Jayatirtha: Nyayasudha,
a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's Brahmasutra.
Integrated version including Anuvyakhyana and Brahmasutra.

Adhyaya 4, Pada 1



Input by members of the Sansknet project
(http://sansknet.ac.in/)




Inconsistencies in the segmentation of words and phrases are
due to the custom Devanagari encoding of the original Sansknet file.
THE TEXT IS NOT PROOF-READ.


NOTES:
As an additional feature, this GRETIL version incorporates
Bādarāyaṇa's Brahmasūtras and Madhva's Anuvyākhyāna
into the Sansknet e-text of Jayatīrtha's Nyāyasudhā.


References to K.T. Pandurangi's edition of the Nyāyasudhā
have been added for easier orientation, although the
Sansknet e-text is probably based on a different edition.



STRUCTURE OF REFERENCES (added):
BBs_n,n.n = Bādarāyaṇa-Brahmasūtra_adhyāya,pāda.sūtra
MAnuv_n,n.n = Madhva's Anuvyākhyāna_adhyāya,pāda.verse

JNys_n,n.n = Jayatīrtha's Nyāyasudhā_adhyāya,pāda.adhikaraṇa (Roman numbering)
(NOTE: The adhikaraṇa-numbering of the Brahmasūtras is retained,
although Madhva's commentary and Jayatīrtha's subcommentary
do not cover all adhikaraṇas of the mūla text.)


*n,nnn* = *volume,page* of K.T. Pandurangi's edition (Bangalore, 2002-2009)


BOLD for Brahmasūtra
ITALICS for Madhva's Anuvyākhyāna





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Adhyaya 4, Pada 1




// atha śrīmannyāyasudhāyāṃ caturthādhyāyasya prathamapādaḥ //


[======= JNys_4,1.I: āvṛtyadhikaraṇam =======]

*12,1*

yadīyacaraṇāmbhojacchāyāmāśritya nirvṛtāḥ /
nandanti satataṃ muktāḥ saṃśraye taṃ śriyaḥ patim // 1 //


phalaṃ nigadyate 'sminnadhyāya iti bhāṣyam /
phalanirūpaṇasyedānīṃ kā saṅgatirityata āha- samanvayeti //

samanvayāvirodhābhyāṃ siddhe vastuni sādhane /
vicāriteṣvaśeṣeṣu sādhaneṣu viśeṣataḥ // MAnuv_4,1.1 //
nityaśaḥ kāryamatyantamavaśyaṃ bhāvi sādhanam /
cintyate prathamaṃ tatra ... // MAnuv_4,1.2a-c //


NYĀYASUDHĀ:
samanvayāvirodhābhyāṃ prathamadvitīyādhyāyapratipāditābhyāṃ, parabrahmādirūpe vastuni siddhe sati, sādhane sādhanaviṣaye tṛtīyādhyāye, aśeṣeṣu mokṣasādhaneṣu, vicāriteṣu satsu, phalapratipādanasyāvasaraprāptiḥ /
jijñāsiteṣvartheṣvanyeṣāṃ vicāritatvādasyaivāvaśiṣṭatvāt /
ato mokṣalakṣaṇaṃ phalamātrādhyāye nigadyate iti vākyaśeṣaḥ /


*12,1f.*

pādacatuṣyayapratipādyaṃ saṅgatiṃ ca lāghavāyaikatraiva vakṣyati /
tataśca phalaviṣaye 'sminnadhyāye karmanāśākhyaṃ phalaṃ prathamapāde nigadyata ityuktaṃ bhavati /
tasyāpavādamāha- viśeṣata iti //
tatra(atra) caturthasya prathamapāde, prathamaṃ kaiścitsūtraiḥ sādhanameva cintyate /
katham /
viśeṣataḥ paramādareṇa, nityaśo nairantaryeṇa ca kāryamiti /
kutaḥ /
yato mokṣasiddhāvatyantamavaśyaṃbhāvi /


*12,2*

idamuktaṃ bhavati /
tṛtīye adhyāye yāni sādhanāni vicāritāni teṣveva keṣāñcitparamādaranairantaryābhyāmanuṣṭheyatvamatrādau pratipādyate /
tathānuṣṭhāna eva mokṣasya bhāvādanyathābhāvāt /
etajjñāpanā(yaiva)ya tṛtīye idamanuktavātredamucyate /
tatrānuktayā hi tato vailakṣaṇyaṃ jñāyate /
phalalakṣaṇe coktyā phalāntaraṅgatvam /
adhyāyādivyavasthā ca prāyikatvādupapadyata iti /


*12,11*

// oṃ āvṛttirasakṛdupadeśāt oṃ //
adhikaraṇotthānakāraṇaṃ darśayati- śravaṇādīti //

āvṛttir asakṛdupadeśāt | BBs_4,1.1 |

... śravaṇādisakṛtkriyā // MAnuv_4,1.2d //
āvṛttirveti sandehe ... // MAnuv_4,1.3a //


NYĀYASUDHĀ:
prathamaṃ tatreti vartate /
śrotavyo mantavyo nididhyāsitavya iti darśanātha śravaṇādikaṃ vidhīyate /
tasya śravaṇāderjyotiṣyomādivatsakṛtkriyā vā vrīhyāvaghātādivadāvṛttirveti sandehe sati /
upalakṣaṇametat /
sakṛtkriyeti pūrvapakṣe ca satītyapi grāhyam /
idamadhikaraṇamārabhyata iti śeṣaḥ /
pūrvapakṣabījaṃ ca nyāyavivaraṇe spaṣṭamavagantavyam /
sūtraṃ vyākhyāti- kartavyeti //


... kartavyā'vṛttireva hi /
upadeśo 'tat tvamasītyādirhyasakṛdeva yat // MAnuv_4,1.3b-d //



*12,12*

NYĀYASUDHĀ:
śravaṇādīnāmiti vartate /
hiśabdo tattvamasītyupadeśasya prasiddhatvaṃ dyotayati /
yadi hi śiṣyeṇāvṛttirna kartavyā tadā gurorasakṛdupadeśo 'narthakaḥ syāt /
tena jñāyate kartavyā śravaṇāvṛttiriti /


*12,13*

anena śravaṇāvṛtteḥ kartavyatā siddhā /
trayāṇāmapyāvṛttiṃ sādhayalliṅgācceti sūtraṃ paṭhitvā tadabhipretāni liṅgānyāgamavākyenaiva darśayati- liṅgādityādinā //

liṅgāc ca | BBs_4,1.2 |

liṅgāllātavyataḥ pūrvamṛjobarrahmatvataḥ śatāt /
śuśrāvogratapā nāma yogyo rudrapadasya yaḥ // MAnuv_4,1.4 //
sārddhaṃ parārddhaṃ viṣṇostu guṇān bhaktayā sadodyataḥ /
tattribhāgamupāsāṃ ca cakre sambhṛtamānasaḥ // MAnuv_4,1.5 //


NYĀYASUDHĀ:
lātavya ādātavyaḥ śiṣyairupāsitavyaḥ /
tasmāt /
brahmatvata iti ṣaṣṭhībahuvacanāntāttasiḥ /
brahmatvānāṃ śatātpūrvamiti ṛjorviśeṣaṇam /
yasyaitasmādbrahmakalpādārabhya brahmakalpānāṃ śate gate brahmatvaṃ bhaviṣyati tasmāditi yāvat /
sārdhaṃ parārdhamityatyantasaṃyoge dvitīyā /
tattribhāgaṃ tasya śravaṇakālasya, tṛtīyabhāgaṃ kālam /
upāsāṃ manananididhyāsanarūpām /
sambhṛtamānasa iti upāsitavya evārthe dhṛtacittaḥ /


*12,14*

daśamanvantaraṃ śakrapadayogyo garutmataḥ /
padayogyāt sumanasaḥ sunando nāma cāśṛṇot /
upāsāṃ cakra udyukto manvantaracatuṣyayam // MAnuv_4,1.6 //
sūryācandramasoścaiva padayogyau sutejasau /
surūpaḥ śāntarūpaśca manvantaracatuṣyayam /
aśṛṇvatāṃ sumanaso manvantaramupāsatām // MAnuv_4,1.7 //
tataḥ proktāstu te sarve bhaktayogratapaādayaḥ /
apaśyan paramaṃ viṣṇuṃ tatprasādedhitāḥ sadā /
ityuktaṃ viṣṇunā sākṣād granthe sattatvasañjñite // MAnuv_4,1.8 //


NYĀYASUDHĀ:
daśa manvantarāṇi yasminkāle sa tathoktaḥ /
garutmataḥ padayogyādita /
garutmato yatpadaṃ tatra yogyādityarthaḥ /
sutejasāveva suprajñāveva na tu mandau /
aśṛṇvatāṃ aśṛṇutām /
vyatyayo bahulamiti dvivikaraṇatā /
sumanasa eva /
manvantaraṃ manvantarāvacchinnaṃ kālam /
upāsatāmupāsātām /
chāndaso vaṇarvikāraḥ /

nanvatra śravaṇādikālabāhulyameva pratīyate /
na punarāvṛttiḥ /
śrutasyaiva vākyasya punaḥ śravaṇamityādirūpā hi seti /
maivam /
ekena vākyenāvagatasya tattvasya punaḥ punastenānyena avagatiḥ śravaṇāvṛttiḥ /
evamekayā yuktayānusaṃhitasya bhūyo bhūyaḥ tayānyathā vānusandhānaṃ mananāvṛttirityabhipretatvāt /

nanvevaṃ cetsarvavedāntapratyayamityanenaiva gatametat /
satyam /
tasyaivātyantāvaśyakatvapradarśanāya punarārambha ityuktameva /
evamuttaratrāpi draṣṭavyam /

// iti śrīmannyāyasudhāyāṃ āvṛttyadhikaraṇam //


___________________________________________________________________________


[======= JNys_4,1.II: ātmopagamādhikaraṇam =======]


*12,18*


// atha śrīmannyāsudhāyāṃ ātmopagamādhikaraṇam //

// oṃ ātmeti tūpagacchanti grāhayanti ca oṃ //
etatsūtraṃ vyākhyātumātmaśabdārthaṃ tāvadāha- ātmeti //

ātmeti tūpagacchanti grāhayanti ca | BBs_4,1.3 |

ātmeti nāma kathitaṃ sākṣānnārāyaṇasya hi // MAnuv_4,1.9ab //

NYĀYASUDHĀ:
yasmādātmeti nāma sākṣāt mukhyayā vṛttyā nārāyaṇasya kathitam /
mukhye ca sambhavatyamukhyaṃ na yujyate /
tasmādatra sūtre 'pi ātmā janārdanaḥ ātmaśabdodito janārdana iti vakṣyamāṇenānvayaḥ /


*12,20*

kiṃ tadātmaśabdasya bhagavannāmatvakathanamityata āha- ātmeti //

ātmā brahma mahāṃstāraḥ parameśaḥ śuciśravāḥ // MAnuv_4,1.9cd //
viṣṇurnārāyaṇo 'nanta iti śrīpatirīryate /
iti piṅgaśrutiścaiva tathaiva paramaśrutiḥ // MAnuv_4,1.10 //


NYĀYASUDHĀ:
iti nāmabhiḥ /
paiṅgiśrutiḥ ātmaśabdaṃ bhagavannāmatvenāha /
caśabdaḥ śrutyantarasamuccayārthaḥ /
śrutireva na tu mānuṣapraṇītamabhidhānamityevaśabdaḥ /
tena"kṣetrajña ātmā puruṣaḥ'; ityādivirodho nāśaṅkanīyaḥ /
omātmeti paramaśrutiḥ /

omātmā bhagavān viṣṇurātmānando 'kṣaraḥ svarāṭ /
viśvatrātā nṛsiṃho 'jo nārāyaṇa urukramaḥ // MAnuv_4,1.11 //
anasūyā tathaivātrerjajñe putrānakalmaṣān /
dattaṃ durvāsasaṃ somamātmeśabrahmasambhavān // MAnuv_4,1.12 //
iti bhāgavate caiva tasmādātmā janārdanaḥ // MAnuv_4,1.13ab //


NYĀYASUDHĀ:
ātmānandeti samastamekaṃ nāma /
anasūyeti bhāgavate cātmaśabdasya bhagavatyeva prayogo 'sti /
tathaiveti tatra prakṛtena samuccayārthaḥ /
jajñe janayāmāsa /
antarṇīta(ṇijartho 'tra)ṇyartho vātra janiḥ /
ātmeśabrahmasambhavān viṣṇuśivabrahmasambhavān /
saha bhavantīti sambhavāḥ /
atra dattadūrvāsasau viṣṇuśivāveva /
somo brahmaṇā sahabhūtaḥ /
taddharmo 'nyayorapyupacārāducyate /
chatriṇa iti yathā /


*12,25*

astvātmaśabdo viṣṇuparastathāpi kaḥ sūtrārtha ityata ātmetīti pratijñāṃśaṃ vyākhyāti(caṣṭe) tasmāditi /

tasmādupāsyo viṣṇuriti jñātavyaḥ sajjanaiḥ sadā // MAnuv_4,1.13cd //

NYĀYASUDHĀ:
yasmādātmaśabdo viṣṇuparastasmāt /
ayaṃ pratijñārthaḥ /
ātmā viṣṇuḥ ātmeti sajjanaiḥ sadā jñātavyaḥ upāsyo dhyeyaśca /

hetvaṃśaṃ vyācaṣṭe- tathaiveti //

tathaivopāsate santastathaivopadiśanti ca // MAnuv_4,1.14ab //

NYĀYASUDHĀ:
anenātma(tmeti)śabdasyā'vṛttistuśabdaścāvadhāraṇārtha ityuktaṃ bhavati /
satāmevopāsanopadeśau bhāṣyodāhṛtābhyāṃ śrutibhyāṃ siddhau /
upagacchantītyetajjñānārthamupāsanārthaṃ ca /
tatra jñānārthatvaṃ spaṣṭamityeka evārtho vyākhyātaḥ /
ata eva prāk jñātavya upāsyaścetyuktam /


*12,27*

nanvanena viṣṇurviṣṇurityupāsya ityuktaṃ bhavati /
tataśca kimanena kṛtaṃ syāt /
na hyaviṣṇutvenopāstiratra prasaktetyata āha- ādāneti //

ādānārthatvataścāyamātmaśabdaḥ patiṃ vadet // MAnuv_4,1.14cd //

NYĀYASUDHĀ:
ayaṃ sūtragata ātmaśabdaḥ patiṃ ca vadet /
katham /
ādānāthartvata ādānakartṛtvārthatvāt /
āṅpūrvāt dāñaḥ āto maninniti manin pratyayaḥ ākāralopo dasya taśca nirvacanatvāt /
tathā coktaṃ"yaccāpnoti yadādattaḥ'; ityādi /
patirhi svīyatayā bhṛtyānādatte /


*12,28*

tataḥ kimityataḥ sūtrārthaṃ vivṛṇoti- svāmīti //

svāmī me viṣṇurityeva nityadopāsyamañjasā // MAnuv_4,1.14ef //

NYĀYASUDHĀ:
atra sūtre dvāvātmaśabdau /
ekonuvādārtho dvitīyo vidhyatharḥ /
ātmātmetyupāsya iti dvāvapi viṣṇuviṣayau /
tatrādyo 'vivakṣitāvayavārthaḥ saṃjñātvena vartate /
dvitīyo vivakṣitāvayavārthaḥ svāminaṃ vadati /
tathā cātmā viṣṇurātmeti svāmītyupāsya iti sūtrārtho bhavatītyarthaḥ /
añjasā paramādareṇa /
nanvetadānandādayaḥ pradhānasyetyanenaiva gatam /
satyam /
sarvathopāsyatvasya jñāpanāya punarvacanam /
tadidamuktaṃ nityadaivāñjaseti /


*12,29*

asya sarvathopāsyatve kiṃ pramāṇamityata āha- svāmīti //

svāmī viṣṇuriti dhyānaṃ viśeṣaṇaviśeṣyataḥ /
kartavyaṃ sarvathaivaitanna kathañcana vismaret // MAnuv_4,1.15 //
iti sattattvavacanaṃ ṣāḍguṇyavacanaṃ param /
mama svāmī harirnityaṃ sarvasya patireva ca /
iti dhyeyaḥ sarvadaiva bhagavān viṣṇuravyayaḥ // MAnuv_4,1.16 //


NYĀYASUDHĀ:
viśeṣaṇaviśeṣyata iti svāmitvaṃ viśeṣaṇaṃ viṣṇurviśeṣya iti viśeṣaṇaviśeṣyabhāvenaiva /
natu taṭasthaṃ svāmitvaṃ nirguṇasya viṣṇorupalakṣaṇamityevamityarthaḥ /
kathañcana ādhivyādhisatve 'pi /
param uparitanam /
mama svāmītyanena prasaktamalpatvaṃ nivārayati- sarvasyeti //

// iti śrīmannyāsudhāyāṃ ātmopagamādhikaraṇam //

___________________________________________________________________________


[======= JNys_4,1.III: pratīkādhikaraṇam =======]


