cÃ7शुश्रूषवे । भक्ताया7प्य् अशुश्रूषवे न वाच्यम् । न च मां यो ऽभ्यसूयति । मत्-स्व-रूपे मद्-ऐश्वर्ये मद्-गुणेषु च कथितेषु यो दोषम् आविष्करोति, न तस्मै वाच्यम् । असमान-विभक्ति-निर्देशः तस्या7त्यन्त-परिहरणीयता-ज्ञापनाय ॥ BhGR_18.67 ॥ य इदं परमं गुह्यं मद्-भक्तेष्व् अभिधास्यति । भक्तिं मयि परां कृत्वा माम् एवै7ष्यत्य् असंशयः ॥ BhGR_18.68 ॥ इदं परमं गुह्यं मद्-भक्तेषु यः अभिधास्यति व्याख्यास्यति, सः मयि परमां भक्तिं कृत्वा माम् एवै7ष्यति; न तत्र संशयः ॥ BhGR_18.68 ॥ न च तस्मान् मनुष्येषु कश्चिन् मे प्रिय-कृत्-तमः । भविता न च मे तस्माद् अन्यः प्रियतरो भुवि ॥ BhGR_18.69 ॥ सर्वेषु मनुष्येष्व् इतः पूर्वं तस्माद् अन्यो मनुष्यो मे न कश्चित् प्रिय-कृत्-तमो ऽभूत्; इत उत्तरं च न भविता । अयोग्यानां प्रथमम् उपादानं योग्यानाम् अकथनाद् अपि तत्-कथनस्या7निष्ट-तमत्वात् ॥ अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः । ज्ञान-यज्ञेन तेना7हम् इष्टः स्याम् इति मे मतिः ॥ BhGR_18.70 ॥ य इमम् आवयोर् धर्म्यं संवादम् अध्येष्यते, तेन ज्ञान-यज्ञेना7हम् इष्टस् स्याम् इति मे मतिः --- अस्मिन् यो ज्ञान-यज्ञो ऽभिधीयते, तेना7हम् एतद् अध्ययन-मात्रेणे7ष्टः स्याम् इत्य्-अर्थः ॥ BhGR_18.70 / श्रद्धावान् अनसूयुश् च शृणुयाद् अपि यो नरः । सो ऽपि मुक्तः शुभांल् लोकान् प्राप्नुयात् पुण्य-कर्मणाम् ॥ BhGR_18.71 ॥ श्रद्धावान् अनसूयुश् च यो नरः शृणुयाद् अपि, तेन श्रवण-मात्रेण सो ऽपि भक्ति-विरोधि-पापेभ्यो मुक्तः पुण्य-कर्मणां मद्-भक्तानां लोकान् समूहन् प्राप्नुयात् ॥ BhGR_18.71 / कश्चिद् एतच्-छ्रुतं पार्थ त्वयै9kÃ1ग्रेण चेतसा । कच्चिद् अज्ञान-संमोहः प्रनष्टस् ते धनञ्जय ॥ BhGR_18.72 ॥ मया कथितम् एतत् पार्थ त्वया अवहितेन चेतसा कच्चिच् श्रुतम्, तवा7ज्ञान-संमोहः कच्चित् प्रनष्टः, येना7ज्ञानेन mƬho न योत्स्यामी7त्य्-उक्तवान् ॥ BhGR_18.72 ॥ अर्जुन उवाच --- नष्टो मोहः स्मृतिर् लब्धा त्वत्-प्रसादान् मया9च्युत । स्थितो ऽस्मि गत-संदेहः करिष्ये वचनं तव ॥ BhGR_18.73 ॥ मोहः विपरीत-ज्ञानम् । त्वत्-प्रसादान् मम तद् विनष्टम् । स्मृतिः यथा2वस्थित-तत्त्व-ज्ञानम् । त्वत्-प्रसादाद् एव तच् च लब्धम् । अनात्मनि प्रकृतौ आत्मा1भिमान-रूपो मोहः, परम-पुरुष-शरीरतया तद्-आत्मकस्य कृत्स्नस्य चिद्-अचिद्-वस्तुनः अतद्-आत्मा1भिमान-रूपश् च, नित्य-नैमित्तिक-रूपस्य कर्मणः परम-पुरुषा3राधनतया तत्-प्राप्त्य्-उपाय-भूतस्य बन्धकत्व-बुद्धि-रूपश् च सर्वो विनष्टः । आत्मनः प्रकृति-विलक्षणत्व-तत्-स्व-भाव-रहितता-ज्ञातृत्वै1क-स्व-भावता-परम-पुरुष-शेषता-तन्-नियाम्यत्वै1क-स्व-रूपता-ज्ञानम्, निखिल-जगद्-उद्भव-स्थिति-प्रलय-लीला1शेष-दोष-प्रत्यनीक-कल्याणइ1क-स्व-रूप-स्वाभाविका1नवधिका1तिशय-ज्ञान-बला1इश्वर्य-वीर्य-शक्ति-तेजः-प्रभृति-समस्त-कल्याण-गुण-गण-महा2र्णव-पर-ब्रह्म-शब्दा1भिधेय-परम-पुरुष-याथात्म्य-ज्ञानं