Ramanuja: Bhagavadgitabhasya Input by Sadanori ISHITOBI Downloaded 22.12.2002 REFERENCE SYSTEM: BhG_ = Bhagavadgita BhGR_ = Ramanuja's Bhasya ANALYTIC TEXT VERSION (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - ******************** ADHYAYA 1 ******************** yat-पदा1म्भोरुह-ध्यान-विध्वस्ता1शेष-कल्मषः । वस्तुताम् उपयातो ऽहं यामुनेयं नमामि तम् ॥ श्रियः पतिः, निखिल-हेय-प्रत्यनीक-कल्याणइ1कतानः, sve1तर-समस्त-वस्तु-विलक्षणा1नन्त-ज्ञना3नन्दै1क-स्व-रूपः, स्वाभाविका1नवधिका1तिशय-ज्ञान-बला1इश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असंख्येय-कल्याण-गुण-गण-महो2दधिः, svà1भिमता1नुरूपै1क-रूपा1चिन्त्य-दिव्या1द्भुत-नित्य-निरवद्य-निरतिशया1उज्ज्वल्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवना3द्य्-अनन्त-गुण-निधि-दिव्य-रूपः, svo1चित-विविध-विचित्रा1नन्ता3श्चर्य-नित्य-निरवद्या1परिमित-दिव्य-भूषणः, svà1नुरूपा1संख्येया1चिन्त्य-शक्ति-नित्य-निरवद्य-निरतिशय-कल्याण-दिव्या3युधः, svà1भिमता1नुरूप-नित्य-निरवद्य-स्व-रूप-रूप-गुण-विभवा1इश्वर्य-शीला3द्य्-अनवधिका1तिशया1संख्येय-कल्याण-गुण-गण-श्री-वल्लभः, स्व-सङ्कल्पा1नुविधायि-स्व-रूप-स्थिति-प्रवृत्ति-भेदा1शेष-सेषतै2क-रति-रूप-नित्य-निरवद्य-निरतिशय-ज्ञान-क्रिया2इश्वर्या3द्य्-अनन्त-गुण-गणा1परिमित-सूरिभिर् अनवरता1भिष्टुत-चरण-युगलः, वाङ्-मनसा2परिच्छेद्य-स्व-रूप-स्व-भावः svo1चित-विविध-विचित्रा1नन्त-भोग्य-भोगो1पकरण-भोग-स्थान-समृद्धा1नन्ता3श्चर्या1नन्त-महा-विभवा1नन्त-परिमाण-नित्य-निरवद्या1क्षर-परम-व्योम-निलयः, विविध-विचित्रा1नन्त-भोग्य-भोक्तृ-वर्ग-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय-लीलः, परं ब्रह्म पुरुषो1त्तमो नारायणः, ब्रह्मा4दि-स्थावरा1न्तम् अखिलं जगत् सृष्ट्वा ,स्वेन रूपेणा7वस्थितो ब्रह्मा4दि-देव-मनुष्याणां ध्याना3राधना3द्य्-अगोचरः, अपार-कारुण्य-सौशील्य-वात्सल्या1उदार्य-महो2दधिः, स्वम् एव रूपं तत् तत् सजातीय-संस्थानं स्व-स्व-भावम् अजहद् एव कुर्वन् तेषु तेषु लोकेष्व् अवतीर्या7वतीर्य तैस् तैर् आराधितस् तत् तद् इष्टा1नुरूपं धर्मा1र्थ-काम-मोक्षा3ख्यं फलं प्रयच्छन्, भू-भारा1वतारणा1पदेशेना7स्मद्-आदीनाम् अपि समाश्रयणीयत्वाया7वतीर्यो7र्व्यां सकल-मनुज-नयन-विषयतां गतः, परा1वर-निखिल-जन-मनो-नयन-हारि-दिव्य-चेष्टितानि कुर्वन्, पूतना-शकट-यमला1र्जुना1रिष्ट-प्रलम्ब-धेनुक-कालिय-केशि-कुवलया3पीड-चाणूर-मुष्टिक-तोसल-कंसा3दीन् निहत्य अनवधिक-दया-सौहार्दा1नुराग-गर्भा1वलोकना3लापा1मृतैर् विश्वम् आप्याययन्, निरतिशय-सौन्दर्य-सौशील्या3दि-गुण-गणा3विष्कारेणा7क्रूर-माला-कारा3दीन् परम-भागवतान् कृत्वा, पाण्डु-तनय-युद्ध-प्रोत्साहन-व्याजेन परम-पुरुषा1र्थ-लक्षण-मोक्ष-साधनतया वेदान्तो1दितं स्व-विषयं ज्ञान-कर्मा1नुगृहीतं भक्ति-योगम् अवतारयाम् आस । तत्र पाण्डवानां कुरूणां च युद्धे प्रारब्धे स भगवान् पुरुषो1त्तमः सर्वे3श्वरे3श्वरो जगद्-उपकृति-मर्त्यः आश्रित-वात्सल्य-विवशः पार्थं रथिनम् आत्मानं च सारथिं सर्व-लोक-साक्षिकं चकार । धृतराष्ट्र उवाच --- धर्म-क्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश् cai7व किम् अकुर्वत सञ्जय ॥ BhG_1.1 ॥ एवं ज्ञात्वा9पि सर्वा3त्मना9न्धो धृतराष्ट्रः सुयोधन-विजय-बुभुत्सया सञ्जयं पप्रच्छ । सञ्जय उवाच --- दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा । आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥ BhG_1.2 ॥ पश्यै7तां पाण्डु-पुत्राणाम् आचार्य महतीं चमूम् । व्यूढां द्रुपद-पुत्रेण तव शिष्येण धीमता ॥ BhG_1.3 ॥ अत्र शूरा महे4ष्वासा भीमा1र्जुन-समा युधि । युयुधानो विराटश् च द्रुपदश् च महा-रथः ॥ BhG_1.4 ॥ धृष्टकेतुश् चेकितानः काशी-राजश् च वीर्यवान् । पुरु-जित्-कुन्ति-भोजश् च शैब्यश् च नर-पुङ्-गवः ॥ BhG_1.5 ॥ युधामन्युश् च विक्रान्त उत्तमौ1जाश् च वीर्यवान् । सौभद्रो द्रौपदेयाश् च सर्व एव महा-रथाः ॥ BhG_1.6 ॥ अस्माकं तु विशिष्टा ये तान् निबोध द्वि-jo1त्तम । नायका मम सैन्यस्य संज्ञा2र्थं तान् ब्रवीमि ते ॥ BhG_1.7 ॥ भवान् भीष्मश् च कर्णश् च कृपश् च समितिञ्-जयः । अश्वत्थामा विकर्णश् च सौमदत्तिस् तथै9व च ॥ BhG_1.8 ॥ अन्ये च बहवः शूरा मद्-अर्थे त्यक्त-जीविताः । नाना-शस्त्र-प्रहरणास् सर्वे युद्ध-विशार-दाः ॥ BhG_1.9 ॥ अपर्याप्तं तद् अस्माकं बलं भीष्मा1भिरक्षितम् । पर्याप्तं त्व् इदम् एतेषां बलं भीमा1भिरक्षितम् ॥ BhG_1.10 ॥ अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः । भीष्मम् evà7भिरक्षन्तु भवन्तः सर्व एव हि ॥ BhG_1.11 ॥ दुर्योधनः स्वयम् एव भीमा1भिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्मा1भिरक्षितं बलम् अवलोक्य, आत्म-विजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्-विजये cà7पर्याप्तताम् आचार्याय निवेद्य अन्तर्विषण्णो ऽभवत् ॥ BhGR_1.2-11 // तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः । सिंह-नादं विनद्यो7च्चैः शङ्खं दध्मौ प्रतापवान् ॥ BhG_1.12 ॥ ततः शङ्खाश् च भेर्यश् च पणवा3नक-गो-मुखाः । सहसइ9và7भ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् ॥ BhG_1.13 ॥ ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश् cai7व दिव्यौ शङ्खौ प्रदध्मतुः ॥ BhG_1.14 ॥ पाञ्च-जन्यं हृषी-केशो देव-दत्तं धनञ्जयः । पौण्ड्रं दध्मौ महा-शङ्खं भीम-कर्मा वृको1दरः ॥ BhG_1.15 ॥ अनन्त-विजयं राजा कुन्ती-पुत्रो युधिष्ठिरः । नकुलः सह-देवश् च सुघोष-मणि-पुष्पकौ ॥ BhG_1.16 ॥ काश्यश् च परमे3ष्वासः शिखण्डी च महा-रथः । धृष्ट-द्युम्नो विराटश् च सात्यकिश् cà7परा-जितः ॥ BhG_1.17 ॥ द्रुपदो द्रौपदेयाश् च सर्वतः पृथिवी-पते । सौभद्रश् च महा-बाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥ BhG_1.18 ॥ तस्य विषादम् आलक्ष्य भीष्मस् तस्य हर्षं जनयितुं सिंह-नादं शङ्ख-ध्मानं च कृत्वा, शङ्ख-भेरी-निनादैश् च विजया1भिशंसिनं घोषं cà7कारयत् ॥ ततः --- तं घोषम् आकर्ण्य सर्वे3श्वरे3श्वरः पार्थ-सारथी रथी च पाण्डु-तनयस् त्रैलोक्य-विजयो1पकरण-भूते महति स्यन्दने स्थितौ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश् च पृथिवीं cai7व तुमुलो ऽप्य् अनुनादयन् ॥ BhG_1.19 ॥ अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपि-ध्वजः । प्रवृत्ते शस्त्र-संपाते धनुर् उद्यम्य पाण्डवः ॥ BhG_1.20 ॥ हृषीकेशं तदा वाक्यम् इदम् आह महीपते । अर्जुन उवाच --- सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत ॥ BhG_1.21 ॥ त्रैलोक्यं कम्पयन्तौ श्रीमत्-पाञ्चजन्य-देव-दत्तौ दिव्यौ शङ्खौ प्रदध्मतुः ॥ ततो युधिष्ठिरो वृको1दरा3दयश् च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः । स घोषो दुर्योधन-प्रमुखानां सर्वेषाम् एव भवत्-पुत्राणां हृदयानि बिभेद । "अद्यै7व नष्टं कुरूणां बलम्" इति धार्तराष्ट्रा मेनिरे । एवं तद्-विजया1भिकाङ्क्षिणे धृतराष्ट्राय सञ्जयो ऽकथयत् ॥ BhGR_1.12-19 // अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् दृष्ट्वा लङ्का-दहन-वानर-ध्वजः पाण्डु-तनयो यावद् एतान् निरीक्षे ऽहं योद्धु-कामान् अवस्थितान् । कैर् मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे ॥ BhG_1.22 ॥ योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रिय-चिकीर्षवः ॥ BhG_1.23 ॥ सञ्जय उवाच --- एवम् उक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोर् उभयोर् मध्ये स्थापयित्वा रथो1त्तमम् ॥ BhG_1.24 ॥ भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यै7तान् समवेतान् कुरून् इति ॥ BhG_1.25 ॥ तत्रा7पश्यत् स्थितान् पार्थः pitQn अथ पितामहान् । ज्ञान-शक्ति-बला1इश्वर्य-वीर्य-तेजसां निधिं स्व-सङ्कल्प-कृत-जगद्-उदय-विभव-लय-लीलं हृषीकेशं परा1वर-निखिल-जना1न्तर-बाह्य-करणानां सर्व-प्रकार-नियमने ऽवस्थितम् आश्रित-वात्सल्य-विवशतया स्व-सारथ्ये ऽवस्थितम्, "युयुत्सून् यथावद् अवेक्षितुं तद् ईक्षन-क्षमे स्थाने रथं स्थापय" इत्य् अचोदयत् ॥ आचार्यान् मातुलान् bhràtQn पुत्रान् पौत्रान् सखींस् तथा ॥ BhG_1.26 ॥ श्वशुरान् सुहृदश् cai7व सेनयोर् उभयोर् अपि । तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥ BhG_1.27 ॥ कृपया परया0विष्टो विषीदन्न् इदम् अब्रवीत् । अर्जुन उवाच --- दृष्ट्वे9मं स्व-जनं कृष्ण युयुत्सुं समुपस्थितम् ॥ BhG_1.28 ॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश् च शरीरे मे रोम-हर्षश् च जायते ॥ BhG_1.29 ॥ गाण्डीवं स्रंसते हस्तात् त्वक् cai7व परिदह्यते । न च शक्नोम्य् अवस्थातुं भ्रमती7व च मे मनः ॥ BhG_1.30 ॥ निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयो ऽनुपश्यामि हत्वा स्व-जनम् आहवे ॥ BhG_1.31 ॥ न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ॥ BhG_1.32 ॥ येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च ॥ BhG_1.33 ॥ आचार्याः पितरः पुत्रास् तथै9व च पितामहाः । मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस् तथा ॥ BhG_1.34 ॥ स च तेन चोदितस् तत्-क्षणाद् एव भीष्म-ड्रोणा3दीनां सर्वेषाम् एव महीक्षितां पश्यतां यथा-चोदितम् अकरोत् । ईदृशी भवदीयानां विजय-स्थितिर् इति cà7वोचत् ॥ BhGR_1.20-25 // स तु पार्थो महा-मनाः परम-कारुणिको दीर्घ-बन्धुः परम-धार्मिकः सभ्रातृको एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधु-सूधन । अपि त्रैलोक्य-राज्यस्य हेतोः किं नु मही-कृते ॥ BhG_1.35 ॥ निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन । पापम् evà8श्रयेद् अस्मान् हत्वै9तान् आततायिनः ॥ BhG_1.36 ॥ तस्मान् nà7र्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् । स्व-जनं हि कथम् हत्वा सुखिनः स्याम माधव ॥ BhG_1.37 ॥ यद्य् अप्य् एते न पश्यन्ति लोभो1पहत-चेतसः । कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम् ॥ BhG_1.38 ॥ कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् । कुल-क्षय-कृतं दोषं प्रपश्यद्भिर् ञनार्दन ॥ BhG_1.39 ॥ कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत ॥ BhG_1.40 ॥ अधर्मा1भिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः ॥ BhG_1.41 ॥ सङ्करो नरकायै7व कुल-घ्नानां कुलस्य च । पतन्ति पितरो ह्य् एषां लुप्त-पिण्डो1दक-क्रियाः ॥ BhG_1.42 ॥ दोषैर् एतैः कुल-घ्नानां वर्ण-सङ्कर-कारकैः । उत्साद्यन्ते जाति-धर्माः कुल-धर्माश् च शाश्वताः ॥ BhG_1.43 ॥ उत्सन्न-कुल-धर्माणां मनुष्याणां ञनार्दन । नरके नियतं वासो भवती7त्य् अनुशुश्रुम ॥ BhG_1.44 ॥ अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्य-सुख-लाभेन हन्तुं स्व-जनम् उद्यताः ॥ BhG_1.45 ॥ यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः । धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥ BhG_1.46 ॥ भवद्भिर् अतिघोरैर् मारणैर् जतु-गृह-दाहा3दिभिर् असकृद्-वञ्चितो ऽपि परम-पुरुष-सहायेना8त्मना हनिष्य- सञ्जय उवाच --- एवम् उक्त्वा9र्जुनः संख्ये रथो1पस्थ उपाविशत् । विसृज्य सशरं चापं शोक-संविग्न-मानसः ॥ BhG_1.47 ॥ माणान् भवदीयान् विलोक्य बन्धु-स्नेहेन परया कृपया धर्म-भयेन cà7तिमात्र-सन्न-सर्व-गात्रः सर्वथा9हं न योत्स्यामी7त्य् उक्त्वा बन्धु-विश्लेष-जनित-शोक-संविग्न-मानसः सशरं चापं विसृज्य रथो1पस्थ उपाविशत् ॥ ******************** ADHYAYA 2 ******************** सञ्जय उवाच --- तं तथा कृपया0विष्टम् अश्रु-पूर्णा3कुले3क्षणम् । विषीदन्तम् इदं वाक्यम् उवाच मधु-सूदनः ॥ BhG_2.1 ॥ श्री-भगवान् उवाच --- कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् । अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥ BhG_2.2 ॥ मा क्लैब्यं गच्छ कौन्तेय nai7तत् त्वय्य् उपपद्यते । क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वो9त्तिष्ठ परन्-तप ॥ BhG_2.3 ॥ एवम् उपविष्टे पार्थे कुतो ऽयम् अस्थाने समुपस्थितः शोक इत्य् आक्षिप्य तम् इमं विषम-स्थं शोकम् अविद्वत्-सेवितं पर-लोक-विरोधिनम् अकीर्ति-करम् अतिक्षुद्रं हृदय-दौर्बल्य-कृतं परित्यज्य युद्धायो7त्तिष्ठे7ति श्री-भगवान् उवाच ॥ अर्जुन उवाच --- कथं भीष्मम् अहं संख्ये द्रोणं च मधु-सूदन । इषुभिः प्रतियोत्स्यामि पूजा2र्हाव् अरि-सूदन ॥ BhG_2.4 ॥ गुरून् अहत्वा हि महा2नुभावान् श्रेयश् चर्तुं भैक्षम् apã7ह लोके । हत्वा9र्थ-कामांस् तु गुरून् इहै7व भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥ BhG_2.5 ॥ पुनर् अपि पार्थः स्नेह-कारुण्य-धर्मा1धर्म-भया3कुलो भगवद्-उक्तं हिततमम् अजानन्न् इदम् उवाच --- भीष्म-द्रोणा3दिकान् गुरून् बहु-मन्तव्यान् कथम् अहं हनिष्यामि? कथंतरां भोगेष्व् अतिमात्र-सक्तान् तान् हत्वा तैर् भुज्यमानांस् तान् एव भोगान् तद्-रुधिरेणो7पसिच्य तेष्व् आसनेषू7पविश्य भुञ्जीय? ॥ BhGR_2.4-5 // न cai7तद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः । यान् एव हत्वा न जिजीविषामस् ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ BhG_2.6 ॥ कार्पण्य-दोषो1पहत-स्व-भावः पृच्छामि त्वा धर्म-संमूढ-चेताः । यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् ॥ BhG_2.7 ॥ न हि प्रपश्यामि ममा7पनुद्याद् यच् छोकम् उच्छोषणम् इन्द्रियाणाम् । अवाप्य भूमाव् असपत्नम् ऋद्धं राज्यं सुराणाम् अपि cà8धिपत्यम् ॥ BhG_2.8 ॥ एवं युद्धम् आरभ्य निवृत्त-व्यापारान् भवतो धार्तराष्ट्राः प्रसह्य हन्युर् इति चेत्, अस्तु । तद्-वध-लब्ध-विजयाद् अधर्म्याद् अस्माकं धर्मा1धर्माव् अजानद्भिः तैर् हननम् एव गरीय इति मे प्रतिभाती7त्य् उक्त्वा, यन् मह्यं श्रेय इति निश्चितम्, तच् शरणा-गताय तव शिष्याय मे ब्रूही7त्य् अतिमात्र-कृपणो भगवत्-पादाव् उपससाद ॥ BhGR_2.6-8 ॥ सञ्जय उवाच --- एवम् उक्त्वा हृशीकेशं गुडाकेशः परन्-तपः । न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥ BhG_2.9 ॥ "एवम् अस्थाने समुपस्थित-स्नेह-कारुण्याभ्याम् अप्रकृतिं गतम्, क्षत्रियाणां युद्धं परम-धर्मम् अप्य् अधर्मं मन्वानं धर्म-बुभुत्सया च शरणा-गतं पार्थम् उद्दिश्य, आत्म-याथात्म्य-ज्ञानेन युद्धस्य फला1भिसन्धि-रहितस्या8त्म-प्राप्त्य्-उपायता-ज्ञानेन च विना अस्य मोहो न शाम्यति" इति मत्वा, भगवता परम-पुरुषेण अध्यात्म-शास्त्रा1वतरणं कृतम् । तद्-उक्तम् --- "अस्थान-स्नेह-कारुण्य-धर्मा1धर्म-धिया0कुलम् । पार्थं प्रपन्नम् उद्दिश्य शास्त्रा1वतरणं कृतम्" ॥ इति ॥ BhGR_2.9 ॥ तम् उवाच हृशीकेशः प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये सीदमानम् इदं वचः ॥ BhG_2.10 ॥ एवं देहा3त्मनोर् याथात्म्या1ज्ञान-निमित्त-शोका3विष्टम्, देहा1तिरिक्ता3त्म-ज्ञान-निमित्तं च धर्मं भाषमाणम्, परस्पर-विरुद्ध-गुणा1न्वितम्, उभयोस् सेनयोर् युद्धायो7द्युक्तयोर् मध्ये अकस्मान् निरुद्योगं पार्थम् आलोक्य परम-पुरुषः प्रहसन्न् ive7दम् उवाच --- परिहास-वाक्यं वदन्न् इव आत्म-परमा3त्म-याथात्म्य-तत्-प्राप्त्य्-उपाय-भूत-कर्म-योग-ज्ञान-योग-भक्ति-योग-गोचरं "न त्व् evà7हं जातु nà8सम्" इत्य्-आरभ्य "अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः" इत्य्-एतद्-अन्तं वचनम् उवाचे7त्य्-अर्थः ॥ BhGR_2.10 ॥ श्री-भगवान् उवाच --- अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे । गता1सून् a-गता1सूंश् च nà7नुशोचन्ति पण्डिताः ॥ BhG_2.11 ॥ अशोच्यान् प्रति अनुशोचसि । "पतन्ति पितरो ह्य् एषां लुप्त-पिण्डो1दक-क्रियाः" इत्य्-आदिकान् देहा3त्म-स्व-भाव-प्रज्ञा-निमित्त-वादांश् च भाषसे । देहा3त्म-स्व-भाव-ज्ञानवतां nà7त्र किंचिच् छोक-निमित्तम् अस्ति । गता1सून् देहान् a-गता1सून्; आत्मनश् च प्रति तत्-स्व-भाव-याथात्म्य-विदो न शोचन्ति । अतस् त्वयि विप्रतिषिद्धम् इदम् उपलभ्यते, यद् एतान् हनिष्यामी7त्य् अनुशोचनम्, यच् च देहा1तिरिक्ता3त्म-ज्ञान-कृतं धर्मा1धर्म-भाषणम् । अतो देह-स्व-भावं च न जानासि, तद्-अतिरिक्तम् आत्मानं च नित्यम्, तत्-प्राप्त्य्-उपाय-भूतं युद्धा3दिकं धर्मं च । इदं च युद्धं फला1भिसन्धि-रहितम् आत्म-याथात्म्या1वाप्त्य्-उपाय-भूतम् । आत्मा हि न जन्मा1धीन-सद्-भावः; न मरणा1धीन-विनाशश् च, तस्य जन्म-मरणयोर् अभावात् । अतः स न शोक-स्थानम् । देहस् त्व् अचेतनः परिणाम-स्व-भावः; तस्यो7त्पत्ति-विनाश-योगः स्वाभाविक इति सो ऽपि न शोक-स्थानम् इत्य्-अभिप्रायः ॥ BhGR_2.11 ॥ प्रथमं तावद् आत्मनां स्व-भावम् शृणु --- न त्व् evà7हं जातु nà8सं न त्वं ne7मे जना1धिपाः । न cai7व न भविष्यामः सर्वे वयम् अतः परम् ॥ BhG_2.12 ॥ अहं सर्वे3श्वरस् तावत्, अतः वर्तमानात् पूर्वस्मिन् अनादौ काले, न nà8सम् --- अपि त्व् आसम् । त्वन्-मुखाश् cai7ते ईशितव्याः क्षेत्र-ज्ञाः न nà8सम्; अपि त्व् आसन् । अहं च यूयं च सर्वे वयम्, अतः परस्मिन् अनन्ते काले, न cai7व न भविष्यामः; अपि तु भविष्याम एव । यथा9हं सर्वे3श्वरः परमा3त्मा नित्य इति nà7त्र संशयः, तथै9व भवन्तः क्षेत्र-ज्ञा आत्मानो ऽपि नित्या eve7ति मन्तव्याः ॥ BhGR_2.12 ॥ एवं भगवतः सर्वे3श्वराद् अत्मनाम्, परस्परं च, भेदः पारमार्थिक इति भगवतै9vo7क्तम् इति प्रतीयते; अज्ञान-मोहितं प्रति तन्-निवृत्तये पार्मार्थिक-नित्यत्वो1पदेश-समये अहम्, त्वम्, इमे, सर्वे, वयम् इति व्यपदेशात् । औपचारिका3त्म-भेद-वादे हि आत्म-भेदस्या7तात्त्विकत्वेन तत्त्वो1पदेश-समये भेद-निर्देशो न संगच्छते । भगवद्-उक्ता3त्म-भेदः स्वाभाविक इति श्रुतिर् अप्य् आह, "नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्" इति । नित्यानां बहूनां चेतनानां य एको नित्यश् चेतनस् सन् कामान् विदधाती7त्य्-अर्थः । अज्ञान-कृत-भेद-दृष्टि-वादे तु परम-पुरुषस्य परमा1र्थ-दृष्तेर् निर्विशेष-कूट-स्थ-नित्य-चैतन्या3त्म-याथात्म्य-साक्षात्कारान् निवृत्ता1ज्ञान-तत्-कार्यतया अज्ञान-कृत-भेद-दर्शनं तन्-मूलो1पदेशा3दि-व्यवहाराश् च न संगच्छन्ते । अथ परम-पुरुषस्या7धिगता1द्वैत-ज्ञानस्य बाधिता1नुवृत्ति-रूपम् इदं भेद-ज्ञानं दग्ध-पटा3दिवन् न बन्धकम् इत्य् उच्यते --- nai7तद् उपपद्यते; मरीचिका-जल-ज्ञाना3दिकं हि बाधितम् अनुवर्तमानं न जला-हरणा3दि-प्रवृत्ति-हेतुः । एवम् अत्रा7प्य् अद्वैत-ज्ञानेन बाधितं भेद-ज्ञानम् अनुवर्तमानम् अपि मिथ्या2र्थ-विषयत्व-निश्चयान् no7पदेशा3दि-प्रवृत्ति-हेतुर् भवति । न ce8श्वरस्य पूर्वम् अज्ञस्य शास्त्रा1धिगत-तत्त्व-ज्ञानतया बाधिता1नुवृत्तिः शक्यते वक्तुम्; "यः सर्व-ज्ञः सर्व-वित्", "परा9स्य शक्तिर् विविधै9व श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च", "वेदा7हं समतीतानि वर्तमानानि cà7र्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन" इति श्रुति-स्मृति-विरोधात् । किं च परम-पुरुषश् च इदानींतन-गुरु-परम्परा च, अद्वितीया3त्म-स्व-रूप-निश्चये सति अनुवर्तमाने ऽपि भेद-ज्ञाने, स्व-निश्चया1नुरूपम् अद्वितीया3त्म-ज्ञानं कस्मा उपदिशती7ति वक्तव्यम् ॥ प्रतिबिम्बवत्-प्रतीयमानेभ्यो ऽर्जुना3दिभ्य इति चेत् --- nai7तद् उपपद्यते; न ह्य् अनुन्मत्तः को ऽपि मणि-कृपाण-दर्पणा3दिषु प्रतीयमानेषु svà3त्म-प्रतिबिम्बेषु, तेषां svà3त्मनो ऽनन्यत्वं जानन्, तेभ्यः किम् अप्य् उपदिशति । बाधिता1नुवृत्तिर् अपि तैर् न शक्यते वक्तुम्; बाधकेना7द्वितीया3त्म-ज्ञानेना8त्म-व्यतिरिक्त-भेद-ज्ञान-कारणस्या7नादेर् विनष्टत्वात् । द्वि-चन्द्र-ज्ञाना3दौ तु चन्द्रै1कत्व-ज्ञानेन पारमार्थिक-तिमिरा3दि-दोषस्य द्वि-चन्द्र-ज्ञान-हेतोर् अविनष्टत्वाद् बाधिता1नुवृत्तिर् युक्ता; अनुवर्तमानम् अपि प्रबल-प्रमाण-बाधितत्वेना7-किंचित्-करम् । इह तु भेद-ज्ञानस्य स-विषयस्य स-कारणस्या7-पारमार्थिकत्वेन वस्तु-याथात्म्य-ज्ञान-विनष्टत्वान् न कथञ्चिद् अपि बाधिता1नुवृत्तिः संभवति । अतः सर्वे3श्वरस्ये7दानींतन-गुरु-परम्परायाश् च तत्त्व-ज्ञानम् अस्ति चेत्, भेद-दर्शन-तत्-कार्यो1पदेशा3द्य्-असंभवः । nà7स्ति चेत्, a-ज्ञानस्य तद्-धेतोः स्थितत्वेना7ज्ञत्वाद् एव सुतराम् उपदेशो न संभवति ॥ किं च गुरोर् अद्वितीया3त्म-विज्ञानाद् एव ब्रह्मा1ज्ञानस्य स-कार्यस्य विनष्टत्वाच् शिष्यं प्रत्य् उपदेशो निष्प्रयोजनः । गुरुस् तज्-ज्ञानं च कल्पितम् इति चेत्, शिष्य-तज्-ज्ञानयोर् अपि कल्पितत्वात् तद् अप्य् अनिवर्तकम् । कल्पितत्वे ऽपि पूर्व-विरोधित्वेन निवर्तकम् इति चेत्, तद् अचार्य-ज्ञाने ऽपि समानम् इति तद् एव निवर्तकं भवती7त्य् उपदेशा1नर्थक्यम् एव --- इति कृतम् असमीचीन-वादैः ॥ BhGR_2.12 ॥ देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहा1न्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥ BhG_2.13 ॥ एकस्मिन् देहे वर्तमानस्य देहिनः कौमारा1वस्थां विहाय यौवना3द्य्-अवस्था-प्राप्तौ आत्मनः स्थिरत्व-बुद्ध्या यथा आत्मा नष्ट इति न शोचति, देहाद् देहा1न्तर-प्राप्ताव् अपि तथै9व स्थिर आत्मे9ति बुद्धिमान् न शोचति । अत आत्मनां नित्यत्वाद् आत्मनो न शोक-स्थानम् ॥ BhGR_2.13 ॥ एतावद् अत्र कर्तव्यम् --- आत्मनां नित्यानाम् evà7नादि-कर्म-वश्यतया तत्-तत्-कर्मो1चित-देह-संसृष्टानां तैर् एव देहैर् बन्ध-निवृत्तये शास्त्रीयं स्व-वर्णो1चितं युद्धा3दिकम् अनभिसंहित-फलं कर्म कुर्वताम् अवर्जनीयतया इन्द्रियैर् इन्द्रिया1र्थ-स्पर्शाः शीतो1ùõà3दि-प्रयुक्त-सुख-दुःख-दा भवन्ति, ते तु यावच्-छास्त्रीय-कर्म-समाप्ति क्षन्तव्या इति । इमम् अर्थम् अनन्तरम् evà8ह --- मात्रा-स्पर्शास् तु कौन्तेय शीतो1ष्ण-सुख-दुःख-दाः । आगमा1पायिनो ऽनित्यास् तांस् तितिक्षस्व भारत ॥ BhG_2.14 ॥ शब्द-स्पर्श-रूप-रस-गन्धाः sà3श्रयाः तन्मात्रा-कार्यत्वान् मात्रा इत्य् उच्यन्ते । श्रोत्रा3दिभिस् तेषां स्पर्शाः शीतो1ष्ण-मृदु-परुषा3दि-रूप-सुख-दुःख-दाः भवन्ति । शीतो1ष्ण-शब्दः प्रदर्शना1र्थः । तान् धैर्येण यावद्-युद्धा3दि-शास्त्रीय-कर्म-समाप्ति तितिक्षस्व । ते cà8गमा1पायित्वाद् धैर्यवताम् क्षन्तुं योग्याः । अनित्याश् च ते । बन्ध-हेतु-भूत-कर्म-नाशे सति आगमा1पायित्वेना7पि न वर्तन्ते इत्य्-अर्थः ॥ BhGR_2.14 ॥ तत्-क्षमा किम्-अर्थे9त्य् अत्रा8ह --- यं हि न व्यथयन्त्य् एते पुरुषं पुरुष-र्षभ । सम-दुःख-सुखं धीरं सो ऽमृतत्वाय कल्पते ॥ BhG_2.15 ॥ यं पुरुषं धैर्य-युक्तम् अवर्जनीय-दुःखं सुखवन् मन्यमानम्, अमृतत्व-साधनतया स्व-वर्णो1चितं युद्धा3दि-कर्म अनभिसंहित-फलं कुर्वाणं तद्-अन्तर्गताः शस्त्र-पाता3दि-मृदु-क्रूर-स्पर्शाः न व्यथयन्ति; स evà7मृतत्वं साधयति । न tvà3दृशो दुःखा1सहिष्णुर् इत्य्-अर्थः । आत्मनां नित्यत्वाद् एतावद् अत्र कर्तव्यम् इत्य्-अर्थः ॥ BhGR_2.15 ॥ यत् तु आत्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोका1निमित्तम् उक्तम्, "गता1सून् अगता1सूंश् च nà7नुशोचन्ति पण्डिताः" इति, तद् उपपादयितुम् आरभते --- nà7सतो विद्यते भावो nà7भावो विद्यते सतः । उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ॥ BhG_2.16 ॥ असतः देहस्य सद्-भावो न विद्यते । सतश् cà8त्मनो nà7सद्-भावः । उभयोः --- देहा3त्मनोर् उपलभ्यमानयोर् यथो2पलब्धि तत्त्व-दर्शिभिर् अन्तो दृष्टः --- निर्णया1न्तत्वान् निरूपणस्य निर्णय इह अन्त-शब्देनो7च्यते । देहस्या7चिद्-वस्तुनो ऽसत्त्वम् एव स्व-रूपम्; आत्मनश् चेतनस्य सत्त्वम् एव स्व-रूपम् इति निर्णयो दृष्ट इत्य्-अर्थः । विनाश-स्व-भावो ह्य् असत्त्वम् । अविनाश-स्व-भावश् च सत्त्वम् । यथा उक्तं भगवता पराशरेण, "तस्मान् न विज्ञानम् ऋते ऽस्ति किं-चित् क्व-चित् कदा-चिद् द्वि-ज वस्तु-जातम्", "सद्-भाव एवं भवतो मयो9क्तो ज्ञानं यथा सत्यम् असत्यम् अन्यत्", "अनाशी परमा1र्थश् च प्राज्ञैर् अभ्युपगम्यते । तत् तु नाशि न संदेहो नाशि-द्रव्यो1पपादितम्", "यत् तु काला1न्तरेणा7पि nà7न्य-संज्ञाम् उपैति वै । परिणामा3दि-संभूतां तद् वस्तु नृ-प तच् च किम्" इति । अत्रा7पि "अन्तवन्त इमे देहाः", "अविनाशि तु तद् विद्धि" इति ह्य् उच्यते । तद् एव सत्त्वा1सत्त्व-व्यपदेश-हेतुर् इति गम्यते ॥ अत्र तु सत्-कार्य-वादस्या7प्रस्तुतत्वान् न तत्-परो ऽयं श्लोकः; देहा3त्म-स्व-भावा1ज्ञान-मोहितस्य तन्-मोह-शान्तये ह्य् उभयोर् नाशित्वा1नाशित्व-रूप-स्व-भाव-विवेक एव वक्तव्यः । स एव "गता1सून् अगता1सून्" इति च प्रस्तुतः । स एव च, "अविनाशि तु तद् विद्धि", "अन्तवन्त इमे देहाः" इति अनन्तरम् उपपाद्यते । अतो यथा उक्त evà7र्थः ॥ BhGR_2.16 ॥ आत्मनस् त्व् अविनाशित्वं कथम् अवगम्यत इत्य् अत्रा8ह --- * अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् । * विनाशम् अव्ययस्या7स्य न कश्-चित् कर्तुम् अर्हति ॥ BhG_2.17 ॥ तद् अत्म-तत्त्वम् अविनाशी7ति विद्धि, येन आत्म-तत्त्वेन चेतनेन तद्-व्यतिरिक्तम् इदम् अचेतन-तत्त्वं सर्वं ततं व्याप्तम् । व्यापकत्वेन निरतिशय-सूक्ष्मत्वाद् आत्मनो विनाशा1नर्हस्य तद्-व्यतिरिक्तो न कश्-चित् पदा1र्थो विनाशम् कर्तुम् अर्हति, तद्-व्याप्यतया तस्मात् स्थूलत्वात् । नाशकं हि शस्त्र-जला1ग्नि-वाय्व्-आदिकं नाश्यं व्याप्य शिथिली-करोति । मुद्रा4दयो ऽपि हि वेगवत् संयोगेन वायुम् उत्पाद्य तद्-द्वारेण नाशयन्ति । अत आत्म-तत्त्वम् अविनाशि ॥ BhGR_2.17 ॥ देहानां तु विनाशित्वम् एव स्व-भाव इत्य्-आह --- अन्तवन्त इमे देहा नित्यस्यो7क्ताः शरीरिणः । अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥ BhG_2.18 ॥ "दिह उपचये" इत्य्-उपचय-रूपा इमे देहा अन्तवन्तः विनाश-स्व-भावाः । उपचया3त्मका हि घटा3दयो ऽन्तवन्तो दृष्टाः । नित्यस्य शरीरिणः कर्म-फल-भोगा1र्थतया भूत-संघात-रूपा देहाः, "पुण्यः पुण्येन" इत्य्-आदि-शास्त्रैर् उक्ताः कर्मा1वसान-विनाशिनः । आत्मा त्व् अविनाशी; कुतः ? अप्रमेयत्वात् । न ह्य् आत्मा प्रमेयतयो9पलभ्यते, अपि तु प्रमातृतया । तथा च वक्ष्यते, "एतद् यो वेत्ति तं प्राहुः क्षेत्र-ज्ञ इति तद्-विदः" इति । न cà7नेको1पचया3त्मक आत्मो7पलभयते, सर्वत्र देहे "अहम् इदं जानामि" इति देहस्य cà7न्यस्य च प्रमातृतयै9क-रूपेणो7पलब्धेः । न च देहा3der iva प्रदेश-भेदे प्रमातुर् आकार-भेद उपलभ्यते । अत एक-रूपत्वेन अनुपचया3त्मकत्वात् प्रमातृत्वाद् व्यापकत्वाच् च आत्मा नित्यः । देहस् तु उपचया3त्मकत्वात्, शरीरिणः कर्म-फल-भोगा1र्थत्वात्, अनेक-रूपत्वात्, व्याप्यत्वाच् च विनाशी । तस्माद् देहस्य विनाश-स्व-भावत्वाद् अत्मनो नित्यत्वाच् च उभयाव् अपि न शोक-स्थानम् इति, शस्त्र-पाता3दि-पुरुष-स्पर्शान् अवर्जनीयान् स्व-गतान् अन्य-गतांश् च घैर्येण सोढ्वा अमृतत्व-प्राप्तये अनभिसंहित-फलं युद्धा3ख्यं कर्मा8रभस्व ॥ BhGR_2.18 ॥ य एनं वेत्ति हन्तारं यश् cai7नन् मन्यते हतम् । उभौ तौ न विजानीतो nà7यं हन्ति न हन्यते ॥ BhG_2.19 ॥ एनम् --- उक्त-स्व-भावम् आत्मानं प्रति, हन्तारं हनन-हेतुं कम् अपि यो मन्यते; यश् cai7नं केना7पि हेतुना हतं मन्यते; ताव् उभौ न विजानीतः, उक्तैर् हेतुभिर् अस्य नित्यत्वाद् एव एनम् अयं न हन्ति अस्या7यं हनन-हेतुर् न भवति । अत एव cà7यम् आत्मा न हन्यते । हन्ति-धातुर् अप्य् आत्म-कर्मकः शरीर-वियोग-करण-वाची । "न हिंस्यात् सर्वा भूतानि", "ब्राह्मणो न हन्तव्यः" इत्य्-आदीन्य् अपि शास्त्राणि अविहित-शरीर-वियोग-करण-विषयाणि ॥ BhGR_2.19 ॥ न जायते म्रियते वा कदा-चिन् nà7यं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ BhG_2.20 ॥ उक्तैर् एव हेतुभिर् नित्यत्वेना7परिणामित्वाद् आत्मनो जनन-मरणा3दयः सर्व evà7चेतन-देह-धर्मा न सन्ती7त्य् उच्यते । तत्र जायते, म्रियते इति वर्तमानतया सर्वेषु देहेषु सर्वैर् अनुभूयमाने जनन-मरणे कदा-चिद् अप्य् आत्मानं न स्पृशतः । nà7यं भूत्वा भविता वा न भूयः --- अयं कल्पा3दौ भूत्वा भूयः कल्पा1न्ते च न न भविता; केषु-चित् प्रजा-पति-प्रभृति-देहेष्व् आगमेनो7पलभ्यमानं कल्पा3दौ जननं कल्पा1न्ते च मरणम् आत्मानं न स्पृशती7त्य्-अर्थः । अतः सर्व-देह-गत आत्मा अजः, अत एव नित्यः । शाश्वतः --- प्रकृतिवद्-अविशद-सतत-परिणामैर् अपि nà7न्वीयते, पुराणः --- पुरा9पि नवः; सर्वदा अपूर्ववद् अनुभाव्य इत्य्-अर्थः । अतः शरीरे हन्यमाने न हन्यते ऽयम् आत्मा ॥ BhGR_2.20 ॥ वेदा1विनाशिनं नित्यं य एनम् अजम् अव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ BhG_2.21 ॥ एवम् अविनाशित्वेना7जत्वेन व्यया1नर्हत्वेन च नित्यम् एनम् आत्मानं यः पुरुषो वेद, स पुरुषो देव-मनुष्य-तिर्यक्-स्थावर-शरीरा1वस्थितेष्व् आत्मसु कम् अप्य् आत्मानं कथं घातयति ? कं वा कथं हन्ति । कथं नाशयति; कथं वा तत्-प्रयोजको भवती7त्य्-अर्थः । एतान् आत्मनो घातयामि हन्मी7त्य् अनुशोचनम् आत्म-स्व-रूप-याथात्म्या1ज्ञान-मूलम् eve7त्य्-अभिप्रायः ॥ BhGR_2.21 ॥ यद्य् अपि नित्यानाम् आत्मनां शरीर-विश्लेष-मात्रं क्रियते --- तथा9पि रमणीय-भोग-साधनेषु शरीरेषु नश्यत्सु तद्-वियोग-रूपं शोक-निमित्तम् अस्त्य् eve7त्य् अत्रा8ह --- वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि । तथा शरीराणि विहाय जीर्णान्य् अन्यानि संयाति नवानि देही ॥ BhG_2.22 ॥ धर्म-युद्धे शरीरं त्यजतां त्यक्त-शरीराद् अधिकतर-कल्याण-शरीर-ग्रहणं शास्त्राद् अवगम्यत इति जीर्णानि वासांसि विहाय नवानि कल्याणानि वासांसि गृह्णताम् इव हर्ष-निमित्तम् evà7tro7पलभ्यते ॥ BhGR_2.22 ॥ पुनर् अपि "अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम्" इति पूर्वो1क्तम् अविनाशित्वं सुख-ग्रहणाय व्यञ्जयन् द्रढयति --- nai7नं छिन्दन्ति शस्त्राणि nai7नं दहति पावकः । न cai7नं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥ BhG_2.23 ॥ अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च । नित्यस् सर्व-गतः स्थाणुर् अचलो ऽयं सनातनः ॥ BhG_2.24 ॥ शस्त्रा1ग्न्य्-अम्बु-वायवः छेदन-दहन-क्लेदन-शोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति, सर्व-गतत्वाद् आत्मनः सर्व-तत्त्व-व्यापन-स्व-भावतया सर्वेभ्यस् तत्त्वेभ्यस् सूक्ष्मत्वाद् अस्य तैर् व्याप्त्य्-अनर्हत्वात्; व्याप्य-कर्तव्यत्वाच् च छेदन-दहन-क्लेदन-शोषणानां । अत आत्मा नित्यः स्थाणुर् अचलो ऽयं सनातनः स्थिर-स्व-भावो ऽप्रकम्प्यः पुरातनश् च ॥ BhGR_2.23 ॥24// अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते । तस्माद् एवं विदित्वै9नं nà7नुशोचितुम् अर्हसि ॥ BhG_2.25 ॥ छेदना3दि-योग्यानि वस्तूनि यैः प्रमाणैर् व्यज्यन्ते; तैर् अयम् आत्मा न व्यज्यत इत्य् अव्यक्तः; अतः छेद्या3दि-विसजातीयः । अचिन्त्यश् च सर्व-वस्तु-विजातीयत्वेन तत्-तत्-स्व-भाव-युक्ततया चिन्तयितुम् अपि nà7र्हः; अतश् cà7विकार्यः विकारा1नर्हः । तस्माद् उक्त-लक्षणम् एनम् आत्मानं विदित्वा तत्-कृते nà7नुशोचितुम् अर्हसि ॥ BhGR_2.25 ॥ अथ cai7नं नित्य-जातं नित्यं वा मन्यसे मृतम् । तथा9पि त्वं महाबाहो! nai7वं शोचितुम् अर्हसि ॥ BhG_2.26 ॥ अथ नित्य-जातं नित्य-मृतं देहम् एवै7नम् आत्मानं मनुषे, न देहा1तिरिक्तम् उक्त-लक्षणम्; तथा9पि एवम् अतिमात्रं न शोचितुम् अर्हसि; परिणाम-स्व-भावस्य देहस्यो7त्पत्ति-विनाशयोर् अवर्जनीयत्वात् ॥ BhGR_2.26 ॥ जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ॥ BhG_2.27 ॥ उत्पन्नस्य विनाशो ध्रुवः अवर्जनीय उपलभ्यते; तथा विनष्टस्या7पि जन्म अवर्जनीयम् । कथम् इदम् उपपद्यते विनष्टस्यो7त्पत्तिर् इति; सत evo7त्पत्त्य्-उपलब्धेः, असतश् cà7नुपलब्धेः । उत्पत्ति-विनाशा3दयः सतो द्रव्यस्या7वस्था-विशेषाः । तन्तु-प्रभृतीनि हि द्रव्याणि सन्त्य् एव रचना1विशेष-युक्तानि पटा3दीन्य् उच्यन्ते । असत्-कार्य-वादिना9प्य् एतावद् evo7पलभ्यते । न हि तत्र तन्तु-संस्थान-विशेषा1तिरेकेण द्रव्या1न्तरं प्रतीयते । कारक-व्यापार-नामा1न्तर-भजन-व्यवहार-विशेषाणाम् एतावतै9vo7पपत्तेः न द्रव्या1न्तर-कल्पना युक्ता । अतो उत्पत्ति-विनाशा3दयः सतो द्रव्यस्या7वस्था-विशेषाः । उत्पत्त्य्-आख्याम् अवस्थाम् उपयातस्य द्रव्यस्य तद्-विरोध्य्-अवस्था2न्तर-प्राप्तिर् विनाश इत्य् उच्यते । मृद्-द्रव्यस्य पिण्डत्व-घटत्व-कपालत्व-चूर्णत्वा3दिवत् परिणामि-द्रव्यस्य परिणाम-परम्परा अवर्जनीया । तत्र पूर्वा1वस्थस्य द्रव्यस्यो7त्तरा1वस्था-प्राप्तिर् विनाशः । sai9व तद्-अवस्थस्य co7त्पत्तिः । एवम् उत्पत्ति-विनाशा3ख्य-परिणाम-परम्परा परिणामिनो द्रव्यस्या7परिहार्ये9ति न तत्र शोचितुम् अर्हसि ॥ BhGR_2.27 ॥ सतो द्रव्यस्य पूर्वा1वस्था-विरोध्य्-अवस्था2न्तर-प्राप्ति-दर्शनेन यो ऽल्पीयान् शोकः, सो ऽपि मनुष्या3दि-भूतेषु न संभवती7त्य् आह --- अव्यक्ता3दीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥ BhG_2.28 ॥ मनुष्या3दीनि भूतानि सन्त्य् एव द्रव्याणि अनुपलब्ध-पूर्वा1वस्थानि उपलब्ध-मनुष्यत्वा3दि-मध्यमा1वस्थानि अनुपलब्धो1त्तरा1वस्थानि स्वेषु स्व-भावेषु वर्तन्त इति न तत्र परिदेवना-निमित्तम् अस्ति ॥ BhGR_2.28 ॥ एवं शरीरा3त्म-वादे ऽपि nà7स्ति शोक-निमित्तम् इत्य् उक्त्वा शरीरा1तिरिक्ते आश्चर्य-स्व-रूपे आत्मनि द्रष्टा वक्ता श्रवणा3यत्ता3त्म-निश्चयश् च दुर्लभ इत्य् आह --- आश्चर्यवत् पश्यति कश्-चिद् एनम् आश्चर्यवद् वदति तथै9व cà7न्यः । आश्चर्यवच् cai7नम् अन्यः शृणोति श्रुत्वा9प्य् एनं वेद न cai7व कश्-चित् ॥ BhG_2.29 ॥ एवम् उक्त-स्व-भावं sve1तर-समस्त-वस्तु-विसजातीयतया आश्चर्यवद् अस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीण-पापः उपचित-पुण्यः कश्-चित् पश्यति । तथा-विधः कश्-चित् परस्मै वदति । एवं कश्-चिद् एव शृणोति । श्रुत्वा9प्य् एनं यथावद् अवस्थितं तत्त्वतो न कश्-चिद् वेद । च-काराद् द्रष्टृ-वक्तृ-श्रोतृष्व् अपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतश् श्रवणं दुर्लभम् इत्य्-उक्तं भवति ॥ BhGR_2.29 ॥ देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥ BhG_2.30 ॥ सर्वस्य देवा3दि-देहिनो देहे वध्यमाने ऽप्य् अयं देही नित्यम् अवध्यो मन्तव्यः । तस्मात् सर्वाणि देवा3दि-स्थावरा1न्तानि भूतानि विषमा3काराण्य् अप्य् उक्तेन स्व-भावेन स्व-रूपतस् समानानि नित्यानि च । देह-गतं तु वैषम्यम् अनित्यत्वं च । ततो देवा3दीनि सर्वाणि भूतान्य् उद्दिश्य न शोचितुम् अर्हसि; न केवलं भीष्मा3दीन् प्रति ॥ BhGR_2.30 ॥ स्व-धर्मम् अपि cà7वेक्ष्य न विकम्पितुम् अर्हसि । धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ॥ BhG_2.31 ॥ अपि ce7दं प्रारब्धं युद्धं प्राणि-मारणम् अपि अग्नीषोमीया3दिवत् स्व-धर्मम् अवेक्ष्य न विकम्पितुम् अर्हसि । धर्म्यान् न्यायतः प्रवृत्ताद् युद्धाद् अन्यन् न हि क्षत्रियस्य श्रेयो विद्यते । "शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे cà7प्य् अपलायनम् । दानम् ईश्वर-भावश् च क्षात्रं कर्म स्व-भाव-जम् ॥ " इति हि वक्ष्यते । अग्नीषोमीया3दिषु च न हिंसा पशोः, निहीनतर-च्छागा3दि-देह-परित्याग-पूर्वक- कल्याणतर-देह-स्वर्गा3दि-प्रापकत्व-श्रुतेः संज्ञपनस्य । "न वा उ एतन् म्रियसे न रिष्यसि देवां इदेषि पथिभिस् सुरेभिः । यत्र यन्ति सुकृतो nà7पि दुष्कृतः तत्र त्वा देवस् सविता दधातु" इति हि श्रूयते । इह च युद्धे मृतानां कल्याणतर-देह-प्राप्तिर् उक्ता, "वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति" इत्य्-आदिना । अतः, चिकित्सक-शल्या3दि-कर्म आतुरस्ये7व, अस्य रक्षणम् evà7ग्नीषोमीया3दिषु संज्ञपनम् ॥ BhGR_2.31 ॥ यद्-ऋच्छया co7पपन्नं स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥ BhG_2.32 ॥ अयत्नो1पनतम् इदं निरतिशय-सुखो1पाय-भूतं निर्विघ्नम् ईदृशं युद्धं सुखिनः पुण्यवन्तः क्षत्रिया लभन्ते ॥ BhGR_2.32 ॥ अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि । ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥ BhG_2.33 ॥ अथ क्षत्रियस्य स्व-धर्म-भूतम् इमम् --- आरब्धं संग्रामं मोहान् न करिष्यसि चेत् --- ततः प्रारब्धस्य धर्मस्या7करणात् स्व-धर्म-फलं निरतिशय-सुखम्, विजयेन निरतिशयां च कीर्तिं हित्वा पापं निरतिशयम् अवाप्स्यसि ॥ BhGR_2.33 ॥ अकीर्तिं cà7पि भूतानि कथयिष्यन्ति ते ऽव्ययाम् । संभावितस्य cà7कीर्तिः मरणाद् अतिरिच्यते ॥ BhG_2.34 ॥ न ते केवलं निरतिशय-सुख-कीर्ति-हानि-मात्रम् । "पार्थो युद्धे प्रारब्धे पलायितः" इति अव्ययां सर्व-देश-काल-व्यापिनीम् अकीर्तिं च समर्थानि असमर्थान्य् अपि सर्वाणि भूतानि कथयिष्यन्ति । ततः किम् इति चेत् --- शैर्य-वीर्य-पराक्रमा3दिभिस् सर्व-संभावितस्य तद्-विपर्यय-जा ह्य् अकीर्तिः मरणाद् अतिरिच्यते । एवं-विधाया अकीर्तेर् मरणम् एव तव श्रेय इत्य्-अर्थः ॥ BhGR_2.34 ॥ बन्धु-स्नेहात् कारुण्याच् च युद्धान् निवृत्तस्य शूरस्य ममा7कीर्तिः कथम् आगमिष्यती7त्य् अत्रा8ह --- भयाद् रणाद् उपरतं मंस्यन्ते त्वां महा-रथाः । येषां च त्वं बहु-मतो भूत्वा यास्यसि लौघवम् ॥ BhG_2.35 ॥ येषां कर्ण-दुर्योधना3दीनां महा-रथानाम् इतः पूर्वं त्वं शूरो वैरी9ति बहु-मतो भूत्वा, इदानीं युद्धे समुपस्थिते निवृत्त-व्यापारतया लाघवं --- सुग्रहतां यास्यसि, ते महा-रथास् त्वां भयाद् युद्धाद् उपरतं मंस्यन्ते । शूराणां हि वैरिणां शत्रु-भयाद् र्ते बन्धु-स्नेहा3दिना युद्धाद् उपरतिर् no7पपद्यते ॥ BhGR_2.35 ॥ किं च, अवाच्य-वादांश् च बहून् वदिष्यन्ति तवा7हिताः । निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ BhG_2.36 ॥ शूराणां अस्माकं सन्निधौ कथम् अयं पार्थः क्षणम् अपि स्थातुं शक्नुयात्, अस्मत्-सन्निधानाद् अन्यत्र ह्य् अस्य सामर्थ्यम् इति तव सामर्थ्यं निन्दन्तः शूराणाम् अवाच्य-वादांश् च बहून् वदिष्यन्ति तव शत्रवो धार्तराष्ट्राः; ततो ऽधिकतरं दुःखं किं तव ? एवं-विधा1वाच्य-श्रवणान् मरणम् एव श्रेय इति त्वम् एव मंस्यसे ॥ BhGR_2.36 ॥ अतः शूरस्य आत्मना परेषां हननम्, आत्मनो वा परैर् हननम् उभयम् अपि श्रेयसे भवती7त्य् आह --- हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥ BhG_2.37 ॥ धर्म-युद्धे परैर् हतश् चेत्, तत एव परम-निःश्रेयसं प्राप्स्यसि; परान् वा हत्वा अकण्टकं राज्यं भोक्ष्यसे; अनभिसंहित-फलस्य युद्धा3ख्यस्य धर्मस्य परम-निःश्रेयसो1पायत्वात् तच् च परम-निःश्रेयसं प्राप्स्यसि; तस्माद् युद्धायो7द्योगः परम-पुरुषा1र्थ-लक्षण-मोक्ष-साधनम् इति निश्चित्य तद्-अर्थम् उत्तिष्ठ । कुन्ती-पुत्रस्य तवै7तद् एव युक्तम् इत्य्-अभिप्रायः ॥ BhGR_2.37 ॥ मुमुक्षोर् युद्धा1नुष्ठान-प्रकारम् आह --- सुख-दुःखे समे कृत्वा लाभा1लाभौ जया1जयौ । ततो युद्धाय युज्यस्व nai7वं पापम् अवाप्स्यसि ॥ BhG_2.38 ॥ एवं देहा1तिरिक्तम् अस्पृष्ट-समस्त-देह-स्व-भावं नित्यम् आत्मानं ज्ञात्वा युद्धे cà7वर्जनीय-शस्त्र-पाता3दि-निमित्त-सुख-दुःखा1र्थ-लाभा1लाभ-जय-परा-जयेष्व् अविकृत-बुद्धिः स्वर्गा3दि-फला1भिसन्धि-रहितः केवल-कार्य-बुद्ध्या युद्धम् आरभस्व । एवं कुर्वाणो न पापम् अवाप्स्यसि --- पापं दुःख-रूपं संसारं nà7वाप्स्यसि; संसार-बन्धान् मोक्ष्यसे इत्य्-अर्थः ॥ BhGR_2.38 ॥ एवम् आत्म-याथात्म्य-ज्ञानम् उपदिश्य तत्-पूर्वकं मोक्ष-साधन-भूतं कर्म-योगं वक्तुम् आरभते --- एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्म-बन्धं प्रहास्यसि ॥ BhG_2.39 ॥ सङ्ख्या बुद्धिः; बुद्ध्या9वधारणीयम् आत्म-तत्त्वं साङ्ख्यम् । ज्ञातव्ये आत्म-तत्त्वे तज्-ज्ञानाय या बुद्धिर् अभिधेया --- "न त्व् evà7हम्" इत्य् आरभ्य "तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि" इत्य्-अन्तेन sai9षा ते ऽभिहिता । आत्म-ज्ञान-पूर्वक-मोक्ष-साधन-भूत-कर्मा1नुष्ठाने यो बुद्धि-योगो वक्तव्यः, स इह योग-शब्देनो7च्यते । "दूरेण ह्य् अवरं कर्म बुद्धि-योगात्" इति हि वक्ष्यते । तत्र योगे या बुद्धिर् वक्तव्या, ताम् इमाम् अभिधीयमानां शृणु, यया बुद्ध्या युक्तः कर्म-बन्धं प्रहास्यसि । कर्मणा बन्धः कर्म-बन्धः; संसार-बन्ध इत्य्-अर्थः ॥ BhGR_2.39 ॥ वक्ष्यमाण-बुद्धि-युक्तस्य कर्मणो माहात्म्यम् आह --- ne7hà7भिक्रम-नाशो ऽस्ति प्रत्यवायो न विद्यते । स्व्-अल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥ BhG_2.40 ॥ इह कर्म-योगे nà7भिक्रम-नाशो ऽस्ति । अभिक्रमः --- आरम्भः । नाशः फल-साधन-भाव-नाशः । आरब्धस्या7समाप्तस्य विच्छिन्नस्या7पि न निष्फलत्वम् /आरब्धस्य विच्छेदे प्रत्यवायो ऽपि न विद्यते । अस्य कर्म-योगा3ख्यस्य धर्मस्य स्व्-अल्पा1ंशो ऽपि महतो भयात् --- संसार-भयात् त्रायते । अयम् अर्थः; "पार्थ nai7ve7ह nà7मुत्र विनाशस् तस्य विद्यते" इति उत्तरत्र प्रपञ्चयिष्यते । अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न फलाय भवन्ति; प्रत्यवायाय च भवन्ति ॥ BhGR_2.40 ॥ काम्य-कर्म-विषयाया बुद्धेर् मोक्ष-साधन-भूत-कर्म-विषयां बुद्धिं विशिनष्टि --- व्यवसाया3त्मिका बुद्धिर् eke9ह कुरु-नन्दन । बहु-शाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् ॥ BhG_2.41 ॥ इह --- शास्त्रीये सर्वस्मिन् कर्मणि व्यवसाया3त्मिका बुद्धिर् एका । मुमुक्षुणा9नुष्ठेये कर्मणि बुद्धिर् व्यवसाया3त्मिका बुद्धिः । व्यवसायः निश्चयः । सा हि बुद्धिर् आत्म-याथात्म्य-निश्चय-पूर्विका । काम्य-कर्म-विषया तु बुद्धिर् अव्यवसाया3त्मिका । तत्र हि कामा1धिकारे देहा1तिरिक्ता3tmà1स्तित्व-ज्ञान-मात्रम् अपेक्षितम्, nà8त्म-स्व-रूप-याथात्म्य-निश्चयः । स्व-रूप-याथात्म्या1निश्चये ऽपि स्वर्गा3दि-फला1र्थित्व-तत्-साधना1नुष्ठान-तत्-फला1नुभवानां संभवात्, अविरोधाच् च । se9यं व्यवसाया3त्मिका बुद्धिः एक-फल-साधन-विषयतयै9का; एकस्मै मोक्षा3ख्य-फलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते । अतः शास्त्रा1र्थस्यै7कत्वात् सर्व-कर्म-विषया बुद्धिर् एकै9व; यथै9क-फल-साधनतया आग्नेया3दीनां षण्णां se1ति-कर्तव्यताकानाम् एक-शास्त्रा1र्थतया तद्-विषया बुद्धिर् एका, तद्वद् इत्य्-अर्थः । अव्यवसायिनां तु स्वर्ग-पुत्र-पश्व्-अन्ना3दि-फल-साधन-कर्मा1धिकृतानां बुद्धयः फला3नन्त्याद् अनन्ताः । तत्रा7पि बहु-शाखाः; एकस्मै फलाय चोदिते ऽपि दर्श-पूर्ण-मासा3दौ कर्मणि, "आयुर् आशास् ते" इत्य्-आद्य्-अवगता1वान्तर-फल-भेदेन बहु-शाखत्वं च विद्यते । अतः अव्यवसायिनां बुद्धयो ऽनन्ता बहु-शाखाश् च । एतद् उक्तं भवति --- नित्येषु नैमित्तिकेषु कर्मसु प्रधान-फलानि अवान्तर-फलानि च यानि श्रूयमाणानि, तानि सर्वाणि परित्यज्य मोक्षै1क-फलतया सर्वाणि कर्माण्य् एक-शास्त्रा1र्थतया9नुष्ठेयानि; काम्यानि च स्व-वर्णा3श्रमो1चितानि, तत्-तत्-फलानि परित्यज्य मोक्ष-साधनतया नित्य-नैमित्तिकैर् एकी-कृत्य यथा-बलम् अनुष्ठेयानि --- इति ॥ BhGR_2.41 ॥ अथ काम्य-कर्मा1धिकृतान् निन्दति --- याम् इमाम् पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः । वेद-वाद-रताः पार्थ nà7न्यद् अस्ती7ति वादिनः ॥ BhG_2.42 ॥ कामा3त्मानः स्वर्ग-पराः जन्म-कर्म-फल-प्रदाम् । क्रिया-विशेष-बहुलां भोगा1इश्वर्य-गतिं प्रति ॥ BhG_2.43 ॥ भोगा1इश्वर्य-प्रसक्तानां तया9पहृत-चेतसाम् । व्यवसाया3त्मिका बुद्धिः समाधौ न विधीयते ॥ BhG_2.44 ॥ याम् इमां पुष्पितां --- पुष्प-मात्र-फलाम्, आपात-रमणीयां वाचम् अविपश्चितः --- अल्प-ज्ञाः भोगा1इश्वर्य-गतिं प्रति वर्तमानां प्रवदन्ति, वेद-वाद-रताः --- वेदेषु ये स्वर्गा3दि-फल-वादाः तेषु सक्ताः, nà7न्यद् अस्ती7ति वादिनः --- तत्-सङ्गा1तिरेकेण स्वर्गा3der अधिकं फलं nà7न्यद् अस्ती7ति वदन्तः, काम् आत्मानः काम् अप्रवण-मनसः, स्वर्ग-पराः --- स्वर्ग-परायणाः, स्वर्गा3दि-फला1वसाने पुनर्-जन्म-कर्मा3ख्य-फल-प्रदां, क्रिया-विशेष-बहुलां --- तत्त्व-ज्ञान-रहिततया क्रिया-विशेष-प्रचुराम् । भोगा1इश्वर्य-गतिं प्रति वर्तमानां याम् इमां पुष्पितां वाचं ये प्रवदन्ती7ति संबन्धः । तेषां भोगा1इश्वर्य-प्रसक्तानां तया --- वाचा भोगा1इश्वर्य-विषयया अपहृत-ज्ञानानां यथो2दित-व्यवसाया3त्मिका बुद्धिः, समाधौ मनसि न विधीयते, no7त्पद्यते, समाधीयते ऽस्मिन्न् आत्म-ज्ञानम् इति समाधिर् मनः । तेषां मनस्य् आत्म-याथात्म्य-निश्चय-पूर्वक-मोक्ष-साधन-भूत-कर्म-विषया बुद्धिः कदाचिद् अपि no7त्पद्यते इत्य्-अर्थः । अतः काम्येषु कर्मसु मुमुक्षुणा न सङ्गः कर्तव्यः ॥ BhGR_2.42 ॥43//44// एवम् अत्यल्प-फलानि पुनर्-जन्म-प्रसवानि कर्माणि माता-पितृ-सहस्रेभ्यो ऽपि वत्सलतरतया आत्मो1ज्जीवने प्रवृत्ता वेदाः किम् अर्थं वदन्ति, कथं वा वेदो1दितं त्याज्यतयो9च्यते इत्य् अत आह --- त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवा8र्जुन । निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ॥ BhG_2.45 ॥ त्रयो गुणास् त्रैगुण्यं सत्त्व-रजस्-तमांसि । सत्त्व-रजस्-तमः-प्रचुराः पुरुषास् त्रैगुण्य-शब्देनो7च्यन्ते; तद्-विषया वेदाः तमः-प्रचुराणां रजः-प्रचुराणां सत्त्व-प्रचुराणां च वत्सलतरतयै9व हितम् अवबोधयन्ति वेदाः । यद्य् एषां स्व-गुणा3नुगुण्येन स्वर्गा3दि-साधनम् एव हितं nà7वबोधयन्ति, तदै9ते रजस्-तमः-प्रचुरतया सात्त्विक-फल-मोक्ष-विमुखाः svà1पेक्षित-फल-साधनम् अजानन्तः काम-प्रावण्य-विवशा अनुपादेयेषु उपादेय-भ्रान्त्या प्रविष्टाः प्रनष्टा भवेयुः । अतस् त्रैगुण्य-विषया वेदाः, त्वं तु निस्त्रैगुण्यो भव --- इदानीं सत्त्व-प्रचुरस् त्वं तद् एव वर्धय; nà7न्योन्य-सङ्कीर्ण-गुण-त्रय-प्रचुरो भव; न तत्-प्राचुर्यं वर्धये7त्य्-अर्थः । निर्द्वन्द्वः --- निर्गत-सकल-सांसारिक-स्व-भावः; नित्य-सत्त्व-स्थः --- गुण-द्वय-रहित-नित्य-प्रवृद्ध-सत्त्व-स्थो भव । कथम् इति चेत्, निर्योग-क्षेमः आत्म-स्व-रूप-तत्-प्राप्त्य्-उपाय-बहिर्-भूतानाम् अर्थानां योगं प्राप्तानां च क्षेमं परित्यज्य आत्मवान् भव --- आत्म-स्व-रूपान् वेषण-परो भव । अप्राप्तस्य प्राप्तिर् योगः प्राप्तस्य परिक्षणं क्षेमः । एवं वर्तमानस्य ते रजस्-तमः-प्रचुरता नश्यति, सत्त्वं च वर्धते ॥ BhGR_2.45 ॥ यावान् अर्थ उदपाने सर्वतः संप्लुतो1दके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ BhG_2.46 ॥ न च वेदो1दितं सर्वं सर्वस्यो7पादेयम्; यथा सर्वा1र्थ-परिकल्पिते सर्वतः संप्लुतो1दके उदपाने पिपासोर् यावान् अर्थः --- यावद् एव प्रयोजनम्, तावद् एव तेनो7पादीयते, न सर्वम्; एवं सर्वेषु च वेदेषु ब्राह्मणस्य विजानतः --- वैदिकस्य मुमुक्षोः यद् एव मोक्ष-साधनं तद् evo7= पादेयम्; nà7न्यत् ॥ BhGR_2.46 ॥ अतः सत्त्व-स्थस्य मुमुक्षोर् एतावद् evo7पादेयम् इत्य् आह --- कर्मण्य् evà7धिकारस् ते मा फलेषु कदा-चन । मा कर्म-फल-हेतुर् भूः मा ते सङ्गो ऽस्त्व् अकर्मणि ॥ BhG_2.47 ॥ नित्ये नैमित्तिके काम्ये च केन-चित् फल-विशेषेण संबन्धितया श्रूयमाणे कर्मणि नित्य-सत्त्व-स्थस्य मुमुक्षोस् ते कर्म-मात्रे ऽधिकारः । तत्-संबन्धितया9वगतेषु फलेषु न कदा-चिद् अप्य् अधिकारः । स-फलस्य बन्ध-रूपत्वात् फल-रहितस्य केवलस्य मद्-आराधन-रूपस्य मोक्ष-हेतुत्वाच् च । मा च कर्म-फलयोर् हेतु-भूः । त्वया9नुष्ठीयमाने ऽपि कर्मणि नित्य-सत्त्व-स्थस्य मुमुक्षोस् तव अकर्तृत्वम् अप्य् अनुसन्धेयम् । फलस्या7पि क्षुन्-निवृत्त्य्-आदेर् न त्वं हेतुर् इत्य् अनुसन्धेयम् । तद्-उभयं गुणेषु वा सर्वे3श्वरे मयि và9नुसन्धेयम् इत्य् उत्तरत्र वक्ष्यते । एवम् अनुसन्धाय कर्म कुरु । अकर्मणि --- अननुष्ठाने, न योत्स्यामी7ति यत् त्वया9भिहितम्, न तत्र ते सङ्गो ऽस्तु; उक्तेन प्रकारेण युद्धा3दि-कर्मण्य् एव सङ्गो ऽस्त्व् इत्य्-अर्थः ॥ BhGR_2.47 ॥ एतद् एव स्फुटी-करोति --- योग-स्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्-जय । सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ BhG_2.48 ॥ राज्य-बन्धु-प्रभृतिषु सङ्गं त्यक्त्वा युद्धा3दीनि कर्माणि योग-स्थः कुरु, तद्-अन्तर्-भूत-विजया3दि-सिद्ध्य्-असिद्ध्योस् समो भूत्वा कुरु । तद् इदं सिद्ध्य्-असिद्ध्योस् समत्वं योग-स्थ इत्य् अत्र योग-शब्देनो7च्यते । योगः --- सिद्ध्य्-असिद्धियोस् समत्व-रूपं चित्त-समाधानम् ॥ BhGR_2.48 ॥ किम् अर्थम् इदम् असकृद् उच्यत इत्य् अत आह --- दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्-जय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥ BhG_2.49 ॥ यो ऽयं प्रधान-फल-त्याग-विषयो ऽवान्तर-फल-सिद्ध्य्-असिद्ध्योस् समत्व-विषयश् च बुद्धि-योगः; तद्-युक्तात् कर्मण इतरत् कर्म दूरेणा7वरम् । महद् इदं द्वयोर् उत्कर्षा1पकर्ष-रूपं वैरूप्यम् । उक्त-बुद्धि-योग-युक्तं कर्म निखिल-सांसारिक-दुःखं विनिवर्त्य परम-पुरुषा1र्थ-लक्षणं च मोक्षं प्रापयति । इतरद् अपरिमित-दुःख-रूपं संसारम् इति । अतः कर्मणि क्रियमाणे उक्तायां बुद्धौ शरणम् अन्विच्छ । शरणं --- वास-स्थानम् । तस्याम् एव बुद्धौ वर्तस्वे7त्य्-अर्थः । कृपणाः फल-हेतवः --- फल-सङ्गा3दिना कर्म कुर्वाणाः कृपणाः --- संसारिणो भवेयुः ॥ BhGR_2.49 ॥ बुद्धि-युक्तो जहाती7ह उभे सुकृत-दुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ BhG_2.50 ॥ बुद्धि-योग-युक्तस् तु कर्म कुर्वाणः उभे सुकृत-दुष्कृते अनादि-काल-सञ्चिते अनन्ते बन्ध-हेतु-भूते जहाति । तस्माद् उक्ताय बुद्धि-योगाय युज्यस्व । योगः कर्मसु कौशलम् --- कर्मसु क्रियमाणेष्व् अयं बुद्धि-योगः कौशलम् --- अतिसामर्थ्यम् । अतिसामर्थ्य-साध्य इत्य्-अर्थः ॥ BhGR_2.50 ॥ कर्म-जं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥ BhG_2.51 ॥ बुद्धि-योग-युक्ताः कर्म-जं फलं त्यक्त्वा कर्म कुर्वन्तः, तस्माज् जन्म-बन्ध-विनिर्मुक्ताः अनामयं पदं गच्छन्ति हि --- प्रसिद्धं ह्य् एतत् सर्वासू7पनिषत्स्व् इत्य्-अर्थः ॥ BhGR_2.51 ॥ यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ BhG_2.52 ॥ उक्त-प्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूत-कल्मषस्य ते बुद्धिर् यदा मोह-कलिलम् अत्यल्प-फल-सङ्ग-हेतु-भूतं मोह-रूपं कलुषं व्यतितरिष्यति, तदा अस्मत्तः इतः पूर्वं त्याज्यतया श्रुतस्य फला3देः इतः पश्चाच् छ्रोतव्यस्य च कृते स्वयम् एव निर्वेदं गन्तासि --- गमिष्यसि ॥ BhGR_2.52 ॥ "योगे त्व् इमां शृणु" इत्य्-आदिनो9क्तस्या8त्म-याथात्म्य-ज्ञान-पूर्वकस्य बुद्धि-विशेष-संस्कृतस्य धर्मा1नुष्ठानस्य लक्ष-भूतं योगा3ख्यं फलम् आह --- श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि ॥ BhG_2.53 ॥ श्रुतिः श्रवणम् । अस्मत्तः श्रवणेन विशेषतः प्रतिपन्ना सकले1तर-विसजातीय-नित्य-निरतिशय-सूक्ष्म-तत्त्वा3त्म-विषया, स्वयम् अचला एक-रूपा बुद्धिः असङ्ग-कर्मा1नुष्ठानेन निर्मलीकृते मनसि यदा निश्चला स्थास्यति, तदा योगम् आत्मा1वलोकनम् अवाप्स्यसि । एतद् उक्तं भवति --- शास्त्र-जन्या3त्म-ज्ञान-पूर्वक-कर्म-योगः स्थित-प्रज्ञता4ख्य-ज्ञान-निष्ठाम् आपादयति; ज्ञान-निष्ठा-रूपा स्थित-प्रज्ञता तु योगा3ख्यम् आत्मा1वलोकनं साधयति इति ॥ BhGR_2.53 ॥ एतद् उक्तः पार्थो ऽसङ्ग-कर्मा1नुष्ठान-रूप-कर्म-योग-साध्य-स्थित-प्रज्ञताया योग-साधन-भूतायाः स्व-रूपम्, स्थित-प्रज्ञस्या7नुष्ठान-प्रकारं च पृच्छति --- अर्जुन उवाच --- स्थित-प्रज्ञस्य का भाषा समाधि-स्थस्य केशव । स्थित-धीः किं प्रभाषते किम् आसीत व्रजेत किम् ॥ BhG_2.54 ॥ समाधि-स्थस्य स्थित-प्रज्ञस्य का भाषा को वाचकश् शब्दः ? तस्य स्व-रूपं कीदृशम् इत्य्-अर्थः । स्थित-प्रज्ञः किं च भाषा4दिकं करोति ? ॥ BhGR_2.54 // वृत्ति-विशेष-कथनेन स्व-रूपम् अप्य् उक्तं भवती7ति वृत्ति-विशेष उच्यते --- श्री-भगवान् उवाच --- प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् । आत्मन्य् evà8त्मना तुष्टः स्थित-प्रज्ञस् तदो9च्यते ॥ BhG_2.55 ॥ आत्मन्य् evà8त्मना मनसा आत्मै1kà1वलम्बनेन तुष्टः तेन तोषेण तद्-व्यतिरिक्तान् सर्वान् मनो-गतान् कामान् यदा प्रकर्षेण जहाति, तदा9यं स्थित-प्रज्ञ इत्य् उच्यते । ज्ञान-निष्ठा-काष्ठे9यम् ॥ BhGR_2.55 ॥ अनन्तरं ज्ञान-निष्ठस्य ततो ऽर्वाचीना1दूर-विप्रकृष्टा1वस्थो9च्यते --- दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः । वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ॥ BhG_2.56 ॥ प्रिय-विश्लेषा3दि-दुःख-निमित्तेषु उपस्थितेषु अनुद्विग्न-मनाः --- न दुःखी भवति; सुखेषु विगत-स्पृहः --- प्रियेषु सन्निहितेष्व् अपि विगत-स्पृहः, वीत-राग-भय-क्रोधः --- अनागतेषु स्पृहा रागः, तद्-रहितः; प्रिय-विश्लेषा1प्रिया3गमन-हेतु-दर्शन-निमित्तं दुःखं भयम्, तद्-रहितः; प्रिय-विश्लेषा1प्रिया3गमन-हेतु-भूत-चेतना1न्तर-गत-दुःख-हेतु-भूत-स्व-मनो-विकारः क्रोधः, तद्-रहितः; एवं-भूतः मुनिः --- आत्म-मनन-शीलः स्थित-धीर् इत्य् उच्यते ॥ BhGR_2.56 ॥ ततो ऽर्वाचीन-दशा प्रोच्यते --- यः सर्वत्रा7नभिस्नेहस् तत् तत् प्राप्य शुभा1शुभम् । nà7भिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ BhG_2.57 ॥ यः सर्वत्र प्रियेषु अनभिस्नेहः उदासीनः; प्रिय-संश्लेष-विश्लेष-रूपं शुभा1शुभं प्राप्या7भिनन्दन-द्वेष-रहितः, सो ऽपि स्थित-प्रज्ञः ॥ BhGR_2.57 ॥ ततो ऽर्वाचीन-दशाम् आह --- यदा संहरते cà7यं कूर्मो ऽङ्गानी7व सर्वशः । इन्द्रियाणी7न्द्रिया1र्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥ BhG_2.58 ॥ यदे9न्द्रियाणी7न्द्रिया1र्थान् स्पृष्टुम् उद्युक्तानि, तदै9व कूर्मो ऽङ्गानी7व, इन्द्रिया1र्थेभ्यः सर्वशः प्रतिसंहृत्य मन आत्मन्य् अवस्थापयति, सो ऽपि स्थित-प्रज्ञः । एवं चतुर्-विधा ज्ञान-निष्ठा । पूर्व-पूर्वा उत्तरो1त्त्र-निष्पाद्या ॥ BhGR_2.58 ॥ इदानीं ज्ञान-निष्ठाया दुष्प्रापतां तत्-प्राप्त्य्-उपायं cà8ह --- विषया विनिवर्तन्ते निराहारस्य देहिनः । रस-वर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥ BhG_2.59 ॥ इन्द्रियाणाम् आहारा विषयाः; निराहारस्य विषयेभ्यः प्रत्याहृते1न्द्रियस्य देहिनो विषया विनिवर्तमाना रस-वर्जं विनिवर्तन्ते; रसः रागः । विषय-रागो न निवर्तत इत्य्-अर्थः । रागो ऽप्य् आत्म-स्व-रूपं विषयेभ्यः परं सुखतरं दृष्ट्वा निवर्तते ॥ BhGR_2.59 ॥ यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ BhG_2.60 ॥ आत्म-दर्शनेन विना विषय-रागो न निवर्तते, अनिवृत्ते विषय-रागे विपश्चितो यतमानस्या7पि पुरुषस्ये7न्द्रियाणि प्रमाथीनि बलवन्ति, मनः प्रसह्य हरन्ति । एवम् इन्द्रिय-जयः आत्म-दर्शना1धीनः, आत्म-दर्शनम् इन्द्रिय-जया1धीनम् इति ज्ञान-निष्ठा दुष्प्रापा ॥ BhGR_2.60 ॥ तानि सर्वाणि संयम्य युक्त आसीत मत्-परः । वशे हि यस्ये7न्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ BhG_2.61 ॥ अस्य सर्वस्य परिजिहीर्षया विषया1नुराग-युक्ततया दुर्जयानी7न्द्रियाणि संयम्य, चेतसश् शुभा3श्रय-भूते मयि मनो ऽवस्थाप्य समाहित आसीत । मनसि मद्-विषये सति निर्दग्धा1शेष-कल्मषतया निर्मलीकृतं विषया1नुराग-रहितं मन इन्द्रियाणि स्व-वशानि करोति । ततो वश्ये1न्द्रियं मन आत्म-दर्शनाय प्रभवति । यथो9क्तम्, "यथा9ग्निर् उद्धत-शिखः कक्षं दहति sà1निलः । तथा चित्त-स्थितो विष्णुर् योगिनां सर्व-किल्बिषम् ॥ BhGR_2." इति । तदा0ह "वशे हि यस्ये7न्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता"+इति ॥ BhGR_2.61 ॥ एवं मय्य् अनिवेश्य मनः स्व-यत्न-गौरवेणे7न्द्रिय-जये प्रवृत्तो विनष्टो भवती7त्य् आह --- ध्यायतो विषयान् पुंसः सङ्गस् तेषू7पजायते । सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते ॥ BhG_2.62 ॥ क्रोधाद् भवति संमोहः संमोहात् स्मृति-विभ्रमः । स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति ॥ BhG_2.63 ॥ अनिरस्त-विषया1नुरागस्य हि मय्य् अनिवेशित-मनस इन्द्रियाणि संयम्या7वस्थितस्या7पि अनादि-पाप-वासनया विषय-ध्यानम् अवर्जनीयं स्यात् । ध्यायतो विषयान् पुंसः पुनर् अपि सङ्गो ऽतिप्रवृद्धो जायते । सङ्गात् संजाते कामः । कामो नाम सङ्गस्य विपाक-दशा । पुरुषो यां दशाम् आपन्नो विषयान् अभुक्त्वा स्थातुं न शक्नोति, स कामः ॥ कामात् क्रोधो ऽभिजायते । कामे वर्तमाने, विषये cà7सन्निहिते, सन्निहितान् पुरुषान् प्रति, एभिर् अस्मद्-इष्टं विहितम् इति क्रोधो भवति । क्रोधाद् भवति संमोहः । संमोहः कृत्या1कृत्य-विवेक-शून्यता । तया सर्वं करोति । ततश् च प्रारब्धे इन्द्रिय-जया3दिके प्रयत्ने स्मृति-भ्रंशो भवति । स्मृति-भ्रंशाद् बुद्धि-नाशः आत्म-ज्ञाने यो व्यवसायः कृतः, तस्य नाशः स्यात् । बुद्धि-नाशात् पुनर् अपि संसारे निमग्नो विनष्टो भवति ॥ BhGR_2.62 ॥63// राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्म-वश्यैर् विधेया3त्मा प्रसादम् अधिगच्छति ॥ BhG_2.64 ॥ उक्तेन प्रकारेण मयि सर्वे3श्वरे चेतसश् शुभा3श्रय-भूते न्यस्त-मनाः निर्दग्धा1शेष-कल्मषतया राग-द्वेष-वियुक्तैर् आत्म-वश्यैर् इन्द्रियैः विषयांश् चरन् विषयांस् तिरस्कृत्य वर्तमानः विधेया3त्मा विधेय-मनाः प्रसादम् अधिगच्छति निर्मला1न्तःकरणो भवती7त्य्-अर्थः ॥ BhGR_2.64 ॥ प्रसादे सर्व-दुःखानां हानिर् अस्यो7पजायते । प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥ BhG_2.65 ॥ अस्य पुरुषस्य मनः-प्रसादे सति प्रकृति-संसर्ग-प्रयुक्त-सर्व-दुःखानां हानिर् उपजायते । प्रसन्न-चेतसः आत्मा1वलोकन-विरोधि-दोष-रहित-मनसः तदानीम् एव हि विविक्ता3त्म-विषया बुद्धिः पर्यवतिष्ठते । अतो मनः-प्रसादे सर्व-दुःखानां हानिर् भवत्य् एव /65॥ nà7स्ति बुद्धिर् अयुक्तस्य न cà7युक्तस्य भावना । न cà7भावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥ BhG_2.66 ॥ मयि सन्न्यस्त-मनो-रहितस्य स्व-यत्नेने7न्द्रिय-नियमने प्रवृत्तस्य कदाचिद् अपि विविक्ता3त्म-विषया बुद्धिर् न सेत्स्यति/ अत एव तस्य तद्-भावना च न संभवति । विविक्ता3त्मानम् अभावयतो विषय-स्पृहा1शान्तिर् न भवति । अशान्तस्य विषय-स्पृहा1युक्तस्य कुतो नित्य-निरतिशय-सुख-प्राप्तिः ॥ BhGR_2.66 ॥ पुनर् अप्य् उक्तेन प्रकारेणे7न्द्रिय-नियमनम् अकुर्वतो ऽनर्थम् आह --- इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते । तद् अस्य हरति प्रज्ञां वायुर् नावम् ivà7म्भसि ॥ BhG_2.67 ॥ इन्द्रियाणां विषयेषु चरतां वर्तमानानां वर्तनम् अनु यन् मनो विधीयते पुरुषेणा7नुवर्त्यते, तन् मनो ऽस्य विविक्ता3त्म-प्रवणां प्रज्ञां हरति विषय-प्रवणां करोती7त्य्-अर्थः; यथा9म्भसि नीयमानां nà7वं प्रतिकूलो वायुः प्रसह्य हरति ॥ BhGR_2.67 ॥ तस्माद् यस्य महा-बाहो निगृहीतानि सर्वशः । इन्द्रियाणी7न्द्रिया1र्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥ BhG_2.68 ॥ तस्माद् उक्तेन प्रकारेण शुभा3श्रये मयि निविष्ट-मनसो यस्ये7न्द्रियाणि इन्द्रिया1र्थेभ्यः सर्वशो निगृहीतानि, तस्यै7và8त्मनि प्रज्ञा प्रतिष्ठिता भवति ॥ BhGR_2.68 ॥ एवं नियते1न्द्रियस्य प्रसन्न-मनसः सिद्धिम् आह --- या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥ BhG_2.69 ॥ या आत्म-विषया बुद्धिः सर्व-भूतानां निशा निशे9và7प्रकाशा, तस्याम् आत्म-विषयायां बुद्धौ इन्द्रिय-संयमी प्रसन्न-मनाः जागर्ति आत्मानम् अवलोकयन् आस्त इत्य्-अर्थः । यस्यां शब्दा3दि-विषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति,; सा शब्दा3दि-विषया बुद्धिर् आत्मानं पश्यतो मुनेर् निशे9và7प्रकाशा भवति ॥ BhGR_2.69 ॥ आपूर्यमाणम् अचल-प्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न काम-कामी ॥ BhG_2.70 ॥ यथा स्वेनै7và8पूर्यमाणम् एक-रूपं समुद्रं नादेय्य आपः प्रविशन्ति, आसाम् अपां प्रवेशे ऽप्य् अप्रवेशे च समुद्रो न कञ्चन विशेषम् आपद्यते --- एवं सर्वे कामाः शब्दा3दयो विषयाः यं संयमिनं प्रविशन्ति इन्द्रिय-गोचरतां यान्ति, स शान्तिम् आप्नोति । शब्दा3दिष्व् इन्द्रिय-गोचरताम् आपन्नेष्व् अनापन्नेषु च svà3tmà1वलोकन-तृप्त्यै9व यो न विकारम् आप्नोति, स एव शान्तिम् आप्नोती7त्य्-अर्थः । न काम-कामी । यः शब्दा3दिभिर् विक्रियते, स कदाचिद् अपि न शान्तिम् आप्नोति ॥ BhGR_2.70 ॥ विहाय कामान् यः सर्वान् पुमांश् चरति निस्स्पृहः । निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति ॥ BhG_2.71 ॥ काम्यन्त इति कामाः शब्दा3दयः । यः पुमान् शब्दा3दीन् सर्वान् विषयान् विहाय तत्र निस्स्पृहः तत्र ममता-रहितश् च, अनात्मनि देहे आत्मा1भिमान-रहितश् चरति; स आत्मानं दृष्ट्वा शान्तिम् अधिगच्छति ॥ BhGR_2.71 ॥ एषा ब्राह्मी स्थितिः पार्थ nai7नां प्राप्य विमुह्यति । स्थित्वा9स्याम् अन्त-काले ऽपि ब्रह्म-निर्वाणम् ऋच्छति ॥ BhG_2.72 ॥ एषा नित्या3त्म-ज्ञान-पूर्विका असङ्ग-कर्मणि स्थितिः स्थित-धी-लक्षा ब्राह्मी ब्रह्म-प्रापिका । ईदृशीं कर्मणि स्थितिं प्राप्य न विमुह्यति पुनः संसारं nà8प्नोति, अस्याः स्थित्याम् अन्तिमे ऽपि वयसि स्थित्वा ब्रह्म-निर्वाणम् ऋच्छति निर्वाण-मयं ब्रह्म गच्छति; सुखै1कतानम् आत्मानम् अवाप्नोती7त्य्-अर्थः ॥ एवम् आत्म-याथात्म्यं युद्धा3ख्यस्य च कर्मणस् तत्-प्राप्ति-साधनताम् अजानतः शरीरा3त्म-ज्ञानेन मोहितस्य, तेन च मोहेन युद्धान् निवृत्तस्य मोह-शान्तये नित्या3त्म-विषया साङ्ख्य-बुद्धिः, तत्-पूर्विका च असङ्ग-कर्मा1नुष्ठान-रूप-कर्म-योग-विषया बुद्धिः स्थित-प्रज्ञता-योग-साधन-भूता द्वितीये अध्याये प्रोक्ता; तद् उक्तम्, "नित्या3tmà1सङ्ग-कर्मे3हा-गोचरा साङ्ख्य-योग-धीः । द्वितीये स्थित-धी-लक्षा प्रोक्ता तन्-मोह-शान्तये" इति ॥ BhGR_2.72 ॥ ******************** ADHYAYA 3 ******************** तद् एवं मुमुक्षुभिः प्राप्यतया वेदा1nto1दित-निरस्त-निखिला1विद्या4दि-दोष-गन्धा1नवधिका1तिशया1संख्येय-कल्याण-गुण-गण-पर-ब्रह्म-पुरुषो1त्तम-प्राप्त्य्-उपाय-भूत-वेदनो2पासन-ध्याना3दि-शब्द-वाच्य-तद्-ऐकान्तिका3त्यन्तिक-भक्तिं वक्तुं तद्-अङ्ग-भूतं "य आत्मा9पहत-पाप्मा" इत्य्-आदि-प्रजापति-वाक्यो1दितं प्राप्तुर् आत्मनो याथात्म्य-दर्शनं तन्-नित्यता-ज्ञान-पूर्वका1सङ्ग-कर्म-निष्पाद्य-ज्ञान-योग-साध्यम् उक्तम् । प्रजापति-वाक्ये हि दहर-वाक्यो1दित-पर-विद्या2शेषतया प्राप्तुर् आत्मनस् स्व-रूप-दर्शनम्, "यस् तम् आत्मानम् अनुविद्य विजानाति" इत्य् उक्त्वा जागरित-स्वप्न-सुषुप्त्य्-अतीतं प्रत्यग्-आत्म-स्व-रूपम् अशरीरं प्रतिपाद्य, "एवम् एवै7ष संप्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेणा7भिनिष्पद्यते" इति दहर-विद्या-फलेनो7पसंहृतम् । अन्यत्रा7पि, "अध्यात्म-योगा1धिगमेन देवं मत्वा धीरो हर्ष-शोकौ जहाति" इत्य् एवम् आदिषु, देवं मत्वे9ति विधीयमान-पर-विद्या2ङ्गतया अध्यात्म-योगा1धिगमेने7ति प्रत्यग्-आत्म-ज्ञानम् अपि विधाय, "न जायते म्रियते वा विपश्चित्" इत्य्-आदिना प्रत्यग्-आत्म-स्व-रूपं विशोध्य, "अणोर् अणीयान्", इत्य् आरभ्य, "महा2न्तं विभुम् आत्मानं मत्वा धीरो न शोचति", "nà7यम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यम् एवै7ष वृणुते तेन लभ्यस् तस्यै7ष आत्मा विवृणुते तनूं स्वाम् ॥ BhGR_3." इत्य्-आदिभिः पर-स्व-रूपं तद्-उपासनम् उपासनस्य च भक्ति-रूपतां प्रतिपाद्य, "विज्ञान-सारथिर् यस् तु मनः-प्रग्रहवान् नरः । सो ऽध्वनः पारम् आप्नोति तद्-विष्णोः परमं पदम् ॥ BhGR_3." इति पर-विद्या-फलेनो7पसंहृतम् । अतः परम् अध्याय-चतुष्टयेन इदम् एव प्राप्तुः प्रत्यग्-आत्मनो दर्शनं ससाधनं प्रपञ्चयति --- अर्जुन उवाच --- ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जना1र्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥ BhG_3.1 ॥ व्यामिश्रेणै7व वाक्येन बुद्धिं मोहयसी7व मे । तद् एकं वद, निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् ॥ BhG_3.2 ॥ यदि कर्मणो बुद्धिर् एव ज्यायसी9ति ते मता, किम् अर्थं तर्हि घोरे कर्मणि मां नियोजयसि । एतद् उक्तं भवति --- ज्ञान-निष्ठै9và8tmà1वलोकन-साधनम्; कर्म-निष्ठा तु तस्याः निष्पादिका; आत्मा1वलोकन-साधन-भूता च ज्ञान-निष्ठा सकले1न्द्रिय-मनसां शब्दा3दि-विषय-व्यापारो1परति-निष्पाद्ये9त्य् अभिहिता । इन्द्रिय-व्यापारो1परति-निष्पाद्यम् आत्मा1वलोकनं चेत् सिषाधयिषितम्, सकल-कर्म-निवृत्ति-पूर्वक-ज्ञान-निष्ठायाम् evà7हं नियोजयितव्यः । किम् अर्थं घोरे कर्मणि सर्वे1न्द्रिय-व्यापार-रूपे आत्मा1वलोकन-विरोधिनि कर्मणि मां नियोजयसी7ति ॥ अतो मिश्र-वाक्येन मां मोहयसी7व --- प्रतिभाति । तथा ह्य् आत्मा1वलोकन-साधन-भूतायाः सर्वे1न्द्रिय-व्यापारो1परति-रूपायाः ज्ञान-निष्ठायाः तद्-विपर्यय-रूपं कर्म साधनम्, तद् एव कुर्व् इति वाक्यं विरुद्धं व्यामिश्रम् एव । तस्माद् एकम् अमिश्र-रूपं वाक्यं वद, येन वाक्येना7हम् अनुष्ठेय-रूपं निश्चित्य श्रेयः प्राप्नुयाम् ॥ BhGR_3.1-2 ॥ श्री-भगवान् उवाच --- लोके ऽस्मिन् द्वि-विधा निष्ठा पुरा प्रोक्ता मया9नघ । ज्ञान-योगेन साङ्ख्यानां कर्म-योगेन योगिनाम् ॥ BhG_3.3 ॥ पूर्वो1क्तं न सम्यग्-अवधृतं त्वया । पुरा ह्य् अस्मिन् लोके विचित्रा1धिकारि-पूर्णे, द्वि-विधा निष्ठा ज्ञान-कर्म-विषया यथा2धिकारम् असङ्कीर्णइ9व मयो9क्ता । न हि सर्वो लौकिकः पुरुषः संजात-मोक्षा1भिलाषस् तदानीम् एव ज्ञान-योगा1धिकारे प्रभवति, अपि त्व् अनभिसंहित-फलेन केवल-परम-पुरुषा3राधन-वेषेणा7नुष्ठितेन कर्मणा विध्वस्त-svà1न्त-मलः, अव्याकुले1न्द्रियो ज्ञान-निष्ठायाम् अधिकरोति । "यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः" इति परम-पुरुषा3राधनै1क-वेषता कर्मणां वक्ष्यते । ihà7पि, "कर्मण्य् evà7धिकारस् ते" इत्य्-आदिना अनभिसंहित-फलं कर्म अनुष्ठेयं विधाय, तेन विषय-व्याकुलता-रूप-मोहाद् उत्तीर्ण-बुद्धेः "प्रजहाति यदा कामान्" इत्य्-आदिना ज्ञान-योग उदितः । अतः साङ्ख्यानाम् एव ज्ञान-योगेन स्थितिर् उक्ता । योगिनां तु कर्म-योगेन । सङ्ख्या बुद्धिः तद्-युक्ताः साङ्ख्याः --- आत्मै1क-विषयया बुद्ध्या संबन्धिनः साङ्ख्याः; अतद्-अर्हाः कर्म-योगा1धिकारिणो योगिनः । विषय-व्याकुल-बुद्धि-युक्तानां कर्म-योगे ऽधिकारः; अव्याकुल-बुद्धीनां तु ज्ञान-योगे ऽधिकार उक्त इति न किंचिद् इह विरुद्धं व्यामिश्रम् अभिहितम् ॥ BhGR_3.3 ॥ सर्वस्य लौकिकस्य पुरुषस्य मोक्षे1च्छायां जातायां सहसइ9व ज्ञान-योगो दुष्कर इत्य् आह --- न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥ BhG_3.4 ॥ न शास्त्रीयाणां कर्मणाम् अनारम्भाद् एव, पुरुषो नैष्कर्म्यं --- ज्ञान-निष्ठां प्राप्नोति । न cà8रब्धस्य शास्त्रीयस्य त्यागात्; यतो ऽनभिसंहित-फलस्य परम-पुरुषा3राधन-वेषस्य कर्मणः सिद्धिः सा । अतस् तेन विना तां न प्राप्नोति । अनभिसंहित-फलैः कर्मभिर् अनाराधित-गोविन्दैर् अविनष्टा1नादि-काल-प्रवृत्ता1नन्त-पाप-सञ्चयैर् अव्याकुले1न्द्रियता-पूर्विका आत्म-निष्ठा दुस्संपादा ॥ BhGR_3.4 ॥ एतद् evo7पपादयति --- न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् । कार्यते ह्य् अवशः कर्म सर्वः प्रकृति-जैर् गुणैः ॥ BhG_3.5 ॥ न ह्य् अस्मिन् लोके वर्तमानः पुरुषः कश्चित् कदाचिद् अपि कर्मा1कुर्वाणस् तिष्ठति; न किंचित् करोमी7ति व्यवसितो ऽपि सर्वः पुरुषः प्रकृति-संभवैः सत्त्व-रजस्-तमोभिः प्राचीन-कर्मा1नुगुणं प्रवृद्धैर् गुणैः svo1चितं कर्म प्रति अवशः कार्यते -- प्रवर्त्यते । अत उक्त-लक्षणेन कर्म-योगेन प्राचीनं पाप-संचयं नाशयित्वा गुणांश् च सत्त्वा3दीन् वशे कृत्वा निर्मला1न्तःकरणेन संपाद्यो ज्ञान-योगः ॥ BhGR_3.5 ॥ अन्यथा ज्ञान-योगाय प्रवृत्तो मिथ्या4चारो भवती7त्य् आह --- कर्मे1न्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रिया1र्थान् विमूढा3त्मा मिथ्या4चारः स उच्यते ॥ BhG_3.6 ॥ अविनष्ट-पापतया अजिता1न्तःकरणः आत्म-ज्ञानाय प्रवृत्तो विषय-प्रवणतया आत्मनि विमुखीकृत-मनाः विषयान् एव स्मरन् य आस्ते, अन्यथा संकल्प्य अन्यथा चरती7ति स मिथ्या4चार उच्यते । आत्म-ज्ञानायो7द्युक्तो विपरीतो विनष्टो भवती7त्य्-अर्थः ॥ BhGR_3.6 ॥ यस् त्व् इन्द्रियाणि मनसा नियम्या8रभते ऽर्जुन । कर्मे1न्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ॥ BhG_3.7 ॥ अतः पूर्वा1भ्यस्त-विषय-सजातीये शास्त्रीये कर्मणि इन्द्रियाण्य् आत्मा1वलोकन-प्रवृत्तेन मनसा नियम्य तैः स्वत एव कर्म-प्रवणैर् इन्द्रियैर् असङ्ग-पूर्वकं यः कर्म-योगम् आरभते, सो ऽसंभाव्यमान-प्रमादत्वेन ज्ञान-निष्ठाद् अपि पुरुषाद् विशिष्यते ॥ BhGR_3.7 ॥ नियतं कुरु कर्म त्वं कर्मं ज्यासयो ह्य् अकर्मणः । शरीर-यात्रा9पि च ते न प्रसिद्ध्येद् अकर्मणः ॥ BhG_3.8 ॥ नियतं व्याप्तम्; प्रकृति-संसृष्टेन हि व्याप्तं कर्म, अनादि-वासनया प्रकृति-संसृष्टस् त्वं नियतत्वेन सुशकत्वाद् असंभावित-प्रमादत्वाच् च कर्मणः, कर्मै7व कुरु; अकर्मणः ज्ञान-निष्ठाया अपि कर्मै7व ज्यायः । "नैष्कर्म्यं पुरुषो ऽशुनुते" इति प्रक्रमाद् अकर्म-शब्देन ज्ञान-निष्ठै9vo7च्यते । ज्ञान-निष्ठा2धिकारिणो ऽप्य् अनभ्यस्त-पूर्वतया ह्य् अनियतत्वेन दुःशकत्वात् सप्रमादत्वाच् च ज्ञान-निष्ठायाः, कर्म-निष्ठै9व ज्यायसी; कर्मणि क्रियमाणे च आत्म-याथात्म्य-ज्ञानेना8त्मनो ऽकर्तृत्वा1नुसन्धानम् अनन्तरम् एव वक्ष्यते । अत आत्म-ज्ञानस्या7पि कर्म-योगा1न्तर्गतत्वात् स एव ज्यायान् इत्य्-अर्थः । कर्मणो ज्ञान-निष्ठाया ज्यायस्त्व-वचनं ज्ञान-निष्ठायाम् अधिकारे सत्य् evo7पपद्यते । यदि सर्वं कर्म परित्यज्य केवलं ज्ञान-निष्ठायाम् अधिकारो ऽपि, तर्हि अकर्मणः ज्ञान-निष्ठस्य ज्ञान-निष्ठो2पकारिणी शरीर-यात्रा9पि न सेत्स्यति । यावत् साधन-समाप्ति शरीर-धारणं cà7वश्यं कार्यम् । न्याया1र्जित-धनेन महा-यज्ञा3दिकं कृत्वा तच्-छिष्टा3शनेनै7व शरीर-धारणं कार्यम्, "आहार-शुद्धौ सत्त्व-शुद्धिः सत्त्व-शुद्धौ ध्रुत्वा स्मृतिः" इत्य्-आदि-श्रुतेः । "ते त्व् अघं भुञ्जते पापा ये पचन्त्य् आत्म-कारणात्" इति वक्ष्यते । अतो ज्ञान-निष्ठस्या7पि कर्मा1कुर्वतो देह-यात्रा9पि न सेत्स्यति । यतो ज्ञान-निष्ठस्या7पि ध्रियमाण-शरीरस्य यावत्-साधन-समाप्ति महा-यज्ञा3दि नित्य-नैमित्तिकं कर्म अवश्यं कर्तव्यम्, यतश् च कर्म-योगे ऽप्य् आत्मनो ऽकर्तृत्व-भावनया0त्म-याथात्म्या1नुसन्धानम् अन्तर्भूतम्, यतश् च प्रकृति-संसृष्टस्य कर्म-योगः सुशको ऽप्रमादश् च, अतो ज्ञान-निष्ठा-योग्यस्या7पि ज्ञान-योगात् कर्म-योगो ज्यायान् । तस्मात् त्वं कर्म-योगम् एव कुर्व् इत्य्-अभिप्रायः ॥ BhGR_3.8 ॥ एवं तर्हि द्रव्या1र्जना3देः कर्मणो ऽहङ्कार-ममकारा3दि-सर्वे1न्द्रिय-व्यकुलता-गर्भत्वेना7स्य पुरुषस्य कर्म-वासनया बन्धनं भविष्यती7त्य् अत्रा8ह --- यज्ञा1र्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्म-बन्धनः । तद्-अर्थं कर्म कौन्तेय मुक्त-सङ्गस् समाचर ॥ BhG_3.9 ॥ यज्ञा3दि-शास्त्रीय-कर्म-शेष-भूताद् द्रव्या1र्जना3देः कर्मणो ऽन्यत्र आत्मीय-प्रयोजन-शेष-भूते कर्मणि क्रियमाणे अयं लोकः कर्म-बन्धनो भवति । अतस् त्वं यज्ञा1र्थं द्रव्या1र्जना3दिकं कर्म समाचर । तत्रा8त्म-प्रयोजन-साधनतया यः सङ्गः तस्मात् सङ्गान् मुक्तस् तम् समाचर । एवं मुक्त-सङ्गेन यज्ञा3द्य्-अर्थतया कर्मणि क्रियमाणे यज्ञा3दिभिः कर्मभिर् आराधितः परम-पुरुषो ऽस्या1नादि-काल-प्रवृत्त-कर्म-वासनाम् उच्छिद्य अव्याकुला3tmà1वलोकनं ददाती7त्य्-अर्थः ॥ BhGR_3.9 ॥ यज्ञ-शिष्टेनै7व सर्व-पुरुषा1र्थ-साधन-निष्ठानां शरीर-धारण-कर्तव्यताम्, अयज्ञ-शिष्टेन शरीर-धारणं कुर्वतां दोषं cà8ह --- सह यज्ञैः प्रजाः सृष्ट्वा पुरो9वाच प्रजापतिः । अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्ट-काम-धुक् ॥ BhG_3.10 ॥ "पतिं विश्वस्य" इत्य्-आदि-श्रुतेर् निरुपाधिकः प्रजापति-शब्दः सर्वे3श्वरं विश्वस्य स्रष्टारं विश्वा3त्मानं परायणं नारायणम् आह । पुरा --- सर्ग-काले स भगवान् प्रजापतिर् अनादि-काल-प्रवृत्ता1चित्-संसर्ग-विवशाः उपसंहृत-नाम-रूप-विभागाः स्वस्मिन् प्रलीनाः सकल-पुरुषा1र्था1नर्हाः चेतने1तर-कल्पाः प्रजाः समीक्ष्य परम-कारुणिकस् तद्-उज्जीवयिषया svà3राधन-भूत-यज्ञ-निर्वृत्तये यज्ञैः सह ताः सृष्ट्वै9वम् उवाच --- अनेन यज्ञेन प्रसविष्यध्वम्, आत्मनो वृद्धिं कुरुध्वम्; एष वो यज्ञः परम-पुरुषा1र्थ-लक्षण-मोक्षा3ख्यस्य कामस्य तद्-अनुगुणानाअं च कामानां प्रपूरयिता भवतु ॥ BhGR_3.10 ॥ कथम्? देवान् भावयता7नेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥ BhG_3.11 ॥ अनेन देवता4राधन-भूतेन देवान् मच्-छरीर-भूतान् मद्-आत्मकान् आराधयत । "अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च" इति हि वक्ष्यते । यज्ञेना8राधितास् ते देवा मद्-आत्मकाः svà3राधना1पेक्षिता1न्न-पाना3दिकैर् युष्मान् पुष्णन्तु । एवं परस्परं भावयन्तः परं श्रेयो मोक्षा3ख्यम् अवाप्स्यथ ॥ BhGR_3.11 ॥ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः । तैर् दत्तान् अप्रदायै7भ्यो यो भुङ्क्ते स्तेन एव सः ॥ BhG_3.12 ॥ यज्ञ-भाविताः --- यज्ञेना8राधिताः मद्-आत्मका देवाः इष्टान् वो दास्यन्ते उत्तम-पुरुषा1र्थ-लक्षणं मोक्षं साधयतां ये इष्टा भोगास् तान् पूर्व-पूर्व-यज्ञ-भाविता देवा दास्यन्ते उत्तरो1त्तरा3राधनो1पेक्षितान् सर्वान् भोगान् वो दास्यन्ते इत्य्-अर्थः । svà3राधना1र्थतया तैर् दत्तान् भोगान् तेभ्यो ऽप्रदाय यो भुङ्क्ते चोर एव सः । चोउर्यं हि नाम अन्यदीये तत्-प्रयोजनायै7व परिकॢप्ते वस्तुनि स्वकीयता-बुद्धिं कृत्वा तेन svà3त्म-पोषणम् । अतो ऽस्य न परम-पुरुषा1र्था1नर्हता-मात्रम्; अपि तु निरय-गामित्वं च भविष्यती7त्य्-अभिप्रायः ॥ BhGR_3.12 ॥ तद् एव विवृणोति -- यज्ञ-शिष्टा3शिनस् सन्तो मुच्यन्ते सर्व-किल्विषैः । ते त्व् अघं भुञ्जते पापा ये पचन्त्य् आत्म-कारणात् ॥ BhG_3.13 ॥ इन्द्रा3द्य्-आत्मना9वस्थित-परम-पुरुषा3राधना1र्थतयै9व द्रव्याण्य् उपादाय विपच्य तैर् यथा2वस्थितं परम-पुरुषम् आराध्य तच्-छिष्टा3शनेन ये शरीर-यात्रां कुर्वते, ते त्व् अनादि-कालो1पार्जितैः किल्बिषैः आत्म-याथात्म्या1वलोकन-विरोधिभिः सर्वैर् मुच्यन्ते । ये तु परम-पुरुषेणे7न्द्रा3द्य्-आत्मना svà3राधनाय दत्तानि आत्मा1र्थत्यो9पादाय विपच्या7श्नन्ति, ते पापा4त्मनो ऽघम् एव भुञ्जते । अघ-परिणामित्वाद् अघम् इत्य् उच्यते । आत्मा1वलोकन-विमुखाः नरकायै7व पचन्ते ॥ BhGR_3.13 ॥ पुनर् अपि लोक-दृष्ट्या शास्त्र-दृष्ट्या च सर्वस्य यज्ञ-मूलत्वं दर्शयित्वा यज्ञा1नुवर्तनस्या7वश्य-कार्यताम् अननुवर्तने दोषं cà8ह --- अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥ BhG_3.14 ॥ कर्म ब्रह्मो1द्भवं विद्धि ब्रह्मा7क्षर-समुद्भवम् । तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ BhG_3.15 ॥ एवं प्रवर्तितं चक्रं nà7नुवर्तयती7ह यः । अघा3युर् इन्द्रिया3रामो मोघं पार्थ स जीवति ॥ BhG_3.16 ॥ "अन्नात् सर्वाणि भूतानि भवन्ति पर्जन्याच् cà7न्न-संभवः" इति सर्व-लोक-साक्षिकम् । यज्ञात् पर्जन्यो भवती7ति च शास्त्रेणा7वगम्यते, "अग्नौ प्रास्ता3हुतिः सम्यग्-आदित्यम् उपतिष्ठते । आदित्याज् जायते वृष्टिः" इत्य्-आदिना । यज्ञश् च द्रव्या1र्जना3दि-कर्तृ-व्यापार-रूप-कर्म-समुद्भवः, कर्म च ब्रह्मो1द्भवम् । अत्र च ब्रह्म-शब्द-निर्दिष्टं प्रकृति-परिणाम-रूपं शरीरम् । "तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते" इति हि ब्रह्म-शब्देन प्रकृति-निर्दिष्टा । ihà7पि "मम योनिर् महद् ब्रह्म" इति वक्ष्यते । अतः कर्म ब्रह्मो1द्भवम् इति प्रकृति-परिणाम-रूप-शरीरो1द्भवं कर्मे7त्य्-उक्तं भवति । ब्रह्मा1क्षर-समुद्भवम् इत्य् अत्रा7क्षर-शब्द-निर्दिष्टो जीवा3त्मा, अन्न-पाना3दिना तृप्ता1क्षरा1धिष्ठितं शरीरं कर्मणे प्रभवती7ति कर्म-साधन-भूतं शरीरम् अक्षर-समुद्भवम्; तस्मात् सर्व-गतं ब्रह्म सर्वा1धिकारि-गतं शरीरं नित्यं यज्ञे प्रतिष्ठितं --- यज्ञ-मूलम् इत्य्-अर्थः । एवं परम-पुरुषेण प्रवर्तितम् इदं चक्रम् अन्नाद् भूत-शब्द-निर्दिष्टानि सजीवानि शरीराणि, पर्य्जन्याद् अन्नम्, यज्ञात् पर्जन्यः, यज्ञश् च कर्तृ-व्यापार-रूपात् कर्मणः, कर्म च सजीवाच् छरीरात्, सजीवं शरीरं पुनर् अप्य् अन्नाद् इत्य् अन्योन्य-कार्य-कारण-भावेन चक्रवत् परिवर्तमानम् इह साधने वर्तमानो यः कर्म-योगा1धिकारी ज्ञान-योगा1धिकारी वा nà7नुवर्तयति न प्रवर्तयति, यज्ञ-शिष्टेन देह-धारणम् अकुर्वन् सो ऽघा3युर् भवति । अघा3रम्भायै7व यस्या8युः, अघ-परिणतं वा, उभय-रूपं वा सो ऽघा3युः । अत eve7न्द्रिया3रामो भवति, nà8tmà3रामः; इन्द्रियाण्य् evà7syo7द्यानानि भवन्ति; अयज्ञ-शिष्ट-वर्धित-देह-मनस्त्वेनो7द्रिक्त-रजस्-तमस्कः आत्मा1वलोकन-विमुखतया विषय-भोगै1क-रतिर् भवति । अतो ज्ञान-योगा3दौ यतमानो ऽपि निष्फल-प्रयत्नतया मोघं पार्थ स जीवति ॥ BhGR_3.14 ॥15//16// असाधना3यत्ता3त्म-दर्शनस्य मुक्तस्ये7व महा-यज्ञा3दि-वर्णा3श्रमो1चित-कर्मा1नारम्भ इत्य् आह यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः । आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥ BhG_3.17 ॥ nai7व तस्य कृतेना7र्थो nà7कृतेने7ह कश्चन । न cà7स्य सर्व-भूतेषु कश्चिद् अर्थ-व्यपाश्रयः ॥ BhG_3.18 ॥ यस् तु ज्ञान-योग-कर्म-योग-साधन-निरपेक्षः स्वत evà8त्म-रतिः आत्मा1भिमुखः, आत्मनै9व तृप्तः nà7न्न-पाना3दिभिर् आत्म-व्यतिरिक्तैः, आत्मन्य् एव च सन्तुष्टः, no7द्यान-स्रक्-चन्दन-गीत-वादित्र-नृत्ता3दौ, धारण-पोषण-भोग्या3दिकं सर्वम् अत्मै9व यस्य, तस्या8त्म-दर्शनाय कर्तव्यं न विद्यते, स्वत एव सर्वदा दृष्टा3त्म-स्व-रूपत्वात् । अत एव तस्या8त्म-दर्शनाय कृतेन तत्-साधनेन nà7र्थः न किंचित् प्रयोजनम्; अकृतेना8त्म-दर्शन-साधनेन न कश्चिद् अनर्थः; असाधना3यत्ता3त्म-दर्शनत्वात् । स्वत evà8त्म-व्यतिरिक्त-सकला1चिद्-वस्तु-विमुखस्या7स्य सर्वेषु प्रकृति-परिणाम-विशेषेष्व् आकाशा3दिषु सकार्येषु न कश्चित् प्रयोजनतया साधनतया वा व्यपाश्रयः; यतस् तद्-विमुखीकरणाय साधना3रम्भः; स हि मुक्त एव ॥ BhGR_3.17 ॥18// तस्माद् असक्तस् सततं कार्यं कर्म समाचर । असक्तो ह्य् आचरन् कर्म परम् आप्नोति पुरुषः ॥ BhG_3.19 ॥ यस्माद् असाधना3यत्ता3त्म-दर्शनस्यै7व साधना1प्रवृत्तिः, यस्माच् च साधने प्रवृत्तस्या7पि सुशकत्वाच् च अप्रमादत्वाद् अन्तर्गता3त्म-याथात्म्या1नुसन्धानत्वाच् च ज्ञान-योगिनो ऽपि मात्रया कर्मा1नुवृत्त्य्-अपेक्षत्वाच् च कर्म-योग evà8त्म-दर्शन-निर्वृत्तौ श्रेयान्, तस्माद् असङ्ग-पूर्वकं कार्यम् इत्य् एव सततं यावद्-आत्म-प्राप्ति कर्मै7व समाचर । असक्तः, कार्यम् इति वक्ष्यमाणा1कर्तृत्वा1नुसन्धान-पूर्वकं च कर्मा7चरन् पुरुषः कर्म-योगेनै7व परम् आप्नोति आत्मानं प्राप्नोती7त्य्-अर्थः ॥ BhGR_3.19 ॥ कर्मणइ9व हि संसिद्धिम् आस्थिता जनका3दयः । यतो ज्ञान-योगा1धिकारिणो ऽपि कर्म-योग evà8त्म-दर्शने श्रेयान्; अत एव हि जनका3दयो राज-र्षयो ज्ञानिनाम् अग्रेसराः कर्म-योगेनै7व संसिद्धिम् आस्थिताः आत्मानं प्राप्तवन्तः ॥ एवं प्रथमं मुमुक्षोर् ज्ञान-योगा1नर्हतया कर्म-योगा1धिकारिणः कर्म-योग एव कार्य इत्य् उक्त्वा ज्ञान-योगा1धिकारिणो ऽपि ज्ञान-योगात् कर्म-योग एव श्रेयान् इति सहेतुकम् उक्तम् । इदानीं शिष्टतया व्यपदेश्यस्य सर्वथा कर्म-योग एव कार्य इत्य् उच्यते --- लोक-संग्रहम् evà7पि संपश्यन् कर्तुम् अर्हसि ॥ BhG_3.20 ॥ यद् यद् आचरति श्रेष्ठस् तत् तद् eve7तरो जनः । स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥ BhG_3.21 ॥ लोक-संग्रहं पश्यन्न् अपि कर्मै7व कर्तुम् अर्हसि । श्रेष्ठः कृत्स्न-शास्त्र-ज्ञातया9नुष्ठातृतया च प्रथितो यद् यद् आचरति, तत् तद् evà7कृत्स्न-विज् जनो ऽप्य् आचरति; अनुष्ठीयमानम् अपि कर्म श्रेष्ठो यत् प्रमाणं यद्-अङ्ग-युक्तम् अनुतिष्ठति तद्-अङ्ग-युक्तम् evà7कृत्स्न-विल्-लोको ऽप्य् अनुतिष्ठति । अतो लोक-रक्षा2र्थं शिष्टतया प्रथितेन श्रेष्ठेन स्व-वर्णा3श्रमो1चितं कर्म सकलं सर्वदा अनुष्ठेयम्; अन्यथा लोक-नाश-जनितं पापं ज्ञान-योगाद् अप्य् एनं प्रच्यावयेत् ॥ BhGR_3.21 ॥ न मे पार्था7स्ति कर्तव्यं त्रिषु लोकेषु किंचन । nà7नवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥ BhG_3.22 ॥ न मे सर्वे3श्वरस्या8प्त-कामस्य सर्व-ज्ञस्य सत्य-सङ्कल्पस्य त्रिषु लोकेषु देव-मनुष्या3दि-रूपेण स्वच्छन्दतो वर्तमानस्य किंचिद् अपि कर्तव्यम् अस्ति, यतो ऽनवाप्तं कर्मणा9वाप्तव्यं न किंचिद् अप्य् अस्ति । अथा7पि लोक-रक्षायै कर्मण्य् एव वर्ते ॥ BhGR_3.22 ॥ यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः । मम वर्त्मा7नुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ BhG_3.23 ॥ उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् । संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥ BhG_3.24 ॥ अहं सर्वे3श्वरः सत्य-सङ्कल्पः स्व-सङ्कल्प-कृत-जगद्-उदय-विभव-लय-लीलः छन्दतो जगद्-उपकृति-मर्त्यो जातो ऽपि मनुष्येषु शिष्ट-जना1ग्रेसर-वसु-देव-गृहे ऽवतीर्णस् तत्-कुलो1चिते कर्मण्य् अतन्द्रितस् सर्वदा यदि न वर्तेय, मम शिष्ट-जना1ग्रेसर-वसु-देव-सूनोर् वर्त्म अकृत्स्न-विदः शिष्टाः सर्व-प्रकारेणा7यम् एव धर्म इत्य् अनुवर्तन्ते; ते च स्व-कर्तव्या1ननुष्ठानेन अकरणे प्रत्यवायेन च आत्मानम् अलब्ध्वा निरय-गामिनो भवेयुः । अहं कुलो1चितं कर्म न चेत् कुर्याम्, एवम् एव सर्वे शिष्ट-लोका मद्-आचरा3यत्त-धर्म-निश्चयाः अकरणाद् evo7त्सीदेयुः नष्टा भवेयुः । शास्त्रीया3चारा1ननुपालनात् सर्वेषां शिष्ट-कुलानां संकरस्य च कर्ता स्याम् । अत eve7माः प्रजाः उपहन्याम् । एवम् एव त्वम् अपि शिष्ट-जना1ग्रेसर-पाण्डु-तनयो युधिष्ठिरा1नुजो ऽर्जुनस् सन् यदि ज्ञान-निष्ठायाम् अधिकरोषि; ततस् त्वद्-आचारा1नुवर्तिनो ऽकृत्स्न-विदः शिष्टा मुमुक्षवः svà1धिकारम् अजानन्तः कर्म-निष्ठायां nà7धिकुर्वन्तो विनश्येयुः । अतो व्यपदेश्येन विदुषा कर्मै7व कर्तव्यम् ॥ BhGR_3.23 ॥24// सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत । कुर्याद् विद्वांस् तथा9सक्तश् चिकीर्षुर् लोक-संग्रहम् ॥ BhG_3.25 ॥ न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥ BhG_3.26 ॥ अविद्वांसः आत्मन्य् अकृत्स्न-विदः, कर्मणि सक्ताः कर्मण्य् अवर्जनीय-संबन्धाः आत्मन्य् अकृत्स्न-वित्तया तद्-अभ्यास-रूप-ज्ञान-योगे ऽनधिकृताः कर्म-योगा1धिकारिणः कर्म-योगम् एव यथा आत्म-दर्शनाय कुर्वते, तथा आत्मनि कृत्स्न-वित्तया कर्मण्य् असक्तः ज्ञान-योगा1धिकार-योग्यो ऽपि व्यपदेश्यः शिष्टो लोक-रक्षा2र्थं svà3चारेण शिष्ट-लोकानां धर्म-निश्चयं चिकीर्षुः कर्म-योगम् एव कुर्यात् । अज्ञानाम् आत्मन्य् अकृत्स्न-वित्तया ज्ञान-योगो1पादाना1शक्तानां मुमुक्षूणां कर्म-सङ्गिनाम् अनादि-कर्म-वासनया कर्मण्य् एव नियतत्वेन कर्म-योगा1धिकारिणां कर्म-योगाद् अन्यद् आत्मा1वलोकन-साधनम् अस्ती7ति न बुद्धि-भेदं जनयेत् । किं तर्हि? आत्मनि कृत्स्न-वित्तया ज्ञान-योग-शक्तो ऽपि पूर्वो1क्त-रीत्या, "कर्म-योग एव ज्ञान-योग-निरपेक्षः आत्मा1वलोकन-साधनम्" इति बुद्ध्या युक्तः कर्मै7và8चरन् सकल-कर्मसु अकृत्स्न-विदां प्रीतिं जनयेत् ॥ BhGR_3.25 ॥26// कर्म-योगम् अनुतिष्ठतो विदुषो ऽविदुषश् च विशेषं प्रदर्शयन् कर्म-योगा1पेक्षितम् आत्मनो ऽकर्तृत्वा1नुसन्धान-प्रकारम् उपदिशति --- प्रकृतेः क्रियमाणाणि गुणैः कर्माणि सर्वशः । अहङ्कार-विमूढा3त्मा कर्ता9हम् इति मन्यते ॥ BhG_3.27 ॥ तत्त्व-वित् तु महा-बाहो गुण-कर्म-विभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ BhG_3.28 ॥ प्रकृतेर् गुणैः सत्त्वा3दिभिः svà1नुरूपं क्रियमाणानि कर्माणि प्रति अहङ्कार-विमूढा3त्मा, अहं कर्ते9ति मन्यते; अहङ्कारेण विमूढ आत्मा यस्या7साव् अहङ्कार-विमूढा3त्मा; अहङ्कारो नाम अनहम्-अर्थे प्रकृताव् अहम्-अभिमानः; तेन अज्ञात-स्व-रूपो गुण-कर्मसु अहं कर्ते9ति मन्यत इत्य्-अर्थः । गुण-कर्म-विभागयोः सत्त्वा3दि-गुण-विभागे तत्-तत्-कर्म-विभागे च तत्त्व-वित्, गुणास् सत्त्वा3दयः गुणेषु स्वेषु कार्येषु वर्तन्त इति मत्वा गुण-कर्मसु अहं कर्ते9ति न सज्जते ॥ BhGR_3.27 ॥28// प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु । तान् अकृत्स्न-विदो मन्दान् कृत्स्न-विन् न विचालयेत् ॥ BhG_3.29 ॥ अकृत्स्न-विदः svà3त्म-दर्शनाय प्रवृत्ताः प्रकृति-संसृष्टतया प्रकृतेर् गुणैर् यथा2वस्थिता3त्मनि संमूढाः गुण-कर्मसु क्रियास्व् एव सज्जन्ते, न तद्-विविक्ता3त्म-स्व-रूपे । अतस् ते ज्ञान-योगाय न प्रभवन्ती7ति कर्म-योग एव तेषाम् अधिकारः । एवं-भूतांस् तान् मन्दान् अकृत्स्न-विदः कृत्स्न-वित् स्वयं ज्ञान-योगा1वस्थानेन न विचालयेत् । ते किल मन्दाः श्रेष्ठ-जना3चारा1नुवर्तिनः कर्म-योगाद् उत्थितम् एनं दृष्ट्वा कर्म-योगात् प्रचलित-मनसो भवेयुः । अतः श्रेष्ठः स्वयम् अपि कर्म-योगे तिष्ठन् आत्म-याथात्म्य-ज्ञानेना8त्मनो ऽकर्तृत्वम् अनुसन्धानः, कर्म-योग evà8tmà1वलोकने निरपेक्ष-साधनम् इति दर्शयित्वा तान् अकृत्स्न-विदो जोषयेद् इत्य्-अर्थः । ज्ञान-योगा1धिकारिणो ऽपि ज्ञान-योगाद् अस्यै7व ज्यायस्त्वं पूर्वम् evo7क्तम् । अतो व्यपदेश्यो लोक-संग्रहायै7तम् एव कुर्यात् ॥ BhGR_3.29 ॥ प्रकृति-विविक्ता3त्म-स्व-भाव-निरूपणेन गुणेषु कर्तृत्वम् आरोप्य कर्मा1नुष्ठान-प्रकार उक्तः --- गुणेषु कर्तृत्वा1नुसन्धानं ce7दम् एव --- आत्मनो न स्व-रूप-प्रयुक्तम् इदं कर्तृत्वम्, अपि तु गुण-सम्पर्क-कृतम् इति प्राप्ता1प्राप्त-विवेकेन गुण-कृतम् इत्य् अनुसन्धानम् --- इदानीम् आत्मनां परम-पुरुष-शरीरतया तन्-नियाम्यत्व-स्व-रूप-निरूपणेन भगवति पुरुषो1त्तमे सर्वा3त्म-भूते गुण-कृतं च कर्तृत्वम् आरोप्य कर्म-कर्तव्यतो9च्यते --- मयि सर्वाणि कर्माणि संन्यस्या7ध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥ BhG_3.30 ॥ मयि सर्वे3श्वरे सर्व-भूता1न्तरा3त्म-भूते सर्वाणि कर्माण्य् अध्यात्म-चेतसा संन्यस्य, निराशीर् निर्ममश् च विगत-ज्वरो युद्धा3दिकं सर्वं चोदितं कर्म कुरुष्व । आत्मनि यच् चेतः तद् अध्यात्म-चेतः । आत्म-स्व-रूप-विषयेण श्रुति-शत-सिद्धेन ज्ञानेने7त्य्-अर्थः । "अन्तः प्रविष्टः शास्ता जनानां सर्वा3त्मा ..... अन्तः प्रविष्टं कर्तारम् एतम्" "आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति, स त आत्मा9न्तर्याम्य्-अमृतः" इत्य् एवम् आद्याः श्रुतयः परम-पुरुष-प्रवर्त्यं तच्-छरीर-भूतम् एनम् आत्मानम्, परम-पुरुषं च प्रवर्तयितारम् आचक्षते । स्मृतयश् च "प्रशासितारं सर्वेषाम्" इत्य्-आद्याः । "सर्वस्य cà7हं हृदि सन्-निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च", "ईश्वरस् सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रा3रूढानि मायया ॥ BhGR_3." इति वक्ष्यते । अतो मच्-छरीरतया मत्-प्रवर्त्य्-आत्म-स्व-रूपा1नुसन्धानेन सर्वाणि कर्माणि मयै9व क्रियमाणानी7ति मयि परम-पुरुषे संन्यस्य, तानि च केवलं मद्-आराधनानी7ति कृत्वा तत्-फले निराशीः, तत एव तत्र कर्मणि ममता-रहितो भूत्वा विगत-ज्वरो युद्धा3दिकं कुरुष्व -- - स्वकीयेना8त्मना कर्त्रा स्वकीयैश् co7पकरणैः svà3राधनै1क-प्रयोजनाय परम-पुरुषः सर्व-शेषी सर्वे3श्वरः स्वयम् एव स्व-कर्माणि कारयती7त्य् अनुसन्धाय, कर्मस् ममता-रहितः, प्राचीनेना7नादि-काल-प्रवृत्ता1नन्त-पाप-सञ्चयेन कथम् अहं भविष्यामी7त्य् एवं-भूता1न्तर्ज्वर-विनिर्मुक्तः, परम-पुरुष एव कर्मभिर् आराधितो बन्धान् मोचयिष्यती7ति सुखेन कर्म-योगम् एव कुरुष्व् इत्य्-अर्थः । "तम् ईश्वराणां परमं महे4श्वरं तं दैवतानां परमं च दैवतम्", "पतिं विश्वस्य" , "पतिं पतीनाम्" इत्य्-आदि-श्रुति-सिद्धिं हि सर्वे3श्वरत्वं सर्व-शेषित्वं च । ईश्वरत्वम् नियन्तृत्वम्, शेषित्वं पतित्वम् ॥ BhGR_3.30 ॥ अयम् एव साक्षाद् उपनिषत्-सार-भूतो ऽर्थ इत्य्-आह --- ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥ BhG_3.31 ॥ ये मानवाः शास्त्रा1धिकारिणः अयम् एव शास्त्रा1र्थ इति एतन् मे मतं निश्चित्य तथा9नुतिष्ठन्ति, ये cà7ननुतिष्ठन्तो ऽप्य् अस्मिन् शास्त्रा1र्थे श्रद्दधाना भवन्ति, ये cà7श्रद्दधाना अपि एवं शास्त्रा1र्थो न संभवती7ति nà7भ्यसूयन्ति --- अस्मिन् महा-गुणे शास्त्रा1र्थे दोषम् अनाविष्कुर्वन्तो भवन्ती7त्य्-अर्थः --- ते सर्वे बन्ध-हेतुभिर् अनादि-काला3रब्धैस् सर्वैः कर्मभिर् मुच्यन्ते; ते ऽपि इत्य् अपि-शब्दाद् एषां पृथक्-करणम् । इदानीम् अननुतिष्ठन्तो ऽप्य् अस्मिन् शास्त्रा1र्थे श्रद्दधाना अनभ्यसूयवश् च श्रद्धया cà7नसूयया च क्षीण-पापाः अचिरेणे7मम् एव शास्त्रा1र्थम् अनुष्ठाय मुच्यन्त इत्य्-अर्थः ॥ BhGR_3.31 ॥ भगवद्-अभिमतम् औपनिषदम् अर्थम् अननुतिष्ठताम् अश्रद्दधानानाम् अभ्यसूयतां च दोषम् आह --- ये त्व् एतद् अभ्यसूयन्तो nà7नुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ॥ BhG_3.32 ॥ ये त्व् एतत् सर्वम् आत्म-वस्तु मच्-छरीरतया मद्-आधारं मच्-छेष-भूतं मद्-एक-प्रवर्त्यम् इति मे मतं nà7नुतिष्ठन्ति nai7वम् अनुसन्धाय सर्वाणि कर्माणि कुर्वते, ये च न श्रद्दधते, ये cà7भ्यसूयन्तो वर्तन्ते --- तान् सर्वेषु ज्ञानेषु विशेषेण मूढान् तत एव नष्टान्, अचेतसो विद्धि; चेतः-कार्यं हि वस्तु-याथात्म्य-निश्चयः; तद्-अभावाद् अचेतसः; विपरीत-ज्ञानाः सर्वत्र विमूढाश् च ॥ BhGR_3.32 ॥ एवं प्रकृति-संसर्गिणस् तद्-गुणो1द्रेक-कृतं कर्तृत्वम्, तच् च परम-पुरुषा3यत्तम् इत्य् अनुसन्धाय कर्म-योग-योग्येन ज्ञान-योग-योग्येन च कर्म-योगस्य सुशकत्वाद् अप्रमादत्वाद् अन्तर्गता3त्म-ज्ञानतया निरपेक्षत्वात्, इतरस्य दुश्शकत्वात् सप्रमादत्वाच् शरीर-धारणा3द्य्-अर्थतया कर्मा1पेक्षत्वात् कर्म-योग एव कर्तव्यः; व्यपदेश्यस्य तु विशेषतः स एव कर्तव्यः इति co7क्तम् । अतः परम् अध्याय-शेषेण ज्ञान-योगस्य दुश्शकतया सप्रमादतो9च्यते --- सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ BhG_3.33 ॥ प्रकृति-विविक्तम् ईदृशम् आत्म-स्व-रूपम्, तद् एव सर्वदा9नुसन्धेयम् इति च शास्त्राणि प्रतिपादयन्ती7ति ज्ञानवान् अपि स्वस्याः प्रकृतेः प्राचीन-वासनायास् सदृशं प्राकृत-विषयेष्व् एव चेष्टते; कुतः? प्रकृतिं यान्ति भूतानि --- अचित्-संसृष्टा जन्तवो ऽनादि-काल-प्रवृत्त-वासनाम् evà7नुयान्ति; तानि वासना2नुयायीनि भूतानि शास्त्र-कृतो निग्रहः किं करिष्यति ॥ BhGR_3.33 ॥ प्रकृत्य्-अनुयायित्व-प्रकारम् आह --- इन्द्रियस्ये7न्द्रियस्या7र्थे राग-द्वेषौ व्यवस्थितौ । तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥ BhG_3.34 ॥ श्रोत्रा3दि-ज्ञाने1न्द्रियस्या7र्थे शब्दा3दौ वाग्-आदि-कर्मे1न्द्रियस्य cà7र्थे वचना3दौ प्राचीन-वासना-जनित-तद्-अनुबुभूषा-रूपो यो रागो ऽवर्जनीयो व्यवस्थितः; तद्-अनुभवे प्रतिहते cà7वर्जनीयो यो द्वेषो व्यवस्थितः, ताव् एवं ज्ञान-योगाय यतमानं नियमित-सर्वे1न्द्रियं स्व-वशे कृत्वा प्रसह्य स्व-कार्येषु संयोजयतः । ततश् cà7यम् आत्म-स्व-रूपा1नुभव-विमुखो विनष्टो भवति । ज्ञान-योगा3रम्भेण राग-द्वेष-वशम् आगम्य न विनश्येत् । तौ हि राग-द्वेषौ अस्य दुर्जयौ शत्रू --- ज्ञाना1भ्यासं वारयतः ॥ BhGR_3.34 ॥ श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् । स्व-धर्मे निधनं श्रेयः पर-धर्मो भया3वहः ॥ BhG_3.35 ॥ अतः सुशकतया स्व-धर्म-भूतः कर्म-योगो विगुणो ऽप्य् अप्रमाद-गर्भः प्रकृति-संसृष्टस्य दुश्शकतया पर-धर्म-भूताज् ज्ञान-योगात् सगुणाद् अपि किंचित् कालम् अनुष्ठितात् सप्रमादाच् छ्रेयान्; स्वेनै7vo7पादातुं योग्यतया स्व-धर्म-भूते कर्म-योगे वर्तमानस्यै7कस्मिन् जन्मन्य् अप्राप्त-फलतया निधनम् अपि श्रेयः, अनन्तरा3य-हततया9नन्तर-जन्मन्य् अपि अव्याकुल-कर्म-योगा3रम्भ-संभवात् । प्रकृति-संसृष्टस्य स्वेनै7vo7पादातुम् अशक्यतया पर-धर्म-भूतो ज्ञान-योगः प्रमाद-गर्भतया भया3वहः ॥ BhGR_3.35 ॥ अर्जुन उवाच --- अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः । अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥ BhG_3.36 ॥ अथा7यं ज्ञान-योगाय प्रवृत्तः पुरुषः स्वयं विषयान् अनुभवितुम् अनिच्छन्न् अपि केन प्रयुक्तो विषया1नुभव-रूपं पापं बलान् नियोजित इव चरति ॥ BhGR_3.36 ॥ श्री-भगवान् उवाच --- काम एष क्रोध एष रजो-गुण-समुद्भवः । महा2शनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ॥ BhG_3.37 ॥ अस्यो7द्भवा1भिभव-रूपेण वर्तमान-गुण-मय-प्रकृति-संसृष्टस्य ज्ञानाया8रब्धस्य रजो-गुण-समुद्भवः प्राचीन-वासना-जनितः शब्दा3दि-विषयः कामो महा4शनः शत्रुः विषयेष्व् एनम् आकर्षति । एष एव प्रतिहत-गतिः प्रतिहति-हेतु-भूत-चेतनान् प्रति क्रोध-रूपेण परिणतो महा-पाप्मा पर-हिंसा4दिषु प्रवर्तयति । एनं रजो-गुण-समुद्भवं सह-जं ज्ञान-योग-विरोधिनं वैरिणं विद्धि ॥ BhGR_3.37 ॥ धूमेना8व्रियते वह्निर् यथा0दर्शो मलेन च । यथो9ल्बेना8वृतो गर्भस् तथा तेने7दम् आवृतम् ॥ BhG_3.38 ॥ यथा धूमेन वह्निर् आव्रियते, यथा आदर्शो मलेन, यथा च उल्बेना8वृतो गर्भः, तथा तेन कामेन इदं जन्तु-जातम् आवृतम् ॥ BhGR_3.38 ॥ आवरण-प्रकारम् आह --- आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा । काम-रूपेण कौन्तेय दुष्पूरेणा7नलेन च ॥ BhG_3.39 ॥ अस्य जन्तोः ज्ञानिनः ज्ञान-स्व-भावस्या8त्म-विषयं ज्ञानम् एतेन --- काम-कारेण विषय-व्यामोह-जननेन नित्य-वैरिणा आवृतम्; दुष्पूरेण --- प्राप्त्य्-अनर्ह-विषयेण, अनलेन च --- पर्याप्ति-रहितेन ॥ BhGR_3.39 ॥ कैर् उपकरणैर् अयं काम आत्मानम् अधिष्ठिती7त्य् अत्रा8ह --- इन्द्रियाणि मनो बुद्धिर् अस्या7धिष्ठानम् उच्यते । एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥ BhG_3.40 ॥ अधितिष्ठत्य् एभिर् अयं काम आत्मानम् itã7न्द्रियाणि मनो बुद्धिर् अस्या7धिष्ठानम्; एतैर् इन्द्रिय-मनो-बुद्धिभिः कामो ऽधिष्ठान-भूतैर् विषय-प्रवणैर् देहिनं प्रकृति-संसृष्टं ज्ञानम् आवृत्य विमोहयति --- विविधं मोहयति, आत्म-ज्ञान-विमुखं विषया1नुभव-परं करोती7त्य्-अर्थः ॥ BhGR_3.40 ॥ तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरत-र्षभ । पाप्मानं प्रजहि ह्य् एनं ज्ञान-विज्ञान-नाशनम् ॥ BhG_3.41 ॥ यस्मात् सर्वे1न्द्रिय-व्यापारो1परति-रूपे ज्ञान-योगे प्रवृत्तस्या7यं काम-रूपः शत्रुः विषया1भिमुख्य-करणेन आत्मनि वैमुख्यं करोति, तस्मात् प्रकृति-संसृष्टतये9न्द्रिय-व्यापार-प्रवणस्त्वम् आदौ --- मोक्षो1पाया3रम्भ-समय एव, इन्द्रिय-व्यापार-रूपे कर्म-योगे इन्द्रियाणि नियम्य, एनं ज्ञान-विज्ञान-नाशनम् --- आत्म-स्व-रूप-विषयस्य ज्ञानस्य तद्-विवेक-विषयस्य च नाशनं पाप्मानं काम-रूपं वैरिणं प्रजहि --- नाशय ॥ BhGR_3.41 ॥ ज्ञान-विरोधिषु प्रधानम् आह --- इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः । मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥ BhG_3.42 ॥ ज्ञान-विरोधे प्रधानानी7न्द्रियाण्य् आहुः, यत इन्द्रियेषु विषय-व्यापृतेषु आत्मनि ज्ञानं न प्रवर्तते । इन्द्रियेभ्यः परं मनः --- इन्द्रियेषु उपरतेष्व् अपि मनसि विषय-प्रवणे आत्म-ज्ञानं न संभवति । मनसस् तु परा बुद्धिः --- मनसि वृत्त्य्-अन्तर-विमुखे ऽपि विपरीता1ध्यवसाय-प्रवृत्तौ सत्यां ज्ञानं न प्रवर्तते । सर्वेषु बुद्धि-पर्यन्तेषु उपरतेष्व् apã7च्छा-पर्यायः कामो रजस्-समुद्भवो वर्तते चेत्, स एवै7तानी7न्द्रिया3दीन्य् अपि स्व-विषये वर्तयित्वा आत्म-ज्ञानं निरुणद्धि । तद् इदम् उच्यते, यो बुद्धेः परस् तु सः इति । बुद्धेर् अपि यः परस् स काम इत्य्-अर्थः ॥ BhGR_3.42 ॥ एवं बुद्धेः परं बुद्ध्वा संस्तभ्या8त्मानम् आत्मना । जहि शत्रुं महा-बाहो काम-रूपं दुरासदम् ॥ BhG_3.43 ॥ एवं बुद्धेर् अपि परं कामं ज्ञान-योग-विरोधिनं वैरिणं बुद्ध्वा आत्मानं --- मनः आत्मना --- बुद्ध्या कर्म-योगे ऽवस्थाप्य एनं काम-रूपं दुरासदं शत्रुं जहि --- नाशये7ति ॥ BhGR_3.43 ॥ ******************** ADHYAYA 4 ******************** तृतीये ऽध्याये --- प्रकृति-संसृष्टस्य मुमुक्षोः सहसा ज्ञान-योगे ऽनधिकारात् कर्म-योग एव कार्यः, ज्ञान-योगा1धिकारिणो ऽप्य् अकर्तृत्वा1नुसन्धान-पूर्वक-कर्म-योग एव श्रेयान् इति --- सहेतुकम् उक्तम्; शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्म-योग एव कार्य इति co7क्तम् । चतुर्थेने7दानीम् --- अस्यै7व कर्म-योगस्य निखिल-जगद्-उद्धरणाय मन्व्-अन्तरा3दाव् evo7पदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गत-ज्ञानतया9स्यै7व ज्ञान-योगा3करतां प्रदर्श्य, कर्म-योग-स्व-रूपम्, तद्-भेदाः, कर्म-योगे ज्ञाना1ंशस्यै7व प्राधान्यं co7च्यते । प्रसङ्गाच् च भगवद्-अवतार-याथात्म्यम् उच्यते । श्री-भगवान् उवाच --- इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् । विवस्वान् मनवे प्राह मनुर् ईक्षवाकवे ऽब्रवीत् ॥ BhG_4.1 ॥ एवं परम्परा-प्राप्तम् इमं राजर्षयो ऽविदुः । स कालेने7ह महता योगो नष्टः परन्-तप ॥ BhG_4.2 ॥ स evà7यं मया ते ऽद्य योगः प्रोक्तः पुरा-तनः । भक्तो ऽस्ति मे सखा ce7ति रहस्यं ह्य् एतद् उत्तमम् ॥ BhG_4.3 ॥ यो ऽयं तवो7दितो योगः स केवलं युद्ध-प्रोत्साहनाये7दानीम् उदित इति न मन्तव्यम् । मन्व्-अन्तरा3दाव् एव निखिल-जगद्-उद्धरणाय परम-पुरुषा1र्थ-लक्षण-मोक्ष-साधनतया इमं योगम् अहम् एव विवस्वते प्रोक्तवान्, विवस्वांश् च मनवे, मनुर् इक्ष्वकवे । इत्य् एवं संप्रदाय-परम्परया प्राप्तम् इमं योगं पूर्वे राज-र्षयो ऽविदुः । स महता कालेन तत्-तच्-छ्रोतृ-बुद्धि-मान्द्याद् विनष्ट-प्रायो ऽभूत् । स evà7यम् अस्खलित-स्व-रूपः पुरा-तनो योगः सख्येना7तिमात्र-भक्त्या च माम् एव प्रपन्नाय ते मया प्रोक्तः --- सपरिकरस् सविस्तरम् उक्त इत्य्-अर्थः । मद्-अन्येन केना7पि ज्ञातुं वक्तुं cà7शक्यम्, यत इदं वेदा1nto1दितम् उत्तमं रहस्यं ज्ञानम् ॥ BhGR_4.1 ॥2//3// अस्मिन् प्रसङ्गे भगवद्-अवतार-याथात्म्यं यथावज् ज्ञातुम् अर्जुन उवाच --- अर्जुन उवाच --- अवरं भवतो जन्म परं जन्म विवस्वतः । कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥ BhG_4.4 ॥ काल-सङ्ख्यया अवरम् अस्मज्-जन्म-सम-कालं हि भवतो जन्म । विवस्वतश् च जन्म काल-सङ्ख्यया परम् --- अष्टा-विंशति-चतुर्-युग-सङ्ख्या-सङ्ख्यातम् । त्वम् evà8दौ प्रोक्तवान् इति कथम् एतद् असंभावनीयं यथा2र्थं जानीयाम् ? ननु जन्मा1न्तरेणा7पि वक्तुं शक्यम्, जन्मा1न्तर-कृतस्य महतां स्मृतिश् च युज्यत इति nà7त्र कश्चिद् विरोधः । न cà7सौ वक्तारम् एनं वसु-देव-तनयं सर्वे3श्वरं न जानाति, यत एवं वक्ष्यति, "परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम् ॥ आहुस् त्वाम् ऋषयस् सर्वे देव-र्षिर् नारदस् तथा । असितो देवलो व्यासः स्वयं cai7व ब्रवीषि मे" इति । युधिष्ठिर-राज-सूया3दिषु भीष्मा3दिभ्यश् cà7सकृच्-छ्रुतम्, "कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि cà7प्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चरा1चरम्" इत्य्-एवम्-आदिषु । कृष्णस्य हि कृते इति, कृष्णस्य शेष-भूतम् इदं कृत्स्नं जगद् इत्य्-अर्थः ॥ अत्रो7च्यते जानात्य् evà7यं भगवन्तं वसु-देव-सूनं पार्थः । जानतो ऽप्य् अजानत इव पृच्छतो ऽयम् आशयः --- निखिल-हेय-प्रत्यनीक-कल्याणइ1क-तानस्य सर्वे3श्वरस्य सर्व-ज्ञस्य सत्य-सङ्कल्पस्या7वाप्त-समस्त-कामस्य कर्म-पर-वश-देव-मनुष्या3दि-सजातीयं जन्म किम् इन्द्र-जाला3दिवन् मिथ्या, उत सत्यम्? सत्यत्वे च कथं जन्म-प्रकारः? किम् आत्मको ऽयं देहः? कश् च जन्म-हेतुः? कदा च जन्म? किम् अर्थं च जन्मे7ति । परिहार-प्रकारेण प्रश्ना1र्थो विज्ञायते ॥ BhGR_4.4 ॥ श्री-भगवान् उवाच --- बहूनि मे व्यतीतानि जन्मानि तव cà8र्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्-तप ॥ BhG_4.5 ॥ अनेन जन्मनस् सत्यत्वम् उक्तम्, बहूनि मे व्यतीतानि जन्मानी7ति वचनात्, तव ce7ति दृष्टान्ततयो9पादानाच् च ॥ BhGR_4.5 ॥ अवतार-प्रकारम्, देह-याथात्म्यम्, जन्म-हेतुं cà8ह --- अजो ऽपि सन् अव्यया3त्मा भूतानाम् ईश्वरो ऽपि सन् । प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥ BhG_4.6 ॥ अजत्वा1व्ययत्व-सर्वे3श्वरत्वा1दि सर्वं पारमेश्वरं प्रकारम् अजहद् एव स्वां प्रकृतिम् अधिष्ठाय आत्म-मायया संभवामि । प्रकृतिः --- स्व-भावः स्वम् एव स्व-भावम् अधिष्ठाय स्वेनै7व रूपेण sve1च्छया संभवामी7त्य्-अर्थः । स्व-स्व-रूपं हि, "आदित्य-वर्णं तमसः परस्तात्", "क्षयन्तम् अस्य रजसः पराके", "य एषो ऽन्तरा3दित्ये हिरण्य-मयः पुरुषः", "तस्मिन्न् अयं पुरुषो मनो-मयः; अमृतो हिरण्-मयः", "सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि" , "भा-रूपस् सत्य-सङ्कल्प आकाशा3त्मा सर्व-कामा सर्व-कामस् सर्व-गन्धस् सर्व-रसः", "माहारजनं वासः" इत्य्-आदि-श्रुति-सिद्धम् । आत्म-मायया --- आत्मीयया मायया । "माया वयुनं ज्ञानम्" इति ज्ञान-पर्यायो ऽत्र माया-शब्दः । तथा cà7भियुक्त-प्रयोगः, "मायया सततं वेत्ति प्राणिनां च शुभा1शुभम्" इति । आत्मीयेन ज्ञानेन आत्म-सङ्कल्पेने7त्य्-अर्थः । अतो ऽपहत-पाप्मत्वा3दि-समस्त-कल्याण-गुणा3त्मकत्वं सर्वम् ऐशं स्व-भावम् अजहत् स्वम् एव रूपं देव-मनुष्या3दि-सजातीय-संस्थानं कुर्वन् आत्म-सङ्कल्पेन देवा3दि-रूपः संभवामि । तद् इदम् आह, "अजायमानो बहुधा विजायते" इति श्रुतिः । इतर-पुरुष-साधारणं जन्म अकुर्वन् देवा3दि-रूपेण स्व-सङ्कल्पेनो7क्त-प्रक्रियया जायत इत्य्-अर्थः । "बहूनि मे व्यतीतानि जन्मानि तव cà8र्जुन । तान्य् अहं वेद सर्वाणि", "तदा0त्मानं सृजाम्य् अहम्" "जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः" इति पूर्वा1परा1विरोधाच् च ॥ BhGR_4.6 ॥ जन्म-कालम् आह --- यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदा0त्मानं सृजाम्य् अहम् ॥ BhG_4.7 ॥ न काल-नियमो ऽस्मत्-संभवस्य । यदा यदा हि धर्मस्य वेदो1दितस्य चातुर्वर्ण्य-चातुराश्रम्य-व्यवस्थया9वस्थितस्य कर्तव्ययस्य ग्लानिर् भवति, यदा यदा च तद्-विपर्ययस्या7धर्मस्या7भ्युत्थानम् तदा9हम् एव स्व-सङ्कल्पेनो7क्त-प्रकारेणा8त्मानं सृजामि ॥ BhGR_4.7 ॥ जन्मनः प्रयोजनम् आह --- परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म-संस्थापना1र्थाय संभवामि युगे युगे ॥ BhG_4.8 ॥ साधवः उक्त-लक्षण-धर्म-शीलाः वैष्णवा1ग्रेसरा मत्-समाश्रयणे प्रवृत्ता मन्-नाम-कर्म-स्व-रूपाणां वाङ्-मनसा1गोचरतया मद्-दर्शनेन विना svà3त्म-धारण-पोषणा3दिक्म् अलभमानाः क्षण-मात्र-कालं कल्प-सहस्रं मन्वानाः प्रतिशिथिल-सर्व-गात्रा भवेयुर् इति मत्-स्व-रूप-चेष्टिता1वलोकना3लापा3दि-दानेन तेषां परित्राणाय तद्-विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मद्-आराधन-रूपस्या8राध्य-स्व-रूप-प्रदर्शनेन स्थापनाय च देव-मनुष्या3दि-रूपेण युगे युगे संभवामि । कृत-त्रेता3दि-युग-विशेष-नियमो ऽपि nà7stã7त्य्-अर्थः ॥ BhGR_4.8 ॥ जन्म कर्मं च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्-जन्म nai7ति माम् एति सो ऽर्जुन ॥ BhG_4.9 ॥ एवं कर्म-मूल-हेय-त्रि-गुण-प्रकृति-संसर्ग-रूप-जन्म-रहितस्य सर्वे3स्वरत्व-सार्वज्ञ्य-सत्य-सङ्कल्पत्वा3दि-समस्त-कल्याण-गुणो1पेतस्य साधु-परित्राणमत्-समाश्रयणइ1क-प्रयोजनं दिव्यम् --- अप्राकृतं मद्-असाधारणं मम जन्म चेष्टितं च तत्त्वतो यो वेत्ति, स वर्तमानं देहं परित्यज्य पुनर्-जन्म nai7ति, माम् एव प्राप्नोति । मदीय-दिव्य-जन्म-चेष्टित-याथात्म्य-विज्ञानेन विध्वस्त-समस्त-मत्-समाश्र्यण-विरोधि-पापः अस्मिन्न् एव जन्मनि यथो2दित-प्रकारेण माम् आश्रित्य मद्-एक-प्रियो मद्-एक-चित्तो माम् एव प्राप्नोति ॥ BhGR_4.9 ॥ तद् आह --- वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः । बहवो ज्ञान-तपसा पूता मद्-भावन् आगताः ॥ BhG_4.10 ॥ मदीय-जन्म-कर्म-तत्त्व-ज्ञाना3ख्येन तपसा पूता बहव एवं संवृत्ताः । तथा च श्रुतिः, "तस्य धीराः परिजानन्ति योनिम्" इति । धीराः --- धीमताम् अग्रेसरा एवं तस्य जन्म-प्रकारं जानन्ती7त्य्-अर्थः ॥ BhGR_4.10 ॥ ये यथा मां प्रपद्यन्ते तांस् तथै9व भजाम्य् अहम् । मम वर्त्मा7नुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ BhG_4.11 ॥ न केवलं देव-मनुष्या3दि-रूपेणा7वतीर्य मत्-समाश्रयणा1पेक्षाणां परित्राणं करोमि, अपि तु ये मत्-समाश्रयणा1पेक्षा यथा --- येन प्रकारेण svà1पेक्षा1नुरूपं मां संकल्प्य प्रपद्यन्ते --- समाश्रयन्ते; तान् प्रति तथै9व तन्-मनीषित-प्रकारेण भजामि --- मां दर्शयामि । किम् अत्र बहुना, सर्वे मनुष्याः मद्-अनुवर्तनै1क-मनो-रथा मम वर्त्म --- मत्-स्व-भावं सर्वं योगिनां वाङ्-मनसा1गोचरम् अपि स्वकीयाइश् चक्षुर्-आदि-करणैः सर्वशः svà1पेक्षितैः सर्व-प्रकारैर् अनुभूया7नुवर्त्न्ते ॥ BhGR_4.11 ॥ इदानीं प्रासङ्गिकं परिसमाप्य प्रकृतस्य कर्म-योगस्य ज्ञाना3कारता-प्रकारं वक्तुं तथा-विध-कर्म-योगा1धिकारिणो दुर्लभत्वम् आह --- काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्म-जा ॥ BhG_4.12 ॥ सर्व एव पुरुषाः कर्मणां फलं काङ्क्षमाणाः इन्द्रा3दि-देवता-मात्रं यजन्ते --- आराधयन्ति, न तु कश्चिद् अनभिसंहित-फलः इन्द्रा3दि-देवता4त्म-भूतं सर्व-यज्ञानां भोक्तारं मां यजते । कुत एतत्? यतः क्षिप्रस्मिन्न् एव मानुषे लोके कर्म-जा पुत्र-पश्व्-अन्ना3द्य्-सिद्धिर् भवति । मनुष्य-लोक-शब्दः स्वर्गा3दीनाम् अपि प्रदर्शना1र्थः । सर्वं एव लौकिकाः पुरुषा अक्षीणा1नादि-काल-प्रवृत्ता1नन्त-पाप-संचयतया अविवेकिनः क्षिप्र-फला3काङ्क्षिणः पुत्र-पश्व्-अन्ना3द्य्-अस्वर्गा3द्य्-अर्थतया सर्वाणि कर्माणी7न्द्रा3दि-देवता4राधन-मात्राणि कुर्वते; न तु कश्चित् संसारो1द्विग्न-हृदयो मुमुक्षुः उक्त-लक्षणं कर्म-योगं मद्-आराधन-भूतम् आरभत इत्य्-अर्थः ॥ BhGR_4.12 ॥ यथो2क्त-कर्म-योगा3रम्भ-विरोधि-पाप-क्षय-हेतुम् आह --- चातुर्वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥ BhG_4.13 ॥ चातुर्वर्ण्य-प्रमुखं ब्रह्मा4दि-स्तम्ब-पर्यन्तं कृत्स्नं जगत् सत्त्वा3दि-गुण-विभागेन तद्-अनुगुण-शमा3दि-कर्म-विभागेन च विभक्तं मया सृष्टम् । सृष्टि-ग्रहणं प्रदर्शना1र्थम् । मयै9व रक्ष्यन्ते, मयै9व co7पसंह्रियते । तस्य --- विचित्र-सृष्त्य्-आदेः कर्तारम् अप्य् अकर्तारं मां विद्धि ॥ BhGR_4.13 ॥ कथम् इत्य् अत्रा8ह --- न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा । इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते ॥ BhG_4.14 ॥ यत इमानि विचित्र-सृष्ट्य्-आदीनि कर्माणि मां न लिम्पन्ति --- न मां संबध्नन्ति । न मत्-प्रयुक्तानि तानि देव-मनुष्या3दि-वैचित्र्याणि । सृज्यानां पुण्य-पाप-रूप-कर्म-विशेष-प्रयुक्तानी7त्य्-अर्थः । अतः प्राप्ता1प्राप्त-विवेकेन विचित्र-सृष्ट्य्-आदेर् nà7हं कर्ता; यतश् च सृष्टाः क्षेत्र-ज्ञाः सृष्टि-लब्ध-करण-कलेबराः सृष्टि-लब्धं भोग्य-जातं फल-सङ्गा3दि-हेतु-स्व-कर्मा1नुगुणं भुङ्जते; सृष्ट्य्-आद्-कर्म-फले च तेषाम् एव स्पृहे9ति ने मे स्पृहा । तथा0ह सूत्र-कारः --- वैषम्य-नैर्घृण्ये न sà1पेक्षत्वाद् इति । तथा च भगवान् पराशरः --- "निमित्त-मात्रम् evà7सौ सृज्यानां सर्ग-कर्मणि । प्रधान-कारणीभूता यतो वै सृज्य-शक्तयः ॥ निमित्त-मात्रं मुक्त्वे9दं nà7न्यत् किंचिद् अपेक्षते । नीयते तपतां श्रेष्ठ स्व-शक्त्या वस्तु वस्तुताम् ॥ BhGR_4." इति । सृज्यानां देवा3दीनां क्षेत्र-ज्ञानां सृष्टेः कारण-मात्रम् evà7यं परम-पुरुषः; देवा3दि-वैचित्र्ये तु प्रधान-कारणं सृज्य-भूत-क्षेत्र-ज्ञानां प्राचीन-कर्म-शक्तय एव । अतो निमित्त-मात्रं मुक्त्वा --- सृष्टेः कर्तारं परम-पुरुषं मुक्त्वा इदं क्षेत्र-ज्ञ-वस्तु देवा3दि-विचित्र-भावे nà7न्यद् अपेक्षते; स्व-गत-प्राचीन-कर्म-शक्त्या एव हि देवा3दि-वस्तु-भावं नीयत इत्य्-अर्थः । एवम् उक्तेन प्रकारेण सृष्त्य्-आदेः कर्तारम् अप्य् अकर्तारं सृष्ट्य्-आदि-कर्म-फल-सङ्ग-रहितं च यो माम् अभिजानाति, स कर्म-योगा3रम्भ-विरोधिभिः फल-सङ्गा3दि-हेतुभिः प्राचीन-कर्मभिर् न संबध्यते । मुच्यत इत्य्-अर्थः ॥ BhGR_4.14 ॥ एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मै7व तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥ BhG_4.15 ॥ एवं मां ज्ञात्वा विमुक्त-पापैः पूर्वैर् अपि मुमुक्षुभिर् उक्त-लक्षणं कर्म कृतम् । तस्मात् त्वम् उक्त-प्रकार-मद्-विषय-ज्ञान-विधूत-पापः पूर्वैर् विवस्वन्-मन्व्-आदिभिः कृतं पूर्वतरं --- पुरातनं तदानीम् एव मयो9क्तं वक्ष्यमाणा3कारं कर्वै7व कुरु ॥ BhGR_4.15 ॥ वक्ष्यमाणस्य कर्मणो दुर्ज्ञानताम् आह --- किं कर्म किम् अकर्मे7ति कवयो ऽप्य् अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥ BhG_4.16 ॥ मुमुक्षुणा9नुष्ठेयं कर्म किं-रूपम्, अकर्म च किम् । अकर्मे7ति कर्तुर् आत्मनो याथात्म्य-ज्ञानम् उच्यते; अनुष्ठेयं कर्म तद्-अन्तर्गतं ज्ञानं च किं-रूपम् इत्य् उभयत्र कवयः --- विद्वांसो ऽपि मोहिताः --- यथावन् न जानन्ति । एवम् अन्तर्गत-ज्ञानं यत् कर्म, तत् ते प्रवक्ष्यामि, यज् ज्ञात्वा9नुष्ठाय अशुभात् --- संसार-बन्धान् मोक्ष्यसे । कर्तव्य-कर्म-ज्ञानं ह्य् अनुष्ठान-फलम् ॥ BhGR_4.16 ॥ कुतो ऽस्य दुर्ज्ञानते9त्य् आह --- कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥ BhG_4.17 ॥ यस्मान् मोक्ष-साधन-भूते कर्म-स्व-रूपे बोद्धव्यम् अस्ति; विकर्मणि च । नित्य-नैमित्तिक-काम्य-रूपेण, तत्-साधन-द्रव्या1र्जना3द्य्-आकारेण च विविधता4पन्नं कर्म विकर्म । अकर्मणि --- ज्ञाने च बोद्धव्यम् अस्ति । गहना --- दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः ॥ BhGR_4.17 ॥ विकर्मणि बोद्धव्यं नित्य-नैमित्तिक-काम्य-द्रव्या1र्जना3दौ कर्मणि फल-भेद-कृतं वैविध्यं परित्यज्य मोक्षै1क-फलतयै9क-शास्त्रा1र्थत्वा1नुसन्धानम् । तद् एतत् "व्यवसाया3त्मिका बुद्धिर् एका" इत्य् अत्रै7vo7क्तम् इति ne7ह प्रपञ्च्यते । कर्मा1कर्मणोर् बोद्धव्यम् आह --- कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥ BhG_4.18 ॥ अकर्म-शब्देना7त्र कर्मे1तरात् प्रस्तुतम् आत्म-ज्ञानम् उच्यते । कर्मणि क्रियमाण evà8त्म-ज्ञानं यः पश्येत्, अकर्मणि cà8त्म-ज्ञाने वर्तमान एव यः कर्म पश्येत् । किम् उक्तं भवति? क्रियमाणम् एव कर्म आत्म-याथात्म्या1नुसन्धानेन ज्ञाना3कारं यः पश्येत्, तच् च ज्ञानं कर्म-योगा1न्तरगततया कर्मा3कारं यः पश्येद् इत्य् उक्तं भवति । क्रियमाणे हि कर्मणि कर्तृ-भूता3त्म-याथात्म्या1नुसन्धाने सति तद्-उभयं संपन्नं भवति । एवम् आत्म-याथात्म्या1नुसन्धाना1न्तर्गर्भं कर्म यः पश्येत्, स बुद्धिमान् --- कृत्स्न-शास्त्रा1र्थ-वित्,मनुष्येषु स युक्तः --- मोक्षाया7र्हः, स एव कृत्स्न-कर्म-कृत् कृत्स्न-शास्त्रा1र्थ-कृत् ॥ BhGR_4.18 ॥ प्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञना3कारता कथम् उपपद्यत इत्य् अत्रा8ह --- यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः । ज्ञाना1ग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ॥ BhG_4.19 ॥ यस्य मुमुक्षोः सर्वे द्रव्या1र्जना3दि-लौकिक-कर्म-पूर्वक-नित्य-नैमित्तिक-काम्य-रूप-कर्म-समारम्भाः कामा1र्जिताः फल-सङ्ग-रहिताः । सङ्कल्प-वर्जिताश् च । प्रकृत्या तद्-गुणैश् cà8त्मानम् एकीकृत्या1नुसन्धानं सङ्कल्पः; प्रकृति-वियुक्ता3त्म-स्व-रूपा1नुसन्धान-युक्ततया तद्-रहिताः । तम् एवं कर्म कुर्वाणं पण्डितं कर्मा1न्तर्गता3त्म-याथात्म्य-ज्ञाना1ग्निना दग्ध-प्राचीन-कर्माणम् आहुस् तत्त्व-ज्ञाः । अतः कर्मणो ज्ञाना3कारत्वम् उपपद्यते ॥ BhGR_4.19 ॥ एतद् एव विवृणोति --- त्यक्त्वा कर्म-फला1सङ्गं नित्य-तृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तो ऽपि nai7व किंचित् करोति सः ॥ BhG_4.20 ॥ कर्म-फल-सङ्गं त्यक्त्वा नित्य-तृप्तः --- नित्ये svà3त्म्न्य् एव तृप्तः, निराश्रयः --- अस्थिर-प्रकृतौ आश्रय-बुद्धि-रहितो यः कर्माणि करोति, स कर्मण्य् आभिमुख्येन प्रवृत्तो ऽपि nai7व किंचित् कर्म करोति --- कर्मा1पदेशेन ज्ञाना1भ्यासम् एव करोती7त्य्-अर्थः ॥ BhGR_4.20 ॥ पुनर् अपि कर्मणो ज्ञाना3कारतै9व विशोध्यते --- निराशीर् यत-चित्ता3त्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन् nà8प्नोति किल्बिषम् ॥ BhG_4.21 ॥ निराशीः --- निर्गत-फला1भिसन्धिः यत-चित्ता3त्मा --- यत-चित्त-मनाः त्यक्त-सर्व-परिग्रहः --- आत्मै1क-प्रयोजनतया प्रकृति-प्राकृत-वस्तुनि ममता-रहितः, यावज्-जीवं केवलं शारीरम् एव कर्म कुर्वन् किल्बिषं --- संसारं nà8प्नोति ज्ञान-निष्ठा-व्यवधान-रहित-केवल-कर्म-योगेनै7वं-रूपेणा8त्मानं पश्यती7त्य्-अर्थः ॥ BhGR_4.21 ॥ यदृच्छा-लाभ-संतुष्टो द्वन्द्वा1तीतो विमत्सरः । समः सिद्धाव् असिद्धौ च कृत्वा9पि न निबध्यते ॥ BhG_4.22 ॥ यदृच्छो2पनत-शरीर-धारण-हेतु-वस्तु-सन्तुष्टः, द्वन्द्वा1तीतः --- यावत्-साधन-समाप्त्य्-अवर्जनीय-शीतो3ùõà3दि-सहः, विमत्सरः --- अनिष्टो1पनिपात-हेतु-भूत-स्व-कर्म-निरूपणेन परेषु विगत-मत्सरः, समस् सिद्धाव् असिद्दौ च --- युद्धा3दि-कर्मसु जया3दि-सिद्ध्य्-असिद्ध्योः सम-चित्तः, कर्मै7व कृत्वा9पि --- ज्ञान-निष्ठां विना9पि न निबध्यते --- न संसारं प्रतिपद्यते ॥ BhGR_4.22 ॥ गत-सङ्गस्य मुक्तस्य ज्ञाना1वस्थित-चेतसः । यज्ञाया8चरतः कर्म समग्रं प्रविलीयते ॥ BhG_4.23 ॥ आत्म-विषय-ज्ञाना1वस्थित-मनस्त्वेन निर्गत-तद्-इतर-सङ्गस्य तत एव निखिल-परिग्रह-विनिर्मुक्तस्य उक्त-लक्षण-यज्ञा3दि-कर्म-निर्वृत्तये वर्तमानस्य पुरुषस्य बन्ध-हेतु-भूतं प्राचीनं कर्म समग्रं प्रविलीयते --- निश्शेषं क्षीयते ॥ BhGR_4.23 ॥ प्रकृति-वियुक्ता3त्म-स्व-रूपा1नुसन्धान-युक्ततया कर्मणो ज्ञाना3कारत्वम् उक्तम्; इदानीं सर्वस्य सपरिकरस्य कर्मणः पर-ब्रह्म-भूत-परम-पुरुषा3त्मकत्वा1नुसन्धान-युक्ततया ज्ञाना3कारत्वम् आह --- ब्रह्मा7र्पणं ब्रह्म हविर् ब्रह्मा1ग्नौ ब्रह्मणा हुतम् । ब्रह्मै7व तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥ BhG_4.24 ॥ ब्रह्मा1र्पणम् इति हविर् विशेष्यते । अर्प्यते ऽनेने7त्य् अर्पणं स्रुग्-आदि । तद्-ब्रह्म-कार्यत्वाद् ब्रह्म । ब्रह्म यस्य हविषो ऽर्पणं तद् ब्रह्मा1र्पणम्, ब्रह्म हविः ब्रह्मा1र्पणं हविः । स्वयं च ब्रह्म-भूतम्, ब्रह्मा1ग्नौ --- ब्रह्म-भूते अग्नौ ब्रह्मणा कर्त्रा हुतम् इति सर्वं कर्म ब्रह्मा3त्मकतया ब्रह्म-मयम् इति यः समाधत्ते, स ब्रह्म-कर्म-समाधिः, तेन ब्रह्म-कर्म-समाधिना ब्रह्मै7व गन्तव्यम् --- ब्रह्मा3त्मकतया ब्रह्म-भूतम् आत्म-स्व-रूपं गन्तव्यम् । मुमुक्षुणा क्रियमाणं कर्म पर-ब्रह्मा3त्मकम् eve7त्य् अनुसन्धान-युक्ततया ज्ञाना3कारं साक्षाद्-आत्मा1वलोकन-साधनम्; न ज्ञान-निष्ठा-व्यधानेने7त्य्-अर्थः ॥ BhGR_4.24 ॥ एवं कर्मणो ज्ञाना3कारतां प्रतिपाद्य कर्म-योग-भेदान् आह --- दैवम् evà7परे यज्ञं योगिनः पर्युपासते । ब्रह्मा1ग्नाव् अपरे यज्ञं यज्ञेनै7vo7पजुह्वति ॥ BhG_4.25 ॥ दैवं --- देवा1र्चन-रूपं यज्ञम् अपरे कर्म-योगिनः पर्युपासते --- सेवन्ते । तत्रै7व निष्ठां कुर्वन्ती7त्य्-अर्थः । अपरे ब्रह्मा1ग्नौ यज्ञं यज्ञेनै7vo7पजुह्वति; अत्र यज्ञ-शब्दो हविस् स्रुग्-आदि-यज्ञ-साधने वर्तते; "ब्रह्मा1र्पणं ब्रह्म हविः" इति न्यायेन याग-होमयोर् निष्ठां कुर्वन्ति ॥ BhGR_4.25 ॥ श्रोत्रा3दीनी7न्द्रियाण्य् अन्ये संयमा1ग्निषु जुह्वति । शब्दा3दीन् विषयान् अन्ये इन्द्रिया1ग्निषु जुह्वति ॥ BhG_4.26 ॥ अन्ये श्रोत्रा3दीनाम् इन्द्रियाणां संयमने प्रयतन्ते । अन्ये योगिनः इन्द्रियाणां शब्दा3दि-प्रवणता-निवारणे प्रयतन्ते ॥ BhGR_4.26 ॥ सर्वाणी7न्द्रिय-कर्माणि प्राण-कर्माणि cà7परे । आत्म-संयम-योगा1ग्नौ जुह्वति ज्ञान-दीपिते ॥ BhG_4.27 ॥ अन्ये ज्ञान-दीपिते मनस्-संयन-योगा1ग्नौ सर्वाणी7न्द्रिय-कर्माणि प्राण-कर्माणि च जुह्वति । मनस इन्द्रिय-प्राण-कर्म-प्र्वणता-निवारणे प्रयतन्त इत्य्-अर्थः ॥ BhGR_4.27 ॥ द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथा9परे । svà1ध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥ BhG_4.28 ॥ केचित् कर्म-योगिनो द्रव्य-यज्ञाः न्यायतो द्रव्याण्य् उपादाय देवता2र्चने प्रयतन्ते, केचिच् च दानेषु, केचिच् च यागेषु, केचिच् च होमेषु । एते सर्वे द्रव्य-यज्ञाः । केचित् तपो-यज्ञाः कृच्छ्र-चान्द्रायणो1पवासा3दिषु निष्ठां कुर्वन्ति । योग-यज्ञाश् cà7परे पुण्य-तीर्थ-पुण्य-स्थान-प्राप्तिषु निष्ठां कुर्वन्ति । इह योग-शब्दः कर्म-निष्ठा-भेद-प्रकरणात् तद्-विषयः । केचित् svà1ध्याया1भ्यास-पराः । केचित् तद्-अर्थ-ज्ञाना1भ्यास-पराः । यतयः यतन-शीलाः, संशित-व्रताः दृढ-सङ्कल्पाः ॥ BhGR_4.28 ॥ अपाने जुह्वति प्राणं प्राणे ऽपानं तथा9परे । प्राणा1पान-गती रुद्ध्वा प्राणा3याम-परायणाः ॥ BhG_4.29 ॥ अपरे नियता3हाराः प्राणान् प्राणेषु जुह्वति । अपरे कर्म-योगिनः प्राणा3यामेषु निष्ठां कुर्वन्ति । ते च त्रि-विधाः पूरक-रेचक-कुम्भक-भेदेन; अपाने जुह्वति प्राणम् इति पूरकः, प्राणे ऽपानम् इति रेचकः, प्राणा1पान-गती रुद्ध्वा ..... प्राणान् प्राणेषु जुह्वति इति कुम्भकः । प्राणा3याम-परेषु त्रिष्व् अप्य् अनुषज्यते नियता3हारा इति ॥ सर्वे ऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥ BhG_4.30 ॥ यज्ञ-शिष्टा1मृत-भुजो यान्ति ब्रह्म सनातनम् । दैव-यज्ञ-प्रभृति-प्राणा3याम-पर्यन्तेषु कर्म-योग-भेदेषु स्व-समीहितेषु प्रवृत्ता एते सर्वे "सह यज्ञैः प्रजाः सृष्ट्वा" इत्य्-अभिहित-महा-यज्ञ-पूर्वक-नित्य-नैमित्तिक-कर्म-रूप-यज्ञ-विदः तन्-निष्ठाः तत एव क्षपित-कल्मषाः यज्ञ-शिष्टा1मृतेन शरीर-धारणं कुर्वन्त एव कर्म-योग व्यापृताः सनातनं ब्रह्म यान्ति ॥ nà7यं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरु-सत्तम ॥ BhG_4.31 ॥ अयज्ञस्य महा-यज्ञा3दि-पूर्वक-नित्य-मैमित्तिक-कर्म-रहितस्य nà7यं लोकः न प्राकृत-लोकः, प्राकृत-लोक-संबन्धि-धर्मा1र्थ-कामा3ख्यः पुरुषा1र्थो न सिध्यति । कुत इतो ऽन्यो मोक्षा3ख्यः पुरुषा1र्थः? परम-पुरुषा1र्थतया मोक्षस्य प्रस्तुतत्वात् तद्-इतर-पुरुषा1र्थः अयं लोकः इति निर्दिश्यते । स हि प्राकृतः ॥ BhGR_4.31 ॥ एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे । कर्म-जान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥ BhG_4.32 ॥ एवं हि बहु-प्रकाराः कर्म-योगाः ब्रह्मणो मुखे वितताः आत्म-याथात्म्या1वाप्ति-साधनतया स्थिताः; तान् उक्त-लक्षणान् उक्त-भेदान् कर्म-योगान् सर्वान् कर्म-जान् विद्धि अहर्-अहर्-अनुष्ठीयमान-नित्य-नैमित्तिक-कर्म-जान् विद्धि । एवं ज्ञात्वा यथो2क्त-प्रकारेणा7नुष्ठाय मोक्ष्यसे ॥ BhGR_4.32 ॥ अन्तर्गत-ज्ञानतया कर्मणो ज्ञाना3कारत्वम् उक्तम्; तत्रा7न्तर्गत-ज्ञाने कर्मणि ज्ञाना1ंशस्यै7व प्राधान्यम् आह --- श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप । सर्वं कर्मा1खिलं पार्थ ज्ञाने परिसमाप्यते ॥ BhG_4.33 ॥ उभया3कारे कर्मणि द्रव्य-मयाद् अंशाज् ज्ञान-मया1ंशः श्रेयान्; सर्वस्य कर्मणः तद्-इतरस्य cà7खिलस्यो7पादेयस्य ज्ञाने परिसमाप्तेः तद् एव सर्वैस् साधनैः प्राप्य-भूतं ज्ञानं कर्मा1न्तर्गतत्वेना7भ्यस्यते । तद् एव अभ्यस्यमानं क्रमेण प्राप्य-दशां प्रतिपद्यते ॥ BhGR_4.33 ॥ तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥ BhG_4.34 ॥ तद् अत्म-विषयं ज्ञानं "अविनाशि तु तद् विद्धि" इत्य्-आरभ्य "एषा ते ऽभिहिता" इत्य्-अन्तेन मयो9पदिष्टम्, "तद्-युक्त-कर्मणि वर्तमानत्वं विपाका1नुगुणं काले काले प्रणिपात-परिप्रश्न-सेवा4दिभिर् विशदा3कारं ज्ञानिभ्यो विद्धि । साक्षात्-कृता3त्म-स्व-रूपास् तु ज्ञानिनः प्रणिपाता3दिभ्यस् सेविताः ज्ञान-बुभुत्सया परितः पृच्छतस् तवा8शयम् आलक्ष्य ज्ञानम् उपदेक्ष्यन्ति ॥ BhGR_4.34 ॥ आत्म-याथात्म्य-विषयस्य ज्ञानस्य साक्षात्कार-रूपस्य लक्षणम् आह --- यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव । येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥ BhG_4.35 ॥ यज् ज्ञानं ज्ञात्वा पुनर् एवं देवा3द्य्-आत्मा1भिमान-रूपं तत्-कृतं ममता4द्य्-आस्पदं च मोहं न यास्यसि, येन च देव-मनुष्या3द्य्-आकारेणा7नुसन्हितानि सर्वाणि भूतानि svà3त्मन्य् एव द्रक्ष्यसि, यतस् तवा7न्येषां च भूतानां प्रकृति-वियुक्तानां ज्ञानै1kà3कारतया साम्यम् । प्रकृति-संसर्ग-दोष-विनिर्मुक्तम् आत्म-रूपं सर्वं समम् इति च वक्ष्यते, "निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः" इति । अथो मयि सर्व-भूतान्य् अशेषेण द्रक्ष्यसि, मत्-स्व-रूप-साम्यात् परिशुद्धस्य सर्वस्या8त्म-वस्तुनः । "इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः" इति हि वक्ष्यते । तथा, "तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति" इत्य्-एवम्-आदिषु नाम-रूप-विनिर्मुक्तस्या8त्म-वस्तुनः पर-स्व-रूप-साम्यम् अवगम्यते । अतः प्रकृति-विनिर्मुक्तं सर्वम् आत्म-वस्तु परस्परं समं सर्वे3श्वरेण च समम् ॥ BhGR_4.35 ॥ अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनै7व वृजिनं संतरिष्यसि ॥ BhG_4.36 ॥ यद्य् अपि सर्वेभ्यः पापेभ्यः पाप-कृत्तमो ऽसि, सर्वं पूर्वा1र्जितं वृजिन-रूपं समुद्रम् आत्म-विषय-ज्ञान-रूप-प्लवेनै7व संतरिष्यसि ॥ BhGR_4.36 ॥ यथै9धांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन । ज्ञाना1ग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥ BhG_4.37 ॥ सम्यक्-प्रवृद्धो ऽग्निर् इन्धन-सञ्चयम् इव, आत्म-याथात्म्य-ज्ञान-रूपो ऽग्निर् जीवा3त्म-गतम् अनादि-काल-प्रवृत्ता1नन्त-कर्म-सञ्चयं भस्मी-करोति ॥ BhGR_4.37 ॥ न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेना8त्मनि विन्दति ॥ BhG_4.38 ॥ यस्माद् आत्म-ज्ञानेन सदृशं पवित्रं शुद्धि-करम् इह जगति वस्त्व्-अन्तरं न विद्यते, तस्माद् आत्म-ज्ञानं सर्व-पापं नाशयती7त्य्-अर्थः । तत् तथा-विधं ज्ञानं यथो2पदेशम् अहर्-अहर्-अनुष्ठीयमान-ज्ञाना3कार-कर्म-योग-संसिद्धः कालेन svà3त्मनि स्वयम् एव लभते ॥ BhGR_4.38 ॥ तद् एव विस्पष्टम् आह --- श्रद्धावान् लभते ज्ञानं तत्-परः संयते1न्द्रियः । ज्ञानं लब्ध्वा पराम् शान्तिम् अचिरेणा7धिगच्छति ॥ BhG_4.39 ॥ एवम् उपदेशाज् ज्ञानं लब्ध्वा co7पदिष्ट-ज्ञान-वृद्धौ श्रद्धावान् तत्-परः तत्रै7व नियत-मनाः तद्-इतर-विषयात् संयते1न्द्रियो ऽचिरेण कालेनो7क्त-लक्षण-विपाक-दशा4पन्नं ज्ञानं लभते, तथा-विधं ज्ञानं लब्ध्वा पराम् शान्तिम् अचिरेणा7धिगच्छति परं निर्वाणम् आप्नोति ॥ BhGR_4.39 ॥ अज्ञश् cà7श्रद्दधानश् च संशया3त्मा विनश्यति । nà7यं लोको ऽस्ति न परो न सुखं संशया3त्मनः ॥ BhG_4.40 ॥ अज्ञः एवम् उपदेश-लब्ध-ज्ञान-रहितः, उपदिष्ट-ज्ञान-वृद्ध्य्-उपाये cà7श्रद्धधानः अत्वरमाणः, उपदिष्टे च ज्ञाने संशया3त्मा संशय-मनाः विनश्यति विनष्टो भवति । अस्मिन्न् उपदिष्टे आत्म-याथात्म्य-विषये ज्ञाने संशया3त्मनो ऽयम् अपि प्राकृतो लोको nà7स्ति, न च परः । धर्मा1र्थ-काम-रूप-पुरुषा1र्थाश् च न सिध्यन्ति, कुतो मोक्ष इत्य्-अर्थः; शास्त्रीय-कर्म-सिद्धि-रूपत्वात् सर्वेषां पुरुषा1र्थानाम्, शास्त्रीय-कर्म-जन्य-सिद्धेश् च देहा1तिरिक्ता3त्म-निश्चय-पूर्वकत्वात् । अतः सुख-लव-भागित्वम् आत्मनि संशया3त्मनो न संभवति ॥ BhGR_4.40 ॥ योग-संन्यस्त-कर्माणं ज्ञान-संच्छिन्न-संशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ BhG_4.41 ॥ यथो2पदिष्ट-योगेन संन्यस्त-कर्माणम् ज्ञाना3कारता4पन्न-कर्माणं यथो2पदिष्टेन cà8त्म-ज्ञानेन आत्मनि संच्छिन्न-संशयम्, आत्मवन्तं मनस्विनम् --- उपदिष्टा1र्थे दृढा1वस्थित-मनसं बन्ध-हेतु-भूत-प्राचीना1नन्त-कर्माणि न निबध्नन्ति ॥ BhGR_4.41 ॥ तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञाना1सिना0त्मनः । छित्त्वै9नं संशयं योगम् आतिष्ठो7त्तिष्ठ भारत ॥ BhG_4.42 ॥ तस्माद् अनाद्य्-अज्ञान-संभूतं हृत्-स्थम् आत्म-विषयं संशयं मयो9पदिष्टेना8त्म-ज्ञाना1सिना छित्त्वा मयो9पदिष्टं कर्म-योगम् आतिष्ठ; तद्-अर्थम् उत्तिष्ठ भारते7ति ॥ BhGR_4.42 ॥ ******************** ADHYAYA 5 ******************** चतुर्थे ऽध्याये कर्म-योगस्य ज्ञाना3कारता-पूर्वक-स्व-रूप-भेदो ज्ञाना1ंशस्य च प्राधान्यम् उक्तम्; ज्ञान-योगा1धिकारिणो ऽपि कर्म-योगस्या7न्तर्गता3त्म-ज्ञानत्वाद् अप्रमादत्वात् सुकरत्वान् निरपेक्षत्वाच् च ज्यायस्त्वं तृतीय evo7क्तम् । इदानीं कर्म-योगस्या8त्म-प्राप्ति-साधनत्वे ज्ञान-निष्ठायाश् शैघ्र्यं कर्म-योगा1न्तर्गता1कर्ट्र्त्वा1नुसन्धान-प्रकारं च प्रतिपाद्य तन्-मूलं ज्ञानं च विशोध्यते ॥ अर्जुन उवाच --- संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥ BhG_5.1 ॥ कर्मणां संन्यासं ज्ञान-योगम् पुनः कर्म-योगं च शंससि । एतद् उक्तं भवति --- द्वितीये ऽध्याये मुमुक्षोः प्रथमं कर्म-योग एव कार्यः, कर्म-योगेन मृदिता1न्तःकरण-कषायस्य ज्ञान-योगेना8त्म-दर्शनं कार्यम् इति प्रतिपाद्य पुनस् तृतीय-चतुर्थयोः ज्ञान-योगा1धिकार-दशा4पन्नस्या7पि कर्म-निष्ठै9व ज्यायसी, sai9व ज्ञान-निष्ठा-निरपेक्षा आत्म-प्राप्तौ साधनम् इति कर्म-निष्ठां प्रशंशसि इति । तत्रै7तयोर् ज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावे यद् एकं सौकार्यच् छैघ्र्याच् च श्रेयः श्रेष्ठम् इति सुनिश्चितम्, तन् मे ब्रूहि ॥ BhGR_5.1 ॥ श्री-भगवान् उवाच --- संन्यासः कर्म-योगश् च निश्श्रेयस-कराव् उभौ । तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥ BhG_5.2 ॥ संन्यासः ज्ञान-योगः, कर्म-योगश् च ज्ञान-योग-शक्तस्या7प्य् उभौ निरपेक्षौ निश्श्रेयस-करौ । तयोस् तु कर्म-संन्यासाज् ज्ञान-योगात् कर्म-योग एव विशिष्यते ॥ BhGR_5.2 ॥ कुत इत्य् अत्रा8ह --- ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥ BhG_5.3 ॥ यः कर्म-योगी तद्-अन्तर्गता3tmà1नुभव-तृप्तस् तद्-व्यतिरिक्तं किम् अपि न काङ्क्षति, तत एव किम् अपि न द्वेष्टि, तत एव द्वन्द्व-सहश् च; स नित्य-संन्यासी नित्य-ज्ञान-निष्ठ इति ज्ञेयः । स हि सुकर-कर्म-योग-निष्ठतया सुखं बन्धात् प्रमुच्यते ॥ BhGR_5.3 ॥ ज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावे ऽन्योन्य-नैरपेक्ष्यम् आह --- सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः । एकम् अप्य् आस्थितस् सम्यग् उभयोर् विन्दन्ते फलम् ॥ BhG_5.4 ॥ ज्ञान-योग-कर्म-योगौ फल-भेदात् पृथग् भूतौ ये प्रवदन्ति, ते बालाः अनिष्पन्न-ज्ञानाः न पण्डिताः अकृत्स्न-विदः । कर्म-योगो ज्ञान-योगम् एव साधयति; ज्ञान-योगस् त्व् एक आत्मा1वलोकनं साधयती7ति तयोः फल-भेदेन पृथक्त्वं वदन्तो न पण्डिता इत्य्-अर्थः । उभयोर् आत्मा1वलोकनै1क-फलयोर् एक-फलत्वेन एकम् अप्य् आस्थितस् तद् एव फलं लभते ॥ BhGR_5.4 ॥ एतद् एव विवृणोति --- यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥ BhG_5.5 ॥ सांख्यैः ज्ञान-निष्ठैः । यद् अत्मा1वलोकन-रूपं फलं प्राप्यते, तद् एव कर्म-योग-निष्ठैर् अपि प्राप्यते । एवम् एक-फलत्वेन एकं वैकल्पिकं सांख्यं योगं च यः पश्यति, स पश्यति स एव पण्डित इत्य्-अर्थः ॥ BhGR_5.5 ॥ इयान् विशेष इत्य् आहा --- संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः । योग-युक्तो मुनिर् ब्रह्म न चिरेणा7धिगच्छति ॥ BhG_5.6 ॥ संन्यासः ज्ञान-योगस् तु अयोगतः कर्म-योगाद् र्ते प्राप्तुम् अशक्यः; योग-युक्तः कर्म-योग-युक्तः स्वयम् एव मुनिः आत्म-मनन-शीलः सुखेन कर्म-योगं साधयित्वा न चिरेण अल्पेनै7व कालेन ब्रह्मा7धिगच्छति आत्मानं प्राप्नोति । ज्ञान-योग-युक्तस् तु महता दुःखेन ज्ञान-योगं साधयति; दुःख-साध्यत्वाद् आत्मानं चिरेण प्राप्नोती7त्य्-अर्थः ॥ BhGR_5.6 ॥ योग-युक्तो विशुद्धा1त्मा विजिता3त्मा जिते1न्द्रियः । सर्व-भूता3त्म-भूता3त्मा कुर्वन्न् अपि न लिप्यते ॥ BhG_5.7 ॥ कर्म-योग-युक्तस् तु शास्त्रीये परम-पुरुषा3राधन-रूपे विशुद्धे कर्मणि वर्तमानः तेन विशुद्ध-मनाः विजिता3त्मा svà1भ्यस्ते ते कर्मणि व्यापृत-मनस्त्वेन सुखेन विजित-मनाः , तत एव जिते1न्दियः कर्तुर् आत्मनो याथात्म्या1नुसन्धान-निष्ठतया सर्व-भूता3त्म-भूता3त्मा सर्वेषां देवा3दि-भूतानाम् आत्म-भूत आत्मा यस्या7सौ सर्व-भूता3त्म-भूता3त्मा । आत्म-याथात्म्यम् अनुसन्धानस्य हि देवा3दीनां स्वस्य cai7kà3कार आत्मा; देवा3दि-भेदानां प्रकृति-परिणाम-विशेष-रूपतया0tmà3कारत्वा1संभवात् । प्रकृति-वियुक्तः सर्वत्र देवा3दि-देहेषु ज्ञानै1kà3कारतया समाना3कार इति "निर्दोषं हि समं ब्रह्म" इति अनन्तरम् एव वक्ष्यते । स एवं-भूतः कर्म कुर्वन्न् अपि अनात्मन्य् आत्मा1भिमानेन न लिप्यते --- न संबध्यते । अतो ऽचिरेणा8त्मानं प्राप्नोती7त्य्-अर्थः ॥ BhGR_5.7 ॥ यतः सौकर्याच् छैघ्र्याच् च कर्म-योग एव श्रेयान्, अतस् तद्-अपेक्षितं शृणु --- nai7ष किञ्चित् करोमी7ति युक्तो मन्येत तत्त्व-वित् । पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥ BhG_5.8 ॥ प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्न् अपि । इन्द्रियाणी7न्द्रिया1र्थेषु वर्तन्त इति धारयन् ॥ BhG_5.9 ॥ एवम् आत्म-तत्त्व-विच् श्रोत्रा3दीनि ज्ञाने1न्द्रियाणि, वाग्-आदीनि च कर्मे1न्द्रियाणि, प्रणाश् च स्व-विषयेषु वर्तन्त इति धारयन् अनुसन्धानः nà7हं किंचित् करोमी7ति मन्येत --- ज्ञानै1क-स्व-भावस्य मम कर्म-मूले1न्द्रिय-प्राण-संबन्ध-कृतम् ईदृशं कर्तृत्वम्; न स्व-रूप-प्रयुक्तम् इति मन्येते7त्य्-अर्थः ॥ BhGR_5.8 ॥9// ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् ivà7म्भसा ॥ BhG_5.10 ॥ ब्रह्म-शब्देन प्रकृतिर् iho7च्यते । "मम योनिर् महद् ब्रह्म" इति हि वक्ष्यते । इन्द्रियाणां प्रकृति-परिणाम-विशेष-रूपत्वेन इन्द्रिया3कारेणा7वस्थितायां प्रकृतौ "पश्यञ् छृण्वन्" इत्य्-आद्य्-उक्त-प्रकारेण कर्माण्य् आधाय, फल-सङ्गं त्यक्त्वा, nai7व किंचित् करोमी7ति यः कर्माणि करोति, स प्रकृति-संसृष्टतया वर्तमानो ऽपि प्रकृत्य्-आत्मा1भिमान-रूपेण बन्ध-हेतुना पापेन न लिप्यते । पद्म-पत्रम् ivà7म्भसा --- यथा पद्म-पत्रम् अम्भसा संसृष्टम् अपि न लिप्यते, तथा न लिप्यत इत्य्-अर्थः ॥ BhGR_5.10 ॥ कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वा0त्म-शुद्धये ॥ BhG_5.11 ॥ काय-मनो-बुद्धी1न्द्रिय-साध्यं कर्म स्वर्गा3दि-फल-सङ्गं त्यक्त्वा योगिन आत्म-विशुद्धये कुरन्ति; आत्म-गत-प्राचीन-कर्म-बन्ध-विनाशाय कुर्वन्ती7त्य्-अर्थः ॥ BhGR_5.11 ॥ युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥ BhG_5.12 ॥ युक्तः --- आत्म-व्यतिरिक्त-फलेष्व् अचपलः आत्मै1क-प्रवणः, कर्म-फलं त्यक्त्वा केवलम् आत्म-शुद्धये कर्मा1नुष्ठाय नैष्ठिकीं शान्तिम् आप्नोति --- स्थिराम् आत्मा1नुभव-रूपां निर्वृतिम् आप्नोति । अयुक्तः --- आत्म-व्यतिरिक्त-फलेषु चपलः आत्मा1वलोकन-विमुखः काम-कारेण फले सक्तः कर्माणि कुर्वन् नित्यं कर्मभिर् बध्यते --- नित्य-संसारी भवति । अतः फल-सङ्ग-रहितः इन्द्रिया3कारेण परिणतायां प्रकृतौ कर्माणि संन्यस्य आत्मनो बन्ध-मोचनायै7व कर्माणि कुर्वीते7त्य्-उक्तं भवति ॥ BhGR_5.12 ॥ अथ देहा3कारेण परिणतायां प्रकृतौ कर्तृत्व-संन्यास उच्यते --- सर्व-कर्माणि मनसा संन्यस्या8स्ते सुखं वशी । नव-द्वारे पुरे देही nai7व कुर्वन् न कारयन् ॥ BhGR_5.13 ॥ आत्मनः प्राचीन-कर्म-मूल-देह-संबन्ध-प्रयुक्तम् इदं कर्मणां कर्तृत्वम्; न स्व-रूप-प्रयुक्तम् इति विवेक-विषयेण मनसा सर्वाणि कर्माणि नव-द्वारे पुरे संन्यस्य देही स्वयं वशी देहा1धिष्ठान-प्रयत्नम् अकुर्वन् देहं च nai7व कारयन् सुखम् आस्ते ॥ BhGR_5.13 ॥ साक्षाद् आत्मनः स्वाभाविकं रूपम् आह --- न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगं स्व-भावस् तु प्रवर्तते ॥ BhG_5.14 ॥ अस्य देव-तिर्यङ्-मनुष्य-स्थावरा3त्मना प्रकृति-संसर्गेण वर्तमानस्य लोकस्य देवा3द्य्-असाधारणं कर्तृत्वं तत्-तद्-असाधारणानि कर्माणि तत्-तत्-कर्म-जन्य-देवा3दि-फल-संयोगं च, अयं प्रभुः अकर्म-वश्यः स्वाभाविक-स्व-रूपेणा7वस्थित आत्मा न सृजति no7त्पादयति । कस् तर्हि? स्व-भावस् तु प्रवर्तते । स्व-भावः प्रकृति-वासना । अनादि-काल-प्रवृत्त-पूर्व-पूर्व-कर्म-जनित-देवा3द्य्-आकार-प्रकृति-संसर्ग-कृत-तत्-तद्-आत्मा1भिमान-जनित-वासना-कृतम् ईदृशं कर्तृत्वा3दिकं सर्वम्; न स्व-रूप-प्रयुक्तम् इत्य्-अर्थः ॥ BhGR_5.14 ॥ nà8दत्ते कस्यचित् पापं न cai7व सुकृतं विभुः । अज्ञानेना8वृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ BhG_5.15 ॥ कस्यचित् स्व-संबन्धितया9भिमतस्य पुत्रा3देः पापं दुःखं nà8दत्ते nà7पनुदति । कस्यचित् प्रतिकूलतया9भिमतस्य सुकृतं सुखं च nà8दत्ते nà7पनुदति । यतो ऽयं विभुः; न क्वाचित्कः, न देवा3दि-देहा3द्य्-असाधारण-देशः, अत एव न कस्यचित् संबन्धी, न कस्यचित् प्रतिकूलश् च । सर्वम् इदं वासना-कृतम् । एवं-स्व-भावस्य कथम् इयं विपरीत-वासना उत्पद्यते? अज्ञानेना8वृतं ज्ञानम् ज्ञान-विरोधिना पूर्व-पूर्व-कर्मणा स्व-फला1नुभव-योग्यत्वाय अस्य ज्ञानम् आवृतं संकुचितम् । तेन ज्ञाना3वरण-रूपेण कर्मणा देवा3दि-देह-संयोगस् तत्-तद्-आत्मा1भिमान-रूप-मोहश् च जायते । ततश् च तथा-विधा3tmà1भिमान-वासना, तद्-उचित-कर्म-वासना च; वासनातो विपरीता3tmà1भिमानः, कर्मा3रम्भश् co7पपद्यते ॥ BhGR_5.15 ॥ "सर्वं ज्ञान-प्लवेनै7व वृजिनं संतरिष्यति /", "ज्ञाना1ग्निः सर्व-कर्माणि भस्मसात्-कुरुते तथा", "न हि ज्ञानेन सदृशं पवित्रम्" इति पूर्वो1क्तं स्व-काले संगमयति --- ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत् परम् ॥ BhG_5.16 ॥ एवं वर्तमानेषु सर्वेष्व् आत्मसु येषाम् आत्मनाम् उक्त-लक्षणेन आत्म-याथात्म्यो1पदेश-जनितेन आत्म-विषयेण अहर्-अहर्-अभ्यासा3धेया1तिशयेन निरतिशय-पवित्रेण ज्ञानेन तत् --- ज्ञाना3वरणम् अनादि-काल-प्रवृत्ता1नन्त-कर्म-संचय-रूपम् अज्ञानं नाशितम्, तेषां तत् स्वाभाविकं परं ज्ञानम् अपरिमितम् असंकुचितम् आदित्यवत् सर्वं यथा2वस्थितं प्रकाशयति । तेषाम् इति विनष्टा1ज्ञानानां बहुत्वा1भिमानाद् आत्म-स्व-रूप-बहुत्वम्, "न त्व् evà7हं जातु नासम्" इत्य्-उपक्रमा1वगतम् अत्र स्पष्टतरम् उक्तम् । न ce7दं बहुत्वम् उपाधि-कृतम्; विनष्टा1ज्ञानानाम् उपाधि-गन्धा1भावात् । "तेषाम् आदित्यवज् ज्ञानम्" इति व्यतिरेक-निर्देशाज् ज्ञानस्य स्व-रूपा1नुबन्धि-धर्मत्वम् उक्तम् । आदित्य-दृष्टान्तेन च ज्ञातृ-ज्ञानयोः प्रभा-प्रभावतोर् ivà7वस्थानं च । तत एव संसार-दशायां ज्ञानस्य कर्मणा संकोचो मोक्ष-दशायां विकासश् co7पपन्नः ॥ BhGR_5.16 ॥ तद्-बुद्धयस् तद्-आत्मनस् तन्-निष्ठास् तत्-परायणाः । गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥ BhG_5.17 ॥ तद्-बुद्धयः तथा-विधा3त्म-दर्शना1ध्यवसायाः, तद्-आत्मानः तद्-विषय-मनसः, तन्-निष्ठाः तद्-अभ्यास-निरताः, तत्-परायणाः तद् एव परम-प्रयोजनम् इति मन्वानाः, एवम् अभ्यस्यमानेन ज्ञानेन निर्धूत-प्राचीन-कल्मषाः तथा-विधम् आत्मनम् अपुनर्-आवृत्तिं गच्छन्ति । यद् अवस्थाद् आत्मनः पुनर्-आवृत्तिर् न विद्यते, स आत्मा अपुनर्-आवृत्तिः । स्वेन रूपेणा7वस्थितम् आत्मानं गच्छन्ती7त्य्-अर्थः ॥ BhGR_5.17 ॥ विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि cai7व श्व-पाके च पण्डिताः सम-दर्शिनः ॥ BhG_5.18 ॥ विद्या-विनय-संपन्ने, केवल-ब्राह्मणे, गो-हस्ति-श्व-श्व-पचा3दिषु अत्यन्त-विषमा3कारतया प्रतीयमानेषु आत्मसु पण्डिताः आत्म-याथात्म्य-विदः, ज्ञानै1kà3कारतया सर्वत्र सम-दर्शिनः --- विषमा3कारस् तु प्रकृतेः, nà8त्मनः; आत्मा तु सर्वत्र ज्ञानै1kà3कारतया सम इति पश्यन्ती7त्य्-अर्थः ॥ BhGR_5.18 ॥ इहै7व तैर् जितस् स्वर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ BhG_5.19 ॥ इहै7व --- साधना1नुष्ठान-दशायाम् एव तैः सर्गो जितः संसारो जितः; येषाम् उक्त-रीत्या सर्वेष्व् आत्मसु साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म । प्रकृति-संसर्ग-दोष-वियुक्ततया समम् आत्म-वस्तु हि ब्रम्ह । आत्म-साम्ये स्थिताश् चेद् ब्रह्मणि स्थिता एव ते; ब्रह्मणि स्थितिर् एव हि स्ंसार-जयः । आत्मसु ज्ञानै1kà3कारतया साम्यम् evà7नुसन्धाना मुक्ता eve7त्य्-अर्थः ॥ BhGR_5.19 ॥ येन प्रकारेणा7वथितस्य कर्म-योगिनः सम-दर्शन-रूपो ज्ञन-विपाको भवति, तं प्रकारम् उपदिशति --- न प्रहृष्येत् प्रियं प्राप्य no7द्विजेत् प्राप्य cà7प्रियम् । स्थिर-बुद्धिर् असंमूढो ब्रह्म-विद् ब्रह्मणि स्थितः ॥ BhG_5.20 ॥ यादृश-देह-स्थस्य यद्-अवस्थस्य प्राचीन-कर्म-वासनया यत् प्रियं भवति, यच् cà7प्रियम्, तद्-उभयं प्राप्य हर्षो1द्वेगौ न कुर्यात् । कथम्? स्थिर-बुद्धिः --- स्थिरे आत्मनि बुद्धिर् यस्य सः स्थिर-बुद्धिः, असंमूढो अस्थिएण शरीरेण स्थिरम् आत्मानम् एकीकृत्य मोहः संमोहः; तद्-रहितः । तच् च कथम्? ब्रह्म-विद् ब्रह्मणि स्थितः । उपदेशेन ब्रह्म-वित् सन् तस्मिन् ब्रह्मण्य् अभ्यास-युक्तः । एतद् उक्तं भवति --- तत्त्व-विदाम् उपदेशेन आत्म-याथात्म्य-विद् भूत्वा तत्रै7व यतमानो देहा3tmà1भिमानं परित्यज्य स्थिर-रूपा3tmà1वलोकन-प्रिया1नुभवे व्यवस्थितः अस्थिरे प्राकृते प्रिया1प्रिये प्राप्य हर्षो1देवेगौ न कुर्याद् इति ॥ BhGR_5.20 ॥ बाह्य-स्पर्शेष्व् असक्ता3त्मा विन्दत्य् आत्मनि यः सुखम् । स ब्रह्म-योग-युक्ता3त्मा सुखम् अक्षयम् अश्नुते ॥ BhG_5.21 ॥ एवम्-उक्तेन प्रकारेण बाह्य-स्पर्शेषु आत्म-व्यतिरिक्त-विषया1नुभवेषु, असक्ता3त्मा असक्त-मनाः अन्तर्-आत्मन्य् एव यः सुखं विन्दति लभते, स प्रकृत्य्-अभ्यासं विहाय ब्रह्म-योग-युक्ता3त्मा --- ब्रह्मा1भ्यास-युक्त-मनाः ब्रह्मा1नुभव-रूपम् अक्षयं सुखं प्राप्नोति ॥ BhGR_5.21 ॥ प्राकृतस्य भोगस्य सु-त्यजताम् आह --- ये हि संस्पर्श-जा भोगा दुःख-योनय एव ते । आद्य्-अन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ BhG_5.22 ॥ विषये1न्द्रिय-स्पर्श-जाः ये भोगाः दुःख-योनयस् ते --- दुःखो1दर्काः । आद्य्-अन्तवन्तः अल्प-काल-वर्तिनो हि उपलभ्यन्ते । न तेषु तद्-याथात्म्य-विद् रमते ॥ BhGR_5.22 ॥ शक्नोती7hai7व यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधो1द्भवं वेगं स युक्तः स सुखी नरः ॥ BhG_5.23 ॥ शरीर-विमोक्षणात् प्राक् इः+एव साधना1नुष्ठान-दशायम् एव आत्मा1नुभव-प्रीत्या काम-क्रोधो1द्भवं वेगं सोढुं निरोद्धुं यः शक्नोति, स युक्तः आत्मा1नुभवाया7र्हः । स एव शरीर-विमोक्षो1त्तर-कालम् आत्मा1नुभवै1क-सुखस् संपत्स्यते ॥ BhGR_5.23 ॥ यो ऽन्तस्-सुखो ऽन्तर्-आरामस् तथा9न्तर्-ज्योतिर् एव यः । स योगी ब्रह्म निर्वाणं ब्रह्म-भूतो ऽधिगच्छति ॥ BhG_5.24 ॥ यो बाह्य-विषया1नुभवं सर्वं विहाय अन्तस्-सुखः आत्मा1नुभवै1क-सुखः, अन्तर्-आरामः आत्मै1ko1द्यानः स्व-गुणैर् आत्मै9व सुख-वर्धको यस्य स तथो2क्तः, तथा9न्तर्-ज्योतिः आत्मै1क-ज्ञानो यो वर्तते, स ब्रह्म-भूतो योगी ब्रह्म-निर्वाणम् आत्मा1नुभव-सुखं प्राप्नोति ॥ BhGR_5.24 ॥ लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधा यता3त्मानस् सर्व-भूत-हिते रताः ॥ BhG_5.25 ॥ च्छिन्न-द्वैधाः शीतो1ùõà3दि-द्वन्द्वैर् विमुक्ताः, यता3त्मानः आत्मन्य् एव नियमित-मनसः, सर्व-भूत-हिते रताः आत्मवत् सर्वेषां भूतानां हितेष्व् एव निरताः, ऋषयः द्रष्टारः आत्मा1वलोकन-पराः, य एवम्-भूतास् ते क्षीणा1शेषा3त्म-प्राप्ति-विरोधि-कल्मषाः ब्रह्म-निर्वाणं लभन्ते ॥ BhGR_5.25 ॥ उक्त-लक्षणानां ब्रह्म अत्यन्त-सुलभम् इत्य् आह --- काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् । अभितो ब्रह्म-निर्वाणं वर्तते विजिता3त्मनाम् ॥ BhG_5.26 ॥ काम-क्रोध्-वियुक्तानां यतीनां यतन-शीलानां यत-चेतसां नियमित-मनसां विजिता3त्मनां विजित-मनसां, ब्रह्म-निर्वाणम् अभितो वर्तते । एवं-भूतानां हस्त-स्थं ब्रह्म-निर्वाणम् इत्य्-अर्थः ॥ BhGR_5.26 ॥ उक्तं कर्म-योगं स्व-लक्ष्य-भूत-योग-शिरस्कम् उपसंहरति --- स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् cai7và7न्तरे भ्रुवोः । प्राणा1पानौ समौ कृत्वा नासा1भ्यन्तर-चारिणौ ॥ BhG_5.27 ॥ यते1न्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः । विगते1च्छा-भय-क्रोधो यः सदा मुक्त एव सः ॥ BhG_5.28 ॥ बाह्यान् विषय-स्पर्शान् बहिः कृत्वा बाह्ये1न्द्रिय-व्यापारं सर्वम् उपसंहृत्य, योग-योग्या3सने ऋजु-काय उपविश्य चक्षुषी भ्रुवोर् अन्तरे नासा1ग्रे विन्यस्य नासा1भ्यन्तर-चारिणौ प्राणा1पानौ समौ कृत्वा उच्छ्वास-निश्वासौ सम-गती कृत्वा आत्मा1वलोकनाद् अन्यत्र प्रवृत्त्य्-अनर्हे1न्द्रिय-मनो-बुद्धिः, तत एव विगते1च्छा-भय-क्रोधः, मोक्ष-परायणः मोक्षै1क-प्रयोजनः, मुनिः आत्मा1वलोकन-शीलः यः, सः सदा मुक्त एव साध्य-दशायाम् इव साधन-दशायाम् अपि मुक्त eve7त्य्-अर्थः ॥ BhGR_5.27 ॥28// उक्तस्य नित्य-नैमित्तिक-कर्मे1तिकर्तव्यताकस्य कर्म-योगस्य योग-शिरस्कस्य सुशकताम् आह --- भोक्तारं यज्ञ-तपसां सर्व-लोक-महे4श्वरम् । सुहृदं सर्व-भूतानां ज्ञात्वा माम् शान्तिम् ऋच्छति ॥ BhG_5.29 ॥ यज्ञ-तपसां भोक्तारं सर्व-लोक-महे4श्वरं सर्व-भूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति, कर्म-योग-करण एव सुखम् ऋच्छति । सर्व-लोक-महे4श्वरं सर्वेषां लोके3श्वराणाम् apã8श्वरम्; "तम् ईश्वराणां परमं महे4श्वरम्" इति हि श्रूयते । मां सर्व-लोक-महे4श्वरं सर्व-सुहृदं ज्ञात्वा मद्-आराधन-रूपः कर्म-योग इति सुखेन तत्र प्रवर्तत इत्य्-अर्थः; सुहृद आराधनाय हि सर्वे प्रवर्तन्ते ॥ BhGR_5.29 ॥ ******************** ADHYAYA 6 ******************** श्री-भगवान् उवाच --- अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स संन्यसी च योगी च न निरग्निर् न cà7क्रियः ॥ BhG_6.1 ॥ उक्तः कर्म-योगः सपरिकरः, इदानीं ज्ञान-योग-कर्म-योग-साध्या3tmà1वलोकन-रूप-योगा1भ्यास-विधिर् उच्यते । तत्र कर्म-योगस्य निरपेक्ष-योग-साधनत्वं द्रढयितुं ज्ञाना3कारः कर्म-योगो योग-शिरस्को ऽनूद्यते । कर्म-फलं स्वर्गा3दिकम् अनाश्रितः, कार्यं कर्मा1नुष्ठानम् एव कार्यम्, सर्वा3त्मना9स्मत्-सुहृद्-भूत-परम-पुरुषा3राधन-रूपतया कर्मै7व मम प्रयोजनम्, न तत्-साध्यं किंचिद् इति यः कर्म करोति; स संन्यासी च ज्ञान-योग-निष्ठश् च; योगी च कर्म-योग-निष्ठश् च; आत्मा1वलोकन-रूप-योग-साधन-भूतो1भय-निष्ठ इत्य्-अर्थः । न निरग्निर् न cà7क्रियः न co7दित-यज्ञा3दि-कर्मस्व् अप्रवृत्तः, न च केवल-ज्ञान-निष्ठः । तस्य हि ज्ञन-निष्ठै7व, कर्म-योग-निष्ठस्य tå7भयम् अस्ती7त्य्-अभिप्रायः ॥ BhGR_6.1 ॥ उक्त-लक्षण-कर्म-योगे ज्ञानम् अप्य् अस्ती7त्य् आह --- यं संन्यास इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असंन्यस्त-सङ्कल्पो योगी भवति कश्चन ॥ BhG_6.2 ॥ यं संन्यास इति ज्ञान-योग इति, आत्म-याथात्म्य-ज्ञानम् इति प्राहुः, तं कर्म-योगम् एव विद्धि । तद् उपपादयति न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन । आत्म-याथात्म्या1नुसन्धानेन अनात्मनि प्रकृतौ आत्म-सङ्कल्पः संन्यस्तः परित्यक्तो येन स संन्यस्त-सङ्कल्पः; अनेवं-भूतः असंन्यस्त-सङ्कल्पः । न ह्य् उक्तेषु कर्म-योगिष्व् अनेवं-भूतः कश्चन कर्म-योगी भवति; "यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः" इति ह्य् उक्तम् ॥ BhGR_6.2 ॥ कर्म-योग evà7प्रमादेन योगं साधयती7त्य् आह --- आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । योगा3रूढस्य तस्यै7व शमः कारणम् उच्यते ॥ BhG_6.3 ॥ योगम् आत्मा1वलोकनं प्राप्तुम् इच्छोर् मुमुक्षोः कर्म-योग एव कारणम् उच्यते । तस्यै7व योगा3रूढस्य प्रतिष्ठित-योगस्यै7व, शमः कर्म-निवृत्तिः कारणम् उच्यते । यावद् आत्मा1वलोकन-रूप-मोक्षा1वाप्ति कर्म कार्यम् इत्य्-अर्थः ॥ BhGR_6.3 ॥ कदा प्रतिष्ठित-योगो भवती7त्य् अत्रा8ह --- यदा हि ne7न्द्रिया1र्थेषु न कर्मस्व् अनुषज्जते । सर्व-सङ्कल्प-संन्यासी योगा3रूढस् तदो9च्यते ॥ BhG_6.4 ॥ यदा9यं योगी त्व् आत्मै1kà1नुभव-स्व-भावतया इन्द्रिया1र्थेषु --- आत्म-व्यतिरिक्त-प्राकृत-विषयेषु, तत्-संबन्धिषु च कर्मसु nà7नुषज्जते न सङ्गम् अर्हति, तदा हि सर्व-सङ्कल्प-सम्न्यासी योगा3रूढ इत्य् उच्यते । तस्माद् आरुरुक्षोर् विषया1नुभवा1र्हतया तद्-अननुषङ्गा1भ्यास-रूपः कर्म-योग एव योग-निष्पत्ति-कारणम् । अतो विषया1ननुषङ्गा1भ्यास-रूपं कर्म-योगम् एव आरुरुक्षुः कुर्यात् ॥ BhGR_6.4 ॥ तद् evà8ह --- उद्धरेद् आत्मना0त्मानं nà8त्मानम् अवसादयेत् । आत्मै9व ह्य् आत्मनो बन्धुर् आत्मै9व रिपुर् आत्मनः ॥ BhG_6.5 ॥ आत्मना मनसा; विषया1ननुषक्तेन आत्मानम् उद्धरेत् । तद्-विपरीतेन मनसा आत्मानं nà7वसादयेत् । आत्मै9व मन एव ह्य् आत्मनो बन्धुः; तद् evà8त्मनो रिपुः ॥ BhGR_6.5 ॥ बन्धुर् आत्मा0त्मनस् तस्य येना8त्मै9và8त्मना जितः । अनात्मनस् तु शत्रुत्वे वर्तेता8त्मै9व शत्रुवत् ॥ BhG_6.6 ॥ येन पुरुषेण स्वेनै7व स्व-मनो विषयेभ्यो जितम्, तन्-मनस् तस्य बन्धुः । अनात्मनः अजित-मनसः स्वकीयम् एव मनः स्वस्य शत्रुवच् शत्रुत्वे वर्तेत --- स्व-निश्श्रेयस-विपरीते वर्तेते7त्य्-अर्थः । यथो9क्तं भगवता पराशरेणा7पि, "मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः । बन्धाय विषया1सङ्गि मुक्त्यै9व निर्विषयं मनः ॥ BhGR_6." इति ॥6॥ योगा3रम्भ-योग्या अवस्थो9च्यते --- जिता3त्मनः प्रशान्तस्य परमा3त्मा समाहितः । शीतो1ष्ण-सुख-दुःखेषु तथा माना1वमानयोः ॥ BhG_6.7 ॥ शीतो1ष्ण-सुख-दुःखेषु माना1वमानयोश् च जिता3त्मनः जित-मनसः विकार-रहित-मनसः प्रशान्तस्य मनसि परमा3त्मा समाहितः सम्यग्-आहितः । स्व-रूपेणा7वस्थितः प्रत्यग्-आत्मा9त्र परमा3tme9त्य् उच्यते; तस्यै7व प्रकृतत्वात् । तस्या7पि पूर्व-पूर्वा1वस्था2पेक्षया परमा3त्मत्वात् । आत्मा परं समाहित इति và9न्वयः ॥ BhGR_6.7 ॥ ज्ञान-विज्ञान-तृप्ता3त्मा कूट-स्थो विजिते1न्द्रियः । युक्त इत्य् उच्यते योगी सम-लोष्टा1श्म-काञ्चनः ॥ BhG_6.8 ॥ ज्ञान-विज्ञान-तृप्ता3त्मा आत्म-स्व-रूप-विषयेण ज्ञानेन, तस्य च प्रकृति-विसजातीया3कार-विषयेण ज्ञानेन च तृप्त-मनाः कूट-स्थः देवा3द्य्-अवस्थास्व् अनुवर्तमान-सर्व-साधारण-ज्ञानै1kà3कारा3त्मनि स्थितः, तत एव विजिते1न्द्रियः, सम-लोष्टा1श्म-काञ्चनः प्रकृति-विविक्त-स्व-रूप-निष्ठतया प्राकृत-वस्तु-विशेषेषु भोग्यत्वा1भावाल् लोष्टा1श्म-काञ्चनेषु सम-प्रयोजनः यः कर्म-योगी, स युक्त इत्य् उच्यते आत्मा1वलोकन-रूप-योगा1भ्यासा1र्ह इत्य् उच्यते ॥ BhGR_6.8 ॥ तथा च सुहृन्-मित्रा1र्य्-उदासीन-मध्य-स्थ-द्वेष्य-बन्धुषु । साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥ BhG_6.9 ॥ वयो-विशेषा1नङ्गीकारेण स्व-हितै1षिणः सुहृदः; सवयसो हितै1षिणो मित्राणि, अरयो निमित्ततो ऽनर्थे1च्छवः; उभय-हेत्व्-अभावाद् उभय-रहिता उदासीनाः; जन्मत evo7भय-रहिता मध्य-स्थाः; जन्मत evà7निच्छे2च्छवो द्वेष्याः; जन्मत एव हितै1षिणो बन्धवः, साधवो धर्म-शीलाः; पापाः पाप-शीलाः; आत्मै1क-प्रयोजनतया सुहृन्-मित्रा3दिभिः प्रयोजना1भावाद् विरोधा1भावाच् च तेषु सम-बुद्धिर् योगा1भ्यासा1र्हत्वे विशिष्यते ॥ BhGR_6.9 ॥ योगी युञ्जीत सततम् आत्मानं रहसि स्थितः । एकाकी यत-चित्ता3त्मा निराशीर् अपरिग्रहः ॥ BhG_6.10 ॥ योगी उक्त-प्रकार-कर्म-योग-निष्ठः, सततम् अहर्-अहर्-योग-काले आत्मानं युञ्जीत आत्मानं युक्तं कुर्वीत । स्व-दर्शन-निष्ठं कुर्वीते7त्य्-अर्थः; रहसि जन-वर्जिते निश्शब्दे देशे स्थितः, एकाकी तत्रा7पि न सद्वितीयः, यत-चित्ता3त्मा यत-चित्त-मनस्कः, निराशीः आत्म-व्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षः अपरिग्रहः तद्-व्यतिरिक्ते कस्मिंश्चिद् अपि ममता-रहितः ॥ BhGR_6.10 ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । nà7त्युच्छ्रितं nà7तिनीचं चेला1जिन-कुशो1त्तरम् ॥ BhG_6.11 ॥ तत्रै7kà1ग्रं मनः कृत्वा यत-चित्ते1न्द्रिय-क्रियः । उपविश्या8सने युञ्ज्याद् योगम् आत्म-विशुद्धये ॥ BhG_6.12 ॥ शुचौ देशे अशुचिभिः पुरुषैर् अनधिष्ठिते अपरिगृहीते च अशुचिभिर् वस्तुभिर् अस्पृष्टे च पवित्र-भूते देशे, दार्वा3दि-निर्मितं nà7त्युच्छ्रितं nà7तिनीचं चेला1जिन-कुशो1त्तरं आसनं प्रतिष्ठाप्य तस्मिन् मनः-प्रसाद-करे sà1पाश्रये उपविश्य योगै1kà1ग्रं मनः कृत्वा यत-चित्ते1न्द्रिय-क्रियः सर्वा3त्मनो9पसंहृत-चित्ते1न्द्रिय-क्रियः आत्म-विशुद्धये बन्ध-निवृत्तये योगं युञ्ज्याद् अत्मा1वलोकनं कुर्वीत ॥ BhGR_6.11 ॥12// समं काय-शिरो-ग्रीवं धारयन् अचलं स्थिरम् । संप्रेक्ष्य नासिका1ग्रं स्वं देशश् cà7नवलोकयन् ॥ BhG_6.13 ॥ प्रशान्ता3त्मा विगत-भीः ब्रह्म-चारि-व्रते स्थितः । मनः संयम्य मच्-चित्तो युक्त आसीत मत्-परः ॥ BhG_6.14 ॥ काय-शिरो-ग्रीवं समम् अचलं sà1पाश्रयतया स्थिरं धारयन्, दिशश् cà7नवलोअकयन्, स्व-नासिका1ग्रं संप्रेक्ष्य, प्रशान्ता3त्मा अत्यन्त-निर्वृत-मनाः, विगत-भीर् ब्रह्म-चर्य-युक्तो मनः संयम्य मच्-चित्तो युक्तः अवहितो मत्-पर आसीत माम् एव चिन्त्यन् आसीत ॥ BhGR_6.13 ॥14// युञ्जन्न् एवं सदा0त्मानं योगी नियत-मानसः । शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥ BhG_6.15 ॥ एवं मयि परस्मिन् ब्रह्मणि पुरुषो1त्तमे मनसश् शुभा3श्रये सदा आत्मानं मनः युञ्जन् नियत-मानसः मत्-स्पर्श-वित्रीकृत-मानसतया निश्चल-मानसः, माम् एव चिन्तयन् मत्-संस्थां निर्वाण-परमां शान्तिम् अधिगच्छति निर्वाण-काष्ठा-रूपां मत्-संस्थां मयि संस्थितां शान्तिम् अधिगच्छति ॥ BhGR_6.15 ॥ एवम् आत्म-योगम् आरभमाणस्य मनो-नैर्मल्य-हेतु-भूतां मनसो भगवति शुभा3श्रये स्थितिम् अभिधाय अन्यद् अपि योगो1पकरणम् आह --- nà7त्यश्नतस् तु योगो ऽस्ति न cai7कान्तम् अनश्नतः । न cà7तिस्वप्न-शीलस्य जाग्रतो nai7व cà7र्जुन ॥ BhG_6.16 ॥ युक्ता3हार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्ना1वबोधस्य योगो भवति दुःख-हा ॥ BhG_6.17 ॥ अत्यशना1नशने योग-विरोधिनी; अतिविहारा1विहारौ च तथा9तिमात्र-स्वप्न-जागर्ये; तथा cà7त्यायासा1नायासौ । मिता3हार-विहारस्य मिता3यासस्य मित-स्वप्ना1वबोधस्य सकल-दुःख-हा बन्ध-नाशनः योगः संपन्नो भवति ॥ BhGR_6.16 ॥17// यदा विनियतं चित्तम् आत्मन्य् evà7वतिष्ठते । निस्स्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥ BhG_6.18 ॥ यदा प्रयोजन-विषयं चित्तम् आत्मन्य् एव विनियतम् --- विशेषेण नियतं निरतिशय-प्रयोजनतया तत्रै7व नियतं निश्चलम् अवतिष्ठते, तदा सर्व-कामेभ्यो निस्स्पृहस् सन् युक्त इत्य् उच्यते --- योगा1र्ह इत्य् उच्यते ॥ BhGR_6.18 ॥ यथा दीपो निवात-स्थो ne7ङ्गते so9पमा स्मृता । योगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः ॥ BhG_6.19 ॥ निवात-स्थो दीपो यथा ne7ङ्गते न चलति; अचलस् स-प्रभस् तिष्ठति; यत-चित्तस्य निवृत्त-सकले1तर-मनो-वृत्तेः योगिनः आत्मनि योगं युञ्जतः आत्म-स्व-रूपस्य so1पमा; निवात-स्थतया निश्चल-स-प्रभ-दीपवन् निवृत्त-सकल-मनो-वृत्तितया निश्चलो ज्ञान-प्रभ आत्मा तिष्ठई7त्य्-अर्थः ॥ BhGR_6.19 ॥ यत्रो7परमते चित्तं निरुद्धं योग-सेवया । यत्र cai7và8त्मना0त्मानं पश्यन् आत्मनि तुष्यति /20॥ सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् । वेत्ति यत्र न cai7và7यं स्थितश् चलति तत्त्वतः ॥ BhG_6.21 ॥ यं लब्ध्वा cà7परं लाभं मन्यते nà7धिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणा9पि विचाल्यते ॥ BhG_6.22 ॥ तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् । स निश्चयेन योक्तव्यो योगो ऽनिर्विण्ण-चेतसा ॥ BhG_6.23 ॥ योग-सेवया हेतुना सर्वत्र निरुद्धं चित्तं यत्र योगे उपरमते अतिशयित-सुखम् इदम् इति रमते, यत्र च योगे आत्मना मनसा आत्मानं पश्यन् अन्य-निरपेक्षम् आत्मन्य् एव तुष्यति, यत् तद् अतीन्द्रियम् आत्म-बुद्ध्य्-एक-ग्राह्यम् आत्यन्तिकं सुखं यत्र च योगे वेत्ति अनुभवति, यत्र च योगे स्थितः सुखा1तिरेकेण तत्त्वतः तद्-भावान् न चलति, यं योगं लब्ध्वा योगाद् विरतस् तम् एव काङ्क्षमाणो nà7परं लाभं ततो ऽधिकं मन्यते, यस्मिंश् च योगे स्थितो विरतो ऽपि गुणवत् पुत्र-वियोगा3दिना गुरुणा9पि दुःखेन न विचाल्यते, तं दुःख-संयोग-वियोगं दुःख-संयोग-प्रत्यनीका3कारं योग-शब्दा1भिधेयं विद्यात् । स एवं-रूपो योग इति आरम्भ-दशायां निश्चयेन अनिर्विण्ण-चेतसा हृष्ट-चेतसा योगो योक्तव्यः ॥ BhGR_6.20-23 // सङ्कल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः । मनसइ9ve7न्द्रिय-ग्रामं विनियम्य समन्ततः ॥ BhG_6.24 ॥ शनैश् शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया । आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥ BhG_6.25 ॥ स्पर्श-जाः सङ्कल्प-जाश् ce7ति द्वि-विधाः कामाः, स्पर्श-जाः शीतो1ùõà3दयः, सङ्कल्प-जाः पुत्र-क्षेत्रा3दयः । तत्र सङ्कल्प-प्रभवाः स्व-रूपेणै7व त्यक्तुं शक्याः । तान् सर्वान् मनसइ9व तद्-अन्वया1नुसन्धानेन त्यक्त्वा स्पर्श-जेष्व् अवर्जनीयेषु तन्-निमित्त-हर्षो1द्वेगौ त्यक्त्वा समन्ततः सर्वस्माद् विषयात् सर्वम् इन्द्रिय-ग्रामं विनियम्य शनैश् शनैर् धृति-गृहीतया विवेक-विषयया बुद्ध्या सर्वस्माद् आत्म-व्यतिरिक्ताद् उपरम्य आत्म-संस्थं मनः कृत्वा न किञ्चिद् अपि चिन्तयेत् ॥ BhGR_6.24 ॥25// यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् । ततस् ततो नियम्यै7तद् आत्मन्य् एव वशं नयेत् ॥ BhG_6.26 ॥ चल-स्व-भावतया0त्मन्य् अस्थिरं मनः यतो यतो विषय-प्रावण्य-हेतोः बहिः निश्चरति, ततस् ततो यत्नेन मनो नियम्य आत्मन्य् एव अतिशयित-सुख-भावनया वशं नयेत् ॥ BhGR_6.26 ॥ प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥ BhG_6.27 ॥ प्रशान्त-मनसम् आत्मनि निश्चल-मनसम्, आत्म-न्यस्त-मनसं तद् एव हेतोर् दग्धा1शेष-कल्मषम्, तत एव शान्त-रजसं विनष्ट-रजो-गुणम्, तत एव ब्रह्म-भूतं स्व-स्व-रूपेणा7वस्थितम् एनं योगिनम् आत्म-स्व-रूपा1नुभव-रूपम् उत्तमं सुखम् उपैति । hã7ति हेतौ; उत्तम-सुख-रूपत्वाद् आत्म-स्व-रूपस्ये7त्य्-अर्थः ॥ BhGR_6.27 ॥ एवं युञ्जन् सदा0त्मानं योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥ BhG_6.28 ॥ एवम् उक्त-प्रकारेणा8त्मानं युञ्जन् तेनै7व विगत-प्राचीन-समस्त-कल्मषो ब्रह्म-संस्पर्शं ब्रह्मा1नुभव-रूपं सुखम् अत्यन्तम् अपरिमितं सुखेन अनायासेन सदा9शुनुते ॥ BhGR_6.28 ॥ अथ योग-विपाक-दशा चतुष्-प्रकारो9च्यते --- सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि cà8त्मनि । ईक्षते योग-युक्ता3त्मा सर्वत्र सम-दर्शनः ॥ BhG_6.29 ॥ svà3त्मनः परेषाम् च भूतानां प्रकृति-वियुक्त-स्व-रूपाणां ज्ञानै1kà3कारतया साम्याद् वैषम्यस्य च प्रकृति-गतत्वाद् योग-युक्ता3त्मा प्रकृति-वियुक्तेष्व् आत्मसु सर्वत्र ज्ञानै1kà3कारतया सम-दर्शनः सर्व-भूत-स्थं svà3त्मानं सर्व-भूतानि च svà3त्मनी8क्षते --- सर्व-भूत-समाना3कारं svà3त्मानं svà3त्म-समाना3काराणि च सर्व-भूतानि पश्यती7त्य्-अर्थः । एकस्मिन् आत्मनि दृष्टे सर्वस्या8त्म-वस्तुनस् तत्-साम्यात् सर्वम् आत्म-वस्तु दृष्टं भवती7त्यर्थः । "सर्वत्र सम-दर्शनः" इति वचनात् । "यो ऽयं योगस् त्वया प्रोक्तः साम्येन" इत्य्-अनुभाषणाच् च । "निर्दोषं हि समं ब्रह्म" इति वचनाच् च ॥ BhGR_6.29 ॥ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्या7हं न प्रणश्यामि स च मे न प्रणश्यति ॥ BhG_6.30 ॥ ततो ऽपि विपाक-दशा4पन्नो मम साधर्म्यम् उपागतः, "निरञ्जनः परमं साम्यम् उपैति" इत्य् उच्यमानं सर्वस्या8त्म-वस्तुनो विधूत-पुण्य-पापस्य स्व-रूपेणा7वस्थितस्य मत्-साम्यं पश्यन् यः सर्वत्रा8त्म-वस्तुनि मां पश्यति, सर्वम् आत्म-वस्तु च मयि पश्यति अन्योन्य-साम्याद् अन्यतर-दर्शनेन अन्यतरद् apã8दृशम् इति पश्यति, तस्य svà3त्म-स्व-रूपं पश्यतो ऽहं तत्-साम्यान् न प्रणश्यामि nà7दर्शनम् उपयामि; ममा7पि मां पश्यतः, मत्-साम्यात् svà3त्मानं मत्-समम् अवलोकयन् स nà7दर्शनम् उपयाति ॥ BhGR_6.30 ॥ ततो ऽपि विपाक-दशाम् आह --- सर्व-भूत-स्थितं यो माम् भजत्य् एकत्वम् आस्थितः । सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ॥ BhG_6.31 ॥ योग-दशायां सर्व-भूत-स्थितं माम् असंकुचित-ज्ञानै1kà3कारतया एकत्वम् आस्थितः प्राकृत-भेद-परित्यागेन सुदृढं यो भजते, स योगी व्युत्थान-काले ऽपि यथा तथा वर्तमानः svà3त्मानं सर्व-भूतानि च पश्यन् मयि वर्तते माम् एव पश्यति । svà3त्मनि सर्व-भूतेषु च सर्वदा मत्-साम्यम् एव पश्यती7त्य्-अर्थः ॥ BhGR_6.31 ॥ ततो ऽपि काष्ठाम् आह --- आत्मा1उपम्येन सर्वत्र समं पश्यति यो ऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ BhG_6.32 ॥ svà3त्मनश् cà7न्येषां cà8त्मनाम् असंकुचित-ज्ञानै1kà3कारतयो9पम्येन svà3त्मनि cà7न्येषु च सर्वत्र वर्तमानं पुत्र-जन्मा3दि-रूपं सुखं तन्-मरणा3दि-रूपं च दुःखम् असंबन्ध-साम्यात् समं यः पश्यति पर-पुत्र-जन्म-मरणा3दि-समं स्व-पुत्र-जन्म-मरणा3दिकं यः पश्यती7त्य्-अर्थः । स योगी परमो मतः योग-काष्ठाम् गतो मतः ॥ BhGR_6.32 ॥ अर्जुन उवाच --- यो ऽयं योगस् त्वया प्रोक्तः साम्येन ंअधु-सूदन । एतस्या7हं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥ BhG_6.33 ॥ चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्या7हं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥ BhG_6.34 ॥ यो ऽयं देव-मनुष्या3दि-भेदेन जीवे3श्वर-भेदेन cà7त्यत-भिन्नतयै9तावन्तं कालम् अनुभूतेषु सर्वेष्व् आत्मसु ज्ञानै1kà3कारतया परस्पर-साम्येन अकर्म-वश्यतया ce8श्वर-साम्येन सर्वत्र सम-दर्शन-रूपो योगस् त्वया प्रोक्तः, एतस्य योगस्य स्थिरां स्थितिं न पश्यामि, मनसश् चञ्चलत्वात् । तथा अनवरता1भ्यस्त-विषयेष्व् अपि स्वत एव चञ्चलं पुरुषेणै7कत्रा7वस्थापयितुम् अशक्यं मनः पुरुषं बलात् प्रमथ्य दृढम् अन्यत्र चरति; तस्य svà1भ्यस्त-विषयेष्व् अपि चञ्चल-स्व-भावस्य मनसस् तद्-विपरीता3कारा3त्मनि स्थापयितुं निग्रहं प्रतिकूल-गतेर् महा-वातस्य व्यजना3दिनै9व सुदुष्करम् अहं मन्ये । मनो-निग्रहो1पायो वक्तव्य इत्य्-अभिप्रायः ॥ BhGR_6.33 ॥34// श्री-भगवान् उवाच --- असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ BhG_6.35 ॥ असंयता3त्मना योगो दुष्प्राप इति मे मतिः । वश्या3त्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ॥ BhG_6.36 ॥ चल-स्व-भावतया मनो दुर्निग्रहम् eve7त्य् अत्र न संशयः; तथा +अप्य् आत्मनो गुणा3करत्वा1भ्यास-जनिता1भिमुख्येन आत्म-व्यतिरिक्तेषु दोषा3करत्व-जनित-वैतृष्ण्येन च कथंचिद् गृह्यते; असंयता3त्मना अजित-मनसा महता9पि बलेन योगो दुष्प्राप एअ । उपायतस् तु वश्या3त्मना पूर्वो1क्तेन मद्-आराधन-रूपेणा7न्तर्गत-ज्ञानेन कर्मणा जित-मनसा यतमानेना7यम् एव सम-दर्शन-रूपो योगो ऽवाप्तुं शक्यः ॥ BhGR_6.35 ॥36// अथ "ne7hà7भिक्रम-नाशो ऽस्ति" इति आदाव् एव श्रुतं योग-माहात्म्यं यथा9वच्छ्रोतुम् अर्जुनः पृच्छति । अन्तर्गता3त्म-ज्ञानतया योग-शिरस्कतया च हि कर्म-योगस्य माहात्म्यं तत्रो7दितम्; तच् च योग-माहात्म्यम् एव । अर्जुन उवाच --- अयतिः श्रद्धयो9पेतो योगाच् चलित-मानसः । अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥ BhG_6.37 ॥ कच्चिन् no7भय-विभ्रष्टश् छिन्ना1भ्रम् इव नश्यति । अप्रतिष्ठो महा-बाहो विमूढो ब्रह्मणः पथि ॥ BhG_6.38 ॥ एतं मे संशयं कृष्ण च्छेतुम् अर्हस्य् अशेषतः । त्वद्-अन्यः संशयस्या7स्य च्छेत्ता न ह्य् उपपद्यते ॥ BhG_6.39 ॥ श्रद्धया योगे प्रवृत्तो दृढतरा1भ्यास-रूप-यतन-वैकल्येन योग-संसिद्धिम् अप्राप्य योगाच् चलित-मानसः कां गतिं गच्छति; उभय-विभ्रष्टो ऽयं च्छिन्ना1भ्रम् इव कच्चिन् न नश्यति? यथा मेघ-शकलः पूर्वस्माद् बृहतो मेघाच् छिन्नः परं बृहन्तं मेघम् अप्राप्य मध्ये विनष्टो भवति, तथै9व कच्चिन् न नश्यति । कथम् उभय-विभ्रष्टता? अप्रतिष्ठः, विमूढो ब्रह्मणः पथी7ति । यथा2वस्थितं स्वर्गा3दि-साधन-भूतं कर्म फला1भिसन्धि-रहितस्या7स्य पुरुषस्य स्व-फल-साधनत्वेन प्रतिष्ठा न भवती7त्य् अप्रतिष्ठः । प्रक्रान्ते ब्रह्मणः पथि विमूढः तस्मात् पथः प्रच्युतः । अतः उभय-विभ्रष्टतया किम् अयं नश्यत्य् एव, उत न नश्यति? तम् एनं संशयम् अशेषतश् छेत्तुम् अर्हसि । स्वतः प्रत्यक्षेण युगपत् सर्वं सदा पश्यतस् त्वत्तो ऽन्यः संशयस्या7स्य छेत्ता न ह्य् उपपद्यते ॥ BhGR_6.37 ॥38//39// श्री-भगवान् उवाच --- पार्थ nai7ve7ह nà7मुत्र विनाशस् तस्य विद्यते । न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥ BhG_6.40 ॥ श्रद्धया योगे प्रक्रान्तस्य तस्मात् प्रच्युतस्ये7ह cà7मुत्र च विनाशो न विद्यते प्राकृत-स्वर्गा3दि-भोगा1नुभवे ब्रह्मा1नुभवे cà7भिलषितान् अवाप्ति-रूपः प्रत्यवाया3ख्या1निष्टा1वाप्ति-रूपश् च विनाशो न विद्यत इत्य्-अर्थः । न हि निरतिशय-कल्याण-रूप-योग-कृत् कश्चित् काल-त्रये ऽपि दुर्गतिं गच्छति ॥ BhGR_6.40 ॥ कथम् अयं भविष्यती7त्य् अत्रा8ह --- प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योग-भ्रष्टो ऽभिजायते ॥ BhG_6.41 ॥ यज्-जातीय-भोगा1भिकाङ्क्षया योगात् प्रच्युतो ऽयम्, अतिपुण्य-कृतां प्राप्यान् लोकान् प्राप्य तज्-जातीयान् अतिकल्याणान् भोगान् योग-माहात्म्याद् एव भुञ्जानो यावत् तद्-भोग-तृष्णा1वसानं शश्वतीः समास् तत्रो7षित्वा तस्मिन् भोगे वितृष्णः शुचीनां श्रीमताम् योगो1पक्रम-योग्यानां कुले योगो1पक्रमे भ्रष्टो योग-माहात्म्याज् जायते ॥ BhGR_6.41 ॥ अथ वा योगिनाम् एव कुले भवति धीमताम् । एतद् धि दुर्लभतरं लोके जन्म यदी8दृशम् ॥ BhG_6.42 ॥ परिपक्व-योगश् चलितश् चेत्, योगिनां धीमतां योगं कुर्वतां स्वयम् एव योगो1पदेश-क्षमाणां महतां कुले भवति; तद् एतद् उभय-विधं योग-योग्यानां योगिनां च कुले जन्म लोके प्राकृतानां दुर्लभतरम् । एतत् तु योग-माहात्म्य-कृतम् ॥ BhGR_6.42 ॥ तत्र तं बुद्धि-संयोगं लभते पौर्व-दैहिकम् । यतते च ततो भूयः संसिद्धौ कुरु-नन्दन ॥ BhG_6.43 ॥ पूर्वा1भ्यासेन तेनै7व ह्रियते ह्य् अवशो ऽपि सः । तत्र जन्मनि पौर्व-दैहिकं तम् एव योग-विषयं बुद्धि-संयोगं लभते । ततः सुप्त-प्रबुद्धवद् भूयः संसिद्धौ यतते --- यथा nà7न्तर्-आय-हतो भवति, तथा यतते । तेन पूर्वा1भ्यासेन पूर्वेण योग-विष्येणा7भ्यासेन सः योग-भ्रष्टो ह्य् अवशो ऽपि योग एव ह्रियते । प्रसिद्धं ह्य् एतद् योग-माहात्म्यम् इत्य्-अर्थः ॥ BhGR_6.43 ॥ जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मा7तिवर्तते ॥ BhG_6.44 ॥ अप्रवृत्त-योगो योगे जिज्ञासुर् अपि ततश् चलित-मानसः पुनर् अपि ताम् एव जिज्ञासां प्राप्य कर्म-योगा3दिकं योगम् अनुष्ठाय शब्द-ब्रह्मा7तिवर्तते । शब्द-ब्रह्म देव-मनुष्य-पृथिव्य्-अन्तरिक्ष-स्वर्गा3दि-शब्दा1भिलाप-योग्यं ब्रह्म प्रकृतिः । प्रकृति-बन्धाद् विमुक्तो देव-मनुष्या3दि-शब्दा1भिलापा1नर्हं ज्ञाना3नन्दै1कतानम् आत्मानं प्राप्नोती7त्य्-अर्थः ॥ BhGR_6.44 ॥ प्रयत्नाद् यतमानस् तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥ BhG_6.45 ॥ यत एवं योग-माहात्म्यम्, ततः अनेक-जन्मा1र्जित-पुण्य-सञ्चयैः संशुद्ध-किल्बिषस् संसिद्धिः संजातः प्रयत्नाद् यतमानस् तु योगी चलितो ऽपि पुनः परां गतिं यात्य् एव ॥ BhGR_6.45 ॥ अतिशयित-पुरुषा1र्थ-निष्ठतया योगिनः सर्वस्माद् आधिक्यम् आह --- तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः । कर्मिभ्यश् cà7धिको योगी तस्माद् योगी भवा7र्जुन ॥ BhG_6.46 ॥ केवल-तपोभिर् यः पुरुषा1र्थः साध्यते, आत्म-ज्ञान-व्यतिरिक्तैर् ज्ञानैश् च यः, यश् च केवलैर् अश्व-मेधा3दिभिः कर्मभिः, तेभ्यस् सर्वेभ्यो ऽधिक-पुरुषा1र्थ-साधनत्वाद् योगस्य, तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश् cà7धिको योगी तस्माद् योगी भवा7र्जुन ॥ BhGR_6.46 ॥ तद् एवं पर-विद्या2ङ्ग-भूतं प्रजा-पति-वाक्यो1दितं प्रत्यग्-आत्म-दर्शनम् उक्तम्; अथ पर-विद्यां प्रस्तौति --- योगिनाम् अपि सर्वेषां मद्-गतेना7न्तर्-आत्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ BhG_6.47 ॥ योगिनाम् इति पञ्चम्य्-अर्थे षष्ठी । "सर्व-भूत-स्थम् आत्मानम्" इत्य्-आदिना चतुर्-विधा योगिनः प्रतिपादिताः । तेष्व् अनन्तर्गतत्वाद् वक्ष्यमाणस्य योगिनः न निर्धारणे षष्ठी संभवति । अपि सर्वेषाम् इति सर्व-शब्द-निर्दिष्टास् तपस्-विप्र-भृतयः । तत्रा7प्य् उक्तेन न्यायेन पञ्चम्य्-अर्थो ग्रहीतव्यः । योगिभ्यः, अपि सर्वेभ्यो वक्ष्यमाणो योगी युक्ततमः । तद्-अपेक्षया अवरत्वे तपस्वि-प्रभृतीनां योगिनां च न कश्चिद्-विशेष इत्य्-अर्थः; मेर्व्-अपेक्षया सर्षपाणाम् इव । यद्य् अपि सर्षपेषु अन्योन्य-न्यूना1धिक-भावो विद्यते --- तथा9पि मेर्व्-अपेक्षया अवरत्व-निर्देशः समानः । मत्-प्रियत्वा1तिरेकेन अनन्य-धारण-स्व-भावतया मद्-गतेन अन्तर्-आत्मना मनसा, श्रद्धावान् अत्यर्थ-मत्-प्रियत्वेन क्षण-मात्र-विश्लेषा1सहतया मत्-प्राप्ति-प्रवृत्तौ त्वरावान् यो मां भजते --- मां विचित्रा1नन्त-भोग्य-भोक्तृ-वर्ग-भोगो1पकरण-भोग-स्थान-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय-लीलम्, अस्पृष्टा1शेष-दोषा1नवधिका1तिशय-ज्ञान-बला1इश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असङ्ख्येय-कल्याण-गुण-गण-निधिम्, svà1भिमता1नुरूपै1क-रूपा1चिन्त्य-दिव्या1द्भुत-नित्य-निरवद्य-निरतिशया1उज्ज्वल्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवना3द्य्-अनन्त-गुण-निधि-दिव्य-रूपम्, वाङ्-मनसा2परिच्छेद्य-स्व-रूप-स्व-भावम्, अपार-कारुण्य-सौशील्य-वात्सल्यो1दार्य-महो2दधिम्, अनालोचित-विशेषा1शेष-लोक-शरण्यम्, प्रणता1र्ति-हरम्, आश्रित-वात्सल्यै1क-जलधिम्, अखिलम् अनुज-नयन-विषयतां गतम्, अजहत्-स्व-स्व-भावम्, वसु-देव-गृहे ऽवतीर्णम्, अनवधिका1तिशय-तेजसा निखिलं जगद् भासयन्तम्, आत्म-कान्त्या विश्वम् आप्याययन्तम्, भजते सेवते, उपास्त इत्य्-अर्थः --- स मे युक्ततमो मतः --- स सर्वेभ्यश् श्रेष्टतमः इति सर्वं सर्वदा यथा2वस्थितं स्वत एव साक्षात्-कुर्वन् अहं मन्ये ॥ BhGR_6.47 ॥ ******************** ADHYAYA 7 ******************** प्रथमेना7ध्याय-षट्केन --- परम-प्राप्य-भूतस्य परस्य ब्रह्मणो निरवधस्य निखिल-जगद्-एक-कारणस्य सर्व-ज्ञस्य सर्व-भूतस्य सत्य-सङ्कल्पस्य महा-विभूतेः श्रीमतो नारायणस्य प्राप्त्य्-उपाय-भूतं तद्-उपासनं वक्तुं तद्-अङ्ग-भूतम् --- आत्म-ज्ञान-पूर्वक-कर्मा1नुष्ठान-साध्यं प्राप्तुः प्रत्यग्-आत्मनो याथात्म्य-दार्शनम् उक्तम् । इदानीं मध्यमेन षट्केन पर-ब्रह्म-भूत-परम-पुरुष-स्व-रूपं तद्-उपासनं च भक्ति-शब्द-वाच्यम् उच्यते । तद् एतद् उत्तरत्र, "यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥ BhGR_1." इत्य् आरभ्य, "विमुच्य निर्ममश् शान्तो ब्रह्म-भूयाय कल्पते । ब्रह्म-भूतः प्रसन्ना3त्मा न शोचति न काङ्क्षति । समस् सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ BhGR_1." इति संक्षिप्य वक्ष्यते । उपानसं तु भक्ति-रूपा3पन्नम् एव पर-प्राप्त्य्-उपाय-भूतम् इति वेदा1न्त-वाक्य-सिद्धम् । "तम् एव विदित्वा9तिमृत्युम् एति", "तम् एवं विद्वान् अमृत इह भवति" इत्य्-आदिना अभिहितं वेदनम्, "आत्मा वा अरे द्रष्टव्यः ..... निदिध्यासितव्यः", "आत्मानम् एव लोकम् उपासीत", "सत्त्व-शुद्धौ ध्रुवा स्मृतिः; स्मृति-लम्भे सर्व-ग्रन्थीनां विप्रमोक्षः", "भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः । क्षीयन्ते cà7स्य कर्माणि तस्मिन् दृष्टे परा1वरे" इत्य्-आदिभिर् ऐकार्थ्यात् स्मृति-सन्तान-रूपं दर्शन-समाना3कारं ध्यानो1पासन-शब्द-वाच्यम् इत्य् अवगम्यते । पुनश् च, "nà7यम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यम् एवै7ष वृणुते तेन लभ्यस् तस्यै7ष आत्मा विवृणुते तनूं स्वाम्" इति विशेषणात् परेणा8त्मना वरणीयता-हेतु-भूतं स्मर्यमाणा1त्यर्थ-प्रियत्वेन स्वयम् अप्य् अत्यर्थ-प्रिय-रूपं स्मृति-सन्तानम् evo7पासन-शब्द-वाच्यम् इति हि निश्चीयते । तद् एव हि भक्तिर् इत्य् उच्यते, "स्नेह-पूर्वम् अनुध्यानं भक्तिर् इत्य् अभिधीयते" इत्य्-आदि-वचनात् । अतः "तम् एवं विद्वान् अमृत इह भवति, nà7न्यः पन्था अयनाय विद्यते", "nà7हं वेदैर् न तपसा न दानेन न ce7ज्यया । शक्य एवं-विधो द्रष्टुं दृष्टवान् असि माम् यथा ॥ भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्-तप" इत्य् अनयोर् ekà1र्थत्वं सिद्धं भवति । तत्र सप्तमे तावद् उपास्य-भूत-परम-पुरुष-याथात्म्यं प्रकृत्या तत्-तिरोधानं तन्-निवृत्तये भगवत्-प्रपत्तिः, उपासक-विधा-भेदः, ज्ञानिनश् श्रैष्ठ्यं co7च्यते ॥ श्री-भगवान् उवाच --- मय्य् आसक्त-मनाः पार्थ योगं युञ्जन् मद्-आश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ॥ BhG_7.1 ॥ मय्य् आभिमुख्येन असक्त-मनाः मत्-प्रियत्वा1तिरेकेण मत्-स्व-रूपेण गुणैश् च चेष्टितेन मद्-विभूत्या विश्लेषे सति तत्-क्षणाद् एव विशीर्यमाण-स्व-रूपतया मयि सुगाढं बद्ध-मनाः तथा मद्-अश्रयः स्वयं च मया विना विशीर्यमाणतया मद्-आश्रयः मद्-ekà3धारः, मद्-योगं युञ्जन् योक्तुं प्रवृत्तः योग-विषय-भूतं माम् असंशयं निस्संशयम्, समग्रं सकलं यथा ज्ञास्यसि य्न ज्ञानेनो7क्तेन ज्ञास्यसि, तज् ज्ञानम् अवहित-मनाः त्वं शृणु ॥ BhGR_7.1 ॥ ज्ञानं ते ऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः । यज् ज्ञात्वा ne7ह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते ॥ BhG_7.2 ॥ अहं ते मद्-विषयम् इदं ज्ञानं विज्ञानेन सहा7शेषतो वक्षयामि । विज्ञानन् विविक्ता3कार-विषयं ज्ञानम् । यथा9हं मद्-व्यतिरिक्तात् समस्त-चिद्-अचिद्-वस्तु-जातान् निखिल-हेय-प्रत्यनीकतया नाना-विधा1नवधिका1तिशया1संख्येय-कल्याण-गुण-गणा1नन्त-महा-विभूतितया च विविक्तः, तेन विविक्त-विषय-ज्ञानेन सह मत्-स्व-रूप-विषय-ज्ञानं वक्ष्यामि । किं बहुना; यद् ज्ञानं ज्ञात्वा मयि पुनर् अन्यज् ज्ञातव्यं nà7वशिष्यते ॥ BhGR_7.2 ॥ वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापताम् आह --- मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये । यतताम् अपि सिद्धानां कश्चिन् मां वेत्ति तत्त्वतः ॥ BhG_7.3 ॥ मनुष्याः शास्त्रा1धिकार-योग्याः । तेषां सहस्रेषु कश्चिद् एव सिद्धि-पर्यन्तं यतते । सिद्धि-पर्यन्तं यतमानानां सहस्रेषु कश्चिद् एव मां विदित्वा मत्तस् सिद्धये यतते । मद्-विदां सहस्रेषु कश्चिद् एव तत्त्वतः यथा2वस्थितं मां वेत्ति । न कश्चिद् इत्य्-अभिप्रायः; "स महा4त्मा सुदुर्लभः", "मां तु वेद न कश्चन" इति हि वक्ष्यते ॥ BhGR_7.3 ॥ भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहङ्कार itã7यं मे भिन्ना प्रकृतिर् अष्टधा ॥ BhG_7.4 ॥ अस्य विचित्रा1नन्त-भोग्य-भोगो1पकरण-भोग-स्थान-रूपेणा7वस्थितस्य जगतः प्रकृतिर् इयं गन्धा3दि-गुणक-पृथिव्य्-अप्-तेजो-वाय्व्-आकाशा3दि-रूपेण मनः-प्रभृती1न्द्रिय-रूपेण महद्-अहंकार-रूपेण cà7ष्टधा भिन्ना मदीये9ति विद्धि ॥ BhGR_7.4 ॥ अपरे9यम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां महा-बाहो यये9दं धार्यते जगत् ॥ BhG_7.5 ॥ इयं ममा7परा प्रकृतिः; इतस् त्व् अन्याम् इतो ऽचेतनायाश् चेतन-भोग्य-भूतायाः प्रकृतेर् विसजातीया3कारां जीव-भूतां परां तस्याः भोक्तृत्वेन प्रधान-भूतां चेतन-रूपां मदीयां प्रकृतिं विद्धि; यये9दम् अचेतनं कृत्स्नं जगद् धार्यते ॥ BhGR_7.5 ॥ एतद्-योनीनि भूतानि सर्वाणी7त्य् उपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥ BhG_7.6 ॥ एतद्-चेतना1चेतन-समष्टि-रूप-मदीय-प्रकृति-द्वय-योनीनि ब्रह्मा4दि-स्तम्ब-पर्यन्तानि उच्चा-वच-भावेना7वस्थितानि चिद्-अचिन्-मिश्राणि मदीयानि सर्वाणि भूतानी7त्य् उपधारय । मदीय-प्रकृति-द्वय-योनीनि हि तानि मदीयान्य् एव । तथा प्रकृति-द्वय-योनित्वेन कृत्स्नस्य जगतः, तयोर् द्वयोर् अपि मद्-योनित्वेन मदीयत्वेन च, कृत्स्नस्य जगतः अहम् एव प्रभवो ऽहम् एव च प्रलयो ऽहम् एव च शेषी9त्य् उपधारय । तयोः चिद्-अचित्-समष्टि-भूतयोः प्रकृति-पुरुषयोर् अपि परम-पुरुष-योनित्वं श्रुति-स्मृति-सिद्धम् । "महान् अव्यक्ते लीयते । अव्यक्तम् अक्षरे लीयते । अक्षरं तमसि लीयते । तमः परे देव एकी-भवति", "विष्णोस् स्व-रूपात् परतो2दिते द्वे रूपे प्र्धानं पुरुषश् च विप्र", "प्रकृतिर् या मया0ख्याता व्यक्ता1व्यक्त-स्व-रूपिणी । पुरुषश् cà7प्य् उभाव् एतौ लीयते परमा3त्मनि । परमा3त्मा च सर्वेषाम् आधारः परमे3श्वरः । विष्णु-नामा स वेदेषु वेदा1न्तेषु च गीयते ॥ BhGR_1." इत्य्-आदिका हि श्रुति-स्मृतयः ॥7-6॥ मत्तः परतरं nà7न्यत् किञ्चिद् अस्ति धनञ्जय । यथा सर्व-कारणस्या7पि प्रकृति-द्वयस्य कारणत्वेन, सर्वा1चेतन-वस्तु-शेषिणश् चेतनस्या7पि शेषित्वेन कारणतया शेषितया cà7हं परतरः --- तथा ज्ञान-शक्ति-बला3दि-गुण-योगेन cà7हम् एव परतरः । मत्तो ऽन्यन् मद्-व्यतिरिक्तं ज्ञान-बला3दि-गुणा1न्तर-योगि किंचिद् अपि परतरं nà7स्ति ॥ मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव ॥ BhG_7.7 ॥ सर्वम् इदं चिद्-अचिद्-वस्तु-जातं कार्या1वस्थं कारणा1वस्थं च मच्-छरीर-भूतं सूत्रे मणि-गणवद् अत्मतया9वस्थिते मयि प्रोतम् आश्रितम् । "यस्य पृथिवी शरीरम्", "यस्या8त्मा शरीरम्", "एष सर्व-भूता1न्तरा3tmà9पहत-पाप्मा दिव्यो देव एको नारायणः" इति, आत्म-शरीर-भावेना7वस्थानं च जगद्-ब्रह्मणोर् अन्तर्यामि-ब्राह्मणा3दिषु सिद्धम् ॥ BhGR_7.7 ॥ अतः सर्वस्य परम-पुरुष-शरीरत्वेना8त्म-भूत-परम-पुरुष-प्रकारर्वात् सर्व-प्रकारः परम-पुरुष evà7वस्थित इति सर्वैश् शब्दैस् तस्यै7và7भिधानम् इति तत् तत् सामानाधिकरण्येन आह --- रसो ऽहम् अप्सु कौन्तेय प्रभा9स्मि शशि-सूर्ययोः । प्रणवस् सर्व-वेदेषु शब्दः खे पौरुषं नृषु ॥ BhG_7.8 ॥ पुण्यो गन्धः पृथिव्यां च तेजश् cà7स्मि विभा-वसौ । जीवनं सर्व-भूतेषु तपश् cà7स्मि तपस्विषु ॥ BhG_7.9 ॥ बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् । बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ॥ BhG_7.10 ॥ बलं बलवन्त्ठcà7हं काम-राग-विवर्जितम् । धर्मा1विरुद्धो भूतेषु कामो ऽस्मि भरत-र्षभ ॥ BhG_7.11 ॥ एते सर्वे विलक्षणा भावा मत्त evo7त्पन्नाः, मच्-छेष-भूताः मच्-छरीरतया मय्य् evà7वस्थिताः; अतस् तत्-तत्-प्रकारो ऽहम् evà7वथितः ॥ BhGR_7.8,9,10,11 // ये cai7व सात्त्विका भावा राजसास् तामसाश् च ये । मत्त eve7ति तान् विद्धि न त्व् अहं तेषु ते मयि ॥ BhG_7.12 ॥ किं विशिष्य अभिधीयते? सात्त्विका राजसास् तामसाश् च जगति देहत्वेने7न्द्रियत्वेन भोग्यत्वेन तत्-तद्-ध्तेतुत्वेन cà7वस्थिता ये भवाः, तान् सर्वान् मत्त evo7त्पन्नान् विद्धि; ते मच्-छरीरतया मय्य् evà7वस्थिता इति च । न त्व् अहं तेषु --- nà7हं कदाचिद् अपि तद्-आयत्त-स्थितिः; अन्यत्रा3tmà3यत्त-स्थितित्वे ऽपि शरीरस्य, शरीरेणा8त्मनः स्थिताव् अप्य् उपकारो विद्यते; मम तु तैर् न कश्चित् तथा-विध उपकारः, केवल-लीलै9व प्रयोजनम् इत्य्-अर्थः ॥ BhGR_7.12 ॥ त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् । मोहितं nà7भिजानाति माम् एभ्यः परम् अव्ययम् ॥ BhG_7.13 ॥ तद् एवं चेतना1चेतना3त्मकं कृत्स्नं जगन् मदीयं काले काले मत्त evo7त्पद्यते, मयि च प्रलीयते, मय्य् evà7वस्थितम्, मच्-छरीर-भूतम्, मद्-आत्मकं ce7त्य् अहम् एव कारणा1वस्थायां कार्या1वथायां च सर्व-शरीरतया सर्व-प्रकारो ऽवस्थितः । अतः कारणत्वेन शेषित्वेन च ज्ञाना3द्य्-असङ्ख्येय-कल्याण-गुण-गणैश् cà7हम् एव सर्वैः प्रकारैः परतरः, मत्तो ऽन्यत् केना7पि कल्याण-गुण-गणेन परतरं न विद्यते । एवं-भूतं मां त्रिभ्यः सात्त्विक-राजस-तामस-गुण-मयेभ्यो भावेभ्यः परं मद्-असाधारणैः कल्याण-गुण-गणैस् तत्-तद्-भोग्यता-प्रकारैश् च परम् उत्कृष्टतमम्, अव्ययं सदै9क-रूपम् अपि तैर् एव त्रिभिर् गुण-मयैर् निहीनतरैः क्षण-ध्वंसिभिः पूर्व-कर्मा1नुगुण-देहे1न्द्रिय-भोग्यत्वेना7वस्थितैः पदा1र्थैर् मोहितं देव-तिर्यङ्-मनुष्य-स्थावरा3त्मना9वस्थितं सर्वम् इदं जगन् nà7भिजानाति ॥ BhGR_7.13 ॥ कथं स्वत evà7नवधिका1तिशया3नन्दे नित्ये सदै9क-रूपे लौकिक-वस्तु-भोग्य-तत्-प्रकारैश् co7त्कृष्टतमे त्वयि स्थिते ऽप्य् अत्यन्त-निहीनेषु गुण-मयेष्व् अस्थिरेषु भावेषु सर्वस्य भोक्तृ-वर्गस्य भोग्यत्व-बुद्धिर् उपजायत इत्य् अत्रा8ह --- दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । ममै7षा गुण-मयी सत्त्व-रजस्-तमो-मयी माया यस्माद् दैवी देवेन क्रीढा-प्रवृत्तेन मयै9व निर्मिता, तस्मात् सर्वैर् दुरत्यया दुरतिक्रमा । अस्याः माया-शब्द-वाच्यत्वम् आसुर-राक्षसा1स्त्रा3दीनाम् इव विचित्र-कार्य-करत्वेन, यथा च "ततो भगवता तस्य रक्षा2र्थं चक्रम् उत्तमम् । आजगाम समाज्ञप्तं ज्वाला-मालि सुदर्शनम् । तेन माया-सहस्रं तच्-छम्बरस्या7शु-गामिना । बालस्य रक्षता देहम् ऐका1इकश्येन सूदितम्" इत्य् आदौ । अतो माया-शब्दो न मिथ्या2र्थ-वाची । ऐन्द्रजालिका3दिष्व् अपि केनचिन् मन्त्रा1उषधा3दिना मिथ्या2र्थ-विषयायाः पारमार्थिक्या एव बुद्धेर् उत्पादकत्वेन मायावी9ति प्रयोगः । तथा मन्त्रा1उषधा3दिर् एव तत्र माया; सर्व-प्रयोगेष्व् अनुगतस्यै7कस्यै7व शब्दा1र्थत्वात् । तत्र मिथ्या2र्थेषु माया-शब्द-प्रयोगो माया-कार्य-बुद्धि-विषयत्वेना7उपचारिकः, मञ्चाः क्रोशन्ती7तिवत् । एषा गुण-मयी पारमार्थिकी भगवन्-मायै9व, "मायाम् तु प्रकृतिं विद्यान् मायिनं तु महे4श्वरम्" इत्य्-आदिष्व् अभिधीयते । अस्याः कार्यं भगवत्-स्व-रूप-तिरोधानम्, स्व-स्व-रूप-भोग्यत्व-बुद्धिश् च । अतो भगवन्-मायया मोहितं सर्वं जगद् भगवन्तम् अनवधिका1तिशया3नन्द-स्व-रूपं nà7भिजानाति ॥ माया-विमोचनो1पायम् आह --- माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ BhG_7.14cd ॥ माम् एव सत्य-सङ्कल्पं परम-कारुणिकम् अनालोचित-विशेषा1शेष-लोक-शरण्यम् ये शरणं प्रपद्यन्ते, ते एतां मदीयां गुण-मयीं मायां तरन्ति मायाम् उत्सृज्य माम् evo7पासत इत्य्-अर्थः ॥ BhGR_7.14 ॥ किम् इति भगवद्-उपासना3पादिनीं भगवत्-प्रपत्तिं सर्वे न कुर्वत इत्य् अत्रा8ह -- न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नरा1धमाः । मायया9पहृत-ज्ञाना आसुरं भावम् आश्रिताः ॥ BhG_7.15 ॥ दुष्कृतिनः पाप-कर्माणः मां न प्रपद्यते । दुष्कृत-तारतम्येन ते चतुर्-विधा भवन्ति मूढाः, नरा1धमाः, मायया9पहृत-ज्ञानाः, आसुरं भावम् आश्रिताः इति । मूढाः विपरीत-ज्ञानाः; पूर्वो1क्त-प्रकारेण भगवच्-छेषतै2क-रसम् आत्मानं भोग्य-जातं च स्व-शेषतया मन्यमानाः । नरा1धमाः सामान्येन ज्ञाते ऽपि मत्-स्व-रूपे मद्-औन्मुख्या1नर्हाः । मायया9पहृत-ज्ञानाः मद्-विषयं मद्-ऐश्वर्य-विषयं च ज्ञानं येषां तद्-असंभावना3पादिनीभिः कूट-युक्तिभिर् अपहृतम्, ते तथा उक्ताः । आसुरं भावम् आश्रिताः मद्-विषयं मद्-ऐश्वर्य-विषयं च ज्ञानं सुदृढम् उपपन्नं येषां द्वैषायै7व भवति; ते आसुरं भावम् आश्रिताः । उत्तरो1त्तराः पापिष्ठतमाः ॥ BhGR_7.15 ॥ चतुर्-विधा भजन्ते माम् जनाः सुकृतिनो ऽर्जुन । आर्तो जिज्ञासुर् अर्था1र्थी ज्ञानी च भरत-र्षभ ॥ BhG_7.16 ॥ सुकृतिनः पुण्य-कर्माणो मां शरणम् उपगम्य माम् एव भजन्ते । ते च सुकृत-तारतम्येन चतुर्-विधाः, सुकृत-गरीयस्त्वेन प्रतिपत्ति-वैशेष्याद् उत्तरो1त्तरा अधिकतमा भवन्ति । आर्तः प्रतिष्ठा-हीनः भ्रष्टा1इश्वर्यः पुनर् तत्-प्राप्ति-कामः । अर्था1र्थी अप्राप्ता1इश्वर्यतया ऐश्वर्य-कामः । तयोर् मुख-भेद-मात्रम् । ऐश्वर्य-विषयतया9इक्याद् एक evà7धिकारः । जिज्ञासुः प्रकृति-वियुक्ता3त्म-स्व-रूपा1वाप्ती1च्छुः । ज्ञानम् evà7स्य स्व-रूपम् इति जिज्ञासुर् इत्य् उक्तम् । ज्ञानी च, "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्" इत्य्-आदिना9भिहित-भगवच्-छेषतै2क-रसा3त्म-स्व-रूप-वित्; प्रकृति-वियुक्त-केवला3त्मनि अपर्यवस्यन् भगवन्तं प्रेप्सुः भगवन्तम् एव परम-प्राप्यं मन्वानः ॥ BhGR_7.16 ॥ तेषां ज्ञानी नित्य-युक्तः एक-भक्तिर् विशिष्यते । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ॥ BhG_7.17 ॥ तेषां ज्ञानी विशिष्यते । कुतः? नित्य-युक्त एक-भक्तिर् इति च । ज्ञानिनो हि मद्-एक-प्राप्यस्य मया योगो नित्यः; इतरयोस् तु यावत्-svà1भिलषित-प्राप्ति मया योगः । तथा ज्ञानिनो मय्य् एकस्मिन्न् एव भक्तिः; इतरयोस् तु svà1भिलषिते तत्-साधनत्वेन मयि च । अतः स एव विशिष्यते । किञ् च, प्रियो हि ज्ञानिनो ऽत्यर्थम् अहम् । अर्थ-शब्दो ऽभिधेय-वचनः; ज्ञानिनो ऽहं यथा प्रियः, तथा मया सर्व-ज्ञेन सर्व-शक्तिना9प्य् अभिधातुं न शक्यत इत्य्-अर्थः; प्रियत्वस्ये7यत्ता-रहितत्वात् । यथा ज्ञानिनाम् अग्रेसरस्य प्रह्लादस्य, "स त्व् आसक्त-मतिः कृष्णे दश्यमानो महो2रगैः । न विवेदा8त्मनो गात्रं तत्-स्मृत्य्-आह्लाद-संस्थितः" इति । तथै9व सो ऽपि मम प्रियः ॥ BhGR_7.17 ॥ उदाराः सर्व एवै7ते ज्ञानी त्व् आत्मै9व मे मतम् । आस्थितस् स हि युक्ता3त्मा माम् evà7नुत्तमां गतिम् ॥ BhG_7.18 ॥ सर्व एवै7ते माम् evo7पासत इति उदाराः वदान्याः । ये मत्तो यत् किंचिद् अपि गृह्णन्ति, ते हि मम सर्व-स्व-दायिनः । ज्ञानी त्व् आत्मै9व मे मतम् --- तद्-आयत्त-धारणो ऽहम् इति मन्ये । कस्माद् एवम्? यस्माद् अयं मया विना0त्म-धारणा1संभावनया माम् evà7नुत्तमं प्राप्यम् आस्थितः, अतस् तेन विना ममा7प्य् आत्म-धारणं न संभवति । ततो ममा8त्मा हि सः ॥ BhGR_7.18 ॥ बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते । वासु-देवस् सर्वम् इति स महा4त्मा सुदुर्लभः ॥ BhG_7.19 ॥ nà7ल्प-संख्या-सङ्ख्यातानां पुण्य-जन्मनां फलम् इदम्, यन् मच्-छेषतै2क-रसा3त्म-याथात्म्य-ज्ञान-पूर्वकं मत्-प्रपदनम्; अपि तु बहूनां जन्मनां पुण्य-जन्मनाम् अन्ते अवसाने, वासु-देव-शेषतै2क-रसो ऽहं तद्-आयत्त-स्व-रूप-स्थिति-प्रवृत्तिश् च; स cà7सङ्ख्येयैः कल्याण-गुण-गणैः परतरः इति ज्ञानवान् भूत्वा, वासु-देव एव मम परम-प्राप्यं प्रापकं च, अन्यद् अपि यन् मनो-रथ-वर्तिं स एव मम तत् सर्वम् इति मां प्रपद्यते माम् उपास्ते; स महा4त्मा महा-मनाः सुदुर्लभः दुर्लभतरो लोके । वासु-देवस् सर्वम् इत्य् अस्या7यम् evà7र्थः, "प्रियो हि ज्ञानिनो ऽत्यर्थम् अहम्", "आस्थितस् स हि युक्ता3त्मा माम् evà7नुत्तमां गतिम्" इति प्रक्रमात् । ज्ञानवांश् cà7यम् उक्त-लक्षण एव, अस्यै7व पूर्वो1क्त-ज्ञानित्वात्, भूमिर् आपः" इत्य् आरभ्य, "अहङ्कार itã7यं मे भिन्ना प्रकृतिर् अष्टधा । अपरे9यम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूताम्" इति हि चेतना1चेतन-प्रकृति-द्वयस्य परम-पुरुष-शेषतै2क-रसतो9क्ता; "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा । मत्तः परतरं nà7न्यत् किञ्चिद् अस्ति धनञ्जय" इत्य् आरभ्य, "ये cai7व सात्त्विका भावा राजसास् तामसाश् च ये । मत्त eve7ति तान् विद्धि न त्व् अहं तेषु ते मयि ॥ BhGR_1." इति प्रकृति-द्वयस्य कार्य-कारणो1भया1वस्थस्य परम-पुरुषा3यत्त-स्व-रूप-स्थिति-प्रवृत्तित्वं परम-पुरुषस्य च सर्वैः प्रकारैः सर्वस्मात् परतरत्वम् उक्तम्; अतः स evà7त्र ज्ञानी9त्य् उच्यते ॥7-19॥ तस्य ज्ञानिनो दुर्लभत्वम् evo7पपादयति --- कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्ते ऽन्य-देवताः । तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥ BhG_7.20 ॥ सर्व एव हि लौकिकाः पुरुषाः स्वया प्रकृत्या पाप-वासनया गुण-मय-भाव-विषयया नियताः नित्या1न्विताः तैस् तैः स्व-वासना2नुरूपैर् गुण-मयैर् एव कामैः इच्छा-विषय-भूतैः हृतमत्-स्व-रूप-विषय-ज्ञानाः तत्-तत्-काम-सिद्ध्य्-अर्थम् अन्य-देवताः मद्-व्यतिरिक्ताः केवले1न्द्रा3दि-देवताः तं तं नियमं आस्थाय तत्-तद्-देवता-विशेष-मात्र-प्रीणना1साधारणं नियमम् आस्थ्याय प्रपद्यन्ते ता evà8श्रित्या7र्चयन्ते ॥ BhGR_7.20 ॥ यो यो यां यां तनुं भक्तः श्रद्धया9र्चितुम् इच्छति । तस्य तस्या7चलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥ BhG_7.21 ॥ ता अपि देवता मदीयास् तनवः, "य आदित्ये तिष्ठन् ... यम् आदित्यो न वेद यस्या8दित्यश् शरीरम्" इत्य्-आदि-श्रुतिभिः प्रतिपादिताः । मदीयास् तनव इत्य् अजानन्न् अपि यो यो यां यां मदीयाम् आदित्या3दिकां तनुं भक्तः श्रद्धया9र्चितुम् इच्छति; तस्य तस्या7जानतो ऽपि मत्-तनु-विषयै9षा श्रद्धे9त्य् अनुसन्धाय ताम् evà7चलां निर्विघ्नां विदधाम्य् अहम् ॥ BhGR_7.21 ॥ स तया श्रद्धया युक्तस् तस्या8राधनम् ईहते । लभते च ततः कामान् मयै9व विहितान् हि तान् ॥ BhG_7.22 ॥ स तया निर्विघ्नया श्रद्धया युक्तस् तस्य इन्द्रा3der आराधनं प्रतीहते । ततः मत्-तनु-भूते1न्द्रा3दि-देवता4राधनात् तान् एव हि svà1भिलषितान् कामान् मयै9व विहितान् लभते । यद्य् अप्य् आराधन-काले, "आराध्ये1न्द्रा3दयो मदीयास् तनवः, तत एव तद्-अर्चनं च मद्-आराधनम्" इति न जानाति --- तथा9पि तस्य वस्तुनो मद्-आराधनत्वाद् आराधका1भिलषितम् अहम् एव विदधामि ॥ BhGR_7.22 ॥ अन्तवत् तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् । देवान् देव-यज्ञो यान्ति मद्-भक्ता यान्ति माम् अपि ॥ BhG_7.23 ॥ तेषाम् अल्प-मेधसाम् अल्प-बुद्धीनाम् इन्द्रा3दि-मात्र-याजिनां तद्-आराधन-फलम् अल्पम्, अन्तवच् च भवति । कुतः? देवान् देव-यजो यान्ति --- यत इन्द्रा3दीन् देवान् तद्-याजिनो यान्ति । इन्द्रा3दयो ऽपि हि परिच्छिन्न-भोगाः परिमित-काल-वर्तिनश् च । ततस् तत्-सायुज्यं प्राप्ताः तैस् सह प्रच्यवन्ते । मद्-भक्ता अपि तेषाम् एव कर्मणां मद्-आराधन-रूपतां ज्ञात्वा परिच्छिन्न-फल-सङ्गं त्यक्त्वा मत्-प्रीणनै1क-प्रयोजनाः मां प्राप्नुवन्ति; न च पुनर् निवर्तन्ते । "माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते" इति हि वक्ष्यते ॥ BhGR_7.23 ॥ इतरे तु सर्व-समाश्रयणीयत्वाय मम मनुष्या3दिष्व् अवतारम् अप्य् अकिञ्चित्करं कुर्वन्ती7त्य् आह --- अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः । परं भावम् अजानन्तो मम अव्ययम् अनुत्तमम् ॥ BhG_7.24 ॥ सर्वैः कर्मभिर् आराध्यो ऽहं सर्वे3श्वरो वाङ्-मनसा2परिच्छेद्य-स्व-रूप-स्व-भावः परम-कारुण्याद् अश्रित्य-वात्सल्याच् च सर्व-समाश्रयणीयत्वाया7जहत्-स्व-भाव एव वसु-देव-सूनुर् अवरीर्ण इति ममै7वं परं भावम् अव्ययम् अनुत्तमम् अजानन्तः प्राकृत-राज-सूनु-समानम् इतः पूर्वम् अनभिव्यक्तम् इदानीं कर्म-वशाज् जन्म-विशेषं प्राप्य व्यक्तिम् आपन्नम् प्राप्तं माम् बुद्धयो मन्यन्ते । अतो मां nà8श्रयन्ते; न कर्मभिर् आराधयन्ति च ॥ BhGR_7.24 ॥ कुत एवं न प्रकाश्यत इत्य् अत्रा8ह --- nà7हं प्रकाशः सर्वस्य योग-माया-समावृतः । मूढो ऽयं nà7भिजानाति लोको माम् अजम् अव्ययम् ॥ BhG_7.25 ॥ क्षेत्र-j¤à1साधारण-मनुष्यत्वा3दि-संस्थान-योगा3ख्य-मायया समावृतो ऽहं न सर्वस्य प्रकाशः । मयि मनुष्यत्वा3दि-संस्थान-दर्शन-मात्रेण मूढो ऽयं लोको माम् अतिवाय्व्-इन्द्र-कर्माणम् अतिसूर्या1ग्नि-तेजसम् उपलभ्यमानम् अपि अजम् अव्ययं निखिल-जगद्-एक-कारणं सर्वे3श्वरं मां सर्व-समाश्रयणीयत्वाय मनुष्यत्व-संस्थानम् आस्थितं nà7भिजानाति ॥ BhGR_7.25 ॥ वेदा7हं समतीतानि वर्तमानानि cà7र्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ BhG_7.26 ॥ अतीतानि वर्तमानानि अनागतानि च सर्वाणि भूतान्य् अहं वेद जानामि । मां तु वेद न कश्चन मया9नुसंधीयमानेषु काल-त्रय-वर्तिषु भूतेषु माम् एवं-विधं वासु-देवं सर्व-समाश्रय्णीयत्वाया7वतीर्णं विदित्वा माम् एव समाश्रयन् न कश्चिद् उपलभ्यत इत्य्-अर्थः । अतो ज्ञानी सुदुर्लभ एव ॥ BhGR_7.26 ॥ तथा हि --- इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत । सर्व-भूतानि संमोहं सर्गे यान्ति परन्-तप ॥ BhG_7.27 ॥ इच्छा-द्वेषाभ्यां समुत्थितेन शीतो1ùõà3दि-द्वन्द्वा3ख्येन मोहेन सर्व-भूतानि सर्गे जन्म-काल एव संमोहं यान्ति । एतद् उक्तं भवति --- गुण-मयेषु सुख-दुःखा3दि-द्वन्द्वेषु पूर्व-पूर्व-जन्मनि यद्-विषयौ इच्छा-द्वेषौ अभ्यस्तौ, तद्-वासनया पुनर् अपि जन्म-काल एव तद् एव द्वन्द्वा3ख्यम् इच्छा-द्वेष-विषयत्वेन समुत्थितं भूतानां मोहनं भवति; तेन मोहेन सर्व-भूतानि संमोहं यान्ति; तद्-विषये1च्छा-द्वेष-स्व-भावानि भवन्ति, न मत्-सम्श्लेष-वियोग-सुख-दुःख-स्व-भावानि, ज्ञानी तु मत्-संश्लेष-वियोगै1क-सुख-दुःख-स्व-भावः; न तत्-स्व-भावं किम् अपि भूतं जायते इति ॥ BhGR_7.27 ॥ येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् । ते द्वन्द्व-मोह-निर्मुक्ताः भजन्ते मां दृढ-व्रताः ॥ BhG_7.28 ॥ येषां त्व् अनेक-जन्मा1र्जितेनो7त्कृष्ट-पुण्य-संचयेन गुण-मय-द्वन्द्वे1च्च्छा-द्वेष-हेतु-भूतं मद्-औन्मुख्य-विरोधि च अनादि-काल-प्रवृत्तं पापम् अन्त-गतम् क्षीणम्; ते पूर्वो1क्तेन सुकृत-तारतम्येन मां शरणम् अनुप्रपद्य गुण-मयान् मोहाद् विनिर्मुक्ताः जरा-मरण-मोक्षाय, महते cà7इश्वर्याय, मत्-प्राप्तये च दृढ-व्रताः दृढ-सङ्कल्पाः माम् एव भजन्ते ॥ BhGR_7.28 ॥ अत्र त्रयाणां भगवन्तं भजमानानां ज्ञातव्य-विशेषान् उपादेयांश् च प्रस्तौति --- जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये । ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म cà7खिलम् ॥ BhG_7.29 ॥ जरा-मरण-मोक्षाय प्रकृति-वियुक्ता3त्म-स्व-रूप-दर्शनाय माम् आश्रित्य ये यतन्ते, ते तद्-ब्रह्म विदुः, अध्यात्मं तु कृत्स्नं विदुः, कर्म cà7खिलं विदुः ॥ BhGR_1.29 ॥ sà1धिभूता1धिदैवं मां sà1धियज्ञं च ये विदुः । प्रयाण-काले ऽपि च मां ते विदुर् युक्त-चेतसः ॥ BhG_7.30 ॥ अत्र य इति पुनर् निर्देशात् पूर्व-निर्दिष्टव्यो ऽन्ये अधिकारिणो ज्ञायन्ते; sà1धिभूतं sà1धिदैवं माम् ऐश्वर्या1र्थिनो ये विदुः इत्य् एतद् अनुवाद-स-रूपम् अप्य् अप्राप्ता1र्थत्वाद् विधायकम् एव; तथा sà1धियज्ञम् इत्य् अपि त्रयाणाम् अधिकारिणाम् अविशेषेण विधीयते; अर्थ-स्व-भाव्यात् । त्रयाणां हि नित्य-नैमित्तिक-रूप-महा-यज्ञा3द्य्-अनुष्ठानम् अवर्जनीयम् । ते च प्रयाण-काले ऽपि स्व-प्राप्या1नुगुणं मां विदुः । ते ce7ति च-कारात् पूर्वे जरा-मरण-मोक्षाय यतमानाश् च प्रयाण-काले विदुर् इति समुच्चीयन्ते; अनेन ज्ञानिनो ऽप्य् अर्थ-स्वाभाव्यात् sà1धियज्ञं मां विदुः, प्रयाण-काले ऽपि स्व-प्राप्या1नुगुणं मां विदुर् इत्य् उक्तं भवति ॥ BhGR_7.30 ॥ ******************** ADHYAYA 8 ******************** सप्तमे --- परस्य ब्रह्मणो वासु-देवस्यो7पास्यत्वम् निखिल-चेतना1चेतन-वस्तु-शेषित्वम्, कारणत्वम्, आधारत्वम्, सर्व-शरीरतया सर्व-प्रकारत्वेन सर्व-शब्द-वाच्यत्वम्, सर्व-नियन्तृत्वम्, सर्वैश् च कल्याण-गुण-गणैस् तस्यै7व परतरत्वम्, सत्त्व-रजस्-तमो-मयैर् देहे1न्द्रियत्वेन भोग्यत्वेन cà7वस्थितैर् भावैर् अनादि-काल-प्रवृत्त-दुष्कृत-प्रवाह-हेतुकैस् तस्य तिरोधानम्, अत्युत्कृष्ट-सुकृत-हेतुक-भगवत्-प्रपत्त्या सुकृत-तारतम्येन च प्रतिपत्ति-वैशेष्याद् ऐश्वर्या1क्षर-याथात्म्य-भगवत्-प्राप्त्य्-अपेक्षयो9पासक-भेदम्, भगवन्तं प्रेप्सोर् नित्य-युक्ततयै9क-भक्तितया cà7त्यर्थ-परम-पुरुष-प्रियत्वेन च श्रैष्ठ्यम् दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्यो1पादेय-भेदांश् च प्रास्तौषीत् । इदानीम् अष्टमे प्रस्तुतान् ज्ञातव्यो1पादेय-भेदान् विविनक्ति ॥ अर्जुन उवाच --- किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषो1त्तम । अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥ BhG_8.1 ॥ अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदनम् । प्रयाण-काले च कथं ज्ञेयो ऽसि नियता3त्मभिः ॥ BhG_8.2 ॥ जरा-मरण-मोक्षाय भगवन्तम् आश्रित्य यतमानानां ज्ञातव्यतयो9क्तं तद् ब्रह्म अध्यात्मं च किम् इति वक्तव्यम् । ऐश्वर्या1र्थीनां ज्ञातव्यम् अधिभूतम् अधिदैवं च किम्? त्रयाणां ज्ञातव्यो ऽधियज्ञ-शब्द-निर्दिष्टश् च कः? तस्य cà7धियज्ञ-भावः कथम्? प्रयाण-काले च एभिस् त्रिभिर् नियता3त्मभिः कथं ज्ञेयो ऽसि? ॥ BhGR_8.1,2 // श्री-भगवान् उवाच --- अक्षरं ब्रह्म परमं स्व-भावो ऽध्यात्मम् उच्यते । भूत-भावो1द्भव-करो विसर्गः कर्म-संज्ञितः ॥ BhG_8.3 ॥ तद्-ब्रह्मे7ति निर्दिष्टं परमम् अक्षरं न क्षरती7त्य् अक्षरम्, क्षेत्र-ज्ञ-समष्टि-रूपम् । तथा च श्रुतिः, "अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते" इत्य्-आदिका । परमम् अक्षरं प्रकृति-विनिर्मुक्तम् आत्म-स्व-रूपम् । स्व-भावो ऽध्यात्मम् उच्यते । स्व-भावः प्रकृतिः । अनात्म-भूतम्, आत्मनि संबध्यमानं भूत-सूक्ष्म-तद्-वासना4दिकं पञ्चा1ग्नि-विद्यायां ज्ञातव्यतयो9दितम् । तद्-उभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिर् ज्ञातव्यम् । भूत-भावो1द्भव-करो विसर्गः कर्म-संज्ञितः । भूत-भावः मनुष्या3दि-भावः; तद्-उद्भव-करो यो विसर्गः, "पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति" इति श्रुति-सिद्धो योषित्-संबन्ध-जः, स कर्म-संज्ञितः । तच् cà7खिलं sà1नुबन्धम् उद्वेजनीयतया, परिहरणीयतया च मुमुक्षुभिर् ज्ञातव्यम् । परिहरणीयतया cà7नन्तरम् एव वक्ष्यते, "यद् इच्छन्तो ब्रह्म-चर्यं चरन्ति" इति ॥ BhGR_8.3 ॥ अधिभूतं क्षरो भावः पुरुषश् cà7धिदैवतम् । अधियज्ञो ऽहम् evà7त्र देहे देह-भृतां वर ॥ BhG_8.4 ॥ ऐश्वर्या1र्थिनां ज्ञातव्यतया निर्दिष्टम् अधिभूतं क्षरो भावः वियद्-आदि-भूतेषु वर्तमानः तत्-परिणाम-विशेषः क्षरण-स्व-भावो विलक्षणः शब्द-स्पर्शा3दिस् sà3स्रयः । विलक्षणाः sà3श्रयाश् शब्द-स्पर्श-रूप-रस-गन्धाः ऐश्वर्या1र्थिभिः प्राप्यास् तैर् अनुसन्धेयाः । पुरुषश् cà7धिदैवतम् अधिदैवत-शब्द-निर्दिष्टः पुरुषः अधिदैवतम् देवतो9परि वर्तमानः, इन्द्र-प्रजा-पति-प्रभृति-कृत्स्न-दैवतो9परि वर्तमानः, इन्द्र-प्रजा-पति-प्रभृतीनां भोग्य-जातद् विलक्षण-शब्दा3der भोक्ता पुरुषः । सा च भोक्तृत्वा1वस्था ऐश्वर्या1र्थिभिः प्राप्यतया9नुसन्धेया । अधियज्ञो ऽहम् एव । अधियज्ञः यज्ञैर् आराध्यतया वर्तमानः । अत्र इन्द्रा3दौ मम देह-भूते आत्मतया9वस्थितो ऽहम् एव यज्ञैर् आराध्य इति महा-यज्ञा3दि-नित्य-नैमित्तिका1नुष्ठान-वेलायां त्रयाणाम् अधिकारिणाम् अनुसन्धेयम् एतत् ॥ BhGR_8.4 ॥ अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेबरम् । यः प्रयाति स मद्-भावं याति nà7स्त्य् अत्र संशयः ॥ BhG_8.5 ॥ इदम् अपि त्रयाणां साधारणम् । अन्त-काले च माम् एव स्मरन् कलेवरं त्यक्त्वा यः प्रयाति, स मद्-भावं याति मम यो भावः स्व-भावः तं याति; तदानीं यथा माम् अनुसन्धत्ते, तथा-विधा3कारो भवती7त्य्-अर्थः; यथा आदि-भरता3दयस् तदानीं स्मर्यमाण-मृग-सजातीया3कारात् संभूताः ॥ BhGR_8.5 ॥ स्मर्तुस् स्व-विषय-सजातीया3कारता4पादनम् अन्त्य-प्रत्ययस्य स्व-भाव इति सुस्पष्टम् आह --- यं यं và9पि स्मरन् भावं त्यजत्य् अन्ते कलेबरम् । तं तम् एवै7ति कौन्तेय सदा तद्-भाव-भावितः ॥ BhG_8.6 ॥ अन्ते अन्त-काले यं यं và9पि भावं स्मरन् कलेबरं त्यजति, तं तं भावम् एव मरणा1नन्तरम् एति । अन्तिम-प्रत्ययश् च पूर्व-भावित-विषय एव जायते ॥ BhGR_8.6 ॥ तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मय्य् अर्पित-मनो-बुद्धिः माम् एवै7ष्यस्य् असंशयः ॥ BhG_8.7 ॥ यस्मात् पूर्व-काला1भ्यस्त-विषय evà7न्त्य-प्रत्ययो जायते, तस्मात् सर्वेषु कालेष्व् आप्रयाणाद् अहर् अहर् माम् अनुस्मर । अहर्-अहर् अनुस्मृति-करं युद्धा3दिकं वर्णा3श्रमा1नुबन्धि श्रुति-स्मृति-चोदितं नित्य-नैमित्तिकं च कर्म कुरु । एवम् उपायेन मय्य् अर्पित-मनो-बुद्धिः अन्त-कले च माम् एव स्मरन् यथा2भिलषित-प्रकारं मां प्राप्स्यसि; nà7त्र संशयः ॥ BhGR_8.7 ॥ एवं सामान्येन स्व-प्राप्या1वाप्तिर् अन्त्य-प्रत्यया1धीने9त्य् उक्त्वा तद्-अर्थं त्रयाणाम् उपासन-प्रकार-भेदं वक्तुम् उपक्रमते; तत्रा7इश्वर्या1र्थिनाम् उपासन-प्रकारं यथो2पासनम् अन्त्य-प्रत्यय-प्रकारं cà8ह --- अभ्यास-योग-युक्तेन चेतसा nà7न्य-गामिना । परमं पुरुषं दिव्यं याति पार्था7नुचिन्तयन् ॥ BhG_8.8 ॥ अहर्-अहर् अभ्यास-योगाभ्यां युक्ततया nà7न्य-गामिना चेतसा अन्त-काले परमं पुरुषं दिव्यं मां वक्ष्यमाण-प्रकारं चिन्तयन् माम् एव याति --- आदि-भरत-मृगत्व-प्राप्तिवद् ऐश्वर्य-विशिष्टतया मत्-समाना3कारो भवति । अभ्यासः नित्य-नैमित्तिका1विरुद्धेषु सर्वेषु कालेषु मनसो9पास्य-संशीलनम् । योगस् तु अहर्-अहर् योग-काले ऽनुष्ठीयमानं यथो2क्त-लक्षणम् उपासनम् ॥ BhGR_8.8 ॥ कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः । सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णं तमसः परस्तात् ॥ BhG_8.9 ॥ प्रयाण-काले मनसा9चलेन भक्त्या युक्तो योग-बलेन cai7व । भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ॥ BhG_8.10 ॥ कविं सर्व-ज्ञन् पुराणम् पुरातनम् अनुशासितारम् विश्वस्य प्रशासितारम् अणोर् अणीयांसम् जीवाद् अपि सूक्ष्मतरम्, सर्वस्य धातारम् सर्वस्य स्रष्टारम्, अचिन्त्य-रूपम् सकले1तर-विसजातीय-स्व-रूपम्, आदित्य-वर्णं तमसः परस्ताद् अप्राकृत-svà1साधारण-दिव्य-रूपम्, तम् एवं-भूतम् अहर्-अहर् अभ्यस्यमान-भक्ति-युक्त-योग-बलेन आरूढ-संस्कारतया अचलेन मनसा प्रयाण-काले भ्रुवोर् मध्ये प्राणम् आवेश्य संस्थाप्य तत्र भू-मध्ये दिव्यं पुरुषं यो ऽनुस्मरेत्; स तम् evo7पैति --- तद्-भावं याति, तत्-समाना1इश्वर्यो भवती7त्य्-अर्थः ॥ BhGR_8.9,10 // अथ कैवल्या1र्थिनां स्मरण् a-प्रकारम् आह --- यद् अक्षरं वेद-विदो वदन्ति विशन्ति यद् यतयो वीत-रागाः । यद् इच्छन्तो ब्रह्म-चर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये ॥ BhG_8.11 ॥ यद् अक्षरम् अस्थूलत्वा3दि-गुणकं वेद-विदो वदन्ति, वीत-रागाश् च यतयो यद् अक्षरं विशन्ति, यद् अक्षरं प्राप्तुम् इच्छन्तो ब्रह्म-चर्यं चरन्ति, तत् पदं संग्रहेण ते प्रवक्ष्ये । पद्यते गम्यते चेतसे9ति पदम्; तन् निखिल-वेदा1न्त-वेद्यं मत्-स्व-रूपम् अक्षरं यथा उपास्यम्, तथा संक्षेपेण प्रवक्ष्यामी7त्य्-अर्थः ॥ BhGR_8.11 ॥ सर्व-द्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्य् आधाया8त्मनः प्राणम् आस्थितो योग-धारणाम् ॥ BhG_8.12 ॥ ओम् इत्य् ekà1क्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ BhG_8.13 ॥ सर्वाणि श्रोत्रा3दीनी7न्द्रियाणि ज्ञान-द्वार-भूतानि संयम्य स्व-व्यापारेभ्यो विनिवर्त्य, हृदय-कमल-निविष्टे मय्य् अक्षरे मनो निरुध्य, योगा3ख्यां धारणाम् आस्थितः मय्य् एव निश्चलां स्थितिम् आस्थितः, ओम् इत्य् ekà1क्षरं ब्रह्म मद्-वाचकं व्याहरन्, वाच्यं माम् अनुस्मरन्, आत्मनः प्राणं मूर्ध्न्य् आधाय देहं त्यजन् यः प्रयाति --- स याति परमां गतिं प्रकृति-वियुक्तं मत्-समाना3कारम् अपुनर्-आवृत्तिम् आत्मानं प्राप्नोती7त्य्-अर्थः । "यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् ॥ BhGR_1." इत्य् अनन्तरम् एव वक्ष्यते ॥8-12, 13॥ एवम् ऐश्वर्या1र्थिनः कैवल्या1र्थिनश् च स्व-प्राप्या1नुगुणं भगवद्-उपासन-प्रकार उक्तः; अथ ज्ञानिनो भगवद्-उपासन-प्रकारं प्राप्ति-प्रकारं cà8ह --- अनन्य-चेताः सततं यो मां स्मरति नित्यशः । तस्या7हं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥ BhG_8.14 ॥ नित्यशः माम् उद्योग-प्रभृति सततं सर्व-कालम् अनन्य-चेताः यः स्मरति अत्यर्थ-मत्-प्रियत्वेन मत्-स्मृत्या विना आत्म-धारणम् अलभमानो निरतिशय-प्रियां स्मृतिं यः करोति; तस्य नित्य-युक्तस्य नित्य-योगं काङ्क्षमाणस्य योगिनः अहं सुलभः अहम् एव प्राप्यः; न मद्-भाव ऐश्वर्या3दिकः सुप्रापश् च । तद्-वियोगम् असहमानो ऽहम् एव तं वृणे । "यम् एवै7ष वृणुते तेन लभ्यः" इति हि श्रूयते । मत्-प्राप्त्य्-अनुगुणो1पासन-विपाकं तद्-विरोधि-निरसनम् अत्यर्थ-मत्-प्रियत्वा3दिकं cà7हम् एव ददामी7त्य्-अर्थः । वक्ष्यते च "तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपायान्ति ते ॥ तेषाम् evà7नुकम्पा2र्थम् अहम् अज्ञान-जं तमः । nà8शयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥ BhGR_1." इति ॥8-14॥ अतः परम् अध्याय-शेषेण ज्ञानिनः कैवल्या1र्थिनश् cà7पुनर्-आवृत्तिम् ऐश्वर्या1र्थिनः पुनर्-आवृत्तिं cà8ह --- माम् उपेत्य पुनर्-जन्म दुःखा3लयम् अशाश्वतम् । nà8प्नुवन्ति महा4त्मानः संसिद्धिं परमां गताः ॥ BhG_8.15 ॥ मां प्राप्य पुनर्-निखिल-दुःखा3लयम् अशाश्वतम् अस्थिरं जन्म न प्राप्नुवन्ति । यत एते महा4त्मानः महा-मनसः, यथा2वस्थित-मत्-स्व-रूप-ज्ञानाना अत्यर्थ-मत्-प्रियत्वेन मया विना आत्म-धारणम् अलभमाना मय्य् आस्क्त-मनसो मद्-आश्रया माम् उपास्य परम-संसिद्धि-रूपं मां प्राप्ताः ॥ BhGR_8.15 ॥ ऐश्वर्य-गतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनर्-आवृत्तौ अपुनर्-आवृत्तौ च हेतुम् अनन्तरम् आह --- आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनो ऽर्जुन । माम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते ॥ BhG_8.16 ॥ ब्रह्म-लोक-पर्यन्ताः ब्रह्मा1õóo1दर-वर्तिनस् सर्वे लोका भोगा1इश्वर्या3लयाः पुनर्-आवर्तिनः विनाशिनः । अत ऐश्वर्य-गतिं प्राप्तानां प्राप्य-स्थान-विनाशाद् विनाशित्वम् अवर्जनीयम् । मां सर्व-ज्ञं सत्य-सङ्कल्पं निखिल-जगद्-उत्पत्ति-स्थिति-लय-लीलं परम-कारुणिकं सदै9क-रूपं प्राप्तानां विनाश-प्रसङ्गा1भावात् तेषां पुनर्-जन्म न विद्यते ॥ BhGR_8.16 ॥ ब्रह्म-लोक-पर्यन्तानां लोकानां तद्-अन्तर्-वर्तिनां च परम-पुरुष-सङ्कल्प-कृताम् उत्पत्ति-विनाश-काल-व्यवस्थाम् आह --- सहस्र-युग-पर्यन्तम् अहर् यद् ब्रह्मणो विदुः । रात्रिं युग-सहस्रा1न्तां ते ऽहो-रात्र-विदो जनाः ॥ BhG_8.17 ॥ अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहर्-आगमे । रात्र्य्-आगमे प्रलीयन्ते तत्रै7và7व्यक्त-संज्ञके ॥ BhG_8.18 ॥ भूत-ग्रामः स evà7यं भूत्वा भूत्वा प्रलीयते । रात्र्य्-आगमे ऽवशः पार्थ प्रभवत्य् अहर्-आगमे ॥ BhG_8.19 ॥ ये मनुष्या3दि-चतुर्-मुखा1न्तानां मत्-सङ्कल्प-कृता1हो-रात्र-व्यवस्था-विदो जनाः, ते ब्रह्मणश् चतुर्-मुखस्य यद् अहः तच् चतुर्-युग-सहस्रा1वसानं विदुः, रात्रिं च तथा-रूपाम् । तत्र ब्रह्मणो ऽहर्-आगम-समये त्रैलोक्या1न्तर्-वर्तिन्यो देहे1न्द्रिय-भोग्य-भोग-स्थान-रूपा व्यक्तश् चतुर्-मुख-देहा1वस्थाद् अव्यक्तात् प्रभवन्ति । तत्रै7व अव्यक्ता1वस्था-विशेषे चतुर्-मुख-देहे रात्र्य्-आगम-समये प्रलीयन्ते । स evà7यं कर्म-वश्यो भूत-ग्रामो ऽहर्-आगमे भूत्वा भुत्वा रात्र्य्-आगमे प्रलीयते । पुनर् अप्य् अहर्-आगमे प्रभवति । तथा वर्षता2वसान-रूप-युग-सहस्रा1न्ते ब्रह्म-लोक-पर्यन्ता लोकाः ब्रह्मा च, "पृथिव्य्-अप्सु प्रलीयते आपस्-तेजसि लीयन्ते" इत्य्-आदि-क्रमेण अव्यक्ता1क्षर-तमः-पर्यन्तं मय्य् एव प्रलीयन्ते । एवं मद्-व्यतिरिक्तस्य कृत्स्नस्य काल-व्यवस्थया मत्त उत्पत्तेः मयि प्रलयाच् co7त्पत्ति-विनाश-योगित्वम् अवर्जनीयम् इत्य् ऐश्वर्य-गतिं प्राप्तानां पुनर्-आवृत्तिर् अपरिहार्या । माम् उपेतानां तु न पुनर्-आवृत्ति-प्रसङ्गः ॥ BhGR_8.19 ॥ अथ कैवल्यं प्रप्तानाम् अपि पुनर्-आवृत्तिर् न विद्यत इत्य् अह --- परस् तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः । यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ BhG_8.20 ॥ अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद् धाम परमं मम ॥ BhG_8.21 ॥ तस्माद् अव्यक्ताद् अचेतन-प्रकृति-रूपात् पुरुषा1र्थतया परः उत्कृष्टो भावो ऽन्यो ज्ञानै1kà3कारतया तस्माद् विसजातीयः, अव्यक्तः केनचित् प्रमाणेन न व्यज्यत इत्य् अव्यक्तः, स्व-संवेद्य-svà1साधारणा3कार इत्य्-अर्थः; सनातनः उत्पत्ति-विनाशा1नर्हतया नित्यः यः सर्वेषु वियद्-आदि-भूतेषु स-कारणेषु स-कार्येषु विनश्यत्सु तत्र तत्र स्थितो ऽपि न विनश्यति; सः अव्यक्तो ऽक्षर इत्य्-उक्तः, "ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते", "कूट-स्थो ऽक्षर उच्यते" इत्य्-आदिषु --- तं वेद-विदः परमां गतिम् आहुः । अयम् एव, "यः प्रयाति त्यजन् देहं स याति परमां गतिम्" इत्य् अत्र परम-गति-शब्द-निर्दिष्टो ऽक्षरः प्रकृति-संसर्ग-वियुक्त-स्व-स्व-रूपेणा7वस्थित आत्मे9त्य्-अर्थः । यम् एवं-भूतं स्व-रूपेणा7वस्थितं प्राप्य न निवर्तन्ते; तन् मम परमं धाम परं नियमन-स्थानम् । अचेतन-प्रकृतिर् एकं नियमन-स्थानम्; तत्-संसृष्ट-रूपा जीव-प्रकृतिर् द्वितीयं नियमन-स्थानम् । अचित्-संसर्ग-वियुक्तं स्व-रूएणा7वथितं मुक्त-स्व-रूपं परमं नियमन-स्थानम् इत्य्-अर्थः । तच् cà7पुनर्-आवृत्ति-रूपम् । अथ वा प्रकाश-वाची धाम-शब्दः; प्रकाशः ce7ह ज्ञानम् अभिप्रेतम्; प्रकृति-संसृष्टात् परिछिन्न-ज्ञान-रूपाद् आत्मनो ऽपरिच्छिन्न-ज्ञान-रूपतया मुक्त-स्व-रूपं परं धाम ॥ BhGR_1.20 ॥21// ज्ञानिनः प्राप्यं तु तस्माद् अत्यन्त-विभक्तम् इत्य् आह --- पुरुषस् स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया । यस्या7न्तस्स्थानि भूतानि येन सर्वम् इदं ततम् ॥ BhG_8.22 ॥ "मत्तः परतरं nà7न्यत् किञ्चिद् अस्ति धनं-जय । मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव ॥ BhGR_1.", "माम् एभ्यः परम् अव्ययम्" इत्य्-आदिना निर्दिष्टस्य यस्य अन्तस्स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वम् इदं ततम्, स परः पुरुषः "अनन्य-चेतास् सततम्" इत्य् अनन्यया भक्त्या लभ्यः ॥8-22॥ अथा8त्म-याथात्म्य-विदुः परम-पुरुष-निष्टस्य च साधरणीम् अर्चिरा3दिकां गतिम् आह --- द्वयोर् अप्य् अर्चिरा3दिका गतिः श्रुतौ श्रुता । सा cà7पुनर्-आवृत्ति-लक्षणा । यथा पञ्चा1ग्नि-विद्यायाम्, "तद् य इत्थं विदुर् ये ce7मे ऽरण्ये श्रद्धा तप इत्य् उपासते, ते ऽर्चिषम् अभिसंभवन्त्य् अर्चिषो ऽहः" इत्य्-आदौ । अर्चिरा1दिकया गतस्य पर-ब्रह्म-प्राप्तिर् अपुनर्-आवृत्तिश् cà8म्नाता, "स एनान् ब्रह्म गमयति एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं nà8वर्तन्ते" इति । न च प्रजापति-वाक्या3दौ श्रुत-पर-विद्या2ङ्ग-भूता3त्म-प्राप्ति-विषये9यम्, "तद् य इत्थं विदुः" इति गति-श्र्तुइः, "ये ce7मे ऽरण्ये श्रद्धा तप इत्य् उपासते" इति पर-विद्यायाः पृथक्-छ्रुति-वैयार्थ्यात् । पञ्चा1ग्नि-विद्यायां च, "इति तु पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति" इति, "रमणीय-चरणाः ... कपूय-चरणाः" इति पुण्य-पाप-हेतुको मनुष्या3दि-भावो ऽपाम् एव भूता1न्तर-संसृष्टानाम्, आत्मनस् तु तत्-परिष्वङ्ग-मात्रम् इति चिद्-अचितोर् विवेकम् अभिधाय, "तद् य इत्थं विदुः ,,, ते ऽर्चिषम् असंभवन्ति ... इमं मानवम् आवर्तं nà8वर्तन्ते" इति विविक्ते चिद्-अचिद्-वस्तुनी त्याज्यतया प्राप्यतया च य इत्थं विदुः ते ऽर्चिरा3दिना गच्छन्ति, न च पुनर् आवर्तन्त इत्य् उक्तम् इति गम्यते । आत्म-याथात्म्य-विदः परम-पुरुष-निष्ठस्य च "स एनान् ब्रह्म गमयति" इति ब्रह्म-प्राप्ति-वचनाद् अचिद्-वियुक्तम् आत्म-वस्तु ब्रह्मा3त्मकतया ब्रह्म-शेषतै2क-रसम् इत्य् अनुसन्धेयम्; तत्-क्रतु-न्यायाच् च । पर-शेषतै2क-रसत्वं च "य आत्मनि तिष्ठन् ... यस्या8त्मा शरीरम्" इत्य्-आदि-श्रुति-सिद्धम् । यत्र काले त्व् अनावृत्तिम् आवृत्तिं cai7व योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरत-र्षभ ॥ BhG_8.23 ॥ अग्निर् ज्योतिर् अहश् शुक्लः षण्-मासा उत्तरा3यणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः ॥ BhG_8.24 ॥ अत्र काल-शब्दो मार्गस्या7हः-प्रभृति-संवतरा1न्त-काला1भिमानि-देवता-भूयस्तया मार्गो1पलक्षणा1र्थः । यस्मिन् मार्गे प्रयाता योगिनो ऽनावृत्तिं पुण्य-कर्माणश् cà8वृत्तिं यान्ति तं मार्गं वक्ष्यामी7त्य्-अर्थः । "अग्निर् ज्योतिर् अहश् शुक्लः षण्-मासा उत्तरा3यणम्" इति संवत्सरा3दीनां प्रदर्शनम् ॥ BhGR_8.23,24 // धूमो रात्रिस् तथा कृष्णः षण्-मासा दक्षिणा4यणम् । तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ॥ BhG_8.25 ॥ एतच् च धूमा3दि-मार्ग-स्थ-पितृ-लोका3देः प्रदर्शनम् । अत्र योगि-शब्दः पुण्य-कर्म-संबन्धि-विषयः ॥ BhGR_8.25 ॥ शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते । एकया यात्य् अनावृत्तिम् अन्यया0वर्तते पुनः ॥ BhG_8.26 ॥ शुक्ला गतिः अर्चिरा3दिका, कृष्णा च धूमा3दिका । शुक्लया9नावृत्तिं याति; कृष्णया तु पुनर् आवर्तते । एते शुक्ल-कृष्णे गती ज्ञानिनां विविधानां पुण्य-कर्मणां च श्रुतौ शाश्वते मते । "तद् य इत्थं विदुर् ये ce7मे ऽरण्ये श्रद्धा तप इत्य् उपासते ते ऽर्चिषम् अभिसंभवन्ति", "अथ य इमे ग्राम इष्टा-पूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसंभवन्ति" इति ॥ BhGR_8.26 ॥ nai7ते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योग-युक्तो भवा7र्जुन ॥ BhG_8.27 ॥ एतौ मार्गौ जानन् योगी प्रयाण-काले कश्चन न मुह्यति; अपि तु स्वेनै7व देव-यानेन पथा याति । तस्माद् अहर्-अहर् चिरा3दि-गति-चिन्तना3ख्य-योग-युक्तो भव ॥ BhGR_8.27 ॥ अथा7ध्याय-द्वयो1दित-शास्त्रा1र्थ-वेदन-फलम् आह --- वेदेषु यज्ञेषु तपस्सु cai7व दाने च यत् पुण्य-फलं प्रदिष्टम् । अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति cà7द्यम् ॥ BhG_8.28 ॥ ऋग्-यजुस्-सामा1थर्व-रूप-वेदा1भ्यास-यज्ञ-तपो-दान-प्रभृतिषु सर्वेषु पुण्येषु यत् फलं निर्दिष्टम्, इदम् अध्याय-द्वयो1दितं भगवन्-माहात्म्यं विदित्वा तत् सर्वम् अत्येति एतद्-वेदन-सुखा1तिरेकेण तत् सर्वं तृणवन् मन्यते । योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यं परम् आद्यं स्थानम् उपैति ॥ BhGR_8.28 ॥ ******************** ADHYAYA 9 ******************** उपासक-भेद-निबन्धना विशेषाः प्रतिपादिताः । इदानीम् उपास्यस्य परम-पुरुषस्य माहात्म्यम्, ज्ञानिनां विशेषं च विशोध्य भक्ति-रूपस्यो7पासनस्य स्व-रूपम् उच्यते । श्री-भगवान् उवाच --- इदं तु गुह्यतमं प्रवक्ष्याम्य् अनसूयवे । ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्षसे ऽशुभात् ॥ BhG_9.1 ॥ इदं तु गुह्यतमं भक्ति-रूपम् उपासना3ख्यं ज्ञानं विज्ञान-सहितम् उपासन-गत-विशेष-ज्ञान-सहितम्, अनसूयवे ते प्रवक्ष्यामि --- मद्-विषयं सकले1तर-विसजातीयम् अपरिमित-प्रकारं माहात्म्यं श्रुत्वा, एवम् एव संभवती7ति मन्वानाय ते प्रवक्ष्यामी7त्य्-अर्थः । यज् ज्ञानम् अनुष्ठान-पर्यन्तं ज्ञात्वा मत्-प्राप्ति-विरोधिनः सर्वस्माद् अशुभान् मोक्ष्यसे ॥ BhGR_9.1 ॥ राज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम् । प्रत्यक्षा1वगमं धर्म्यं सु-सुखं कर्तुम् अव्ययम् ॥ BhG_9.2 ॥ राज-विद्या विद्यानां राजा, राज-गुह्यं गुह्यानां राजा । राज्ञां विद्ये9ति वा राज-विद्या । राजानो हि विस्तीर्णा1गाध्य-मनसः । महा-मनसाम् इयं विद्ये9त्य्-अर्थः । महा-मनस एव हि गोपनीय-गोपन-कुशला इति तेषाम् एव गुह्यम् । इदम् उत्तमं पवित्रं मत्-प्राप्ति-विरोध्य्-अशेष-कल्मषा1पहम् । प्रत्यक्षा1वगमम् । अवगम्यत इत्य् अवगमः --- विषयः; प्रत्यक्ष-भूतो ऽवगमः विषयो यस्य ज्ञानस्य तत् प्रत्यक्षा1वगमम् । भक्ति-रूपेणो7पासनेनो7पास्यमानो ऽहं तादानीम् evo7पासितुः प्रत्यक्षताम् उपगतो भवामी7त्य्-अर्थः । अथा7पि धर्म्यं धर्माद् अनपेतम् । धर्मत्वं हि निश्श्रेयस-साधनत्वम् । स्व-रूपेणै7và7त्यर्थ-प्रियत्वेन तदानीम् एव मद्-दर्शना3पादनतया च स्वयं निश्श्रेयस-रूपम् अपि निरतिशय-निश्श्रेयस-रूपा3त्यन्तिक-मत्-प्राप्ति-साधनम् इत्य्-अर्थः । अत एव सु-सुखं कर्तुं सु-सुखो1पादानम् । अत्यर्थ-प्रियत्वेनो7पादेयम् । अव्ययम् अक्षयम्; मत्-प्राप्तिं साधयित्वा+अपि स्वयं न क्षीयते । एवं-रूपम् उपासनं कुर्वतो मत्-प्रदाने कृते ऽपि किंचित् कृतं मया+अस्ये7ति मे प्रतिभाती7त्य्-अर्थः ॥ BhGR_9.2 ॥ अश्रद्दधानाः पुरुषा धर्मस्या7स्य परन्-तप । अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥ BhG_9.3 ॥ अस्यो7पासना3ख्यस्य धर्मस्य निरतिशय-प्रिय-मद्-विषयतया स्वयं निरतिशय-प्रिय-रूपस्य परम-निश्श्रेयस-रूप-मत्-प्राप्ति-साधनस्या7व्ययस्यो7पादान-योग्य-दशायां प्राप्य अश्रद्दधानाः विश्वास-पूर्वक-त्वरा-रहिताः पुरुषाः माम् अप्राप्य मृत्यु-रूपे संसार-वर्त्मनि नितरां वर्तन्ते । अहो महद् इदम् आश्चर्यम् इत्य्-अर्थः ॥ BhGR_9.3 ॥ शृणु तावत् प्राप्य-भूतस्य ममा7चिन्त्य-महिमानम् --- मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न cà7हं तेष्व् अवस्थितः ॥ BhG_9.4 ॥ न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । भूत-भृन् न च भूत-स्थो ममा8त्मा भूत-भावनः ॥ BhG_9.5 ॥ इदं चेतना1चेतना3त्मकं कृत्स्नं जगद् अव्यक्त-मूर्तिना अप्रकाशित-स्व-रूपेण मया अन्तर्यामिणा, ततम् अस्य जगतो धारणा1र्थं नियमना1र्थं च शेषित्वेन व्याप्तम् इत्य्-अर्थः । यथा9न्तर्यामि-ब्राह्मणे, "यः पृथिव्यां तिष्ठन् ... यं पृथिवी न वेद", "य आत्मनि तिष्ठन् ... यम् आत्मा न वेद" इति चेतना1चेतन-वस्तु-जातैर् अदृष्टेणा7न्तर्यामिणा तत्र तत्र व्याप्तिर् उक्ता । ततो मत्-स्थानि सर्व-भूतानि सर्वाणि भूतानि मय्य् अन्तर्यामिणि स्थितानि । तत्रै7व ब्राह्मणे, "यस्य पृथिवी शरीरं ... यः पृथिवीम् अन्तरो यमयति, यस्या8त्मा शरीरं ... य आत्मानम् अन्तरो यमयति" इति शरीरत्वेन नियाम्यत्व-प्रतिपादनात् तद्-आयत्ते स्थिति-नियमने प्रतिपादिते; शेषित्वं च । न cà7हं तेष्व् अवस्थितः --- अहं तु न तद्-आयत्त-स्थितिः; मत्-स्थितौ तैर् न कश्चिद् उपकार इत्य्-अथः । न च मत्-स्थानि भूतानि --- न घटा3दीनां जला3der iva mama धारकत्वम् । कथम्? मत्-सङ्कल्पेन । पश्य ममा7इश्वरं योगम् अन्यत्र कुत्रचिद् असंभावनीयं मद्-असाधारणम् आश्चर्यं योगं पश्य । को ऽसौ योग? भूत-भृन् न च भूत-स्थो ममा8त्मा भूत-भावनः । सर्वेषां भूतानां भर्ता9हम्; न च तैः कश्चिद् अपि ममो7पकारः । ममा3त्मै9व भूत-भावनः --- मम मनो-मयस् सङ्कल्प एव भूतानां भावयिता धारयिता नियन्ता च ॥ BhGR_9.4,5 ॥ सर्वस्या7स्य स्व-सङ्कल्पा3यत्त-स्थिति-प्रवृत्तित्वे निदर्शनम् आह --- यथा+आकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् । तथा सर्वाणि भूतानि मत्-स्थानी7त्य् उपधारय ॥ BhG_9.6 ॥ यथा आकशे अनालम्बने महान् वयुः स्थितः सर्वत्र गच्छति; स तु वायुर् निरालम्बनो मद्-आयत्त-स्थितिर् इत्य् अवश्या1भ्युपगमनीयः --- एवम् एव सर्वाणि भूतानि तैर् अदृष्टे मयि स्थितानि मयै9व धृतानी7त्य् उपधारय । यथा+आहुर् वेद-विदः, "मेघो1दयः सागर-सन्निवृत्तिर् इन्दोर् विभागः स्फुरितानि वायोः । विद्युद्-विभङ्गो गतिर् उष्ण-रश्मेर् विष्णोर् विचित्राः प्रभवन्ति मायाः" इति विष्णोर् अनन्य-साधारणानि महा4श्चर्याणी7त्य्-अर्थः । श्रुतिर् अपि, "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्या-चन्द्र-मसौ विधृतौ तिष्ठतः", "भीषा+अस्माद् वातः पवते,भीषो9देति सूर्यः, भीषा+अस्माद् अग्निश् ce7न्द्रश् च" इत्य्-आदिका ॥ BhGR_9.6 ॥ सकले1तर-निरपेक्षस्य भगवतस् सङ्कल्पात् सर्वेषां स्थितिः प्रवृत्तिश् co7क्ता तथा तत् सङ्कल्पाद् एव सर्वेषाम् उत्पत्ति-प्रलयाव् apã7त्य् आह --- सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्प-क्षये पुनस् तानि कल्पा3दौ विसृजाम्य् अहम् ॥ BhG_9.7 ॥ स्थावर-जङ्गमा3त्मकानि सर्वाणि भूतानि, मामिकाम् मच्-छरीर-भूताम्, प्रकृतिं तमश्-शब्द-वाच्यां नाम-रूप-विभागा1नर्हाम्, कल्प-क्षये चतुर्-मुखा1वसान-समये मत्-सङ्कल्पाद् यान्ति; तान्य् एव भूतानि कल्पा3दौ पुनर् विसृज्याम्य् अहम्; यथा+आह मनुः "आसीद् इदं तमो-भूतं ... सो ऽभिध्याय शरीरात् स्वात्" इति । श्रुतिर् अपि "यस्या7व्यक्तं शरीरम्", "अव्यक्तम् अक्षरे लीयते, अक्षरं तमसि लीयते" इत्य्-आदिका, "तम् आसीत् तमसा गूढम् अग्रे प्रकेतम्" इति च ॥ BhGR_9.7 ॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥ BhG_9.8 ॥ स्वकीयां विचित्र-परिणामिनीं प्रकृतिम् अवष्टभ्य अष्टधा परिणाम्य्य् इमं चतुर्-विधं देव-तिर्यङ्-मनुष्य-स्थावरा3त्मकं भूत-ग्रामं मदीयाया मोहिन्या गुण-मय्याः प्रकृतेर् वशाद् अवशं पुनः पुनः काले काले विसृजामि ॥ BhGR_9.8 ॥ एवं तर्हि विषम-सृष्ट्य्-आदीनि कर्माणि नैघृण्या3द्य्-आपादनेन भवन्तं बध्नन्ती7त्य् अत्रा8ह --- न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥ BhG_9.9 ॥ न च तानि विषम-सृष्ट्य्-आदीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्या3दिकं nà8पादयन्ति, यतः क्षेत्र-ज्ञानां पूर्व-कृतान्य् एव कर्माणि देवा3दि-विषम-भाव-हेतवः; अहं तु तत्र वैषम्ये असक्तः तत्रो7दासीनवद् आसीनः; यथा +आह सूत्र-कारः "वैषम्य-नैर्घृण्ये न सापेक्षत्वात्", न कर्मा1विभागाद् इति चेन् nà7नादित्वात्" इति ॥ BhGR_9.9 ॥ मया+अध्यक्षेण प्रकृतिः सूयते सचरा1चरम् । हेतुना+अनेन कौन्तेय जगद् धि परिवर्तते ॥ BhG_9.10 ॥ तस्मात् क्षेत्र-ज्ञ-कर्मा1नुगुणं मदीया प्रकृतिः सत्य-सङ्कल्पेन मया+अध्यक्षेणे8क्षिता सचरा1चरं जगत् सूयते । अनेन क्षेत्र-ज्ञ-कर्मा1नुगुण-मद्-ईक्षणेन हेतुना जगत् परिवर्तत इति मत्-स्वाम्यं सत्य-सङ्कल्पत्वं नैर्घृण्या3दि-दोष-रहितत्वम् इत्य् एवम् आदिकं मम वसु-देव-सूनोर् ऐश्वरं योगं पश्य । यथा+आह श्रुतिः, "अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् cà7न्यो मायया सन्निरुद्धः । मायां तु प्रकृतिं विद्यान् मायिनं तु mhe4श्वरम् ॥ BhGR_1." इति ॥9-10॥ अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् । परं भावम् अजानन्तो मम भूत-महे4श्वरम् ॥ BhG_9.11 ॥ एवं मां भूत-महे4श्वरं सर्व-ज्ञं सत्य-सङ्कल्पं निखिल-जगद्-एक-कारणं परम-कारुणिकतया सर्व-समाश्रयणीयत्वाय मानुषीं तनुम् आश्रितं स्व-कृतैः पाप-कर्मभिर् मूढा अवजानन्ति प्राकृत-मनुष्य-समं मन्यन्ते । भूत-महे4श्वरस्य ममा1पार-कारुण्यो1दार्य-सौशील्य-वात्सल्य-निबन्धनं मनुष्यत्व-समाश्रयण-लक्षणम् इमं परं भावम् अजानन्तो मनुष्यत्व-समाश्रयण-मात्रेण माम् इतर-सजातीयं मत्वा तिरस्कुर्वन्ती7त्य्-अर्थः ॥ BhGR_9.11 ॥ मोघा3शा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः । राक्षसीम् आसुरीं cai7व प्रकृतिं मोहिनीं श्रिताः ॥ BhG_9.12 ॥ मम मनुष्यत्वे परम-कारुण्या3दि-परत्व-तिरोधान-करीं राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः, मोघा3शाः मोघ्व्ठछिताः निष्फलव्ठछिताः, मोघ्-कर्माणः मोघा3रम्भाः, मोघ-ज्ञानाः सर्वेषु मदीयेषु चरा1चरेष्व् अर्थेषु विपरीत-ज्ञानतया निष्फल-ज्ञानाः, विचेतसः तथा सर्वत्र विगत-याथात्म्य-ज्ञानाः मां सर्वे3श्वरम् इतर-समं मत्वा मयि च यत् कर्तुम् इच्छन्ति, यद् उद्दिश्या8रम्भान् कुर्वते, तत् सर्वं मोघं भवती7त्य्-अर्थः ॥ BhGR_9.12 ॥ महा4त्मानस् तु माम् पार्थ दैवीं प्रकृतिम् आश्रिताः । भजन्त्य् अनन्य-मनसो ज्ञात्वा भूता3दिम् अव्ययम् ॥ BhG_9.13 ॥ ये तु स्व-कृतैः पुण्य-सञ्चयैः मां शरणम् उपगम्य विध्वस्त-समस्त-पाप-बन्धा दैवीं प्रकृतिम् आश्रिता महा4त्मानः, ते, भूता3दिम् अव्ययम् वाङ्-मनसा-गोचर-नाम-कर्म-स्व-रूपं परम-कारुणिकतया साधु-परित्राणाय मनुष्यत्वेना7वतीर्णं मां ज्ञात्वा+अनन्य-मनसो मां भजन्ते; मत्-प्रियत्वा1तिरेकेण मद्-भजनेन विना मनसश् cà8त्मनश् च बाह्य-करणानां च धारणम् अलभमाना मद्-भजनै1क-प्रयोजना भजन्ते ॥ BhGR_9.13 ॥ सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः । नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते ॥ BhG_9.14 ॥ अत्यर्थ-मत्-प्रियत्वेन मत्-कीर्तन-यतन-नमस्कारैर् विना क्षणा1णु-मात्रे ऽप्य् आत्म-धारणम् अलभमानाः, मद्-गुण-विशेष-वाचीनि मन्-नामानि स्मृत्वा पुलका1ञ्चित-सर्वा1ङ्गाः हर्ष-गद्गद-कण्ठाः, नारायण-कृष्ण-वासेदेवे7त्य् एवम् आदीनि सततं कीर्तयन्तः, तथै9व यतन्तः मत्-कर्मस्व् अर्चना3दिकेषु, तद्-उपकारेषु भवन-नन्दन-वन-करणा3दिकेषु च दृढ-सङ्कल्पा यतमानाः, भक्ति-भारा1वनमित-मनो-बुद्ध्य्-अभिमान-पद-द्वय-कर-द्वय-शिरोभिर् अष्टा1ङ्गैर् अचिन्तित-पांसु-कर्दम-शर्करा4दिके धरा-तले दण्डवत् प्रणिपतन्तः, सततं मां नित्य-युक्ताः नित्य-योगं काङ्क्षमाणा आत्मा1न्तं मद्-दास्य-व्यवसायिनः उपासते ॥ BhGR_9.14 ॥ ज्ञान-यज्ञेन cà7प्य् अन्ये यजन्तो माम् उपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ॥ BhG_9.15 ॥ अन्ये ऽपि महा4त्मनः पूर्वो1क्तैः कीर्तना3दिभिर् ज्ञाना3ख्येन यज्ञेन च यजन्तो माम् उपासते । कथम्? बहुधा पृथक्त्वेन जगद्-आकारेण, विश्वतो-मुखम् विश्व-प्रकारम् अवस्थितं माम् एकत्वेनो7पासते । एतद् उक्तं भवति --- भगवान् वासु-देव एव नाम-रूप-विभागा1नर्हा1तिसूक्ष्म-चिद्-अचिद्-वस्तु-शरीरस् सन् सत्य-सङ्कल्पो विविध-विभक्त-नाम-रूप-स्थूल-चिद्-अचिद्-वस्तु-शरीरः स्याम् इति संकल्प्य स एक एव देव-तिर्यङ्-मनुष्य-स्थावरा3ख्य-विचित्र-जगच्-छरीरो ऽवतिष्ठत इत्य् अनुसंदधानाश् च माम् उपासते इति ॥ BhGR_9.15 ॥ तथा हि विश्व-शरीरो ऽहम् evà7वस्थित इत्य् आह --- अहं क्रतुर् अहं यज्ञः स्वधा+अहम् अहम् औषधम् । मन्त्रो ऽहम् अहम् evà8ज्यम् अहम् अग्निर् अहं हुतम् ॥ BhG_9.16 ॥ अहं क्रतुः अहं ज्योतिष्टोमा3दिकः क्रतुः; अहम् एव महा-यज्ञः; अहम् एव पितृ-गण-पुष्टि-दा स्वधा; औषधं हविश् cà7हम् एव; अहम् एव च मन्त्रः; अहम् एव च आज्यम् । प्रदर्शना1र्थम् इदम् सोमा3दिकं च हविर् अहम् eve7त्य्-अर्थः; अहम् आहवनीया3दिको ऽग्निः; होमश् cà7हम् एव ॥ BhGR_9.16 ॥ पिता+अहम् अस्य जगतो माता धाता पितामहः । वेद्यं पवित्रम् ओङ्-कार ऋक् साम यजुर् एव च ॥ BhG_9.17 ॥ अस्य स्थावर-जङ्गमा3त्मकस्य जगतः, तत्र तत्र पितृत्वेन, मातृत्वेन, धातृत्वेन, पिता-महत्वेन च वर्तमानो ऽहम् एव । अत्र धातृ-शब्दो माता-पितृ-व्यतिरिक्ते उत्पत्ति-प्रयोजके चेतन-विशेषे वर्तते । यत् किञ्चिद् वेद-वेद्यं पवित्रम् पावनम्,तद् अहम् एव । वेदकश् च वेद-बीज-भूतः प्रणवो ऽहम् एव । ऋक्-साम-यजुर्-आत्मको वेदश् cà7हम् एव ॥ BhGR_9.17 ॥ गतिर् भर्ता प्रभुस् साक्षी निवासश् शरणं सुहृत् । प्रभव-प्रलय-स्थानं निधानं बीजम् अव्ययम् ॥ BhG_9.18 ॥ गम्यत इति गतिः; तत्र तत्र प्राप्य-स्थानम् इत्य्-अर्थः; भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्-दृष्टा, निवासः वास-स्थानं वेश्मा3दि । शरणम् । इष्टस्य प्रापकतया+अनिष्टस्य निवारणतया च समाश्रयणीयश् चेतनः शरणम् । स cà7हम् एव; सुकृद् धितै7षी, प्रभव-प्रलय-स्थानम् यस्य कस्यचिद् यत्र कुत्रचिद् उत्पत्ति-प्रलययोर् यत् स्थानम्, तद् अहम् एव । निधानं निधीयत इति निधानम्, उत्पाद्यम् उपसंहार्यं cà7हम् eve7त्य्-अर्थः; अव्ययं बीजम् तत्र तत्र व्यय-रहितं यत् कारणम्, तद् अहम् एव ॥ BhGR_9.18 ॥ तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् इत्य् उत्सृज्यामि च । अमृतं cai7व मृत्युश् च सद् असच् cà7हम् अर्जुन ॥ BhG_9.19 ॥ अग्न्य्-आदित्या3दि-रूपेणा7हम् एव तपामि; ग्रीष्मा3दाव् अहम् एव वर्षं निगृह्णामि । तथा वर्षासु cà7हम् evo7त्सृजामि । अमृतं cai7व मृत्युश् च । येन जीवति लोको येन च म्रियते, तद्-उभयम् अहम् एव । किम् अत्र बहुनो9क्तेन; सद्-असच् cà7हम् एव । सद् यद् वर्तते, असद् यद् अतीतम् अनागतं च सर्वा1वस्था2वस्थित-चिद्-अचिद्-वस्तु-शरीरतया तत् तत् प्रकारो ऽहम् evà7वस्थित इत्य्-अर्थः । एवं बहुधा पृथक्त्वेन विभक्त-नाम-रूपा1वस्थित-कृत्स्न-जगच्-छरीरतया तत्-प्रकारो ऽहम् evà7वस्थित इत्य् एकत्व-ज्ञानेना7ननुसंदधानाश् च माम् उपासते ॥ BhGR_9.19 ॥ एवं महा4त्मनां ज्ञानिनां भगवद्-अनुभवै1क-भोगानां वृत्तम् उक्त्वा तेषाम् एव विशेषं दर्शयितुम् अज्ञानां काम-कामानां वृत्तम् आह --- त्रैविद्या मां सोम-पाः पूत-पापाः यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरे1न्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥ BhG_9.20 ॥ ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकं विशन्ति । एवं त्रयी-धर्मम् अनुप्रपन्नाः गता1गतं काम-कामा लभन्ते ॥ BhG_9.21 ॥ ऋग्-यजुस्-साम-रूपास् तिस्रो विद्याः त्रि-विद्यम्; केवलं त्रि-विद्य-निष्ठास् त्रैविद्याः, न तु त्रय्य्-अन्त-निष्ठाः । त्रय्य्-अन्त-निष्ठा हि महा4त्मनः पूर्वो1क्त-प्रकारेण निखिल-वेद-वेद्यं माम् एव ज्ञात्वा+अतिमात्र-मद्-भक्ति-कारित-कीर्तना3दिभिर् ज्ञान-यज्ञेन च मद्-एक-प्राप्या माम् evo7पासते । त्रैविद्यास् तु वेद-प्रतिपाद्य-केवले1न्द्रा3दि-याग-शिष्ट-सोमान् पिबन्तः, पूत-पापाः स्वर्गा3दि-प्राप्ति-विरोधि-पापात् पूताः, तैः केवले1न्द्रा3दि-देवत्यतया+अनुसंहितैर् यज्ञैर् वस्तुतस् तद्-रूपं माम् इष्ट्वा, तथा2वस्थितं माम् अजानन्तः स्वर्ग-गतिं प्रार्थयन्ते । ते पुण्यम् दुःखा1संभिन्नं सुरे1न्द्र-लोकं प्राप्य तत्र तत्र दिव्यान् देव-भोगान् अश्नन्ति । ते तं विशालं स्वर्ग-लोकं भुक्त्वा तद्-अनुभव-हेतु-भूते पुण्ये क्षीणे पुनर् अपि मर्त्य-लोकं विशन्ति । एवं त्रय्य्-अन्त-सिद्ध-ज्ञान-विधुराः काम्य-स्वर्गा3दि-कामाः केवलं त्रयी-धर्मम् अनुप्रपन्नाः गता1गतं लभन्ते अल्पा1स्थिर-स्वर्गा3दीन् अनुभूय पुनः पुनर् निवर्तन्त इत्य्-अर्थः ॥ BhGR_9.20,21 // महा4त्मनस् तु निरतिशय-प्रिय-रूप-मच्-चिन्तनं कृत्वा माम् अनवधिका1तिशया3नन्दं प्राप्यन पुनर् आवर्तन्त इति तेषां विशेषं दर्शयति --- अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्या1भियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ BhG_9.22 ॥ अनन्याः अनन्य-प्रयोजनाः, मच्-चिन्तनेन विना+आत्म-धारणा1लाभान् मच्-चिन्तनै1क-प्रयोजनाः मां चिन्तयन्तो ये महा4त्मानो जनाः पर्युपासते सर्व-कल्यान्ण-गुणा1न्वितं सर्व-विभूति-युक्तं मां परित उपासते, अन्यूनम् उपासते, तेषां नित्या1भियुक्तानाम् मयि नित्या1भियोगं काङ्क्षमाणानाम्, अहम् मत्-प्राप्ति-लक्षणं योगम्, अपुनर्-आवृत्ति-रूपं क्षेमम् च वहामि ॥ BhGR_9.22 ॥ ये त्व् अन्य-देवता-भक्ता यजन्ते श्रद्धया+अन्विताः । ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥ BhG_9.23 ॥ ये त्व् इन्द्रा3दि-देवता-भक्ताः केवल-त्रयी-निष्ठाः श्रद्धया+अन्विताः इन्द्रा3दीन् यजन्ते, ते ऽपि पूर्वो1क्तेन न्यायेन सर्वस्य मच्-छरीरतया मद्-आत्मकत्वेन, इन्द्रा3दि-शब्दानां च मद्-वाचित्वाद् वस्तुतो माम् एव यजन्ते; अपि त्व् अविधि-पूर्वकं यजन्ते । इन्द्रा3दीनां देवतानां करम्-svà3राध्यतया अन्वयं यथा वेदा1न्त-वाक्यानि, "चतुर्-होतारो यत्र संपदं गच्छन्ति देऐः" इत्य्-आदीनि विदधति, न तत्-पूर्वकं यजन्ते । वेदा1न्त-वाक्य-जातं हि परम-पुरुष-शरीरतया+अवस्थितानाम् इन्द्रा3दीनाम् आराध्यत्वं विदधद् अत्म-भूतस्य परम-पुरुषस्यै7व साक्षाद् आराध्यत्वं विदधाति । चतुर्-होतारः अग्नि-होत्र-दर्श-पूर्ण-मासा3दीनि कर्माणि, यत्र परमा3त्मन्य् आत्मतया+अवस्थिते सत्य् एव तच्-छरीर-भूते1न्द्रा3दि-देवैः; संपदं गच्छन्ति इन्द्रा3दि-देवानाम् आराधनान्य् एतानि कर्माणी7tã7मां संपदं गच्छन्ती7त्य्-अर्थः ॥ BhGR_9.23 ॥ अतस् त्रैविद्या इन्द्रा3दि-शरीरस्य परम-पुरुषस्या8राधनान्य् एतानि कर्माणि; आराध्यश् च स eve7ति न जानन्ति, ते च परिमित-फल-भागिनश् च्यवन-स्व-भावाश् च भवन्ति; तद् आह --- अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च । न तु माम् अभिजानन्ति तत्त्वेना7तश् च्यवन्ति ते ॥ BhG_9.24 ॥ प्रभुर् एव च --- तत्र तत्र फल-प्रदाता cà7हम् एव इत्य्-अर्थः ॥ BhGR_9.24 ॥ अहो महद् इदं वैचित्र्यम्, यद् एकस्मिन्न् एव कर्मणि वर्तमानाः सङ्कल्प-मात्र-भेदेन केचिद् अत्यल्प-फल-भागिनश् च्यवन-स्व-भावाश् च भवन्ति; केचन अनवधिका1तिशया3नन्द-परम-पुरुष-प्राप्ति-रूप-फल-भागिनो ऽपुनर्-आवर्तिनश् च भवन्ती7त्य् आह --- यान्ति देव-व्रता देवान् pitQn यान्ति पितृ-व्रताः । भूतानि यान्ति भूते1ज्याः यान्ति मद्-याजिनो ऽपि माम् ॥ BhG_9.25 ॥ व्रत-शब्दः सङ्क्ल्प-वाची; देव-व्रताः दर्श-पूर्ण-मासा3दिभिः कर्मभिः इन्द्रा3दीन् यजामहे इति इन्द्रा3दि-यजन-सङ्कल्पा ये, ते इन्द्रा3दीन् देवान् यान्ति । ये च पितृ-यज्ञा3दिभिः pitQn यजामहे इति पितृ-यजन-सङ्कल्पाः, ते pitQn यान्ति । ये च "यक्ष-रकषः-पिशाचा1दीनि भूतानि यजामहे" इति भूत-यजन-सङ्कल्पाः, ते भूतानि यान्ति । ये ते तैर् एव यज्ञैः "देव-पितृ-भूत-शरीरकं परमा3त्मानं भगवन्तं वासुदेवं यजामहे" इति मां यजन्ते, ते मद्-याजिनो माम् एव यान्ति । देवा3दि-व्रताः देवा3दीन् प्राप्य तैस् सह परिमितं भोगं भुक्त्वा तेषां विनश-काले तैस् सह विनष्टा भवन्ति । मद्-याजिनस् तु माम् अनादि-निधनं सर्व-ज्ञं सत्य-सङ्कल्पम् अनवधिका1तिशया1संख्येय-कल्याण-गुण-गण-महो2दधिम् अनवधिका1तिशया3नन्दं प्राप्य न पुनर् निवर्तन्त इत्य्-अर्थः ॥ BhGR_9.25 ॥ मद्-याजिनाम् अयम् अपि विशेषो ऽस्ती7त्य् आह --- पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयता3त्मनः ॥ BhG_9.26 ॥ सर्व-सुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छति --- अत्यर्थ-मत्-प्रियत्वेन तत्-प्रदानेन विना+आत्म-धारणम् अलभमानतया तद्-एक-प्रयोजनो यो मे पत्रा3दिकं ददाति; तस्य प्रयता3त्मनः तत्-प्रदानै1क-प्रयोजनत्व-रूप-शुद्धि-युक्त-मनसः, तत् तथा-विध-भक्त्य्-उपहृतम्, अहम् सर्वे3श्वरो निखिल-जगद्-उदय-विभव-लय-लीला+अवाप्त-समस्त-कामः सत्य-सङ्कल्पो ऽनवधिका1तिशया1संख्येय-कल्याण-गुण-गणः स्वाभाविका1नवधिका1तिशया3नन्द-svà1नुभवे वर्तमानो ऽपि, मनो-रथ-पथ-दूर-वर्ति प्रियं प्राप्यै7và7श्नामि । यथो2क्तं मोक्ष-धर्मे, "याः क्रियाः संप्रयुक्तास् स्युर् ekà1न्त-गत-बुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्" इति ॥ BhGR_9.26 ॥ यस्माज् ज्ञानिनां महा4त्मनां वाङ्-मनसा-गोचरो ऽयं विशेषः, तस्मात् त्वं च ज्ञानी भूत्वा उक्त-लक्षण-भक्ति-भारा1वनमिता3त्मा आत्मीयः कीर्तन-यतना1र्चन-प्रणामा3दिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्य-नैमित्तिकं कर्म ce7त्थं कुर्व् इत्य् आहा --- यत् करोषि यद् अश्नासि यज् जहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ BhG_9.27 ॥ यद् देह-यात्रा2शेष-भूतं लौकिकं कर्म करोषि, यच् च देह-धारणाया7श्नासि, यच् च वैदिकं होम-दान-तपः-प्रभृति नित्य-नैमित्तिकं कर्म करोषि, तत् सर्वं मद्-अर्पणं कुरुष्व । अर्प्यत इत्य् अर्पणम् सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वम् आराध्यत्वं च यथा मयि समर्पितं भवति तथा कुरु । एतद् उक्तं भवति --- याग-दाना3दिषु आराध्यतया प्रतीयमानानां देवा3दीनां कर्म-कर्तुर् भोक्तुः तव च मदीयतया मत्-सङ्कल्पा3यत्त-स्व-रूप-स्थिति-प्रवृत्तितया च मय्य् एव परम-शेषिणि परम-कर्तरि त्वां च कर्तारं भोक्तारम् आराधकम्, आराध्यं च देवता-जातम्, आराधनं च क्रिया-जातं सर्वं समर्पय; तव मन्-नियाम्यता-पूर्वक-मच्-छेषतै2क-रसताम् आराध्या3देस् cai7तत्-स्व-भाव-गर्भताम् अत्यर्थ-प्रीति-युक्तो ऽनुसंधत्स्व --- इति ॥ BhGR_9.27 ॥ शुभा1शुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः । संन्यास-योग-युक्ता3त्मा विमुक्तो माम् उपैष्यसि ॥ BhG_9.28 ॥ एवं संन्यासा3ख्य-योग-युक्त-मनाः आत्मानं मच्-छेषता-मन्-नियाम्यतै2क-रसं कर्म च सर्वं मद्-आराधनम् अनुसंदधानो लौकिकं वैदिकं च कर्म कुर्वन् शुभा1शुभ-फलैर् अनन्तैः प्राचीन-कर्मा3ख्यैर् बन्धनैर् मत्-प्राप्ति-विरोधिभिस् सर्वैर् मोक्ष्यसे; तैर् विमुक्तो माम् evo7पैष्यसि ॥ BhGR_9.28 ॥ ममे7मं परमम् अतिलोकं स्व-भावं शृणु --- समो ऽहं सर्व-भूतेषु न मे द्वेष्यो ऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु cà7प्य् अहम् ॥ BhG_9.29 ॥ देव-तिर्यङ्-मनुष्य-स्थावरा3त्मना+अवस्थितेषु जातितश् cà8कारतः स्व-भावतो ज्ञानतश् cà7त्यन्तो1त्कृष्टा1पकृष्ट-रूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वे समो ऽहम्; अयं जात्य्-आकार-स्व-भाव-ज्ञाना3दिभिर् निर्कृष्ट इति समाश्रयणे न मे द्वेष्यो ऽस्ति --- उद्वेजनीयतया न त्याज्यो ऽस्ति । तथा समाश्रितत्वा1तिरेकेण जात्य्-आदिभिर् अत्यन्तो1त्कृष्टो ऽयम् इति तद्-व्युक्ततया समाश्रयणे न कश्चित् प्रियो ऽस्ति न संग्राह्यो ऽस्ति । अपि तु अत्यर्थ-मत्-प्रियत्वेन मद्-भजनेन विना+आत्म-धारणा1लाभान् मद्-भजनै1क-प्रयोजना ये मां भजन्ते, ते जात्य्-आदिभिर् उत्कृष्टा अपकृष्टा वा मत्-समान-गुणवद् यथा-सुखं मय्य् एव वर्तन्ते । अहम् अपि तेषु मद्-उत्कृष्टेष्व् इव वर्ते ॥ BhGR_9.29 ॥ तत्रा7पि --- अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् । साधुर् एव स मन्तव्यः सम्यग्-व्यवसितो हि सः ॥ BhG_9.30 ॥ तत्र तत्र जाति-विशेषे जातानां यः समाचार उपादेयः परिहरणीयश् च, तस्माद् अतिवृत्तो ऽप्य् उक्त-प्रकारेण माम् अनन्य-भाक् भजनै1क-प्रयोजनो भजते चेत्, साधुर् एव सः वैष्णवा1ग्रेसर एव सः । मन्तव्यः बहु-मन्तव्यः पूर्वो1क्तैस् सम इत्य्-अर्थः । कुत एतत्? सम्यग्-व्यवसितो हि सः --- यतो ऽस्य व्यवसायः सुसमीचीनः --- भगवान् निखिल-जगद्-एक-कारण-भूतः परं ब्रह्म नारायणश् चरा1चर-पतिर् अस्मत्-स्वामी मम गुरुर् मम सुहृन् मम परमं भोग्यम् इति सर्वैर् दुष्प्रापो ऽयं व्यवसायस् तेन कृतः; तत्-कार्यं cà7नन्य-प्रयोजनं निरन्तरं भजनं तस्या7स्ति --- अतः साधुर् एव; बहु-मन्तव्यः । अस्मिन् व्यवसाये, तत्-कार्ये co7क्त-प्रकार-भजने संपन्ने सति तस्या8चार-व्यतिक्रमः स्व्-अल्प-वैकल्यम् इति न तावता+अनादरणीयः, अपि तु बहु-मन्तव्य eve7त्य्-अर्थः ॥ BhGR_9.30 ॥ ननु "nà7विरतो दुश्चरितान् नाशा1न्तो nà7समाहितः । नाश्-अन्त-मानसो वा+अपि प्रज्ञानेनै7नम् आप्नुयात् ॥ BhGR_1." इत्य्-आदि-श्रुतेः आचार-व्यतिक्रम उत्तरो1त्तर-भजनो1त्पत्ति-प्रवाहं निरुणद्धी7त्य् अत्र आह --- क्षिप्रं भवति धर्मा3त्मा शश्वच्-छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ BhG_9.31 ॥ मत्-प्रियत्व-कारिता1नन्य-प्रयोजन-मद्-भजनेन विधूत-पापतयै9व समूलो1न्मूलित-रजस्-तमो-गुणः क्षिप्रं धर्मा3त्मा भवति क्षिप्रम् एव विरोधि-रहित-सपरिकर-मद्-भजनै1क-मना भवति । एवं-रूप-भजनम् एव हि "धर्मस्या7स्य परन्तप" इति उपक्रमे धर्म-शब्दो1दितम् । शश्वच्-छान्तिं निगच्छति शश्वतीम् अपुनर्-आवर्तिनीं मत्-प्राप्ति-विरोध्य्-आचार-निवृत्तिं गच्छति । कौन्तेय त्वम् evà7स्मिन्न् अर्थे प्रतिज्ञां कुरु मद्-भक्ताव् उपक्रान्तो विरोध्य्-आचार-मिश्रो ऽपि न नश्यति; अपि तु मद्-भक्ति-माहात्म्येन सर्वं विरोधि-जातं नाशयित्वा शाश्वतीं विरोधि-निवृत्तिम् अधिगम्य क्षिप्रं परिपूर्ण-भक्तिर् भवती7ति ॥ BhGR_9.31 ॥ मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पाप-योनयः । स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ॥ BhG_9.32 ॥ किं पुनर् ब्राह्मणाः पुण्या भक्ता राज-र्षयस् तथा । अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥ BhG_9.33 ॥ स्त्रियो वैश्याः शूद्राश् च पाप-योनयो ऽपि मां व्यपाश्रित्य परां गतिं यान्ति; किं पुनः पुण्य-योनयो ब्राह्मणा राज-र्षयश् च मद्-भक्तिम् आस्थिताः । अतस् त्वं राज-र्षिर् अस्थिरं ताप-त्रया1भिहततया असुखं ce7मं लोकं प्राप्य वर्तमानो मां भजस्व ॥ BhGR_9.32,33 // भक्ति-स्व-रूपम् आह --- मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवै7ष्यसि युक्त्वै9वम् आत्मानं मत्-परायणः ॥ BhG_9.34 ॥ मन्-मना भव मयि सर्वे3श्वरे3श्वरे, निखिल-हेय-प्रत्यनीक-कल्याणइ1क-ताने, सर्व-ज्ञे, सत्य-सङ्कल्पे निखिल-जगद्-एक-कारणे, परस्मिन् ब्रह्मणि, पुरुषो1त्तमे, पुण्डरीक-दला1मलायता1क्षे, स्वच्छ-नील-जीमूत-सङ्काशे, युगपद्-उदित-दिन-कर-सहस्र-सदृश-तेजसि, लावण्या1मृत-महो2दधौ, उदार-पीवर-चतुर्-बाहौ, अत्युज्ज्वल-पीता1म्बरे, अमल-किरीट-मकर-कुण्डल-हार-केयूर-कटक-भूषिते, अपारकारुण्य-सौशील्य-सौन्दर्य-माधुर्य-गाम्भीर्या1उदार्य-वात्सल्य-जल-धौ, अनालोचित-विशेषा1शेष-लोक-शरण्ये सर्व-स्वामिनि तैल-धारावद् अविच्छेदेन निविष्ट-मना भव । तद् एव विशिनष्टि --- मद्-भक्तः अत्यर्थ-मत्-प्रियत्वेन युक्तो मन्-मना भवे7त्य्-अर्थः । पुनर् पि विशिनष्टि --- मद्-याजी अनवधिका1तिशय-प्रिय-मद्-अनुभव-कारित-मद्-यजन-परो भव । यजनं नाम-परिपूर्ण-शेष-वृत्तिः । औपचारिक-सांस्पर्शिका1भ्यवहारिका3दि-सकल-भोग-प्रदान-रूपो हि यागः । यथा मद्-अनुभव-जनित-निर्वधिका1तिशय-प्रीति-कारित-मद्-यजन-परो भवसि, तथा मन्-मना भवे7त्य् उक्तं भवति । पुनर् अपि तद् एव विशिनष्टि --- मां नमस्कुरु । अनवधिका1तिशय-प्रिय-मद्-अनुभव-कारिता1त्यर्थ-प्रिया1शेष-शेष-वृत्तौ अपर्यवस्यन् मय्य् अन्तर्-आत्मनि अतिमात्र-प्रह्वीभाव-व्यवसायं कुरु । मत्-परायणः --- अहम् एव परम् अयनं यस्या7सौ मत्-परायणः; मया विना+आत्म-धारणा1संभावनया मद्-आश्रय इत्य्-अर्थः । एवम् आत्मानं युक्त्वा मत्-परायणस् एवम् अनवधिका1तिशय-प्रीत्या मद्-अनुभव-समर्थं मनः प्राप्य माम् एवै7ष्यसि । आत्म-शब्दो ह्य् अत्र मनो-विषयः । एवं-रूपेण मनसा मां ध्यात्वा माम् अनुभूय माम् इष्ट्वा मां नमस्कृत्य मत्-परायणो माम् एव प्राप्स्यसी7त्य्-अर्थः । तद् एवं लौकिकानि शरीर-धारणा1र्थानि, वैदिकानि च नित्य-नैमित्तिकानि कर्माणि मत्-प्रीतये मच्-छेषतै2क-रसो मयै9व कारित इति कुर्वन् सततं मत्-कीर्तन-यतन-नमस्कारा3दिकान् प्रीत्या कुर्वाणो मन्-नियाम्यं निखिल-जगन् मच्-छेषतै2क-रसम् इति cà7नुसन्धानः अत्यर्थ-प्रिय-मद्-गुण-गणं cà7नुसन्धाया7हर्-अहर् उक्त-लक्षणम् इदम् उपासनम् उपाददानो माम् एव प्राप्स्यसि ॥ BhGR_9.34 ॥ ******************** ADHYAYA 10 ******************** भक्ति-योगः सपरिकर उक्तः । इदानीं भक्त्य्-उत्पत्तये तद्-विवृद्धये च भ्गवतो निरङ्कुशा1इश्वर्या3दि-कल्याण-गुण-गणा3नन्त्यम्, कृत्स्नस्य जगतस् तच्-छरीरतया तद्-आत्मकत्वेन तत्-प्रवर्त्यत्वं च प्रपञ्च्यते --- श्री-भगवान् उवाच --- भूय एव महा-बाहो शृणु मे परमं वचः । यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हित-काम्यया ॥ BhG_1.10-1 ॥ मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्-भक्त्य्-उत्पत्ति-विवृद्धि-रूप-हित-कामनया भूयो मन्-माहात्म्य-प्रपञ्च-विषयम् एव परमं वचो यद् वक्ष्यामि; तद् अवहित-मनाश् शृणु ॥ BhGR_1.10-1 // न मे विदुः सुर-गणाः प्रभवं न मह-र्षयः । अहम् आदिर् हि देवानां मह-र्षीणां च सर्वशः ॥ BhG_1.10-2 ॥ सुर-गणा मह-र्षयश् cà7तीन्द्रिया1र्थ-दर्शिनो ऽधिकतर-ज्ञाना अपि मे प्रभवं प्रभावं न विदुः मम नाम-कर्म-स्व-रूप-स्व-भावा3दिकं न जानन्ति; यतस् तेषां देवानां मह-र्षीणां च सर्वशो ऽहम् आदिः तेषां स्व-रूपस्य ज्ञान-शक्त्य्-आदेश् cà7हम् आदिः; तेषां देवत्व-मह-र्षित्वा3दि-हेतु-भूत-पुण्या1नुगुणं मया दत्तं ज्ञानं परिमितम्; अतस् ते परिमित-ज्ञाना मत्-स्व-रूपा3दिकं यथावन् न जानन्ति ॥ BhGR_1.10-2 // तद् एतद् देवा3द्य्-अचिन्त्य-स्व-याथात्म्य-विषय-ज्ञानं भक्त्य्-उत्पत्ति-विरोधि-पाप-विमोचनो1पायम् आह --- यो माम् अजम् अनादिं च वेत्ति लोक-महे4श्वरम् । असंमूढस् स मर्त्येषु सर्व-पापैः प्रमुच्यते ॥ BhG_1.10-3 ॥ न जायत इत्य् अजः, अनेन विकारि-द्रव्याद् अचेतनात् तत्-संसृष्टात् संसारि-चेतनाच् च विसजातीयत्वम् उक्तम् । संसारि-चेतनस्य हि कर्म-कृता1चित्-संसर्गो जन्म । अनादिम् इत्य् अनेन पदेन आदिमतो ऽजान् मुक्ता3त्मनो विसजातीयत्वम् उक्तम् । मुक्ता3त्मनो ह्य् अजत्वम् आदिमत्; तस्य हेय-संबन्धस्य पूर्व-वृत्तत्वात् तद्-अर्हता9स्ति । अतो ऽनादिम् इत्य् अनेन तद्-अनर्हतया तत्-प्रत्यनीकतो9च्यते; "निरवद्यम्" इत्य्-आदि-श्रुत्या च । एवं हेय-संबन्ध-प्रत्यनीक-स्व-रूपतया तद्-अनर्हं मां लोक-महे4श्वरम् लोके3श्वराणाम् apã8श्वरं मर्त्येष्व् असंमूढो यो वेत्ति; इतर-सजातीयतयै9कीकृत्य मोहः संमोहः, तद्-रहितो ऽसंमूढः स मद्-भक्त्य्-उत्पत्ति-विरोधिभिस् सर्वैः पापैः प्रमुच्यते । एतद् उक्तं भवति --- लोके मनुष्याणां राजा इतर-मनुष्य-सजातीयः केनचित् कर्मणा तद्-आधिपत्यं प्राप्तः; तथा देवानाम् अधिपतिर् अपि; तथा9õóà1धिपतिर् apã7तर-संसारि-सजातीयः; तस्या7पि भावना-त्रया1न्तर्गतत्वात् । "यो ब्रह्माणं विदधाति" इति श्रुतेश् च । तथा9न्ये ऽपि ये केचना7णिमा3द्य्-ऐश्वर्यं प्राप्ताः । अयं तु लोक-महे4श्वरः कार्य-कारणा1वस्थाद् अचेतनाद् बद्धान् मुक्ताच् च चेतनाद् इशितव्यात् सर्वस्मान् निखिल-हेय-प्रत्यनीका1नवधिका1तिशया1संख्येय-कल्याण-गुणै1कतानतया नियमनै1क-स्व-भावतया च विसजातीय itã7त्र-सजातीयता-मोह-रहितो यो मां वेत्ति, स सर्वैः पापैः प्रमुच्यते इति ॥ BhGR_1.10-3 // एवं स्व-स्व-भावा1नुसन्धानेन भक्त्य्-उत्पत्ति-विरोधि-पाप-निरसनम्, विरोधि-निरसना देवा1र्थतो भक्त्य्-उत्पत्तिं च प्रतिपाद्य svà1इश्वर्य-स्व-कल्याण-गुण-गण-प्रपञ्चा1नुसन्धानेन भक्ति-विवृद्धि-प्रकारम् आह --- बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवो ऽभावो भयं cà7भयम् एव च ॥ BhG_1.10-4 ॥ अहिंसा समता तुष्ठिस् तपो दानं यशो ऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः ॥ BhG_1.10-5 ॥ बुद्धिः मनसो निरूपण-सामर्थ्यम्, ज्ञानम् चिद्-अचिद्-वस्तु-विशेष-विषयो निश्चयः, असंमोहः पूर्व-गृहीताद् रजता3der विसजातीये शुक्तिका4दि-वस्तुनि सजातीयता-बुद्धि-निवृत्तिः; क्षमा मनो-विकार-हेतौ सत्य् अप्य् अविकृत-मनस्त्वम्; सत्यम् यथा-दृष्ट-विषयं भूत-हित-रूपं वचनम् । तद्-अनुगुणा मनो-वृत्तिर् ihà7भिप्रेता, मनो-वृत्ति-प्रकरणात् । दमः बाह्य-करणानाम् अनर्थ-विषयेभ्यो नियमनम्; शमः अन्तःकरणस्य तथा नियमनम्; सुखम् आत्मा1नुकूला1नुभवः; दुःखम् प्रतिकूला1नुभवः; भवः भवनम्; अनुकूला1नुभव-हेतुकं मनसो भवनम्; अभावः प्रतिकूला1नुभव-हेतुको मनसो ऽवसादः; भयम् आगामिनो दुःखस्य हेतु-दर्शन-जं दुःखम्; तन्-निवृत्तिः अभयम्; अहिंसा पर-दुःखा1हेतुत्वम्; समता आत्मनि सुकृत्सु विपक्षेषु cà7र्था1नर्थयोस् सम-मतित्वम्; तुष्टिः सर्वेष्व् आत्मसु दृष्टेषु तोष-स्व-भावत्वम्; तपः शास्त्रीयो भोग-सङ्कोच-रूपः काय-क्लेशः; दानम् स्वकीय-भोग्यानं परस्मै प्रतिपादनम्; यशः गुणवत्ता-प्रथा; अयशः नैर्गुण्य-प्रथा । एतच् co7भयं तद्-अनुगुण-मनो-वृत्ति-द्वयं मन्तव्यम्, तत्-प्रकरणात् । तपो-दाने च तथा । एवम् आद्याः सर्वेषां भूतानां भावाः प्रवृत्ति-निवृत्ति-हेतवो मनो-वृत्तयो मत्त एव मत्-सङ्कल्पा3यत्ता भवन्ति ॥ BhGR_1.10-4,5 // सर्वस्य भूत-जातस्य सृष्टि-स्थित्योः प्रवर्तयितारश् च मत्-संकल्पा3यत्त-प्रवृत्तय इत्य् आह --- मह-र्षयस् सप्त पूर्वे चत्वारो मनवस् तथा । मद्-भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ BhG_1.10-6 ॥ पूर्वे सप्त मह-र्षयः अतीत-मन्व्-अन्तरे ये भृग्व्-आदयस् सप्त मह-र्षयो नित्य-सृष्टि-प्रवर्तनाय ब्रह्मणो मनस्-संभवाः, नित्य-स्थिति-प्रवर्तनाय ये च सार्वणिका नाम चत्वारो मनवः स्थिताः, येषां सन्तान-मये लोके जाता इमाः सर्वाः प्रजाः प्रतिक्षणम् à-प्रलयाद् अपत्यानाम् उत्पादकाः पालकाश् च भवन्ति ते भृग्व्-आदयो मनवश् च मद्-भावाः मम यो भावः स एव येषां भावः ते मद्-भावाः, मन्-मते स्थिताः, मत्-सङ्कल्पा1नुवर्तिन इत्य्-अर्थः ॥ BhGR_1.10-6 // एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सो ऽविकम्पेन योगेन युज्यते nà7त्र संशयः ॥ BhG_1.10-7 ॥ विभूतिः ऐश्वर्यम् । एतां सर्वस्य मद्-आयत्तो1त्पत्ति-स्थिति-प्रवृत्तिता-रूपां विभूतिम्, मम हेय-प्रत्यनीक-कल्याण-गुण-गण-रूपं योगं च यस् तत्त्वतो वेत्ति, सो ऽविकम्पेन अप्रकम्प्येन भक्ति-योगेन युज्यते । nà7त्र संशयः । मद्-विभूति-विषयं कल्याण-गुण-विषयं च ज्ञानं भक्ति-योग-वर्धनम् इति स्वयम् एव द्रक्ष्यसी7त्य्-अभिप्रायः ॥ BhGR_1.10-7 // विभूति-ज्ञान-विपाक-रूपां भक्ति-वृद्धिं दर्शयति --- अहं, सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भाव-समन्विताः ॥ BhG_1.10-8 ॥ अहं, सर्वस्य विचित्र-चिद्-अचित्-प्रपञ्चस्य प्रभवः उत्पत्ति-कारणम्, सर्वं मत्त एव प्रवर्तते itã7दं मम स्वाभाविकं निरंकुशा1इश्वर्यं, सौशील्य-सौन्दर्य-वात्सल्या3दि-कल्याण-गुण-गण-योगं च मत्वा बुधा ज्ञानिनः भाव-समन्विताः मां सर्व-कल्याण-गुणा1न्वितं भजन्ते । भावः मनो-वृत्ति-विशेषः । मयि स्पृहयालवो मां भजन्त इत्य्-अर्थः ॥ BhGR_1.10-8 // कथम्? मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् । कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥ BhG_1.10-9 ॥ मच्-चित्ताः मयि निविष्ट-मनसः, मद्-गत-प्राणाः मद्-गत-जीविताः, मया विना0त्म-धारणम् अलभमाना इत्य्-अर्थः; स्वैः स्वैर् अनुभूतान् मदीयान् गुणान् परस्परं बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तः तुष्यन्ति च रमन्ति च --- वक्तारस् तद्-वचनेना7नन्य-प्रयोजनेन तुष्यन्ति; श्रोतारश् च तच्-छ्रवणेना7नवधिका1तिशय-प्रियेण रमन्ते ॥ BhGR_1.10-9 // तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥ BhG_1.10-10 || तेषां सतत-युक्तानाम् मयि सतत-योगम् आशंसमानानां मां भजमानानाम् अहं तम् एव बुद्धि-योगं विपाक-दशा4पन्नं प्रीति-पूर्वकं ददामि; येन ते माम् उपयान्ति ॥ BhGR_1.10-10 // किञ् च, तेषाम् evà7नुकम्पा2र्थम् अहम् अज्ञान-जं तमः । नश्याम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥ BhG_1.10-11 || तेषाम् evà7नुग्रहा1र्थम् अहम्, आत्म-भाव-स्थः तेषां मनो-वृत्तौ विषयतया9वस्थितः मदीयान् कल्याण-गुण-गणांश् cà8विष्कुर्वन् मद्-विषय-ज्ञाना3ख्येन भास्वता दीपेन ज्ञान-विरोधि-प्राचीन-कर्म-रूपा1ज्ञान-जं मद्-व्यतिरिक्त-पूर्वा1भ्यस्त-विषय-प्रावण्य-रूपं तमो नाशयामि ॥ BhGR_1.10-11 // अर्जुन उवाच --- एवं सकले1तर-विसजातीयं भगवद्-असाधारणं शृण्वतां निरतिशया3नन्द-जनकं कल्याण-गुण-गण-योगं तद्-ऐश्वर्य-विततिं च श्रुत्वा तद्-विस्तारं श्रोतु-कामो ऽर्जुन उवाच --- परं ब्रह्म परं धाम पवित्रं परमं भवान् । परं ब्रह्म परं धाम परमं पवित्रं इति यं श्रुतयो वदन्ति, स हि भवान् । "यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञासस्व तद् ब्रह्मे7ति", "ब्रह्म-विद् आप्नोति परम्", "स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मै7व भवति" इति । तथा परं धाम; धाम-शब्दो ज्योतिर्-वचनः; परं ज्योतिः "अथ यद् अतः परो दिवो ज्योतिर् दीप्यते", "परं ज्योतिर् उपसंपद्य स्वेन रूपेणा7भिनिष्पद्यते", "तं देवा ज्योतिषां ज्योतिः" इति । तथा च परमं पवित्रम् परमं पावनम्; स्मर्तुर् अशेष-कल्मषा3श्लेष-करम्, विनाश-करं च । "यथा पुष्कर-पलाश आपो न श्लिष्यन्ते एवम् एवं-विदि पापं कर्म न श्लिष्यते", "तद् यथे9षीका-तूलम् अग्नौ प्रोतं प्रदूयेतै7वं hà7स्य सर्वे पाप्मानः प्रदूयन्ते", "नारायण परं ब्रह्म तत्त्वं नगरायणः परः । नारायण परो ज्योतिर् आत्मा नारायणः परः" इति हि श्रुतयो वदन्ति ॥ BhG_1.10-12ab || पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम् ॥ BhGR_1.10-12 // आहुस् त्वाम् ऋषयः सर्वे देव-र्षिर् नारदस् तथा । असितो देवलो व्यासः स्वयं cai7व ब्रवीषि मे ॥ BhG_1.10-13 || ऋषयश् च सर्वे परा1वर-तत्त्व-याथात्म्य-विदस् त्वाम् एव शाश्वतं दिव्यं पुरुषम् आदि-देवम् अजं विभुम् आहुः; तथै9व देव-र्षिर् नारदः असितः देवलः व्यासश् च । "ये च देव-विदो विप्रो ये cà7ध्यात्म-विदो जनाः । ते वदन्ति महा4त्मानं कृष्णं धर्मं सनातनम् ॥ पविताणां हि गोविन्दः पवित्रं परम् उच्यते । पुण्यानाम् अपि पुण्यो ऽसौ मङ्गलानां च मङ्गलम् । त्रैलोक्यं पुण्डरीका1क्षो देव-देवः सनातनः । आस्ते हरिर् अचिन्त्या3त्मा तत्रै7व मधु-सूदनः ॥ BhGR_1.", "एष नारायणः श्रीमान् क्षीरा1र्णव-निकेतनः । नाग-पर्यङ्कम् उत्सृज्य ह्य् आगतो मधुरां पुरीम् ॥ BhGR_1.", "पुण्या द्वारवती तत्र यत्रा8स्ते मधु-सूदहः । साक्षाद् देवः पुराणो ऽसौ स हि धर्मस् सनातनः" / तथा, "यत्र नारायणो देवः परमा3त्मा सनातनः । तत्र कृत्स्नं जगत् पार्थ तीर्थान्य् आयतनानि च ॥ तत् पुण्यं तत् परं ब्रह्म तत् तीर्थं तत् तपो-वनम् । तत्र देव-र्षयस् सिद्धाः सर्वे cai7व तपो-धनाः ॥ आदि-देवो महा-योगी यत्रा8स्ते मधुसूदनः । पुण्यानाम् अपि तत् पुण्यं मा भूत् ते संशयो ऽत्र वै ॥ BhGR_1.", "कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि cà7प्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चरा1चरम् ॥ BhGR_1." इति । तथा स्वयम् एव ब्रवीषि च, "भूमिर् अपो ऽनलो वायुः खं मनो बुधिर् एव च । अहंकार itã7यं मे भिन्ना प्रकृतिर् अष्टधा ॥ BhGR_1." इत्य्-आदिना, "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते" इत्य्-अन्तेन ॥10-12,13॥ सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव । न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ॥ BhG_1.10-14 || अतः सर्वम् एतद् यथा2वस्थित-वस्तु-कथनं मन्ये, न प्रशंसा4द्य्-अभिप्रायम्; यन् मां प्रति अनन्य-साधारणम् अनवधिका1तिशयं स्वाभाविकं तवा7इश्वर्यं कल्याण-गुणा3नन्त्यं च वदसि । अतो भगवन् निरतिशय-ज्ञान-शक्ति-बला1इश्वर्य-वीर्य-तेजसां निधे, ते व्यक्तिं व्यञ्जन-प्रकारं न हि परिमित-ज्ञाना देवा दानवाश् च विदुः ॥ BhGR_1.10-14 // स्वयम् evà8त्मना0त्मानं वेत्थ त्वं पुरुषो1त्तम । भूत-भावन भूते3श देव-देव जगत्-पते ॥ BhG_1.10-15 || हे पुरुषो1त्तम, आत्मना, आत्मानम् त्वां स्वयम् एव स्वेन ज्ञानेनै7व वेत्थ । भूत-भावन; सर्वेषां भूतानाम् उत्पादयितः, भूते3श सर्वेषां नियन्तः, देव-देव दैवतानाम् अपि परम-दैवत, यथा मनुष्य-मृग-पक्षि-सरीसृपा3दीन् सौन्दर्य-सौशील्या3दि-कल्याण-गुण-गणैर् दैवतानि अतीत्य वर्तन्ते, तथा तानि सर्वाणि दैवतान्य् अपि तैस् तैर् गुणैस् अतीत्य वर्तमान, जगत्-पते जगत्-स्वामिन् ॥ BhGR_1.10-15 // वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्म-विभूतयः । याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ॥ BhG_1.10-16 || दिव्याः त्वद्-असाधारण्यो विभूतयो याः, तास् त्वम् evà7शेषेण वक्तुम् अर्हसि । त्वम् एव व्यञ्जये7त्य्-अर्थः । याभिर् अनन्ताभिर् विभूतिभिः --- यैर् नियमन-विशेषैर् युक्तः इमान् लोकान् त्वं नियन्तृत्वेन व्याप्य तिष्ठसि ॥ BhGR_1.10-16 // कथं विद्याम् अहं योगी त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया ॥ BhG_1.10-17 || अहं योगी --- भक्ति-योग-निष्ठस् सन् भक्त्या त्वां सदा परिचिन्तयन् चिन्तयितुं प्रवृत्तः चिन्तनीयं त्वां परिपूर्णा1इश्वर्या3दि-कल्याण-गुण-गणं कथं विद्याम्? पूर्वो1क्त-बुद्धि-ज्ञाना3दि-भाव-व्यतिरिक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्यो ऽसि? ॥ BhGR_1.10-17 // विस्तरेणा8त्मनो योगं विभूतिं च जना1र्दन । भूयः कथय तृप्तिर् हि शृण्वतो nà7स्ति मे ऽमृतम् ॥ BhG_1.10-18 || "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते" इति संक्षेपेणो7क्तं तव स्रष्टृत्वा3दि-योगं विभूतिं नियमनं च भूयो विस्तरेण कथय । त्वयो9च्यमानं त्वन्-माहात्म्या1मृतं शृण्वतो मे तृप्तिर् nà7स्ति; हि --- ममा7तृप्तिस् त्वयै9व विदिते9त्य्-अभिप्रायः ॥ BhGR_1.10-18 // श्री-भगवान् उवाच --- हन्त ते कथयिष्यामि विभूतीर् आत्मनश् शुभाः । प्राधान्यतः कुरु-श्रेष्ठ nà7स्त्य् अन्तो विस्तरस्य मे ॥ BhG_1.10-19 || हे कुरु-श्रेष्ठ! मदीयाः कल्याणीर् विभूतीः प्राधान्यतस् ते कथयिष्यामि । प्राधन्य-शब्देन उत्कर्षो विवक्षितः; "पुरोधसां च मुख्यं माम्" इति हि वक्ष्यते । जगत्य् उत्कृष्टाः काश्चन विभूतीर् वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासाम् आनन्त्यात् । विभूतित्वं नाम नियाम्यत्वम्; सर्वेषां भूतानां बुद्ध्य्-आदयः पृथग्-विधा भावा मत्त एव भवन्ती7त्य् उक्त्वा, "एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः" इति प्रतिपादनात् । तथा तत्र योग-शब्द-निर्दिष्टं स्रष्टृत्वा3दिकं विभुति-शब्द-निर्दिष्टं तत्-प्रवर्त्यत्वम् इति ह्य् उक्तं पुनश् च, "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भाव-समन्विताः" इति ॥ BhGR_1.10-19 // तत्र सर्व-भूतानां प्रवर्तन-रूपं नियमनम् आत्मतया9वस्थाये7tã7मम् अर्थम्, योग-शब्द-निर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं ce7ति सुस्पष्टम् आह --- अहम् आत्मा गुडाकेश सर्व-भूता3शय-स्थितः । अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ॥ BhG_1.10-20 || सर्वेषां भूतानां मम शरीर-भूतानाम् आशये हृदये अहम् आत्मतया9वस्थितः । आत्मा हि नाम शरीरस्य सर्वा3त्मना आधारः, नियन्ता, शेषी च । तथा वक्ष्यते, "सर्वस्य cà7हं हृदि सन्निविष्टो मत्तस् स्मृतिर् ज्ञानम् अपोहनं च", "ईश्वरस् सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रा3रूढानि मायया ॥ BhGR_1." इति । श्रूयते च, "यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्यो ऽन्तरो यं सर्वाणि भूतानि न विदुः, यस्य सर्वाणि भूतानि शरीरं यस् सर्वाणि भूतान्य् अन्तरो यमयति, एष त आत्मा9न्तर्याम्य् अमृतः" इति, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति, स त आत्मा9न्तर्याम्य् अमृतः" इति च । एवं सर्व-भूतानाम् आत्मतया9वस्थितो ऽहं तेषाम् आदिर् मध्यं cà7न्तश् च --- तेषाम् उत्पत्ति-स्थिति-प्रलय-हेतुर् इत्य्-अर्थः ॥ BhGR_1.10-20 // एवं भगवतः स्व-विभूति-भूतेषु सर्वेष्व् आत्मतया9वस्थानं तत्-तच्-छब्द-सामानाधिकरण्य-निर्देश-हेतुं प्रतिपाद्य विभूति-विशेषान् सामानाधिकरण्येन व्यपदिशति । भगवत्य् आत्मतया9वस्थिते हि सर्वे शब्दास् तस्मिन्न् एव पर्यवस्यन्ति; यथा देवो मनुष्यः पक्षी वृक्षः इत्य्-आदयः शब्दाः शरीराणि प्रतिपादयन्तस् तत्-तद्-आत्मनि पर्यवस्यन्ति । भगवतस् तत्-तद्-आत्मतया9वस्थानम् एव तत्-तच्-छब्द-सामानाधिकरण्य-निबन्धनम् इति विभूत्य्-उपसंहारे वक्ष्यति; "न तद् अस्ति विना यत् स्यान् मया भूतं चरा1चरम्" इति सर्वेषां स्वेना7विनाभाव-वचनात् । अविनाभावश् च नियाम्यतये9ति; "मत्तस् सर्वं प्रवर्तते" इत्य् उपक्रमो1दितम् । आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् । मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥ BhG_1.10-21 || द्वादश-संख्या-संख्यातानाम् आदित्यानां द्वादशो य उत्कृष्टो विष्णुर् नामा8दित्यः, सो ऽहम् । ज्योतिषां जगति प्रकाशकानां यः अंशुमान् रविः आदित्य-गणः, सो ऽहम् । मरुताम् उत्कृष्टो मरीचिर् यः, सो ऽहम् अस्मि । नक्षत्राणाम् अहं शशी । ne7यं निर्धारणे षष्ठी, "भूतानाम् अस्मि चेतना" इतिवत् । नक्षत्राणां पतिर् यश् चन्द्रः, सो ऽहम् अस्मि ॥ BhGR_1.10-21 // वेदानां साम-वेदो ऽस्मि देवानाम् अस्मि वासवः । इन्द्रियाणां मनश् cà7स्मि भूतानाम् अस्मि चेतना ॥ BhG_1.10-22 || वेदानाम् ऋग्-यजुस्-सामा1थर्वणां य उत्कृष्टः साम-वेदः, सो ऽहम् । देवानाम् इन्द्रो ऽहम् अस्मि । एकादशानाम् इन्द्रियाणां यद् उत्कृष्टं मन इन्द्रियम्, तद् अहम् अस्मि । इयम् अपि न निर्धारणे । भूतानां चेतनावतां या चेतना, सो ऽहम् अस्मि ॥ BhGR_1.10-22 // रुद्राणां शङ्करश् cà7स्मि वित्ते3शो यक्ष-रक्षसाम् । वसूनां पावकश् cà7स्मि मेरुः शिखरिणाम् अहम् ॥ BhG_1.10-23 || रुद्राणाम् एकादशानां शङ्करो ऽहम् अस्मि । यक्ष-रक्षसां वैश्रवणो ऽहम् । वसूनाम् अष्टानां पावको ऽहम् । शिखरिणां शिखर-शोभिनां पर्वतानां मध्ये मेरुर् अहम् ॥ BhGR_1.10-23 // पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥ BhG_1.10-24 || पुरोधसाम् उत्कृष्टो बृहस्पतिर् यः, सो ऽहम् अस्मि, सेनानीनां सेना-पतीनां स्कन्दो ऽहम् अस्मि । सरसां सागरो ऽहम् अस्मि ॥ BhGR_1.10-24 // मह-र्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् । यज्ञानां जप-यज्ञो ऽस्मि स्थावराणां हिमालयः ॥ BhG_1.10-25 || मह-र्षीणां मरीच्य्-आदीनां भृगुर् अहम् । अर्था1भिधायिनः शब्दा गिरः, तासाम् एकम् अक्षरं प्रणवो ऽहम् अस्मि । यज्ञानाम् उत्कृष्टो जप-यज्ञो ऽस्मि । पूर्व-मात्राणां हिमवान् अहम् ॥ BhGR_1.10-25 // अश्वत्थस् सर्व-वृक्षाणां देव-र्षीणां च नारदः । गन्धर्वाणां चित्र-रथः सिद्धानां कपिलो मुनिः ॥ BhG_1.10-26 || उच्चैश्श्रवसम् अश्वानां विद्धि माम् अमृतो1द्भवम् । ऐरावतं गजे1न्द्राणां नराणां च नरा1धिपम् ॥ BhG_1.10-27 || आयुधानाम् अहं वज्रं धेनूनाम् अस्मि काम-धुक् । प्रजनश् cà7स्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥ BhG_1.10-28 || अनन्तश् cà7स्मि नागानां वरुणो यादसाम् अहम् । pitQõàm अर्यमा cà7स्मि यमः संयमताम् अहम् ॥ BhG_1.10-29 || वृक्षाणां पूज्यो ऽश्वत्थो ऽहम् । देव-र्षीणं नारदो ऽहम् । काम-धुक् दिव्या सुरभिः । जनन-हेतुः कन्दर्पश् cà7हम् अस्मि । सर्पाः एकाशिरसः; नागाः बहु-शिरसः । यादांसि जल-वासिनः, तेषां वरुणो ऽहम् । दण्डयतां वैवस्वतो ऽहम् ॥ BhGR_1.10-26,27,28,29 // प्रह्लादश् cà7स्मि दैत्यानां कालः कलयताम् अहम् । मृगाणां च मृगे1न्द्रो ऽहं वैनतेयश् च पक्षिणाम् ॥ BhG_1.10-30 || अनर्थ-प्रेप्सुतया गणयतां मध्ये कालः मृत्युर् अहम् ॥ BhGR_1.10-30 // पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम् । झषाणां मकरश् cà7स्मि स्रोतसाम् अस्मि जाह्नवी ॥ BhG_1.10-31 || पवताम् गमन-स्व-भावानां पवनो ऽहम् । शस्त्र-भृतां रामो ऽहम् । शस्त्र-भृत्त्वम् अत्र विभूतिः, अर्था1न्तरा1भावात् । आदित्या3दयश् च क्षेत्र-ज्ञा आत्मत्वेना7वस्थितस्य भगवतः शरीरतया धर्म-भूता इति शस्त्र-भृत्त्व-स्थानीयाः ॥ BhGR_1.10-31 // सर्गाणाम् आदिर् अन्तश् च मध्यं cai7và7हम् अर्जुन । अध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम् ॥ BhG_1.10-32 || सृज्यन्त इति सर्गाः, तेषाम् आदिः कारणम्; सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारो ऽहम् eve7त्य्-अर्थः । तथा अन्तः सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारो ऽप्य् अहम् एव । तथा च मध्यं पालनम्; सर्वदा पाल्यमानानां पालयितारश् cà7हम् eve7त्य्-अर्थः । जल्प-वितण्डा4दि कुर्वतां तत्त्व-निर्णयाय प्रवृत्तो वादो यः, सो ऽहम् ॥ BhGR_1.10-32 // अक्षराणाम् अकारो ऽस्मि द्वन्द्वस् सामासिकस्य च । अहम् एव अक्षयः कालः धाता9हं विश्वतो-मुखः ॥ BhG_1.10-33 || अक्षराणां मध्ये "अकारो वै सर्वा वाक्" इति श्रुति-सिद्धिः सर्व-वर्णानां प्रकृतिर् अकारो ऽहम् सामासिकः समास-समूहः; तस्य मध्ये द्वन्द्व-समासो ऽहम् । स ह्य् उभय-पदा1र्थ-प्रधानत्वेनो7त्कृष्टः । कला-मुहूर्ता3दि-मयो ऽक्षयः कालो ऽहम् एव । सर्वस्य स्रष्टा हिरण्य-गर्भश् चतुर्-मुखो ऽहम् ॥ BhGR_1.10-33 // मृत्युस् सर्व-हरश् cà7हम् उद्भवश् च भविष्यताम् । कीर्तिश् श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ॥ BhG_1.10-34 || सर्व-प्राण-हरो मृत्युश् cà7हम् । उत्पत्स्यमानानाम् उद्भवा3ख्यं कर्म cà7हम् । श्रीर् अहम्; कीर्तिश् cà7हम्; वाक् cà7हम्; स्मृतिश् cà7हम्; मेधा cà7हम्; धृतिश् cà7हम्; क्षमा cà7हम् ॥ BhGR_1.10-34 // बृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम् । मासानां मार्ग-शीर्षो ऽहम् ऋतूनां कुसुमा3करः ॥ BhG_1.10-35 || साम्नां बृहत्-साम अहम् । छन्दसां गायत्र्य् अहम् । कुसुमा3करः वसन्तः ॥ BhGR_1.10-35 // द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् । जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् ॥ BhG_1.10-36 || छलं कुर्वतां छला3स्पदेष्व् अक्षा3दि-लक्षणं द्युतम् अहम् । jetQõàü जयो ऽस्मि । व्यवसायिनां व्यवसायो ऽस्मि । सत्त्ववतां सत्त्वम् अहम् । सत्त्वम् महा-मनस्त्वम् ॥ BhGR_1.10-36 // वृष्णीनां वासु-देवो ऽस्मि पाण्डवानां धनञ्-जयः । मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ॥ BhG_1.10-37 || वसु-देव-सूनुत्वम् अत्र विभूतिः, अर्था1न्तरा1भावाद् एव । पाण्डवानां धनञ्-जयो ऽर्जुनो ऽहम् । मुनयः मननेना8त्म-याथात्म्य-दर्शिनः; तेषां व्यासो ऽहम् । कवयः विपश्चितः ॥ BhGR_1.10-37 // दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् । मौनं cai7và7स्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥ BhG_1.10-38 || नियमा1तिक्रमणे दण्डं कुर्वतां दण्डो ऽहम् । विजिगीषूणां जयो1पाय-भूता नीतिर् अस्मि । गुह्यानां संबन्धिषु गोपानेषु मौनम् अस्मि । ज्ञानवतां ज्ञानं cà7हम् ॥ BhGR_1.10-38 // यच् cà7पि सर्व-भूतानां बीजं तद् अहम् अर्जुन । न तद् अस्ति विना यत् स्यान् मया भूतं चरा1चरम् ॥ BhG_1.10-39 || सर्व-भूतानां सर्वा1वस्था2वस्थितानाम् तत्-तद्-अवस्था-बीज-भूतं प्रतीयमानम् अप्रतीयमानं च यत्, तद् अहम् एव । भूत-जातं मया आत्मतया9वस्थितेन विना यत् स्यात्, न तद् अस्ति । "अहम् आत्मा गुडाकेश सर्व-भूता3शय-स्थितः" इति प्रक्रमात्, "न तद् अस्ति विना यत् स्यान् मया भूतं चरा1चरम्" इत्य् अत्रा7प्य् आत्मतया9वस्थानम् एव विवक्षितम् । सर्वं वस्तु-जातं सर्वा1वस्थं मया आत्म-भूतेन युक्तं स्याद् इत्य्-अर्थः । अनेन सर्वस्या7स्य सामानाधिकरण्य-निर्देशस्या8त्मतया9वस्थितिर् एव हेतुर् इति प्रकटितम् ॥ BhGR_1.10-39 // nà7न्तो ऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष tå7द्देशतः प्रोक्तो विभूतेर् विस्तरो मया ॥ BhG_1.10-40 || मम दिव्यानां कल्याणीनां विभूतीनाम् अन्तो nà7स्ति; एष तु विभूतेर् विस्तरो मया कैश्चिद् उपाधिभिः संक्षेपतः प्रोक्तः ॥ BhGR_1.40 ॥ यद् यद् विभूतिमत् सत्त्वं श्रीमद् उर्जितम् एव वा । तत् तद् evà7वगच्छ त्वं मम तेजो-'ंश-संभवम् ॥ BhG_1.10-41 || यद् यद् विभूतिमद् इशितव्य-संपन्नं भूत-जातं श्रीमत् कान्तिमत्, धन-धान्य-समृद्धं वा, ऊर्जितं कल्याणा3रम्भेषु उद्युक्तम्; तत् तन् मम तेजो-'ंश-संभवम् इत्य् अवगच्छ । तेजः परा1भिभवन-सामर्थ्यम्, ममा7चिन्त्य-शक्तेर् नियमन-शक्त्य्-एक-देश-संभवती7त्य्-अर्थः ॥ BhGR_1.10-41 // अथ वा बहुनै9तेन किं ज्ञानेन तवा7र्जुन । विष्टभ्या7हम् इदं कृत्स्नम् ekà1ंशेन स्थितो जगत् ॥ BhG_1.10-42 || बहुना एतेन उच्यमानेन ज्ञानेन किं प्रयोजनम् /इदं चिद्-अचिद्-आत्मकं कृत्स्नं जगत् कार्या1वस्थं कारणा1वस्थं स्थूलं सूक्ष्मं च स्व-रूप-सद्-भावे, स्थितौ, प्रवृत्ति-भेदे च यथा मत्-सङ्कल्पं nà7तिवर्तेत, तथा मम महिम्नो ऽयुता1युता1ंशेन विष्टभ्या7हम् अवस्थितः । यथो2क्तं भगवता पराशरेण, "यस्या7युता1युता1ü÷à1ंशे विश्व-शक्तिर् इयं स्थिता" इति ॥ BhGR_1.10-42 // ******************** ADHYAYA 11 ******************** एवं भक्ति-योग-निष्पत्तये तद्-विवृद्धये च सकले1तर-विलक्षणेन स्वाभाविकेन भगवद्-असाधारणेन कल्याण-गुण-गणेन सह भगवतः सर्वा3त्मत्वं तत एव तद्-व्यतिरिक्तस्य कृत्स्नस्य चिद्-अचिद्-आत्मकस्य वस्तु-जातस्य तच्-छरीरतया तद्-आयत्त-स्व-रूप-स्थिति-प्रवृत्तित्वं co7क्तम् । तम् एतं भगवद्-असाधारणं स्व-भावं कृत्स्नस्य तद्-आयत्त-स्व-रूप-स्थिति-प्रवृत्तितां च भगवत्-सकाशाद् उपश्रुत्य एवम् eve7ति नित्यश् च तथा-भूतं भगवन्तं साक्षात्-कर्तु-कामो ऽर्जुन उवाच । तथै9व भगवत्-प्रसादाद् अनन्तरं द्रक्ष्यति । "सर्वा3श्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम् ... तत्रै7क-स्थं जगत् कृत्स्नं प्रतिभक्तम् अनेकधाः" इति हि वक्ष्यते । अर्जुन उवाच --- मद्-अनुग्रहाय परमं गुह्यम् अध्यात्म-संज्ञितम् । यत् त्वयो9क्तं वचस् तेन मोहो ऽयं विगतो मम ॥ BhG_11.1 ॥ देहा3tmà1भिमान-रूप-मोहेन मोहितस्य ममा7नुग्रहै1क-प्रयोजनाय परमं गुह्यम् परमं रहस्यम् अध्यात्म-संज्ञितम् आत्मनि वक्तव्यं वचः, "न त्व् evà7हं जातु nà8सम्" इत्य्-आदि, "तस्माद् योगी भवा7र्जुन" इत्य् एतद्-अन्तं यत् त्वयो9क्तम्, तेना7यम् ममा8त्म-विषयो मोहः सर्वो विगतः दूरतो निरस्तः ॥ BhGR_11.1 ॥ तथा च --- भवा1प्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमल-पत्रा1क्ष माहात्म्यम् अपि cà7व्ययम् ॥ BhG_11.2 ॥ सप्तम-प्रभृति दशम-पर्यन्ते त्वद्-व्यतिरिक्तानां सर्वेषां भूतानां त्वत्तः परमा3त्मनो भवा7प्ययौ उत्पत्ति-प्रलयौ विस्तरशो मया श्रुतौ हि । कमल-पत्रा1क्ष, तव अव्ययं नित्यं सर्व-चेतना1चेतन-वस्तु-शेषित्वं ज्ञान-बला3दि-कल्याण-गुण-गणैस् तवै7व परतरत्वं सर्वा3धारत्वं चिन्तित-निमिषिता3दि-सर्व-प्रवृत्तिषु तवै7व प्रवर्तयितृत्वम् इत्य्-आदि अपरिमितं माहात्म्यं च श्रुतम् । हि-शब्दो वक्ष्यमाण-दिदृक्षा-द्योतना1र्थः ॥ BhGR_11.2 ॥ एवम् एतद् यथा0त्थ त्वम् आत्मानं परमे3श्वर । द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषो1त्तम ॥ BhG_11.3 ॥ हे परमे3श्वर, एवम् एतद् इत्य् अवधृतम्, यथा0थ त्वम् आत्मानं ब्रवीषि । पुरुषो1त्तम आश्रित-वात्सल्य-जलधे तवा7इश्वरं त्वद्-असाधारणं सर्वस्य प्रशासितृत्वे, पालयितृत्वे, स्रष्टृत्वे, संहर्तृत्वे भर्तृत्वे, कल्याण-गुणा3करत्वे, परतरत्वे, सकले1तर-विसजातीयत्वे ऽवस्थितं रूपं द्रष्टुं साक्षात्कर्तुम् इच्छामि ॥ BhGR_11.3 ॥ मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो । योगे3श्वर ततो मे त्वं दर्शया8त्मानम् अव्ययम् ॥ BhG_11.4 ॥ तत् सर्वस्य स्रष्टृ, सर्वस्य प्रशासितृ, सर्वस्या8धार-भूतं त्वद्-रूपं मया द्रष्टुं शक्यम् इति यदि मन्यसे, ततो योगे3श्वर --- योगो ज्ञाना3दि-कल्याण-गुण-योगः, "पश्य मे योगम् ऐश्वरम्" इति हि वक्ष्यते --- त्वद्-व्यतिरिक्तस्य कस्या7प्य् असंभावितानां ज्ञान-बला1इश्वर्य-वीर्य-शक्ति-तेजसां निधे! आत्मानं त्वाम् अव्ययं मे दर्शय । अव्ययम् इति क्रिया-विशेषणम् । त्वां सकलं मे दर्शये7त्य्-अर्थः ॥ BhGR_11.4 ॥ श्री-भगवान् उवाच --- एवं कौतूहला1न्वितेन हर्ष-गद्गद-कण्ठेन पार्थेन प्रार्थितो भगवान् उवाच --- पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः । नाना-विधानि दिव्यानि नाना-वर्णा3कृतीनि च ॥ BhG_11.5 ॥ पश्य मे सर्वा3श्रयाणि रूपाणि; अथ शतशः सहस्रशश् च नाना-विधानि नाना-प्रकाराणि, दिव्यानि अप्राकृतानि, नाना-वर्णा3कृतीनि शुक्ल-कृष्णा3दि-नाना-वर्णानि, नाना4काराणि च पश्य ॥ BhGR_11.5 ॥ पश्या8दित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा । बहून्य् अदृष्ट-पूर्वाणि पश्या8श्चर्याणि भारत ॥ BhG_11.6 ॥ ममै7कस्मिन् रूपे पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतश् cai7कोन-पञ्चाशतम् । प्रदर्शना1र्थम् इदम्, इह जगति प्रत्यक्ष-दृष्टानि शास्त्र-दृष्टानि च यानि वस्तूनि, तानि सर्वाणि, अन्यान्य् अपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्व् अदृष्ट-पूर्वाणि बहून्य् आश्चर्याणि पश्य ॥ BhGR_11.6 ॥ इहै7क-स्थं जगत् कृत्स्नं पश्या7द्य सचरा1चरम् । मम देहे गुडाकेश यच् cà7न्यद् द्रष्टुम् इच्छसि ॥ BhG_11.7 ॥ इह ममै7कस्मिन् देहे, तत्रा7पि एक-स्थम् एक-देश-स्थं सचरा1चरं कृत्स्नं जगत् पश्य; यच् cà7न्यद् द्रष्टुम् इच्छसि, तद् अप्य् एक-देहै1क-देश एव पश्य ॥ BhGR_11.7 ॥ न तु मां शक्ष्यसे द्रष्टुम् अनेनै7व स्व-चक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ BhG_11.8 ॥ अहं मम देहै1क-देशे सर्वं जगद् दर्शयिष्यामि; त्वं त्व् अनेन नियत-परिमित-वस्तु-ग्राहिणा प्राकृतेन स्व-चक्षुषा, मां तथा-भूतं सकले1तर-विसजातीयम् अपरिमेयं द्रष्टुं न शक्ष्यसे । तव दिव्यम् अप्राकृतं मद्-दर्शन-साधनं चक्षुर् ददामि । पश्य मे योगम् ऐश्वरम् --- मद्-असाधारणं योगं पश्य; ममा7नन्त-ज्ञाना3दि-योगम् अनन्त-विभूति-योगं च पश्ये7त्य्-अर्थः ॥ BhGR_11.8 ॥ एवम् उक्त्वा ततो राजन् महा-योगे3श्वरो हरिः । दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ॥ BhG_11.9 ॥ एवम् उक्त्वा सारथ्ये ऽवस्थितः पार्थ-मातुल-जो महा-योगे3श्वरो हरिः महा4श्चर्य-योगानाम् ईश्वरः पर-ब्रह्म-भूतो नारायणः परमम् ऐश्वरं svà1साधारणं रूपं पार्थाय पितृ-ष्वसुः पृथायाः पुत्राय दर्शयाम् आस । तद् विविध-विचित्र-निखिल-जगद्-आश्रयं विश्वस्य प्रशासितृ च रूपम्; तच् ce8दृशम् --- अनेक-वक्त्र-नयनम् अनेका1द्भुत-दर्शनम् । अनेक-दिव्या3भरणं दिव्या1नेको1द्यता3युधम् ॥ BhG_11.10 ॥ दिव्य-माल्या1म्बर-धरं दिव्य-गन्धा1नुलेपनम् । सर्वा3श्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम् ॥ BhG_11.11 ॥ देवं द्योतमानम्, अनन्तम् काल-त्रय-वर्ति; निखिल-जगद्-आश्रयतया देश-काल-परिच्छेदा1नर्हम्, विश्वतो-मुखम् विश्व-दिग्-वर्ति-मुखम्, svo1चित-दिव्या1म्बर-गन्ध-माल्या3भरणा3युधा1न्वितम् ॥ BhGR_11.10,11 // ताम् एव देव-शब्द-निर्दिष्टां द्योतमानतां विशिनष्टि --- दिवि सूर्य-सहस्रस्य भवेद् युगपद् उत्थिता । यदि भाः, सदृशी सा स्याद् भासस् तस्य महा4त्मनः ॥ BhG_11.12 ॥ तेजसो ऽपरिमितत्व-दर्शना1र्थम् इदम्; अक्षय-तेजस्-स्व-रूपम् इत्य्-अर्थः ॥ BhGR_11.12 ॥ तत्रै7क-स्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा । अपश्यद् देव-देवस्य शरीरे पाण्डवस् तदा ॥ BhG_11.13 ॥ तत्र अनन्तायाम् अविस्तारे, अनन्त-बाहू1दर-वक्त्र-नेत्रे, अपरिमित-तेजस्के, अपरिमित-दिव्या3युधो1पेते, svo1चिता1परिमित-दिव्य-भूषणे, दिव्य-माल्या1म्बर-धरे, दिव्य-गन्धा1नुलेपने, अनन्ता3श्चर्य-मये, देव-देवस्य दिव्ये शरीरे अनेकधा प्रविभक्तं ब्रह्मा4दि-विविध-विचित्र-देव-तिर्यङ्-मनुष्य-स्थावरा3दि-भोक्तृ-वर्ग-पृथिव्य्-अन्तरिक्ष-स्वर्ग-पाताला1तल-वितल-सुतला3दि-भोग-स्थान-भोग्य-भोगो1पकरण-भेद-भिन्नं प्रकृति-पुरुषा3त्मकं कृत्स्नं जगत्, "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते", "हन्त ते कथयिष्यामि विभूतीर् आत्मनश् शुभाः", "अहम् आत्मा गुडाकेश सर्व-भूता3शय-स्थितः", आदित्यानाम् अहं विष्णुः" इत्य्-आदिना, "न तद् अस्ति विना यत् स्यान् मया भूतं चरा1चरम्", "विष्टभ्या7हम् इदं कृत्स्नम् ekà1ंशेन स्थितो जगत्" इत्य्-अन्तेनो7दितम्, एक-स्थम् एक-देश-स्थम्; पाण्डवो भगवत्-प्रसाद-लब्ध-तद्-दर्शना1नुगुण-दिव्य-चक्षुर् अपश्यत् ॥ BhGR_11.13 ॥ ततस् स विस्मया3विष्टो हृष्ट-रोमा धनञ्जयः । प्रणम्य शिरसा देवं कृता1ञ्जलिर् अभाषत ॥ BhG_11.14 ॥ ततो धनञ्जयो महा4श्चर्यस्य कृत्स्नस्य जगतः स्व-देहै1क-देशेना8श्रय-भूतं कृत्स्नस्य प्रवर्तयितारं च आश्चर्यतमा1नन्त-ज्ञाना3दि-कल्याण-गुण-गणं देवं दृष्ट्वा विस्मया3विष्टो हृष्ट-रोमा शिरसा दण्डवत् प्रणम्य कृता1ञ्जलिर् अभाषत ॥ BhGR_11.14 ॥ अर्जुन उवाच --- पश्यामि देवांस् तव देव देहे सर्वांस् तथा भूत-विशेष-सङ्गान् । ब्रह्माणम् ईशं कमला3सन-स्थम् ऋषींश् च सर्वान् उरगांश् च दीप्तान् ॥ BhG_11.15 ॥ देव; तव देहे सर्वान् देवान् पश्यामि; तथा सर्वान् प्राणि-विशेषाणां संघान्, तथा ब्रह्माणं चतुर्-मुखम् अण्डा1धिपतिम्, तथे0शं कमला3सन-स्थं --- कमला3सने ब्रह्मणि स्थितम् ईशं तन्-मते ऽवस्थितं तथा देव-र्षि-प्रमुखान् सर्वान् ऋषीन्, उरगांश् च वासुकि-तक्षका3दीन् दीप्तान् ॥ BhGR_11.15 ॥ अनेक-बाहू1दर-वक्त्र-नेत्रं पश्यामि त्वां सर्वतो ऽनन्त-रूपम् । nà7न्तं न मध्यं न पुनस् तवा8दिं पश्यामि विश्वे3श्वर विश्व-रूप ॥ BhG_11.16 ॥ अनेक-बाहू1दर-वक्त्र-नेत्रम् अनन्त-रूपं त्वां सर्वतः पश्यामि; विश्वे3श्वर --- विश्वस्य नियन्तः, विश्व-रूप --- विश्व-शरीर! यतस् त्वम् अनन्तः, अतस् तव nà7न्तं न मध्यं न पुनस् तवा8दिं च पश्यामि ॥ BhGR_11.16 ॥ किरीटिनं गदिनं चक्रिणं च तेजो-राशिं सर्वतो दीप्तिम् अन्तम् । पश्यामि त्वा दुर्निरीक्षं समन्ताद् दीप्ता1नला1र्क-द्युतिम् अप्रमेयम् ॥ BhG_11.17 ॥ तेजो-राशिं सर्वतो दीप्तिमन्तं समन्ताद् दुर्निरीक्षं दीप्ता1नला1र्क-द्युतिम् अप्रमेयं त्वां किरीटिनं गदिनं चक्रिणं च पश्यामि ॥ BhGR_11.17 ॥ त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् । त्वम् अव्ययः शाश्वत-धर्म-गोप्ता सनातनस् त्वं पुरुषो मतो मे ॥ BhG_11.18 ॥ उपनिषत्सु, "द्वे विद्ये वेदितव्ये" इत्य्-आदिषु वेदितव्यतया निर्दिष्टं परमम् अक्षरं त्वम् एव; अस्य विश्वस्य परं निधानम् विश्वस्या7स्य परमा3धार-भूतस् त्वम् एव; त्वम् अव्ययः व्यय-रहितः; यत् स्व-रूपो यद्-गुणो यद्-विभवश् च त्वम्, तेनै7व रूपेण सर्वदा9वतिष्ठसे । शाश्वत-धर्म-गोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्य एवम् आदिभिर् अवतारैस् त्वम् एव गोप्ता । सनातनस् त्वं पुरुषो मतो मे --- "वेदा7हम् एतं पुरुषं महा2न्तं", "परात् परं पुरुषम्" इत्य्-आदिषू7दितः सनातन-पुरुषस् त्वम् eve7ति मे मतः ज्ञातः । यद् उकुल-तिलकस् त्वम् एवं-भूत इदानीं साक्षात्-कृतो मये9त्य्-अर्थः ॥ BhGR_11.18 ॥ अन्-आदि-मध्या1न्तम् अनन्त-वीर्यम् अनन्त-बाहुं शशि-सूर्य-नेत्रम् । पश्यामि त्वा दीप्त-हुता3श-वक्त्रं स्व-तेजसा विश्वम् इदं तपन्तम् ॥ BhG_11.19 ॥ अन्-आदि-मध्या1न्तम् आदि-मध्या1न्त-रहितम् । अनन्त-वीर्यम् अनवधिका1तिशय-वीर्यम्; वीर्य-शब्दः प्रदर्शना1र्थः; अनवधिका1तिशय-ज्ञान-बला1इश्वर्य-वीर्य-शक्ति-तेजसां निधिम् इत्य्-अर्थः । अनन्त-बाहुम् असंख्येय-बाहुम् । सो ऽपि प्रदर्शना1र्थः; अनन्त-बाहू1दर-पाद-वक्त्रा3दिकम् । शशि-सूर्य-नेत्रम् शशिवत् सूर्यवच् च प्रसाद-प्रताप-युक्त-सर्व-नेत्रम् । देवा3दीन् अनुकूलान् नमस्कारा3दि कुर्वाणान् प्रति प्रसादः, तद्-विपरीतान् असुर-राक्षसा3दीन् प्रति प्रतापः; "रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-संघाः" इति हि वक्ष्यते । दीप्त-हुता3श-वक्त्रम् प्रदीप्त-काला1नलवत् संहारा1नुगुण-वक्त्रम् । स्व-तेजसा विश्वम् इदं तपन्तम् । तेजः परा1भिभवन-सामर्थ्यम्; स्वकीयेन तेजसा विश्वम् इदं तपन्तं त्वां पश्यामि --- एवम्-भूतं सर्वस्य स्रष्टारं सर्वस्या8धार-भूतं सर्वस्य प्रशासितारं सर्वस्य संहर्तारं ज्ञाना3द्य्-अपरिमित-गुण-सागरम् आदि-मध्या1न्त-रहितम् एवं-भूत-दिव्य-देहं त्वां यथो9पदेशं साक्षात्करोमी7त्य्-अर्थः । एकस्मिन् दिव्य-देहे अनेको1दरा3दिकं कथम्? / इत्थम् उपपद्यते । एकस्मात् कटि-प्रदेशाद् अनन्त-परिमाणाद् ऊर्ध्वम् उद्गता यथो2दितो1दरा3दयः, अधश् च यथो2दित-दिव्य-पादाः; तत्रै7कस्मिन् मुखे नेत्र-द्वयम् इति च न विरोधः ॥ BhGR_11.19 ॥ एवं-भूतं त्वां दृष्ट्वा देवा3दयो ऽहं च प्रव्यथिता भवाम इत्य् आह --- द्यावा-पृथिव्योर् इदम् अन्तरं हि व्याप्तं त्वयै9केन दिशश् च सर्वाः । दृष्ट्वा9द्भुतं रूपम् उग्रं तद् एवं लोक-त्रयं प्रव्यथितं महा4त्मन् ॥ BhG_11.20 ॥ द्यु-शब्दः पृथिवी-शब्दश् co7भौ उपरितनानाम् अधस्तनानां च लोकानां प्रदर्शना1र्थौ । द्यावा-पृथिव्योः अन्तरम् अवकाशः । यस्मिन्न् अवकासे सर्वे लोकास् तिष्ठन्ति, सर्वो ऽयम् अवकाशो दिशश् च सर्वास् त्वयै9केन व्याप्ताः । दृष्ट्वा9द्भुतं रूपम् उग्रं तवे7दम् अनन्तायाम् अविस्तारम् अत्यद्भुतम् अत्युग्रं च रूपं दृष्ट्वा लोक-त्रयं प्रव्यथितम् युद्ध-दिदृक्षया आगतेषु ब्रह्मा4दि-देवा1सुर-पितृ-गण-सिद्ध-गन्धर्व-यक्ष-राक्षसेषु प्रतिकूला1नुकूल-मध्य-स्थ-रूपं लोक-त्रयं सर्वं प्रव्यथितम् अत्यन्त-भीतम् । महा4त्मन् अपरिच्छेद्य-मनो-वृत्ते । एतेषाम् अप्य् अर्जुनस्यै7व विश्वा3श्रय-रूप-साक्षात्कार-साधनं दिव्यं चक्षुर् भगवता दत्तम् । किम् अर्थम् इति चेत्, अर्जुनाय svà1इश्वर्यं सर्वं प्रदर्शयितुम् । अत इदम् उच्यते, "दृष्ट्वा9द्भुतं रूपम् उग्रं तवे7दं लोक-त्रयं प्रव्यर्थितं महा4त्मन्" इति ॥ BhGR_11.20 ॥ अमी हि त्वा सुर-सङ्घा विशन्ति केचिद् भीताः प्राञ्जलयो गृणन्ति । स्वस्ती7त्य् उक्त्वा मह-र्षि-सिद्ध-सङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ BhG_11.21 ॥ अमी सुर-संघाः उत्कृष्टास् त्वां विश्वा1श्रयम् अवलोक्य हृष्ट-मनसः त्वन् समीपं विशन्ति । तेष्व् एव केचिद् अत्युग्रम् अत्यद्भुतं च तवा8कारम् आलोक्य भीताः प्राञ्जलयः स्व-ज्ञाना1नुगुणं स्तुति-रूपाणि वाक्यानि गृणन्ति उच्चारयन्ति । अपरे मह-र्षि-संघाः सिद्ध-संघाश् च परा1वर-तत्त्व-याथात्म्य-विदः स्वस्ती7त्य् उक्त्वा पुष्कलाभिर् भवद्-अनुरूपाभिः स्तुतिभिः स्तुवन्ति ॥ BhGR_11.21 ॥ रुद्रा3दित्या वसवो ये च साध्या विश्वे ऽश्विनौ मरुतश् co8ष्म-पाश् च । गन्धर्व-यक्षा1सुर-सिद्ध-सङ्घा वीक्ष्यन्ते त्वां विस्मिताश् cai7व सर्वे ॥ BhG_11.22 ॥ ऊष्म-पाः पितरः, "ऊष्म-भागा हि पितरः" इति श्रुतेः । एते सर्वे विस्मयम् आपन्नास् त्वां वीक्षन्ते ॥ BhGR_11.22 ॥ रूपं महत् ते बहु-वक्त्र-नेत्रं महाबाहो बहु-बाहू1रु-पादम् । बहू1दरं बहु-दंष्ट्रा-करालं दृष्ट्वा लोकाः प्रव्यथितास् तथा9हम् ॥ BhG_11.23 ॥ बह्वीभिर् दंष्ट्राभिर् अतिभीषणा3कारं लोकाः पूर्वो1क्ताः प्रतिकूला1नुकूल-मध्य-स्थास् त्रि-विधाः सर्व एव अहं च तद् एवम् ईदृशं रूपं दृष्ट्वा अतीव व्यथिता भवामः ॥ BhGR_11.23 ॥ नभस्-स्पृशं दीप्तम् अनेक-वर्णं व्यात्ता3ननं दीप्त-विशाल-नेत्रम् । दृस्ट्वा हि त्वा प्रव्यथिता1न्तर्-आत्मा धृतिं न विन्दामि शमं च विष्णो ॥ BhG_11.24 ॥ नमश्-शब्दः "तद् अक्षरे परमे व्योमन्", "आदित्य-वर्णं तमसः परस्तात्", "क्षयन्तम् अस्य रजसः पराके", "यो अस्या7ध्यक्षः परमे व्योमन्" इत्य्-आदि-श्रुति-सिद्धि-त्रि-गुण-प्रकृत्य्-अतीत-परम-व्योम-वाची; सविकारस्य प्रकृति-तत्त्वस्य, पुरुषस्य च सर्वा1वस्थस्य, कृत्स्नस्या8श्रयतया नभस् स्पृशम् इति वचनात्; "द्यावा-पृथिव्योर् इदम् अन्तरं हि व्याप्तम्" इति पूर्वो1क्तत्वाच् च । दीप्तम् अनेक-वर्णं व्यात्ता3ननं दीप्त-विशाल-नेत्रं त्वां दृष्ट्वा प्रव्यथिता1न्तरा3त्मा अत्यन्त-भीत-मनाः धृतिं न विन्दामि देहस्य धारणं न लभे, मनसश् ce7न्द्रियाणां च शमं न लभे । विष्णो व्यापिन्! / सर्व-व्यापिनम् अतिमात्रम् अत्यद्भुतम् अतिघोरं च त्वां दृष्ट्वा प्रशिथिक-सर्वा1वयवो व्याकुले1न्द्रियश् च भवामी7त्य्-अर्थः ॥ BhGR_11.24 ॥ दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वै9व काला1नल-सन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवे3श जगन्-निवास ॥ BhG_11.25 ॥ युगा1न्त-काला1नलवत् सर्व-संहारे प्रवृत्तानि अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने; सुखं च न लभे । जगतां निवास देवे3श ब्रह्मा3दीनाम् ईश्वराणाम् अपि परम-महे4श्वर! मां प्रति प्रसन्नो भव । यथा9हं प्रकृतिं गतो भवामि, तथा कुर्व् इत्य्-अर्थः ॥ BhGR_11.25 ॥ एवं सर्वस्य जगतः svà3यत्त-स्थिति-प्रवृत्तित्वं दर्शयन् पार्थ-सारथी राज-वेष-च्छद्मना9वस्थितानां धार्तराष्ट्राणां यौधिष्ठिरेष्व् अनुप्रविष्टानां च असुरा1ंशानां संहारेण भूभारा7वतरणं स्व-मनीषितं स्वेनै7व करिष्यमाणं पार्थाय दर्शयाम् आस । स च पार्थो भगवतः स्रष्ट्र्त्वा3दिकं सर्वा1इश्वर्यं साक्षात्कृत्य तस्मिन्न् एव भगवति सर्वा3त्मनि धार्तराष्ट्रा3दीनाम् उपसंहारम् अनागतम् अपि तत्-प्रसाद-लब्धेन दिव्येन चक्षुषा पश्यन्न् इदं co7वाच --- अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वैः सहै7và7वनि-पाल-सङ्घैः । भीष्मो द्रोणः सूत-पुत्रस् तथा9सौ सहा7स्मदीयैर् अपि योध-मुख्यैः ॥ BhG_11.26 ॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्रा-करालानि भया1नकानि । केचिद् विलग्ना दशना1न्तरेषु संदृश्यन्ते चूर्णितैर् उत्तमा1ङ्गैः ॥ BhG_11.27 ॥ अमी धृतराष्ट्रस्य पुत्राः दुर्योधना3दयस् सर्वे भीष्मो द्रोणः सूत-पुत्रः कर्णश् च तत्-पक्षीयैर् अवनिपाल-समूहैः सर्वैः, अस्मदीयैर् अपि कैश्चिद् योध-मुख्यैस् सह त्वरमाणा दंष्ट्रा-करालानि भया1नकानि तव वक्त्राणि विनाशाय विशन्ति; तत्र केचिच् चूर्णितैर् उत्तमा1ङ्गैर् दशाना1न्तरेषु विलग्नास् संदृश्यन्ते ॥ BhGR_11.26,27 // यथा नदीनां बहवो ऽम्बु-वेगाः समुद्रम् evà7भिमुखा द्रवन्ति । तथा तवा7मी नर-लोक-वीरा विशन्ति वक्त्राण्य् अभिविज्वलन्ति ॥ BhG_11.28 ॥ यथा प्रदीप्त-ज्वलनं पतङ्गा विशन्ति नाशाय समृद्ध-वेगाः । तथै9व नाशाय विशन्ति लोकास् तवा7पि वक्त्राणि समृद्ध-वेगाः ॥ BhG_11.29 ॥ एते राज-लोकाः, बहवो नदीनाम् अम्बु-प्रवाहाः समुद्रम् इव, प्रदीप्त-ज्वलनम् इव च शलभाः, तव वक्त्राण्य् अभिविज्वलन्ति स्वयम् एव त्वरमाणा आत्म-नाशाय विशन्ति ॥ BhGR_11.28,29 // लेलिह्यसे ग्रसमानः समन्ताल् लोकान् समग्रान् वदनैर् ज्वलद्भिः । तेजोभिर् आपूर्य जगत् समग्रं भासस् तवो7ग्राः प्रतपन्ति विष्णो ॥ BhG_11.30 ॥ राज-लोकान् समग्रान् ज्वलद्भिर् वदनैर् ग्रसमानः कोप-वेगेन तद्-रुधिरा1वसिक्त-मोष्ठ-पुटा3दिकं लेलिह्यसे पुनः पुनर् लेहनं करोषि । तवा7तिघोरा भासः रश्मयः तेजोभिः स्वकीयैः प्रकाशैः जगत् समग्रम् आपूर्य प्रतपन्ति ॥ BhGR_11.30 ॥ आख्याहि मे को भवान् उग्र-रूपो नमो ऽस्तु ते देव-वर प्रसीद । विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ BhG_11.31 ॥ "दर्शया8त्मानम् अव्ययम्" इति तवा7इश्वर्यं निरङ्कुशं साक्षात्कर्तुं प्रार्थितेन भवता निरङ्कुशम् ऐश्वर्यं दर्शयता अतिघोर-रूपम् इदम् आविष्कृतम् । अतिघोर-रूपः को भवान्, किं कर्तुं प्रवृत्त इति भवन्तं ज्ञातुम् इच्छामि । तवा7भिप्रेतां प्रवृत्तिं न जानामि । एतद् आख्याहि मे । नमो ऽस्तु ते देव-वर! प्रसीद --- नमस् ते ऽस्तु सर्वे3श्वर; एवं कर्तुम्, अनेना7भिप्रायेणे7दं संहर्तृ-रूपम् आविष्कृतम् इत्य् उक्त्वा प्रसन्न-रूपश् च भव ॥ BhGR_11.31 ॥ आश्रित-वात्सल्या1तिरेकेण विश्वा1इश्वर्यं दर्शयतो भवतो घोर-रूपा3विष्कारे को ऽभिप्राय इति पृष्टो भगवान् पार्थ-सारथिः svà1भिप्रायम् आह, पार्थो1द्योगेन विना9पि धार्तराष्ट्र-प्रमुखम् अशेषं राज-लोकं निहन्तुम् अहम् एव प्रवृत्त इति ज्ञापनाय मम घोर-रूपा3विष्कारः, तज्-ज्ञापनं च पार्थम् उद्योजयितुम् इति । श्री-भगवान् उवाच --- कालो ऽस्मि लोक-क्षय-कृत् प्रवृद्धो लोकान् समाहर्तुम् इह प्रवृत्तः । ऋते ऽपि त्वा न भविष्यन्ति सर्वे ये ऽवस्थिताः प्रत्यनीकेषु योधाः ॥ BhG_11.32 ॥ कलयति गणयती7ति कालः; सर्वेषां धार्तराष्ट्र-प्रमुखानां राज-लोकानाम् आयुर्-अवसानं गणयन्न् अहं तत्-क्षय-कृद् घोर-रूपेण प्रवृद्धो राज-लोकान् समाहर्तुम् आभिमुख्येन संहर्तुम् इह प्रवृत्तो ऽस्मि । अतो मत्-संकल्पाद् एव त्वाम् ऋते ऽपि --- त्वद्-उद्योगाद् र्ते ऽपि एते धार्तराष्ट्र-प्रमुखास् तव प्रत्यनीकेषु ये ऽवस्थिता योधाः, ते सर्वे न भविष्यन्ति --- विनङ्क्ष्यन्ति ॥ BhGR_11.32 ॥ तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयै9vai7ते निहताः पूर्वम् एव निमित्त-मात्रं भव सव्य-साचिन् ॥ BhG_11.33 ॥ तस्मात् त्वं तान् प्रति युद्धायो7त्तिष्ठ । तान् शत्रून् जित्वा यशो लभस्व; धर्म्यं राज्यं च समृद्धं भुङ्क्ष्व । मयै9vai7ते कृता1पराधाः पूर्वम् एव निहताः हनने विनियुक्ताः । त्वं तु तेषां हनने निमित्त-मात्रं भव । मया हन्यमानानां शत्रा3दि-स्थानीयो भव । सव्य-साचिन् । षच समवाये; सव्येन शर-सचन-शीलः सव्य-साची; सव्येना7पि करेण शर-समवाय-करः; कर-द्वयेन योद्धुं समर्थ इत्य्-अर्थः ॥ BhGR_11.33 ॥ द्रोणं च भीष्मं च जयद्-रथं च कर्णं तथा9न्यान् अपि योध-मुख्यान् । मया हतांस् त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥ BhG_11.34 ॥ द्रोण-भीष्म-कर्णा3दीन् कृता1पराधतया मयै9व हनने विनियुक्तान् त्वं जहि त्वं हन्याः । एतान् गुरून् बन्धूंश् च अन्यान् अपि भोग-सक्तान् कथं हनिष्यामी7ति मा व्यथिष्ठाः --- तान् उद्दिश्य धर्मा1धर्म-भयेन बन्धु-स्नेहेन कारुण्येन च मा व्यथां कृथाः । यतस् ते कृता1पराधा मयै9व हनने विनियुक्ताः, अतो निर्विशङ्को युध्यस्व । रणे सपत्नान् जेतासि जेष्यसि । nai7तेषां वधे नृ-शंसता-गन्धः; अपि तु जय एव लभ्यत इत्य्-अर्थः ॥ BhGR_11.34 ॥ सञ्जय उवाच --- एतच् छ्रुत्वा वचनं केशवस्य कृता1ञ्जलिर् वेपमानः किरीटी । नमस्कृत्वा भूय evà8ह कृष्णं स-गद्गदं भीत-भीतः प्रणम्य ॥ BhG_11.35 ॥ एतद् अश्रित-वात्सल्य-जल-धेः केशवस्य वचनं श्रुत्वा अर्जुनस् तस्मै नमस्कृत्य भीत-भीतो भूयस् तं प्रणम्य कृता1ञ्जलिर् वेपमानः किरीटी स-गद्गदम् आह ॥ BhGR_11.35 ॥ स्थाने हृषी-केश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ॥ BhG_11.36 ॥ स्थाने युक्तम् । यद् एतद् युद्ध-दिदृक्षया0गतम् अशेष-देव-गन्धर्व-सिद्ध-यक्ष-विद्या-धर-किन्नर-किंपुरुषा3दिकं जगत्, त्वत्-प्रसादात् त्वां सर्वे3श्वरम् अवलोक्य तव प्रकीर्त्या सर्वं प्रहृष्यति, अनुरज्यते च, यच् च त्वाम् अवलोक्य रक्षांसि भीतानि सर्वा दिशः प्रद्रवन्ति, सर्वे सिद्ध-संघाः सिद्धा3द्य्-अनुकूल-संघाः नमस्यन्ति च --- तद् एतत् सर्वं युक्तम् इति पूर्वेण संबन्धः ॥ BhGR_11.36 ॥ युक्तताम् evo7पपादयति --- कस्माच् च ते न नमेरन् महा4त्मन् गरीयसे ब्रह्मणो ऽप्य् आदि-कर्त्रे । महा4त्मन्, ते तुभ्यं गरीयसे ब्रह्मणः हिरण्य-गर्भस्या7पि आदि-भूताय कर्त्रे हिरण्य-गर्भा3दयः कस्माद् धेतोर् न नमस्कुर्युः ॥ BhGR_11.37ab // अनन्त देवे3श जगन्-निवास त्वम् अक्षरं सद् असत् तत् परं यत् ॥ BhG_11.37 ॥ अनन्त देवे3श जगन्-निवास त्वम् evà7क्षरम् । न क्षरती7त्य् अक्षरं जीवा3त्म-तत्त्वम् । "न जायते म्रियते वा विपश्चित्" इत्य् आदि-श्रुति-सिद्धो जीवा3त्मा हि न क्षरति । सद् असच् च त्वम् एव सद्-असच्-छब्द-निर्दिष्टं कार्य-कारण-भावेना7वस्थितं प्रकृति-तत्त्वं, नाम-रूप-विभागवत्तया कार्या1वस्थं सच्-छब्द-निर्दिष्टं तद्-अनर्हतया कारणा1वस्थम् असच्-छब्द-निर्दिष्टं च त्वम् एव । तत् परम् यत् तस्मात् प्रकृतेः प्रकृति-संबन्धिनश् च जीवा3त्मनः परम् अन्यन् मुक्ता3त्म-तत्त्वं यत्, तद् अपि त्वम् एव ॥ BhGR_11.37 ॥ त्वम् आदि-देवः पुरुषः पुराणस् त्वम् अस्य विश्वस्य परं निधानम् । अतस् त्वम् आदि-देवः, पुरुषः पुराणः, त्वम् अस्य विश्वस्य परं निधानम् । निधीयते त्वयि विश्वम् इति त्वम् अस्य विश्वस्य परं निधानम्; विश्वस्य शरीर-भूतस्या8त्मतया परमा3धार-भूतस् त्वम् eve7त्य्-अर्थः ॥ BhGR_11.37 ॥ वेत्ता9सि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्त-रूप ॥ BhG_11.38 ॥ जगति सर्वो वेदिता वेद्यं च सर्वं त्वम् एव । एवं सर्वा3त्मतया9वस्थितस् त्वम् एव परं च धाम स्थानम्; प्राप्य-स्थानम् इत्य्-अर्थः । त्वया ततं विश्वम् अनन्त-रूप । त्वया0त्मत्वेन विश्वं चिद्-अचिन्-मिश्रं जगत् ततं व्याप्तम् ॥ BhGR_11.38 ॥ अतस् त्वम् एव वाय्व्-आदि-शब्द-वाच्य इत्य् आह --- वायुर् यमो ऽग्निर् वरुणश् शशा1ङ्कः प्रजापतिस् त्वं प्रपितामहश् च । सर्वेषां प्रपितामहस् त्वम् एव; पितामहा3दयश् च । सर्वसां प्रजानां पितरः प्रजा-पतयः, प्रजापतीनां पिता हिरण्य-गर्भः प्रजानां पितामहः, हिरण्य-गर्भस्या7पि पिता त्वं प्रजानां प्रपितामहः । पितामहा3दीनाम् आत्मतया तत्-तच्-छब्द-वाच्यस् त्वम् eve7त्य्-अर्थः ॥ BhGR_11.39ab // अत्यद्भुता3कारं भगवन्तं दृष्ट्वा हर्षो1त्फुल्ल-नयनो ऽत्यन्त-साध्वसा1वनतः सर्वतो नमस्करोति ॥ नमो नमस् ते ऽस्तु सहस्र-कृत्वः पुनश् च भूयो ऽपि नमो नमस् ते ॥ BhG_11.39 ॥ नमः पुरस्ताद् अथ पृष्ठतस् ते नमो ऽस्तु ते सर्वत एव सर्व । अनन्त-वीर्या1मित-विक्रमस् त्वं सर्वं समाप्नोषि ततो ऽसि सर्वः ॥ BhG_11.40 ॥ अमित-वीर्य, अपरिमित-पराक्रमस् त्वं सर्वा3त्मतया समाप्नोषि; ततः सर्वो ऽसि । यतस् त्वं सर्वं चिद्-अचिद्-वस्तु-जातम् आत्मतया समाप्नोषि, अतः सर्वस्य चिद्-अचिद्-वस्तु-जातस्य त्वच्-छरीरतया त्वत्-प्रकारत्वात् सर्व-प्रकारस् त्वम् एव सर्व-शब्द-वाच्यो 'sã7त्य्-अर्थः । "त्वम् अक्षरं सद् असत्", "वायुर् यमो ऽग्निः" इत्य्-आदि-सर्व-सामानाधिकरण्य-निर्देशस्या8त्मतया व्याप्तिर् एव हेतुर् इति सुव्यक्तम् उक्तम्, "त्वया ततं विश्वम् अनन्त-रूप", "सर्वं समाप्नोषि ततो ऽसि सर्वः" इति च ॥ BhGR_11.40 ॥ सखे9ति मत्वा प्रसभं यद् उक्तं हे कृष्ण हे यादव हे सखे9ति । अजानता महिमानं तवे7मं मया प्रमादात् प्रणयेन và9पि ॥ BhG_11.41 ॥ यश् cà7पहासा1र्थम् असत्-कृतो ऽसि विहार-शय्या4सन-भोजनेषु । एको ऽथ và9प्य् अच्युत तत्-समक्षं तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥ BhG_11.42 ॥ तवा7नन्त-वीर्यत्वा1मित-विक्रमत्व-सर्वा1न्तरा3त्मत्व-स्रष्टृत्वा3दिको यो महिमा, तम् इमम् अजानता मया प्रमादान् मोहात्, प्रणयेन चिर-परिचयेन वा सखे9ति मम वयस्यः इति मत्वा, हे कृष्ण, हे यादव, हे सखा इति त्वयि प्रसभम् विनया1पेतं यद् उक्तं, यच् च प्रिहासा1र्थं सर्वदै9व सत्-कारा1र्हस् त्वम् असत्-कृतो ऽसि, विहार-शय्या4सन-भोजनेषु च सह-कृतेषु ekà1न्ते वः समक्षं वा यद् असत्-कृतो ऽसि; तत् सर्वं त्वाम् अप्रमेयम् अहं क्षामये ॥ BhGR_11.41,42 // पिता9सि लोकस्य चरा1चरस्य त्वम् अस्य पूज्यश् च गुरु गरीयान् । न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो लोक-त्रये ऽप्य् अप्रतिम-प्रभाव ॥ BhG_11.43 ॥ अप्रतिम-प्रभाव! त्वम् अस्य सर्वस्य चरा1चरस्य लोकस्य पिता9सि । अस्य लोकस्य गुरुश् cà7सि; अतस् त्वम् अस्य चरा1चरस्य लोकस्य गरीयान् पूज्यतमः । न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यः --- लोक-त्रये ऽपि त्वद्-अन्यः कारुण्या3दिना केना7पि गुणेन न त्वत्-समो ऽस्ति । कुतो ऽभ्यधिकः? ॥ BhGR_11.43 // तस्मात् प्रणम्य प्रणिधाय कार्यं प्रसादये त्वाम् अहम् ईशम् ईड्यम् । पिते9व पुत्रस्य सखे9व सख्युः प्रियः प्रियाया7र्हसि देव सोढुम् ॥ BhG_11.44 ॥ यस्मात् त्वं सर्वस्य पिता पूज्यतमो गुरुश् च कारुण्या3दि-गुणैश् च सर्वा1धिको ऽसि, तस्मात् त्वाम् ईशम् ईड्यं प्रणम्य प्रणिधाय च कायं, प्रसादये; यथा कृता1पराधस्या7पि पुत्रस्य, यथा च सख्युः, प्रणाम-पूर्वं प्रार्थितः पिता वा सखा वा प्रसीदति; तथा त्वं परम-कारुणिकः प्रियाय मे सर्वं सोढुम् अर्हसि ॥ BhGR_11.44 ॥ अदृष्ट-पूर्वं हृषितो ऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तद् एव मे दर्शय देव रूपं प्रसीद देवे3श जगन्-निवास ॥ BhG_11.45 ॥ अदृष्ट-पूर्वम् --- अत्यद्भुतम् अत्युग्रं च तव रूपं दृष्ट्वा हृषितो ऽस्मि प्रीतो ऽस्मि । भयेन प्रव्यथितं च मे मनः । अतस् तद् एव तव सुप्रसन्नं रूपं मे दर्शय । प्रसीद देवे3श जगन्-निवास --- मयि प्रसादं कुरु, देवानां ब्रह्मा3दीनाम् apã8श, निखिल-जगद्-आश्रय-भूत ॥ BhGR_11.45 ॥ किरीटिनं गदिनं चक्र-हस्तम् इच्छामि त्वां द्रष्टुम् अहं तथै9व । तेनै7व रूपेण चतुर्-भुजेन सहस्र-बाहो भव विश्व-मूर्ते ॥ BhG_11.46 ॥ तथै9व पूर्ववत्, किरीटिनं गदिनं चक्र-हस्तं त्वां द्रष्टुम् इच्छामि । अतस् तेनै7व पूर्व-सिद्धेन चतुर्-भुजेन रूपेण युक्तो भव । सहस्र-बाहो विश्व-मूर्ते इदानीं सहस्र-बाहुत्वेन विश्व-शरीरत्वेन दृश्यमान-रूपस् त्वं तेनै7व रूपेण युक्तो भवे7त्य्-अर्थः ॥ BhGR_11.46 ॥ श्री-भगवान् उवाच --- मया प्रसन्नेन तवा7र्जुने7दं रूपं परं दर्शितम् आत्म-योगात् । तेजो-मयं विश्वम् अनन्तम् आद्यं यन् मे त्वद्-अन्येन न दृष्ट-पूर्वम् ॥ BhG_11.47 ॥ यन् मे तेजो-मयं तेजसां राशिः; विश्वं विश्वा3त्म-भूतम्, अनन्तम् अन्त-रहितम्; प्रदर्शना1र्थम् इदम्; आदि-मध्या1न्त-रहितम्; आद्यम् मद्-व्यतिरिक्तस्य कृत्स्नस्या8दि-भूतम्, त्वद्-अन्येन केना7पि न दृष्ट-पूर्वं रूपम् --- तद् इदं प्रसन्नेन मया मद्-भक्ताय ते दर्शितम्; आत्म-योगाद् अत्मनस् सत्य-संकल्पत्व-योगात् ॥ BhGR_11.47 ॥ अनन्य-भक्ति-व्यतिरिक्तैः सर्वैर् अप्य् उपायैर् यथावद् अवस्थितो ऽहं द्रष्टुं न शक्य इत्य् आह --- न वेद-यज्ञा1ध्ययनैर् न दानैर् न च क्रियाभिर् न तपोभिर् उग्रैः । एवं-रूपश् शक्य अहं नृ-लोके द्रष्टुं त्वद्-अन्येन कुरु-प्रवीर ॥ BhG_11.48 ॥ एवं-रूपो यथावद् अवथितो ऽहं मयि भक्तिमतस् त्वत्तो ऽन्येन ekà1न्त-भक्ति-रहितेन केना7पि पुरुषेण वेद-यज्ञा3दिभिः केवलैर् द्रष्टुं न शक्यः ॥ BhGR_11.48 ॥ मा ते व्यथा मा च विमूढ-भावो दृष्ट्वा रूपं घोरम् ईदृङ् ममे7दम् । व्यपेत-भीः प्रीत-मनाः पुनस् त्वं तद् एव मे रूपम् इदं प्रपश्य ॥ BhG_11.49 ॥ ईदृश-घोर-रूप-दर्शनेन ते या व्यथा, यश् च विमूढ-भावो वर्तते, तद्-उभयं मा भूत्; त्वया अभ्यस्त-पूर्वम् एव सौम्यं रूपं दर्शयामि, तद् eve7दं मम रूपं प्रपश्य ॥ BhGR_11.49 ॥ सञ्जय उवाच --- इत्य् अर्जुनं वासु-देवस् तथो9क्त्वा स्वकं रूपं दर्शयाम् आस भूयः । आश्वासयाम् आस च भीतम् एनं भूत्वा पुनस् सौम्य-वपुर् महा4त्मा ॥ BhG_11.50 ॥ एवं पाण्डु-तनयं भगवान् वसु-देव-सूनुर् उक्त्वा भूयः स्वकीयम् एव चतुर्-भुजं रूपं दर्शयाम् आस; अपरिचित-रुप-दर्शनेन भीतम् एनं पुनर् अपि परिचित-सौम्य-वपुर् भूत्वा आश्वासयाम् आस च, महा4त्मा सत्य-सङ्कल्पः । अस्य सर्वे3श्वरस्य परम-पुरुषस्य परस्य ब्रह्मणो जगद्-उपकृति-मर्त्यस्य वसु-देव-सूनोश् चतुर्-भुजम् एव स्वकीयं रूपम्; कंसाद् भीत-वसु-देव-प्रार्थनेन आकंस-वधाद् भुज-द्वयम् उपसंहृतं पश्चाद् आविष्कृतं च । "जातो ऽसि देव देवे3श शङ्ख-चक्र-गदा-धर । दिव्यं रूपम् इदं देव प्रसादेनो7प्संहर ॥ ..... उपसंहर विश्वा3त्मन् रूपम् एतच् चतुर्-भुजम्" इति हि प्रार्थितम् । शिशु-पालस्या7पि द्विषतो ऽनवरत-भावना-विषयश् चतुर्-भुजम् एव वसु-देव-सूनो रूपम्, "उदार-पीवर-चतुर्-बाहुं शङ्ख-चक्र-गदा-धरम्" इति । अतः पार्थेना7त्र तेनै7व रूपेण चतुर्-भुजने7त्य् उच्यते ॥ BhGR_11.50 ॥ अर्जुन उवाच --- दृष्ट्वे9दं मानुषं रूपं तव सौम्यं जना1र्दन । इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ BhG_11.51 ॥ अनवधिका1तिशय-सौन्दर्य-सौकुमार्य-लावण्या3दि-युक्तं तवै7và7साधारणं मनुष्यत्व-संस्थान-संस्थितम् अतिसौम्यम् इदं तव रूपं दृष्ट्वा इदानीं स-चेतास् संवृत्तो ऽस्मि; प्रकृतिं गतश् च ॥ BhGR_11.51 ॥ श्री-भगवान् उवाच --- सु-दुर्-दर्शम् इदं रूपं दृष्टवान् असि यन् मम । देवा अप्य् अस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः ॥ BhG_11.52 ॥ मम इदं सर्वस्य प्रशासने ऽवस्थितं सर्वा3स्रयं सर्व-कारण-भूतं रूपं यद् दृष्टवान् असि, तत् सुदुर्दर्शं न केना7पि द्रष्टुं शक्यम् । अस्य रूपस्य देवा अपि नित्यं दर्शन-काङ्क्षिणः, न तु दृष्टवन्तः ॥ BhGR_11.52 ॥ कुत इत्य् अत्र आह --- nà7हं वेदैर् न तपसा न दानेन न ce7ज्यया । शक्य एवं-विधो द्रष्टुं दृष्टवान् असि माम् यथा ॥ BhG_11.53 ॥ भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्-तप ॥ BhG_11.54 ॥ वेदैर् अध्यापन-प्रवचना1ध्ययन-श्रवण-जप-विषयैः, याग-दान-होम-तपोभिश् च मद्-भक्ति-विरहितैः केवलैः यथावद् अवस्थितो ऽहं द्रष्टुम् अशक्यः । अनन्यया तु भक्त्या तत्त्वतश् शास्त्रैर् ज्ञातुं तत्त्वतस् साक्षात्कर्तुं, तत्त्वतः प्रवेष्टुं च शक्यः । तथा च श्रुतिः, "nà7यम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यम् एवै7ष वृणुते तेन लभ्यस् तस्यै7ष आत्मा विवृणुते तनूं स्वाम्" इति ॥ BhGR_11.53,54 // मत्-कर्म-कृन् मत्-परमो मद्-भक्तस् सङ्ग-वर्जितः । निर्वैरस् सर्व-भूतेषु यः स माम् एति पाण्डव ॥ BhG_11.55 ॥ वेदा1ध्ययना3दीनि सर्वाणि कर्माणि मद्-आराधन-रूपाणी7ति यः करोति, स मत्-कर्म-कृत् । मत्-परमः --- सर्वेषाम् आरम्भाणाम् अहम् एव परमो1द्देश्यो यस्य, स मत्-परमः । मद्-भक्तः --- अत्यर्थ-मत्-प्रियत्वेन मत्-कीर्तन-स्तुति-ध्याना1र्चन-प्रणामा3दिभिर् विना आत्म-धारणम् अलभमानो मद्-एक-प्रयोजनतया यः सततं तानि करोति, स मद्-भक्तः । सङ्ग-वर्जितः मद्-एक-प्रियत्वेने7तर-सङ्गम् असहमानः । निर्वैरस् सर्व-भूतेषु --- मत्-संश्लेष-वियोगै1क-सुख-दुःख-स्व-भावत्वात् स्व-दुःखस्य svà1पराधन-निमित्तत्वा1नुसंधानाच् च सर्व-भूतानां परम-पुरुष-पर-तन्त्रत्वा1नुसंधानाच् च सर्व-भूतेषु वैर-निमित्ता1भावात् तेषु निर्वैरः । य एवं भूतः, स माम् इति मां यथावद् अवस्थितं प्राप्नोति; निरस्ता1विद्या4द्य्-अशेष-दोष-गन्धो मद्-ekà1नुभवो भवती7त्य्-अर्थः ॥ BhGR_11.55 ॥ ******************** ADHYAYA 12 ******************** भक्ति-योग-निष्ठानां प्राप्य-भूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुशा1इश्वर्यं साक्षात्कर्तु-कामाया7र्जुनाय अनवधिका1तिशय-कारुण्या1उदार्य-सौशील्या3दि-गुण-सागरेण सत्य-संकल्पेन भगवता svà1इश्वर्यं यथावद् अवस्थितं दर्शितम्; उक्तं च तत्त्वतो भगवज्-ज्ञान-दर्शन-प्राप्तीनाम् ऐकान्तिका3त्यन्तिक-भगवद्-भक्त्य्-एक-लभ्यत्वम् । अननतरम् आत्म-प्राप्ति-साधन-भूताद् अत्मो1पासनाद् भक्ति-रूपस्य भगवद्-उपासनस्य स्व-साध्य-निष्पादने शैघ्र्यात् सु-सुखो1पादानत्वाच् च श्रैष्ठ्यम्, भगवद्-उपासनो1पायश् च, तद्-अशक्तस्या7क्षर-निष्ठता, तद्-अपेक्षिताश् co7च्यन्ते । भगवद्-उपासनस्य प्राप्य-भूतो1पास्य-श्रैष्ठ्याच् श्रैष्ठ्यं तु, "योगिनाम् अपि सर्वेषां मद्-गतेना7न्तरात्मना । श्रद्धावान् भजते यो माम् स मे युक्ततमो मतः ॥ BhGR_12." इत्य् अत्रो7क्तम् । एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते । ये cà7प्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ॥ BhG_12.1 ॥ एवम् --- "मत्-कर्म-कृत्" इत्य्-आदिनो9क्तेन प्रकारेण, सतत-युक्ताः भगवन्तं त्वाम् एव परं प्राप्यं मन्वानाः ये भक्ताः, त्वाम् सकल-विभूति-युक्तम् अनवधिका1तिशय-सौन्दर्य-सौशील्य-सार्वज्ञ्य-सत्य-संकल्पत्वा3द्य्-अनन्त-गुण-सागरं परिपूर्णम् उपासते, ये cà7प्य् अक्षरं प्रत्यग्-आत्म-स्व-रूपम् तद् एव च अव्यक्तं चक्षुर्-आदि-करणा1नभिव्यक्त-स्व-रूपम् उपासते; तेषाम् उभयेषां के योग-वित्तमाः --- के स्व-साध्यं प्रति शीघ्र-गामिन इत्य्-अर्थः, "भवामि न चिरात् पार्थ" इति उत्तरत्र योग-वित्तमत्वं शैघ्र्य-विषयम् इति हि व्यञ्जयिष्यते ॥ BhGR_12.1 ॥ श्री-भगवान् उवाच --- मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते । श्रद्धया परयो9पेतास् ते मे युक्ततमाः मताः ॥ BhG_12.2 ॥ अत्यर्थ-मत्-प्रियत्वेन मनो मय्य् आवेश्य श्रद्धया परयो9पेताः नित्य-युक्ताः नित्य-योगं काङ्क्षमाणाः ये माम् उपासते --- प्राप्य-विषयं मनो मय्य् आवेश्य ये माम् उपासत इत्य्-अर्थः --- ते युक्ततमाः --- मां सुखेना7चिरात् प्राप्नुवन्ती7त्य्-अर्थः ॥ BhGR_12.2 ॥ ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते । सर्वत्र-गम् अचिन्त्यं च कूट-स्थम् अचलं ध्रुवम् ॥ BhG_12.3 ॥ सन्नियम्ये7न्द्रिय-ग्रामं सर्वत्र सम-बुद्धयः । ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥ BhG_12.4 ॥ क्लेशो ऽधिकतरस् तेषाम् अव्यक्ता1सक्त-चेतसाम् । अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ BhG_12.5 ॥ ये तु अक्षरम् प्रत्यग्-आत्म-स्व-रूपम्, अनिर्देश्यम् देहाद् अन्यतया देवा3दि-शब्दा1निर्देश्यम् तत एव चक्षुर्-आदि-करणा1नभिव्यक्तम्, सर्वत्र-गम् अचिन्त्यं च --- सर्वत्र देवा3दि-देहेषु वर्तमानम् अपि तद्-विसजातीयतया तेन तेन रूपेण चिन्तयितुम् अनर्हम्, तत एव कूट-स्थम् सर्व-साधारणम् --- तत् तद् देवा3द्य्-असाधारणा3कारा1संबद्धम् इत्य्-अर्थः --- अपरिणामित्वेन svà1साधारणा3कारान् न चलति न च्यवत इत्य् अचलम्, तत एव ध्रुवम्, नित्यम् । सन्नियाम्ये1न्द्रिय-ग्रामम् चक्षुर्-आदिकम् इन्द्रिय-ग्रामं सर्वं स्व-व्यापारेभ्यस् सम्यङ्-नियम्य, सर्वत्र सम-बुद्धयः सर्वत्र देवा3दि-विषमा3कारेषु देहेष्व् अवस्थितेष्व् आत्मसु ज्ञानै1kà3कारतया सम-बुद्धयः, तत एव सर्व-भूत-हिते रताः सर्व-भूता1हित-रहितत्वान् निवृत्ताः । सर्व-भूता1हित-रहितत्वं ह्य् आत्मनो देवा3दि-विषमा3कारा1भिमान-निमित्तम् । य एवम् अक्षरम् उपासते, ते ऽपि मां प्राप्नुवन्त्य् एव --- मत्-समाना3कारम् असंसारिणम् आत्मानं प्राप्नुवन्त्य् eve7त्य्-अर्थः । "मम साधर्म्यम् आगताः" इति हि वक्ष्यते । श्रूयते च, "निरञ्जनः परमं साम्यम् उपैति" इति । तथा अक्षर-शब्द-निर्दिष्टात् कूट-स्थाद् अन्यत्वं परस्य ब्रह्मणो वक्ष्यते, "कूट-स्थो ऽक्षर उच्यते । उत्तमः पुरुषस् त्व् अन्यः" इति । "अथ परा यया तद् अक्षरम् अधिक्गम्यते" इत्य् अक्षर-विद्यायां तु अक्षर-शब्द-निर्दिष्टं परम् एव ब्रह्म, भूत-योनित्वा3देः /तेषाम् अव्यक्ता1सक्त-चेतसां क्लेशस् त्व् अधिकतरः । अव्यक्ता हि गतिः अव्यक्त-विषया मनो-वृत्तिः देहवद्भिः देहा3tmà1भिमान-युक्तैः दुःखेना7वाप्यते । देहवन्तो हि देहम् एव आत्मानं मन्यन्ते ॥ BhGR_12.3,4,5 // भगवन्तम् उपासीनानां युक्ततमत्वं सुव्यक्तम् आह --- ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः । अनन्येनै7व योगेन मां ध्यायन्त उपासते ॥ BhG_12.6 ॥ तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् । भवामि न चिरात् पार्थ मय्य् आवेशित-चेतसाम् ॥ BhG_12.7 ॥ ये तु लौकिकानि देह-यात्रा2शेष-भूतानि, देह-धारणा1र्थानि च अशना3दीनि कर्माणि, वैदिकानि च यग-दान-होम-तपः-प्रभृतीनि सर्वाणि सकारणानि so1द्देश्यानि अध्यात्म-चेतसा मयि संन्यस्य, मत्-पराः मद्-एक-प्राप्याः, अनन्येनै7व योगेन अनन्य-प्रयोजनेन योगेन मां ध्यायन्त उपासते ध्याना1र्चन-प्रणाम-स्तुति-कीर्तना3दीनि स्वयम् evà7त्यर्थ-प्रियाणि प्राप्य-समानि कुर्वन्तो माम् उपासत इत्य्-अर्थः । तेषां मत्-प्राप्ति-विरोधितया मृत्यु-भूतात् संसारा3ख्यात् सागराद् अहम् अचिरेणै7व कालेन समुद्धर्ता भवामि ॥ BhGR_12.6,7 // मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥ BhG_12.8 ॥ अतो ऽतिशयित-पुरुषा1र्थत्वात् सुलभत्वाद् अचिर-लभ्यत्वाच् च मय्य् एव मन आधत्स्व मयि मनस्-समाधानं कुरु । मयि बुद्धिं निवेशय अहम् एव परम-प्राप्य इत्य् अध्यवसायं कुरु । अत ऊर्ध्वं मय्य् एव निवसिष्यसि । अहम् एव परम-प्राप्य इत्य् अध्यवसाय-पूर्वक-मनो-निवेशना1नन्तरम् एव मयि निवसिष्यसी7त्य्-अर्थः ॥ BhGR_12.8 ॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यास-योगेन ततो माम् इच्छा0प्तुं धनञ्-जय ॥ BhG_12.9 ॥ अथ सहसइ9व मयि स्थिरं चित्तं समाधातुं न शक्नोषि, ततो ऽभ्यास-योगेन माम् आप्तुम् इच्छ स्वाभाविका1नवधिका1तिशय-सौन्दर्य-सौशील्य-सौहार्द-वात्सल्य-कारुण्य-माधुर्य-गाम्भीर्या1उदार्य-शैर्य-वीर्य-पराक्रम-सार्वज्ञ्य-सत्य-कामत्व-सत्य-संकल्पत्व-सर्वे3श्वरत्व-सकल-कारणत्वा3द्य्-असंख्येय-गुण-सागरे निखिल-हेय-प्रत्यनीके मयि निरतिशय-प्रेम-गर्भ-स्मृत्य्-अभ्यास-योगेन स्थिरं चित्त-समाधानं लब्ध्वा मां प्राप्तुम् इच्छ ॥ BhGR_12.9 ॥ अभ्यासे ऽप्य् असमर्थो ऽसि मत्-कर्म-परमो भव । मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥ BhG_12.10 ॥ अथै7वं-विध-स्मृत्य्-अभ्यासे ऽप्य् असमर्थो ऽसि, मत्-कर्म-परमो भव । मदीयानि कर्माण्य् आलय-निर्माणो1द्योन-करण-प्रदीपा3रोपण-मार्जना1भ्युक्षणो1पलेपन-पुष्पा3हरण-पूजा-प्रवर्तन-नाम-संकीर्तन-प्रदक्षिण-स्तुति-नमस्कारा3दीनि; तानि अत्यर्थ-प्रियत्वेना8चर । अत्यर्थ-प्रियत्वेन मद्-अर्थं कर्माणि कुर्वन्न् अपि अचिराद् अभ्यास-योग-पूर्विकां मयि स्थिरां चित्त-स्थितिं लब्ध्वा मत्-प्राप्ति-रूपां सिद्धिम् अवाप्स्यसि ॥ BhGR_12.10 ॥ अथै7तद् अप्य् अशक्तो ऽसि कर्तुं मद्-योगम् आश्रितः । सर्व-कर्म-फल-त्यागं ततः कुरु यता3त्मवान् ॥ BhG_12.11 ॥ अथ मद्-योगम् आश्रित्यै7तद् अपि कर्तुं न शक्नोषि --- मद्-गुणा1नुसन्धान-कृत-मद्-एक-प्रियत्वा3कारं भक्ति-योगम् आश्रित्य भक्ति-योगा1ङ्कुर-रूपम् एतन् मत्-कर्मा7पि कर्तुं न शक्नोषि, ततो ऽक्षर-योगम् आत्म-स्व-भावा1नुसन्धान-रूपं पर-भक्ति-जननं पूर्व-षट्को1दितम् आश्रित्य तद्-उपायतया सर्व-कर्म-फल-त्यागं कुरु । मत्-प्रियत्वेन मद्-एक-प्राप्यता-बुद्धिर् हि प्रक्षीणा1शेष-पापस्यै7व जायते । यता3त्मवान् यत-मनस्कः । ततो ऽनभिसंहित-फलेन मद्-आराधन-रूपेणा7नुष्ठितेन कर्मणा सिद्धेना8त्म-ध्यानेन निवृत्ता1विद्या4दि-सर्व-तिरोधाने मच्-छेषतै2क-स्व-रूपे प्रत्यग्-आत्मनि साक्षात्कृते सति मयि परा भक्तिः स्वयम् evo7त्पद्यते । तथा च वक्ष्यते, "स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः" इत्य् आरभ्य, "विमुच्य निर्ममश् शान्तो ब्रह्म-भूयाय कलपते । ब्रह्म-भूतः प्रसन्ना3त्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम्" इति ॥ BhGR_12.11 ॥ श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते । ध्यानात् कर्म-फल-त्यागः त्यागाच् छान्तिर् अनन्तरम् ॥ BhG_12.12 ॥ अत्यर्थ-प्रीति-विरहितात् कर्कश-रूपात् स्मृत्य्-अभ्यासाद् अक्षर-याथात्म्या1नुसन्धान-पूर्वकं तद्-आपरोक्ष्य-ज्ञानम् एव आत्म-हितत्वेन विशिष्यते । आत्मा3परोक्ष्य-ज्ञानाद् अप्य् अनिष्पन्न-रूपात् तद्-उपाय-भूता3त्म-ध्यानम् evà8त्म-हितत्वे विशिष्यते । तद्-ध्यानाद् अप्य् अनिष्पन्न-रूपात् तद्-उपाय-भूतं फल-त्यागेना7नुष्ठितं कर्मै7व विशिष्यते । अनभिसंहित-फलाद् अनुष्ठितात् कर्मणो ऽनन्तरम् एव निरस्त-पापतया मनसश् शान्तिर् भविष्यति; शान्ते मनसि आत्म-ध्यानं संपत्स्यते; ध्यानाच् च तद्-आपरोक्ष्यम्; तद्-आपरोक्ष्यात् परा भक्तिः --- इति भक्ति-योगा1भ्यासा1शक्तस्या8त्म-निष्ठै9व श्रेयसी । आत्म-निष्ठस्या7पि अशान्त-मनसो निष्ठा-प्राप्तये अन्तर्गता3त्म-ज्ञाना1नभिसंहित-फल-कर्म-निष्ठै9व श्रेयसी9त्य्-अर्थः ॥ BhGR_12.12 ॥ अनभिसंहित-फल-कर्म-निष्ठस्यो7पादेयान् गुणान् आह --- अद्वेष्टा सर्व-भूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः सम-दुःख-सुखः क्षमी ॥ BhG_12.13 ॥ सन्तुष्टस् सततं योगी यता3त्मा दृढ-निश्चयः । मय्य् अर्पित-मनो-बुद्धिर् यो मद्-भक्तः स मे प्रियः ॥ BhG_12.14 ॥ अद्वेष्टा सर्व-भूतानाम् --- विद्विषताम् अपकुर्वताम् अपि सर्वेषां भूतानाम् अद्वेष्टा --- मद्-अपराधा1नुगुणम् ईश्वर-प्रेरितान्य् एतानि भूतानि द्विषन्त्य् अपकुर्वन्ति ce7त्य् अनुसन्दधानः; तेषु द्विषत्सु अप्कुर्वत्सु च सर्व-भूतेषु मैत्रीं मतिं कुर्वन् मैत्रः, तेष्व् एव दुःखितेषु करुणां कुर्वन् करुणः, निर्ममः देहे1न्द्रियेषु तत्-संबन्धिषु च निर्ममः, निरहङ्कारः देहा3tmà1भिमान-रहितः, तत एव सम-दुःख-सुखः सुख-दुःखा3गमयोः साङ्कल्पिकयोः हर्षो1द्वेग-रहितः, क्षमी स्पर्श-प्रभवयोर् अवर्जनीययोर् अपि तयोर् विकार-रहितः, संतुष्टः यदृच्छो2पनतेन येन केना7पि देह-धारण-द्रव्येण संतुष्टः, सततं योगी सततं प्रकृति-वियुक्ता3tmà1नुसन्धान-परः, यता3त्मा नियमित-मनो-वृत्तिः, दृढ-निश्चयः अध्यात्म-शास्त्रो1दितेष्व् अर्थेषु दृढ-निश्चयः, मय्य् अर्पित-मनो-बुद्धिः भगवान् वासे-देव evà7नभिसंहित-फलेना7नुष्ठितेन कर्मणा आराध्यते, आराधितश् च मम आत्मा3परोक्ष्यं साधयिष्यती7ति मय्य् अर्पित-मनो-बुद्धिः, य एवं-भूतो मद्-भक्तः --- एवं कर्म-योगेन मां भजमानो यः, स मे प्रियः ॥ BhGR_12.13 ॥14// यस्मान् no7द्विजते लोको लोकान् no7द्विजते च यः । हर्षा1मर्ष-भयो1द्वेगैर् मुक्तो यः स च मे प्रियः ॥ BhG_12.15 ॥ यस्मात् कर्म-निष्ठात् पुरुषान् निमित्त-भूताल् लोको no7द्विजते --- यो लोको1द्वेग-करं कर्म किञ्चिद् अपि न करोती7त्य्-अर्थः । लोकाच् च निमित्त-भूताद् यो no7द्विजते --- यम् उद्दिश्य सर्व-लोको no7द्वेग-करं कर्म करोति; सर्वा1विरोधित्व-निश्चयात् । अत एव कञ्चन प्रति हर्षेण, कञ्चन प्रति अमर्षेण, कञ्चन प्रति भयेन, कञ्चन प्रति उद्वेगेन मुक्तः; एवं-भूतो यः, सो ऽपि मम प्रियः ॥ BhGR_12.15 ॥ अनपेक्षः शुचिर् दक्ष उदासीनो गत-व्यथः । सर्वा3रम्भ-परित्यागी यो मद्-भक्तः स मे प्रियः ॥ BhG_12.16 ॥ अनपेक्षः आत्म-व्यतिरिक्ते कृत्स्ने वस्तुन्य् अनपेक्षः, शुचिः शास्त्र-विहित-द्रव्य-वर्धित-कायः, दक्षः --- शास्त्रीय-क्रियो2पादान-समर्थः, अन्यत्रो7दासीनः, गन-व्यथः शास्त्रीय-क्रिया-निर्वृत्तौ अवर्जनीय-शीतो1ष्ण-पुरुष-स्पर्शा3दि-दुःखेषु व्यथा-रहितः, सर्वा3रम्भ-परित्यागी शास्त्रीय-व्यतिरिक्त-सर्व-कर्मा3रम्भ-परित्यागी, य एवं-भूतो मद्-भक्तः, स मे प्रियः ॥ BhGR_12.16 ॥ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभा1शुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥ BhG_12.17 ॥ यो न हृष्यति --- यन् मनुष्याणां हर्ष-निमित्तं प्रिय-जातम्, तत् प्राप्य यः कर्म-योगी न हृष्यति; यच् cà7प्रियम्, तत् प्राप्य न द्वेष्टि; यच् च मनुष्याणां शोक-निमित्तं भार्या-पुत्र-वित्त-क्षया3दिकम्, तत् प्राप्य न शोचति; तथा-विधम् अप्राप्तं च न काङ्क्षति; शुभा1शुभ-परित्यागी पापवत् पुण्यस्या7पि बन्ध-हेतुत्वा1विशेषाद् उभय-परित्यागी । य एवं-भूतो भक्तिमान्, स मे प्रियः ॥ BhGR_12.17 ॥ समश् शत्रौ च मित्रे च तथा माना1वमानयोः । शीतो1ष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥ BhG_12.18 ॥ तुल्य-निन्दा-स्तुतिर् मौनी संतुष्टो येन केनचित् । अनिकेतः स्थिर-मतिर् भक्तिमान् मे प्रियो नरः ॥ BhG_12.19 ॥ "अद्वेष्टा सर्व-भूतानाम्" इत्य्-आदिना शत्रु-मित्रा3दिषु द्वेषा3दि-रहितत्वम् उक्तम्; अत्र तेषु सन्निहितेष्व् अपि सम-चित्तत्वं ततो ऽप्य् अतिरिक्तो विशेष उच्यते । आत्मनि स्थिर-मतित्वेन निकेतना3दिष्व् असक्त इत्य् अनिकेतः; तत एव माना1वमाना3दिष्व् अपि समः; य एवं-भूतो भक्तिमान्, स मे प्रियः ॥ BhGR_12.18 ॥19// अस्माद् आत्म-निष्ठाद् भक्ति-योग-निष्ठस्य श्रैष्ठ्यं प्रतिपादयन् यथो2पक्रमम् उपसंहरति --- ये तु धर्म्या1मृतम् इदं यथो2क्तं पर्युपासते । श्रद्दधाना मत्-परमा भक्तास् ते ऽतीव मे प्रियाः ॥ BhG_12.20 ॥ धर्म्यं cà7मृतं ce7ति धर्म्या1मृतम्, ये तु प्राप्य-समं प्रापकं भक्ति-योगम्, यथो2क्तम् --- "मय्य् आवेश्य मनो ये màm"ity-आदिनो9क्तेन प्रकारेण उपासते; ते भक्ताः अतितरां मम प्रियाः ॥ BhGR_12.20 ॥ ******************** ADHYAYA 13 ******************** पूर्वस्मिन् षट्के परम-प्राप्यस्य परस्य ब्रह्मणो भगवतो वासु-देवस्य प्राप्त्य्-उपाय-भूत-भक्ति-रूप-भगवद्-उपासना1ङ्ग-भूतं प्राप्तुः प्रत्यग्-आत्मनो याथात्म्य-दर्शनं ज्ञान-योग-कर्म-योग-लक्षण-निष्ठा-द्वय-साध्यम् उक्तम् । मध्यमे च परम-प्राप्य-भूत-भगवद्-तत्त्व-याथात्म्य-तन्-माहात्म्य-ज्ञान-पूर्वका1इकान्तिका3त्यन्तिक-भक्ति-योग-निष्ठा प्रतिपादिता । अतिशयिता1इश्वर्या1पेक्षाणाम् आत्म-कैवल्य-मात्रा1पेक्षाणां च भक्ति-योगस् तत्-तद्-अपेक्षित-साधनम् इति co7क्तम् । इदानीम् उपरितने षट्के प्रकृति-पुरुष-तत्-संसर्ग-रूप-प्रपञ्चे3श्वर-तद्-याथात्म्य-कर्म-ज्ञान-भक्ति-स्व-रूप-तद्-उपादान-प्रकाराश् च षट्क-द्वयो1दिता विशोध्यन्ते । तत्र तावत् त्रयो-दशे देहा3त्मनोः स्व-रूपम्, देह-याथात्म्य-शोधनम्, देह-वियुक्ता3त्म-प्राप्त्य्-उपायः, विविक्ता3त्म-स्व-रूप-संशोधनम्, तथा-विधस्या8त्मनश् cà7चित्-संबन्ध-हेतुः, ततो विवेका1नुसन्धान-प्रकारश् co7च्यते/ श्री-भगवान् उवाच --- इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते । एतद् यो वेत्ति तं प्राहुः क्षेत्र-ज्ञ इति तद्-विदः ॥ BhG_13.1 ॥ इदं शरीरम् देवो ऽहम्, मनुष्यो ऽहम्, स्थूलो ऽहम्, कृशो ऽहम् इति आत्मनो भोक्त्रा सह सामानाधिकरण्येन प्रतीयमानं भोक्तुर् आत्मनो ऽर्था1न्तर-भूतस्य भोग-क्षेत्रम् इति शरीर-याथात्म्य-विद्भिर् अभिधीयते । एतद् अवयवशः संघात-रूपेण च, इदम् अहं वेद्मी7ति यो वेत्ति, तं वेद्य-भूताद् अस्माद् वेदितृत्वेना7र्था1न्तर-भूतम्, क्षेत्र-ज्ञ इति तद्-विदः आत्म-याथात्म्य-विदः प्राहुः । यद्य् अपि देह-व्यतिरिक्त-घटा3द्य्-अर्था1नुसन्धान-वेलायां "देवो ऽहम्, मनुष्यो ऽहं घटा3दिकं जानामि" इति देह-सामानाधिकरण्येन ज्ञातारम् आत्मानम् अनुसन्धत्ते, तथा9पि देहा1नुभव-वेलायां देहम् अपि घटा3दिकम् इव "इदम् अहं वेद्मि" इति वेद्यतया वेदिता9नुभवती7ति वेदितुर् आत्मनो वेद्यतया शरीरम् अपि घटा3दिवद् अर्था1न्तर-भूतम् । तथा घटा3der iva vedya-भूताच् छरीराद् अपि वेदिता क्षेत्र-ज्ञो ऽर्था1न्तर-भूतः । सामानाधिकरण्येन प्रतीतिस् तु वस्तुतश् शरीरस्य गोत्वा3दिवद् अत्म-विशेषणतै9क-स्व-भावतया तद्-अपृथक्-सिद्धेर् उपपन्ना । तत्र वेदितुर् असाधारणा3कारस्य चक्षुर्-आदि-करणा1विषयत्वाद् योग-संस्कृत-मनो-विषयत्वाच् च प्रकृति-सन्निधानाद् एव मूढाः प्रकृत्य्-आकारम् एव वेदितारं पश्यन्ति, तथा च वक्ष्यति, "उत्क्रामन्तं स्थितं và9पि भुञ्जानं वा गुणा1न्वितम् । विमूढा nà7नुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः" इति ॥ BhGR_13.1 ॥ क्षेत्र-ज्ञं cà7पि मां विद्धि सर्व-क्षेत्रेषु भारत । क्षेत्र-क्षेत्र-ज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥ BhG_13.2 ॥ देव-मनुष्या3दि-सर्व-क्षेत्रेषु वेदितृत्वा3कारं क्षेत्र-ज्ञं च मां विद्धि --- मद्-आत्मकं विद्धि; क्षेत्र-ज्ञं cà7pã7ति अपि-शब्दात् क्षेत्रम् अपि मां विद्धी7त्य् उक्तम् इति गम्यते । यथा क्षेत्रं क्षेत्र-ज्ञ-विशेषणतै2क-स्व-भावतया तद्-अपृथक्-सिद्धेः तत्-सामानाधिकरण्येनै7व निर्देश्यम्, तथा क्षेत्रं क्षेत्र-ज्ञं च मद्-विशेषणतै2क-स्व-भावतया मद्-अपृथक्-सिद्धेः मत्-सामानाधिकरण्येनै7व निर्देश्यौ विद्धि । पृथिव्य्-आदि-संघात-रूपस्य क्षेत्रस्य क्षेत्र-ज्ञस्य च भगवच्-छरीरतै2क-स्व-रूपतया भगवद्-आत्मकत्वं श्रुतयो वदन्ति, "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति स त आत्मा9न्तर्याम्य् अमृतः" इत्य् आरभ्य, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा9न्तर्याम्य् अमृतः" इत्य् आद्याः । इदम् evà7न्तर्यामितया सर्व-क्षेत्र-ज्ञानाम् आत्मत्वेना7वस्थानं भगवतः तत्-सामानाधिकरण्येन व्यपदेश-हेतुः । "अहम् आत्मा गुडाकेश सर्व-भूता3शय-स्थितः", "न तद् अस्ति विना यत् स्यान् मया भूतं चरा1चरम्" ,"विष्टभ्या7हम् इदं कृत्स्नम् ekà1ंशेन स्थितो जगत्" इति पुरस्ताद् उपरिष्टाच् cà7भिधाय, मध्ये सामानाधिकरण्येन व्यपदिशति, "आदित्यानाम् अहं विष्णुः" इत्य्-आदिना । यद् इदं क्षेत्र-क्षेत्र-ज्ञयोः विवेक-विषयं तयोर् मद्-आत्मकत्व-विषयं च ज्ञानम् उक्तम्, तद् evo7पादेयं ज्ञानम् इति मम मतम् । केचिद् आहुः --- "क्षेत्र-ज्ञं cà7पि मां विद्धि" इति सामानाधिकरण्येनै7कत्वम् अवगम्यते । ततश् ce7श्वरस्यै7व सतो ऽज्ञानात् क्षेत्र-ज्ञत्वम् इव भवती7त्य् अभ्युपगन्तव्यम् । तन्-निवृत्त्य्-अर्थश् cà7यम् एकत्वो1पदेशः । अनेन च आप्ततम-भगवद्-उपदेशेन, "रज्जुर् एषा न सर्पः" इत्य् आप्तो1पदेशेन सर्पत्व-भ्रम-निवृत्तिवत् क्षेत्र-ज्ञत्व-भ्रमो निवर्तते --- इति । ते प्रष्टव्याः --- अयम् उपदेष्टा भगवान् वासु-देवः परमे3श्वरः किम् आत्म-याथात्म्य-साक्षात्कारेण निवृत्ता1ज्ञानः उत ne7ति । निवृत्ता1ज्ञानश् चेत्, निर्विशेष-चिन्-मात्रै1क-स्व-रूपे आत्मनि अन्य-तद्-रूपा1ध्यासा1संभावनया कौन्तेया3दि-भेद-दर्शनं, तान् प्रत्य् उपदेशा3दि-व्यापाराश् च न संभवन्ति । अथा8त्म-साक्षात्कारा1भावाद् अनिवृत्ता1ज्ञानः, न तर्ह्य् अज्ञत्वाद् evà8त्म-ज्ञानो1पदेश-संभवः; "उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः" इति ह्य् उक्तम् । अत एवम् आदि-वादा अनाकलित-श्रुति-स्मृती1तिहास-पुराण-न्याय-स्व-वाग्-विरोधैर् अज्ञानिभिर् जगन्-मोहनाय प्रवर्तिता इत्य् अनादरणीयाः । अत्रे7दं तत्त्वम् --- अचिद्-वस्तुनश् चिद्-वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन ce8शितृत्वेन च स्व-रूप-विवेकम् आहुः काश्चन श्रुतयः, "अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् cà7न्यो मायया सन्निरुद्धः", "मायां तु प्रकृतिं विद्यान् मायिनं तु महे4श्वरं", "क्षरं प्रधानम् अमृता1क्षरं हरः क्षरा3त्मानाव् ईशते देव एकः" --- अमृता1क्षरं हरः इति भोक्ता निर्दिश्यते; प्रधानम् आत्मनो भोग्यत्वेन हरती7ति हरः --- "स कारणं करणा1धिपा1धिपो न cà7स्य कश्चिञ् जनिता न cà7धिपः", "प्रधान-क्षेत्र-ज्ञ-पतिर् गुणे3शः", "पतिं विश्वस्या8tme3श्वरं शाश्वतं शिवम् अच्युतम्", "j¤à1ज्ञौ द्वाव् अजाव् ईश्-अनीशौ", "नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्", "भोक्ता भोग्यं प्रेरितारं च मत्वा", "पृथग्-आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेना7मृतत्वम् एति", "तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति", "अजाम् एकां लोहित-शुक्ल-कृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजो ऽन्यः" इत्य्-आद्याः । अत्रा7पि, "अहङ्कार itã7यं मे भिन्ना प्रकृतिर् अष्टधा । अपरे9यम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां", "सर्व-भूतानि कौन्त्तेय प्रकृतिं यान्ति मामिकाम् । कल्प-क्षये पुनस् तानि कल्पा3दौ विसृजाम्य् अहम् ॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥ ..... मया9ध्यक्षेण प्रकृतिस् सूयते सचरा1चरम् । हेतुना9नेन कौन्तेय जगद् धि परिवर्तते ॥ BhGR_13.", "प्रकृतिं पुरुषं cai7व विद्ध्य् अनादी उभाव् अपि", "मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवस् सर्व-भूतानां ततो भवति भारत" इति । जगद्-योनि-भूतं महद् ब्रह्म मदीयं प्रकृत्य्-आख्यं भूत-सूक्ष्मम् अचिद्-वस्तु यत्, तस्मिन् चेतना3ख्यं गर्भं संयोजयामि; ततो मत्-सङ्कल्प-कृताच् चिद्-अचित्-संसर्गाद् एव देवा3दि-स्थावरा1न्तानाम् अचिन्-मिश्राणां सर्व-भूतानां संभवो भवती7त्य्-अर्थः । एवं भोक्तृ-भोग्य-रूपेणा7वस्थितयोः सर्वा1वस्था1वस्थितयोश् चिद्-अचितोः परम-पुरुष-शरीरतया तन्-नियाम्यत्वेन तद्-अपृथक्-स्थितिं परम-पुरुषस्य cà8त्मत्वम् आहुः काश्चन श्रुतयः, "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति" इत्य् आरभ्य, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा9न्तर्याम्य्-अमृताः" इति; तथा, "यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्य् आरभ्य, यो ऽक्षरम् अन्तरे सञ्चरन् यस्या7क्षरं शरीरं यम् अक्षरं न वेद", "यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युश् शरीरं यं मृत्युर् न वेद एष सर्व-भूता1न्तरा3tmà9पहत-पाप्मा दिव्यो देव एको नारायण", --- अत्र मृत्यु-शब्देन तमश्-शब्द-वाच्यं सूक्ष्मा1वस्थम् अचिद्-वस्त्व् अभिधीयते, अस्याम् evo7पनिषदि, "अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते" इति वचनात् --- "अन्तः-प्रविष्टश् शास्ता जनानां सर्वा3त्मा" इति च । एवं सर्वा1वस्था2वस्थित-चिद्-अचिद्-वस्तु-शरीरतया तत्-प्रकारः परम-पुरुष एव कार्या1वस्थ-कारणा1वस्थ-जगद्-रूपेणा7वस्थित itã7मम् अर्थं ज्ञापयितुं काश्चन श्रुतयः कार्या1वथं कारणा1वथं च जगत् स eve7त्य् आहुः, "सद् एव सोम्ये7दम् अग्र आसीद् एकम् evà7द्वितीयम्", "तद् ऐक्षत बहु स्यां प्रजायेये7ति । तत् तेजो ऽसृजत" इत्य् आरभ्य, "सन्-मूलास् सोम्ये7मास् सर्वाः प्रजास् सद्-आयतनास् सत्-प्रतिष्ठा", "ऐतद्-आत्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि श्वेत-केतो" इति । तथा, "सो ऽकामयत, बहु स्यां प्रजायेये7ति । स तपो ऽतप्यत, स तपस् तप्त्वा, इदं सर्वम् असृजत" इत्य् आरभ्य, "सत्यं cà7मृतं च सत्यम् अभवत्" इति । अत्रा7पि श्रुत्य्-अन्तर-सिद्धिश् चिद्-अचितोः परम-पुरुषस्य च स्व-रूप-विवेकः स्मारितः, "हन्ता7हम् इमास् तिस्रो देवता अनेन जीवेना8त्मना9नुप्रविश्य नाम-रूपे व्याकरवाणि", "तत् सृष्ट्वा, तद् evà7नुप्रविशत्, तद्-अनुप्रविश्य, सच् च त्यच् cà7भवत् ..... विज्ञानं cà7विज्ञानं च सत्यं cà7नृतं च सत्यम् अभवत्" इति च । एवं-भूतम् एव नाम-रूप-व्याकरणम्, "तद् dhe7दं तर्ह्य् अव्याकृतम् आसीत्, तन्-नाम-रूपाभ्यां व्याक्रियत" इत्य् अत्रा7प्य् उक्तम् । अतः कार्या1वस्थः कारणा1वस्थश् च स्थूल-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरः परम-पुरुष eve7ति, कारणात् कार्यस्या7नन्यत्वेन कारण-विज्ञानेन कार्यस्य ज्ञाततयै9क-विज्ञानेन सर्व-विज्ञानं च समीहितम् उपपन्नतरम् । "हन्ता7हम् इमास् तिस्रो देवता अनेन जीवेना8त्मना9नुप्रविश्य नाम-रूपे व्याकरवाणि" इति, "तिस्रो देवताः" इति सर्वम् अचिद्-वस्तु निर्दिश्य तत्र svà3त्मक-जीवा1नुप्रवेशेन नाम-रूप-व्याकरण-वचनात् सर्वे वाचकाः शब्दाः अचिज्-जीव-विशिष्ट-परमा3त्मन एव वाचका इति कारणा1वस्थ-परमा3त्म-वाचिना शब्देन कार्य-वाचिनः शब्दस्य सामानाधिकरण्यं मुख्य-वृत्तम् । अतः स्थूल-सूक्ष्म-चिद्-अचित्-प्रकारं ब्रह्मै7व कार्यं कारणं ce7ति ब्रह्मो1पादानं जगत् । सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं ब्रह्मै7व कारणम् इति जगतो ब्रह्मो1पादानत्वे ऽपि संघातस्यो7पादानत्वेन चिद्-अचितोर् ब्रह्मणश् च स्व-भावा1सङ्करो ऽप्य् उपपन्नतरः । यथा शुक्ल-कृष्ण-रक्त-तन्तु-संघातो1पादानत्वे ऽपि चित्र-पटस्य तत्-तत्-तन्तु-प्रदेश एव शौक्ल्या3दि-संबन्ध इति कार्या1वस्थायाम् अपि न सर्वत्र वर्ण-सङ्करः --- तथा चिद्-अचिद्-ईश्वर-संघातो1पादानत्वे ऽपि जगतः कार्या1वस्थायाम् अपि भोक्तृत्व-भोग्यत्व-नियन्तृत्वा3द्य्-असङ्करः । तन्तूनां पृथक्-स्थिति-योग्यानाम् एव पुरुषे1च्छया कदाचित् संहतानां कारणत्वं कार्यत्वं च; इह तु चिद्-अचितोस् सर्वा1वस्थयोः परम-पुरुष-शरीरत्वेन तत्-प्रकारतयै9व पदा1र्थत्वात् तत्-प्रकारः परम-पुरुष एव कराण कार्यं च; स एव सर्वदा सर्व-शब्द-वाच्य इति विशेषः । स्व-भाव-भेदस् तद्-असङ्करश् च तत्र cà7त्र च तुल्यः । एवं च सति परस्य ब्रह्मणः कार्या1नुप्रवेशे ऽपि स्व-रूपा1न्यथा-भावा1भावाद् अविकृतत्वम् उपपन्नतरम् । स्थूला1वस्थस्य नाम-रूप-विभाग-विभक्तस्य चिद्-अचिद्-वस्तुनः आत्मतया9वस्थानात् कार्यत्वम् अप्य् उपपन्नम् । अवस्था2न्तरा3पत्तिर् एव हि कार्यता । निर्गुण-वादाश् च परस्य ब्रह्मणो हेय-गुण-संबन्धा1भावाद् उपपद्यन्ते । "अपहत-पाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः" इति हेय-गुणान् प्रतिषिध्य, "सत्य-कामस् सत्य-सङ्कल्पः" इति कल्याण-गुण-गणान् विदधती9यं श्रुतिर् एव अन्यत्र सामान्येना7वगतं गुण-निषेधं हेय-गुण-विषयं व्यवस्थापयति । ज्ञान-स्व-रूप ब्रह्म इति वादश् च सर्व-ज्ञस्य सर्व-शक्तेर् निखिल-हेय-प्रत्यनीक-कय्लाण-गुणा3करस्य ब्रह्मणः स्व-रूपं ज्ञानै1क-निरूपणीयं स्व-प्रकाशतया ज्ञान-स्व-रूपं ce7त्य् अभ्युपगमाद् उपपन्नतरः । "यस् सर्व-ज्ञः सर्व-वित्", "परा9स्य शक्तिर् विविधै9व श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च, "विज्ञातारम् अरे केन विजानीयात्" इत्य्-आदिकाः ज्ञातृत्वम् आवेदयन्ति । "सत्यं ज्ञानम्" इत्य्-आदिकाश् च ज्ञानै1क-निरूपणीयतया स्व-प्रकाशतया च ज्ञान-स्व-रूपताम् । "सो ऽकामयत बहु स्याम्", "तद् ऐक्षत बहु स्याम्", "तन् नाम-रूपाभ्याम् एव व्याक्रियत" इति ब्रह्मै7व स्व-सङ्कल्पाद् विचित्र-स्थिर-त्रस-रूपतया नाना-प्रकारम् अवस्थितम् इति तत्-प्रत्यनीका1ब्रह्मा3त्मक-वस्तु-नानात्वम् अतत्त्वम् इति प्रतिषिध्यते, "मृत्युः स मृत्युम् आप्नोति य इह नाने9व पश्यति ..... ne7ह नाना9स्ति किञ्चन", "यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति । यत्र त्व् अस्य सर्वम् आत्मै9và7भूत् तत् केन कं पश्येत्" इत्य्-आदिना । न पुनः, "बहु स्यां प्रजायेय" इत्य्-आदि-श्रुति-सिद्धं स्व-सङ्कल्प-कृतं ब्रह्मणो नाना-नाम-रूप-भाक्त्वेन नाना-प्रकारत्वम् अपि निषिध्यते । "यत्र त्व् अस्य सर्वम् आत्मै9và7भूत्" इति निषेध-वाक्या3रम्भे च तत् स्थापितम्, "सर्वं तं परा-दाद् यो ऽन्यतरा8त्मनस् सर्वं वेद", "तस्य एतस्य महतो भूतस्य निश्श्वसितम् एतद् यद् ऋग्-वेदः" इत्य्-आदिना । एवं चिद्-अचिद्-ईश्वराणां स्व-रूप-भेदं स्व-भाव-भेदं च वदन्तीनां कार्य-कारण-भावं कार्य-कारणयोर् अनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनाम् अविरोधः, चिद्-अचितोः परमा3त्मनश् च सर्वदा शरीरा3त्म-भावं शरीर-भूतयोः कारण-दशायां नाम-रूप-विभागा1नर्ह-सूक्ष्म-दशा4पत्तिं कार्य-दशायां च तद्-अर्ह-स्थूल-दशा3पत्तिं वदन्तीभिः श्रुतिभिर् एव ज्ञायत इति ब्रह्मा1ज्ञान-वादस्या7उपाधिक-ब्रह्म-भेद-वादस्य अन्यस्या7पि अपन्याय-मूलस्य सकल-श्रुति-विरुद्धस्य न कथंचिद् अप्य् अवकाशो दृश्यत इत्य् अलम् अतिविस्तरेण ॥ BhGR_13.2 ॥ तत् क्षेत्रं यच् च यादृक् च यद्-विकारि यतश् च यत् । स च यो यत्-प्रभावश् च तत् समासेन मे शृणु ॥ BhG_13.3 ॥ तत् क्षेत्रं यच् च --- यद् द्रव्यम्, यादृक् च येषाम् आश्रय-भूतम्, यद्-विकारि ये cà7स्य विकाराः, यतश् च --- यतो हेतोर् इदम् उत्पन्नम्; यस्मै प्रयोजनायो7त्पन्नम् इत्य्-अर्थः, यत् --- यत्-स्व-रूपं ce7दम्, स च यः --- स च क्षेत्र-ज्ञो यः यत्-स्व-रूपः, यत्-प्रभावश् च ये cà7स्य प्रभावाः, तत् सर्वम्, समासेन संक्षेपेण मत्तः शृणु ॥ BhGR_13.3 ॥ ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् । ब्रह्म-सूत्र-पदैश् cai7व हेतुमद्भिर् विनिश्चितैः ॥ BhG_13.4 ॥ तद् इदं क्षेत्र-क्षेत्र-ज्ञ-याथात्म्यम् ऋषिभिः पराशरा3दिभिः बहुधा बहु-प्रकारं गीतम् --- "अहं त्वम् च तथा9न्ये च भूतैर् उह्याम पार्थिव । गुण-प्रवाह-पतितो भूत-वर्गो ऽपि yà9त्ययम् ॥ कर्म-वश्या गुणा ह्य् एते सत्त्वा3द्याः पृथिवी-पते । अविद्या-सञ्चितं कर्म तच् cà7शेषेषु जन्तुषु ॥ आत्मा शुद्धो ऽक्षरश् शान्तो निर्गुणः प्रकृतेः परः ॥ BhGR_13."; तथा, "पिण्डः पृथक् यतः पुंसः शिरः-पाण्य्-आदि-लक्षणः । ततो ऽहम् इति कुत्रै7तां संज्ञां राजन् करोम्य् अहम्"; तथा च, "किं त्वम् एतच्-छिरः किं नु उरस्तव तथो9दरम् । किम् उ पादा3दिकं त्वं वै तवै7तत् किं मही-पते ॥ समस्ता1वयवेभ्यस् त्वं पृथक् भूय व्यवस्थितः । को ऽहम् इत्य् एव निपुणो भूत्वा चिन्तय पार्थिव ॥ BhGR_13." इति । एवं विविक्तयोर् द्वयोः वासु-देवा3त्मकत्वं cà8हुः, "इन्द्रियाणि मनो बुद्धिस् सत्त्वं तेजो बलं धृतिः । वासुदेवा3त्मकान्य् आहुः क्षेत्रं क्षेत्र-ज्ञम् एव च ॥ BhGR_13." इति । छन्दोभिर् विविधैः पृथक् --- पृथग्-विधैश् छन्दोभिश् च ऋग्-यजुस्-सामा1थर्वभिः देहा3त्मनोः स्व-रूपं पृथग् गीतम् --- "तस्माद् वा एतस्माद् आत्मन आकाशस् संभूतः । आकाशाद् वायुः । वायोर् अग्निः । अग्नेर् आपः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्यो ऽन्नम् । अन्नात् पुरुषः । स वा एष पुरुषो ऽन्न-रस-मयः" इति शरीर-स्व-रूपम् अभिधाय तस्माद् अन्तरं प्राण-मयं तस्माच् cà7न्तरं मनो-मयम् अभिधाय, "तस्माद् वा एतस्माद् मनो-मयाद् अन्यो ऽन्तर आत्मा विज्ञान-मयः" इति क्षेत्र-ज्ञ-स्व-रूपम् अभिधाय, "तस्माद् वा एतस्माद् विज्ञान-मयाद् अन्यो ऽन्तर आत्मा0नन्द-मयः" इति क्षेत्र-ज्ञस्या7प्य् अन्तरा3त्मतया आनन्न्द-मयः परमा3tmà9भिहितः । एवम् ऋक्-सामा1थर्वसु च तत्र तत्र क्षेत्र-क्षेत्र-ज्ञयोः पृथग्-भावस् तयोर् ब्रह्मा3त्मकत्वं च सुस्पष्टं गीतम् । ब्रह्म-सूत्र-पदैश् cai7व --- ब्रह्म-प्रतिपादन-सूत्रा3ख्यैः पदैः शारीरक-सूत्रैः, हेतुमद्भिः हेय-युक्तैः, विनिश्चितैः निर्णया1न्तैः; "न वियद् अश्रुतेः" इत्य्-आरभ्य क्षेत्र-प्रकार-निर्णय उक्तः । "nà8त्मा श्रुतेर् नित्यत्वाच् च ताभ्यः" इत्य्-आरभ्य क्षेत्र-ज्ञ-याथात्म्य-निर्णय उक्तः । "परात् तु तच्-छ्रुतेः" इति भगवत्-प्रवर्त्यत्वेन भगवद्-आत्मकत्वम् उक्तम् । एवं बहुधा गीतं क्षेत्र-क्षेत्र-ज्ञ-याथात्म्यं मया संक्षेपेण सुस्पष्टम् उच्यमानं शृण्व् इत्य्-अर्थः ॥ BhGR_13.4 ॥ महा-भूतान्य् अहङ्कारो बुद्धिर् अव्यक्तम् एव च । इन्द्रियाणि दशै7कं च पञ्च ce7न्द्रिय-गोचराः ॥ BhG_13.5 ॥ इच्छा द्वेषः सुखं दुःखं संघातश् चेतना3धृतिः । एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ॥ BhG_13.6 ॥ महा-भूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव ce7ति क्षेत्रा3रम्भक-द्रव्याणि; पृथिव्य्-अप्-तेजो-वाय्व्-आकाशाः महा-भूतानि, अहंकारो भूता3दिः, बुद्धिः महान्, अव्यक्तं प्रकृतिः; इन्द्रियाणि दशै7कं च पञ्च ce7न्द्रिय-गोचरा इति क्षेत्रा3श्रितानि तत्त्वानि; श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राणानि पञ्च ज्ञाने1न्द्रियाणि, वाक्-पाणि-पाद-पायू1पस्थानि पञ्च कर्मे1न्द्रियाणी7ति तानि दश, एकम् इति मनः; इन्द्रिय-गोचराश् च पञ्च शब्द-स्पर्श-रूप-रस-गन्धाः; इच्छा द्वेषस् सुखं दुःखम् इति क्षेत्र-कार्याणि क्षेत्र-विकारा उच्यन्ते; यद्य् apã7च्छा-द्वेष-सुख-दुःखान्य् आत्म-धर्म-भूतानि, तथा9प्य् आत्मनः क्षेत्र-संबन्ध-प्रयुक्तानी7ति क्षेत्र-कार्यतया क्षेत्र-विकारा उच्यन्ते । तेषां पुरुष-धर्मत्वम्, "पुरुषस् सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते" इति वक्ष्यते; संघातश् चेतना3धृतिः । आधृतिः आधारः सुख-दुःखे भुञ्जानस्य भोगा1पवर्गौ साधयतश् च चेतनस्या8धारतयो9त्पन्नो भूत-संघातः । प्रकृत्य्-आदि-पृथिव्य्-अन्त-द्रव्या3रब्धम् इन्द्रिया3श्रय-भूतम् इच्छा-द्वेष-सुख-दुःख-विकारि भूत-संघात-रूपं चेतन-सुख-दुःखो1पभोगा3धारत्व-प्रयोजनं क्षेत्रम् इत्य् उक्तं भवति; एतत् क्षेत्रं समासेन संक्षेपेण सकिवारं सकार्यम् उदाहृतम् ॥ BhGR_13.5,6 // अथ क्षेत्र-कार्येष्व् आत्म-ज्ञान-साधनतयो9पादेया गुणाः प्रोच्यन्ते --- अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् । आचार्यो1पासनं शौचं स्थैर्यम् आत्म-विनिग्रहः ॥ BhG_13.7 ॥ अमानित्वम् उत्कृष्ट-जनेष्व् अवधीरणा1रहितत्वम्; अदम्भित्वम् --- धार्मिकत्व-यशः-प्रयोजनतया धर्मा1नुष्ठानं दम्भः, तद्-रहितत्वम्; अहिंसा वाङ्-मनः-कायैः पर-पीडा1रहितत्वम्; क्षान्तिः परैः पीड्यमानस्या7पि तान् प्रति अविकृत-चित्तत्वम् । आर्जवम् परान् प्रति वाङ्-मनः-काय-प्रभृतीनाम् एक-रूपता; आचार्यो1पासनम् आत्म-ज्ञान-प्रदायिनि आचार्ये प्रणिपात-परिप्रश्न-सेवा4दि-निरतत्वम्; शौचं आत्म-ज्ञान-तत्-साधन-योग्यता मनो-वाक्-काय-गता शास्त्र-सिद्धा; स्तैर्यम् अध्यात्म-शास्त्रो1दिते ऽर्थे निश्चलत्वम्; आत्म-विनिग्रहः आत्म-स्व-रूप-व्यतिरिक्त-विषयेभ्यो मनसो निवर्तनम् ॥ BhGR_13.7 ॥ इन्द्रिया1र्थेषु वैराग्यम् अनहङ्कार एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषा1नुदर्शनम् ॥ BhG_13.8 ॥ इन्द्रिया1र्थेषु वैराग्यम् आत्म-व्यतिरिक्तेषु विषयेषु सदोषता2नुसंधानेनो7द्वेजनम्; अनहंकारः अनात्मनि देहे आत्मा1भिमान-रहितत्वम्; प्रदर्शना1र्थम् इदम्; अनात्मीयेष्व् आत्मीया1भिमान-रहितत्वं च विवक्षितम् । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषा1नुदर्शनम् सशरीरत्वे जन्म-मृत्यु-जरा-व्याधि-दुःख-रूपस्य दोषस्या7वर्जनीयत्वा1नुसंधानम् ॥ BhGR_13.8 ॥ असक्तिर् अनभिष्वङ्गः पुत्र-दार-गृहा3दिषु । नित्यं च सम-चित्तत्वम् इष्टा1निष्टो1पपत्तिषु ॥ BhG_13.9 ॥ असक्तिः आत्म-व्यतिरिक्त-परिग्रहेषु सङ्ग-रहितत्वम्; अनभिष्वङ्गः पुत्र-दार-गृहा3दिषु तेषु शास्त्रीय-कर्मो1पकरणत्वा1तिरेकेण श्लेष-रहितत्वम्; संकल्प-प्रभवेष्व् इष्टा1निष्टो1पनिपातेषु हर्षो1द्वेग-रहितत्वम् ॥ BhGR_13.9 ॥ मयि cà7नन्य-योगेन भक्तिर् अव्यभिचारिणी । विविक्त-देश-सेवित्वम् अरतिर् जन-संसदि ॥ BhG_13.10 ॥ मयि सर्वे3श्वरे च ऐकान्त्य-योगेन स्थिरा भक्तिः, जन-वर्जित-देश-वासित्वम्, जन-संसदि cà7प्रीतिः ॥ BhGR_13.10 ॥ अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञाना1र्थ-चिन्तनम् । एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ॥ BhG_13.11 ॥ आत्मनि ज्ञानम् अध्यात्म-ज्ञानम् तन्-निष्ठत्वम्, तत्त्व-ज्ञाना1र्थ-चिन्तनम् तत्त्व-ज्ञान-प्रयोजनं यच् चिन्तनं तन् निरतत्वम् इत्य्-अर्थः । ज्ञायते ऽनेना8tme9ति ज्ञानम्, आत्म-ज्ञान-साधनम् इत्य्-अर्थः; क्षेत्र-संबन्धिनः पुरुषस्या7मानित्वा3दिकम् उक्तं गुण-बृन्हम् evà8त्म-ज्ञानो1पयोगि, एतद्-व्यतिरिक्तं सर्वं क्षेत्र-कार्यम् आत्म-ज्ञान-विरोधी7ति अज्ञानम् ॥ BhGR_13.11 ॥ अथ एतद् यो वेत्ती7ति वेदितृत्व-लक्षणेनो7क्तस्य क्षेत्र-ज्ञस्य स्व-रूपं विशोध्यते --- ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वा9मृतम् अश्नुते । अनादि मत्-परं ब्रह्म न सत् तन् nà7सद् उच्यते ॥ BhG_13.12 ॥ अमानित्वा3दिभिः साधनैः ज्ञेयं प्राप्यं यत् प्रत्यग्-आत्म-स्व-रूपं तत् प्रवक्ष्यामि, यज् ज्ञात्वा जन्म-जरा-मरणा3दि-प्राकृत-धर्म-रहितम् अमृतम् आत्मानं प्राप्नोति; आदिर् यस्य न विद्यते, तद् अनादि; अस्य हि प्रत्यग्-आत्मन उत्पत्तिर् न विद्यते; तत evà7न्तो न विद्यते । श्रुतिश् च, "न जायते म्रियते वा विपश्चित्" इति, मत्-परम् अहं परो यस्य तन् मत्-परम् । "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्, जीव-भूताम्" इति ह्य् उक्तम् । भगवच्-छरीरतया भगवच्-छेषतै2क-रसं ह्य् आत्म-स्व-रूपम्; तथा च श्रुतिः, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् अत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति" इति, तथा, "स कारणं करणा1धिपा1धिपो न cà7स्य कश्चिञ् जनिता न cà7धिपः", "प्रधान-क्षेत्र-ज्ञ-पतिर् गुणे3शः" इत्य्-आदिका । ब्रह्म बृहत्त्व-गुण-योगि, शरीरा3der अर्था1न्तर-भूतम्, स्वतः शरीरा3दिभिः परिच्छेद-रहितं क्षेत्र-ज्ञ-तत्त्वम् इत्य्-अर्थः; "स cà7नन्त्याय कल्पते" इति हि श्रूयते; शरीर-परिच्छिन्नत्वम् अणुत्वं cà7स्य कर्म-कृतम् । कर्म-बन्धान् मुक्तस्या7नन्त्यम् । आत्मन्य् अपि ब्रह्म-शब्दः प्रयुज्यते, "स गुणान् समतीत्यै7तान् ब्रह्म-भूयाय कल्पते । ब्रह्मणो हि प्रतिष्ठा9हम् अमृतस्या7व्ययस्य च", "ब्रह्म-भूतः प्रसन्ना3त्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ BhGR_13." इति । न सत् तन् nà7सद् उच्यते कार्य-कारण-रूपा1वस्था-द्वय-रहिततया सद्-असच्-छब्दाभ्याम् आत्म-सव-रूपं no7च्यते । कार्या1वस्थायां हि देवा3दि-नाम-रूप-भाक्त्वेन सद् इत्य् उच्यते, तद्-अनर्हता कारणा1वस्थायाम् असद् इत्य् उच्यते । तथा च श्रुतिः, "असद् वा इदम् अग्र आसीत् । ततो वै सद् अजायत","तद् dhe7दं तर्ह्य् अव्याकृतम् आसीत् तन्-नाम-रूपाभ्यां व्याक्रियत" इत्य्-आदिका । कार्य-कारणा1वस्था-द्वया1न्वयस् त्व् आत्मनः कर्म-रूपा1विद्या-वेष्टन-कृतः, न स्व-रूप-कृत इति सद्-असच्-छब्दाभ्याम् आत्म-स्व-रूपं no7च्यते । यद्य् अपि "असद् वा इदम् अग्र आसीत्" इति कारणा1वस्थं परं ब्रह्मो7च्यते, तथा9पि नाम-रूप-विभागा1नर्ह-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं परं ब्रह्म कारणा1वस्थम् इति कारणा1वस्थायां क्षेत्र-क्षेत्र-ज्ञ-स्व-रूपम् अपि असच्-छब्द-वाच्यम्, क्षेत्र-ज्ञस्य sà9वस्था कर्म-कृते9ति परिशुद्ध-स्व-रूपं न सद्-असच्-छब्द-निर्देश्यम् ॥ BhGR_13.12 ॥ सर्वतः-पाणि-पादं तत् सर्वतो-'क्षि-शिरो-मुखम् । सर्वतश्-श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥ BhG_13.13 ॥ सर्वतः पाणि-पादं तत् परिशुद्धा3त्म-स्व-रूपं सर्वतः पाणि-पाद-कार्य-शक्तम्, तथा सर्वतो ऽक्षि-शिरो-मुखं सर्वतश् श्रुतिमत् सर्वतश् चक्षुर्-आदि-कार्य-कृत्, "अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः" इति परस्य ब्रह्मणो ऽपाणि-पादस्या7पि सर्वतः पाणि-पादा3दि-कार्य-कृत्त्वं श्रूयते । प्रत्यग्-आत्मनो ऽपि परिशुद्धस्य तत्-साम्या3पत्त्या सर्वतः पाणि-पादा3दि-कार्य-कृत्त्वं श्रुति-सिद्धम् एव । "तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति" इति हि श्रूयते । "इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः" इति च वक्ष्यते । लोके सर्वम् आवृत्य तिष्ठति लोके यद् वस्तु-जातं तत् सर्वं व्याप्य तिष्ठति, परिशुद्ध-स्व-रूपं देशा3दि-परिच्छेद-रहिततया सर्व-गतम् इत्य्-अर्थः ॥ BhGR_13.13 ॥ सर्वे1न्द्रिय-गुणा3भासं सर्वे1न्द्रिय-विवर्जितम् । असक्तं सर्व-भृच् cai7व निर्गुणं गुण-भोक्तृ च ॥ BhG_13.14 ॥ सर्वे1न्द्रिय-गुणा3भासम् सर्वे1न्द्रिय-गुणैर् आभासो यस्य तत् सर्वे1न्द्रिया3भासम् । इन्द्रिय-गुणा इन्द्रिय-वृत्तयः । इन्द्रिय-वृत्तिभिर् अपि विषयान् ज्ञतुं समर्थम् इत्य्-अर्थः । स्व-भावतस् सर्वे1न्द्रिय-विवर्जितम् विनै9ve7न्द्रिय-वृत्तिभिः स्वत एव सर्वं जानाती7त्य्-अर्थः । असक्तम् स्व-भावतो देवा3दि-देह-सङ्ग-रहितम्, सर्व-भृच् cai7व देवा3दि-सर्व-देह-भरण-समर्थं च; "स एकधा भवति त्रिधा भवति" इत्य्-आदि-श्रुतेः । निर्गुणम् तथा स्व-भावतस् सत्त्वा3दि-गुण-रहितम् । गुण-भोक्तृ च सत्त्वा3दीनां गुणानां भोग-समर्थं च ॥ BhGR_13.14 ॥ बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च । सूक्ष्मत्वात् तद् अविज्ञेयं दूर-स्थं cà7न्तिके च तत् ॥ BhG_13.15 ॥ पृथिव्य्-आदीनि भूतानि परित्यज्या7शरीरो बहिर् वर्तते; तेषाम् अन्तश् च वर्तते, "जक्षत् क्रीडन् रममाणः स्त्रीभिर् वा यानैर् वा" इत्य्-आदि-श्रुति-सिद्ध-स्वच्छन्द-वृत्तिषु । अचरं चरम् एव च --- स्व-भावतो ऽचरम्; चरम् च देहित्वे । सूक्ष्मत्वात् तद्-अविज्ञेयम् एवं सर्व-शक्ति-युक्तं सर्व-ज्ञां तद् अत्म-तत्त्वम् अस्मिन् क्षेत्रे वर्तमानम् अप्य् अतिसूक्ष्मत्वाद् देहात् पृथक्त्वेन संसारिभिर् अविज्ञेयम्, दूर-स्थं cà7न्तिके च तद् अमानित्वा3द्य्-उक्त-गुण-रहितानां विपरीत-गुणाणां पुंसां स्व-देहे वर्तमानम् अप्य् अतिदूर-स्थम्, तथा अमानित्वा3दि-गुणो1पेतानां तद् evà7न्तिके वर्तते ॥ BhGR_13.15 ॥ अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् । भूत-भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ BhG_13.16 ॥ देव-मनुष्या3दि-भूतेषु सर्वत्र स्थितम् आत्म-वस्तु वेदितृत्वै1kà3कारतया अविभक्तम् । अविदुषां देवा3द्य्-आकारेण "अयं देवो मनुष्यः" इति विभक्तम् इव च स्थितम् । देवो ऽहम्, मनुष्यो ऽहम् इति देह-सामानाधिकरण्येना7नुसन्धीयमानम् अपि वेदितृत्वेन देहाद् अर्था1न्तर-भूतं ज्ञातुं शक्यम् इति आदाव् उक्तम् एव, "एतद् यो वेत्ति" इति, इदानीं प्रकारा1न्तरैश् च ज्ञातुं शक्यम् इत्य् आज भूत-भर्तृ ce7ति । भूतानां पृथिव्य्-आदीनां देह-रूपेण संहतानां यद् भर्तृ, तद् भर्तव्येभ्यो भूतेभ्यो ऽर्था1न्तरं ज्ञेयम्; अर्था1न्तरम् इति ज्ञातुं शक्यम् इत्य्-अर्थः । तथा ग्रसिष्णु अन्ना3दीनां भौतिकानां ग्रसिष्णु, ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेना7र्था1न्त्र-भूतम् इति ज्ञातुं शक्यम् । प्रभविष्णु च प्रभव-हेतुश् च, ग्रस्तानाम् अन्ना3दीनाम् आकारा1न्तरेण परिणतानां प्रभ-हेतुः, तेभ्यो ऽर्था1न्तरम् इति ज्ञातुं शक्यम् इत्य्-अर्थः; मृत-शरीरे ग्रसन-प्रभवा3दीनाम् अदर्शनान् न भूत-संघात-रूपं क्षेत्रं ग्रसन-प्रभव-भरण-हेतुर् इति निश्चीयते ॥ BhGR_13.16 ॥ ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते । ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ॥ BhG_13.17 ॥ ज्योतिशाम् दीपा3दित्य-मणि-प्रभृतीनाम् अपि तद् एव ज्योतिः प्रकाशकम्, दीपा3दित्या3दीनाम् अप्य् आत्म-प्रभा-रूपं । ज्ञानम् एव प्रकाशकम् । दीपा3दयस् तु विषये1न्द्रिय-सन्निकर्ष-विरोधि-संतमस-निरसन-मात्रं कुर्वते । तावन् मात्रेण तेषां प्रकाशकत्वम् । तमसः परम् उच्यते । तमश्-शब्दः सूक्ष्मा1वस्थ-प्रकृति-वचनः । प्रकृतेः परम् उच्यत इत्य्-अर्थः । अतो ज्ञानं ज्ञेयं ज्ञानै1kà3कारम् इति ज्ञेयम् । तच् च ज्ञान-गम्यम् अमानित्वा3दिभिर् ज्ञान-साधनैर् उक्तैः प्राप्यम् इत्य्-अर्थः । हृदि सर्वस्य विष्ठितम् सर्वस्य मनुष्या3देः हृदि विशेषणा1वस्थितम् --- सन्निहितम् ॥ BhGR_13.17 ॥ इति क्षेत्रं तथा ज्ञानं ज्ञेयं co7क्तं समासतः । मद्-भक्त एतद् विज्ञाय मद्-भावायो7पपद्यते ॥ BhG_13.18 ॥ एवं "महा-भूतान्य् अहङ्कारः" इत्य्-आदिना "संघातश् चेतना3धृतिर्" इत्य्-अन्तेन क्षेत्र-तत्त्वं समासेनो7क्तम् । "अमानित्वम्" इत्य्-आदिना "तत्त्व-ज्ञाना1र्थ-चिन्तनम्" इत्य्-अन्तेन ज्ञातव्यस्या8त्म-तत्त्वस्य ज्ञान-साधनम् उक्तम् । "अनादि मत्-परम्" इत्य्-आदिना "हृदि सर्वस्य विष्ठितम्" इत्य्-अन्तेन ज्ञेयस्य क्षेत्र-ज्ञस्य याथात्म्यं च संक्षेपेणो7क्तम् । मद्-भक्तः एतत् क्षेत्र-याथात्म्यं, क्षेत्राद् विविक्ता3त्म-स्व-रूप-प्राप्त्य्-उपाय-याथात्म्यं क्षेत्र-ज्ञ-याथात्म्यं च विज्ञाय, मद्-भावायो7पपद्यते । मम यो भावः स्व-भावः, असंसारित्वम् असंसारित्व-प्राप्तये उपपन्नो भवती7त्य्-अर्थः ॥ BhGR_13.18 ॥ अथा7त्यन्त-विविक्त-स्व-भावयोः प्रकृत्य्-आत्मनोः संसर्गस्या7नादित्वं संसृष्टयोर् द्वयोः कार्य-भेदः संसर्ग-हेतुश् co7च्यते --- प्रकृतिं पुरुषं cai7व विद्ध्य् अनादी उभाव् अपि । विकारांश् च गुणांश् cai7व विद्धि प्रकृति-संभवान् ॥ BhG_13.19 ॥ प्रकृति-पुरुषौ उभौ अन्योन्य-संसृष्टौ अनादी इति विद्धि; बन्ध-हेतु-भूतान् विकारान् इच्छा-द्वेषा3दीन्, अमानित्वा3दिकांश् च गुणाम् मोक्ष-हेतु-भूतान् प्रकृति-संभवान् विद्धि । पुरुषेण संसृष्टे9यम् अनादि-काल-प्रवृत्ता क्षेत्रा3कार-परिणाता प्रकृतिः स्व-विकारैर् इच्छा-द्वेषा3दिभिः पुरुषस्य बन्धु-हेतुर् भवति; sai7và7मानित्वा3दिभिः स्व-विकारैः पुरुषस्या7पवर्ग-हेतुर् भवती7त्य्-अर्थः ॥ BhGR_13.19 ॥ कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते । पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ॥ BhG_13.20 ॥ कार्यं शरीरम्; कारणानि ज्ञान-कर्मा3त्मकानि स-मनस्कानी7न्द्रियाणि । तेषां क्रिया-कारित्वे पुरुषा1धिष्ठिता प्रकृतिर् एव हेतुः; पुरुषा1धिष्ठित-क्षेत्रा3कार-परिणत-प्रकृत्य्-आश्रयाः भोग-साधन-भूताः क्रिया इत्य्-अर्थः । पुरुषस्या7धिष्ठातृत्वम् एव; तद्-अपेक्षया, "कर्ता शास्त्रा1र्थवत्त्वात्" इत्य्-आदिकम् उक्तम्; शरीरा1धिष्ठान-प्रयत्न-हेतुत्वम् एव हि पुरुषस्य कर्तृत्वम् । प्रकृति-संसृष्टः पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुः, सुख-दुःखा1नुभवा3श्रय इत्य्-अर्थः ॥ BhGR_13.20 ॥ एवम् अन्योन्य-संसृष्टयोः प्रकृति-पुरुषयोः कार्य-भेद उक्तः; पुरुषस्य स्वतस् svà1नुभवै1क-सुखस्या7पि वैषयिक-सुख-दुःखो1पभोग-हेतुम् आह --- पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृति-जान् गुणान् । गुण-शब्दः स्व-कार्येष्व् औपचारिकः । स्वतस् svà1नुभवै1क-सुखः पुरुषः प्रकृति-स्थः प्रकृति-संसृष्टः, प्रकृति-जान् गुणान् प्रकृति-संसर्गो1पाधिकान् सत्त्वा3दि-गुण-कार्य-भूतान् सुख-दुःखा3दीन्, भुङ्क्ते अनुभवति । प्रकृति-संसर्ग-हेतुम् आह --- कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु ॥ BhG_13.21 ॥ पूर्व-पूर्व-प्रकृति-परिणाम-रूप-देव-मनुष्या3दि-योनि-विशेषेषु स्थितो ऽयं पुरुषस् तत्-तद्-योनि-प्रयुक्त-सत्त्वा3दि-गुण-मयेषु सुख-दुःखा3दिषु सक्तः तत्-साधन-भूतेषु पुण्य-पाप-कर्मसु प्रवर्तते; ततस् तत्-पुण्य-पाप-फला1नुभवाय सद्-असद्-योनिषु साध्व्-असाधुषु योनिषु जायते; ततश् च कर्मा8रभते; ततो जायते; यावद् अमानित्वा3दिकान् आत्म-प्राप्ति-साधन-भूतान् गुणान् सेवते, तावद् एव संसरति । तद् इदम् उक्तं कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इति ॥ BhGR_13.21 ॥ उपद्रष्टा9नुमन्ता च भर्ता भोक्ता महे4श्वरः । परमा3tme9ति cà7प्य् उक्तो देहे ऽस्मिन् पुरुषः परः ॥ BhG_13.22 ॥ अस्मिन् देहे ऽवस्थितो ऽयं पुरुषो देह-प्रवृत्त्य्-अनुगुण-सङ्कल्पा3दि-रूपेण देहस्यो7पद्रष्टा अनुमन्ता च भवति । तथा देहस्य भर्ता च भवति; तथा देह-प्रवृत्ति-जनित-सुख-दुःखयोर् भोक्ता च भवति । एवं देह-नियमनेन, देह-भरणेन, देह-शेषित्वेन च देहे1न्द्रिय-मनांसि प्रति महे4श्वरो भवति । तथा च वक्ष्यते, "शरीरं यद् अवाप्नोति यच् cà7प्य् उत्क्रामती8श्वरः । गृहीत्वै9तानि संयाति वायुर् गन्धान् ivà0शयात् ॥ BhGR_13." इति । अस्मिन् देहे देहे1न्द्रिय-मनांसि प्रति परमा3tme9ति cà7प्य् उक्तः । देहे मनसि च आत्म-शब्दो ऽनन्तरम् एव प्रयुज्यते, "ध्यानेना8त्मनि पश्यन्ति केचिद् आत्मानम् आत्मना" इति; अपि-शब्दान् महे4श्वर इत्य् अप्य् उक्त इति गम्यते; पुरुषः परः "अनादि मत्-परम्" इत्य्-आदिनो9क्तो ऽपरिच्छिन्न-ज्ञान-शक्तिर् अयं पुरुषो ऽनादि-प्रकृति-संबन्ध-कृत-गुण-सङ्गाद् एतद् देह-मात्र-महे4श्वरो देह-मात्र-परमा3त्मा च भवति ॥ BhGR_13.22 ॥ य एनं वेत्ति पुरुषं प्रकृतिं च गुणैस् सह । सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ॥ BhG_13.23 ॥ एनम् उक्त-स्व-भावं पुरुषम्, उक्त-स्व-भावां च प्रकृतिं वक्ष्यमाण-स्व-भाव-युक्तैः सत्त्वा3दिभिर् गुणैः सह, यो वेत्ति यथावद् विवेकेन जानाति, स सर्वथा देव-मनुष्या3दि-देहेष्व् अतिमात्र-क्लिष्ट-प्रकारेण वर्तमानो ऽपि, न भूयो ऽभिजायते न भूयः प्रकृत्या संसर्गम् अर्हति, अपरिच्छिन्न-ज्ञान-लकषणम् अपहत-पाप्मानम् आत्मानं तद्-देहा1वसान-समये प्राप्नोती7त्य्-अर्थः ॥ BhGR_13.23 ॥ ध्यानेना8त्मनि पश्यन्ति केचिद् आत्मानम् आत्मना । अन्ये साङ्ख्येन योगेन कर्म-योगेन cà7परे ॥ BhG_13.24 ॥ केचिन् निष्पन्न-योगाः आत्मनि शरीरे ऽवस्थितम् आत्मानम् आत्मना मनसा ध्यानेन योगेन पश्यन्ति । अन्ये च अनिष्पन्न-योगाः, सांख्येन योगेन ज्ञान-योगेन योग-योग्यं मनः कृत्वा आत्मानं पश्यन्ति । अपरे ज्ञान-योगा1नधिकारिणः, तद्-अधिकारिणश् च सुकरो1पाय-सक्ताः, व्यपदेश्याश् च कर्म-योगेना7न्तर्-गत-ज्ञानेन मनसो योग-योग्यताम् आपाद्य आत्मानं पश्यन्ति ॥ BhGR_13.24 ॥ अन्ये त्व् एवम् अजानन्तः श्रुत्वा9न्येभ्यश् च उपासते । ते ऽपि cà7तितरन्त्य् एव मृत्युं श्रुति-परायणाः ॥ BhG_13.25 ॥ अन्ये तु कर्म-योगा3दिषु आत्मा1वलोकन-साधनेष्व् अनधिकृताः अन्येभ्यः तत्त्व-दर्शिभ्यो ज्ञानिभ्यः श्रुत्वा कर्म-योगा3दिभिर् आत्मानम् उपासते; ते ऽप्य् आत्म-दर्शनेन मृत्युम् अतितरन्ति । ये श्रुति-परायणाः श्रवण-मात्र-निष्ठाः, एते च श्रवण-निष्ठाः पूत-पापाः क्रमेण कर्म-योगा3दिकम् आरभ्या7तितरन्त्य् एव मृत्युम् । अपि-शब्दाच् च पूर्व-भेदो ऽवगम्यते ॥ BhGR_13.25 ॥ अथ प्रकृति-संसृष्टस्या8त्मनो विवेका1नुसन्धान-प्रकारं वक्तुं सर्वं स्थावरं जङ्गमं च सत्त्वं चिद्-अचित्-संसर्ग-जम् इत्य् आह --- यावत् संजायते किञ्चित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्र-ज्ञ-संयोगात् तद् विद्धि भरत-र्षभ ॥ BhG_13.26 ॥ यावत् स्थावर-जङ्गमा3त्मना सत्त्वं जायते, तावत् क्षेत्र-क्षेत्र-ज्ञयोर् इतरे1तर-संयोगाद् एव जायते संयुक्तम् एव जायते, न त्व् इतरे1तर-वियुक्तम् इत्य्-अर्थः ॥ BhGR_13.26 ॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमे3श्वरम् । विनश्यत्स्व् a-विनश्यन्तं यः पश्यति स पश्यति ॥ BhG_13.27 ॥ एवम् इतरे1तर-युक्तेषु सर्वेषु भूतेषु देवा3दि-विषमा3काराद् वियुक्तं तत्र तत्र तत्-तद्-देहे1न्द्रिय-मनांसि प्रति परमे3श्वरत्वेन स्थितम् आत्मानं ज्ञातृत्वेन समाना1कारं तेषु देहा3दिषु विनश्यत्सु विनाशा1नर्ह-स्व-भावेना7विनश्यन्तं यः पश्यति, स --- पश्यति स आत्मानं यथावद् अवस्थितं पश्यति । यस् तु देवा3दि-विषमा3कारेणा8त्मानम् अपि विषमा3कारं जन्म-विनाशा3दि-युक्तं च पश्यति, स नित्यम् एव संसरती7त्य्-अभिप्रायः ॥ BhGR_13.27 ॥ समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् । न हिनस्त्य् आत्मना0त्मानं ततो याति परां गतिम् ॥ BhG_13.28 ॥ सर्वत्र देवा3दि-शरीरेषु तत्-तच्-छेषित्वेना8धारतया वियन्तृतया च स्थितम् ईश्वरम् आत्मानं देवा3दि-विषमा3कार-वियुक्तं ज्ञानै1kà3कारतया समं पश्यन् आत्मना मनसा, स्वम् आत्मानं न हिनस्ति रक्षति, संसारान् मोचयति । ततः तस्माज् ज्ञातृतया सर्वत्र समाना3कार-दर्शनात् परां गतिं याति; गम्यत इति गतिः; परं गन्तव्यं यथावद् अवस्थितम् आत्मानं प्राप्नोति; देवा3द्य्-आकार-युक्ततया सर्वत्र विषमम् आत्मानं पश्यन् आत्मानं हिनस्ति --- भव-जलधि-मध्ये प्रक्षिपति ॥ BhGR_13.28 ॥ प्रकृत्यै9व च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथा0त्मानम् अकर्तारं स पश्यति ॥ BhG_13.29 ॥ सर्वाणि कर्माणि, "कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते" इति पूर्वो1क्त-रीत्या प्रकृत्या क्रियमाणानी7ति यः पश्यति, तथा आत्मानं ज्ञाना3कारं अकर्तारं च यः पश्यति, तस्य प्रकृति-संयोगस् तद्-अधिष्ठानं तज्-जन्य-सुख-दुःखा1नुभवश् च कर्म-रूपा1ज्ञान-कृतानी7ति च यः पश्यति, स आत्मानं यथावद् अवस्थितं पश्यति ॥ BhGR_13.29 ॥ यदा भूत-पृथग्-भावम् एक-स्थम् अनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ BhG_13.30 ॥ प्रकृति-पुरुष-तत्त्व-द्वया3त्मकेषु देवा3दिषु सर्वेषु भूतेषु सत्सु तेषां देवत्व-मनुष्यत्व-ह्रस्वत्व-दीर्घत्वा3दि-पृथग्-भावम् एक-स्थम् एक-तत्त्व-स्थम् --- प्रकृति-स्थं यदा पश्यति, nà8त्म-स्थम्, तत एव प्रकृतित evo7त्तरो1त्तर-पुत्र-पौत्रा3दि-भेद-विस्तारं च यदा पश्यति, तदै9व ब्रह्म-संपद्यते अनवच्छिन्नं ज्ञानै1kà3कारम् आत्मानं प्राप्नोती7त्य्-अर्थः ॥ BhGR_13.30 ॥ अनादित्वान् निर्गुणत्वात् परमा3tmà9यम् अव्ययः । शरीर-स्थो ऽपि कौन्तेय न करोति न लिप्यते ॥ BhG_13.31 ॥ अयं परमा3त्मा देहान् निष्कृष्य स्व-स्व-भावेन निरूपितः, शरीर-स्थो ऽपि अनादित्वाद् अनारभ्यत्वाद् अव्ययः व्यय-रहितः, निर्गुणत्वात् सत्त्वा3दि-गुण-रहितत्वान् न करोति, न लिप्यते देह-स्व-भावैर् न लिप्यते ॥ BhGR_13.31 ॥ यद्य् अपि निर्गुणत्वान् न करोति, नित्य-संयुक्तो देह-स्व-भावैः कथं न लिप्यत इत्य् अत्रा8ह --- यथा सर्व-गतं सौक्ष्म्याद् आकाशं no7पलिप्यते । सर्वत्रा7वस्थितो देहे तथा0त्मा no7पलिप्यते ॥ BhG_13.32 ॥ यथा आकाशं सर्व-गतम् अपि सर्वैर् वस्तुभिस् संयुक्तम् अपि सौक्ष्म्यात् सर्व-वस्तु-स्व-भावैर् न लिप्यते, तथा आत्मा अतिसौक्ष्म्यात् सर्वत्र देव-मनुष्या3दौ देहे ऽवस्थितो ऽपि तत्-तद्-देह-स्व-भावैर् न लिप्यते ॥ BhGR_13.32 ॥ यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ BhG_13.33 ॥ यथै9क आदित्यः स्वया प्रभया कृत्स्नम् इमं लोकं प्रकाशयति, तथा क्षेत्रम् अपि क्षेत्री, "ममे7दं क्षेत्रम् ईदृशम्" इति कृत्स्नम् बहिर्-अन्तश् cà8-पाद-तल-मस्तकं स्वकीयेन ज्ञानेन प्रकाशयति । अतः प्रकाश्याल् लोकात् प्रकाशका3दित्यवद् वेदितृत्वेन वेद्य-भूताद् अस्मात् क्षेत्राद् अत्यन्त-विलक्षणो ऽयम् उक्त-लक्षण आत्मे9त्य्-अर्थः ॥ BhGR_13.33 ॥ क्षेत्र-क्षेत्र-ज्ञयोर् एवम् अन्तरं ज्ञान-चक्षुषा । भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् ॥ BhG_13.34 ॥ एवम् उक्तेन प्रकारेण क्षेत्र-क्षेत्र-ज्ञयोर् अन्तरं विशेषं विवेक-विषय-ज्ञाना3ख्येन चक्षुषा ये विदुः, भूत-प्रकृति-मोक्षं च, ते परं यान्ति निर्मुक्त-बन्धम् आत्मानं प्राप्नुवन्ति । मोक्ष्यते ऽनेने7ति मोक्षः, अमानित्वा3दिकं मोक्ष-साधनम् इत्य्-अर्थः; क्षेत्र-क्षेत्र-ज्ञयोर् विवेक-विषयेणो7क्तेन ज्ञानेन तयोर् विवेकं विदित्वा भूता3कार-परिणत-प्रकृति-मोक्षो1पायम् अमानित्वा3दिकं cà8गम्य य आचरन्ति, ते निर्मुक्त-बन्धाः स्वेन रूपेणा7वस्थितम् अनवच्छिन्न-ज्ञान-लक्षणम् आत्मानं प्राप्नुवन्ती7त्य्-अर्थः ॥ BhGR_13.34 ॥ ******************** ADHYAYA 14 ******************** त्रयो-दशे प्रकृति-पुरुषयोर् अन्या1न्य-संसृष्टयोः स्व-रूप-याथात्मयं विज्ञाय अमानित्वा3दिभिः भगवद्-भक्त्य्-अनुगृहीतैर् बन्धान् मुच्यत इत्य् उक्तम् । तत्र बन्ध-हेतुः पूर्व-पूर्व-सत्त्वा3दि-गुण-मय-सुखा3दि-सङ्ग इति cà7भिहितम्, "कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु" इति । अथे7दानीं गुणानां बन्ध-हेतुता-प्रकारः, गुण-निवर्तन-प्रकारश् co7च्यते । श्री-भगवान् उवाच --- परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् । यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥ BhG_14.1 ॥ परम् पूर्वो1क्ताद् अन्यत् प्रकृति-पुरुषा1न्तर्गतम् एव सत्त्वा3दि-गुण-विषयं ज्ञानं भूयः प्रवक्ष्यामि । तच् च ज्ञानं सर्वेषां प्रकृति-पुरुष-विषय-ज्ञानानाम् उत्तमम् । यज् ज्ञानं ज्ञात्वा सर्वे मुनयस् तन् मनन-शीलाः इतः संसार-बन्धात् परां सिद्धिं गताः परां परिशुद्धा3त्म-स्व-रूप-प्राप्ति-रूपां सिद्धिम् अवाप्ताः ॥ BhGR_14.1 ॥ पुनर् अपि तज् ज्ञानं फलेन विशिनष्टि --- इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे ऽपि no7पजायन्ते प्रलये न व्यथन्ति च ॥ BhG_14.2 ॥ इदम् वक्ष्यमाणं ज्ञानम् उपश्रित्य मम साधर्म्यम् आगताः मत्-साम्यं प्राप्ताः, सर्गे ऽपि no7पजायन्ते --- न सृजि-कर्मतां भजन्ते; प्रलये न व्यथन्ति च --- न च संहृति-कर्मताम् ॥ BhGR_14.2 ॥ अथ प्राकृतानां गुणानां बन्ध-हेतुता-प्रकारं वक्तुं सर्वस्य भूत-जातस्य प्रकृति-पुरुष-संसर्ग-जत्वं "यावत् संजायते किञ्चित्" इत्य् अनेनो7क्तं भगवता स्वेनै7व कृतम् इत्य् आह --- मम योनिर् महद्-ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवस् सर्व-भूतानां ततो भवति भारत ॥ BhG_14.3 ॥ कृत्स्नस्य जगतो योनि-भूतं मम महद्-ब्रह्म यत्, तस्मिन् गर्भं दधाम्य् अहम्; "भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहङ्कार itã7यं मे भिन्ना प्रकृतिर् अष्टधा ॥ अपरे9यम्" इति निर्दिष्टा अचेतन-प्रकृतिः महद्-अहङ्कारा3दि-विकाराणां कारणतया महद्-ब्रह्मे7त्य् उच्यते । श्रुताव् अपि क्वचित् प्रकृतिर् अपि ब्रह्मे7ति निर्दिश्यते, "यस् सर्व-ज्ञस् सर्व-विद् यस्य ज्ञान-मयं तपः । तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते" इति; "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूताम्" इति चेतन-पुञ्ज-रूपा या परा प्रकृतिर् निर्दिष्टा, se9ह सकल-प्राणि-बीजतया गर्भ-शब्देनो7च्यते । तस्मिन् अचेतने योनि-भूते महति ब्रह्मणि चेतन-पुञ्ज-रूपं गर्भं दधामि; अचेतन-प्रकृत्या भोग-क्षेत्र-भूतया भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन-प्रकृतिं संयोजयामी7त्य्-अर्थः । ततः तस्मात् प्रकृति-द्वय-संयोगान् मत्-संकल्प-कृतात् सर्व-भूतानां ब्रह्मा4दि-स्तम्ब-पर्यन्तानां संभवो भवति ॥ BhGR_14.3 ॥ कार्या1वस्थो ऽपि चिद्-अचित्-प्रकृति-संसर्गो मयै9व कृत इत्य् आह --- सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता ॥ BhG_14.4 ॥ सर्वासु देव-गन्धर्व-यक्ष-राक्षस-मनुष्य-पशु-मृग-पक्षि-सरीसृपा3दिषु योनिषु तत्-तन्-मूर्तयो याः संभवन्ति जायन्ते, तासां ब्रह्म महद् योनिः कारणम्; मया संयोजित-चेतन-वर्गा महद्-आदि-विशेषा1ntà1वस्था प्रकृतिः कारणम् इत्य्-अर्थः । अहं बीज-प्रदः पिता --- तत्र तत्र च तत्-तत्-कर्मा1नुगुण्येन चेतन-वर्गस्य संयोजकश् cà7हम् इत्य्-अर्थः ॥ BhGR_14.4 ॥ एवं सर्गा3दौ प्राचीन-कर्म-वशाद् अचित्-संसर्गेण देवा3दि-योनिषु जातानां पुनः पुनर् देवा3दि-भावेन जन्म-हेतुम् आह --- सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः । निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥ BhG_14.5 ॥ सत्त्व-रजस्-तमांसि त्रयो गुणाः प्रकृतेः स्व-रूपा1नुबन्धिनः स्व-भाव-विशेषाः प्रकाशा3दि-कार्यै1क-निरूपणीयाः प्रकृत्य्-अवस्थायाम् अनुद्भूताः तद्-विकारेषु महद्-आदिषु उद्भूताः महद्-आदि-विशेषा1न्तैर् आरब्ध-देव-मनुष्या3दि-देह-संबन्धिनम् एनं देहिनम्, अव्ययम् स्वतो गुण-संबन्धा1नर्हं देहे वर्तमानं निबध्नन्ति, देहे वर्तमानत्वो1पाधिना निबध्नन्ती7त्य्-अर्थः ॥ BhGR_14.5 ॥ सत्त्व-रजस्-तमसाम् आकारं बन्धन-प्रकारं cà8ह --- तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् । सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन cà7नघ ॥ BhG_14.6 ॥ तत्र सत्त्व-रजस्-तमस् तु सत्त्वस्य स्व-रूपम् ईदृशम् निर्मलत्वात् प्रकाशकम्; प्रकाश-सुखा3वरण-स्व-भाव-रहितता निर्मलत्वम्; प्रकाश-सुख-जननै1kà1न्त-स्व-भावतया प्रकाश-सुख-हेतु-भूतम् इत्य्-अर्थः । प्रकाशः वस्तु-याथात्म्या1वबोधः । अनामयम् आमया3ख्यं कार्यं न विद्यत इत्य् अनामयम्; अरोगता-हेतुर् इत्य्-अर्थः । एष सत्त्वा3ख्यो गुणो देहिनम् एनं सुख-सङ्गेन ज्ञान-सङ्गेन च बध्नाति पुरुषस्य सुख-सङ्गं ज्ञान-सङ्गं च जनयती7त्य्-अर्थः/ ज्ञान-सुखयोस् सङ्गे हि जाते तत्-साधनेषु लौकिक-वैदिकेषु प्रवर्तते; ततश् च तत्-फला1नुभव-साधन-भूतासु योनिषु जायत इति सत्त्वं सुख-ज्ञान-सङ्ग-द्वारेण पुरुषं बध्नाति । ज्ञान-सुख-जननं पुनर् अपि तयोस् सङ्ग-जननं च सत्त्वम् इत्य् उक्तं भवति ॥ BhGR_14.6 ॥ रजो रागा3त्मकं विद्धि तृष्णा-सङ्ग-समुद्भवम् । तन् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥ BhG_14.7 ॥ रजो रागा3त्मकम् राग-हेतु-भूतम् । रागः योषित्-पुरुषयोर् अन्या1न्य-स्पृहा । तृणा-सङ्ग-समुद्भवम् तृष्णा-सङ्गयोर् उद्भव-स्थानम् --- तृष्णा-सङ्ग-हेतु-भूतम् इत्य्-अर्थः । तृष्णा शब्दा3दि-सर्व-विषय-स्पृहा; सङ्गः पुत्र-मित्रा3दिषु संबन्धिषु संश्लेष-स्पृहा । तद् रजः देहिनं कर्मसु क्रियासु स्पृहा-जनन-द्वारेण निबध्नाति; क्रियासु हि स्पृहया याः क्रिया आरभते देही, ताश् च पुण्य-पाप-रूपा इति तत्-फला1नुभव-साधन-भूतासु योनिषु जन्म-हेतवो भवन्ति । अतः कर्म-सङ्ग-द्वारेण रजो देहिनं निबध्नाति । तद् एवं रजो राग-तृष्णा-सङ्ग-हेतुः कर्म-सङ्ग-हेतुश् ce7त्य् उक्तं भवति ॥ BhGR_14.7 ॥ तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् । प्रमादा3लस्य-निद्राभिस् तन् निबध्नाति भारत ॥ BhG_14.8 ॥ ज्ञानाद् अन्यद् इह अज्ञानम् अभिप्रेतम् । ज्ञानं वस्तु-यथात्म्या1वबोधः; तस्माद् अन्यत् तद्-विपर्यय-ज्ञानम् । तमस् तु वस्तु-याथात्म्य-विअपरीत-विषय-ज्ञान-जम् । मोहनं सर्व-देहिनाम् । मोहो विपर्यय-ज्ञानम्; विपर्यय-ज्ञान-हेतुर् इत्य्-अर्थः । तत् तमः प्रमादा3लस्य-निद्रा-हेतुतया तद्-द्वारेण देहिनं निबध्नाति । प्रमादः कर्तव्यात् कर्मणो ऽन्यत्र प्रवृत्ति-हेतु-भूतम् अनवधानम् । आलस्यम् कर्मस्व् अनारम्भ-स्व-भावः; स्तब्धते9ति यावत् । पुरुषस्ये7न्द्रिय-प्रवर्तन-श्रान्त्या सर्वे1न्द्रिय-प्रवर्तनो1परतिर् निद्रा; तत्र बाह्ये1न्द्रिय-प्रवर्तनो1परमः स्वप्नः; मनसो ऽप्य् उपरतिः सुषुप्तिः ॥ BhGR_14.8 ॥ सत्त्वा3दीनां बन्ध-द्वार-भूतेषु प्रधानान्य् आह --- सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत्य् उत ॥ BhG_14.9 ॥ सत्त्वं सुख-सङ्ग-प्रधानम्; रजः कर्म-सङ्ग-प्रधानम्; तमस् तु वस्तु-याथात्म्य-ज्ञानम् आवृत्य विपरीत-ज्ञान-हेतुतया कर्तव्य-विपरीत-प्रवृत्ति-सङ्ग-प्रधानम् ॥ BhGR_14.9 ॥ देहा3कार-परिणतायाः प्रकृतेः स्व-रूपा1नुबन्धिनः सत्त्वा3दयो गुणाः; ते च स्व-रूपा1नुबन्धित्वेन सर्वदा सर्वे वर्तन्ते इति परस्-पर-विरुद्धं कार्यं कथं जनयन्ती7त्य् अत्र आह --- रजस् तमश् cà7भिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश् cai7व तमः सत्त्वं रजस् तथा ॥ BhG_14.10 ॥ यद्य् अपि सत्त्वा3द्यस् त्रयः प्रकृति-संसृष्टा3त्म-स्व-रूपा1नुबन्धिनः, तथा9पि प्राचीन-कर्म-वशाद् देहा7प्य् आयन-भूता3हार-वैषम्याच् च सत्त्वा3दयः परस्-पर-समुद्भवा1भिभव-रूपेण वर्तन्ते । रजस्-तमसी कदाचिद् अभिभूय सत्त्वम् उद्रिक्तं वर्तते; तथा तमस्-सत्त्वे अभिभूय रजः कदाचित्; कदाचिच् च रजस्-सत्त्वे अभिभूय तमः ॥ BhGR_14.10 ॥ तच् च कार्यो1पलभ्यै7và7वगच्छेद् इत्य् आह --- सर्व-द्वारेषु देहे ऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद् विवृद्धं sattvam ity uta || BhG%_14.11/ सर्वेषु चक्षुर्-आदिषु ज्ञान-द्वारेषु यदा वस्तु-याथात्म्य-प्रकाशे ज्ञानम् उपजायते, तदा तस्मिन् देहे सत्त्वं प्रवृद्धम् इति विद्यात् ॥ BhGR_14.11 ॥ लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा । रजस्य् एतानि जायन्ते विवृद्धे भरत-र्षभ ॥ BhGR_14.12 ॥ लोभः स्वकीय-द्रव्यस्या7त्याग-शीलता; प्रवृत्तिः प्रयोजनम् अनुद्दिश्या7पि चलन-स्व-भावाता; आरम्भः कर्मणाम् --- फल-साधन-भूतानां कर्मणाम् आरम्भः; अशमः इन्द्रिया1नुरतिः; स्पृहा --- विषये1च्छा । एतानि रजसि प्रवृद्धे जायन्ते । यदा लोभा3दयो वर्तन्ते, तदा रजः प्रवृद्धम् इति विद्याद् इत्य्-अर्थः ॥ BhGR_14.12 ॥ अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च । तमस्य् एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥ BhGR_14.13 ॥ अप्रकाशः ज्ञाना1नुदयः; अप्रवृत्तिश् च स्तब्धता; प्रमादः अकार्य-प्रवृत्ति-फलम् अनवधानम्; मोहः विपरीत-ज्ञानम् । एतानि तमसि प्रवृद्धे जायन्ते । एतैस् तमः प्रवृद्धम् इति विद्यात् ॥ BhGR_14.13 ॥ यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह-भृत् । तदो9त्तम-विदां लोकान् अमलान् प्रतिपद्यते ॥ BhGR_14.14 ॥ यदा सत्त्वं प्रवृद्धं तदा, सत्त्वे प्रवृद्धे देह-भृत् प्रलयं मरणं याति चेत्, उत्तम-विदाम् उत्तम-तत्त्व-विदाम् आत्म-याथात्म्य-विदाम् लोकान् समूहान् अमलान् मल-रहितान् --- अज्ञान-रहितान्, प्रतिपद्यते प्राप्नोति । सत्त्वे प्रवृद्धे तु मृतः आत्म-विदां कुलेषु जनित्वा आत्म-याथात्म्य-ज्ञान-साधनेषु पुण्य-कर्मस्व् अधिकरोती7त्य् उक्तं भवति ॥ BhGR_14.14 ॥ रजसि प्रलयं गत्वा कर्म-सङ्गिषु जायते । रजसि प्रवृद्धे मरणं प्राप्य फला1र्थं कर्म कुर्वतां कुलेषु जायते; तत्र जनित्वा स्वर्गा3दि-फल-साधन-कर्मस्व् अधिकरोती7त्य्-अर्थः ॥ तथा प्रलीनस् तमसि मूढ-योनिषु जायते ॥ BhGR_14.15 ॥ तथा तमसि प्रवृद्धे मृता मूढ-योनिषु श्व-सूकरा3दि-योनिषु जायते । सकल-पुरुषा1र्था3रम्भा1नर्हो जायत इत्य्-अर्थः ॥ BhGR_14.15 ॥ कर्मणः सुकृतस्या8हुः सात्त्विकं निर्मलं फलम् । रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥ BhGR_14.16 ॥ एवं सत्त्व-प्रवृद्धौ मरणम् उपगम्या8त्म-विदां कुले जातेना7नुष्ठितस्य सुकृतस्य फला1भिसन्धि-रहितस्य मद्-आराधन-रूपस्य कर्मणः फलं पुनर् अपि ततो ऽधिक-सत्त्व-जनितं निर्मलं दुःख-गन्ध-रहितं भवती7त्य् आहुः सत्त्व-गुण-परिणाम-विदः । अन्त्य-काल-प्रवृद्धस्य रजसस् तु फलं फल-साधन-कर्म-सङ्गि-कुल-जन्म-फला1भिसन्धि-पूर्वक-कर्मा3रम्भ-तत्-फला1नुभव-पुनर्-जन्म-रजो-वृद्धि-फला1भिसन्धि-पूर्वक कर्मा3रम्भ-परम्परा-रूपं सांसारिक-दुःख-प्रायम् eve7त्य् आहुः तद्-गुण-याथात्म्य-विदः । अज्ञानं तमसः फलम् --- एवम् अन्त्य-काल-प्रवृद्धस्य तमसः फलम् अज्ञान-परम्परा-रूपम् ॥ BhGR_14.16 ॥ तद् अधिक-सत्त्वा3दि-जनितं निर्मला3दि-फलं किम् इत्य् अत्रा8ह --- सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च । प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च ॥ BhGR_14.17 ॥ एवं परम्परया जाताद् अधिक-सत्त्वाद् आत्म-याथात्म्या1परोक्ष्य-रूपं ज्ञानं जायते । तथा प्रवृद्धाद् रजसः स्वर्गा3दि-फल-लोभो जायते । तथा प्रवृद्धाच् च तमसः प्रमादः अनवधान-निमित्ता असत्-कर्मणि प्रवृत्तिः; ततश् च मोहः विपरीत-ज्ञानम्; ततश् cà7धिकतरं तमः; ततश् cà7ज्ञानम् --- ज्ञाना1भावः ॥ BhGR_14.17 ॥ ऊर्ध्वं गच्छन्ति सत्त्व-स्था मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्ति-स्था अधो गच्छन्ति तामसाः ॥ BhGR_14.18 ॥ एवम् उक्तेन प्रकारेण सत्त्व-स्था ऊर्ध्वं गच्छन्ति --- क्रमेण संसार-बन्धान् मोक्षं गच्छन्ति । रजसः स्वर्गा3दि-फल-लोभ-करत्वाद् राजसाः फल-साधन-भुतं कर्मा1नुष्ठाय तत्-फलम् अनुभूय पुनर् अपि जनित्वा तद् एव कर्मा1नुतिष्ठन्ती7ति मध्ये तिष्ठन्ति । पुनर्-आवृत्ति-रूपतया दुःख-प्रायम् एव तत् । तामसास् तु जघन्य-गुण-वृत्ति-स्था उत्तरो1त्तर-निकृष्ट-तमो-गुण-वृत्तिषु स्थिता अधो गच्छन्ति --- अन्त्यत्वम्, ततस् तिर्यक्त्वम्, ततः क्रिमि-कीटा3दि-जन्म, स्थावरत्वम्, ततो ऽपि गुल्म-लतात्वम्, ततश् च शिला-काष्ठ-लोष्ट-तृणा3दित्वं गच्छन्ती7त्य्-अर्थः ॥ BhGR_14.18 ॥ आहार-विशेषैः फला1भिसन्धि-रहित-सुकृत-विशेषैश् च परम्परया प्रवर्धित-सत्त्वानां गुणा1त्यय-द्वारेण ऊर्ध्व-गमन-प्रकारम् आह --- nà7न्यं गुणेभ्यः कर्तारं यदा द्रष्टा9नुपश्यति । गुणेभ्यश् च परं वेत्ति मद्-भावं सो ऽधिगच्छति ॥ BhGR_14.19 ॥ एवं सात्त्विका3हार-सेवया फला1भिसन्धि-रहित-भगवद्-आराधन-रूप-कर्मा1नुष्ठानैश् च रजस्-तमसी सर्वा3त्मना9भिभूय उत्कृष्ट-सत्त्व-निष्ठो यदा9यं गुणेभ्यो ऽन्यं कर्तारं nà7नुपश्यति --- गुणा एव svà1नुगुण-प्रवृत्तिषु कर्तार इति पश्यति; गुणेभ्यश् च परं वेत्ति कर्तृभ्यो गुणेभ्यश् च परम् अन्यम् आत्मानम् अकर्तारं वेत्ति --- स मद्-भावम् अधिगच्छति मम यो भावस् तम् अधिगच्छति । एतद् उक्तं भवति --- "आत्मनः स्वतः परिशुद्ध-स्व-भावस्य पूर्व-पूर्व-कर्म-मूल-गुण-सङ्ग-निमित्तं विविध-कर्मसु कर्तृत्वम्; आत्मा स्वतस् त्व् अकर्ता अपरिच्छिन्न-ज्ञानै1kà3कारः" इत्य् एवम् आत्मानं यदा पश्यति, तदा मद्-भावम् अधिगच्छती7ति ॥ BhGR_14.19 ॥ कर्तृभ्यो गुणेभ्यो ऽन्यम् अकर्तारम् आत्मानं पश्यन् भगवद्-भावम् अधिगच्छती7त्य् उक्तम्; स भगवद्-भावः कीदृश इत्य् अत आह --- गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् । जन्म-मृत्यु-जरा-दुःखैर् विमुक्तो ऽमृतम् अश्नुते ॥ BhGR_14.20 ॥ अयं देही देह-समुद्भवान् देहा3कार-परिणत-प्रकृति-समुद्भवान् एतान् सत्त्वा3दीन् त्रीन् गुणान् अतीत्य तेभ्यो ऽन्यं ज्ञानै1kà3कारम् आत्मानं पश्यन् जन्म-मृत्यु-जरा-दुह्खैर् विमुक्तः अमृतम् आत्मानम् अनुभवति । एष मद्-भाव इत्य्-अर्थः ॥ BhGR_14.20 ॥ अथ गुणा1तीतस्य स्व-रूप-सूचना3चार-प्रकारं गुणा1त्यय-हेतुं च पृच्छन् अर्जुन उवाच --- अर्जुन उवाच --- कैर् लिङ्गैस् त्रि-गुणान् एतान् अतीतो भवति प्रभो । किम् आचारः कथं cai7तांस् त्रीन् गुणान् अतिवर्तते ॥ BhGR_14.21 ॥ सत्त्वा3दीन् त्रीन् गुणान् एतान् अतीतः कैर् लिङ्गैः कैर् लक्षणैः उपलक्षितो भवति? किम् आचारः केना8चारेण युक्तो ऽसौ? अस्य स्व-रूपा1वगति-लिङ्ग-भूता3चारः कीदृश इत्य्-अर्थः । कथं cai7तान् केनो7पायेन सत्त्वा3दींस् त्रीन् गुणान् अतिवर्तते? ॥ BhGR_14.21 // श्री-भगवान् उवाच --- प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ BhGR_14.22 ॥ आत्म-व्यतिरिक्तेषु वस्त्व्-अनिष्टेषु संप्रवृत्तानि सत्त्व-रजस्-तमसां कार्याणि प्रकाश-प्रवृत्ति-मोहा3ख्यानि यो न द्वेष्टि, तथा आत्म-व्यतिरिक्तेष्व् इष्टेषु वस्तुषु तान्य् एव निवृत्तानि न काङ्क्षति ॥ BhGR_14.22 ॥ उदासीनवद् आसीनो गुणैर् यो न विचाल्यते । गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति ne7ङ्गते ॥ BhGR_14.23 ॥ उदासीनवद् आसीनः गुण-व्यतिरिक्ता3tmà1वलोकन-तृप्त्या अन्यत्रो7दासीनवद् आसीनः, गुणैर् द्वेषा3काङ्क्षा-द्वारेणे यो न विचाल्यते --- गुणाः स्वेषु कार्येषु प्रकाशा3दिषु वर्तन्त इत्य् अनुसन्धाय यस् tå7ष्णीम् अवतिष्ठते । ne7ङ्गते न गुण-कार्या1नुगुणं चेष्टते ॥ BhGR_14.23 ॥ सम-दुःख-सुखः स्व-स्थः सम-लोष्टा1श्म-काञ्चनः । तुल्य-प्रिया1प्रियो धीरस् तुल्य-निन्दा4त्म-संस्तुतिः ॥ BhGR_14.24 ॥ माना1वमानयोस् तुल्यस् तुल्यो मित्रा1रि-पक्षयोः । सर्वा3रम्भ-परित्यागी गुणा1तीतः स उच्यते ॥ BhGR_14.25 ॥ सम-दुःख-सुखः सुख-दुःखयोस् सम-चित्तः, स्व-स्थः स्वस्मिन् स्थितः । svà3त्मै1क-प्रियत्वेन तद्-व्यतिरिक्त-पुत्रा3दि-जन्म-मरणा3दि-सुख-दुःखयोस् सम-चित्त इत्य्-अर्थः । तत एव सम-लोष्टा1श्म-काञ्चनः । तत एव तुल्य-प्रिया1प्रियः तुल्य-प्रिया1प्रिय-विषयः । धीरः प्रकृत्य्-आत्म-विवेक-कुशलः । तत एव तुल्य-निन्दा4त्म-संस्तुतिः आत्मनि मनुष्या3द्य्-अभिमान-कृत-गुणा1गुण-निमित्त-स्तुति-निन्दयोः svà1संबन्धा1नुसन्धानेन तुल्य-चित्तः । तत्-प्रयुक्त-माना1वमानयोः तत्-प्रयुक्त-मित्रा1रि-पक्षयोर् अपि स्व-संबन्धा1भावाद् एव तुल्य-चित्तः । तथा देहित्व-प्रयुक्त-सर्वा3रम्भ-परित्यागी । य एवं-भूतः, स गुणा1तीत उच्यते ॥ BhGR_14.24,25 // अथै7वं-रूप-गुणा1त्यये प्रधान-हेतुम् आह --- मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यै7तान् ब्रह्म-भूयाय कल्पते ॥ BhGR_14.26 ॥ "nà7न्यं गुणेभ्यः कर्तारम्" इत्य्-आदिनो9क्तेन प्रकृत्य्-आत्म-विवेका1नुसन्धान-मात्रेण न गुणा1त्ययः संपत्स्यते; तस्या7नादि-काल-प्रवृत्ति-विपरीत-वासना-बाध्यत्व-संभवात् । माम् सत्य-सङ्कल्पं परम-कारुणिकम् आश्रित-वात्सल्य-जलधिम्, अव्यभिचारेन ऐकान्त्य-विशिष्टेन भक्ति-योगेन च यः सेवते, स एतान् सत्त्वा3दीन् गुणान् दुरत्ययान् अतीत्य ब्रह्म-भूयाय ब्रह्मत्वाय कल्पते; ब्रह्म-भाव-योग्यो भवति । यथा2वस्थितम् आत्मानम् अमृतम् अव्ययं प्राप्नोती7त्य्-अर्थः ॥ BhGR_14.26 ॥ ब्रह्मणो हि प्रतिष्ठा9हम् अमृतस्या7व्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यै7कान्तिकस्य च ॥ BhGR_14.27 ॥ हि-शब्दो हेतौ; यस्माद् अहम् अव्यभिचारि-भक्ति-योगेन सेवितो ऽमृतस्या7व्ययस्य च ब्रह्मणः प्रतिष्ठा, तथा शाश्वतस्य च धर्मस्य अतिशयित-नित्या1इश्वर्यस्य; एइकान्तिकस्य च सुखस्य "वासु-देवः सर्वम्" इत्य्-आदिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्ये7त्य्-अर्थः । यद्य् अपि शाश्वत-धर्म-शब्दः प्रापक-वचनः, तथा9पि पूर्वो1त्तरयोः प्राप्य-रूपत्वेन तत्-साहचर्या3दयम् अपि प्राप्य-लक्षकः । एतद् उक्तं भवति --- पूर्वत्र "दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते" इत्य् आरभ्य गुणा1त्ययस्य तत्-पूर्वका1क्षरैर् भगवत्-प्राप्तीनां च भगवत्-प्रपत्त्य्-eko1पायतायाः प्रतिपादितत्वाद् ekà1न्त-भगवत्-प्रपत्त्य्-eko1पायो गुणा1त्ययः तत्-पूर्वक-ब्रह्म-भावश् ce7ति ॥ BhGR_14.27 ॥ ******************** ADHYAYA 15 ******************** क्षेत्रा1ध्याये क्षेत्र-क्षेत्र-ज्ञ-भूतयोः प्रकृति-पुरुषयोः स्व-रूपं विशोध्य विशुद्धस्या7परिच्छिन्न-ज्ञानै1kà3कारस्यै7व पुरुषस्य प्राकृत-गुण-सङ्ग-प्रवाह-निमित्तो देवा3द्य्-आकार-परिणत-प्रकृति-संबन्धो ऽनादिर् इत्य् उक्तम् । अनन्तरे cà7ध्याये पुरुषस्य कार्य-कारणो1भया1वस्थ-प्रकृति-संबन्धो गुण-सङ्ग-मूलो भगवतै9व कृत इत्य् उक्त्वा गुण-सङ्ग-प्रकारं स-विस्तरं प्रतिपाद्य गुण-सङ्ग-निवृत्ति-पूर्वका3त्म-याथात्म्या1वाप्तिश् च भगवद्-भक्ति-मूले9त्य् उक्तम् । इदानीं भजनीयस्य भगवतः क्षरा1क्षरा3त्मक-बद्ध-मुक्त-विभूतिमत्ताम्, विभूति-भूतात् क्षरा1क्षर-पुरुष-द्वयान् निखिल-हेय-प्रत्यनीक-कल्याणइ1क्तानतया अत्यन्तो1त्कर्षेण विसजातीयस्य भगवतः पुरुषो1त्तमत्वं च वक्तुम् आरभते । तत्र तावद् असङ्ग-रूप-शस्त्र-च्छिन्न-बन्धाम् अक्षरा3ख्य-विभूतिं वक्तुं छेद्य-रूप-बन्धा3कारेण विततम् अचित्-परिणाम-विशेषम् अश्वत्थ-वृक्षा3कारम् कल्पयन् --- श्री-भगवान् उवाच --- ऊर्ध्व-मूलम् अधश्-शाखम् अश्वत्थं प्राहुर् अव्ययम् । छन्दांसि यस्य पर्णानि यस् तं वेद स वेद-वित् ॥ BhG_15.1 ॥ यं संसारा3ख्यम् अश्वथम् ऊर्ध्व-मूलम् अधश् शाखम् अव्ययं प्राहुः श्रुतयः, "ऊर्ध्व-मूलो ऽवाक्-छाख एषो ऽश्वत्थस् सनातनः", "ऊर्ध्व-मूलम् अवाक्-छाखं वृक्षं यो वेद संप्र्ति" इत्य्-आद्याः । सप्त-लोको1परि-निविष्ट-चतुर्-मुखा3दित्वेन तस्यो8र्ध्व-मूलत्वम् । पृथिवी-निवासि-सकल-नर-पशु-मृग-क्रिमि-कीट-पतङ्ग-स्थावरा1न्ततया अधश् शाखत्वम् । असङ्ग-हेतु-भूताद् अ सम्यग्ज्ञनो1दयात् प्रवाह-रूपेणा7च्छेद्यत्वेना7व्ययत्वम् । यस्य cà7श्वत्थस्य छन्दांसि पर्णान्य् आहुः । छन्दांसि --- श्रुतयः, "वायव्यं श्वेतम् आलभेत भूति-कामः", "ऐन्द्राग्नम् एकादश कपालं निर्वपेत् प्रजा-कामः" इत्य्-आदि-श्रुति-प्रतिपादितैः काम्य-कर्मभिर् वर्धते ऽयं संसार-वृक्ष इति छन्दांस्य् evà7स्य पर्णानि । पर्णैर् हि वृक्षो वर्धते । यस् तम् एवं-भूतम् अश्वत्थं वेद, स वेद-वित् । वेदो हि संसार-वृक्ष-च्छेदो1पायं वदति; छेद्य-वृक्ष-स्व-रूप-ज्ञानं छेदनो1पाय-ज्ञनो1पयोगी7ति वेद-विद् इत्य् उच्यते ॥ BhGR_15.1 ॥ अधश् co8र्ध्वं च प्रसृतास् तस्य शाखा गुण-प्रवृद्धा विषय-प्रवालाः । तस्य मनुष्या3दि-शाखस्य वृक्षस्य तत्-तत्-कर्म-कृता अपराश् च अधः शाखाः पुनर् अपि मनुष्य-पश्व्-आदि-रूपेण प्रसृता भवन्ति; ऊर्ध्वं च गन्धर्व-यक्ष-देवा3दि-रूपेण प्रसृता भवन्ति । ताश् च गुण-प्रवृद्धाः गुणैः सत्त्वा3दिभिः प्रवृद्धाः, विषय-प्रवालाः शब्दा3दि-विषय-पल्लवाः । कथम् इत्य् अत्रा8ह --- अधश् च मूलान्य् अनुसंततानि कर्मा1नुबन्धीनि मनुष्य-लोके ॥ BhG_15.2 ॥ ब्रह्म-लोक-मूलस्या7स्य वृक्षस्य मनुष्या1ग्रस्य, अधो मनुष्य-लोके मूलान्य् अनुसन्ततानि; तानि च कर्मा1नुबन्धीनि कर्माण्य् evà7नुबन्धीनि मूलानि अधो मनुष्य-लोके च भवन्ती7त्य्-अर्थः । मनुष्यत्वा1वस्थायां कृतैर् हि कर्मभिः अधो मनुष्य-पश्व्-आदयः, ऊर्ध्वं च देवा3दयो भवन्ति ॥ BhGR_15.2 ॥ न रूपम् अस्ये7ह तथो9पलभ्यते nà7न्तो न cà8दिर् न च संप्रतिष्ठा । अस्य वृक्षस्य चतुर्-मुखा3दित्वेनो8र्ध्व-मूलत्वम्, तत्-सन्तान-परम्परया मनुष्या1ग्रत्वेना7धश् शाखत्वम्, मनुष्यत्वे कृतैः कर्मभिर् मूल-भूतैः पुनर् अप्य् अधश् co8र्ध्वं च प्रसृत-शाखत्वम् इति यथे9दं रूपं निर्दिष्टम्, न तथा संसारिभिर् उपलभ्यते । मनुष्यो ऽहं देव-दत्तस्य पुत्रो यज्ञ-दत्तस्य पिता तद्-अनुरूप-प्रिग्रहश् ce7त्य् एतावन्-मात्रम् उपलभ्यते । तथा अस्य वृक्षस्य अन्तः विनाशो ऽपि गुण-मय-भोगेष्व् असङ्ग-कृत इति no7पलभ्यते । तथा अस्य गुण-सङ्ग evà8दिर् इति no7पलभ्यते । तस्य प्रतिष्ठा च अनात्मनि आत्मा1भिमान-रूपम् अज्ञानम् इति no7पलभ्यते; प्रतितिष्ठत्य् अस्मिन्न्+eve7ति ह्य् अज्ञानम् evà7स्य प्रतिष्ठा ॥ BhGR_15.2 ॥ अश्वत्थम् एनं सु-विरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्वा ॥ BhG_15.3 ॥ ततः पदं तत् परिमार्गितव्यम् यस्मिन् गता न निवर्तन्ति भूयः । एनम् उक्त-प्रकारं सुविरूढ-मूलम् सुष्ठु विविधं रूढ-मूलम् अश्वत्थं सम्यग्ज्ञान-मूलेन दृढेन गुण-मय-भोगा1संगा3ख्येन शस्त्रेण छित्वा, ततः विषया1संगाद् धेतोः तत् पदं परिमार्गितव्यम् अन्वेषणीयम्, यस्मिन् गता भूयो न निवर्तन्ते ॥ BhGR_15.3 ॥ कथम् अनादि-काल-प्रवृत्तो गुण-मय-भोग-संगः तन्-मूलं च विपरीत-ज्ञानं निवर्तत इत्य् अत आह --- तम् एव cà8द्यं पुरुषं प्रपद्येद् यतः प्रवृत्तिः प्रसृता पुराणी ॥ BhG_15.4 ॥ अज्ञाना3दि-निवृत्तये तम् एव च आद्यम् कृत्स्नस्या8दि-भूतम्, "मया9ध्यक्षेण प्रकृतिः सूयते सचरा1चरम्", "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते", "मत्तः परतरं nà7न्यत् किञ्चिद् अस्ति धनञ्जय" इत्य्-आदिषू7क्तम् आद्यं पुरुषम् एव शरणं प्रपद्येत् तम् एव शरणं प्रपद्येत । यतः यस्मात् कृत्स्नस्य स्रष्टुर् इयं गुण-मय-भोग-सङ्ग-प्रवृत्तिः, पुराणी पुरातनी प्रसृता । उक्तं हि मयै9तत्-पूर्वम् एव, "दैवी ह्य् एषा गुण-मयी मम् माया दूरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते" इति । प्रपद्येयतः प्रवृत्तिर् इति वा पाठः; तम् एव cà8द्यं पुरुषं प्र्पद्य शरणम् उपगम्य, इयतः अज्ञान-निवृत्त्य्-आदेः कृस्त्नस्यै7तस्य साधन-भूता प्रवृत्तिः पुराणी पुरातनी प्रऋता । पुरातनानां मुमुक्षूणां प्रवृत्तिः पुराणी । पुरातना हि मुमुक्षवो माम् एव शरणम् उपगम्य निर्मुक्त-बन्धास् संजाता इत्य्-अर्थः ॥ BhGR_15.4 ॥ निर्मान-मोहा जित-सङ्ग-दोषा अध्यात्म-नित्या विनिवृत्त-कामाः । द्वन्द्वैर् विमुक्तास् सुख-दुःख-संज्ञैर् गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ॥ BhG_15.5 ॥ एवं मां शरणम् उपगम्य निर्मान-मोहाः निर्गता1नात्मा3tmà1भिमान-रूप-मोहाः, जित-सङ्ग-दोषा जित-गुण-मय-भोग-सङ्गा3ख्य-दोषाः । अध्यात्म-नित्याः आत्मनि यज् ज्ञानं तद् अध्यात्मम्, आत्म-ज्ञान-निरताः । विनिवृत्त-कामाः विनिवृत्त-तद्-इतर-कामाः सुख-दुःख-सज्ञैर् द्वन्द्वैश् च विमुक्ताः, अमूढाः आत्मा1नात्म-स्व-भव-ज्ञाः, तद् अव्ययं पदं गच्छन्ति अनवच्छिन्न-ज्ञाना1कारम् आत्मानं यथा2वस्थितं प्राप्नुवन्ति; मां शरणम् उपगतानां मत्-प्रसादा3der evai7ताः सर्वाः प्रवृत्तयः सुशकाः सिद्धि-पर्यन्ता भवन्ती7त्य्-अर्थः ॥ BhGR_15.5 ॥ न तद् भासयते सूर्यो न शशा1ङ्को न पावकः । यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥ BhG_15.6 ॥ तद् अत्म-ज्योतिर् न सूर्यो भासयते, न शशा1ङ्कः, न पावकश् च । ज्ञानम् एव हि सर्वस्य प्रकाशकम्; बाह्यानि तु ज्योतींषि विषये1न्द्रिय-संबन्ध-विरोधि-तमो-निरसन-द्वारेणो7पकारकाणि । अस्य च प्रकाशको योगः । तद्-विरोधि cà7नादि-कर्म । तन्-निवर्तनं co7क्तं भगवत्-प्रपत्ति-मूलम् असङ्गा3दि । यद् गत्वा पुनर् न निवर्तन्ते, तत् परमं धाम परं ज्योतिः मम मदीयम्; मद्-विभूति-भूतः ममा7ंश इत्य्-अर्थः । आदित्या3दीनाम् अपि प्रकाशकत्वेन तस्य परमत्वम् । आदित्या3दीनि हि ज्योतींषि न ज्ञान-ज्योतिषः प्रकाशकानि; ज्ञानम् एव सर्वस्य प्रकाशकम् ॥ BhGR_15.6 ॥ ममै7và7ंशो जीव-लोके जीव-भूतः सनातनः । मनष्-षष्ठानी7न्द्रियाणि प्रकृति-स्थितानि कर्षति ॥ BhG_15.7 ॥ इत्थम् उक्त-स्व-रूपः सनातनो ममा7ंश एव सन् कश्चिद् अनादि-कर्म-रूपा1विद्या-वेष्टितो जीव-भूतो जीव-लोके वर्तमानो देव-मनुष्या3दि-प्रकृति-परिणाम-विशेष-शरीर-स्थानि मनष्-षष्ठानी7न्द्रियाणि कर्षति । कश्चिच् च पूर्वो1क्तेन मार्गेणा7स्या अविद्यायाः मुक्तः स्वेन रूपेणा7वतिष्ठते । जीव-भूतस् त्व् अतिसंकुचित-ज्ञाना1इश्वर्यः कर्म-लब्ध-प्रकृति-परिणाम-विशेष-रूप-शरीर-स्थानाम् इन्द्रियाणां मनष्-षष्ठानाम् ईश्वरः तानि कर्मा1नुगुणम् इतस् ततः कर्षति ॥ BhGR_15.7 ॥ शरीरं यद् अवाप्नोति यच् cà7प्य् उत्क्रामती8श्वरः । गृहीत्वै9तानि संयाति वायुर् गन्धान् ivà8शयात् ॥ BhG_15.8 ॥ यच् शरीरम् अवाप्नोति, यमाच् छरीराद् उत्क्रामति, तत्रा7यम् इन्द्रियाणाम् ईश्वरः एतानि इन्द्रियाणि भूत-सूक्ष्मैस् सह गृहीत्वा संयाति वायुर् गन्धान् ivà8शयात् । यथा वायुः स्रक्-चन्दन-कस्तूरिका3द्य्-आशयात् तत्-स्थानात् सूक्ष्मा1वयवैस् सह गन्धान् गृहीत्वा9न्यत्र संयाति, तद्वद् इत्य्-अर्थः ॥ BhGR_15.8 ॥ कानि पुनस् तानी7न्द्रियाणी7त्य् अत्रा8ह --- श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च । अधिष्ठाय मनश् cà7यं विषयान् उपसेवते ॥ BhG_15.9 ॥ एतानि मनष्-षष्ठानी7न्द्रियाणि अधिष्ठाय स्व-स्व-विषय-वृत्त्य्-अनुगुणानि कृत्वा, तान् शब्दा3दीन् विषयान् उपसेवते उपभुङ्क्ते ॥ BhGR_15.9 ॥ उत्क्रामन्तं स्थितं và9पि भुञ्जानं वा गुणा1न्वितम् । विमूढा nà7नुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥ BhG_15.10 ॥ एवं गुणा1न्वितं सत्त्वा3दि-गुण-मय-प्रकृति-परिणाम-विशेष-मनुष्यत्वा3दि-संस्थान-पिण्ड-संसृष्टम्, पिण्ड-विशेषाद् उत्क्रामन्तं पिण्ड-विशेषे ऽवथितं वा, गुण-मयान् विषयान् भुञ्जानं वा कदाचिद् अपि प्रकृति-परिणाम-विशेष-मनुष्यत्वा3दि-पिण्डाद् विलक्षणं ज्ञानै1kà3कारं विमूढा nà7नुपश्यन्ति । विमूढाः मनुष्यत्वा3दि-पिण्डा3त्मत्वा1भिमानिनः । ज्ञान-चक्षुषस् तु पिण्डा3त्म-विवेक-विषय-ज्ञानवन्तः सर्वा1वस्थम् अप्य् एनं विविक्ता3कारम् एव पश्यन्ति ॥ BhGR_15.10 ॥ यतन्तो योगिनश् cai7नं पश्यन्त्य् आत्मन्य् अवस्थितम् । यतन्तो ऽप्य् अकृता3त्मानो nai7नं पश्यन्त्य् अचेतसः ॥ BhG_15.11 ॥ मत्-प्रपत्ति-पूर्वकं कर्म-योगा3दिषु यतमानास् तैर् निर्मला1न्तःकरणा योगिनो योगा3ख्येन चक्षुषा आत्मनि शरीरे ऽवस्थितम् अपि शरीराद् विविक्तं स्वेन रूपेणा7वस्थितम् एनं पश्यन्ति । यतमाना अप्य् अकृता3त्मानः मत्-प्रपत्ति-विरहिणः तत evà7संस्कृत-मनसः, तत एव अचेतसः आत्मा1वलोकन-समर्थ-चेतो-रहिताः nai7नं पश्यन्ति ॥ BhGR_15.11 ॥ एवं रवि-चन्द्रा1ग्नीनाम् इन्द्रिय-सन्निकर्ष-विरोधि-संतमस-निरसन-मुखेने7न्द्रिया1नुग्राहकतया प्रकाशकानां ज्योतिष्मताम् अपि प्रकाशक-ज्ञान-ज्योतिर् आत्मा मुक्ता1वस्थो जीवा1वस्थश् च भगवद्-विभूतिर् इत्य् उक्तम्, "तद् धाम प्रमं मम", "ममै7và7ंशो जीव-लोके जीव-भूतस् सनातनः" इति । इदानीम् अचित्-परिणाम-विशेष-भूतम् आदित्या3दीनां ज्योतिष्मतां ज्योतिर् अपि भगवद् विभूतिर् इत्य् आह --- यद् आदित्य-गतं तेजो जगद् भासयते ऽखिलम् । यच् चन्द्र-मसि यच् cà7ग्नौ तत् तेजो विद्धि मामकम् ॥ BhG_15.12 ॥ अखिलस्य जगतो भासकम् एतेषाम् आदित्या3दीनां यत् तेजः, तन् मदीयं तेजः तैस् तैर् आराधितेन मया तेभ्यो दत्तम् इति विद्धि ॥ BhGR_15.12 ॥ पृथिव्याश् च भूत-धारिण्या धारकत्व-शक्तिर् मदीये9त्य् आह --- गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा ॥ पुष्णामि cau7षधीः सर्वास् सोमो भूत्वा रसा3त्मकः ॥ BhG%_15.13 ॥ अहं पृथिवीम् आविश्य सर्वाणि भूतानि ओजसा ममा7प्रतिहत-सामर्थ्येन धारयामि । तथा9हम् अमृत-रस-मयस् सोमो भूत्वा सर्वौ1षधीः पुष्णामि ॥ BhGR_15.13 ॥ अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः । प्राणा1पान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ॥ BhGR_15.14 ॥ अहं वैश्वानरो जाठरा1नलो भूत्वा सर्वेषां प्राणिनां देहम् आश्रितः तैर् भुक्तं खाद्य-चूष्य-लेह्य-पेया3त्मकं चतुर्-विधम् अन्नं प्राणा1पान-वृत्ति-भेद-समायुक्तः पचामि ॥ BhGR_15.14 ॥ अत्र परम-पुरुष-विभूति-भूतौ सोम-वैश्वानरौ अहं सोमो भूत्वा, वैश्वानरो भूत्वा इति तत्-सामानाधिकरण्येन निर्दिष्टौ । तयोश् च सर्वस्य भूत-जातस्य च परम-पुरुष-सामानाधिकरण्य-निर्देश-हेतुम् आह --- सर्वस्य cà7हं हृदि सन्निविष्टो मत्तः स्मृति-ज्ञानम् अपोहनं च । वेदैश् च सर्वैर् अहम् एव वेद्यो वेदा1न्त-कृद् वेद-विद् एव cà7हम् ॥ BhGR_15.15 ॥ तयोः सोम-वैश्वानरयोः सर्वस्य च भूत-जातस्य सकल-प्रवृत्ति-निवृत्ति-मूल-ज्ञानो1दय-देशे हृदि सर्वं मत्-संकल्पेन नियच्छन् अहम् आत्मतया सन्निविष्टः । तथा0हुः श्रुतयः, "अन्तः प्रविष्टश् शास्ता जनानां सर्वा3त्मा", "यः पृथिव्यां तिष्ठन्", "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो ..... यमयति", "पद्म-कोश-प्रतीकाशं हृदयं cà7प्य् अधो-मुखम्", "अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म" इत्य्-आद्याः । स्मृतयश् च, "शास्ता विष्णुर् अशेषस्य जगतो यो जगन्-मयः", "प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम्", "यमो वैवस्वतो राजा यस् तवै7ष हृदि स्थितः" इत्य्-आद्याः । अतो मत्त एव सर्वेषां स्मृतिर् जायते । स्मृतिः पूर्वा1नुभूति-विषयम् अनुभव-संस्कार-मात्र-जं ज्ञानम् । ज्ञानम् इन्द्रिय-लिङ्गा3गम-योग-जो वस्तु-निश्चयः; सो ऽपि मत्तः । अपोहनं च । अपोहनम् --- ज्ञान-निवृत्तिः । अपोहनम् ऊहनं वा; ऊहनम् ऊहः; ऊहो नाम इदं प्रमाणम् इत्थं प्रवर्तितुम् अर्हती7ति प्रमाण-प्रवृत्त्य्-अर्हता-विषयं सामग्र्य्-आदि-निरूपण-जन्यं प्रमाणा1नुग्राहकं ज्ञानम्; स co8हो मत्त एव । वेदैश् च सर्वैर् अहम् एव वेद्यः । अतो ऽग्नि-सूर्य-वायु-सोमे1न्द्रा3दीनां मद्-अन्तर्यामिकत्वेन मद्-आत्मकत्वात् तत्-प्रतिपादन-परैर् अपि सर्वैर् वेदैर् अहम् एव वेद्यः, देव-मनुष्या3दि-शब्दैर् जीवा3त्मै9व । वेदा1न्त-कृद् वेदानाम् --- "इन्द्रं यजेत", "वरुणं यजेत" इत्य् एवम् आदीनाम् अन्तः फलम्; फले हि ते सर्वे वेदाः पर्यवस्यन्ति; अन्त-कृत् फल-कृत्; वेदो1दित-फलस्य प्रदाता cà7हम् eve7त्य्-अर्थः । तद् उक्तं पूर्वम् एव, "यो यो यां यां तनुं भक्तः श्रद्धया9र्चितुम् इच्छति" इत्य् आरभ्य "लभते च ततः कामान् मयै9व विहितान् हि तान्" इति, "अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च" इति च । वेद-विद् एव cà7हम् --- वेद-विच् cà7हम् एव । एवं मद्-अभिधायिनं वेदम् अहम् एव वेद; इतो ऽन्यथा यो वेदा1र्थं ब्रूते न स वेद-विद् इत्य् अभिप्रायः ॥ BhGR_15.15 ॥ अतो मत्त एव सर्व-वेदानां सार-भूतम् अर्थम् शृणु --- द्वाव् इमौ पुरुषौ लोके क्षरश् cà7क्षर एव च । क्षरस् सर्वाणि भूतानि कूट-स्थो ऽक्षर उच्यते ॥ BhGR_15.16 ॥ क्षरश् cà7क्षरश् ce7ति द्वाव् इमौ पुरुषौ लोके प्रथितौ । तत्र क्षर-शब्द-निर्दिष्टः पुरुषो जीव-शब्दा1भिलपनीय-ब्रह्मा4दि-स्तम्ब-पर्यन्त-क्षरण-स्व-भावा1चित्-संसृष्ट-सर्व-भूतानि । अत्रा7चित्-संसर्ग-रूपै1ko1पाधिना पुरुष इत्य् एकत्व-निर्देशः । अक्षर-शब्द-निर्दिष्टः कूट-स्थः अचित्-संसर्ग-वियुक्तः स्वेन रूपेणा7वस्थितो मुक्ता3त्मा । स त्व् अचित्-संसर्गा1भवाद् अचित्-परिणाम-विशेष-ब्रह्मा4दि-देहा1साधारणो न भवती7ति कूट-स्थ इत्य् उच्यते । अत्रा7प्य् एकत्व-निर्देशो ऽचिद्-वियोग-रूपै1ko1पाधिना9भिहितः । न हि इतः पूर्वम् अनादौ काले मुक्त एक एव । यथो9क्तम्, "बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः", "सर्गे ऽपि no7पजायन्ते प्रलये न व्यथन्ति च" इति ॥ BhGR_15.16 ॥ उत्तमः पुरुषस् त्व् अन्यः परमा3tme9त्य् उदाहृतः । यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ BhGR_15.17 ॥ उत्तमः पुरुषस् तु ताभ्यां क्षरा1क्षर-शब्द-निर्दिष्टाभ्यां बद्ध-मुक्त-पुरुषाभ्याम् अन्यः अर्था1न्तर-भूतः परमा3tme9त्य् उदाहृतः सर्वासु श्रुतिषु । परमा3tme9ति निर्देशाद् एव ह्य् उत्तमः पुरुषो बद्ध-मुक्त-पुरुषाभ्यां अर्था1न्तर-भूत इत्य् अवगम्यते । कथम्? यो लोक-त्रयम् आविश्य बिभर्ति । लोक्यत इति लोकः; तत्-त्रयं लोक-त्रयम् । अचेतनं तत्-संसृष्टश् चेतनो मुक्तश् ce7ति प्रमाणा1वगम्यम् एतत् त्रयं य आत्मतया आविश्य बिभर्ति, स तस्माद् व्याप्याद् भर्तव्याच् cà7र्था1न्तर-भूतः । इतश् co7क्ताल् लोक-त्रयाद् अर्था1न्तर-भूतः; यतः सो ऽव्ययः, ईश्वरश् च; अव्यय-स्व-भावो हि व्यय-स्व-भावाद् अचेतनात् तत्-संबन्धेन तद्-अनुसारिणश् च चेतनाद् अचित्-संबन्ध-योग्यतया पूर्व-संबन्धिनो मुक्ताच् cà7र्था1न्तर-भूत एव । तथै9तस्य लोक-त्रयस्ये8श्वरः, ईशितव्यात् तस्माद् अर्था1न्तर-भूतः ॥ BhGR_15.17 ॥ यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि co7त्तमः । अतो ऽस्मि लोके वेदे च प्रथितः पुरुषो1त्तमः ॥ BhGR_15.18 ॥ यस्माद् एवम् उक्तैः स्व-भावैः क्षरं पुरुषम् अतीतो ऽहम्, अक्षरान् मुक्ताद् अप्य् उक्तैर् हेतुभिर् उत्कृष्टतमः, अतो ऽहं लोके वेदे च पुरुषो1त्तम इति प्रथितो ऽस्मि । वेदा1र्था1वलोकनाल् लोक इति स्मृतिर् iho7च्यते । श्रुतौ स्मृतौ ce7त्य् अर्थः । श्रुतौ तावत्, "परं ज्योतिर् उपसंपद्य स्वेन रूपेणा7भिनिष्पद्यते, स उत्तमः पुरुषः" इत्य्-आदौ । स्मृतव् अपि, "अंशा1वतारं पुरुषो1त्तमस्य ह्य् अनादि-मध्या1न्तम् अजस्य विष्णोः" इत्य्-आदौ ॥ BhGR_15.18 ॥ यो माम् एवम् असंमूढो जानाति पुरुषो1त्तमम् । स सर्व-विद् भजति मां सर्व-भावेन भारत ॥ BhGR_15.19 ॥ य एवम् उक्तेन प्रकारेण पुरुषो1त्तमं माम् असंमूढो जानाति क्षरा1क्षर-पुरुषाभ्याम्, अव्यय-स्व-भावतया व्यापन-भरणा1इश्वर्या3दि-योगेन च विसजातीयं जानाति, स सर्व-विन् मत्-प्राप्त्य्-उपायतया यद् वेदितव्यं तत् सर्वं वेद; भजति मां सर्व-भावेन --- ये च मत्-प्राप्त्य्-उपायतया मद्-भजन-प्रकारा निर्दिष्टाः तैश् च सर्वैर् भजन-प्रकारैर् मां भजते । सर्वैर् मद्-विषयैर् वेदनैर् मम या प्रीतिः, या च मम सर्वैर् मद्-विषयैर् भजनैः, उभय-विधा सा प्रीतिर् अनेन वेदनेन मम जायते ॥ इत्य् एतत् पुरुषो1त्तमत्व-वेदनं पूजयति --- इति गुह्यतमं शास्त्रम् इदम् उक्तं मया9नघ । एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारत ॥ BhGR_15.20 ॥ इत्थं मम पुरुषो1त्तमत्व-प्रतिपादनं सर्वेषां गुह्यानां गुह्यतमम् इदं शास्त्रम्, "त्वम् अनघतया योग्यतमः" इति कृत्वा मया तवो7क्तम् । एतद् बुद्ध्वा बुद्धिमांस् स्यात् कृत-कृत्यश् च --- मां प्रेप्सुना उपादेया या बुद्धिः सा सर्वा उपात्ता स्यात्: यच् च तेन कर्तव्यम्, तत् सर्वं कृतं स्याद् इत्य्-अर्थः । अनेन श्लोकेन, अनन्तरो1क्तं पुरुषो1त्तम-विषयं ज्ञानं शास्त्र-जन्यम् एवै7तत् सर्वं करोति, न तत्-साक्षात्-कार-रूपम् इत्य् उच्यते ॥ BhGR_15.20 ॥ ******************** ADHYAYA 16 ******************** अतीतेना7ध्याय-त्रयेण प्रकृति-पुरुषयोर् विविक्तयोः संसृष्टयोश् च याथात्म्यं तत्-संसर्ग-वियोगयोश् च गुण-सङ्ग-तद्-विपर्यय-हेतुत्वम्, सर्व-प्रकारेणा7वस्थितयोः प्रकृति-पुरुषयोर् भगवद्-विभूतित्वम्, विभूतिमतो भगवतो विभूति-भूताद् अचिद्-वस्तुनश् चिद्-वस्तुनश् च बद्ध-मुक्तो1भय-रूपाद् अव्ययत्व-व्यापन-भरण-स्वाम्यैर् अर्था1न्तरतया पुरुषो1त्तमत्वेन याथात्म्यञ् च वर्णितम् । अनन्तरम्, उक्तस्य कृत्स्नस्या7र्थस्य स्थेम्ने शास्त्र-वश्यतां वक्तुं शास्त्र-वश्य-तद्-विपरीतयोर् देवा1सुर-सर्गयोर् विभागं श्री-भगवान् उवाच --- अभयं सत्त्व-संशुद्धिर् ज्ञान-योग-व्यवस्थितिः । दानं दमश् च यज्ञश् च svà1ध्यायस् तप आर्जवम् ॥ BhG_16.1 ॥ अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् । दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् ॥ BhG_16.2 ॥ तेजः क्षमा धृतिः शौचम् अद्रोहो nà7तिमानिता । भवन्ति संपदं दैवीम् अभि जातस्य भारत ॥ BhG_16.3 ॥ इष्टा1निष्ट-वियोग-संयोग-रूपस्य दुःखस्य हेतु-दर्शन-जं दुःखं भयम्, तन्-निवृत्तिर् अभयम् । सत्त्व-संशुद्धिः सत्त्वस्या7न्तः-करणस्य रजस्-तमोभ्याम् अस्पृष्टत्वम् । ज्ञान-योग-व्यवस्थितिः प्रकृति-वियुक्ता3त्म-स्व-रूप-विवेक-निष्ठा । दानम् न्याया1र्जित-धनस्य पात्रे प्रतिपादनम् । दमः मनसो विषयो1न्मुख्य-निवृत्ति-संशीलनम् । यज्ञः फला1भिसन्धि-रहित-भगवद्-आराधन-रूप-महा-यज्ञा3द्य्-अनुष्ठानम् । svà1ध्यायः स-विभूतेर् भगवतस् तद्-आराधन-प्रकारस्य च प्रतिपादकः कृत्स्नो वेद इत्य्-अनुसन्धाय वेदा1भ्यास-निष्ठा । तपः कृच्छ्र-चान्द्रायण-द्वादश्य्-उपवासा3der bhagavat-प्रीणन-कर्म-योग्यता4पादनस्य करणम् । आर्जवम् मनो-वाक्-काय-वृत्तीनाम् एक-निष्ठता परेषु । अहिंसा पर-पीडा-वर्जनम् । सत्यम् यथा-दृष्टा1र्थ-गोचर-भूत-हित-वाक्यम् । अक्रोधः पर-पीडा-फल-चित्त-विकार-रहितत्वम् । त्यागः आत्म-हित-प्रत्यनीक-परिग्रह-विमोचनम् । शान्तिः इन्द्रियाणां विषय-प्रावण्य-निरोध-संशीलनम् । अपैशुनम् परा1नर्थ-कर-वाक्य-निवेदना1करणम् । दया भूतेषु --- सर्व-भूतेषु दुःखा1सहिष्णुत्वम् । अलोलुप्त्वम् अलोलुपत्वम् । अलोलुत्वम् इति वा पाठः; विषयेषु निस्स्पृहत्वम् इत्य्-अर्थः । मार्दवम् अकाठिन्यम्, साधु-जन-संश्लेषा1र्हते9त्य्-अर्थः । ह्रीः अकार्य-करणे व्रीडा । अचापलम् स्पृहणीय-विषय-सन्निधौ अचञ्चलत्वम् । तेजः दुर्जनैर् अनभिभवनीयत्वम् । क्षमा पर-निमित्त-पीडा2नुभवे ऽपि परेषु तं प्रति चित्त-विकार-रहितता । धृतिः महत्याम् अप्य् आपदि कृत्य-कर्तव्यता2वधारणम् । शौचम् बाह्या1न्तर-करणानां कृत्य-योग्यता शास्त्रीया । अद्रोहः परेष्व् अनुपरोधः; परेषु स्वच्छन्द-वृत्ति-निरोध-रहितत्वम् इत्य्-अर्थः । nà7तिमानिता --- अस्थाने गर्वो ऽतिमानित्वम्; तद्-रहितता । एते गुणाः दैवीं संपदम् अभिजातस्य भवन्ति । देव-संबन्धिनी संपद् दैवी; देवा भगवद्-आज्ञा2नुवृत्ति-शीलाः; तेषां संपत् । सा च भगवद्-आज्ञा2नुवृत्तिर् एव । ताम् अभिजातस्य ताम् अभिमुखी-कृत्य जातस्य, तां निवर्तयितुं जातस्य भवन्ती7त्य्-अर्थः ॥ BhGR_16.1_3 // दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च । अज्ञानं cà7भिजातस्य पार्थ सम्पदम् असुरीम् ॥ BhG_16.4 ॥ दम्भः धार्मिकत्व-ख्यापनाय धर्मा1नुष्ठानम् । दर्पः कृत्या1कृत्या1विवेक-करो विषया1नुभव-निमित्तो हर्षः । अतिमानश् च स्व-विद्या2भिजनान् अनुगुणो ऽभिमानः । क्रोधः पर-पिडा-फल-चित्त-विकारः । पारुष्यम् साधूनाम् उद्वेग-करः स्व-भावः । अज्ञानम् परा1वर-तत्त्व-कृत्या1कृत्या1विवेकः । एते स्व-भावाः आसुरीं संपदम् अभिजातस्य भवन्ति । असुराः भगवद्-आज्ञा2तिवृत्ति-शीलाः ॥ BhGR_16.4 ॥ दैवी संपद् विमोक्षाय निबन्धाया8सुरी मता । दैवी मद्-आज्ञा2नुवृत्ति-रूपा संपद् विमोक्षाय बन्धान् मुक्तये भवति । क्रमेण मत्-प्राप्तये भवती7त्य्-अर्थः । आसुरी मद्-आज्ञा2तिवृत्ति-रूपा संपन् निबन्धाय भवति अधो-गति-प्राप्तये भवती7त्य्-अर्थः ॥ एतच् छ्रुत्वा स्व-प्रकृत्य्-अनिर्धारणाद् अतिभीताया7र्जुनायै7वम् आह --- मा शुचस् संपदं दैवीम् अभिजातो ऽसि पाण्डव ॥ BhG_16.5 ॥ शोकं मा कृथाः; त्वं तु दैवीं संपदम् अभिजातो ऽसि । पाण्डव । धार्मिका1ग्रेसरस्य हि पाण्डोस् तनयस् त्वम् इत्य्-अभिप्रायः ॥ BhGR_16.5 ॥ द्वौ भूत-सर्गौ लोके ऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ BhG_16.6 ॥ अस्मिन् कर्म-लोके कर्म-कराणां भूतानां सर्गो द्वि-विधौ दैवश् cà8सुरश् ce7ति । सर्गः उत्पत्तिः, प्राचीन-पुण्य-पाप-रूप-कर्म-वशाद् भगवद्-आज्ञा2नुवृत्ति-तद्-विपरीत-करणायो7त्पत्ति-काल एव विभागेन भूतान्य् उत्पद्यन्त इत्य्-अर्थः । तत्र दैवः सर्गो विस्तरशः प्रोक्तः --- देवानां मद्-आज्ञा2नुवृत्ति-शीलानाम् उत्पत्तिर् यद्-आचार-करणा1र्था, स आचारः कर्म-योग-ज्ञान-योग-भक्ति-योग-रूपो विस्तरशः प्रोक्तः । असुराणां सर्गश् च यद्-आचारा1र्थः, तम् आचारं मे शृणु --- मम सकाशाच् छृणु ॥ BhGR_16.6 ॥ प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः । न शौचं nà7पि cà8चारो न सत्यं तेषु विद्यते ॥ BhG_16.7 ॥ प्रवृत्तिं च निवृत्तिं च अभ्युदय-साधनं मोक्ष-साधनं च वैदिकं धर्मम् आसुरा न विदुः न जानन्ति । शौचम् वैदिक-कर्म-योग्यत्वं शास्त्र-सिद्धम्; तद् बाह्यम् आन्तरं cà8सुरेषु न विद्यते । nà7पि cà8चारः तद् बाह्या1न्तर-शौचं येन सन्ध्या-वन्दना3दिना आचारेण जायते, सो ऽप्य् आचारस् तेषु न विद्यते । यथो2क्तम्, "संध्या-हीनो ऽशुचिर् नित्यम् अनर्हस् सर्व-कर्मसु" इति । तथा सत्यं च तेषु न विद्यते यथा-ज्ञात-भूत-हित-रूप-भाषणं तेषु न विद्यते ॥ BhGR_16.7 ॥ किं च --- असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् । a-परस्पर-संभूतं किम् अन्यत् काम-हेतुकम् ॥ BhG_16.8 ॥ असत्यम् जगद् एतत् सत्य-शब्द-निर्दिष्ट-ब्रह्म-कार्यतया ब्रह्मा3त्मकम् इति nà8हुः । अप्रतिष्ठम् तथा ब्रह्मणि प्रतिष्ठितम् इति न वदन्ति । ब्रह्मणा9नन्तेन धृता हि पृथिवी सर्वान् लोकान् बिभर्ति । यथो2क्तम्, "तेने7यं नाग-वर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सद् evà7सुर-मानुषाम्" इति । अनीश्वरम् । सत्य-संकल्पेन परेण ब्रह्मणा सर्वे3श्वरेण मयै9तन्-नियमितम् इति च न वदन्ति । "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते" इति ह्य् उक्तम् । वदन्ति cai7वम् अपरस् पर-संभूतम्; किम् अन्यत् । योषित्-पुरुषयोः परस्पर-संबन्धेन जातम् इदं मनुष्य-पश्व्-आदिकम् उपलभ्यते; अनेवं-भूतं किम् अन्यद् उपलभ्यते ? किंचिद् अपि no7पलभ्यत इत्य्-अर्थः । अतः सर्वम् इदं जगत् काम-हेतुकम् इति ॥ BhGR_16.8 ॥ एतां दृष्टिम् अवष्टभ्य नष्टा3त्मानो ऽल्प-बुद्धयः । प्रभवन्त्य् उग्र-कर्माणः क्षयाय जगतो ऽशुभाः ॥ BhG_16.9 ॥ एतां दृष्टिम् अवष्टभ्य अवलम्ब्य, नष्टा3त्मानः अदृष्ट-देहा1तिरिक्ता3त्मानः, अल्प-बुद्धयः घटा3दिवज् ज्ञेय-भूते देहे ज्ञातृत्वेन देह-व्यतिरिक्त आत्मो7पलभ्यत इति विवेका1कुशलाः, उग्र-कर्माणः सर्वेषां हिंसका जगतः क्षयाय प्रभवन्ति ॥ BhGR_16.9 ॥ कामम् आश्रित्य दुष्पूरं दम्भ-मान-मदा1न्विताः । मोहाद् गृहीत्वा9सद्-ग्राहान् प्रवर्तन्ते ऽशुचि-व्रताः ॥ BhG_16.10 ॥ दुष्पूरम् दुष्प्राप-विषयं कामम् आश्रित्य तत्-सिसाधयिषया मोहाद् अज्ञानात्, असद्-ग्राहान् a-न्याय-गृहीत-परिग्रहान् गृहीत्वा, अशुचि-व्रताः a-शास्त्र-विहित-व्रत-युक्ताः दम्भमान-मदा1न्विताः प्रवर्तन्ते ॥ BhGR_16.10 ॥ चिन्ताम् अपरिमेयां च प्रलया1न्ताम् उपाश्रिताः । कामो1पभोग-परमा एतावद् इति निश्चिताः ॥ BhG_16.11 ॥ अद्य श्वो वा मुमूर्षवः चिन्ताम् अपरिमेयाम् --- अपरिच्छेद्यां प्रलया1न्तां प्राकृत-प्रलया1वधि-काल-साध्य-विषयाम् उपाश्रिताः, तथा कामो1पभोग-परमाः कामो1पभोग एव परम-पुरुषा1र्थ इति मन्वानाः, एतावद् इति निश्चिताः इतो ऽधिकः पुरुषा1र्थो न विद्यत इति संजात-निश्चयाः ॥ BhGR_16.11 ॥ आशा-पाश-शतैर् बद्धाः काम-क्रोध-परायणाः । ईहन्ते काम-भोगा1र्थम् a-न्यायेना7र्थ-सञ्चयान् ॥ BhG_16.12 ॥ à÷à1पाश-शतैः à÷à3ख्य-पाश-शतैर् बद्धाः, काम-क्रोध-परायणाः काम-क्रोधै1क-निष्ठाः, काम-भोगा1र्थम् a-न्यायेना7र्थ-संचयान् प्रति ईहन्ते ॥ BhGR_16.12 ॥ इदम् अद्य मया लब्धम् इमं प्राप्स्ये मनो-रथम् । इदम् अस्ती7दम् अपि मे भविष्यति पुनर् धनम् ॥ BhG_16.13 ॥ इदम् क्षेत्र-पुत्रा3दिकं सर्वं मया मत्-सामर्थ्येनै7व लब्धम्, nà7दृष्टा3दिना; इमं च मनो-रथम् अहम् एव प्राप्स्ये, nà7दृष्टा3दि-सहितः । इदं धनं मत्-सामर्थ्येन लब्धं मे अस्ति, इदम् अपि पुनर् मे मत्-सामर्थ्येनै7व भविष्यति ॥ BhGR_16.13 ॥ असौ मया हतः शत्रुर् हनिष्ये cà7परान् अपि । असौ मया बलवता हतः शत्रुः । अपरान् अपि शत्रून् अहं शूरो धीरश् च हनिष्ये । किम् अत्र मन्द-धीभिर् दुर्बलैः परिकल्पितेना7दृष्ट-परिकरेण ॥ तथा च --- ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी ॥ BhG_16.14 ॥ ईश्वरो ऽहम् svà1धीनो ऽहम्; अन्येषां cà7हम् एव नियन्ता । अहं भोगी स्वत evà7हं भोगी; nà7दृष्टा3दिभिः । सिद्धो ऽहम् स्वतस्-सिद्धो ऽहम्; न कस्माच्-चिद् अदृष्टा3देः । तथा स्वत एव बलवान्; स्वत एव सुखी ॥ BhGR_16.14 ॥ आढ्यो ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति स-दृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्य्-अज्ञान-विमोहिताः ॥ BhG_16.15 ॥ अहं स्वतश् cà8ढ्यो ऽस्मि; अभिजनवान् अस्मि स्वत evo7त्तम-कुले प्रसूतो ऽस्मि; अस्मिन् लोके मया सदृशः को ऽन्यः स्व-सामर्थ्य-लब्ध-सर्व-विभवो विद्यते? अहं स्वयम् एव यक्ष्ये दास्यामि, मोदिष्ये इत्य्-अज्ञान-विमोहिताः ईश्वरा1नुग्रह-निरपेक्षेण स्वेनै7व याग-दाना3दिकं कर्तुं शक्यम् इत्य्-अज्ञान-विमोहिता मन्यन्ते ॥ BhGR_16.15 ॥ अनेक-चित्त-विभ्रान्ता मोह-जाल-समावृताः । प्रसक्ताः काम-भोगेषु पतन्ति नरके ऽशुचौ ॥ BhG_16.16 ॥ अदृष्टे3श्वरा3दि-सह-कारम् ऋते स्वेनै7व सर्वं कर्तुं शक्यम् इति कृत्वा, एवं कुर्याम्, तच् च कुर्याम्, अन्यच् च कुर्याम् इत्य् अनेक-चित्त-विभ्रान्ताः, एवं-रूपेण मोह-जालेन समावृताः, काम-भोगेषु प्रकर्षेण सक्ताः, मध्ये मृताः अशुचौ नरके पतन्ति ॥ BhGR_16.16 ॥ आत्म-संभाविताः स्तब्धाः धन-मान-मदा1न्विताः । यजन्ते नाम-यज्ञैस् ते दम्भेना7विधि-पूर्वकम् ॥ BhG_16.17 ॥ आत्मनै9व संभाविताः । आत्मनै9và8त्मानं संभावयन्ती7त्य्-अर्थः । स्तब्धाः परिपूर्णं मन्यमाना न किंचित्-कुर्वाणाः । कथम् ? धन-मान-मदा1न्विताः धनेन विद्या2भिजना1भिमानेन च जनित-मदा1न्विताः, नाम-यज्ञैः नाम-प्रयोजनैः यष्टे1ति-नाम-मात्र-प्रयोजनैर् यज्ञैः यजन्ते । तद् अपि दम्भेन हेतुना यष्टृत्व-ख्यापनाय, अविधि-पूर्वकम् अयथा-चोदनं यजन्ते ॥ BhGR_16.17 ॥ ते ce8दृग्-भूता यजन्त इत्य् आह --- अहं-कारं बलं दर्पं कामं क्रोधं च संश्रिताः । माम् आत्म-पर-देहेषु प्रद्विषन्तो ऽभ्यसूयकाः ॥ BhG_16.18 ॥ अनन्या1पेक्षो ऽहम् एव सर्वं करोमी7त्य्-एवं-रूपम् अहं-कारम् आश्रिताः, तथा सर्वस्य करणे मद्-बलम् एव पर्याप्तम् इति च बलम्, अतो मत्-सदृशो न कश्चिद् अस्ती7ति च दर्पम्, एवं-भूतस्य मम काम-मात्रेण सर्वं संपत्स्यत इति कामम्, मम ये अनिष्ट-कारिणस् तान् सर्वान् हनिष्यामी7ति च क्रोधम्, एवम् एतान् संश्रिताः, स्व-देहेषु पर-देहेषु cà7वस्थितं सर्वस्य कारयितारं पुरुषो1त्तमं माम् अभ्यसूयकाः प्रद्विषन्तः, कु-युक्तिभिर् मत्-स्थितौ दोषम् आविष्कुर्वन्तो माम् असहमानाः । अहं-कारा3दिकान् संश्रिता यागा3दिकं सर्वं क्रिया-जातं कुर्वत इत्य्-अर्थः ॥ BhGR_16.18 ॥ तान् अहं द्विषतः क्रूरान् संसारेषु नरा1धमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥ BhG_16.19 ॥ य एवं मां द्विषन्ति, तान् क्रूरान् नरा1धमान् अशुभान् अहम् अजस्रं संसारेषु जन्म-जरा-मरणा3दि-रूपेण परिवर्तमानेषु संतानेषु, तत्रा7प्य् आसुरीष्व् एव योनिषु क्षिपामि मद्-आनुकूल्य-प्रत्यनीकेष्व् एव जन्मसु क्षिपामि । तत्-तज्-जन्म-प्राप्त्य्-अनुगुण-प्रवृत्ति-हेतु-भूत-बुद्धिषु क्रूरास्व् अहम् एव संयोजयामी7त्य्-अर्थः ॥ BhGR_16.19 ॥ आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि । माम् अप्राप्यै7व कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ BhG_16.20 ॥ मद्-आनुकूल्य-प्रत्यनीक-जन्मा3पन्नाः पुनर् अपि जन्मनि जन्मनि मूढाः मद्-विपरीत-ज्ञाना माम् अप्राप्यै7व "अस्ति भगवान् सर्वे3श्वरो वासुदेवः" इति ज्ञानम् अप्राप्य ततः ततो जन्मनो ऽधमाम् एव गतिं यान्ति /20॥ अस्या7सुर-स्व-भावस्या8त्म-नाशस्य मूल-हेतुम् आह --- त्रि-विधं नरकस्यै7तद् द्वारं नाशनम् आत्मनः । कामः क्रोधस् तथा लोभस् तस्माद् एतत्-त्रयं त्यजेत् ॥ BhG_16.21 ॥ अस्या7सुर-स्व-भाव-रूपस्य नरकस्यै7तत् त्रि-विधं द्वारम्, तच् cà8त्मनो नाशनम्; कामः क्रोधो लोभ इति त्रयाणां स्व-रूपं पूर्वम् एव व्याख्यातम् । द्वारम् मार्गः; हेतुर् इत्य्-अर्थः । तस्माद् एतत्-त्रयं त्यजेत्; तस्माद् अतिघोर-नरक-हेतुत्वात् काम-क्रोध-लोभानाम्, एतत्-त्रितयं दूरतः परित्यजेत् ॥ BhGR_16.21 ॥ एतैर् विमुक्तः कौन्तेय तमो-द्वारैस् त्रिभिर् नरः । आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ॥ BhG_16.22 ॥ एतैः काम-क्रोध-लोभैः तमो-द्वारैः मद्-विपरीत-ज्ञान-हेतुभिः विमुको नरः आत्मनः श्रेय आचरति लब्ध-मद्-विषय-ज्ञानो मद्-आनुकूल्ये प्रयतते । ततो माम् एव परां गतिं याति ॥ BhGR_16.22 ॥ शास्त्रा1नादरो ऽस्य नरकस्य प्रधान-हेतुर् इत्य् आह --- यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः । न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥ BhG_16.23 ॥ शास्त्रं वेदाः; विधिः अनुशासनम् । वेदा3ख्यं मद्-अनुशासनम् उत्सृज्य यः काम-कारतो वर्तते स्वच्छन्दा1नुगुण-मार्गेण वर्तते, न स सिद्धिम् अवाप्नोति न काम् अप्य् आमुष्मिकीं सिद्धिम् अवाप्नोति; न सुखं किंचिद् अवाप्नोति । न परां गतिम् । कुतः परां गतिं प्राप्नोती7त्य्-अर्थः ॥ BhGR_16.23 ॥ तस्माच् छास्त्रं प्रमाणं ते कार्या1कार्य-व्यवस्थितौ । ज्ञात्वा शास्त्र-विधानो1क्तं कर्म कर्तुम् ihà7र्हसि ॥ BhG_16.24 ॥ तस्मात् कार्या1कार्य-व्य्वस्थितौ उपादेया1नुपादेय-व्यवस्थायां शास्त्रम् एव तव प्रमाणम् । धर्म-शास्त्रे1तिहास-पुराणा3द्य्-उपबृंहिता वेदाः यद् एव पुरुषो1त्तमा3ख्यं परं तत्त्वं तत्-प्रीणन-रूपं तत्-प्राप्त्य्-उपाय-भूतं च कर्मा7वबोधयन्ति, तच् शास्त्र-विधानो1क्तं तत्त्वं कर्म च ज्ञात्वा यथावद् अन्यूना1तिरिक्तं विज्ञाय, कर्तुं त्वम् अर्हसि --- तद् evo7पादातुम् अर्हसि ॥ BhGR_16.24 ॥ ******************** ADHYAYA 17 ******************** देवा1सुर-विभागो1क्ति-मुखेन प्राप्य-तत्त्व-ज्ञानं तत्-प्राप्त्य्-उपाय-ज्ञानं च वेदै1क-मूलम् इत्य्-उक्तम् । इदानीम् अशास्त्र-विहितस्या8सुरत्वेना7फलत्वम्, शास्त्र-विहितस्य च गुणतस् त्रैविध्यम्, शास्त्र-सिद्धस्य लक्षणं co7च्यते । तत्रा7शास्त्र-विहितस्य निष्फलत्वम् अजानन् अशास्त्र-विहिते श्रद्धा-संयुक्ते यागा3दौ सत्त्वा3दि-निमित्त-फल-भेद-बुभुत्सया अर्जुनः पृच्छति --- अर्जुन उवाच --- ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धया9न्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ॥ BhG_17.1 ॥ शास्त्र-विधिम् उत्सृज्य श्रद्धया9न्विता ये यजन्ते, तेषां निष्ठा का ? किं सत्त्वम् ? आहोस्विद् रजः ? अथ तमः ? निष्ठा स्थितिः; स्थीयते ऽस्मिन्न् इति स्थितिः सत्त्वा3दिर् एव निष्ठे9त्य् उच्यते । तेषां किं सत्त्वे स्थितिः ? किं वा रजसि ? किं वा तमसी7त्य्-अर्थः ॥ BhGR_17.1 ॥ एवं पृष्टो भगवान् अशास्त्र-विहित-श्रद्धायास् तत्-पूर्वकस्य च यागा3der निष्फलत्वं हृदि निधाय शास्त्रीयस्यै7व यागा3der गुणतस् त्रैविध्यं प्रतिपादयितुं शास्त्रीय-श्रद्धायाः त्रैविध्यं तावद् आह --- श्री-भगवान् उवाच --- त्रि-विधा भवति श्रद्धा देहिनां सा स्व-भाव-जा । सात्त्विकी राजसी cai7व तामसी ce7ति तां शृणु ॥ BhG_17.2 ॥ सर्वेषां देहिनां श्रद्धा त्रि-विधा भवति । सा च स्व-भाव-जा स्व-भावः svà1साधारणो भावः, प्राचीन-वासना-निमित्तः तत्-तद्-रुचि-विशेषः । यत्र रुचिः तत्र श्रद्धा जायते । श्रद्धा हि svà1भिमतं साधयत्य् एतद् इति विश्वास-पूर्विका साधने त्वरा । वासना रुचिश् च श्रद्धा cà8त्म-धर्माः गुण-संसर्ग-जाः; तेषाम् आत्म-धर्माणां वासना4दीनां जनकाः देहे1न्द्रिया1न्तःकरण-विषय-गता धर्माः कार्यै1क-निरूपणीयाः सत्त्वा3दयो गुणाः सत्त्वा3दि-गुण-युक्त-देहा3द्य्-अनुभव-जा इत्य्-अर्थः । ततश् ce7यं श्रद्धा सात्त्विकी राजसी तामसी ce7ति त्रि-विधा । ताम् इमां श्रद्धां शृणु; सा श्रद्धा यत् स्व-भावा, तं स्व-भावं शृण्व् इत्य्-अर्थः ॥ BhGR_17.2 ॥ सत्त्वा1नुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धा-मयो ऽयं पुरुषो यो यच्-छ्रद्धः स एव सः ॥ BhG_17.3 ॥ सत्त्वम् अन्तःकरणम् । सर्वस्य पुरुषस्या7न्तःकरणा1नुरूपा श्रद्धा भवति । अन्तःकरणं यादृश-गुण-युक्तम्, तद्-विषया श्रद्धा जायत इत्य्-अर्थः । सत्त्व-शब्दः पूर्वो1क्तानां देहे1न्द्रिया3दीनां प्रदर्शना1र्थः । श्रद्धा-मयो ऽयं पुरुषः । श्रद्धा-मयः श्रद्धा-परिणामः । यो यच्-छ्रद्धः यः पुरुषो यादृश्या श्रद्धया युक्तः, स एव सः स तादृश-श्रद्धा-परिणामः । पुण्य-कर्म-विषये श्रद्धा2युक्तश् चेत्, पुण्य-कर्म-फल-संयुक्तो भवती7ति श्रद्धा-प्रधानः फल-संयोग इत्य्-उक्तं भवति ॥ BhGR_17.3 ॥ तद् एव विवृणोति --- यजन्ते सात्त्विका देवान् यक्ष-रक्षांसि राजसाः । प्रेतान् भूत-गणांश् cà7न्ये यजन्ते तामसा जनाः ॥ BhG_17.4 ॥ सत्त्व-गुण-प्रचुराः सात्त्विक्या श्रद्धया युक्ताः देवान् यजन्ते । दुःखा1संभिन्नो1त्कृष्ट-सुख-हेतु-भूत-देव-याग-विषया श्रद्धा सात्त्विकी9त्य्-उक्तं भवति । राजसा यक्ष-रक्षांसि यजन्ते । अन्ये तु तामसा जनाः प्रेतान् भूत-गणान् यजन्ते । दुःख-संभिन्ना1ल्प-सुख-जननी राजसी श्रद्धा; दुःख-प्राया9त्यल्प-सुख-जननी तामसी9त्य्-अर्थः ॥ BhGR_17.4 ॥ एवं शास्त्रीयेष्व् एव यागा3दिषु श्रद्धा-युक्तेषु गुणतः फल-विशेषः. अशास्त्रीयेषु तपो-याग-प्रभृतिषु मद्-अनुशासन-विपरीतत्वेन न कश्चिद् अपि सुख-लवः, अपि त्व् अनर्थ eve7ति हृदि निहितं व्यञ्जयन् आह --- अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः । दम्भा1हङ्कार-संयुक्ताः काम-राग-बला1न्विताः ॥ BhG_17.5 ॥ कर्शयन्तः शरीर-स्थं भूत-ग्रामम् अचेतसः । मां cai7và7न्तश्-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान् ॥ BhG_17.6 ॥ अशास्त्र-विहितम् अतिघोरम् अपि तपो ये जनाः तप्यन्ते । प्रदर्शना1र्थम् इदम् । अशास्त्र-विहितं बह्व्-आयासं यागा3दिकं ये कुर्वते, दम्भा1हंकार-संयुक्ताः काम-राग-बला1न्विताः शरीर-स्थं पृथिव्य्-आदि-भूत-समूहं कर्शयन्तः, मद्-अंश-भूतं जीवं cà7न्तश्-शरीर-स्थं कर्शयन्तो ये तप्यन्ते, यागा3दिकं च कुर्वते; तान् आसुर-निश्चयान् विद्धि । असुराणां निश्चय आसुरो निश्चयः; असुरा हि मद्-आज्ञा-विपरीत-कारिणः; मद्-आज्ञा-विपरीत-कारित्वात् तेषां सुख-लव-संबन्धो न विद्यते; अपि त्वन्-अनर्थ-व्राते पतन्ती7ति पूर्वम् evo7क्तम्, "पतन्ति नरके ऽश्चौ" इति ॥ BhGR_17.5 ॥6// अथ प्रकृतम् एव शास्त्रीयेषु यज्ञा3दिषु गुणतो विशेषं प्रपञ्चयति । तत्रा8हार-मूलत्वात् सत्त्वा3दि-वृद्धेर् आहार-त्रैविध्यं प्रथमम् उच्यते । "अन्न-मयं हि सोम्य मनः", "आहार-शुद्धौ सत्त्व-शुद्धिः" इति हि श्रूयते --- आहारस् त्व् अपि सर्वस्य त्रि-विधो भवति प्रियः । यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ॥ BhG_17.7 ॥ आहारो ऽपि सर्वस्य प्राणि-जातस्य सत्त्वा3दि-गुण-त्रया1न्वयेन त्रि-विधः प्रियो भवति । तथै9व यज्ञो ऽपि त्रि-विधः, तथा तपः दानं च । तेषाम् भेदम् इमं शृणु --- तेषाम् आहार-यज्ञ-तपो-दानानां सत्त्वा3दि-भेदेने7मम् उच्यमानं भेदं शृणु ॥ BhGR_17.7 ॥ आयुस्-सत्त्व-बला3रोग्य-सुख-प्रीति-विवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियः ॥ BhG_17.8 ॥ सत्त्व-गुणो1पेतस्य सत्त्व-मया आहाराः प्रिया भवन्ति । सत्त्व-मयाश् cà8हारा आयुर्-विवर्धनाः; पुनर् अपि सत्त्वस्य विवर्धनाः । सत्त्वम् अन्तःकरणम्; अन्तःकरण-कार्यं ज्ञानम् इह सत्त्व-शब्देनो7च्यते । "सत्त्वात् संजायते ज्ञानम्" इति सत्त्वस्य ज्ञान-विवृद्धि-हेतुत्वात्, आहारो ऽपि सत्त्व-मयो ज्ञान-विवृद्धि-हेतुः । तथा बला3रोग्ययोर् अपि विवर्धनाः । सुख-प्रीत्योर् अपि विवर्धनाः --- परिणाम-काले स्वयम् एव सुखस्य विवर्धनाः ;तथा प्रीति-हेतु-भूत-कर्मा3रम्भ-द्वारेण प्रीति-वर्धनाः । रस्याः मधुर-रसो1पेताः । स्निग्धाः स्नेह-युक्ताः । स्थिराः स्थिर-परिणामाः । हृद्याः रमणीय-वेषाः । एवं-विधाः सत्त्व-मया आहाराः सात्त्विकस्य पुरुषस्य प्रियाः ॥ BhGR_17.8 ॥ कट्व्-अम्ल-लवणा1त्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः । आहारा राजसस्ये7ष्टा दुःख-शोका3मय-प्रदाः ॥ BhG_17.9 ॥ कटु-रसाः, अम्ल-रसाः, लवणो1त्कटाः, अत्युष्णाः, अतितीक्षणाः, रूक्षाः, विदाहिनश् ce7ति कट्व्-अम्ल-लवणा1त्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः । अतिशैत्या1तितैक्ष्ण्या3दिना दुरुपयोगास् तीक्ष्णाः; शोष-करा रूक्षाः; ताप-करा विदाहिनः । एवं-विधा आहारा राजसस्ये7ष्टाः । ते च रजो-मयत्वाद् दुःख-शोका3मय-वर्धनाः रजो-वर्धनाश् च ॥ BhGR_17.9 ॥ यात-यामं गत-रसं पूति पर्युषितं च यत् । उच्छिष्टम् अपि cà7मेध्यं भोजनं तामस-प्रियम् ॥ BhG_17.10 ॥ यात-यामम् चिर-काला1वस्थितम्; गत-रसम् त्यक्त-स्वाभाविक-रसम्; पूति दुर्गन्धो1पेतम्, पर्युषितम् काला1तिपत्त्या रसा1न्तरा3पन्नम्; उच्छिष्टम् गुर्व्-आदिभ्यो ऽन्येषां भुक्त-शिष्टम्; अमेध्यम् अयज्ञा1र्हम्; अयज्ञ-शिष्टम् इत्य्-अर्थः । एवं-विधं तमो-मयं भोजनं तामस-प्रियं भवति । भुज्यत इति आहार एव भोजनम् । पुनश् च तमसो वर्धनम् । अतो हितै1षिभिः सत्त्व-विवृद्धये सात्त्विका3हार एव सेव्यः ॥ BhGR_17.10 ॥ अफला3काङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते । यष्टव्यम् eve7ति मनस् समाधाय स सात्त्विकः ॥ BhG_17.11 ॥ फला3काङ्क्षा-रहितैः पुरुषैः विधि-दृष्टः शास्त्र-दृष्टः मन्त्र-द्रव्य-क्रिया4दिभिर् युक्तः, यष्टव्यम् eve7ति भगवद्-आराधनत्वेन स्वयं-प्रयोजनतया यष्टव्यम् इति मनस् समाधाय यो यज्ञ इज्यते, स सात्त्विकः ॥ BhGR_17.11 ॥ अभिसन्धाय तु फलं दम्भा1र्थम् अपि cai7व यः । इज्यते भरत-श्रेष्थ तं यज्ञं विद्धि राजसम् ॥ BhG_17.12 ॥ फला1भिसन्धि-युक्तैर् दम्भ-गर्भो यशः-फलश् च यो यज्ञ इज्यते, तं यज्ञं राजसं विद्धि ॥ BhGR_17.12 ॥ विधि-हीनम् असृष्टा1न्नं मन्त्र-हीनम् अदक्षिणम् । श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते ॥ BhG_17.13 ॥ विधि-हीनम् ब्राह्मणो1क्ति-हीनम्; सद्-आचार-युक्तैर् विद्वद्भिर् ब्राह्मणैर् यजस्वे7त्य्-उक्ति-हीनम् इत्य्-अर्थः; असृष्टा1न्नं अचोदित-द्रव्यम्, मन्त्र-हीनम् अदक्षिणं श्रद्धा-विरहितं च यज्ञं तामसं परिचक्षते ॥ BhGR_17.13 ॥ अथ तपसो गुणतस् त्रैविध्यं वक्तुं तस्य शरीर-वाङ्-मनो-निष्पाद्यतया स्व-रूप-भेदं तावद् आह --- देव-द्वि-ज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम् । ब्रह्म-चर्यम् अहिंसा च शारीरं तप उच्यते ॥ BhG_17.14 ॥ देव-द्वि-ज-गुरु-प्राज्ञानां पूजनम्, शौचम् तीर्थ-स्नाना3दिकम्, आर्जवम् यथा-मनः-शरीर-वृत्तम्, ब्रह्म-चर्यम् योषित्सु भोग्यता-बुद्धि-युक्ते3क्षणा3दि-रहितत्वम्, अहिंसा अप्राणि-पीडा; एतच् छरीरं तप उच्यते ॥ BhGR_17.14 ॥ अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् । svà1ध्याया1भ्यसनं cai7व वाङ्-मयं तप उच्यते ॥ BhG_17.15 ॥ परेषाम् अनुद्वेग-करं सत्यं प्रिय-हितं च यद् वाक्यं svà1ध्याया1भ्यसनं ce7त्य् एतद् वाङ्-मयं तप उच्यते ॥ BhGR_17.15 ॥ मनः-प्रसादः सौम्यत्वं मौनम् आत्म-विनिग्रहः । भाव-संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ॥ BhG_17.16 ॥ मनः-प्रसादः मनसः क्रोधा3दि-रहितत्वम्, सौम्यत्वम् मनसः परेषाम् अभ्युदय-प्रावण्यम्, मौनं --- मनसा वाक्-प्रवृत्ति-नियमनम्, आत्म-विनिग्रहः मनो-वृत्तेर् ध्येय-विषये ऽवस्थापनम्, भाव-शुद्धिः आत्म-व्यतिरिक्त-विषय-चिन्ता-रहितत्वम्; एतन् मानसं तपः ॥ BhGR_17.16 ॥ श्रद्धया परया तप्तं तपस् तत् त्रि-विधं नरैः । अफला3काङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ॥ BhG_17.17 ॥ अफला3काङ्क्षिभिः फला3काङ्क्षा-रहितैः, युक्तैः परम-पुरुषा3राधन-रूपम् इदम् इति चिन्ता-युक्तैः नरैः परया श्रद्धया यत् त्रि-विधं तपः काय-वाङ्-मनोभिस् तप्तम्, तत् सात्त्विकं परिचक्षते ॥ BhGR_17.17 ॥ सत्-कार-मान-पूजा2र्थं तपो दम्भेन cai7व यत् । क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥ BhG_17.18 ॥ मनसा आदरः सत्-कारः, वाचा प्रशंसा मानः, शरीरो नमस्कारा3दिः पूजा । फला1भिसन्धि-पूर्वकं सत्-कारा3द्य्-अर्थं च दम्भेन हेतुना यत् तपः क्रियते, तद् इह राजसं प्रोक्तम्; स्वर्गा3दि-फल-साधनत्वेना7स्थिरत्वाच् चलम् अध्रुवम् । चलत्वम् पात-भयेन चलन-हेतुत्वम्, अध्रुवत्वम् क्षयिष्णुत्वम् ॥ मूढ-ग्राहेणा8त्मनो यत् पीडया क्रियते तपः । परस्यो7त्सादना1र्थं वा तत् तामसम् उदाहृतम् ॥ BhG_17.19 ॥ मूढाः अविवेकिनः, मूढ-ग्राहेण मूढैः कृतेना7भिनिवेशेन आत्मनः शक्त्य्-आदिकम् अपरीक्ष्य आत्म-पीडया यत् तपः क्रियते, परस्यो7त्सादना1र्थं च यत् क्रियते, तत् तामसम् उदाहृतम् ॥ BhGR_17.19 ॥ दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे । देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ॥ BhG_17.20 ॥ फला1भिसन्धि-रहितं दातव्यम् इति देशे काले पात्रे cà7नुपकारिणे यद् दानं दीयते, तद् दानं सात्त्विकं स्मृतम् ॥ BhGR_17.20 ॥ यत् तु प्रत्युपकारा1र्थं फलम् उद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद् राजसम् उदाहृतम् ॥ BhG_17.21 ॥ प्रत्युपकार-कटा1क्ष-गर्भं फलम् उद्दिश्य च, परिक्लिष्टम् अकल्याण-द्रव्यकं यद् दानं दीयते, तद् राजसम् उदाहृतम् ॥ BhGR_17.21 ॥ अदेश-काले यद् दानम् अपात्रेभ्यश् च दीयते । a-सत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥ BhG_17.22 ॥ अदेश-काले अपात्रेभ्यश् च यद् दानं दीयते, a-सत्कृतम् पाद-प्रक्षालना3दि-गौरव-रहितम्, अवज्ञातं sà1वज्ञम् अनुपचार-युक्तं यद् दीयते, तत् तामसम् उदाहृतम् /22॥ एवं वैदिकानां यज्ञ-तपो-दानानां सत्त्वा3दि-गुण-भेदेन भेद उक्तः; इदानीं तस्यै7व वैदिकस्य यज्ञा3देः प्रणव-संयोगेन तत्-सच्-छब्द-व्यपदेश्य्तया च लक्षणम् उच्यते --- ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रि-विधः स्मृतः । ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ॥ BhG_17.23 ॥ ओं तत् सद् इति त्रि-विधो ऽयं निर्देशः शब्दः ब्रह्मणः स्मृतः ब्रह्मणो ऽन्वयी भवति । ब्रह्म च वेदः । वेद-शब्देन वैदिकं कर्मो7च्यते । वैदिकं यज्ञा3दिकम् । यज्ञा3दिकं कर्म ओं तत् सद् इति शब्दा1न्वितं भवति । ओम् इति शब्दस्या7न्वयो वैदिक-कर्मा1ङ्गत्वेन प्रयोगा3दौ प्रयुज्यमानतया; तत् सद् इति शब्दयोर् अन्वयः पूज्यत्वाय वाचकतया । तेन त्रि-विधेन शब्देना7न्विता ब्राह्मणाः वेदा1न्वयिनस् त्रैवर्णिकाः वेदाश् च यज्ञाश् च पुरा विहिताः पुरा मयै9व निर्मिता इत्य्-अर्थः ॥ त्रयाणाम् ओं तत् सद् इति शब्दानाम् अन्वय-प्रकारो वर्ण्यते; प्रथमम् ओम् इति शब्दस्या7न्वय-प्रकारम् आह --- तस्माद् ओम् इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः । प्रवर्तन्ते विधानो1क्ताः सततं ब्रह्म-वादिनाम् ॥ BhG_17.24 ॥ तस्माद् ब्रह्म-वादिनाम् वेदा3दिनां त्रैवर्णिकानां यज्ञ-दान-तपः-क्रियाः विधानो1क्ताः वेद-विधानो1क्ताः आदौ ओम् इत्य् उदाहृत्य सततं सर्वदा प्रवर्तन्ते । वेदाश् च ओम् इत्य् उदाहृत्या8रभ्यन्ते । एवं वेदानां वैदिकानां च यज्ञा3दीनां कर्मणाम् ओम् इति शब्दा1न्वयो वर्णितः । ओम् इति-शब्दा1न्वित-वेद-धारणात् तद्-अन्वित-यज्ञा3दि-कर्म-करणाच् च ब्राह्मण-शब्द-निर्दिष्टानां त्रैवर्णिकानाम् अपि ओम् इति शब्दा1न्वयो वर्णितः ॥ BhGR_17.24 ॥ अथै7तेषां तद् इति शब्दा1न्वय-प्रकारम् आह --- तद् इत्य् अनभिसन्धाय फलं यज्ञ-तपः-क्रियाः । दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥ BhG_17.25 ॥ फलम् अनभिसन्धाय वेदा1ध्ययन-यज्ञ-तपो-दान-क्रियाः मोक्ष-काङ्क्षिभिस् त्रैवर्णिकैर् याः क्रियन्ते, ताः ब्रह्म-प्राप्ति-साधनतया ब्रह्म-वाचिना तद् इति शब्देन निर्देश्याः; "स वः कः किं यत् तत् पदम् अनुत्तमम्" इति तच्-छब्दो हि ब्रह्म-वाची प्रसिद्धः । एवं वेदा1ध्ययन-यज्ञा3दीनां मोक्ष-साधन-भूतानां तच्-छब्द-निर्देश्यतया तद् इति शब्दा1न्वय उक्तः । त्रैवर्णिकानाम् अपि तथा-विध-वेदा1ध्ययना3द्य्-अनुष्ठानाद् एव तच्-छब्दा1न्वय उपपन्नः ॥ BhGR_17.25 ॥ अथै7षां सच्-छब्दा1न्वय-प्रकारं वक्तुं लोके सच्-छब्दस्य व्युत्पत्ति-प्रकारम् आह --- सद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते ॥ BhG_17.26 ॥ सद्-भावे विद्यमानतायाम्, साधु-भावे कल्याण-भावे च सर्व-वस्तुषु सद् इत्य् एतत् पदं प्रयुज्यते लोक-वेदयोः । तथा केनचित् पुरुषेणा7नुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्-कर्मे7दम् इति सच्-छब्दो युज्यते प्रयुज्यते इत्य्-अर्थः ॥ BhGR_17.26 ॥ यज्ञे तपसि दाने च स्थितिः सद् इति co7च्यते । कर्म cai7व तद्-अर्थीयं सद् इत्य् evà7भिधीयते ॥ BhG_17.27 ॥ अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सद् इत्य् उच्यते । कर्म च तद्-अर्थीयम् त्रैवर्णिका1र्थीयं यज्ञ-दाना3दिकं सद् इत्य् evà7भिधीयते । तस्माद् वेदाः वैदिकानि कर्माणि ब्राह्मण-शब्द-निर्दिष्टास् त्रैवर्णिकाश् च ओं तत् सद् इति शब्दा1न्वय-रूप-लक्षणेन अवेदेभ्यश् cà7वैदिकेभ्यश् च व्यावृत्ता वेदितव्याः ॥ BhGR_17.27 ॥ अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् । असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥ BhG_17.28 ॥ अश्रद्धया कृतं शास्त्रीयम् अपि होमा3दिकम् असद् इत्य् उच्यते । कुतः ? न च तत् प्रेत्य, नो इह न मोक्षाय, न सांसारिकाय च फलाये7ति ॥ BhGR_17.28 ॥ ******************** ADHYAYA 18 ******************** अतीतेना7ध्याय-द्वयेन --- अभ्युदय-निश्श्रेयस-साधन-भूतं वैदिकम् एव यज्ञ-तपो-दाना3दिकं कर्म, nà7न्यत्; वैदिकस्य च कर्मणस् सामान्य-लक्षणं प्रणवा1न्वयः; तत्र मोक्षा1भ्युदय-साधनयोर् भेदः तत्-सच्-छब्द-निर्देश्यत्वेन; मोक्ष-साधनं च कर्म फला1भिसन्धि-रहितं यज्ञा3दिकम्; तद्-आरम्भश् च सत्त्वो1द्रेकाद् भवति; सत्त्व-वृद्धिश् च सात्त्विका3हार-सेवया इत्य्-उक्तम् । अनन्तरं मोक्ष-साधनतया निर्दिष्टयोस् त्याग-संन्यासयोर् ऐक्यम्, त्यागस्य च स्व-रूपम्, भगवति सर्वे3श्वरे च सर्व-कर्मणां कर्तृत्वा1नुसन्धानम्, सत्त्व-रजस्-तमसां कार्य-वर्णनेन सत्त्व-गुणस्या7वश्यो1पादेयत्वम्, स्व-वर्णो1चितानां कर्मणां परम-पुरुषा3राधन-भूतानां परम-पुरुष-प्राप्ति-निर्वर्तन-प्रकारः, कृत्स्नस्य गीता-शास्त्रस्य सारा1र्थो भक्ति-योग इत्य् एते प्रतिपाद्यन्ते । तत्र तावत् त्याग-संन्यासयोर् पृथक्त्वै1कत्व-निर्णयाय स्व-रूप-निर्णयाय cà7र्जुनः पृच्छति --- अर्जुन उवाच --- संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशि-निषूदन ॥ BhG_18.1 ॥ त्याग-संन्यासौ हि मोक्ष-साधनतया विहितौ, "न कर्मणा न प्रजया धनेन त्यागेनै7के अमृतत्वम् आनशुः --- वेदा1न्त-विज्ञान-सुनिश्चिता1र्थास् संन्यास-योगाद् यतयश् शुद्ध-सत्त्वाः । ते ब्रह्म-लोके तु परा1न्त-काले परा-मृतात् परिमुच्यन्ति सर्वे॥" इत्य्-आदिषु । अस्य संन्यासस्य त्यागस्य च तत्त्वम् याथात्म्यं पृथक् वेदितुम् इच्छामि । अयम् अभिप्रायः --- किम् एतौ संन्यास-त्याग-शब्दौ पृथग्-अर्थौ, उतै7kà1र्थव् एव यदा पृथग्-अर्थौ, तदा अनयोः पृथक्त्वेन स्व-रूपं वेदितुम् इच्छामि; एकत्वे ऽपि तस्य स्व-रूपं वक्तव्यम् इति ॥ BhGR_18.1 ॥ अथा7नयोर् एकम् एव स्व-रूपम्, तच् ce8दृशम् इति निर्णेतुं वादि-विप्रतिपत्तिं दर्शयन् श्री-भगवान् उवाच --- श्री-भगवान् उवाच --- काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्व-कर्म-फल-त्यागं प्राहुस् त्यागं विचक्षणाः ॥ BhG_18.2 ॥ केचन विद्वांसः काम्यानां कर्मणां न्यासं स्व-रूप-त्यागं संन्यासं विदुः । केचिच् च विचक्षणाः नित्यानां नैमित्तिकानां च काम्यानां सर्वेषां कर्मणां फल-त्याग एव मोक्ष-शास्त्रेषु त्याग-शब्दा1र्थ इति प्राहुः । तत्र शास्त्रीय-त्यागः काम्य-कर्म-स्व-रूप-विषयः; सर्व-कर्म-फल-विषय इति विवादं प्रदर्शयन् एकत्र संन्यास-शब्दम् इतरत्र त्याग-शब्दं प्रयुक्तवान् । अतस् त्याग-संन्यास-शब्दयोर् ekà1र्थत्वम् अङ्गीकृतम् इति ज्ञायते । तथा "निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम" इति त्याग-शब्देनै7व निर्णय-वचनात्, "नियतस्य तु संन्यासः कर्मणो no7पपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥ BhGR_18.", "अनिष्टम् इष्टं मिश्रं च त्रि-विधं कर्मणः फलम् । भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् /" इति परस्पर-पर्यायता-दर्शनाच् च तयोर् ekà1र्थत्वम् अङ्गीकृतम् इति निश्चीयते ॥ BhGR_18.2 ॥ त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः । यज्ञ-दान-तपः-कर्म न त्याज्यम् इति cà7परे ॥ BhG_18.3 ॥ एके मनीषिणः कापिलाः वैदिकाश् च तन्-मता1नुसारिणः रागा3दि-दोषवद् बन्धकत्वात् सर्वं यज्ञा3दिकं कर्म मुमुक्षुणा त्याज्यम् इति प्राहुः; अपरे पण्डिताः यज्ञा3दिकं कर्म न त्याज्यम् इति प्राहुः ॥ BhGR_18.3 ॥ निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम । त्यागो हि पुरुष-व्याघ्र त्रि-विधस् संप्रकीर्तितः ॥ BhG_18.4 ॥ तत्र एवं वादि-विप्रतिपन्ने त्यागे त्याग-विषयं निश्चयं मत्तश् शृणु; त्यागः क्रियमाणेष्व् एव वैदिकेषु कर्मसु फल-विषयतया, कर्म-विषयतया, कर्तृत्व-विषयतया च पूर्वम् एव हि मया त्रि-विधस् संप्रकीर्तितः, "मयि सर्वाणि कर्माणि संन्यस्या7ध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा युद्ध्यस्व विगत-ज्वरः" इति । कर्म-जन्यं स्वर्गा3दिकं फलं मम न स्याद् इति फल-त्यागः; मदीय-फल-साधनतया मदीयम् इदं कर्मे7ति कर्मणि ममतायाः परित्यागः कर्म-विषयस् त्यागः; सर्वे3श्वरे कर्तृत्वा1नुसंधानेना8त्मनः कर्तृता-त्यागः कर्तृत्व-विषयस् त्यागः ॥ BhGR_18.4 ॥ यज्ञ-दान-तपः-कर्म न त्याज्यं कार्यम् एव तत् । यज्ञ-दान-तपः-प्रभृति वैदिकं कर्म मुमुक्षुणा न कदाचिद् अपि त्याज्यम्, अपि तु आ प्रयाणाद् अहर्-अहः कार्यम् एव ॥ BhGR_18.4 ॥ कुतः ? यज्ञो दानं तपश् cai7व पावनानि मनीषिणाम् ॥ BhG_18.5 ॥ यज्ञ-दान-तपः-प्रभृतीनि वर्णा3श्रम-संबन्धीनि कर्माणि मनीषिणां मनन-शीलानां पावनानि । मननम् उपासनम्; मुमुक्षूणां यावज्-जीवम् उपासनं कुर्वताम् उपासन-निष्पत्ति-विरोधि-प्राचीन-कर्म-विनाशनानी7त्य्-अर्थः ॥ BhGR_18.5 ॥ एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानी7ति मे पार्थ निश्चितं मतम् उत्तमम् ॥ BhG_18.6 ॥ यस्मान् मनीषिणां यज्ञ-दान-तपः-प्रभृतीनि पावनानि, तस्माद् उपासनवद् एतान्य् अपि यज्ञा3दि-कर्माणि मद्-आराधन-रूपाणि, सङ्गम् --- कर्मणि ममतां फलानि च त्यक्त्वा अहर्-अहर् आप्रयाणाद् उपासन-निवृत्तये मुमुक्षुणा कर्तव्यानी7ति मम निश्चितम् उत्तमं मतम् ॥ BhGR_18.6 ॥ नियतस्य तु संन्यासः कर्मणो no7पपद्यते । मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥ BhG_18.7 ॥ नियतस्य नित्य-नैमित्तिकस्य महा-यज्ञा3देः कर्मणः संन्यासः त्यागो no7पपद्यते, "शरीर-यात्रा9पि च तेन प्रसिद्ध्येद् अकर्मणः" इति शरीर-यात्राया evà7सिद्धेः, शरीर-यात्रा हि यज्ञ-शिष्टा3शनेन निर्वर्त्यमाना सम्यग्-ज्ञानाय प्रभवति; अन्यथा, "ते त्व् अघं भुञ्जते पापाः" इत्य् अयज्ञ-शिष्टा1घ-रूपा3शना3प्यायनं मनसो विपरीत-ज्ञानाय भवति । "अन्न-मयं हि सोम्य मनः" इत्य् अन्नेन हि मन आप्यायते । "आहार-शुद्धौ सत्त्व-शुद्धिस् सत्त्व-शुद्धौ ध्रुवा स्मृतिः । स्मृति-लम्भे सर्व-ग्रन्थीनां विप्रमोक्षः ॥ BhGR_18." इति ब्रह्म-साक्षात्-कार-रूपं ज्ञानम् आहार-शुद्ध्य्-आयत्तं श्रूयते । तस्मान् महा-यज्ञा3दि-नित्य-नैमित्तिकं कर्म आ प्रयाणाद् ब्रह्म-ज्ञानायै7vo7पादेयम् इति तस्य त्यागो no7पपद्यते । एवं ज्ञानो1त्पादिनः कर्मणो बन्धकत्व-मोहात् परित्यागस् तामसः परिकीर्तितः । तमो-मूलस् त्यागस् तामसः । तमः-कार्या1ज्ञान-मूलत्वेन त्यागस्य तमो-मूलत्वम् । तमो ह्य् अज्ञानस्य मूलं, "प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च" इत्य् अत्रो7क्तम् । अज्ञानं तु ज्ञान-विरोधि विपरीत-ज्ञानम्; तथा च वक्ष्यते, "अधर्मं धर्मम् इति या मन्यते तमसा0वृता । सर्वा1र्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी" इति । अतो नित्य-नैमित्तिका3देः कर्मणस् त्यागो विपरीत-ज्ञान-मूल eve7त्य्-अर्थः ॥ BhGR_18.7 ॥ दुःखम् इत्य् एव यः कर्म काय-क्लेश-भयात् त्यजेत् । स कृत्वा राजसं त्यागं nai7व त्याग-फलं लभेत् ॥ BhG_18.8 ॥ यद्य् अपि परंपरया मोक्ष-साधन-भूतं कर्म, तथा9पि दुःखा3त्मक-द्रव्या1र्जन-साध्यत्वाद् बह्व्-आयास-रूपतया काय-क्लेश-करत्वाच् च मनसो ऽवसाद-करम् इति तद्-भीत्या योग-निष्पत्तये ज्ञाना1भ्यास एव यतनीय इति । यो महा-यज्ञा3द्य्-आश्रम-कर्म परित्यजेत्, स राजसं रजो-मूलं त्यागं कृत्वा तद् अयथा2वस्थित-शास्त्रा1र्थ-रूपम् इति ज्ञानो1त्पत्ति-रूपं त्याग-फलं न लभते; "अयथावत् प्रजानाति बुद्धिस् सा पार्थ राजसी" इति हि वक्ष्यते । न हि कर्म दृष्ट-द्वारेण मनः-प्रसाद-हेतुः, अपि तु भवगत्-प्रसाद-द्वारेण ॥ BhGR_18.8 ॥ कार्यम् इत्य् एव यत् कर्म नियतं क्रियते ऽर्जुन । सङ्गं त्यक्त्वा फलं cai7व, स त्यागः सात्त्विको मतः ॥ BhG_18.9 ॥ नित्य-नैमित्तिक-महा-यज्ञा3दि-वर्णा3श्रम-विहितं कर्म मद्-आराधन-रूपतया कार्यं स्वयं-प्रयोजनम् इति मत्वा सङ्गम् कर्मणि ममतां फलं च त्यक्त्वा यत् क्रियते, स त्यागः सात्त्विको मतः, स सत्त्व-मूलः, यथा2वस्थित-शास्त्रा1र्थ-ज्ञान-मूल इत्य्-अर्थः । सत्त्वं हि यथा2वस्थित-वस्तु-ज्ञानम् उत्पादयती7त्य् उक्तम्, "सत्त्वात् संजायते ज्ञानम्" इति । वक्ष्यते च, "प्रवृत्तिं च निवृत्तिं च कार्या1कार्यं भया1भये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥ " इति ॥ न द्वेष्ट्य् अकुशलं कर्म कुशले nà7नुषज्जते । त्यागी सत्त्व-समाविष्टो मेधावी च्छिन्न-संशयः ॥ BhG_18.10 ॥ एवं सत्त्व-समाविष्टो मेधावी यथा2वस्थित-तत्त्व-ज्ञानः, तत एव च्छिन्न-संशयः, कर्मणि सङ्ग-फल-कर्तृत्व-त्यागी, न द्वेष्ट्य् अकुशलं कर्म; शुकले च कर्मणि nà7नुषज्जते । अकुशलं कर्म अनिष्ट-फलम्, कुशलं च कर्म इष्ट-रूप-स्वर्ग-पुत्र-पश्व्-अन्ना1dyà3दि-फलम् । सर्वस्मिन् कर्मणि ममता-रहितत्वात्, त्यक्त-ब्रह्म-व्यतिरिक्त-सर्व-फलत्वात्, त्यक्त-कर्तृत्वाच् च तयोः क्रियमाणयोः प्रीति-द्वेषौ न करोति । अनिष्ट-फलं पापं कर्मा7त्र प्रामादिकम् अभिप्रेतम्; "nà7विरतो दुश्चरितान् nà7शान्तो nà7समाहितः । nà7शान्त-मानसो và9पि प्रज्ञानेनै7नम् आप्नुयात् ॥ BhGR_18." इति दुश्चरिता1विरतेर् ज्ञानो1त्पत्ति-विरोधित्व-श्रवणात् । अतः कर्मणि कर्तृत्व-सङ्ग-फलानां त्यागः शास्त्रीय-त्यागः, न कर्म-स्व-रूप-त्यागः ॥ BhGR_18.10 ॥ तद् आह --- न हि देह-भृता शक्यं त्यक्तुं कर्माण्य् अशेषतः । यस् तु कर्म-फल-त्यागी स त्यागी9त्य् अभिधीयते ॥ BhG_18.11 ॥ न हि देह-भृता ध्रियमाण-शरीरेण कर्माण्य् अशेषतस् त्यक्तुं शक्यम्; देह-धारणा1र्थानाम् अशन-पाना3दीनां तद्-अनुबन्धिनां च कर्मणाम् अवर्जनीयत्वात् । तद् अर्थं च महा-यज्ञा3द्य्-अनुष्ठानम् अवर्जनीयम् । यस् तु तेषु महा-यज्ञा3दि-कर्मसु फल-त्यागी स एव, "त्यागेनै7के अमृतत्वम् आनशुः" इत्य्-आदि-शास्त्रेषु त्यागी9त्य् अभिधीयते । फल-त्यागी9ति प्रदर्शना1र्थं फल-कर्तृत्व-कर्म-सङ्गानां त्यागी9ति; "त्रि-विधः संप्रकीर्तितः" इति प्रक्रमात् ॥ BhGR_18.11 ॥ ननु कर्माण्य् अग्नि-होत्र-दर्श-पूर्ण-मास-ज्योतिष्टोमा3दीनि, महा-यज्ञा3दीनि च स्वर्गा3दि-फल-संबन्धितया शास्त्रैर् विधीयन्ते; नित्य-नैमित्तिकानाम् अपि "प्राजापत्यं गृह-स्थानाम्" इत्य्-आदि-फल-संबन्धितयै9व हि चोदना । अतः तत्-तत्-फल-साधन-स्व-भावतया9वगतानां कर्मणाम् अनुष्ठाने, बीजा3वापा3दीनाम् इव, अनभिसंहित-फलस्या7पि इष्टा1निष्ट-रूप-फल-संबन्धः अवर्जनीयः । अतो मोक्ष-विरोधि-फलत्वेन मुमुक्षुणा न कर्मा1नुष्ठेयम् इत्य् अत उत्तरम् आह --- अनिष्टम् इष्टं मिश्रं च त्रि-विधं कर्मणः फलम् । भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ BhG_18.12 ॥ अनिष्टम् नरका3दि-फलम्, इष्टम् स्वर्गा3दि, मिश्रम् अनिष्ट-संभिन्नं पुत्र-पश्व्-अन्ना1dyà3दि; एतत् त्रि-विधं कर्मणः फलम्, अत्यागिनाम् कर्तृत्व-ममता-फल-त्याग-रहितानां प्रेत्य भवति । प्रेत्य कर्मा1नुष्ठानो1त्तर-कालम् इत्य्-अर्थः । न तु संन्यासिनां क्वचित् --- न तु कर्तृत्वा3दि-परित्यागिनां क्वचिद् अपि मोक्ष-विरोधि फलं भवति । एतद् उक्तं भवति --- यद्य् अप्य् अग्नि-होत्र-महा-यज्ञा3दीनि तान्य् एव, तथा9पि जीवना1धिकार-कामा1धिकारयोर् इव मोक्षा1धिकारे च विनियोग-पृथक्त्वेन परिह्रियते । मोक्ष-विनियोगश् च, "तम् एतं वेदा1नुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा9नाशकेन" इत्य्-आदिभिर् इति । तद् एवं क्रियमाणेष्व् एव कर्मसु कर्तृत्वा3दि-परित्यागः शास्त्र-सिद्धिः संन्यासः; स एव च त्याग इत्य् उक्तः ॥ BhGR_18.12 ॥ इदानीं भगवति पुरुषो1त्तमे अन्तर्यामिणि कर्तृत्वा1नुसंधानेन आत्मनि अकर्तृत्वा1नुसंधान-प्रकारम् आह, तत एव फल-कर्मणोर् अपि ममता-परित्यागो भवती7ति । परम-पुरुषो हि स्वकीयेन जीवा3त्मना स्वकीयैश् च करण-कलेवर-प्राणैः स्व-लीला-प्रयोजनाय कर्माण्य् आरभते । अतो जीवा3त्म-गतं क्षुन्-निवृत्त्य्-आदिकम् अपि फलम्, तत्-साधन-भूतं च कर्म परम-पुरुषस्यै7व । पञ्चै7तानि महा-बाहो कारणानि निबोधे मे । सांख्ये कृता1न्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ॥ BhG%_18. सांख्या बुद्धिः, सांख्ये कृता1न्ते यथा2वस्थित-तत्त्व-विषयया वैदिक्या बुद्ध्या अनुसंहिते निर्णये सर्व-कर्मणां सिद्धये उत्पत्तये, प्रोक्तानि पञ्चै7तानि कारणानि निबोधे मे --- मम सकाशाद् अनुसंधत्स्व । वैदिकी हि बुद्धिः शरीरे1न्द्रिय-प्राण-जीवा3tmo1पकरणं परमा3त्मानम् एव कर्तारम् अवधारयति, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या8त्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा9न्तर्याम्य् अमृतः", "अन्तः-प्रविष्टः शास्ता जनानां सर्वा3त्मा" इत्य्-आदिषु ॥ BhGR_18.13 ॥ तद् इदम् आह --- अधिष्ठानं तथा कर्ता करणं च पृथग्-विधम् । विविधा च पृथक्-चेष्टा दैवं cai7và7त्र पञ्चमम् ॥ शरीर-वाङ्-मनोभिर् यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चै7ते तस्य हेतवः ॥ BhGR_18.15 ॥ न्याय्ये शास्त्र-सिद्धे, विपरीते प्रतिषिद्धे वा सर्वस्मिन् कर्मणि शरीरे, वाचिके, मानसे च पञ्चै7ते हेतवः । अधिष्ठानम् शरीरम्; अधिष्ठीयते जीवा3त्मने9ति महा-भूत-संघात-रूपं शरीरम् अधिष्ठानम् । तथा कर्ता जीवा3त्मा; अस्य जीवा3त्मनो ज्ञातृत्वं कर्तृत्वं च, "ज्ञो ऽत एव", "कर्ता शास्त्रा1र्थवत्त्वात् " इति च सूत्रो1पपादितम् । करणं च पृथग्-विधम् --- वाक्-पाणि-पादा3दि-पञ्चकं समनस्कं कर्मे1न्द्रियं पृथग्-विधम् कर्म-निष्पत्तौ पृथग्-व्यापारम् । विविधा च पृथक्-चेष्टा । चेष्टा-शब्देन पञ्चा3त्मा वायुर् अभिधीयते तद्-वृत्ति-वाचिना; शरीरे1न्द्रिय-धारणस्य प्राणा1पाना3दि-भेद-भिन्नस्य वायोः पञ्चा3त्मनो विविधा च चेष्टा विविधा वृत्तिः । दैवं cai7và7त्र पञ्चमम् --- अत्र कर्म-हेतु-कलापे दैवं पञ्चमम् --- परमा3त्मा अन्तर्यामी कर्म-निष्पत्तौ प्रधान-हेतुर् इत्य्-अर्थः । उक्तं हि, "सर्वस्य cà7हं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च" इति । वक्ष्यति च, "ईश्वरः सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रा3रूढानि मायया॥" इति । परमा3tmà3यत्तं च जीवा3त्मनः कर्तृत्वम्, "परात् तु तच्-छ्रुतेः" इत्य्-आद्य्-उपपादितम् । नन्व् एवं परमा3tmà3यत्ते जीवा3त्मनः कर्तृत्वे जीवा3त्मा कर्मण्य् अनियोज्यो भवती7ति विधि-निषेध-शास्त्राण्य् अनर्थकानि स्युः ॥ इदम् अपि चोद्यं सूत्र-कारेण परिहृतम्, "कृत-प्रयत्ना1पेक्षस् तु विहित-प्रतिषिद्धा1वैयार्थ्या3दिभ्यः" इति । एतद् उक्तं भवति --- परमा3त्मना दत्तैस् तद्-आधारैश् च करण-कलेबरा3दिभिस् तद्-आहित-शक्तिभिः स्वयं च जीवा3त्मा तद्-आधारस् तद्-आहित-शक्तिस् सन् कर्म-निष्पत्तये sve1च्छया करणा3द्य्-अधिष्ठाना3कारं प्रयत्नं cà8रभते; तद्-अन्तर्-अवस्थितः परमा3त्मा svà1नुमति-दानेन तं प्रवर्तयती7ति जीवस्या7पि स्व-बुद्ध्यै9व प्रवृत्ति-हेतुत्वम् अस्ति; यथा गुरुतर-शिला-मही-रुहा3दि-चलना3दि-फल-प्रवृत्तिषु बहु-पुरुष-साध्यासु बहूनां हेतुत्वं विधि-निषेध-भाक्त्वं ce7ति ॥ BhGR_18.14 ॥15// तत्रै7वं सति कर्तारम् आत्मानं केवलं तु यः । पश्यत्य् अकृत-बुद्धित्वान् न स पश्यति दुर्मतिः ॥ BhGR_18.16 ॥ एवं वस्तुतः परमा3tmà1नुमति-पूर्वके जीवा3त्मनः कर्तृत्वे सति, तत्र कर्मणि केवलम् आत्मानम् एव कर्तारं यः पश्यति, स दुर्मतिः विपरीत-मतिः अकृत-बुद्धित्वाद् अनिष्पन्न-यथा2वस्थित-वस्तु-बुद्धित्वान् न पश्यति न यथा2वस्थितं कर्तारं पश्यति ॥ BhGR_18.16 ॥ यस्य nà7हं-कृतो भावो बुद्धिर् यस्य न लिप्यते । हत्वा9पि स इमांल् लोकान् न हन्ति न निबध्यते ॥ BhGR_18.17 ॥ परम-पुरुष-कर्तृत्वा1नुसंधानेन यस्य भावः कर्तृत्व-विषयो मनो-वृत्ति-विशेषः nà7हं-कृतः nà7हम्-अभिमान-कृतः । अहं करोमी7ति ज्ञानं यस्य न विद्यत इत्य्-अर्थः । बुद्धिर् यस्य न लिप्यते अस्मिन् कर्मणि मम कर्तृत्वा1भावाद् एतत्-फलं न मया संबध्यते, न च मदीयं कर्मे7ति यस्य बुद्धिर् जायत इत्य्-अर्थः । स इमान् लोकान् युद्धे हत्वा9पि तान् न निहन्ति; न केवलं भीष्मा3दीन् इत्य्-अर्थः । ततस् तेन युद्धा3ख्येन कर्मणा न निबध्यते । तत्-फलं nà7नुभवती7त्य्-अर्थः ॥ BhGR_18.17 ॥ सर्वम् इदम् अकर्तृत्वा3द्य्-अनुसन्धानं सत्त्व-गुण-वृद्ध्यै9व भवती7ति सत्त्वस्यो7पादेयता-ज्ञापनाय कर्मणि सत्त्वा3दि-गुण-कृतं वैषम्यं प्रपञ्चयिष्यन् कर्म-चोदना-प्रकारं तावद् आह --- ज्ञानं ज्ञेयं परिज्ञाता त्रि-विधा कर्म-चोदना । कारणं कर्म कर्ते9ति त्रि-विधः कर्म-संग्रहः ॥ BhGR_18.18 ॥ ज्ञानम् कर्तव्य-कर्म-विषयं ज्ञानम्, ज्ञेयं च कर्तव्यं कर्म, परिज्ञाता तस्य बोद्धे9ति त्रि-विधा कर्म-चोदना । बोध-बोद्धव्य-बोद्धृ-युक्तो ज्योतिष्टोमा3दि-कर्म-विधिर् इत्य्-अर्थः । तत्र बोद्धव्य-रूपं कर्म त्रि-विधं संगृह्यते करणं कर्म कर्ते9ति । करणम् साधन-भूतं द्रव्या3दिकम्; कर्म यागा3दिकम्; कर्ता अनुष्ठाते9ति ॥ BhGR_18.18 ॥ ज्ञानं कर्म च कर्ता च त्रिधै9व गुण-भेदतः । प्रोच्यते गुण-संख्याने यथावच् छृणु तान्य् अपि ॥ BhGR_18.19 ॥ कर्तव्य-कर्म-विषयं ज्ञानम्, अनुष्ठीयमानं च कर्म, तस्या7नुष्ठाता च सत्त्वा3दि-गुण-भेदतस् त्रि-विधै9व प्रोच्यते गुण-संख्याने गुण-कार्य-गणने । यथावच् छृणु तान्य् अपि तानि गुणतो भिन्नानि ज्ञाना3दीनि यथावच् छृणु ॥ BhGR_18.19 ॥ सर्व-भूतेषु येनै7कं भावम् अव्ययम् ईक्षते । अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् ॥ BhGR_18.20 ॥ ब्राह्मण-क्षत्रिय-ब्रह्म-चारि-गृह-स्था3दि-रूपेण विभक्तेषु सर्वेषु भूतेषु कर्मा1धिकारिषु येन ज्ञानेनै7कम् आत्मा3ख्यं भावं, तत्रा7प्य् अविभक्तम् ब्राह्मणत्वा3द्य्-अनेका3कारेष्व् अपि भूतेषु सित-दीर्घा3दि-विभाग-वत्सु ज्ञाना3कारे आत्मनि विभाग-रहितम्, अव्ययं व्यय-स्व-भावेष्व् अपि ब्राह्मणा3दि-शरीरेषु अव्ययम् अविकृतं फला3दि-सङ्गा1नर्हं च कर्मा1धिकार-वेलायाम् ईक्षते, तज् ज्ञानं सात्त्विकं विद्धि ॥ BhGR_18.20 ॥ पृथक्त्वेन तु यज् ज्ञानं नाना-भावान् पृथग्-विधान् । वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् ॥ BhGR_18.21 ॥ सर्वेषु भूतेषु ब्राह्मणा3दिषु ब्राह्मणा3द्य्-आकार-पृथक्त्वेना8tmà3ख्यान् अपि भावान् नाना-भूतान् सित-दीर्घा3दि-पृथक्त्वेन च पृथग्-विधान् फला3दि-संयोग-योग्यान् कर्मा1धिकार-वेलायां यज् ज्ञानं वेत्ति, तज् ज्ञानं राजसं विद्धि ॥ BhGR_18.21 ॥ यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहेतुकम् । अतत्त्वा1र्थवद् अल्पं च तत् तामसम् उदाहृतम् ॥ BhGR_18.22 ॥ यत् तु ज्ञानम्, एकस्मिन् कार्ये एकस्मिन् कर्तव्ये कर्मणि प्रेत-भूत-गणा3द्य्-आराधन-रूपे अत्यल्प-फले कृत्स्न-फलवत् सक्तम्, अहेतुकम् वस्तुतस् त्व् अकृत्स्न-फलवत्तया तथा-विध-सङ्ग-हेतु-रहितम् अतत्त्वा1र्थवत् पूर्ववद् evà8त्मनि पृथक्त्वा3दि-युक्ततया मिथ्या-भूता1र्थ-विषयम्, अत्यल्प-फलं च प्रेत-भूता3द्य्-आराधन-विषयत्वाद् अल्पं च, तज् ज्ञानं तामसम् उदाहृतम् ॥ BhGR_18.22 ॥ एवं कर्तव्य-कर्म-विषय-ज्ञानस्या7धिकार-वेलायाम् अधिकार्य्-अंशेन गुणतस् त्रैविध्यम् उक्त्वा अनुष्ठेयस्य कर्मणो गुणतस् त्रैविध्यम् आह --- नियतं सङ्ग-रहितम् अराग-द्वेषतः कृतम् । अफल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥ BhGR_18.23 ॥ नियतम् स्व-वर्णा3श्रमो1चितम्, सङ्ग-रहितम् कर्तृत्वा3दि-सङ्ग-रहितम्, अराग-द्वेषतः कृतम् कीर्ति-रागाद् अकीर्ति-द्वेषाच् च न कृतम्; अदम्भेन कृतम् इत्य्-अर्थः; अफल-प्रेप्सुना अफला1भिसन्धिना कार्यम् इत्य् एव कृतं यत् कर्म, तत् सात्त्विकम् उच्यते ॥ BhGR_18.23 ॥ यत् तु कामे3प्सुना कर्म sà1हङ्-कारेण वा पुनः । क्रियते बहुला3यासं तद् राजसम् उदाहृतम् ॥ BhGR_18.24 ॥ यत् तु पुनः कामे3प्सुना फल-प्रेप्सुना sà1हं-कारेण वा वा-शब्दश् cà7र्थे कर्तृत्वा1भिमान-युक्तेन च, बहुला3यासं यत् कर्म क्रियते, तद् राजसम् बहुला3यासम् इदं कर्म मयै9व क्रियत इत्य् एवं-रूपा1भिमान-युक्तेन यत् कर्म क्रियते, तद् राजसम् इत्य्-अर्थः ॥ BhGR_18.24 ॥ अनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् । मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥ BhGR_18.25 ॥ कृते कर्मण्य् अनुबध्यमानं दुःखम् अनुबन्धः; क्षयः कर्मणि क्रियमाणे अर्थ-विनाशः; हिंसा तत्र प्राणि-पीडा; पौरुषम् आत्मनः कर्म-समापन-सामर्थ्यम्; एतानि अनवेक्ष्य अविमृश्य, मोहात् परम-पुरुष-कर्तृत्वा1ज्ञानाद् यत् कर्मा8रभ्यते, तत् तामसम् उच्यते ॥ BhGR_18.25 ॥ मुक्त-सङ्गो ऽनहंवादी धृत्य्-उत्साह-समन्वितः । सिद्ध्य्-असिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते ॥ BhGR_18.26 ॥ मुक्त-सङ्गः फल-सङ्ग-रहितः अनहंवादी कर्तृत्वा1भिमान-रहितः, धृत्य्-उत्साह-समन्वितः आरब्धे कर्मणि यावत्-कर्म-समाप्त्य्-अवर्जनीय-दुःख-धारणं धृतिः; उत्साहः उद्युक्त-चेतस्त्वम्; ताभ्यां समन्वितः, सिद्ध्य्-असिद्ध्योर् निर्विकारः युद्धा3दौ कर्मणि तद्-उपकरण-भूत-द्रव्या1र्जना3दिषु च सिद्ध्य्-असिद्ध्योर् अविकृत-चित्तः कर्ता सात्त्विक उच्यते ॥ BhGR_18.26 ॥ रगी कर्म-फल-प्रेप्सुर् लुब्धो हिंसा4त्मको ऽशुचिः । हर्ष-शोका1न्वितः कर्ता राजसः परिकीर्तितः ॥ BhGR_18.27 ॥ रागी यशो-'र्थी, कर्म-फल-प्रेप्सुः कर्म-फला1र्थी; लुब्धः कर्मा1पेक्षित-द्रव्य-व्यय-स्व-भाव-रहितः, हिंसा4त्मकः परान् पीडयित्वा तैः कर्म कुर्वाणः, अशुचिः कर्मा1पेक्षित-शुद्धि-रहितः, हर्ष-शोका1न्वितः युद्धा3दौ कर्मणि जया3दि-सिद्ध्य्-असिद्ध्योर् हर्ष-शोका1न्वितः कर्ता राजसः परिकीर्तितः ॥ BhGR_18.27 ॥ अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको ऽलसः । विषादी दीर्घ-सूत्री च कर्ता तामस उच्यते ॥ BhGR_18.28 ॥ अयुक्तः शास्त्रीय-कर्मा1योग्यः, विकर्म-स्थः, प्राकृतः अनधिगत-विद्यः, स्तब्धः अनारम्भ-शीलः, शठः अभिचारा3दि-कर्म-रुचिः, नैकृतिकः वञ्चन-परः, अलसः आरब्धेष्व् अपि कर्मसु मन्द-प्रवृत्तिः, विषादी अतिमात्रा1वसाद-शीलः दीर्घ-सूत्री अभिचारा3दि-कर्म कुर्वन् परेषु दीर्घ-काल-वर्त्य्-अनर्थ-पर्यालोचन-शीलः, एवं-भूतो यः कर्ता, स तामसः ॥ BhGR_18.28 ॥ एवं कर्तव्य-कर्म-विषय-ज्ञाने कर्तव्ये च कर्मणि अनुष्ठातरि च गुणतस् त्रैविध्यम् उक्तम्; इदानीं सर्व-तत्त्व-सर्व-पुरुषा1र्थ-निश्चय-रूपाया बुद्धेर् धृतेश् च गुणतस् त्रैविध्यम् आह --- बुद्धेर् भेदं धृतेश् cai7व गुणतस् त्रि-विधं शृणु । प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय ॥ BhGR_18.29 ॥ बुद्धिः विवेक-पूर्वकं निश्चय-रूपं ज्ञानम्; धृतिः आरब्धायाः क्रियाया विघ्नो1पनिपाते ऽपि धारणम्, तयोस् सत्त्वा3दि-गुणतस् त्रि-विधं भेदं पृथक्त्वेन प्रोच्यमानं यथावच् छृणु ॥ BhGR_18.29 ॥ प्रवृत्तिं च निवृत्तिं च कार्या1कार्ये भया1भये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ BhGR_18.30 ॥ प्रवृत्तिः अभ्युदय-साधन-भूतो धर्मः, निवृत्तिः मोक्ष-साधन-भूतः, तव् उभौ यथा2वस्थितौ या बुद्धिर् वेत्ति; कार्या1कार्ये सर्व-वर्णानां प्रवृत्ति-निवृत्ति-धर्मयोर् अन्यतर-निष्ठानां देश-काला1वस्था-विशेषेषु "इदं कार्यम्, इदम् अकार्यम्" इति या वेत्ति; भया1भये --- शास्त्रा1तिवृत्तिर् भय-स्थानं तद्-अनुवृत्तिर् अभय-स्थानम्, बन्धं मोक्षं च संसार-याथात्म्यं तद्-विगम-याथात्म्यं च या वेत्ति; सा सात्त्विकी बुद्धिः ॥ BhGR_18.30 ॥ यथा धर्मम् अधर्मं च कार्यं cà7कार्यम् एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ BhGR_18.31 ॥ यथा पूर्वो1क्तं द्वि-विधं धर्मं तद्-विपरीतं च तन्-निष्ठानां देश-काला1वस्था4दिषु कार्यं cà7कार्यं च यथावन् न जानाति, सा राजसी बुद्धिः ॥ BhGR_18.31 ॥ अधर्मं धर्मम् इति या मन्यते तमसा0वृता । सर्वा1र्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥ BhGR_18.32 ॥ तामसी तु बुद्धिः तमसा0वृता सती सर्वा1र्थान् विपरीतान् मन्यते । अधर्मं धर्मं, धर्मं cà7धर्मं, सन्तं cà7र्थम् असन्तम्, असन्तम् cà7र्थं सन्तं, परं च तत्त्वम् अपरम्, अपरं च तत्त्वं परम् । एवं सर्वं विपरीतं मन्यत इत्य्-अर्थः ॥ BhGR_18.32 ॥ धृत्या यया धारयते मनः-प्राणे1न्द्रिय-क्रियाः । योगेना7व्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ BhGR_18.33 ॥ यया धृत्या योगेना7व्यभिचारिण्या मनः-प्राणे1न्द्रियाणां क्रियाः पुरुषो धारयते; योगः मोक्ष-साधन-भूतं भगवद्-उपासनम्; योगेन प्रयोजन-भूतेना7व्यभिचारिण्या योगो1द्देशेन प्रवृत्तास् तत्-साधन-भूता मनः-प्रभृतीनां क्रियाः यया धृत्या धारयते, सा सात्त्विकी9त्य्-अर्थः ॥ BhGR_18.33 ॥ यया तु धर्म-कामा1र्थान् धृत्या धारयते ऽर्जुन । प्रसङ्गेन फला3काङ्क्षी धृतिः सा पार्थ राजसी ॥ BhGR_18.34 ॥ फला3काङ्क्षी पुरुषः प्रकृष्ट-सङ्गेन धर्म-कामा1र्थान् यया धृत्या धारयते, सा राजसी । धर्म-कामा1र्थ-शब्देन तत्-साधन-भूता मनः-प्राणे1न्द्रिय-क्रिया लक्ष्यन्ते । फला3काङ्क्षी9त्य् अत्रा7पि फल-शब्देन राजसत्वाद् धर्म-कामा1र्था एव विवक्षिताः । अतो धर्म-कामा1र्था1पेक्षया मनः-प्रभृतीनां क्रिया यया धृत्या धारयते, सा राजसी9त्य् उक्तं भवति ॥ BhGR_18.34 ॥ यया स्वप्नं भयं शोकं विषादं मदम् एव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ BhGR_18.35 ॥ यया धृत्या /स्वप्नं निद्राम् । मदं विषया1नुभव-जनितं मदम् । स्वप्न-मदव् उद्दिश्य प्रवृत्ता मनः-प्राणा3दीनां क्रियाः दुर्मेधा न विमुञ्चति धारयति । भय-शोक-विषाद-शब्दाश् च भय-शोका3दि-दायि-विषय-पराः; तत्-साधन-भूताश् च मनः-प्राणा3दि-क्रिया यया धारयते, सा धृतिस् तामसी ॥ BhGR_18.35 ॥ सुखं त्व् इदानीं त्रि-विधं शृणु मे भरत-र्षभ । पूर्वो1क्ताः सर्वे ज्ञान-कर्म-कर्त्र्-आदयो यच् छेष-भूताः, तच् च सुखं गुणतस् त्रि-विधम् इदानीं शृणु ॥ अभ्यासाद् रमते यत्र दुःखा1न्तं च निगच्छति ॥ BhGR_18.36 ॥ यत् तद् अग्रे विषम् इव परिणामे ऽमृतो1पमम् । तत् सुखं सात्त्विकं प्रोक्तम् आत्म-बुद्धि-प्रसाद-जम् ॥ BhGR_18.37 ॥ यस्मिन् सुखे चिर-काला1भ्यासात् क्रमेण निरतिशयां रतिं प्राप्नोति, दुःखा1न्तं च निगच्छति निखिलस्य सांसारिकस्य दुःखस्या7न्तं निगच्छति ॥ तद् एव विशिनष्टि --- यत् तत् सुखम्, अग्रे योगो1पक्रम-वेलायां बह्व्-आयास-साध्यत्वाद् विविक्त-स्व-रूपस्या7ननुभूतत्वाच् च विषम् इव दुःखम् इव भवति, परिणामे ऽमृतो1पमम् । परिणामे विपाके अभ्यास-बलेन विविक्ता3त्म-स्व-रूपा3विर्भावे अमृतो1पमं भवति, तच् च आत्म-बुद्धि-प्रसाद-जम् आत्म-विषया बुद्धिः आत्म-बुद्धिः, तस्याः निवृत्त-सकले1तर-विषयत्वं प्रसादः, निवृत्त-सकले1तर-विषय-बुद्ध्या विविक्त-स्व-भावा3tmà1नुभव-जनितं सुखम् अमृतो1पमं भवति; तत् सुखं सात्त्विकं प्रोक्तम् ॥ BhGR_18.37 ॥ विषये1न्द्रिय-संयोगाद् यत् तद् अग्रे ऽमृतो1पमम् । परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥ BhGR_18.38 ॥ अग्रे अनुभव-वेलायां विषये1न्द्रिय-संयोगाद् यत् तद् अमृतम् इव भवति, परिणामे विपाके विषयाणां सुखता-निमित्त-क्षुद्-आदौ निवृत्ते तस्य च सुखस्य निरया3दि-निमित्तत्वाद् विषम् इव पीतं भवति, तत् सुखं राजसं स्मृतम् ॥ BhGR_18.38 ॥ यद् अग्रे cà7नुबन्धे च सुखं मोहनम् आत्मनः । निद्रा4लस्य-प्रमादो1त्थं तत् तामसम् उदाहृतम् ॥ BhGR_18.39 ॥ यत् सुखम् अग्रे cà7नुबन्धे च अनुभव-वेलायां विपाके च आत्मनो मोहनं मोह-हेतुर् भवति; मोहो ऽत्र यथा2वस्थित-वस्त्व्-अप्रकाशो ऽभिप्रेतः; निद्रा4लस्य-प्रमादो1त्थम् निद्रा4लस्य-प्रमाद-जनितम्, निद्रा4दयो ह्य् अनुभव-वेलायाम् अपि मोह-हेतवः । निद्राया मोह-हेतुत्वं स्पृष्टम् । आलस्यम् इन्द्रिय-व्यापारम् आन्द्यम् । इन्द्रिय-व्यापारम् आन्द्ये च ज्ञानम् आन्द्यं भवत्य् एव । प्रमादः कृत्या1नवधान-रूप इति तत्रा7पि ज्ञानम् आन्द्यं भवति । ततश् च तयोर् अपि मोह-हेतुत्वम् । तत् सुखं तामसम् उदाहृतम् । अतो मुमुक्षुणा रजस्-तमसी अभिभूय सत्त्वम् evo7पादेयम् इत्य् उक्तं भवति ॥ BhGR_18.39 ॥ न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृति-जैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥ BhGR_18.40 ॥ पृथिव्यां मनुष्या3दिषु दिवि देवेषु वा प्रकृति-संसृष्टेषु ब्रह्मा4दिषु स्थावरा1न्तेषु प्रकृति-जैर् एभिस् त्रिभिर् गुणैर् मुक्तं यत् सत्त्वं प्राणि-जातम्, न तद् अस्ति ॥ BhGR_18.40 ॥ "त्यागेनै7के अमृतत्वम् आनशुः" इत्य्-आदिषु मोक्ष-साधनतया निर्दिष्टस् त्यागः संन्यास-शब्दा1र्थाद् अनन्यः; स च क्रियमाणेष्व् एव कर्मसु कर्तृत्व-त्याग-मूलः फल-कर्मणोस् त्यागः; कर्तृत्व-त्यागश् च परम-पुरुषे कर्तृत्वा1नुसंधानेने7त्य् उक्तम् । एतत् सर्वं सत्त्व-गुण-वृद्धि-कार्यम् इति सत्त्वो1पादेयता-ज्ञापनाय सत्त्व-रजस्-तमसां कार्य-भेदाः प्रपञ्चिताः । इदानीम् एवं-भूतस्य मोक्ष-साधनतया क्रियमाणस्य कर्मणः परम-पुरुषा3राधन-वेषतां तथा2नुष्ठितस्य च कर्मणस् तत्-प्राप्ति-लक्षणं फलं प्रतिपादयितुं ब्राह्मणा3द्य्-अधिकारिणां स्व-भावा1नुबन्धि-सत्त्वा3दि-गुण-भेद-भिन्नं वृत्त्या सह कर्तव्य-कर्म-स्व-रूपम् आह --- ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्व-भाव-प्रभवैर् गुणैः ॥ BhGR_18.41 ॥ ब्राह्मण-क्षत्रिय-विशां स्वकीयो भावः स्व-भावः ब्राह्मणा3दि-जन्म-हेतु-भूतं प्राचीन-कर्मे7त्य् अर्थः; तत्-प्रभवाः सत्त्वा3दयो गुणाः । ब्राह्मणस्य स्व-भाव-प्रभवो रजस्-तमो-'भिभवेनो7द्भूतः सत्त्व-गुणः; क्षत्रियस्य स्व-भाव-प्रभवः तमस्-सत्त्वा1भिभवेनो7द्भूतो रजो-गुणः; वैश्यस्य स्व-भाव-प्रभवः सत्त्व-रजो-'भिभवेना7lpo1द्रिक्तस् तमो-गुणः; शूद्रस्य स्व-भाव-प्रभवस् तु रजस्-सत्त्वा1भिभवेना7त्युद्रिक्तस् तमो-गुणः । एभिः स्व-भाव-प्रभवैर् गुणैः सह प्रविभक्तानि कर्माणि शास्त्रैः प्रतिपादितानि । ब्राह्मणा3दय एवं-गुणकाः, तेषां cai7तानि कर्माणि, वृत्तयश् cai7ता इति हि विभज्य प्रतिपादयन्ति शास्त्राणि ॥ BhGR_18.41 ॥ शमो दमस् तपश् शौचं क्षान्तिर् आर्जवम् एव च । ज्ञानं विज्ञानम् आस्तिक्यं ब्राह्मं कर्म स्व-भाव-जम् ॥ BhGR_18.42 ॥ शमः बाह्ये1न्द्रिय-नियमनम्; दमः अन्तःकरण-नियमनम्; तपः भोग-नियमन-रूपः शास्त्र-सिद्धः काय-क्लेशः; शौचं शास्त्रीय-कर्म-योग्यता; क्षान्तिः परैः पीड्यमानस्या7प्य् अविकृत-चित्तता; आर्जवं परेषु मनो-'नुरूपं बाह्य-चेष्टा-प्रकाशनम्; ज्ञानं परा1वर-तत्त्व-याथात्म्य-ज्ञानम्; विज्ञानं पर-तत्त्व-गता1साधारण-विशेष-विषयं ज्ञानम्; आस्तिक्यं वैदिकस्य कृत्स्नस्य सत्यता-निश्चयः प्रकृष्टः; केना7पि हेतुना चालयितुम् अशक्य इत्य्-अर्थः । भगवान् पुरुषो1त्तमो वासुदेवः पर-ब्रह्म-शब्दा1भिदेयो निरस्त-निखिल-दोष-गन्धः स्वाभाविका1नवधिका1तिशय-ज्ञान-शक्त्य्-आद्य्-असङ्ख्येय-कल्याण-गुण-गणो निखिल-वेद-वेदा1न्त-वेद्यः; स एव निखिल-जगद्-एक-कारणं निखिल-जगद्-आधार-भूतः; निखिलस्य स एव प्रवर्तयिता; तद्-आराधन-भूतं च वैदिकं कृत्स्नं कर्म; तैस् तैर् आराधितो धर्मा1र्थ-काम-मोक्षा3ख्यं फलं प्रयच्छती7त्य् अस्या7र्थस्य सत्यता-निश्चय आस्तिक्यम्; "वेदैश् च सर्वैर् अहम् एव वेद्यः", "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते ", "मयि सर्वम् इदं प्रोतम्", "भोक्तारं यज्ञ-तपसां ..... ज्ञात्वा मां शान्तिम् ऋच्छति", "मत्तः परतरं nà7न्यत् किञ्चिद् अस्ति धनञ्जय", "यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः", "यो माम् अजम् अनादिं च वेत्ति लोक-महे4श्वरम्" इति ह्य् उच्यते । तद् एतद् ब्राह्मणस्य स्व-भाव-जं कर्म ॥ BhGR_18.42 ॥ शैर्यं तेजो धृतिर् दाक्ष्यं युद्धे cà7प्य् अपलायनम् । दानम् ईश्वर-भावश् च क्षात्रं कर्म स्व-भाव-जम् ॥ BhGR_18.43 ॥ शैर्यं युद्धे निर्भय-प्रवेश-सामर्थ्यम्, तेजः परैर् अनभिभवनीयता, धृतिः आरब्धे कर्मणि विघ्नो1पनिपाते ऽपि तत्-समापन-सामर्थ्यम्, दाक्ष्यं सर्व-क्रिया-निर्वृत्ति-सामर्थ्यम्, युद्धे cà7प्य् अपलायनम् युद्धे cà8त्म-मरण-निश्चये ऽप्य् अनिर्वर्तनम्; दानं आत्मीयस्य धनस्य पर-स्वत्वा3पादन-पर्यन्तस् त्यागः ईश्वर-भावः स्व-व्यतिरिक्त-सकल-जन-नियमन-सामर्थ्यम्; एतत् क्षत्रियस्य स्व-भाव-जं कर्म ॥ BhGR_18.43 ॥ कृषि-गोरक्ष्य-वाणिज्यं वैश्यं कर्म स्व-भाव-जम् । कृषिः सत्यो1त्पादनं कर्षणम् । गोरक्ष्यम् पशु-पालनम् इत्य्-अर्थः । वाणिज्यम् धन-सञ्चय-हेतु-भूतं क्रय-विक्रया3त्मकं कर्म । एतद् वैश्यस्य स्व-भाव-जं कर्म ॥ परिचर्या4त्मकं कर्म शूद्रस्या7पि स्व-भाव-जम् ॥ BhGR_18.44 ॥ पूर्व-वर्ण-त्रय-परिचर्या-रूपं शूद्रस्य स्व-भाव-जं कर्म । तद् एतच् चतुर्णा वर्णानां वृत्तिभिस् सह कर्तव्यानां शास्त्र-विहितानां यज्ञा3दि-कर्मणां प्रदर्शना1र्थम् उक्तम् । यज्ञा3दयो हि त्रयाणां वर्णानां साधारणाः । शमा3दयो ऽपि त्रयाणां वर्णानां मुमुक्षूणां साधारणाः । ब्राह्मणस्य तु सत्त्वो1द्रेकस्य स्वाभाविकत्वेन शम-दमा3दयः सुखो1पादाना इति कृत्वा तस्य शमा3दय स्व-भाव-जं कर्मे7त्य् उक्तम् । क्षत्रिय-वैश्ययोस् तु स्वतो रजस्-तमः-प्रधानत्वेन शम-दमा3दयो दुःखो1पादाना इति कृत्वा न तत् कर्मे7त्य् उक्तम् । ब्राह्मणस्य वृत्तिर् याजना1ध्यापन-प्रतिग्रहाः; क्षत्रियस्य जन-पद-परिपालनम्; वैश्यस्य च कृष्य्-आदयो यथो2क्ताः; शूद्रस्य तु कर्तव्यं वृत्तिश् च पूर्व-वर्ण-त्रय-परिचर्यै9व ॥ स्वे स्वे कर्मण्य् अभिरतस् संसिद्धिं लभते नरः । स्व-कर्म-निरतस् सिद्धिं यथा विन्दति तच् छृणु ॥ BhGR_18.45 ॥ स्वे स्वे यथो2दिते कर्मण्य् अभिरतो नरः संसिद्धिं परम-पद-प्राप्तिं लभते । स्व-कर्म-निरतो यथा सिद्धिं विन्दति परम-पदं प्राप्नोति, तथा शृणु ॥ BhGR_18.45 ॥ यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥ BhGR_18.46 ॥ यतो भूतानाम् उत्पत्त्य्-आदिका प्रवृत्तिः, येन च सर्वम् इदं ततम्, स्व-कर्मणा तं माम् इन्द्रा3द्य्-अन्तरा3त्मतया9वस्थितम् अभ्यर्च्य मत्-प्रसादान् मत्-प्राप्ति-रूपां सिद्धिं विन्दति मानवः । मत्त एव सर्वम् उत्पद्यते, मया च सर्वम् इदं ततम् इति पूर्वम् evo7क्तम्, "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा । मत्तः परतरं nà7न्यत् किंचिद् अस्ति धनञ्जय /", "मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना", "मया9ध्यक्षेण प्रकृतिः सूयते सचरा1चरम्", "अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते" इत्य्-आदिषु ॥ BhGR_18.46 ॥ श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्व्-अनुष्ठितात् । एवं त्यक्त-कर्तृत्वा3दिको मद्-आराधन-रूपः स्व-धर्मः । स्वेनै7vo7पादातुं योग्यो धर्मः; प्रकृति-संसृष्टेन हि पुरुषेणे7न्द्रिय-व्यापार-रूपः कर्म-योगा3त्मको धर्मः सुकरो भवति । अतः कर्म-योगा3ख्यः स्व-धर्मो विगुणो ऽपि पर-धर्मात् --- इन्द्रिय-जय-निपुण-पुरुष-धर्माज् ज्ञान-योगात् सकले1न्द्रिय-नियमन-रूपतया स-प्रमादात् कदाचित् स्व्-अनुष्ठिताच् श्रेयान् । तद् evo7पपादयति --- स्व-भाव-नियतं कर्म कुर्वन् nà8प्नोति किल्बिषम् ॥ BhGR_18.47 ॥ प्रकृति-संसृष्टस्य पुरुषस्य इन्द्रिय-व्यापार-रूपतया स्व-भावत एव नियतत्वात् कर्मणः, कर्म कुर्वन् किल्बिषं संसारं न प्राप्नोति; अप्रमादत्वात् कर्मणः । ज्ञान-योगस्य सकले1न्द्रिय-नियमन-साध्यतया स-प्रमादत्वात् तन्-निष्ठस् तु प्रमादात् किल्बिषं प्रतिपद्येता7पि ॥ BhGR_18.47 ॥ अतः कर्म-निष्ठै9व ज्यायसी9ति तृतीया1ध्यायो1क्तं स्मारयति --- सह-जं कर्म कौन्तेय स-दोषम् अपि न त्यजेत् । सर्वा3रम्भा हि दोषेण धूमेना7ग्निर् ivà8वृताः ॥ BhGR_18.48 ॥ अतः सहजत्वेन सुकरम् अप्रमादं च कर्म स-दोषं स-दुःखम् अपि न त्यजेत्; ज्ञान-योग-योग्यो ऽपि कर्म-योगम् एव कुर्वीते7त्य्-अर्थः । सर्वा3रम्भाः, --- कर्मा3रम्भाः ज्ञाना3रम्भाश् च हि दोषेण दुःखेन धूमेना7ग्निर् ivà8वृताः । इयांस् तु विशेषः --- कर्म-योगः सुकरो ऽप्रमादश् च, ज्ञान-योगस् तद्-विपरीतः इति ॥ BhGR_18.48 ॥ असक्त-बुद्धिस् सर्वत्र जिता3त्मा विगत-स्पृहः । नैष्कर्म्य-सिद्धिं परमां संन्यासेना7धिगच्छति ॥ BhGR_18.49 ॥ सर्वत्र फला3दिषु असक्त-बुद्धिः, जिता3त्मा --- जित-मनाः, परम-पुरुष-कर्तृत्वा1नुसंधानेना8त्म-कर्तृत्वे विगत-स्पृहः, एवं त्यागाद् अनन्यत्वेन निर्णीतेन संन्यासेन युक्तः कर्म कुर्वन् परमां नैष्कर्म्य-सिद्धिम् अधिगच्छति --- परमां ध्यान-निष्ठां ज्ञान-योगस्या7पि फल-भूतम् अधिगच्छती7त्य्-अर्थः । वक्ष्यमाण-ध्यान-योगा1वाप्तिं सर्वे1न्द्रिय-कर्मो1परति-रूपाम् अधिगच्छति ॥ BhGR_18.49 ॥ सिद्धिं प्राप्तो यथा ब्रह्म तथा0प्नोति निबोध मे । समासेनै7व कौन्तेय निष्ठा ज्ञानस्य या परा ॥ BhGR_18.50 ॥ सिद्धिं प्राप्तः à-प्रयाणाद्-अहर्-अहर्-अनुष्ठीयमान-कर्म-योग-निष्पाद्य-ध्यान-सिद्द्धिं प्राप्तः, यथा येन प्रकारेण वर्तमानो ब्रह्म प्राप्नोति, तथा समासेन मे निबोध । तद् एव ब्रह्म विशेष्यते निष्ठा ज्ञानस्य या परे9ति । ज्ञानस्य ध्याना3त्मकस्य या परा निष्ठा --- परम-प्राप्यम् इत्य्-अर्थः ॥ BhGR_18.50 ॥ बुद्ध्या विशुद्धया युक्तो धृत्या0त्मानं नियम्य च । शब्दा3दीन् विषयांस् त्यक्त्वा राग-द्वेषौ व्युदस्य च ॥ BhGR_18.51 ॥ विविक्त-सेवी लघ्व्-आशी यत-वाक्-काय-मानसः । ध्यान-योग-परो नित्यं वैराग्यं समुपाश्रितः ॥ BhGR_18.52 ॥ अहङ्-कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममश् शान्तो ब्रह्म-भूयाय कल्पते ॥ BhGR_18.53 ॥ बुद्ध्या विशुद्धया यथा2वस्थिता3त्म-तत्त्व-विषयया युक्तः, धृत्या आत्मानं नियम्य च विषय-विमुखीकरणेन योग-योग्यं मनः कृत्वा, शब्दा3दीन् विषयान् त्यक्त्वा --- असन्निहितान् कृत्वा, तन्-निमित्तौ च राग-द्वेषौ व्युदस्य, विविक्त-सेवी --- सर्वैर् ध्यान-विरोधिभिर् विविक्ते देशे वर्तमानः, लघ्व्-आशी --- अत्यशना1नशन-रहितः, यत-वाक्-काय-मानसः --- ध्याना1भिमुखीकृत-काय-वाङ्-मनो-वृत्तिः, ध्यान-योग-परो नित्यम् --- एवं-भूतस् सन् आ प्रायाणाद् अहर्-अहर्-ध्यान-योग-परः, वैराग्यं समुपाश्रितः --- ध्येय-तत्त्व-व्यतिरिक्त-विषय-दोषा1वमर्शेन तत्र तत्र विरागतां वर्धयन्, अहं-कारम् --- अनात्मनि आत्मा1भिमानं, बलं --- तद्-वृद्धि-हेतु-भूत-वासन-बलं, तन्-निमित्तं दर्पं कामं क्रोधं परिग्रहं विमुच्य, निर्ममः सर्वेष्व् अनात्मीयेष्व् आत्मीय-बुद्धि-रहितः, शान्तः --- आत्मा1नुभवै1क-सुखः, एवं-भूतो ध्यान-योगं कुर्वन् ब्रह्म-भूयाय कल्पते --- सर्व-बन्ध-विनिर्मुक्तो यथा2वस्थितम् आत्मानम् अनुभवती7त्य्-अर्थः ॥ BhGR_18.51 - 53 // ब्रह्म-भूतः प्रसन्ना3त्मा न शोचति न काङ्क्षति । समस् सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ BhGR_18.54 ॥ ब्रह्म-भूतः --- आविर्भूता1परिच्छिन्न-ज्ञानै1kà3कार-मच्-छेषतै2क-स्व-भावा3त्म-स्व-रूपः, "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्" इति हि स्व-शेषतो9क्ता । प्रसन्ना3त्मा --- क्लेश-कर्मा3दिभिर् अकलुष-स्व-रूपो मद्-व्यतिरिक्तं न कंचन भूत-विशेषं प्रति शोचति; न किंचन काङ्क्षति; अपि तु मद्-व्यतिरिक्तेषु सर्वेषु भूतेषु अनादरणीयतायां समो निखिलं वस्तु-जातं तृणवन् मन्यमानो मद्-भक्तिं लभते पराम् मयि सर्वे3श्वरे निखिल-जगद्-उद्भव-स्थिति-प्रलय-लीले निरस्त-समस्त-हेय-गन्धे ऽनवधिका1तिशया1संख्येय-कल्याण-गुण-गणइ1क-ताने लावण्या1मृत-सागरे श्रीमति पुण्डरीक-नयने स्व-स्वामिनि अत्यर्थ-प्रिया1नुभव-रूपां परां भक्तिं लभते ॥ BhGR_18.54 ॥ तत्-फलम् आह --- भक्त्या माम् अभिजानाति यावान् यश् cà7स्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ BhGR_18.55 ॥ स्व-रूपतः स्व-भावतश् च यो ऽहम्; गुणतो विभूतितो ऽपि यावांश् cà7हम्, तं माम् एवं-रूपया भक्त्या तत्त्वतो ऽभिजानाति; मां तत्त्वतो ज्ञात्वा तद्-अनन्तरम् --- तत्त्व-ज्ञाना1नन्तरं ततः भक्तितः मां विशते प्रविशति । तत्त्वतस् स्व-रूप-स्व-भाव-गुण-विभूति-दर्शनो1त्तर-काल-भाविन्या अनवधिका1तिशय-भक्त्या मां प्राप्नोती7त्य्-अर्थः । अत्र तत इति प्राप्ति-हेतुतया, निर्दिष्टा भक्तिर् evà7भिधीयते; "भक्त्या त्व् अनन्यया शक्यः" इति तस्य एव तत्त्वतः प्रवेश-हेतुत्वा1भिधानात् ॥ BhGR_18.55 ॥ एवं वर्णा3श्रमो1चित-नित्य-नैमित्तिक-कर्मणां परित्यक्त-फला3दिकानां परम-पुरुषा3राधन-रूपेणा7नुष्ठितानां विपाक उक्तः । इदानीं काम्यानाम् अपि कर्मणाम् उक्तेनै7व प्रकारेणा7नुष्ठितानां स एव विपाक इत्य् आह --- सर्व-कर्माण्य् अपि सदा कुर्वाणो मद्-व्यपाश्रयः । मत्-प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥ BhGR_18.56 ॥ न केवलं नित्य-नैमित्तिकानि कर्माणि, अपि तु सर्वाणि काम्यान्य् अपि कर्माणि, मद्-व्याश्रयः मयि संन्यस्त-कर्तृत्वा3दिकः कुर्वाणो मत्-प्रसादाच् छाश्वतं पदम् अव्ययम् अविकलं प्राप्नोति । पद्यते गम्यत इति पदम्; मां प्राप्नोती7त्य्-अर्थः ॥ BhGR_18.56 ॥ यस्माद् एवम्, तस्मात् --- चेतसा सर्व-कर्माणि मयि संन्यस्य मत्-परः । बुद्धि-योगम् उपाश्रित्य मच्-चित्तस् सततं भव ॥ BhGR_18.57 ॥ चेतसा -- आत्मनो मदीयत्व-मन्-नियाम्यत्व-बुद्ध्या । उक्तं हि, "मयि सर्वाणि कर्माणि संन्यस्या7ध्यात्म-चेतसा" इति । सर्व-कर्माणि स-कर्तृकाणि sà3राध्यानि मयि संन्यस्य, मत्-परः --- अहम् एव फलतया प्राप्य इत्य् अनुसंधानः, कर्माणि कुर्वन् इमम् एव बुद्धि-योगम् उपाश्रित्य सततं मच्-चित्तो भव ॥ BhGR_18.57 ॥ मच्-चित्तः सर्व-दुर्गाणि मत्-प्रसादात् तरिष्यसि । अथ चेत् त्वम् अहं-कारान् न श्रोष्यसि विनङ्क्ष्यसि ॥ BhGR_18.58 ॥ एवं मच्-चित्तः सर्व-कर्माणि कुर्वन् सर्वाणि सांसारिकाणि दुर्गाणि मत्-प्रसादाद् एव तरिष्यसि । अथ त्वम् अहं-काराद् अहम् एव कृत्या1कृत्य-विषयं सर्वं जानामी7ति भावान् मद्-उक्तं न श्रोष्यसि चेत्, विनङ्क्ष्यसि --- विनष्टो भविष्यसि । न हि कश्चिन् मद्-व्यतिरिक्तः कृत्स्नस्य प्राणि-जातस्य कृत्या1कृत्ययोर् ज्ञाता प्रशासिता và9स्ति ॥ BhGR_18.58 ॥ यद्य् अहङ्-कारम् आश्रित्य न योत्स्य इति मन्यसे । मिथ्यै9ष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति ॥ BhGR_18.59 ॥ यदि अहं-कारम् आत्मनि हिता1हित-ज्ञाने स्वातन्त्र्या1भिमानम् आश्रित्य मन्-नियोगम् अनादृत्य न योत्स्य इति मन्यसे, एष ते स्वातन्त्र्य-व्यवसायो मिथ्या भविष्यति; यतः प्रकृतिस् त्वां युद्धे नियोक्ष्यति मत्-स्वातन्त्र्यो1द्विग्नं त्वाम् अज्ञं प्रकृतिर् नियोक्षति ॥ BhGR_18.59 ॥ तद् उपपादयति --- स्व-भाव-जेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं ne7च्छसि यन् मोहात् करिष्यस्य् अवशो ऽपि तत् ॥ BhGR_18.60 ॥ स्व-भाव-जं हि क्षत्रियस्य कर्म शौर्यम् । स्व-भाव-जेन शौर्या3ख्येन स्वेन कर्मणा निबद्धः, तद् evà7वशः, परैर् धर्षणम् a-सहमानस् त्वम् एव तद् युद्धं करिष्यसि, यद् इदानीं मोहाद् अज्ञानात् कर्तुं ne7च्छसि ॥ BhGR_18.60 ॥ सर्वं हि भूत-जातं सर्वे3श्वरेण मया पूर्व-कर्मा1नुगुण्येन प्रकृत्य्-अनुवर्तने नियमितम्; तच् छृणु । ईश्वरः सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रा3रूढानि मायया ॥ BhGR_18.61 ॥ ईश्वरः सर्व-नियमन-शीलो वासुदेवः सर्व-भूतानां हृद्-देशे सकल-प्रवृत्ति-मूल-ज्ञानो1दय-प्रदेशे तिष्ठति । कथं किं कुर्वंस् तिष्ठति ? यन्त्रा3रूढानि सर्व-भूतानि मायया भ्रामयन् । स्वेनै7व निर्मितं देहे1न्द्रिया1वस्थं प्रकृत्य्-आख्यं यन्त्रम् आरूढानि सर्व-भूतानि स्वकीयया सत्त्वा3दि-गुण-मय्या मायया गुणा1नुगुणं प्रवर्तयंस् तिष्ठती7त्य्-अर्थः । पूर्वम् अप्य् एतद् उक्तम्, "सर्वस्य cà7हं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च" इति; "मत्तस् सर्वं प्रवर्तते" इति च । "य आत्मनि तिष्ठन्" इत्य्-आदिका श्रुतिश् च ॥ BhGR_18.61 ॥ एतन् माया-निवृत्ति-हेतुम् आह --- तम् एव शरणं गच्छ सर्व-भावेन भारत । तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ BhGR_18.62 ॥ यस्माद् एवम्, तस्मात् तम् एव सर्वस्य प्रशासितारम्, आश्रित-वात्सल्येन त्वत्-सारथ्ये ऽवस्थितम्, "इत्थं कुरु " इति च शासितारं सर्व-भावेन सर्वा3त्मना शरणं गच्छ । सर्वा3त्मना9नुवर्तस्व । अन्यथा9पि तन्-माया-प्रेरितेना7ज्ञेन त्वया युद्धा3दि-करणम् अवर्जनीयम् । तथा सति नष्टो भविष्यसि । अतस् तद्-उक्त-प्रकारेण युद्धा3दिकं कुर्व् इत्य्-अर्थः । एवं कुर्वाणस् तत्-प्रसादात् परां शान्तिं सर्व-कर्म-बन्धो1पशमं शाश्वतं च स्थानम् प्राप्स्यसि । यद् अभिधीयते श्रुति-शतैः, "तद्-विष्णोः परमं पदं सदा पश्यन्ति सूरयः, "ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः", "यत्र ऋषयः प्रथम-जा ये पुराणाः", "परेण नाकं निहितं गुहायाम्", "यो ऽस्या7ध्यक्षः परमे व्योमन्", "अथ यद् अतः परो दिवो ज्योतिर् दीप्यते", "सो ऽध्वनः पारम् आप्नोति तद्-विष्णोः परमं पदम्" इत्य्-आदिभिः ॥ इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया । विमृश्यै7तद् अशेषेण यथे9च्छसि तथा कुरु ॥ BhGR_18.63 ॥ इति --- एवं ते मुमुक्षुभिर् अधिगन्तव्यं ज्ञानं सर्वस्माद् गुह्याद् गुह्यतरं कर्म-योग-विषयं ज्ञान-योग-विषयं भक्ति-योग-विषयं च सर्वम् आख्यातम् । एतद्-अशेषेण विमृश्य svà1धिकारा1नुरूपं यथे9च्छसि, तथा कुरु कर्म-योगं ज्ञान-योगं भक्ति-योगं वा यथे9ष्टम् आतिष्ठे7त्य्-अर्थः ॥ BhGR_18.63 ॥ सर्व-गुह्यतमं भूयः शृणु मे परमं वचः । इष्टो ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥ BhGR_18.64 ॥ सर्वेष्व् एतेषु गुह्येषु भक्ति-योगस्य श्रैष्ठ्याद् गुह्यतमम् इति पूर्वम् evo7क्तम् "इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे" इत्य्-आदौ । भूयो ऽपि तद्-विषयं परमं मे वचः शृणु । इष्टो ऽसि मे दृढम् इति ततस् ते हितं वक्ष्यामि ॥ BhGR_18.64 ॥ मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवै7ष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे ॥ BhGR_18.65 ॥ वेदा1न्तेषु, "वेदा7हम् एतं पुरुषं महा2न्तम् आदित्य-वर्णं तमसः परस्तात् । तम् एवं विद्वान् अमृत इह भवति nà7न्यः पन्था विद्यते ऽयनाय" इत्य्-आदिषु विहितं वेदनं ध्यानो1पासना3दि-शब्द-वाच्यं दर्शन-समाना3कारं स्मृति-संतानम् अत्यर्थ-प्रियम् इह मन्-मना भवे7ति विधीयते । मद्-भक्तः अत्यर्थ-मत्-प्रियः । अत्यर्थ-मत्-प्रियत्वेन निरतिशय-प्रियां स्मृति-संततिं कुरुष्वे7त्य्-अर्थः । मद्-याजी । तत्रा7पि मद्-भक्त इत्य् अनुषज्यते । यजनं पूजनम् । अत्यर्थ-प्रिय-मद्-आराधन-परो भव । आराधनं हि परिपूर्ण-शेष-वृत्तिः । मां नमस्कुरु । नमः --- नमनम् । मय्य् अतिमात्र-प्रह्वीभावम् अत्यर्थ-प्रियं कुर्व् इत्य्-अर्थः । एवं वर्तमानो माम् एवै7ष्यसि । एतत् सत्यं ते प्रतिजाने --- तव प्रतिज्ञां करोमि; no7पच्छन्दन-मात्रम्; यतस् त्वं प्रियो ऽसि मे । "प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः" इति पूर्वम् evo7क्तम् । यस्य मय्य् अतिमात्रता प्रीतिर् वर्तते, ममा7पि तस्मिन् अतिमात्रा प्रीतिर् भवती7ति तद्-वियोगम् असहमानो ऽहं तं मां प्रापयामि । अतः सत्यम् एव प्रतिज्ञातम्, माम् एवै7ष्यसी7ति ॥ BhGR_18.65 ॥ सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥ BhGR_18.66 ॥ कर्म-योग-ज्ञान-योग-भक्ति-योग-रूपान् सर्वान् धर्मान् परम-निश्श्रेयस-साधन-भूतान्, मद्-आराधनत्वेन अतिमात्र-प्रीत्या यथा2धिकारं कुर्वाण एव, उक्त-रीत्या फल-कर्म-कर्तृत्वा3दि-परित्यागेन परित्यज्य, माम् एकम् एव कर्तारम् आराध्यं प्राप्यम् उपायं cà7नुसंधत्स्व । एष एव सर्व-धर्माणां शस्त्रीयः परित्याग इति, "निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम । त्यागो हि पुरुष-व्याघ्र त्रि-विधः संप्रकीर्तितः ॥ BhGR_18." इत्य्-आरभ्य, "सङ्गं त्यक्त्वा फलं cai7व स त्यागस् सात्तिविको मतः ॥ ... न हि देह-भृता शक्यं त्यक्तुं कर्माण्य् अशेषतः । यस् तु कर्म-फल-त्यागी स त्यागी9त्य् अभिधीयते ॥ BhGR_18." इति अध्याया3दौ सुदृढम् उपपादितम् । अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि --- एवं वर्तमानं त्वाम् मत्-प्राप्ति-विरोधिभ्यो ऽनादि-काल-संचिता1नन्ता1कृत्य-करण-कृत्या1करण-रूपेभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि । मा शुचः --- शोकं मा कृथाः । अथ वा, सर्व-पाप-विनिर्मुक्ता1त्यर्थ-भगवत्-प्रिय-पुरुष-निर्वर्त्यत्वाद् भक्ति-योगस्य, तद्-आरम्भ-विरोधि-पापानाम् आनन्त्यात् तत्-प्रायश्चित्त-रूपैर् धर्मैः परिमित-काल-कृतैस् तेषां दुस्तरतया आत्मनो भक्ति-योगा3रम्भा1नर्हताम् आलोच्य शोचतो ऽर्जुनस्य शोकम् अपनुदन् श्री-भगवान् उवाच --- सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रजे7ति । भक्ति-योगा3रम्भ-विरोध्य्-अनादि-काल-संचित-नाना-विधा1नन्त-पापा1नुगुणान् तत्-तत्-प्रायश्चित्त-रूपान् कृच्छ्र-चान्द्रायण-कूश्माण्ड-वैश्वानर-व्रात-पति-पवित्रे1ष्टि-त्रि-वृद्-अग्निष्टोमा3दिकान् नाना-विधान् अनन्तांस् त्वया परिमित-काल-वर्तिना दूरनुष्ठानान् सर्वान् धर्मान् परित्यज्य भक्ति-योगा3रम्भ-सिद्धये माम् एकं परम-कारुणिकम् अनालोचित-विशेषा1शेष-लोक-शरण्यम् आश्रित-वात्सल्य-जल-धिं शरणं प्रपद्यस्व । अहं त्वा सर्व-पापेभ्यः यथो2दित-स्व-रूप-भक्त्य्-आरम्भ-विरोधिभ्यः सर्वेभ्यः पापेभ्यः मोक्षयिष्यामि; मा शुचः ॥ BhGR_18.66 ॥ इदं ते nà7तपस्काय nà7भक्ताय कदाचन । न cà7शुश्रूषवे वाच्यं न च मां यो ऽभ्यसूयति ॥ BhGR_18.67 ॥ इदं ते परमं गुह्यं शास्त्रं मया0ख्यातम् अतपस्काय अतप्त-तपसे त्वया न वाच्यम्; त्वयि वक्तरि, मयि cà7भक्ताय कदाचन न वाच्यम् । तप्त-तपसे cà7भक्ताय न वाच्यम् इत्य्-अर्थः । न cà7शुश्रूषवे । भक्ताया7प्य् अशुश्रूषवे न वाच्यम् । न च मां यो ऽभ्यसूयति । मत्-स्व-रूपे मद्-ऐश्वर्ये मद्-गुणेषु च कथितेषु यो दोषम् आविष्करोति, न तस्मै वाच्यम् । असमान-विभक्ति-निर्देशः तस्या7त्यन्त-परिहरणीयता-ज्ञापनाय ॥ BhGR_18.67 ॥ य इदं परमं गुह्यं मद्-भक्तेष्व् अभिधास्यति । भक्तिं मयि परां कृत्वा माम् एवै7ष्यत्य् असंशयः ॥ BhGR_18.68 ॥ इदं परमं गुह्यं मद्-भक्तेषु यः अभिधास्यति व्याख्यास्यति, सः मयि परमां भक्तिं कृत्वा माम् एवै7ष्यति; न तत्र संशयः ॥ BhGR_18.68 ॥ न च तस्मान् मनुष्येषु कश्चिन् मे प्रिय-कृत्-तमः । भविता न च मे तस्माद् अन्यः प्रियतरो भुवि ॥ BhGR_18.69 ॥ सर्वेषु मनुष्येष्व् इतः पूर्वं तस्माद् अन्यो मनुष्यो मे न कश्चित् प्रिय-कृत्-तमो ऽभूत्; इत उत्तरं च न भविता । अयोग्यानां प्रथमम् उपादानं योग्यानाम् अकथनाद् अपि तत्-कथनस्या7निष्ट-तमत्वात् ॥ अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः । ज्ञान-यज्ञेन तेना7हम् इष्टः स्याम् इति मे मतिः ॥ BhGR_18.70 ॥ य इमम् आवयोर् धर्म्यं संवादम् अध्येष्यते, तेन ज्ञान-यज्ञेना7हम् इष्टस् स्याम् इति मे मतिः --- अस्मिन् यो ज्ञान-यज्ञो ऽभिधीयते, तेना7हम् एतद् अध्ययन-मात्रेणे7ष्टः स्याम् इत्य्-अर्थः ॥ BhGR_18.70 / श्रद्धावान् अनसूयुश् च शृणुयाद् अपि यो नरः । सो ऽपि मुक्तः शुभांल् लोकान् प्राप्नुयात् पुण्य-कर्मणाम् ॥ BhGR_18.71 ॥ श्रद्धावान् अनसूयुश् च यो नरः शृणुयाद् अपि, तेन श्रवण-मात्रेण सो ऽपि भक्ति-विरोधि-पापेभ्यो मुक्तः पुण्य-कर्मणां मद्-भक्तानां लोकान् समूहन् प्राप्नुयात् ॥ BhGR_18.71 / कश्चिद् एतच्-छ्रुतं पार्थ त्वयै9kà1ग्रेण चेतसा । कच्चिद् अज्ञान-संमोहः प्रनष्टस् ते धनञ्जय ॥ BhGR_18.72 ॥ मया कथितम् एतत् पार्थ त्वया अवहितेन चेतसा कच्चिच् श्रुतम्, तवा7ज्ञान-संमोहः कच्चित् प्रनष्टः, येना7ज्ञानेन मूढो न योत्स्यामी7त्य्-उक्तवान् ॥ BhGR_18.72 ॥ अर्जुन उवाच --- नष्टो मोहः स्मृतिर् लब्धा त्वत्-प्रसादान् मया9च्युत । स्थितो ऽस्मि गत-संदेहः करिष्ये वचनं तव ॥ BhGR_18.73 ॥ मोहः विपरीत-ज्ञानम् । त्वत्-प्रसादान् मम तद् विनष्टम् । स्मृतिः यथा2वस्थित-तत्त्व-ज्ञानम् । त्वत्-प्रसादाद् एव तच् च लब्धम् । अनात्मनि प्रकृतौ आत्मा1भिमान-रूपो मोहः, परम-पुरुष-शरीरतया तद्-आत्मकस्य कृत्स्नस्य चिद्-अचिद्-वस्तुनः अतद्-आत्मा1भिमान-रूपश् च, नित्य-नैमित्तिक-रूपस्य कर्मणः परम-पुरुषा3राधनतया तत्-प्राप्त्य्-उपाय-भूतस्य बन्धकत्व-बुद्धि-रूपश् च सर्वो विनष्टः । आत्मनः प्रकृति-विलक्षणत्व-तत्-स्व-भाव-रहितता-ज्ञातृत्वै1क-स्व-भावता-परम-पुरुष-शेषता-तन्-नियाम्यत्वै1क-स्व-रूपता-ज्ञानम्, निखिल-जगद्-उद्भव-स्थिति-प्रलय-लीला1शेष-दोष-प्रत्यनीक-कल्याणइ1क-स्व-रूप-स्वाभाविका1नवधिका1तिशय-ज्ञान-बला1इश्वर्य-वीर्य-शक्ति-तेजः-प्रभृति-समस्त-कल्याण-गुण-गण-महा2र्णव-पर-ब्रह्म-शब्दा1भिधेय-परम-पुरुष-याथात्म्य-ज्ञानं च, एवं-रूप-परा1वर-तत्त्व-याथात्म्य-विज्ञान-तद्-अभ्यास-पूर्वका1हर्-अहर्-उपचीयमान-परम-पुरुष-प्रीत्य्-एक-फल-नित्य-नैमित्तिक-कर्म-निषिद्ध-परिहार-शम-दमा3द्य्-आत्म-गुण-निवर्त्य-भक्ति-रूपता4पन्न-परम-पुरुषो1पासनै1क-लभ्यो वेदा1न्त-वेद्यः परम-पुरुषो वासुदेवस् त्वम् इति ज्ञानं च लब्धम् । ततश् च बन्ध-स्नेह-कारुण्य-प्रवृद्ध-विपरीत-ज्ञान-मूलात् सर्वस्माद् अवसादाद् विमुक्तो गत-संदेहः स्व-स्थः स्थितो ऽस्मि । इदानीम् एव युद्धा3दि-कर्तव्यता-विषयम् तव वचनं करिष्यति --- यथो2क्तं युद्धा3दिकं करिष्यति इत्य्-अर्थः ॥ BhGR_18.73 ॥ धृतराष्ट्राय स्व-पुत्राः पाण्डवाश् च युद्धे किं करिष्यन्ती7ति पृच्छते सञ्जय उवाच --- इत्य् अहं वासुदेवस्य पार्थस्य च महा4त्मनः । संवादम् इमम् अश्रौषम् अद्भुतं रोम-हर्षणम् ॥ BhGR_18.74 ॥ इति एवं वासुदेवस्य वसु-देव-सूनोः, पार्थस्य च तत्-पितृ-ष्वसुः पुत्रस्य च महा4त्मनः महा-बुद्धेस् तत्-पद-द्वन्द्वम् आश्रितस्ये7मं रोम-हर्षणम् अद्भुतं संवादम् अहं यथो2क्तम् अश्रौषम् श्रुतवान् अहम् ॥ BhGR_18.74 ॥ व्यास-प्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् । योगं योगे3श्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥ BhGR_18.75 ॥ व्यास-प्रसादाद् व्यासा1नुग्रहेण दिव्य-चक्षुश्-श्रोत्र-लाभाद् एतत् परं योगा3ख्यं गुह्यं योगे3श्वराज् ज्ञान-बला1इश्वर्य-वीर्य-शक्ति-तेजसां निधेर् भगवतः कृष्णात् स्वयम् एव कथयतः साक्षाच् श्रुतवान् अहम् ॥ BhGR_18.75 ॥ राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् । केशवा1र्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः ॥ BhGR_18.76 ॥ केशवा1र्जुनयोर् इमं पुण्यम् अद्भुतं संवादं साक्षाच् छ्रुतं स्मृत्वा मुहुर् मुहुर् हृष्यामि ॥ तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः । विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥ BhGR_18.77 ॥ तच् cà7र्जुनाय प्रकाशितम् ऐश्वरं हरेर् अत्यद्भुतं रूपं मया साक्षात्-कृतं संस्मृत्य संस्मृत्य हृष्यतो मे महान् विस्मयो जायते; पुनः पुनश् च हृष्यामि ॥ BhGR_18.77 ॥ किम् अत्र बहुनो9क्तेन ? यत्र योगे3श्वरः कृष्णो यत्र पार्थो धनुर्-धरः । तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम ॥ BhGR_18.78 ॥ यत्र योगे3श्वरः कृत्स्नस्यो7ccà1वच-रूपेणा7वस्थितस्य चेतनस्या7चेतनस्य च वस्तुनो ये ये स्व-भाव-योगाः, तेषां सर्वेषां योगानाम् ईश्वरः, स्व-संकल्पा3यत्त-sve1तर-समस्त-वस्तु-स्व-रूप-स्थिति-प्रवृत्ति-भेदः, कृष्णः वसु-देव-सूनुः, यत्र च पार्थो धनुर्-धरः तत्-पितृ-ष्वसुः पुत्रः तत्-पद-द्वन्द्वै1kà3श्रयः, तत्र श्रीर् विजयो भूतिर् नीतिश् च ध्रुवा निश्चला iti matir mame7ti // BhGR_18.78 //