*12,30*

// atha śrīmannyāyasudhāyāṃ pratīkādhikaraṇam //

// oṃ na pratīke na hi saḥ oṃ //
mano brahmetyupāsītetyādiśrutiprāptaṃ manaḥprabhṛtipratīkānāṃ brahmatvenopāsanamatra pratiṣidhyate /
tatra pratīka ityadhikaraṇasaptamīti pratītiḥ syāt /
pratīkādhikaraṇasya copāsanaṃ brahmaṇo yuktameva /
ato 'nyathā pratijñāṃ vyākhyāti- pratīketi //

na pratīke na hi saḥ | BBs_4,1.4 |

pratīkaviṣayatvena na kāryā viṣṇubhāvanā // MAnuv_4,1.17ab //

NYĀYASUDHĀ:
itthambhūtalakṣaṇe tṛtīyā /
idaṃ manaādikaṃ viṣṇurityevaṃrūpopāsanā na kāryetyarthaḥ /
na hi sa iti hetuṃ vyācaṣṭe- pratīkamiti //

pratīkaṃ naiva viṣṇuryan ... // MAnuv_4,1.17c //

NYĀYASUDHĀ:
yadyasmātpratīkaṃ, brahmaṇaḥ pratimātmakaṃ, manaḥprabhṛti, sa viṣṇurnaiva tasmāditi pūrveṇānvayaḥ /
nanvasaṅgato 'yaṃ hetuḥ /
pratīkasya viṣṇoścābhedābhāvo hyabhedasya tatpramiteśca nivārako na tvabhedabhāvanāmātrasyetyata āha- mithyeti //

... mithyopāsā hyanathardā // MAnuv_4,1.17d //

NYĀYASUDHĀ:
nahi sa viṣṇuḥ pratīkam /
atastayorabhedabhāvanā mithyopāsanā /
sā cānarthasyaiva hetuḥ /
ato na kartavyetyevaṃ hetuhetumadbhāvaḥ

sūtrakṛto 'bhipreto na punaḥ sākṣāt /
ato nāsaṅgatiḥ /


*12,31*

mithyopāsanasyānarthahetutvaṃ kuta ityatastadupapādanapūrvakamimameva sūtrābhiprāyaṃ spaṣṭamācaṣṭe- yo 'nyathetyādinā bhagavanprabhurityantena //

yo 'nyathā santamātmeśamanyathā pratipadyate /
kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā // MAnuv_4,1.18 //
yo 'nyathā santamātmānamanyathā pratipadyate /
kiṃ tena na kṛtaṃ pāpaṃ coreṇeśāpahāriṇā // MAnuv_4,1.19 //

*12,32*
NYĀYASUDHĀ:
yo 'nyathaiva sthitaṃ viṣṇumanyathā pratipadyate /
kiṃ tena na kṛtaṃ pāpaṃ coreṇa brahmacāriṇā // MAnuv_4,1.20 //


NYĀYASUDHĀ:
anyathāsantaṃ pratīkabhinnatvādiprakāraṃ santam /
ātmanāṃ jīvānām īśam /
anyathā pratīkatvādinā /
pratipadyate jānāti dhyāyati ca /
coratvasyaiva vivaraṇaṃ ātmāpahāriṇeti /
abhede khalvekāvaśeṣaḥ syāt /
tatra pratīkāvaśeṣe dhyāte sphuṭaṃ paramātmāpahāritvam /
pratīkapravilaye 'pyaiśvaryāpalāpātparamātmāpahāritvameva /
ātmānaṃ paramātmānam /

etāni trīṇi vākyāni viṣṇoḥ pratīkatādhyāne bādhakāni /
pratīkasya viṣṇutvadhyāne tu na bādhakamityataḥ svātmanamiti vākyaṃ paṭhitam /

svātmānaṃ pratimāṃ vāpi devatāntarameva vā /
cetanācetanaṃ vānyad dhyāyed yaḥ keśavastviti /
kiṃ tena na kṛtaṃ pāpaṃ cāreṇeśāpahāriṇā // MAnuv_4,1.21 //


NYĀYASUDHĀ:
yo 'nyaditi trīṇyubhayārthe /

yo 'nyad viṣṇuriti dhyāyejjānīyād vā hariṃ tathā /
andhe tamasi majjet sa yatra naivotthitiḥ kvacit // MAnuv_4,1.22 //
yo 'nyad viṣṇuriti dhyāyed viṣṇuranyaditi sma vā /
anyathā dhyānadoṣeṇa mahātamasi majjati // MAnuv_4,1.23 //
yo 'nyad viṣṇuriti dhyāyed viṣṇuranyaditi sma vā /
mahātamasi magnasya tasya naivotthitiḥ kvacit // MAnuv_4,1.24 //


NYĀYASUDHĀ:
yatra patitasya /
anyathādhyānameva doṣo 'nyathādhyānadoṣaḥ /
yatkiñcidityādīni prathamārtha eva kaimutyārthāni /

yatkiñcidanyathā saṃsthamanyathā dhyātamañjasā /
dhyāturmahādoṣakaraṃ kimu sarveśvaro hariḥ // MAnuv_4,1.25 //

*12,33*
NYĀYASUDHĀ:
yatkiñcidanyathā saṃsthamanyathā jñātamañjasā /
mahādoṣakaraṃ viṣṇuḥ kimu sarveśvareśvaraḥ // MAnuv_4,1.26 //
yatkiñcidanyathā saṃsthamanyathā jñātamañjasā /
anarthakāraṇaṃ loke kimu sarveśvareśvaraḥ // MAnuv_4,1.27 //
na kiñcidanyathā jñeyaṃ dhyeyaṃ vā tena kutracit /
kimu sarvottamo viṣṇurjñeyo nīcatayā kvacit // MAnuv_4,1.28 //
tasmād vastu yathārūpaṃ jñeyaṃ dhyeyaṃ ca sarvadā /
kāraṇaṃ puruṣārthasya nānyathā bhavati kvacit // MAnuv_4,1.29 //


NYĀYASUDHĀ:
yatkiñcidgaṅgodakādikamanyathāsaṃsthaṃ pavitraṃ sat anyathāpavitraṃ dhyātaṃ dhyāturañjasā mahādoṣakaraṃ kimu sarveśvaro hariraprakṛṣṭatayā dhyātaḥ /
tena anarthaprasaṅgena /

iti śrutipurāṇoktibalato na pratīkatā /
dhyeyā viṣṇoḥ kvacid yasmānmithyājñānamanarthadam // MAnuv_4,1.30 //
ityabhipretya na hi sa ityāha bhagavān prabhuḥ // MAnuv_4,1.31ab //


NYĀYASUDHĀ:
iti śrutipurāṇoktibalato mithyājñānamanarthapadaṃ pratīyate yasmāttasmādviṣṇoḥ pratīkatā na dhyeyeti paramparayā hetuhetumadbhāvamabhipretya bhagavānsūtrakāro na hi sa iti hetumāha /
ato nāsaṅgatirityarthaḥ /
vakṣyamāṇaprakāreṇa dvirūpasyāpi dhyānasya sāmyāt balata ityuktam /
dhyānasyāpi jñānaviśeṣatvātsaṅkīrṇoktiḥ /


*12,36*

evaṃ tarhi mano brahmetyādiśrutīnāṃ ko 'rtha ityata āha- pratīketi //

pratīkasaṃsthitatvena dhyeyo viṣṇurnacānyathā // MAnuv_4,1.31cd //

NYĀYASUDHĀ:
vyatyayo bahulaṃ, saptasu prathamā, ṣaṭsu dvitīyā, ityādismaraṇādvibhaktivyatyayenādhikaraṇārthatayā śrutayo vyākhyeyā iti bhāvaḥ /

// iti śrīmannyāsudhāyāṃ pratīkādhikaraṇam //


___________________________________________________________________________


[======= JNys_4,1.IV: brahmadṛṣṭyadhikaraṇam =======]

// atha śrīmannyāsudhāyāṃ brahmadṛṣṭayadhikaraṇam //

// oṃ brahmadṛṣṭirutkarṣāt oṃ //
atra brahmadṛṣṭiḥ kartavyetyucyate /
kutretyākāṅkṣāyāṃ sannidhānātpratīka iti prāpnoti /
tacca yogyatāvirahānnirākṛtam /
ataḥ sākāṅkṣaṃ pratijñāvākyaṃ vyākhyāti- brahmeti ceti //

brahmadṛṣṭir utkarṣāt | BBs_4,1.5 |

brahmeti ca sadā dhyeyo bhagavān viṣṇurañjasā // MAnuv_4,1.32ab //

NYĀYASUDHĀ:
atra caśabdaṃ prayuñjānenātmetyanena vyavahitenāpyasya yogyatayānvayaḥ /
ātmaśabdaśca prathamāntaḥ prakṛtaḥ, saptamyantena cehārthaḥ /
arthavaśādvibhaktivipariṇāmaḥ /
ataḥ saptamyanto 'tra anuvartata iti sūcitam /
bhagavānviṣṇurbrahmeti dhyeya iti tātparyakathanaṃ, nākṣarārthaḥ /
nanvetat bhūmnaḥ kratuvajjyāyastvamityanenaiva gatamityataḥ sadāñjasetyuktam /
utkarṣāditi hetuḥ /
tatra na jñāyate kasyotkarṣa iti /
ato vyācaṣṭe- utkṛṣṭa iti //

utkṛṣṭo brahmaśabdārthaḥ ... // MAnuv_4,1.32c //


NYĀYASUDHĀ:
yata iti vakṣyamāṇamihāpi sambaddhayate /
utkarṣādutkarṣasya brahmaśabdapravṛttinimittatvāditi sūtrakṛtotkarṣasya brahmaśabdapravṛttinimittatvamuktam /
anuvyākhyānakṛtā tūtkarṣavān brahmaśabdābhidheya ityabhihitam /
phalatastveka evārthaḥ /
kathamutkarṣo brahmaśabdapravṛttinimittamityata āha- pūrṇatvamiti //



*12,38*


... pūrṇatvaṃ brahmatā yataḥ // MAnuv_4,1.32d //

NYĀYASUDHĀ:
vṛddhayarthāt bṛhateranyebhyo 'pi dṛśyanta iti maninpratyayaḥ dṛśigrahaṇasāmarthyāddhātoramāgamaśca /
vṛddhiḥ pūrṇatvamityeka evārthaḥ /
brahmatā brahmaśabdapravṛttinimittam /
pūrṇatvameva cotkarṣaḥ /
hetuhetumadbhāvaśca bhāṣya eva samarthitaḥ /


*12,40*

brahmatvasya sarvathāra dhyeyatve kiṃ pramāṇamityata āha- ādhivyādhīti //

ādhivyādhinimittena vikṣiptamanaso 'pi tu /
dhyeyaiva brahmatā nityaṃ viṣṇorbhaktayā nirantaram /
iti prakāśikāyāṃ ca vacanaṃ viṣṇuneritam // MAnuv_4,1.33 //


NYĀYASUDHĀ:
ādhivyādhīti dvandvaikavadbhāvaḥ /
tacca tannimittaṃ ca, tena /
kṛtyānāṃ kartari veti ṣaṣṭhī /
caśabdena bhāṣyodāhṛtāni vacanāni samuccinoti /

// iti śrīmannyāyasudhāyāṃ brahmadṛṣṭayadhikaraṇam //


___________________________________________________________________________


*12,43*

[======= JNys_4,1.V: ātmopagamādhikaraṇam =======]


// atha śrīmannyāsudhāyāṃ ātmopagamādhikaraṇānyathāvyākhyānanirākaraṇam //


"ātmeti tūpagacchanti grāhayanti ca',"na pratīke na hi saḥ'"brahmadṛṣṭirutkarṣāt'; iti trisūtrīmeke 'nyathā vyācakṣate /

tathāhi /
paramātmā kimahamiti grahītavyaḥ /
kiṃ vā madanya iti saṃśaye nāhamiti grāhya iti prāptam /
kutaḥ /
apahatapāpmatvādiguṇo hi paramātmā /
tadviparītaguṇaśca śārīraḥ /
ataḥ kathaṃ tayorabhedo bhavet /
īśvarasya ca saṃsāryātmatve īśvarābhāvastataḥ śāstrānarthakyam /
saṃsāriṇo 'pīśvaratve 'dhikāryabhāvācchāstrānarthakyameva /
pratyakṣādivirodhaśca /
evaṃ prāpte brūmaḥ /
ātmetyeva parameśvaraḥ pratipattavyaḥ /
tathāhi /
parameśvaraprakriyāyāṃ jābālā ātmatvenaivainamupagacchanti /
"tvaṃ vāhamasmi bhagavo devate ahaṃ vai tvamasi devate'; iti /
tathānye 'pi"ahaṃ brahmāsmi'; ityevamādaya ātmatvopagamā draṣṭavyāḥ /
grāhayanti cātmatvenaiveśvaraṃ vedavākyāni /
"eṣa ta ātmā sarvāntaraḥ',"tattvamasi'; ityādīni /
"atha yo 'nyāṃ devatāmupāste'; ityādikā śrutirapavadati ca bhedadarśanam /
yattūktaṃ viruddhaguṇayoranyonyātmatvaṃ na sambhavatīti tadasat /
viruddhaguṇatayā mithyātvāt /
na ceśvarābhāvaprasaṅgaḥ /
nahīśvarasya saṃsāritvaṃ pratipādyate kiṃ tarhi saṃsāritvāpoheneśvaratvam /
nacādhikāryabhāvaḥ pratyakṣādivirodhaśca /
prāk prabodhātsaṃsāritvābhyupagamāt /
tadviṣayatvācca pratyakṣādivyavahārasya /
prabodhe tu pratyakṣādyabhāva eva /
tathā satyadvaitaśruterapyabhāvaprasaṅga iti cet /
iṣyamevaitat /
tasmādātmetyeveśvare mano dadhīteti prathamasūtrārthaḥ /


*12,44f.*

mano brahmetyupāsītetyevamādiṣu pratīkopāsaneṣu saṃśayaḥ kiṃ teṣvapyātmagrahaḥ kartavyo na veti /
kiṃ tāvatprāptam /
teṣvapyātmagraha eva yuktaḥ /
kasmāt /
brahmaṇa ātmatvāt, pratīkānāmapi brahmavikāratvāt brahmatve satyātmatvopapatteriti /
brūmaḥ /
na pratīkeṣvātmamatiṃ badhnīyāt /
nahi sa upāsakaḥ pratīkāni yattānyātmatvenākalayet /
yatpunarbrahmavikāratvātpratīkānāṃ brahmatvaṃ tataścātmatvamiti tadasat /
pratīkābhāvaprasaṅgāt /
vikārasvarūpopamardena hi nāmādijātasya brahmatvamevāśritaṃ bhavati /
svarūpopamarde ca nāmādīnāṃ kutaḥ pratīkasvarūpatvamātmagraho vā /
kiñca yathā rucakasvastikayornetarātmatvam /
dvayorapi vikāratvāt /
tathā pratīkātmanorapi /
suvarṇātmaneva brahmātmanaikatve pratīkābhāvaprasaṅgamavocāma /
ato na pratīkeṣvātmadṛṣṭiḥ kartavyeti dvitīyasūtrārthaḥ /



*12,46*

teṣvevodāharaṇeṣvanyaḥ saṃśayaḥ /
kimādityādidṛṣṭayo brahmaṇi kāryāḥ kiṃvā brahmadṛṣṭirādityādiṣviti /
sāmānādhikaraṇyasyobhayathopapatteḥ /
tatrāniyamo niyamakāriṇaḥ śāstrasyābhāvāt /
athavādityādidṛṣṭaya eva brahmaṇi kartavyāḥ /
evaṃ hi brahmopāsitaṃ bhavati /
brahmopāsanaṃ ca phalavaditi prāpte brūmaḥ /
brahmadṛṣṭirevādityādiṣu syāt /
kasmāt /
utkarṣāt /
evamutkarṣeṇādityādayo dṛṣṭā bhavanti /
tathā ca laukiko nyāyo 'nugato bhavati /
kṣattari khalu rājadṛṣṭiḥ kriyate na tu rājñi kṣattṛṣṭirviparyaye pratyavāyaprasaṅgāt /
yattu phalavattvayā brahopāsanaṃ yuktamiti tadayuktam /
ādityādyupāsanasyāpi phalavattvopapatteḥ /
brahmaiva ca sarvādhyakṣatvātphalaṃ dāsyati /
idameva ca brahmopāsanaṃ yadādityādiṣu taddṛṣṭiḥ pratimādiṣviva viṣṇvādīnāmiti tṛtīyasūtrā(syā)rtha iti /


*12,48*

tatra tāvatprathamasūtrasyāpavyākhyānaṃ dūṣayati- neti //

nātmeti sūtramīśasya jīvatvapratipādakam // MAnuv_4,1.34ab //

NYĀYASUDHĀ:
atra pratipattirnāma pramitereva parasyābhimatā /
pratīkadaśarnamityāśaṅkaya nirākaraṇāt /
ato jīvatvena pratipattavyatvasya pratipādakamiti, jīvatvasya pratipādakamiti caika evārthaḥ /


*12,50*

kuto netyataḥ padārthajñānapūrvakatvādvākyārthajñānasya prathamaṃ padārthaṃ nirākaroti- ātmaśabdamiti //

ātmaśabdaṃ yato hetuṃ kṛtvā jīvaṃ nyavārayat /
svaśabdāt prāṇabhṛccaiva nokta ityeva vedarāṭ // MAnuv_4,1.34c-f //


NYĀYASUDHĀ:
svaśabdādeva prāṇabhṛcca nokta iti vedarāḍevātmaśabdaṃ hetuṃ kṛtvā jīvaṃ nyavārayadyatastasmādātmaśabdodito viṣṇureva na cāparo jīva iti yojanā /