च, एवं-रूप-परा1वर-तत्त्व-याथात्म्य-विज्ञान-तद्-अभ्यास-पूर्वका1हर्-अहर्-उपचीयमान-परम-पुरुष-प्रीत्य्-एक-फल-नित्य-नैमित्तिक-कर्म-निषिद्ध-परिहार-शम-दमा3द्य्-आत्म-गुण-निवर्त्य-भक्ति-रूपता4पन्न-परम-पुरुषो1पासनै1क-लभ्यो वेदा1न्त-वेद्यः परम-पुरुषो वासुदेवस् त्वम् इति ज्ञानं च लब्धम् । ततश् च बन्ध-स्नेह-कारुण्य-प्रवृद्ध-विपरीत-ज्ञान-मूलात् सर्वस्माद् अवसादाद् विमुक्तो गत-संदेहः स्व-स्थः स्थितो ऽस्मि । इदानीम् एव युद्धा3दि-कर्तव्यता-विषयम् तव वचनं करिष्यति --- यथो2क्तं युद्धा3दिकं करिष्यति इत्य्-अर्थः ॥ BhGR_18.73 ॥ dh­tarëÂrÃya स्व-पुत्राः पाण्डवाश् च युद्धे किं करिष्यन्ती7ति पृच्छते सञ्जय उवाच --- इत्य् अहं वासुदेवस्य पार्थस्य च महा4त्मनः । संवादम् इमम् अश्रौषम् अद्भुतं रोम-हर्षणम् ॥ BhGR_18.74 ॥ इति एवं वासुदेवस्य वसु-देव-सूनोः, पार्थस्य च तत्-पितृ-ष्वसुः पुत्रस्य च महा4त्मनः महा-बुद्धेस् तत्-पद-द्वन्द्वम् आश्रितस्ये7मं रोम-हर्षणम् अद्भुतं संवादम् अहं यथो2क्तम् अश्रौषम् श्रुतवान् अहम् ॥ BhGR_18.74 ॥ व्यास-प्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् । योगं योगे3श्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥ BhGR_18.75 ॥ व्यास-प्रसादाद् व्यासा1नुग्रहेण दिव्य-चक्षुश्-श्रोत्र-लाभाद् एतत् परं योगा3ख्यं गुह्यं योगे3श्वराज् ज्ञान-बला1इश्वर्य-वीर्य-शक्ति-तेजसां निधेर् भगवतः कृष्णात् स्वयम् एव कथयतः साक्षाच् श्रुतवान् अहम् ॥ BhGR_18.75 ॥ राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् । केशवा1र्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः ॥ BhGR_18.76 ॥ केशवा1र्जुनयोर् इमं पुण्यम् अद्भुतं संवादं साक्षाच् छ्रुतं स्मृत्वा मुहुर् मुहुर् हृष्यामि ॥ तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः । विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥ BhGR_18.77 ॥ तच् cÃ7र्जुनाय प्रकाशितम् ऐश्वरं हरेर् अत्यद्भुतं रूपं मया साक्षात्-कृतं संस्मृत्य संस्मृत्य हृष्यतो मे महान् विस्मयो जायते; पुनः पुनश् च हृष्यामि ॥ BhGR_18.77 ॥ किम् अत्र बहुनो9क्तेन ? यत्र योगे3श्वरः कृष्णो यत्र पार्थो धनुर्-धरः । तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम ॥ BhGR_18.78 ॥ यत्र योगे3श्वरः कृत्स्नस्यो7ccÃ1वच-रूपेणा7वस्थितस्य चेतनस्या7चेतनस्य च वस्तुनो ये ये स्व-भाव-योगाः, तेषां सर्वेषां योगानाम् ईश्वरः, स्व-संकल्पा3यत्त-sve1तर-समस्त-वस्तु-स्व-रूप-स्थिति-प्रवृत्ति-भेदः, कृष्णः वसु-देव-सूनुः, यत्र च पार्थो धनुर्-धरः तत्-पितृ-ष्वसुः पुत्रः तत्-पद-द्वन्द्वै1kÃ3श्रयः, तत्र श्रीर् विजयो भूतिर् नीतिश् च ध्रुवा निश्चला iti matir mame7ti // BhGR_18.78 //