*12,50f.*

etaduktaṃ bhavati /
bhavedayaṃ sūtrārtho yadyātmaśabdo jīvavācī bhavet /
na caivam /
sūtrakāravacanasāmarthyādeva tasya tadvācitvābhāvāvagamāt /
tathā hi /
yasmindyauriti vākyamudāhṛtya kimatra dyubhvādyāyatanatvena pradhānamucyate uta jīvaḥ kiṃvā paramātmeti saṃśaye pradhānādau prāpte siddhāntitam /
"dyubhvādyāyatanaṃ svaśabdāt'; iti /
svaśabdāt"tamevaikaṃ jānatha ātmānam'; iti dyubhvādyāyatane ātmaśabdaśravaṇāt dyubhvādyāyatanaṃ paramātmaiveti /
tato"nānumānamatacchabdāt'; iti pradhānaṃ nirākṛtya jīvanirākaraṇārthaṃ sūtritam /
prāṇabhṛcceti /
tatra caśabdo netyasya svaśabdāditi hetoścānukarṣaṇārthaḥ /
tataścātmaśabdājjīvo 'pi netyarthaḥ /
yadevamātmaśabdaṃ hetuṃ kṛtvā jīvaṃ nivāritavānsūtrakāraḥ, tadanyathānupapattyā jānīmaḥ sūtrakārasyātmaśabdo na jīvavācītyabhipretamiti /
tathāca kathaṃ svācaritaviruddhamidānīmācarediti /


*12,51*

etadeva viśadayati- yadīti //

yadyātmaśabdo jīve 'pi kathaṃ sa vinivārayet /
ātmaśabdoditastasmād viṣṇureva nacāparaḥ // MAnuv_4,1.35 //


NYĀYASUDHĀ:
jīve 'pi vartata iti sūtrakṛto 'bhipretamiti śeṣaḥ /
tarhi kathaṃ sūtrakāro jīvamātmaśabdena vinivārayet /
nahi gandhavattvena ghaṭo nivārayituṃ śakyate /
athavā yadyātmaśabdo jīve 'pi varteta tadā sa ātmaśabdaḥ kathaṃ jīvaṃ nivārayet /
pratyuta pratipādayediti yojanā /


*12,52*

āgamavākyamapyatra paṭhati- ātmeti //

ātmabrahmādayaḥ śabdāstamṛte viṣṇumavyayam /
na vadanti yato nāptā kvāpi tairguṇapūrṇatā /
nārāyaṇādhyātmagatamiti yad vaiṣṇavaṃ vacaḥ // MAnuv_4,1.36 //


NYĀYASUDHĀ:
anyānna vadanti kuto yata ātmādiśabdāḥ pūrtivācinastairanyairguṇapūrṇatā kvāpyavasthāyāṃ na prāptā /
yatkiñcitpūrṇatārthatve cāmukhyārthatāpāta iti /
ātmaśabdo 'pyāṅpūrvāttanotermanin pratyaye ṭilope ca sati niṣpannaḥ pūrṇatāvacanaḥ /
yadyasmādevaṃ vaco 'sti tasmādapīti pūrveṇaiva anvayaḥ /


*12,53*

idānīṃ vākyārthaṃ dūṣayati- yadīti //

yadi jīveśayorvedapatiraikyaṃ ca manyate /
ātmaśabdaṃ kathaṃ tasmānnivārayati yuktitaḥ // MAnuv_4,1.37 //


NYĀYASUDHĀ:
manyate(atra) tatra sūtre tadā tasmāt jīvādātmaśabdaṃ kathaṃ nivārayati /
kutra nivāritavānityata uktam- yuktita iti //


jīvanirākaraṇayuktitvenoktatvāditi yāvat /

idamuktaṃ bhavati /
ātmaśabdaśravaṇāt dyubhvādyāyatanaṃ na jīva iti ātmaśabdaṃ jīvanivāraṇe hetuṃ vadatā sūtrakāreṇātmaśabdo jīvānnivārita iti gamyate /
nāyaṃ puruṣo viṣāṇitvāditi yathā /
nahi tatrasthena tannirāso yujyate /
nāyaṃ gaurviṣāṇitvādityapi prasaṅgāt /
prathamasūtre ca dyubhvādyāyatanaṃ parameśvaro na jīva ātmaśabdādityātmaśabdasya parameśvare pravṛttirabhyupagatā /
anyathā tena tatsādhanānupapatteḥ /
tatra yadi jīveśvarāvekameva tattvamiti sūtrakārasya mataṃ syāt /
tadā tenātmaśabdastatraiva vartate, na vartate cetyuktaṃ bhavati /
naca vyāhataṃ sūtrakāro bhāṣata iti yuktam /
tasmānna jīveśvaraikyaṃ tasya matamiti gamyata iti /


upalakṣaṇaṃ caitat /
dyubhvādyāyatanaṃ parameśvaro, na jīva iti, pratijñādvayaṃ ca vyāhatamityapi draṣṭavyam /


*12,54*

sūtrāntaravirodhaṃ cāha- bhedasyeti //

bhedasya vyapadeśaṃ ca sthitiṃ cādanameva ca /
bhedadārḍhye hetumāha satātparyaṃ jagatpatiḥ // MAnuv_4,1.38 //


NYĀYASUDHĀ:
yadi jagatpatiḥ sūtrakāro jīveśvarayoraikyaṃ manyate tarhi kathaṃ sa eva"bhedavyapadeśāt'; iti bhedasya vyapadeśaṃ ca"sthityadanābhyāṃ ca'; iti sthitiṃ cādanaṃ ca satātparyaṃ jīveśabhedaṃ dṛḍhayituṃ hetumāha /
bhedasya prāgapi pratipāditatvāddarḍhya ityuktam /
atrāpyanekapramāṇopanyāsātsatātparyamiti /


*12,55*

na ko 'pyayaṃ virodho 'sti /
paramārthato jīveśayorekatve 'pi hi vyāvahārikabhedo 'sti tadapekṣayā tāni sūtrāṇi /
idaṃ tu paramārthāpekṣayeti vyavasthopapatterityāśayena śaṅkate- vyāvahāriketi //

vyāvahārikabhedaścet ... // MAnuv_4,1.39a //

NYĀYASUDHĀ:
atra vyāvahārikaśabdena bhrāntisiddho 'bhipreyate /
prāk prabodhādityuktānuvādatvāt /
jīveśvarabhedo bhrāntisiddha iti vadanpraṣṭavyaḥ /
kimayameva bhedo bhrāntisiddhaḥ kiṃ vā bhedamātramiti /
nādyaḥ /
apasiddhāntāt /
dvitīye doṣamāha- kveti //

... kvāsāvavyāvahārikaḥ // MAnuv_4,1.39b //

NYĀYASUDHĀ:
bhrānterabhrāntipūrvakatvāt /
jīveśvarabhedasya bhrāntikalpitatve kvacitsatyo bhedo 'ṅgīkartavyaḥ /
kvāsau na kvāpi /
kutrāpi bhedasya satyatvāṅgīkāre jīveśabhedāropo 'pi na sambhavatīti bhāvaḥ /


*12,57*

syādetat /
nāstyeva ko 'pi bhedaḥ satyaḥ /
tathāpi jīveśabhedabhrāntirupapadyate /
bhrāntirhi saṃskāramapekṣyate /
saṃskāraśca jñānamātram /
ataḥ pūrvapūrvamasaṃskārāduttarottarabhrāntyutpādaḥ /
anādiścāyaṃ saṃsāra iti /
maivam /
bhedamātrasya mithyātve pramite khalu tadbalādeṣā kalpanopapadyate /
na caivam /
sarvo 'pi bhedo bhrānta iti hi pratijñaiva tāvadvayahatā /
dūre pramāṇopanyāsa ityāśayavānsopapattikaṃ tāvatpṛcchati- vyāvahārikamiti //

vyāvahārikamityeva vacanaṃ vyāvahārikam // MAnuv_4,1.39cd //
uta neti vikalpe tu ... // MAnuv_4,1.40a //

NYĀYASUDHĀ:
bhedamātramiti śeṣaḥ /
tiṣṭhatu tāvadanyadityevārthaḥ /
iti vikalpe tu pakṣadvaite (dvaye)(dvaidhe) sambhavati kaṃ pakṣamavalambya iti śeṣaḥ /
atra sarvatra vacanaśabdena tadartho lakṣyate /
sarvo 'pi bhedo bhrāntikalpita iti vākyārtho bhrāntikalpito 'tha paramārtha iti praśnārthaḥ /


*12,58*

ādyaṃ śaṅkate- yadīti //

... yadi syād vyāvahārikam // MAnuv_4,1.40b //


*12,59*

NYĀYASUDHĀ:
etadvacanamiti vartate /
atrāpi pṛcchāmo vākyārtho 'yaṃ bādhyo na veti /
neti pakṣe bhrāntikalpito 'pi na bhavet /
kutrāpi kadāpi kenāpyabādhyasya bhrāntikalpitatve brahmaṇo 'pi tathātvāpatteḥ /
prathamaṃ śaṅkate- tasyeti //

tasyāpi bādhyatā cet syād ... // MAnuv_4,1.40c //

NYĀYASUDHĀ:
tasya vacanasya na kevalaṃ bhrāntikalpitatvaṃ kintu bādhyatāpi syāccedityarthaḥ /
dūṣayati- bheda iti //

... bhedaḥ syāt pāramārthikaḥ // MAnuv_4,1.40d //

NYĀYASUDHĀ:
sarvo 'pi bhedo bhrānta iti vākyārthasya bhrāntatve bādhyatve ca sakala(lo)bhedaḥ pāramārthikaḥ syāt /


*12,60*

dvitīyamāśaṅkate- avyāvahārikatvamiti //

avyāvahārikatvaṃ ced ... // MAnuv_4,1.41a //

NYĀYASUDHĀ:
tasya vacanasyeti vartate /
nirākaroti- bheda iti //

... bhedo 'yaṃ satyatāṃ gataḥ // MAnuv_4,1.41b //

NYĀYASUDHĀ:
tiṣṭhatu tāvadanyaḥ /
vākyārthasya satyatve tasya brahmaṇaśca yo bhedo, yaśca padārthānāmasatyatve vākyārthasya satyatvānupapatteḥ padārthānāṃ parasparaṃ vākyārthādbrahmaṇaśca bhedaḥ, sa tāvat satyatāṃ gataḥ /
ubhayathāpi vākyārtho vyāhata ityarthaḥ /


*12,61*

sarvo 'pi bhedo bhrānta iti vākyārthasya bhrāntatve bādhyatve ca sarvasyāpi bhedasya satyatā syādityuktam /
tatkuta ityatastadupapādanāya vyāptiṃ tāvadāha- ekasyeti //

ekasyāsatyatāyāṃ hi dvayoreva viruddhayoḥ /
anyasya satyataiva syāditi kena nivāryate // MAnuv_4,1.41c-f //


NYĀYASUDHĀ:
yau dvāveva viruddhau tayormadhye ekasyāsatyatāyāṃ satyāmanyasya satyatā syādeveti vyāptiḥ kena nivāryate /
upādhivyabhicārayorabhāvānna kenāpi /
purovartinaḥ puruṣatve 'sati sthāṇutvameva bhavatīti niyamo nāsti /
valmīkatvasyāpi sambhavāt /
ato dvayoreva viruddhayorityuktam /
dvayoriti viśeṣaṇasyāsamarthatāparihārāya viruddhagrahaṇam /
yaḥ padārtho dvayoreva viruddhayorekasya asatyatvavān asāvanyasya satyatvavānityuktaṃ bhavati /


*12,62*

nidarśanamāha- anityamiti //

asatyaṃ noktamityukte satyamuktamiti prajāḥ /
jānantyuktaṃ tu no satyamityukte 'satyatāmapi // MAnuv_4,1.42 //


NYĀYASUDHĀ:
āptenoktamasatyaṃ netyukte satyuktaṃ satyamiti prajā jānanti /
tathā vipralambhakenoktaṃ satyaṃ no ityukte tu tasyāsatyatāmapi jānanti /
satyatvāsatyatvayordvayoreva viruddhatā /
tatra āptokte 'rthe 'satyatāyāmasatyāṃ satyatāyāḥ satvamanāptokte ca satyatāyāmasatyāmasatyatāyāḥ satvaṃ ca prasiddhamityarthaḥ /
ityukta iti pramitatvopalakṣaṇam /
prajā jānantītyanena

āvipālāṅganameṣā vyāptiḥ siddhā na kevalaṃ parīkṣakāṇāmiti sūcayati /


*12,64*

nanu svapne 'tra ghaṭa iti dṛṣṭvā nātra ghaṭa ityapi paśyati /
tatra ghaṭaḥ tadabhāvaśca dvayamapi mithyā /
ato vyāptibhaṅga ityata āha- neti //

na svapne 'pi dvayaṃ mithyā ... // MAnuv_4,1.43a //

NYĀYASUDHĀ:
tatkiṃ dvayamapi satyamityata āha- tatreti //

... tatraikaṃ satyameva hi // MAnuv_4,1.43b //

NYĀYASUDHĀ:
tatra ghaṭatadabhāvayormadhye /
yadābhāvasyāsatyatā tadā ghaṭaḥ satya eva /
yadā ca ghaṭasya asatyatā tadābhāvaḥ satya evetyatharḥ /
tasmānna vyāptibhaṅga iti hiśabdārthaḥ /
kuto na dvayamapi mithyetyata āha- bhāveti //


*12,65*

bhāvābhāvāvubhau tatra kathaṃ mithyā bhaviṣyataḥ // MAnuv_4,1.43cd //

NYĀYASUDHĀ:
yo yasyābhāvo yaśca yasyābhāvasya pratiyogī tāvubhāvapyekatraikadaiva na mithyeti vyāpteḥ /
svapne 'pi ghaṭatadabhāvau kathaṃ tathā bhaviṣyata iti bhāvaḥ /
vyāhataṃ ca bhāvābhāvayorubhayorasattvavarṇanamityāśayenāha- bhāvasya hīti //

bhāvasya hi niṣedhe tu nābhāvasya niṣedhanam // MAnuv_4,1.44ab //

NYĀYASUDHĀ:
hiśabdo hetau /
bhāvasya niṣedhe kṛte tu abhāvasyaiva vihitatvāt /
punarnābhāvasya niṣedhanaṃ kartuṃ śakyate vyāghātāt /
evamabhāvasya niṣedhe kṛte 'bhāvābhāvo bhāva eva tadvayapto veti bhāvasya vihitatvāt punarna bhāvasya niṣedhanaṃ yuktaṃ vyāhatatvāditi /
astvevaṃ vyāptistataḥ kimityata āha- svavaca iti //

svavāco 'satyatā cet syāt tasmād bhedasya satyatā // MAnuv_4,1.44cd //

NYĀYASUDHĀ:
svaśabdena prativādyucyate /
tadvāgarthasya sakalabhedamithyātvasya /
tasmāt vyāptisadbhāvāt mithyātvaṃ satyatvaṃ ca dvau viruddhadharmau /
bhede tayoḥ, mithyātve 'sati satyatvaṃ satsyādevoktavyāptibalādityarthaḥ /


*12,70*

prakṛtamupasaṃharati- tasmāditi //

tasmājjīveśayorbheda uktanyāyena gamyate // MAnuv_4,1.45ab //

NYĀYASUDHĀ:
bhedamithyātvāsambhavājjīveśayoḥ pāramārthikabheda evoktanyāyena dyubhvādisūtrairgamyate /
tathāca tadvirodhānnedamabhedaṃ pratipādayati sūtramiti siddham /
śrutayastu prāgeva samyagvyākhyātāḥ /
viruddhaguṇasatyatā copapāditā /
pratyakṣādīnāmatattvāvedakatvamapi ni(rastaṃ)rākṛtam /
śrutimithyātvasyāniṣṭatvaṃ ca samarthitamityukta eva sūtrārthaḥ /

// iti śrīmannyāyasudhāyāṃ ātmopagamādhikaraṇānyathāvyākhyānanirākaraṇam //


___________________________________________________________________________


*12,71*


[======= JNys_4,1.VI: pratīkādhikaraṇam =======]

// atha śrīmannyāyasudhāyāṃ pratīkādhikaraṇānyathāvyākhyānirākaraṇam //


evaṃ prathamasūtrasyāpavyākhyāṃ pratyākhyāya dvitīyasyāpi pratyākhyāti- etasmāditi //

etasmādātmaśabdo 'yaṃ paramātmābhidhā bhavet // MAnuv_4,1.45cd //

NYĀYASUDHĀ:
etasmāduktanyāyādātmeti sūtragato 'yamātmaśabdaḥ paramātmābhidhā paramātmana evābhidhāyakastāvadbhavet /
tataḥ kimityata āha- pratīketi //

pratīkaviṣayatvena viṣṇudṛṣṭirna tad bhavet // MAnuv_4,1.46ab //

NYĀYASUDHĀ:
tat tasmātpūrvasūtragatasyātmaśabdasya paramātmavācitvānna pratīka iti pratijñāvākyasya pratīkaviṣayatvena viṣṇudṛṣṭiḥ kartavyā na bhavedityevārthaḥ /
idamuktaṃ bhavati /
na pratīka ityatra tāvadātmetītyanuvartanīyaṃ pūrvasūtrāt /
anyathā pratijñāvākyasyāparipūrṇatvāt /
pūrvasūtre cātmaśabdo viṣṇuviṣaya iti samarthitam /
tathāca pratīkaviṣayāyā viṣṇudṛṣṭerevāyaṃ pratiṣedho vyākhyeyaḥ /
na pratīkeṣu jīvamatiṃ badhnīyāditi tu pratijñāvyākhyāne prakṛtaparityāgo 'prakṛtasvīkāraśca prasajyeyātāmiti /


*12,72*

mano brahmetyādiśrutyarthatvena yatpratīkasaṃsthitatvenetyuktam /
tadapi notsūtra(trita)m /
kintu pratīka iti saptamyantaṃ padamāvartate /
tatrādyaṃ viṣayasaptamyantaṃ netyanena sambaddhayate /
dvitīyamadhikaraṇasaptamyantaṃ śrutivyākhyānam /
ubhayatrātmetīti padadvayaṃ pūvarsūtrādanuvartata ityāśayavānprasaṅgād dvitīyaṃ vyākhyāti- pratīka iti //

pratīke viṣṇurityeva tasmāt kāryā hyupāsanā // MAnuv_4,1.46cd //


*12,73*

NYĀYASUDHĀ:
yasmātpratīkaviṣayatvena viṣṇudṛṣṭiḥ kartavyā na bhavettasmāditi śrutyartha iti śeṣaḥ /
hiśabdena prathamādivibhakteḥ saptamyarthavācitvaṃ śābdikānāṃ prasiddhamiti dyotayati /


*12,74*

itaśca nāyaṃ pratijñārtha ityāha- naceti //

na ca viṣṇuḥ pratīkaṃ yat tasmān ... // MAnuv_4,1.47ab //

NYĀYASUDHĀ:
yasmādviṣṇuḥ pratīkaṃ, caśabdājjīvasya na bhavati, tasmātpratīkeṣvātmeti jīva ityupāsanā na prasakteti śeṣaḥ /
ayamarthaḥ /
prāptau satyāṃ hi pratiṣedho vaktavyaḥ /
naca pratīkeṣūpāsakasya ātmadṛṣṭiḥ prasaktā prasañjakābhāvāt /
yattu prasañjakamuktaṃ brahmaṇa ātmatvaṃ pratīkānāṃ ca brahmavikāratvaṃ tadubhayamaprāmāṇikaṃ pramāṇaviruddhaṃ ca /
na hyatyantābhāsena prasaktirbhavati /
atiprasaṅgāt /
tataḥ prasaktayabhāvātpratiṣedho 'narthaka iti /

nahi sa iti hetuvyākhyānaṃ dūṣayati- naca viṣṇuḥ pratīkaṃ yattasmāditi //
tacchabdo hi prakṛtaparāmarśe vartate prakṛtaścātmā /
ātmaśabdaśca viṣṇuvācyeveti samarthitam /
tathāca hi yasmātsa viṣṇuḥ pratīkaṃ naiva tasmādityevārthaḥ sampadyate /
nahi sa upāsakaḥ pratīkānīti vyākhyāne tu prakṛtaparityāgenāprakṛtaparāmarśaḥ prasajyata iti /

// iti pratīkādhikaraṇānyathāvyākhyānanirākaraṇam //


___________________________________________________________________________



*12,75*

[======= JNys_4,1.VII: brahmadṛṣtyadhikaraṇam =======]


// atha brahmadṛṣṭayadhikaraṇānyathāvyākhyānanirākaraṇam //


idanīṃ brahmadṛṣṭiriti sūtrasyāpavyākhyāmaṇakaroti- nātmeti //

... nātmetyupāsanā /
iti pakṣo yadā brahmadṛṣṭiścātra viruddhayate // MAnuv_4,1.47b-d //


NYĀYASUDHĀ:
nātmetyupāsanetyekadeśotkīrtanena"na pratīke na hi saḥ'; iti samagrasūtrārthamanuvadati /
pratīkeṣvātmeti jīva ityupāsanā na kāryā /
nahi sa upāsakaḥ pratīkāni iti pakṣo yadā ityevaṃ pūrvasūtravyākhyānaṃ yadā tadātra pratīkeṣu brahmadṛṣṭiśca viruddhayate /
caśabdo 'pavyākhyānanirāsasamuccaye /


*12,76*

etadvivṛṇoti- sa iti //

sa neti yuktistatrāpi sametyuktaviruddhatā // MAnuv_4,1.47ef //

NYĀYASUDHĀ:
pratīkānāmātmatvenopāsanasyākartavyatve tvayā yā tādātmyābhāvalakṣaṇā sa neti yuktirabhihitā sā tatrāpi brahmapratīkayorapi sameti hetoḥ pratīkeṣu brahmadṛṣṭiḥ kartavyeti sūtre vyākhyāyamāne sati uktayuktiviruddhatā bhavatīti /
etaduktaṃ bhavati /
pratīkeṣu brahmadṛṣṭiḥ kartavyeti sūtravyākhyānamasat /
pratīkaṃ brahmatayā nopāsyam /
abrahmatvāt /
yadyanna bhavati na tattatvenopāsyamiti yuktiviruddhatvāt /
na ceyaṃ yuktirapramā /
pratīkānāmātmatvenopāsanasya akartavyatāyāṃ pūrvasūtre pareṇaivopanyastatvāt /
anyathānaikāntyena sādhikā na syāt /
naca brahmapratīkayorabhedaḥ brahmaṇaḥ satyatvāt pratīkānāṃ kalpitatvāt /
pāramārthikabhedābhāvaḥ tāvadastīti cet /
tarhi jīvapratīkayorapi sa nāstītyasiddhiḥ syāditi /


*12,77*

syādetat /
"nahi saḥ'; iti na nirviśeṣaṇo hetuḥ sūtrakārasyābhi(preto)mato yena brahmadṛṣṭiḥ pratīkeṣūktayuktiviruddhā syāt /
kiṃ tūpāsyasyotkarṣaprāptyabhāve satītyanena viśiṣyaḥ /
pratīkānāṃ brahmatvenopāsane tūtkarṣaprāptirasti /
ato 'tadbhāve 'pyupāsanā (kāryā)yujyata ityata āha- yadīti //

yadyapyutkarṣamātreṇa hyatadbhave 'pyupāsanā // MAnuv_4,1.48ab //

NYĀYASUDHĀ:
ādye 'piśabdo 'tiprasaṅgasamuccayārthaḥ /
hiśabdasyottarārdhenānvayaḥ /
yadi viśiṣyahetuṃ vyākhyāya pratīkānāmatadbhāve 'brahmatve 'pyutkarṣaprāptimātreṇa brahmatvenopāsanāṅgīkriyate /
tadā ātmatvenāpi tadupāsanamaṅgīkāryaṃ natu nirākāryam /
kuta ityata āha- utkarṣa iti //

utkarṣa ātmano 'pi syāccetanatvādacetanāt // MAnuv_4,1.48cd //

NYĀYASUDHĀ:
yasmādbrahmavadātmano 'pi pratīkādutkarṣo 'sti /
katham /
ātmanaścetanatvāt /
acetanaṃ khalu pratīkam /

tasyātmatvenopāsanāyāmutkarṣapraptiḥ syāditi /
atiprasaṅgasya viparyayapayarvasānamāha- tasmāditi //

tasamādatattvaṃ nopāsyamiti vedavido matam // MAnuv_4,1.48ef //

NYĀYASUDHĀ:
yasmādviśiṣyahetau vyākhyāyamāne pūrvasūtre 'siddhiḥ syāt /
tata eva pratīkeṣu brahmopāsanavadātmopāsanaṃ ca prasajyeta /
tasmāt, atattvaṃ, yadyanna bhavati tattatvena nopāsyamiti sāmānyameva sūtrakārasyābhimatam /
natu viśeṣaṇaprakṣepaḥ /
tathāca brahmadṛṣṭiriti pratijñā svoktayuktiviruddhaiveti /
atra vyāpternirviśeṣaṇatvābhidhānasya hetornirviśeṣaṇatva eva tātparyam /
spaṣṭatvārthaṃ tu vyāptyabhidhānamiti vācyam /


*12,80*

pratijñāvyākhyānamapākṛtya utkarṣāditi hetuvyākhyānamapākaroti- utkarṣāditi //

utkarṣād brahmatādhyāne yadi syāt phalamañjasā /
brahmaṇo nīcatādhyānādanarthaḥ kiṃ na jāyate // MAnuv_4,1.49 //


NYĀYASUDHĀ:
brahmatādhyāne pratīkānāmutkarṣādutkarṣasya dṛṣṭatvādañjasā phalaṃ puruṣārtharūpaṃ phalaṃ yadi syāttadā, tadeva brahmaṇo nīcatādhyānamiti, tasmādanarthaḥ kiṃ na jāyate, jāyata eveti samavyayaphalatvādakāryamevedamiti /

abhyupagamyedaṃ samavyayaphalatvamuktam /
vastutastu na puruṣārthaḥ kiṃ tvanartha evetyāha- acetanasyeti //

acetanasya brahmatvadhyāne tuṣyirnahi kvacit /
nīcasya svātmatādhyāne kupyati brahma lokavat // MAnuv_4,1.50 //


NYĀYASUDHĀ:
tuṣṭyayabhāvācca na puruṣārthalābhastataḥ /
kvacidityanena yadacetanaṃ tadupacikīrṣālakṣaṇatuṣyirahitamiti vyāptiṃ sūcayati /
nīcasya pratīkasya svātmatādhyānādbrahma kupyati /
tataścānarthaṃ prayacchati /
tatra dṛṣṭānto lokavaditi /
yathā loke śilādikaṃ rājatvādinā cintitaṃ na prasīdati nāpi puruṣārthaṃ prayacchati /
yathā ca rājā caṇḍālatvena dhyātaḥ kupyati anarthaṃ ca dadāti tathetyarthaḥ /
anena pratīkānāmacetanatve 'pi brahmaiva sarvādhyakṣatvātphalaṃ dāsyatīti ca pratyuktam /
tasyānenopāsanena kupitatvāt /


*12,82*

na vayaṃ brahmaṇi pratīkatvopāsanaṃ brūmaḥ /
yena brahma kupitamanarthaṃ prayacchet kintu pratīke brahmatvopāsanam /
tataḥ puruṣārthaprāptirityata āha- caṇḍāla iti //

caṇḍālo nṛpa ityukte nṛpaścaṇḍāla ityapi /
ko viśeṣaḥ parijñāte nṛpeṇa syāt kathañcana // MAnuv_4,1.51 //


NYĀYASUDHĀ:
caṇḍālamuddiśya caṇḍālo nṛpa ityukte tathā nṛpamuddiśya nṛpaścaṇḍāla ityukte nṛpeṇa parijñāte satyanarthaprāptau kathañcana ko viśeṣaḥ syānna kathañcitko 'pi /
atroktaśabdena dhyānamupalakṣyate /
ajñātopāsano rājā nānarthaṃ karotīti nṛpeṇa parijñāta ityuktam /
tathāca pratīkaṃ brahmetyupāsane brahma pratīkamityupāsane ca sama evānartha iti vākyaśeṣaḥ /


*12,82f.*

nanu kṣattari rājadṛṣṭiḥ phalavatī, rājñi kṣattṛdṛṣṭiranarthaheturdṛṣṭā /
tatkathamubhayasya sāmyamucyata iti cenna /
tatra dṛṣṭerabhāvāt /

uktimātraṃ tūpacāreṇa /
siṃho devadatta iti yathā /
dṛṣṭau tu tatrāpyanarthasāmyamevetyāśayenāha- purata iti //


*12,83*

purato naradevasya caṇḍālo yadi pūjyate /
rājavat kiṃ na kopaḥ syād rājño loke hi paśyati // MAnuv_4,1.52 //


NYĀYASUDHĀ:
rājā yathā pūjyate tathā /
tadā rājñaḥ kopo na syātkim /
loke 'bhipaśyati satīti kopātiśayapradarśanārtham /
pūjayā darśanamunnīyata ityataḥ pūjyata ityuktam /
na kevalaṃ dṛṣṭerunnāyikāyāṃ pūjāyāmeva rājakopaḥ kintu tādṛśyāmuktāvapītyāha- rājñastviti //

rājñastu purataḥ prokte caṇḍālaṃ nṛpa ityapi /
ātmānaṃ sa iti proktamitivaddhayeva kupyati // MAnuv_4,1.53 //


NYĀYASUDHĀ:
nājñātā proktiḥ kopajananītyato rājñastu purata ityuktam /
caṇḍāle nṛpa iti prokte 'pi prakarṣeṇa na mayopacāreṇocyate api tu vastuta evetyukte 'pi rājā kupyatyeva hi /
ātmānaṃ prati hi sa caṇḍāla iti proktaṃ prakarṣeṇoktamitivadityatra yathā tathaivetyarthaḥ /
pūjaiva kopakāraṇaṃ na daśarnamityaśaṅkānirāsāya vivekārthamayaṃ ślokaḥ /


*12,85*

evamuddeśavidhānoktayā dvairūpyamaṅgīkṛtya phalataḥ sāmyamuktam /
idanīṃ tadapi nāstītyāha- abhedeneti //

abhede naitayordhyāne ko viśeṣo vacasyapi // MAnuv_4,1.54ab //

NYĀYASUDHĀ:
etayorbrahmapratīkayorabhedena dhyāne 'ṅgīkṛte na kevalamanatharsāmyaṃ kintu vacasyāpi ko viśeṣaḥ /
vacanadvayārtho 'pyaviśiṣya evetyarthaḥ /
atraiva dṛṣṭāntamāha- ayamiti //

ayaṃ rājā tvamityukte caṇḍāle 'tha nṛpe 'pi ca /
caṇḍāla iti tu prokte samameva hi dūṣaṇam // MAnuv_4,1.54c-f //


NYĀYASUDHĀ:
vyaktibhedena dūṣaṇaparihāraḥ syādityato 'yamityuktam /
dūṣaṇaṃ nīcatvalakṣaṇam /
dvayorabhedena dhyāne dūṣaṇaṃ sambhavatyeva /
nacaivam /
pratīkasya hi brahmatvaṃ bhāvyate /
natu brahmaṇaḥ pratīkatvamityata āha- dhyāta iti //

dhyāte tvekasya tadbhāve tadbhāvo 'nyasya kiṃ na tat // MAnuv_4,1.55ab //

NYĀYASUDHĀ:
tattayorbrahmapratīkayorekasya pratīkasya tadbhāve brahmabhāve dhyāte satyanyasya brahmaṇastadbhāvaḥ pratīkabhāvaḥ dhyāto na kim /


*12,86*

etaduktaṃ bhavati /
bhavedayaṃ parihāro yadi pratīka(sya) svarūpopamardena tasya brahmatvamupāsyamiti pakṣaḥ syāt /
na caivam /
pratīkābhāvaprasaṅgasya pareṇaivoktatvāt /
bhedābhedābhiprāyeṇāyaṃ parihāra ityapi nāsti /
nahi ghaṭo mṛdabhinno mṛdghaṭādbhinneti bhedābhedau kinnāma parasparam /
tasmādanupamarditasvarūpasya pratīkasya brahmatve dhyāte brahmaṇo 'pi pratīkatvaṃ dhyātameveti yuktamuktamiti /

nanvasminnupāsane brahmaṇā jñāte 'narthaḥ syānna tvajñāte /
atastathopāsanaṃ kariṣyata ityata āha- na caiveti //


nacaiva tadavijñātaṃ sarvajñabrahmaṇā kvacit // MAnuv_4,1.55cd //

NYĀYASUDHĀ:
tat upāsanam /
brahmaṇo 'jñāne sarvādhyakṣaṃ brahmaiva phalaṃ dāsyatīti riktaṃ vacaḥ syāt /


*12,88*

nanu śrutivihitamācaratā kathaṃ brahmakopenānarthaprāptirityāśaṅkāṃ pariharannapavyākhyānanirākaraṇamupasaṃharati- tasmāditi //

tasmādapeśalaṃ sarvamanyasya brahmatāvacaḥ // MAnuv_4,1.56ab //

NYĀYASUDHĀ:
sarvamiti śrutisūtravyākhyānarūpam /
etena sālagrāmādau viṣṇvādipratipattirapi parāstā veditavyā /
sūtravyākhyānamupakramyāpavyākhyānadūṣaṇamasaṅgatamityataḥ svoktadārḍhyārthamiti bhāvenāha- tasmāditi //

tasmād yathoktamārgeṇa brahmopāsyaṃ mumukṣubhiḥ // MAnuv_4,1.56cd //


*12,89*

NYĀYASUDHĀ:
parakīyavyākhyānasya dūṣitatvāt /
yathoktamārgeṇa asmaduktaṃ sūtrārthamanatikramya vartamānena mārgeṇa /

// iti śrīmannyāyasudhāyāṃ brahmadṛṣṭayadhikaraṇānyathāvyākhyānanirākaraṇam //


___________________________________________________________________________


[======= JNys_4,1.VIII: ...dhikaraṇam =======]


// atha śrīmannyāyasudhāyāṃ tadadhigamādhikaraṇam //

// oṃ tadadhigama uttarapūrvāghayoraśleṣavināśau tadvayapadeśāt oṃ //


nivṛttā sādhanacintā /
pratibandhā(kā)nāṃ pūrvottarāṇāmanantakarmaṇāṃ bhāvānna jñānino mokṣaḥ sambhavatītyāśaṅkānirāsāya karmanāśākhyaṃ jñānaphalamidānīṃ nirūpyate /
tatra jñānasāmarthyenaiva karmakṣayo bhavatīti pratītiṃ nirākartuṃ sūtratātparyamāha- tatheti //

tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt | BBs_4,1.13 |

tathopāsyāñjasā dṛṣṭaṃ brahma pāpaṃ ca bhasmasāt /
karoti nikhilaṃ pūrvaṃ pāścāttyasyāpyasaṅgatām /
karoti ... // MAnuv_4,1.57a-e //



*12,90*

NYĀYASUDHĀ:
tathā uktaprakāreṇa, añjasā ādaranairantaryābhyāṃ, upāsya dṛṣṭaṃ, jñānāt pūrvaṃ, nikhilaṃ pāpaṃ, caśabdādaniṣyaṃ puṇyaṃ ca, pāścātyasya pāpasyāniṣyapuṇyasya ca /
anena"ato 'nyadapītyekeṣāmubhayoḥ'; iti sūtratātparyamuktaṃ bhavati /

// oṃ itarasyāpyevamasaṃśleṣaḥ pāte tu oṃ //


*12,90f.*

idaṃ sūtraṃ kecidbrahmavida evāghasyeva puṇyasyā(saṃśle)śeṣo vināśo bhavati, śarīrapāte pratyāsanne satīti vyācakṣate, tadasat /
ato 'nyadapītyasya punaruktatāprasaṅgāt /
vyākhyānavyākhyeyabhāvasya cānanyagatitvāt /
pūrvasūtra evāghapadasthāne karmapadaprakṣepeṇopapattau sūtrāntarārambhavaiyarthyāt /
asmākaṃ tvagnihotrādītyādisūtrāṇi puṇye 'pi vibhāgasūcanārthāni /
jñānottaraṃ puṇyārjanasyābhāvādaśleṣaśabdo vināśārtho vyākhyātavyaḥ /
tathāca prakṛtaparityāgo 'prakṛtasvīkāraścetyāśayavānanyathā sūtratātparyamāha- taddviṣaśceti //

itarasyāpy evam asaṃśleṣaḥ pāte tu | BBs_4,1.14 |

... taddviṣaścaivaṃ puṇyanāśo 'pyasaṅgatā // MAnuv_4,1.57ef //

NYĀYASUDHĀ:
brahmadviṣaśca /
evaṃ jñānivat /
dveṣaparipūrteḥ pūrvasya puṇyasya nāśo bhavatyuttarasyāsaṅgatāpi /
atra sūtraṃ yadeva vidyayeti hīti, tatpunaruktam /
etadarthasya tacchruteriti sūtreṇa prāguktatvādityata āha- yadeveti //

yadeva vidyayetyatra pūrvoktāddhi viśiṣṭate // MAnuv_4,1.58ab //

NYĀYASUDHĀ:
atroktaṃ prameyamiti śeṣaḥ /
ato na punaruktidoṣa iti heratharḥ /
vakṣyamāṇo 'rthavibhāgaḥ prakaraṇavaśāt prasiddha iti vā /
kathaṃ viśiṣyata ityataḥ pūrvasūtratātparyaṃ tāvadāha- pūrvamiti //

pūrvaṃ svargādilabdhyarthaṃ vīryavattvena coditam /
karma vidyāyutaṃ ... // MAnuv_4,1.58c-e //


NYĀYASUDHĀ:
svargādīti mokṣetarapuruṣārthagrahaṇam /
uttarasūtratātparyamāha- paścāditi //

... paścānmokṣe vīryapradaṃ tviti // MAnuv_4,1.58ef //

NYĀYASUDHĀ:
paścāttviti sambandhaḥ /
vidyāyutaṃ karmeti vartate /
vīryapadaṃ ānandātiśayapradam /
iti coditamiti sambandhaḥ /
sakalakamarkṣaye tadaiva muktiḥ syāt /
na caivam /
jīvanmuktānāmupalambhādityāśaṅkāparihārāyoktam- sūtrakāreṇa anārabdhakārye eva tu pūrve tadavadheḥ iti //
tarhi prārabdhakarmabhāvātkathaṃ mokṣa ityāśaṅkaya punaḥ sūtritaṃ- bhogena tvitare kṣaparitvātha sampatsyata iti //
etadapi na brahmavinmātraviṣayamityāśayavān vyācaṣṭe- tata iti //

bhogena tv itare kṣapayitvātha saṃpadyate | BBs_4,1.19 |

tato bhogena puṇyaṃ ca kṣapayitvetarat tathā /
brahmadviḍ brahmadarśī ca tamomokṣāvavāpnutaḥ // MAnuv_4,1.59 //


NYĀYASUDHĀ:
anārabdhakṣayānantaram /
itaratpāpam /


*12,94*

prārabdhakarmaṇāmanantatve bhogena kṣayo na śakya(te)ityāśaṅkāmāgamavākyena pariharati- brahmaṇāmiti //

brahmāṇaṃ śatakālāttu pūrvamārabdhasaṅkṣayaḥ /
brahmaṇastveva tāvattvaṃ pañcāśad brahmaṇastathā /
rudrasya viṃśadeva syādindrasyārkādike daśa // MAnuv_4,1.60 //
anyeṣāṃ brahmamātrasya tvanta ārabdhasaṅkṣayaḥ /
brahmaṇaiva sahātaśca paraṃ nārāyaṇaṃ vrajet /
iti sattattvavacanaṃ svayaṃ bhagavatoditam // MAnuv_4,1.61 //


NYĀYASUDHĀ:
brahmaṇāṃ śatamiti ṣaṣṭhayā aluk /
tasya kālo brahmaṇāṃ śatakālaḥ tasmāttatsamāpteḥ pūrvameva sarveṣāṃ jñānināmārabdhasaṃkṣayo bhavati /
asyaiva vivaraṇaṃ brahmaṇastu tāvattvameva brahmakalpānāṃ śatenaiva karmakṣayavattvam /
brahmaṇa iti jātāvekavacanam /
pañcāśatāṃ brahmaṇāṃ kālātpūrvaṃ rudrasyārabdhasaṅkṣayaḥ /
tathāśabdaḥ samuccaye /
viṃśatiparyāyo viṃśacchabdaḥ /
brahmaṇāṃ viṃśatireva tadavacchinna evendrasya prārabdhakarmasaṃkṣayakālaḥ /
arkādike arkādīnāṃ daśa brahmaṇastadavacchinnaḥ karmakṣayakālaḥ /
brahmamātrasya ekasyaiva brahmaṇaḥ /
ataḥ paraṃ prārabdhakarmasaṅkṣayānantaramapi brahmaṇā sahaiva nārāyaṇaṃ vrajet /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau caturthe 'dhyāye 'sminprathamacaraṇaḥ paryavasitaḥ //

// iti śrīmannyāyasudhāyāṃ caturthādhyāyasya prathamaḥ pādaḥ //


*************************************************************************************************


Adhyaya 4, Pada 2


*12,102*

dvitīyapādapratipādyapradarśanaparaṃ bhāṣyaṃ"devānāṃ mokṣa utkrāntiścāsminpāda ucyate'; iti /
tatra devānāmityetadyadi mokṣotkrāntibhyāṃ sambaddhayate tadā devebhyo 'nyeṣāṃ saśarīrāṇāmevāvasthānamiti prāpnoti /
anyatra vā taccharīraparityāgaprakāraścintanīyaḥ /
acintane vā kāraṇaṃ vācyam /
yadi ca mokṣeṇaiva sambaddhayate tadā devānāṃ mokṣa itareṣāmutkrāntiścetyuktaṃ bhavati /
mokṣaśca prakaraṇavaśāddehāditi gamyate /
tathāca prathamapāde karmanāśākhyaṃ phalamasminpāde ucyata iti yathā sāmānyenoktaṃ tathātrāpyutkrāntirasminpāda ucyata iti vaktavyam /
kimanena vibhāge(netya)na kṛtaṃ syādityata āha- devānāṃ ceti //

devānāṃ ca manuṣyāṇāmetāvat samameva hi /
utkrāntimārgau devānāṃ na prāyeṇa bhaviṣyataḥ // MAnuv_4,2.1 //


NYĀYASUDHĀ:
yadatītapāde cintitaṃ karmanāśākhyaṃ phalametāvaddevānāṃ manuṣyāṇāṃ ca samameva /
karmanāśābhāve tatphalānuvṛtterāvaśyakatvāt /
manuṣyaśabdo devavyatiriktān lakṣayati /
tasmāt sāmānyena pūrvapādapratipādyamuktam /
etatpādapratimādyā dehādutkrāntistṛtīyapādapratipādyo 'rcirādimārgaśca devānāṃ na prāyeṇa bhaviṣyato 'to vibhāgenoktiryukteti /
anena"mārgo gamyaṃ cāsminpāda ucyate'; ityetadbhāṣyamapi devavyatiriktānāṃ mārgaḥ sarveṣāṃ gamyaṃ ceti vyākhyeyamiti sūcitaṃ bhavati /
sphuṭaṃ caitadvakṣyati /
"utkrāntimārgaśca vimuktagamyam'; iti /


*12,104*

bhavatvidaṃ pratipādyaṃ eta(tpādaprati)tpratipādane kā saṅgatirityataḥ prasaṅgātpādacatuṣyayasyāpi saṅgatimāha- karmeti //

karmakṣayasatathotkrāntirmārgo bhogaścatuṣyayam /
phalaṃ mokṣa iti proktaḥ kramāt pādeṣu coditaḥ // MAnuv_4,2.2 //


NYĀYASUDHĀ:
tathāśabdaḥ samuccaye /
utkrāntiśabdena devataditarasādhāraṇaścaramadehanāśo lakṣyate, mārgaśabdena brahmaprāptiśca /
itiśabdo bhoga ityataḥ paro (paraṃ) yojyaḥ /
kvacitpāṭhaḥ proktamityuditamiti ca tatra yathāsthāna eva itiśabdaḥ /
ādye mokṣānuvādena phalacatuṣyayātmakatvaṃ vidheyam /
dvitīye tu viparyayeṇa /
kramādityetadāvartanīyam /


*12,105*

tataścāyamarthaḥ /
phalaṃ khalvatrādhyāye nirūpaṇīyam /
phalaṃ ca mokṣaḥ /
saca karmakṣayādicatuṣyayātmakaḥ /
ātyantikāniṣyanivṛttīṣyaprāptyoratraivāntarbhāvāt /
karmakṣayādayaśca kramādbhavanti /
jñānodayānantarameva hi karmakṣayaḥ kṣīṇakarmaṇaścotkrāntiḥ utkrāntasya ca svayogyamārgeṇa gatasya brahmaprāptiḥ tato bhoga iti /
tasmādeteṣu pādeṣu kramādevoditā ityantarbhāvalakṣaṇā cānantaryalakṣaṇā ca saṅgatiriti /


*12,108*

devānāṃ mārgo nāstītyuktam /
tatkiṃ yatra sthitāstatraiva muktā bhavantītyata āha- sraṣṭṛṣveveti //


*12,109*

sraṣṭṛṣveva tu sṛjyānāṃ praveśo brahmaṇo laye /
devānāṃ mārga uddiṣṭo ... // MAnuv_4,2.3a-c //


NYĀYASUDHĀ:
kvacidasraṣṭṛṣvapīti caśabdaḥ, tathāca nyāyavivaraṇe /
brahmaṇo laye pratyāsanne sati praveśārthaṃ tadabhisarpaṇameva mārgagamanamityarthaḥ /
tarhi devānāṃ mārgo nāstītyuktasya ko viṣaya ityata āha- neti //

... nārcirādir ... // MAnuv_4,2.3d //

NYĀYASUDHĀ:
devānāṃ dehādutkramo nāstītyuktam /
tatkutaḥ /
sadehānāmevāvasthānaprasakterityata āha- naceti //

... na cotkramaḥ // MAnuv_4,2.3d //

NYĀYASUDHĀ:
ata evetyupaskartavyam /
caśabdena sadehānāmavasthānaṃ samuccinoti /
etadeva vivṛṇoti- sraṣṭu(stviti)riti //

sraṣṭustu grāsabhūtasya dehastatra layaṃ vrajet /
yataḥ sṛjyasya devasya naivotkrāntistato bhavet // MAnuv_4,2.4 //


NYĀYASUDHĀ:
dehaścetanādhiṣṭhita eva /
tata sraṣṭari /
utkrāntiḥ śarīram /
cetananiṣkramaṇātprāgeva sṛjyānāṃ dehaḥ sraṣṭṛṣu vilīyata yata ityarthaḥ /
sraṣṭṛṣu laye nimittaṃ sraṣṭurgrāsabhūtasyeti /
dehastviti sambandhaḥ /


*12,111*

devānāmarcirādimārgo nāstītyuktaṃ tatkuta ityato yatpurā mārgāntaramuktaṃ tata evaitatsiddhamityāśayavānstatanuvādena yuktayantaramāha- layācceti //

layāccaivārcirādīnāṃ lokānāmapi sarvaśaḥ /
kathaṃ mārgo bhavet teṣāṃ viśatāmuttamaṃ svataḥ // MAnuv_4,2.5 //


NYĀYASUDHĀ:
devatāmukteḥ prāgevetyarthaḥ /
arcirādīnāṃ lokānāmiti vyadhikaraṇe ṣaṣṭhayau /
sarveṣāmapi bhavet arcirādiriti śeṣaḥ /
svata(kaṃ) uttaraṃ viśatāmityuktānuvādaḥ /
nanu prāyeṇetyuktatvātkadāciddevānāmutkrāntimārgāvaṅgīkāryau /
tatroktayuktivirodha ityata āha- jātānāmiti //

jātānāṃ mānuṣe loke devānāṃ ca kadācana /
utkrāntimārgau bhavato na tadā muktiriṣyate // MAnuv_4,2.6 //


NYĀYASUDHĀ:
yadyapi bhavatastathāpi na tadā muktiriṣyate kintu brahmaṇā sahaiva /
ato noktayuktivirodhaḥ /
etaduktaṃ bhavati /
utkrāntimārgasāmānyamapekṣyaiva prāyeṇetyuktam /
natu muktikālīnāvutkrāntimārgau /
tasya ca vyāvartyāvamokṣakālīnau /
yuktistu muktiviṣayeti na virodha iti /


*12,112*

kiṃ devānāmeva brahmaṇā saha muktiḥ /
anyeṣāmapīti brūmaḥ /
tarhi"bheje khagendradhvajapādamūlam'; ityādivirodha ityata āha- anyeṣāmapīti //

anyeṣāmapi sākṣāttu muktiḥ prāpyāpi taṃ harim /
sahaiva brahmaṇā bhūyāditi śāstrasya nirṇayaḥ // MAnuv_4,2.7 //



*12,113*

NYĀYASUDHĀ:
sākṣānmuktiḥ liṅgaśarīrabhaṅgalakṣaṇā /
prāpyāvasthitānāmapīti yojyam /
tamiti vaikuṇṭhādistham /
chandasyubhayatheti anāśīrviṣayasyāpi liṅa ārdhadhātukatvādbhūyāditi sādhu /
itīśvarāśīriti /
asminpakṣe sādhyamādau pṛthagvācyaṃ tasya nimittaṃ jñāpakaṃ cānenocyata iti /


*12,115f.*

iti śāstrasya nirṇaya ityuktameva vivṛṇoti- kṣmeti //

kṣmāmbhonalānilaviyanmanaindriyārthabhūtādibhiḥ parivṛtaḥ pratisañjighṛkṣuḥ /
avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ paraṃ svamanubhūya paraḥ svayambhūḥ // MAnuv_4,2.8 //
evaṃ paretya bhagavantamanupraviṣṭā ye yogino jitamarunmanaso virāgāḥ /
tenaiva sākamamṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānamupayāntyagatābhimānāḥ // MAnuv_4,2.9 //
bhagavantamanuprāptā api tu brahmaṇā saha /
paramaṃ mokṣamāyānti liṅgabhaṅgena yoginaḥ // MAnuv_4,2.10 //
prāptā api paraṃ devaṃ sahaiva brahmaṇā punaḥ /
ānandavyaktiyāyānti pūrṇāṃ liṅgasya bhaṅgataḥ // MAnuv_4,2.11 //
iti śrutipurāṇoktibalād vijñāyate ca tat // MAnuv_4,2.12ab //



*12,116*

NYĀYASUDHĀ:
bhūtānāmādirbhūtādiḥ /
kṣmā'dipadaiḥ pañcānāṃ mahābhūtānāṃ, manaso, daśānāmindriyāṇāṃ, pañcānāṃ viṣayāṇāṃ, bhūtādipadopalakṣitasya trividhasyāpyahaṅkārasyābhimānino devā ucyante /
avyākṛtaṃ parameśvaram /
yarhi yadā /
guṇatrayasyātmābhimānī /
paraṃ parasaṅkhayopetam /
paraḥ kṣmādibhyaḥ /
evaṃ tadā /
bhagavantamiti tadīyaṃ lokam /
agatābhimānā agatajīvabhāvāḥ /
paramaṃ mokṣamityasyaiva vivaraṇaṃ liṅgabhaṅgeneti /
itthambhūtalakṣaṇe tṛtīyā /
yadvā /
liṅgabhaṅgena nimittena paramaṃ mokṣamānandāvirbhāvamāyāntīti vyākhyeyam /
tacceti caśabdena sraṣṭṛṣvevetyuktaṃ samuccinoti /
śrutyādikaṃ bhāṣyodāhṛtaṃ grāhyam /


*12,119*

nanu yathā dvitīyatṛtīyapādapratipādyamutkramādikamasādhāraṇaṃ tathā caturthapādodito bhogaḥ kimasādhāraṇaḥ /
kiṃvā prathamapādoditakarmakṣaya iva sādhāraṇa ityapekṣāyāmāha- bhogastviti //

bhogastu sarvadevānāṃ narādīnāṃ ca vidyate // MAnuv_4,2.12cd //

NYĀYASUDHĀ:
asādhāraṇye pramāṇābhāvāditi bhāvaḥ /
asminprathamabhāṣye devānāṃ mokṣa iti prathamanirdeśaḥ kṛtastasya tātparyamāha- tatreti //

tatra praveśo devānāmuttarottarataḥ kramāt /
ucyate ... // MAnuv_4,2.13a-c //


NYĀYASUDHĀ:
tatra dvitīyapāde /
prathamamiti śeṣaḥ /
uttarottarataḥ uttarottareṣu /
ataḥ prathamamasau nirdiṣya iti /


*12,120*

nanvayuktametat /
vāṅmanasītyādisūtreṣu devānāmaśravaṇāt /
atha vāgādiśabdāstadabhimānināmupalakṣakā iti mataṃ tadā, sati vācake lākṣaṇikaprayogasya prayojanaṃ vācyam /
yadvā vācakā eveti pakṣastathāpi prasiddhaśabdaparityāgenāprasiddhapadaprayoge prayojanaṃ vaktavyamevetyata āha- deheti //
... dehagānāṃ ca vṛttīnāmevameva tu // MAnuv_4,2.13 //

NYĀYASUDHĀ:
bāhyatattvavyāvṛttyarthaṃ dehagānāmityuktam /
vartate deha etābhiriti vṛttayo jaḍā vāgādyāḥ yathā mucyamānānāṃ devānāmevameva dehagānāṃ tadabhimatānāṃ vāgādīnāmuttarottareṣu maraṇakāle layo bhavatītyetadapi prasaṅgājjñāpayituṃ vāgādipadaprayoga iti bhāvaḥ /
vāgādiśabdā devānāṃ vācakā eveti tuśabdena sūcayati /


*12,121*

bhavedevaṃ padārthaḥ saṅgatiśca /
yadi bhagavajjñānabhogābhyāṃ nivṛttasamastāniṣyakarmāṇaḥ, svottamapraveśena brahmanāḍyotkrameṇa vā parityaktadehāḥ, svocitenācirrādinā vā pathā vaikuṇṭhalokavāsinaṃ bhagavantaṃ hiraṇyagarbheṇa saha prāptā bhinnaliṅgaśarīrāḥ vidhvastaprakṛtayo 'tyantanivṛttāniṣyāḥ samyagāvirbhūtānandādiguṇā bhagavatsamīpa eva tadupāsīnāḥ, svarūpeṇa vā līlānivṛttāniṣyāḥ samyagāvirbhūtānandādiguṇā bhagavatsamīpa eva tamupāsīnāḥ, svarūpeṇa vā līlāgṛhītavigrahairvā saṅkalpamātrasādhyāndivyabhogāṃstāratamyena bhuñjānā na kadācitpunarāvartanta, ityetanmokṣasvarūpaṃ"karmakṣayastathotkrāntiḥ'; ityādinoktaṃ niścitaṃ syāt /
na caivam /
taistaiḥ vādibhiranyathāmokṣasvarūpasya varṇitatvāt /
vipratipattau ca saṃśayasya dhruvatvādityata āha- tatreti //

tatra mokṣasvarūpaṃ tu vādinaḥ pratibhāśrayāt /
nānā vadanti ... // MAnuv_4,2.14a-c //


NYĀYASUDHĀ:
tatra /
tathā sati, sūtrakāreṇoktalakṣaṇe mokṣe śrutyādipramāṇairupapādite sati /
vādinastu pratibhāśrayāt svotprekṣāmātreṇa nānā vadanti /
ataḥ pramāṇamūlatvādasyāpramāṇamūlānāmutprekṣāmātrayonīnāṃ vādānāṃ ca sāmyābhāvānna saṃśayāvakāśaḥ /


*12,123*

nanu yadi tathā tathā pramāṇāni santi tarhi tattadvādināṃ tādṛśāni jñānāni kuto na jāyante /
pramāṇābhāsairvimohitāsta iti cet /
tattvajñābhimatā api kutastainar vimūḍhāḥ /
doṣadarśanāditi cet /
itare 'pi kuto na doṣānpaśyanti pramāṇaistattvajñānodayo 'pi samāna ityato mūlakāraṇamāha- puṃsāṃ hīti //

... puṃsāṃ hi matayo guṇabhedataḥ /
pṛthak pṛthak prajāyante ... // MAnuv_4,2.14c-e //



*12,124*

NYĀYASUDHĀ:
guṇabhedo guṇaviśeṣaḥ /
hiśabdena"jñānaṃ karma ca kartā'; ityādipramāṇaprasiddhiṃ dyotayati /
etadviśadayati- tamasaiveti //

... tamasaivānyathāmatiḥ // MAnuv_4,2.14f //
rajasā miśrabuddhitvaṃ sattvenaiva yathā matiḥ // MAnuv_4,2.15ab //


NYĀYASUDHĀ:
miśrajñāne 'nyathātvaṃ samyaktavaṃ cāstītyato 'nyathaivetyuktam /
yatheti bhinnaṃ padaṃ samyagvācī /
tamoguṇaḥ pramāṇeṣu cetaḥpravṛttiṃ pratibadhyābhāsānāṃ doṣānācchādya viparītajñāna(mutpā)mapyutpādayatītyādi draṣṭavyam /


*12,125*

samyagjñānaṃ sattvaguṇena bhavatītyuktam /
tasya mukteṣu tāvadapavādamāha- guṇeti //

guṇātītā vimuktānāṃ matiḥ śuddhacitiryataḥ // MAnuv_4,2.15cd //
sāmyagevātha nityā ca ... // MAnuv_4,2.16a //



*12,125f.*

NYĀYASUDHĀ:
yadyapi vimuktānāṃ matiḥ samyageva athāpi guṇātītā sattvajanyā na bhavati /
kutaḥ śuddhacitiḥ nityā ca yataḥ /
jaḍaṃ hi kutaścijjāyate na cetanam /
tathānityameva na nityam /
daityānāṃ svarūpajñāneṣvavidyamānaṃ samyaktavaṃ tarhi kathamityataḥ śuddhetyuktam /
svābhāvikadoṣarahitetyarthaḥ /

*12,126*

svarūpopādhigatadāṣanibandhanaṃ hi daityānāṃ jñānānāmasamyaktvam /
karaṇanimitto jñānānāṃ viṣayaniyamo vaiśadyabhedaśca /
tatra yadi muktānāṃ jñānaṃ nityaṃ tarhi nirviṣayaṃ vā syāt sarvaviṣayaṃ vā /
evaṃ vaiśadye 'pīti /
tatrāha- tattaditi //

... tattanmāhātmyayogataḥ /
bahalā cātiviśadā ... // MAnuv_4,2.16bc //


NYĀYASUDHĀ:
teṣāṃ teṣāṃ māhātmyaṃ yogyatārūpaṃ tadeva yogo nimittaṃ tatastadanusāreṇa (bahula)bahulārthaviṣayiṇyativiśadā ca /


*12,127*

śrīdevyāmapyuktasyāpavādamāha- spaṣṭā ceti //



*12,128*

... spaṣṭā caiva śriyo matiḥ // MAnuv_4,2.16d //
mahāśuddhacititvena ... // MAnuv_4,2.17a //


NYĀYASUDHĀ:
śriyo matiśca samyaktave 'pi guṇātīteti sambandhaḥ /
mahāśuddhacititveneti pūrvavadeva tatra hetuḥ /
mahacchabdena kadāpi (bāhya)doṣasambandho nāstītyucyate /
spaṣṭaiveti bhuktamaterapyatiśayena viśadetyarthaḥ /
etadapi pūrvavadvayākhyeyam /

bhagavajjñāne 'pyapavādamāha- tato 'pīti //

... tato 'pyatimahācitiḥ /
aśeṣoruviśeṣāṇāmatispaṣṭatayā dṛśiḥ /
nityamekaprakārā ca nārāyaṇamatiḥ parā // MAnuv_4,2.17b-f //
sūryaprabhāvadakhilaṃ bhāsayanti nirantarā /
nirlepā vītadoṣā ca nityamevāvikāriṇī // MAnuv_4,2.18 //


NYĀYASUDHĀ:
nārāyaṇamatiśca samyaktave 'pi parā guṇebhya iti śeṣaḥ /
tatra pūrvavadeva hetuḥ /
tataḥ śriyo 'pyatiśayena mahāśuddhacitiḥ /
viśiṣyanta iti viśeṣāḥ padārthāḥ /
aśeṣāṇāmurūṇāmanantānāṃ viśeṣāṇāṃ dṛśirviṣayīkāriṇī /
atispaṣṭatayāśeṣapadārthaviṣayetyetadapi bahulā cātiviśadetivadvayākhyeyam /
dṛśiḥ sākṣātkāra iti vā /
nityamekaprakāretyutpattivināśarahitetyayamapi guṇātītatve hetuḥ /
kecidekameveśvarajñānamityāsthitāḥ /
apare tvanekānīti /
tadvivekārthamuktaṃ nirantarā nirbhedeti /
tarhi kiṃ teṣu teṣu padārtheṣu jñāteṣu vikriyate netyāha- nityamavikāriṇyeveti /
kathaṃ tarhi tattadviṣayīkaraṇamityata uktam- sūryeti //
yathā sūryaprabhā svayaṃ nirvikārāpi tāṃstānprāptānviṣayānprakāśayati tatheyamapītyarthaḥ /
atra ca viśeṣa eva nirvāhakaḥ /
ata evaiketyanuktavā nirantaretyuktam /
nirlepā vītadoṣā ceti śuddhatvavyākhyānam /
lepaḥ karmasambandhaḥ /
mahacchabdavyākhyānaṃ pūrvavat /
yadvā nityameveti tadarthamatrāpi yojyam /
parā svatantretyatiśabdasya vyākhyātatvenāpi vyākhyeyam /
ata eva tattantratvācceti vakṣyati /


*12,134*

etāni viśeṣaṇāni lakṣmīmāne 'pyatidiśati- viśeṣānīti //

viśeṣāṃsatadgatāṃstyaktavā prāyastallakṣaṇā śriyaḥ // MAnuv_4,2.19ab //

NYĀYASUDHĀ:
tadgatānbhagavadgatāṃstāni lakṣaṇāni yasyāḥ sā tathoktā /
śriyo matiḥ pratipattavyeti śeṣaḥ /
bhagavadgatāśeṣaviśeṣaviṣayīkāritvaṃ vihāyānyadharmavatī jñātavyetyarthaḥ /
prāya ityuktasya tātparyamāha- tathaiveti //

tathaiva spaṣṭatābhāvāt tattantratvācca kevalam /
na tādṛśī ... // MAnuv_4,2.19c-e //


NYĀYASUDHĀ:
yathā bhagavanmaterniratiśayaspaṣṭatvaṃ tathaiva /
kevalaṃ tattantratvāt bhagavanmātrādhīnatvāt /
atra kevalamiti svarūpakathanam /
parādhīnatvādityeva hetuḥ /
tādṛśī bhagavanmatisadṛśī /
ataḥ prāya ityuktamiti bhāvaḥ /


*12,135*

lakṣmīmativiśeṣaṇāni muktabrahmamatāvatidiśati- brahmaṇastviti //

... brahmaṇastu prāya eva śriyo yathā // MAnuv_4,2.19ef //

NYĀYASUDHĀ:
brahmaṇastu matiḥ śriyo yathaivaṃ prāyaḥ /
tathā vaiśadyādyabhāvātprāya ityuktam /
kevalamityuktayabhāvācca /
ata eva tatra taduktam /
brahmaṇa iti viśiṣyābhidhāne ko heturityata āha- muktānāṃ tviti //

muktānāṃ tu tadanyeṣāṃ samudrataraḷopamā // MAnuv_4,2.20ab //

NYĀYASUDHĀ:
viśeṣabalena vṛddhihrāsavatītyarthaḥ /
yathoktaṃ avṛddhihrāsarūpatvamityādi /
muktagrahaṇasya tātparyamāha- agnīti //

agnijvālāvadeva syāt smṛtigānāṃ dṛśo bhavaḥ // MAnuv_4,2.20cd //

NYĀYASUDHĀ:
agnijvālāyā agneriva saṃsāriṇāṃ dṛśo 'ntaḥkaraṇādbhava utpattireva syānna tu vyaktimātram /


*12,137*

bhavatvevaṃ jñānānāṃ guṇanimittaṃ nānāvidhatvam /
prakṛte tu kimityata āha- evaṃvidheṣviti //

evaṃvidheṣu jñāneṣu tamasā muṣyadṛṣṭayaḥ // MAnuv_4,2.21ab //

NYĀYASUDHĀ:
jñāneṣvevaṃvidheṣu satsu muṣyadṛṣṭayo 'pahṛtasamyagjñānāḥ /
samyagjñānābhāve 'nyathādṛktavamapi nopapadyate /
adhiṣṭhānasāmānyajñānasya bhrāntyupayogitvādityata uktam- khadyoteti //

khadyotasadṛśātyalpajñānatvādanyathādṛśaḥ /
vadanti vādino mokṣaṃ nānāmatasamāśrayāt // MAnuv_4,2.21c-f //


NYĀYASUDHĀ:
yathāndhatamase khadyotā api bhayahetavastathā viparyayabahulamalpaṃ samyagjñānamapi tāmasameva /
yathoktam /
atattvārthavadalpaṃ ceti /
nānāmatasamāśrayānnānā vadantīti yojanā /
jñānānāṃ guṇavaśādanekavidhatvopapattestamasā'vṛttā vādinaḥ

pramāṇāvadhīraṇātsamyagjñānavikalā ābhāsādaraṇādadhiṣṭhānasāmānyajñānavattvācca viparītajñānino mokṣaṃ nānāvidhamācakṣata ityarthaḥ /
kāraṇaikatvānmithyājñānenāpyekavidhena bhāvyamiti cenna /
sahakārivaicitryādvaicitryopapatteḥ /
tadidamuktam- nānāmatamāśrayāditi //
matānāṃ ca pravāheṇānāditvamuktam /
mūlakāraṇe tamoguṇe 'pi vaicitryācca /
ata evoktam- guṇabhedata iti //


*12,139*

samadhigatametat nānāvidheṣu mokṣavādeṣvekaḥ pramāṇamūlo 'nye mithyājñānamūlā iti /
natu viśeṣo 'taḥ punaḥ saṃśaya evetyata paramatānāṃ sarveṣāṃ heyatvaṃ didarśayiṣurādau tāvajjinoditaṃ mokṣasvarūpamanuvadati- āśrityeti //

āśritya pratibhāmāha jinastatrātitāmasīm // MAnuv_4,2.22ab //

NYĀYASUDHĀ:
tatra teṣu vādiṣu /
vedaprāmāṇyā(syā)naṅgīkārādatitāmasīmityuktam /
kimāhetyata aha- jñānāditi //

jñānāt karmakṣayānmokṣo bhaved dehākhyapañjarāt // MAnuv_4,2.22cd //

NYĀYASUDHĀ:
jñānātkeṣāñcitkarmaṇāṃ kṣayo bhavati /
keṣāñcidbhogāt /
tataḥ karmakṣayāt pakṣiṇaḥ pañjarādiva ātmano dehānmokṣo bhavet /
dehāvasthānasya karmanimittatvāt /
tataḥ kathaṃ vartata ityata āha- pañjareti //

pañjaronmuktakhagavadalākākāśagocaraḥ /
nityamūrdhvaṃ vrajatyeva pudgalo hastapādavān // MAnuv_4,2.23 //
iti ... // MAnuv_4,2.24a //


NYĀYASUDHĀ:
yathā pañjaronmuktaḥ khaga ūrdhvaṃ vrajatyevamevordhvaṃ vrajati /
ayaṃ tu viśeṣaḥ /
alokākāśo gocaro yasya sa tathoktaḥ /
nityameveti ca /
dehaparimāṇasyātmano dehābhāve parimāṇābhāvaprāptau uktam- hastapādavāniti //
caramadehasya yaḥ sanniveśastathābhūta ityarthaḥ /
ityāheti sambandhaḥ /
anūditaṃ dūṣayati- taditi //

... tat kena mānena mokṣarūpaṃ pradṛśyate // MAnuv_4,2.24ab //

NYĀYASUDHĀ:
pradarśyate paraṃ prati jinena /
yadapyanantacatuṣyayāvāptirmuktasyocyate jinena /
tathāpi sā sampratipannatvānnānūditā nāpi dūṣitā /


*12,142*

kathamuktamokṣasvarūpamaprāmāṇikamiti cet /
na tāvadatra pratyakṣamasti nāpi āgamaḥ /
tadīyāgamasyāsmābhiranaṅgīkārāt /
vedādeśca pareṇānaṅgīkṛtatvāt /
ataḥ kevalaṃ kiñcidanumānaṃ vaktavyaṃ tatrāha- gatiriti //

gatirūrdhvā ca duḥkhetā gatitvāllaukikī yathā /
ityukte cānumānaikaśaraṇasya kimuttaram // MAnuv_4,2.24c-f //


NYĀYASUDHĀ:
caśabdo 'nuktasamuccayārthaḥ /
tena vipratipanneti pratijñāyāṃ siddhayati /
hetau ca cetanāśriteti /
tenācetanagatau bādho, devadattagatau siddhārthatvaṃ, acetanagatau vyabhicāraśca na sambhavati /
duḥkhenetā prāptā duḥkhetā /
prāptiśca na sādhyasādhanabhāvalakṣaṇā /
tathā sati devadattasya sukhārthāyāṃ mandagatau vyabhicārāpātāt /
dūratvasya cāniyatatvāt /
tīvratvasyāpyapariniṣṭhitatvāt /
kiṃ tarhi samānakālīnena duḥkhena sahaikādhikaraṇatvalakṣaṇā /
kadāciddevadattaḥ duḥkhena vināpi gacchati tatra vyabhicāra iti cenna /
devadattasya kadāpi nirduḥkhatāyā anaṅgīkārāt /
ādhyātmikādiṣvanyatamena mahatālpena vāyaṃ khalu sadā saṃvalitaḥ /
cetanaśabdena jāgrato 'bhidhānānna suptagatau vyabhicāraḥ /
sukhārthāpi gatiralpaṃ duḥkhamutpādayatītyabhyupagamya duḥkhasādhanatvaṃ vā sādhyam /
laukikī devadattādigatiḥ /
iti ca pratyanumāne kenacidukte, ekaṃ ca taccharaṇaṃ caikaśaraṇaṃ anumānamekaśaraṇaṃ yasyāsau tathoktaḥ /
anyathā pūrvakālaiketyekaśabdasya pūrvanipātaḥ syāt /


*12,145*

pratyanumānasyottaraṃ śaṅkate- anūrdhveti //

anūrdhvagatitā tatra yadyupādhiḥ ... // MAnuv_4,2.25ab //

NYĀYASUDHĀ:
tatra devadattagaterduḥkhatatve 'nūrdhvatāviśiṣyaṃ gatitvaṃ prayojakaṃ na gatitvamātramiti yadi brūyādityarthaḥ /
pakṣetaro 'yaṃ kasmācchaṅkita iti ce(t)nna /
lakṣaṇasampattau tadupādhitvasyoktatvāt /
nirākaroti- khagasyeti //


*12,146*

... khagasya ca /
dūrordhvagamane duḥkhamiti sādhyānugo na saḥ // MAnuv_4,2.25b-d //


NYĀYASUDHĀ:
tadā vadāma ityādāvupaskartavyam /
khagasya pārāvatāderdūrodhvargamane ca duḥkhamastīti hetoḥ sa upādhiḥ sādhyānugaḥ sādhyavyāpako na bhavatītyato 'nupādhiḥ /
idamuktaṃ bhavati /
kimayaṃ kevalasādhyavyāpako 'bhimataḥ kiṃ vā sādhanāvacchinnasādhyavyāpakaḥ /
na prathamaḥ /
adharme sādhyasadbhāve 'pyanūrdhvatāviśiṣyagatitvasyābhāvena sādhyāvyāpakatvāt /
na dvitīyaḥ /
khagasya dūrordhvagatau gatitvāvacchinne duḥkhetatve satyapyanūdhvargatitvasyābhāvāt /
anenordhvagatitvābhāvo 'nūrdhvagatitvaṃ kevalasādhye upādhirityapi prayuktamiti /
dūragrahaṇaṃ khagasya duḥkhaṃ vyañjayitum /
tadā hi tasminduḥkhakāryāṇi dṛśyante /
pratyāgamanasamayavartiduḥkhakāryāṇi tānīti cenna /
ūrdhvaṃ gacchatyeva taddarśanāt /


*12,147*

mā bhūdayamupādhiḥ śarīravṛttitvaṃ tu bhaviṣyati /
devadattagatau yadduḥkhetattvaṃ tatra na gatitvaṃ prayojakaṃ kiṃ nāma śarīravṛttitvam /
na cedaṃ sādhyāvyāpakam /
yadduḥkhetaṃ taccharīrivṛttītyasya vyabhicārādarśanādityataḥ sarvopādhisādhāraṇaṃ dūṣaṇamāha- pratisādhaneti //

pratisādhanarūpasya nānumānasya dūṣaṇam /
upādhiḥ ... // MAnuv_4,2.26a-c //


NYĀYASUDHĀ:
jinoktānumānānāṃ pratisādhanaṃ khalvasmābhirupanyastam /
pratisādhanarūpasyānumānasya copādhirna dūṣaṇam /
ato 'tropādhyudbhāvanamevāsaṅgataṃ kiṃ taddūṣaṇagaveṣaṇena /
pūrvopādhestvaṅgīkāreṇa dūṣaṇamabhihitamiti /
kuto netyata āha- pratirūpaṃ hīti //

... pratirūpaṃ hi sādhanaṃ tannacāparam // MAnuv_4,2.26cd //

NYĀYASUDHĀ:
yadupādhirnāma dūṣaṇaṃ tatpratirūpaṃ sādhanaṃ na tvanaikāntyādikam /
hiśabdo yasmādityarthe /


*12,148*

etaduktaṃ bhavati /
upādhistāvatpratipakṣonnāyakaḥ netarasthā dūṣaṇam /
tataḥ pratipakṣasyopādhimudbhāvayatā pratipakṣa evodbhāvito bhavati /
pratipakṣaśca sādhanāya pravṛttaṃ pratibadhnāti na punaḥ kiñcitsādhayati /
prathamenaiva pratibaddhatvāt /
ataḥ pratipakṣasya pratipakṣo 'kiñcitkaratvānna dūṣaṇam /
ata evopādhirapīti /


*12,150*

nanu pakṣādipravibhāgottarakālamupādhiḥ pratipakṣasyonnāyako bhavatyeva /
prāktu tato 'vyāpterunnāyakaḥ /
atastadapekṣayā śarīra(ri)vṛttitvamupādhirbhavatvityato 'bhyupagamya dūṣayati- athāpīti //

athāpi saśarīratvaṃ cātropādhirna vai bhavet // MAnuv_4,2.27ab //

NYĀYASUDHĀ:
yadi kayācidvivakṣayā pratipakṣasyāpyupādhirucyate tathāpi saśarīratvaṃ śarīreṇa saha vartamānatvaṃ śarīrasamānāśrayatvaṃ śarīra(ri)vṛttitvamiti yāvat /
na kevalamanūrdhvagatitvamiti caśabdaḥ /
atrāsmaduktānumāne /
vaiśabdo 'vadhāraṇe /
kuto na bhavedityata āha- gatitvamiti //

gatitvaṃ yatra dehitvamiti yat sādhanānugam // MAnuv_4,2.27cd //


*12,151*

NYĀYASUDHĀ:
yatra gatitvaṃ viśiṣyaṃ tatra dehitvaṃ dehena sambandhaḥ pūrvoktaḥ dehivṛttitvamiti yāvat /
iti prakāreṇa śarīra(ri)vṛttitvaṃ sādhanānugaṃ sādhanasya viśiṣyagatitvasya vyāpakaṃ yadyasmādityarthaḥ /


*12,152*

syādetat /
yatkiñcidgatipakṣīkāre bādhādiprasaṅgāt muktānāṃ gatiḥ pakṣīkaraṇīyā /
tasyā duḥkhetatvasādhane bhavatāmapasiddhāntaḥ syāt /
bhavadbhirapi muktānāṃ nirduḥkhatvasyābhyupagatatvāt /
tathā yā gatiḥ sā duḥkheteti vyāptiṃ vadatā īśvarasyāpi duḥkhamaṅgīkaraṇīyam /
anyathā tatra vyabhicārāpatteḥ /
tato 'pyapasiddhānta eva /
śarīra(ri)vṛttitvasya sādhanavyāpakatāṅgīkāre gatimattvādīśvarasyāpi śarīritvamaṅgīkāryam /
tataścāpasiddhānta evetyata āha- āgameti //

āgamānanusāritve prasaṅgo 'yaṃ yatastataḥ /
nāpasiddhāntatā doṣaḥ ... // MAnuv_4,2.28a-c //


NYĀYASUDHĀ:
yato vedādikamāgamamanusṛtya mokṣasvarūpānumāne 'tiprasaṅgo 'yamasmābhiruktaḥ yadi vedādinirapekṣastvamevamanumimīṣe tadaivamapi kasmānnānuminuyā iti /
tataḥ kāraṇādapasiddhāntatādoṣo na bhavati /
prasaṅge 'pyapasiddhāntamudbhāvayantaṃ bodhayitumāha- prasaṅga iti //

... prasaṅge yadi sā bhavet /
tadaivātiprasaṅgaḥ syān ... // MAnuv_4,2.28de //


NYĀYASUDHĀ:
sā apasiddhāntatā /
bhaveddoṣa iti śeṣaḥ /
kathamatiprasaṅga ityata āha- neti //

... na pasaṅgaḥ kvacid bhavet // MAnuv_4,2.28f //

NYĀYASUDHĀ:
itiśabdo 'trānte 'dhyāhāryaḥ /
sarveṣvapi prasaṅgeṣvapasiddhāntasya kathañcidudbhāvayituṃ śakyatvāditi bhāvaḥ /
etena muktānāṃ satatordhvagatiḥ siddhā cedbādho 'nyathā'śrayāsiddhirityapi parāstam /
parasiddhāśraye pratipakṣasya prasañjanāt /


*12,153*

upādhyantaramāśaṅkate- loketi //

lokākāśagatitvaṃ cedupādhiḥ ... // MAnuv_4,2.29ab //


*12,154*

NYĀYASUDHĀ:
atra lokākāśasambandhitvamevopādhiḥ /
sādhyavyāpakatvāt /
gatitvaṃ tu svarūpakathanam /
dūṣayati- sādhaneti //

... sādhanānugaḥ /
so 'pītyukte vadet kiṃ sa ... // MAnuv_4,2.29bc //


NYĀYASUDHĀ:
yā gatiḥ sā lokākāśasambandhinīti so 'pyupādhiḥ sādhanamanugacchati vyāpnoti /
muktagatāvupādherabhāvānneti cenna /
tatrāpi gatitvena tatsādhanam /
etena śarīrivṛttitvasyāpi sādhanavyāpakatvaṃ samarthitaṃ veditavyam /
tadidamuktaṃ ityukte vadetkiṃ sa iti /
svābhimate mokṣe pramāṇamupadaśaryannupasaṃharati- tasmāditi //

... tasmād vedodito bhavet // MAnuv_4,2.29d //
mokṣa ... // MAnuv_4,2.30a //


NYĀYASUDHĀ:
jinokte mokṣasvarūpe pramāṇābhāvāt /

uktadoṣātideśena bauddhektamapi mokṣaṃ dūṣayati- evamiti //

... evaṃ svayaṃ viṣṇuryadyapīśo hyaśeṣavit // MAnuv_4,2.30ab //


*12,155*

NYĀYASUDHĀ:
cakāra saugatamataṃ mohāyaiva cakāra yat // MAnuv_4,2.30cd //
asurāṇāmayogyānāṃ vedamārge pravartatām /
ato 'surādhikāratvānna grāhyaṃ tanmataṃ kvacit // MAnuv_4,2.31 //


NYĀYASUDHĀ:
yathāprāmāṇikatvājjainamataṃ na grāhyamevaṃ tanmataṃ saugatamatamapi kvacid grāhyaṃ na bhavati /
nanu paramāptena buddharūpeṇa(piṇā) viṣṇunā kṛtamidaṃ kathaṃ na grāhyamityata uktam- svayamiti //
yadyapi saugatamataṃ svayaṃ viṣṇuścakāra tathāpi na grāhyamiti sambandhaḥ /
īśa iti karaṇapāṭavamabhyupaiti /
aśeṣaviditi tattvajñānam /
abhyupagame kāraṇaṃ pramāṇaprasiddhiṃ hiśabdenāha /
tarhi kuto na grāhyamityata uktam- mohāyaiveti //
yadyasmādasurāṇāṃ mohāyaiva taccakāra /
ato 'surādhikāratvānna grāhyam /
adhikriyante 'sminnityadhikāraḥ /
asurāṇāmadhikāro 'surādhikārastasya bhāvastattvaṃ tasmāt /
asurāḥ kuto mohanīyā ityata uktam- ayogyānāmiti //
vedamārga iti pūrveṇottareṇa ca sambaddhayate /
etaduktaṃ bhavati /
yadyapi bhagavānbuddhaḥ paṭukaraṇastattvajñānavāṃśca śrutyādisiddhaḥ /

granthakaraṇādeva vivakṣuśca /
naitāvatāpyāptaḥ /
vipralambhakatvāt /
yathoktam"tataḥ kalau sampravṛtte saṃmohāya suradviṣām /
buddho nāmnā jinasutaḥ kīkaṭeṣu bhaviṣyati'; iti /
atastaduktaṃ mokṣasvarūpaṃ heyameveti /


*12,156*

evaṃ sāmānyato dūṣitaṃ bauddhamataṃ viśeṣato nirākartuṃ tadbhedānāha- caturiti //

catuṣprakāraṃ taccoktaṃ ... // MAnuv_4,2.32a //

NYĀYASUDHĀ:
vyākhyātṛmatibhedāditi bhāvaḥ /
kathamityata āha- śūnyamiti //

... śūnyaṃ vijñānamekalam /
anumeyabahistattvaṃ tathā pratyakṣabāhyagam // MAnuv_4,2.32b-d //
iti ... // MAnuv_4,2.33a //



*12,156f.*

NYĀYASUDHĀ:
ekalamadvitīyaṃ śūnyameva tattvamityekaṃ matam /
ekaṃ vijñānameva tattvamityaparam /
anumeyaṃ bahistattvaṃ jñanāvyatiriktaṃ yasmiṃstattathoktam /
astyeva jñānavyatiriktamapi tattvaṃ kiṃ tu tadanumeyamiti sautrāntikamatamanyadityarthaḥ /
tathāśabdaḥ samuccayārthaḥ /
pratyakṣaṃ bāhyagaṃ yasmiṃstadvaibhāṣikamataṃ caikamityevaṃ catuṣprakāramiti /
eteṣu śūnyavādino 'titāmasāḥ /
pramitasakalavastvapalāpāt /
tato jyāyāṃso vijñānavādinaḥ /
rūpādyapalāpe 'pi vijñānamātrāṅgīkārāt /
tataḥ sautrāntikā bāhyārthābhyupagamāt /
tasya cānumeyatvābhyupagamena vaibhāṣikebhyaḥ kaṣṭāḥ /
tato vaibhāṣikāḥ /
bāhyārthamabhyupagamya tasya yathāyathaṃ pratyakṣādigamyatābhyupagamādityetajjñāpayitumanena krameṇoddeśaḥ kṛtaḥ /


*12,159*

tatra śūnyavādyuktaṃ mokṣamanuvadati- tatreti //
... tatra tu ye śūnyaṃ vadantyajñānamohitaḥ /
te mokṣaṃ tādṛśaṃ brūyurniśśaṅkaṃ māyino yathā // MAnuv_4,2.33a-d //


NYĀYASUDHĀ:
teṣu caturṣu /
ye śūnyameva tattvaṃ vadanti te māyinā yathābhūtaṃ mokṣamācakṣate tādṛśameva brūyuḥ /
iyāṃstu viśeṣaḥ /
māyino vedaḥ pramāṇamityabhimānāt"paramaṃ sāmyamupaiti'"so 'śnute sarvānkāmān'; ityādervedācchaṅkamānāstasyānyathāvyākhyānaṃ vidhāya svābhimataṃ mokṣaṃ pratipādayanti /
tamoguṇo lakṣyate /
ajñānakāraṇatvāt /
"pramādamohau tamaso bhavato 'jñānameva ca'; iti vacanāt /
tena mohitāḥ /


*12,161*

evaṃ sāmānyenoktaṃ spaṣṭamācaṣṭe- na kiñciditi //

na kiñcinamuktayavasthāyāmātmātmīyamathāpi vā // MAnuv_4,2.34ab //

NYĀYASUDHĀ:
kiñcidityasyaiva vivaraṇam /
ātmāpyathavā'tmīyamiti /
ātmeti (vi)jñānamucyate /
ātmīyamiti jñeyam /
tadubhayamapi mokṣe nāsti /


*12,162*

śūnyavādo 'pi dvividhaḥ /
ekātmavādo 'nekātmavādaśceti /
tatra prathama eva mukhyasiddhāntaḥ /
mandānāṃ tu buddhāvārohāya tu dvitīyo 'vatāritaḥ /
tadubhayasādhāraṇamuktavā viśeṣaṃ vivakṣurādāvādyamāha- ekasminniti //

ekasmin saṃsṛtermukte na kiñcidavaśiṣyate // MAnuv_4,2.34cd //

NYĀYASUDHĀ:
kiñcit cetanamacetanaṃ ca /
ekamuktau kuta etadityata āha- taditi //

tatsaṃvṛtyaiva bhedo 'yaṃ cetanācetanātmakaḥ /
dṛśyate saṃvṛterdhvaṃse nirviśeṣaiva śūnyatā // MAnuv_4,2.35 //


NYĀYASUDHĀ:
tasyaikasyaivātmanaḥ saṃvṛtyājñānenaivāyaṃ paridṛśyamānaścetanācetanātmako, bhidyata iti bhedaḥ padārthasamūho, dṛśyate /
natu paramārtho nāpyanekājñānakalpitaḥ /
atastasyaikasyaivātmanaḥ saṃvṛterdhvaṃse jāte sati śūnyataiva pāramārthikī (ava)viśiṣyata iti yuktameveti /
nirviśeṣeti śūnyasya svarūpasaṅkīrtanam /
saṃvṛterdhvaṃsa eva mokṣa iti vakṣyati /
nirviśeṣatvameva vivṛṇoti- na sattvamiti //

na sattvaṃ naiva cāsattvaṃ śūnyatattvasya vidyate /
na sukhatvaṃ na duḥkhatvaṃ na viśeṣo 'pi kaścana // MAnuv_4,2.36 //


NYĀYASUDHĀ:
sattvaṃ parasāmānyādirūpam /
asattvamabhāvapratiyogitvam /
kiṃbahunā kaścanāpi viśeṣo na vidyate /


*12,164*

nanu mokṣastāvadasanna bhavati /
sadā saṃsārāpatteḥ /
ataḥ satā mokṣeṇa saviśeṣaṃ śūnyamityata āha- nirviśeṣamiti //

nirviśeṣaṃ syayambhātaṃ nirlepamajarāmaram /
śūnyaṃ tattvamasambādhaṃ nānāsaṃvṛtivarjitam // MAnuv_4,2.37 //
aśeṣadoṣarahitaṃ manovācāmagocaram /
mokṣa ityucyate 'sadbhir ... // MAnuv_4,2.38a-c //



*12,164f.*

NYĀYASUDHĀ:
śūnyaṃ tattvamevāsadbhirmokṣa ityucyate /
natu śūnyātirikto mokṣo 'sti /
ato na tena saviśeṣatvam /
tarhi sarvadā mokṣabhāvācchūnyabhāvanādervaiyarthyamityato nirviśeṣamityādyuktam /
svayambhātamityasyaiva vivaraṇaṃ manovācāmagocaramiti /
nirlepaṃ dharmādharmarahitaṃ ajaraṃ ca tadamaraṃ ca ajarāmaram /
sambādho vastvantaropamardaḥ /

asambādhamadvitīyamiti yāvat /
doṣāḥ kāmādayaḥ /
na, kevalaṃ śūnyaṃ, mokṣaḥ kintu nānāsaṃvṛtivarjitatvādyupalakṣitam /
upalakṣaṇaniṣpattaye ca bhāvanādyupayoga iti /


*12,165*

ajñānanivṛttyādyupalakṣitaṃ śūnyameva mokṣa ityetatkuta ityata āha- nāneti //

... nānāsaṃvṛtidūṣitam // MAnuv_4,2.38 //
saṃsṛtyavasthaṃ vijñeyā ... // MAnuv_4,2.39a //


NYĀYASUDHĀ:
nānāsaṃvṛtibhirdūṣitaṃ śūnyameva saṃsārāvasthā vijñeyā yato 'tastadviparītaṃ śūnyameva mokṣa iti yuktam /


*12,165f.*

etaduktaṃ bhavati /
śūnyaṃ tattvaṃ svato nirviśeṣamekameva /
tasya paramasūkṣmasya vāṅmanasātītasya svaprakāśasyāvaraṇavikṣepādyanekaśaktimatyā mūlasaṃvṛtyā kartṛtvabhoktṛtvaśaktimadahaṅkāropādhivaśātkiñcitsthūlatā jāyate, tataḥ saddvitīyatvena saviśeṣatāyāṃ sthūlatā sampadyate /
tato manovacanagocaratve jāte vidhiniṣedhagocaratvena salepatvam /
rāgādidoṣasaṃsargaśca /
tato dehendriyāntaḥkaraṇaviṣayasambandhe sthūlataratā bhavati /
tato mamakāravato duḥkhādimattve sthūlatamattvamityevaṃ saṃvṛtyā tatkāryatvātsaṃvṛtisaṃjñakairahaṅkārādibhiśca saṃvalitaṃ śūnyameva saṃsāraḥ /
bhāvanāprakarṣādinā mūlasaṃvṛtau dhvastāyāṃ tatkāryapravāhe ca vilīne tadupalakṣitaṃ śūnyameva mokṣa iti /


*12,166*

śūnyameva cenmokṣaḥ saṃsāraśca /
tadā mokṣasaṃsāraśabdayoḥ paryāyatvamityādikamāpadyate ityetadapi codyamanenaiva parihṛtamityāśayavānāha- saṃvṛtyaiveti //

... saṃvṛtyaiva viśeṣyate /
sthitayā dhvastayā caiva saṃsṛtirmokṣa ityapi // MAnuv_4,2.39b-d //


NYĀYASUDHĀ:
yadyapi śūnyameva saṃsāro mokṣaśca /
tathāpi saṃsṛtiriti mokṣa ityapi viśiṣyata eva /
katham /
sthitayā ca dhvastayā ca saṃvṛtyaiva /
upalakṣaṇabhedādarthabhede sati na śabdaparyāyatvādikamiti bhāvaḥ /


*12,167*

evamekātmavādamupanyasyānekātmavādaṃ darśayati- keciditi //

kecit teṣvanyathā prāhuḥ ... // MAnuv_4,2.40a //

NYĀYASUDHĀ:
teṣu śūnyavādiṣu /
anyathā ekātmavādimatāt /
kathamityata āha- saṃvṛtyaiveti //


*12,168*

... saṃvṛtyaiva tvanekadhā /
avacchinnaṃ mahāśūnyaṃ nānānapudgalaśabditam // MAnuv_4,2.40b-d //


NYĀYASUDHĀ:
tuśabdenaikātmavādaṃ svābhāvikānekātmavādamupādhikṛtānekātmavādaṃ ca vyāvartayati /
saṃvṛtyā nānābhūtayā saṃvṛtyāvacchinnameva natu svabhāvataḥ /
saṃvṛtestatkṛtāvacchedānāṃ ca mithyātvānnānāpudgalaśabditamityuktaṃ bhavatīti śeṣaḥ /

tataḥ kimityata āha- yasyeti //

yasya śūnyaikarasatā jñānāt sā tvapagacchati /
sa pudgalatvanirmukto mahāśūnyatvameṣyati // MAnuv_4,2.41 //
saṃvṛtyānyastvavacchinno duḥkhānyanubhavatyalam /
ity ... // MAnuv_4,2.42a-c //


NYĀYASUDHĀ:
tatrānekeṣvātmasu yasyātmanastu śūnyaikarasatājñānācchūnyādvitīyatājñānātsā saṃvṛtirapagacchati mūlasaṃvṛtirvyāvṛttā bhavati /
anyā naśyati /
sa pudgalatvātkartṛtvādirūpānnirmukto mahāśūnyatvameṣyatīva /
yastu saṃvṛtyāvacchinna ātmā sa pudgalabhāvena duḥkhānyalaṃ paramārthabuddhayaivānubhavati /
iti prāhuriti sambandhaḥ /


*12,169*

... evaṃ māyinaścāhurekajīvatvavādinaḥ // MAnuv_4,2.42 //
bahujīvamatāśceti ... // MAnuv_4,2.43a //


NYĀYASUDHĀ:
śūnyavādyabhimatamokṣanirāsena māyāvādyabhimato 'pi nirasto bhaviṣyatītyāśayena yaduktaṃ māyino yatheti siddhāntasāmyaṃ tadupapādayati- (itye)evamiti //


ekajīvatvavādino bahujīvamatāśceti dvividhamāyinaścaivaṃ dvividhaśūnyavādivadeva mokṣasvarūpamāhuḥ /
eko jīvo yasmiṃlloke sa tathoktastasya bhāvastattvaṃ tadvadantītyekajīvatvavādinaḥ /
bahavo jīvā yasmiṃstattathoktaṃ bahujīvamataṃ yeṣāṃ te bahujīvamatāḥ /


*12,170*

nanu śūnyavādinaḥ saṃvṛtinibandhanaḥ saṃsārastannivṛttiśca mokṣa ityācakṣate /
māyāvādinastu māyāhetuko 'yaṃ saṃsārastannivṛttiśca mokṣa iti /
ato vaiṣamyamityata āha- māyeti //

... māyā teṣāṃ tu saṃvṛtiḥ // MAnuv_4,2.43b //

NYĀYASUDHĀ:
yā śūnyavādyabhyupagatā saṃvṛtiḥ saiva teṣāṃ māyināṃ māyā /
anādyanirvācyatvalakṣaṇasya āvaraṇavikṣepādeḥ kāryasya caikatvāditi bhāvaḥ /
śūnyavādinaḥ śūnyaṃ tattvamāhurmāyāvādinastu brahma /
ato 'sti vaiṣamyamityata āha- nirviśeṣatveti //

nirviśeṣatvavācaiva śūnyaṃ brahmaiva no bhidā // MAnuv_4,2.43cd //

NYĀYASUDHĀ:
śūnyaṃ brahmeti caitayorbhidā no vidyate /
kutaḥ nirviśeṣatvasya vācaiva dvābhyāṃ dvayornirviśeṣatvenoktatvāt /
vaidharmyaṃ khalu vastuno bhedakam /
taccātra nāstīti dvayorapi sammatam /
ataḥ śabdabhedamātraṃ na vastubheda iti /


*12,171*

atha matam /
satyaṃ jñānamanantaṃ brahma vijñānamānandaṃ brahmaiveti śrutyaiva satyādilakṣaṇaṃ brahma sarvato vyāvartitaṃ tatkathaṃ śūnyaṃ brahmeti no bhidetyucyate iti /
satyam /
sadādilakṣaṇairbrahma śrutyā sarvato vyāvartitamiti /
tattu māyāvādimate nopapadyata ityāśayavānāha- saditi //

saccitsukhādikaṃ caiva kiṃ kuto 'khaṇḍavādinaḥ // MAnuv_4,2.44ab //

NYĀYASUDHĀ:
sadādikaṃ ca kimeva na kimapītyarthaḥ /
tathāhi /
sadādikaṃ kiṃ brahmasvarūpamutānyat /
ādye na lakṣyalakṣaṇabhāvaḥ /
anekapadavaiyarthyaṃ ca /
na dvitīyaḥ /
akhaṇḍavāditvāt /
yathā bhavatāṃ satyatvādikaṃ brahmasvarūpamapi tallakṣaṇaṃ tathā mamāpi kiṃ na syāditi cenna /
asmābhiḥ viśeṣaśaktayā tannirvāhāṅgīkārāt /
pareṇa tu kuto nirvāhyametat /
mayāpi viśeṣo 'ṅgīkriyata iti cet /
na /
akhaṇḍavāditvāt /


*12,172*

yadyapi satyādipadapratipādyavastuni na bhedaḥ /
tathāpi vyāvartyānāmasattvādīnāmastyeva atastadvayāvṛttiprayojanāni tadvācīni vānekāni padāni brahmaṇi vartanta ityabhyupagamātkathamasmanmate śrutyarthānirvāha ityata āha- vyāvartyeti //

vyāvartyamātrabhedastu vidyate śūnyavādinaḥ // MAnuv_4,2.44cd //

NYĀYASUDHĀ:
vyāvartyamātrabhedastvityekadeśotkīrtanena sakalamapyuktamupalakṣayati /
eṣā prakriyā samastā śūnyavādino 'pi mate 'styevāto naitayāpi brahmaśūnyayorbhedo vaktuṃ śakyate /
śūnyavādino 'pi vidyata iti kimāpādanenocyate /
netyāha- anṛtāderiti //

anṛtāderapohaṃ tu svayameva hi manyate // MAnuv_4,2.45ab //

NYĀYASUDHĀ:
satyādipadārthatvena śūnyaviśeṣaṇatvena ceti śeṣaḥ /
manyate śūnyavādī /
apohapadārthavādino bauddhā iti prasiddhameveti hiśabdenāha /
"jāḍyasaṃvṛviduḥkhāntapūrvadoṣavirodhi yad'; iti prasiddhaṃ ca /

āstāṃ tāvadbrahmaśūnyayorviśeṣapratipādanaṃ nirviśeṣayoḥ /
viśeṣo 'stīti pratijñaiva tāvadeṣā nāṅgaṃ dhatte /
vyāhatatvāditi bhāvenāha- nirviśeṣatvata iti //

nirviśeṣatvato naiva viśeṣo brahmaśūnyayoḥ // MAnuv_4,2.45cd //

NYĀYASUDHĀ:
naiva pratijñātuṃ śakyata iti śeṣaḥ /


*12,173*

nanu māyāvādinā vedasya prāmāṇyaṃ svataḥ prāmāṇyaṃ nityatvaṃ cāṅgīkṛtya vedavākyanirvāho 'yaṃ kṛtaḥ /
śūnyavādī tu vedaprāmāṇyameva nāṅgīkurute /
tatkathamuktaṃ vyāvartyamātreti /
tatrāha- prāmāṇyādīti //

prāmāṇyādi ca vedasya phalataḥ samameva hi // MAnuv_4,2.46ab //

NYĀYASUDHĀ:
śabdamātreṇa viṣamam /
arthastu dvayorapi sama eva /
tasmādvākyārthanirvāho 'pi sama ityuktamupapannam /
vedavākyapuraskārastu māyāvādināṃ chadmamātraṃ prameyaṃ tu samānameveti bhāvaḥ /
kathaṃ phalataḥ samānamityata āha- atattvāvedakamiti //

atattvāvedakaṃ yasmāt pramāṇaṃ tena kathyate // MAnuv_4,2.46cd //

NYĀYASUDHĀ:
veda iti vartate /
sarvamapi pramāṇamiti vā /
tena māyāvādinā /
kathyate avidyāvadviṣayāṇi pratyakṣādīni pramāṇāni śāstrāṇi cetyādāviti śeṣaḥ /
atattvāvedakatve 'ṅgīkṛte 'pi kutaḥ samamityata āha- atattvāvedakatvamiti //


*12,174*

atattvāvedakatvaṃ yadaprāmāṇyaṃ satāṃ matam // MAnuv_4,2.46ef //

NYĀYASUDHĀ:
yat yasmāt satāṃ viduṣām /
nānāvidhāni lakṣaṇāni praṇayanto 'pi parīkṣakā atattvāvedakavyāvṛttaye prayatanta eva /
anubhūtiḥ pramāṇamiti vadatāpyatattvāvedakābhāvābhimānenaiva na prayatnaḥ kṛtaḥ /
na punaratattvāvedakasyāpi prāmāṇyābhiprāyeṇa /
ato māyāvādinābhyupagataṃ vedaprāmāṇyaṃ nāmāprāmāṇyameva /
prāmāṇyābhāve ca tatsvatastvaṃ dūrotsāritam /
nityatvavyutpādanaṃ ca vyarthameveti /


*12,176*

nanvatattvāvedakatve 'pi yasya viṣayo brahmajñānātprāgeva bādhyate tadapramāṇam /
yasya tu viṣayo brahmajñānenaiva bādhyastadatattvāvedakaṃ pramāṇamiti vibhāgaḥ /
vedaviṣayastu brahmajñānenaiva bādhyate /
atastasya prāmāṇyamityāśayenāśaṅkate- dīrgheti //

dīrghabhrāntikarī cet syādatattvāvedakapramā // MAnuv_4,2.47ab //


*12,177*

NYĀYASUDHĀ:
yā dīrghabhrāntikarī sātattvāvedakaprameti yadi mataṃ syādityarthaḥ /
kimidaṃ lokavṛttamanusṛtyocyate /
kiṃ vā svasaṅketamātreṇa /
ādye doṣamāha- rajjviti //

rajjusarpādivijñānādapyādhikyādamānatā /
syādāgamasyānivartyamahāmohapradatvataḥ // MAnuv_4,2.47c-f //


NYĀYASUDHĀ:
āgamasya vedasya /
kutaḥ /
alpena kālenānivartyatvādyo mahānmohastatpradatvataḥ /
aprāmāṇye viśeṣābhāve 'pi taddhetukānarthātiśayābhiprāyeṇādhikyādityuktamiti bhāvaḥ /
dvitīye atiprasaṅgamāha- taleti //

talanailyādivijñānamākāśe mānatāṃvrajet // MAnuv_4,2.48ab //

NYĀYASUDHĀ:
talamindranīlaṃ tasya nailyamiva nailyaṃ talanailyam /
ādipadārthaṃ svayameva bhāṣyakṛdvivṛṇoti- chatreti //

chatrākāratvavijñānaṃcandraprādeśatāmatiḥ // MAnuv_4,2.48cd //

NYĀYASUDHĀ:
ākāśa iti vartate /
mānatāṃ vrajediti sarvatra sambaddhayate /
alpakālānivartyabhrāntihetoḥ prāmāṇyasaṅketaṃ kurvatā eteṣāmapi prāmāṇyasaṅketaḥ karaṇīyo 'viśeṣāt /
brahmajñānanivartyaviṣayatvamāśrityāyaṃ saṅketaḥ kriyate na tvalpakālānivartyabhrāntihetutvamiti cet /
(na) brahmajñānanivartyaviṣatvoktayāpyasyaivārthasya māyāvādinā vivakṣitatvāt /
anyathā"na khalu nāga iti naga iti vā padātkuñjaraṃ giriṃ vā pratipadyamānā bhavanti bhrāntā'; iti varṇadairghyādijñānaṃ kathamudāharet /


*12,179*

kiṃ caivaṃvidhaṃ vedaprāmāṇyaṃ śūnyavādināpyaṅgīkṛtameveti kuto 'yaṃ viśeṣaḥ /
na sarvasyāpi vedasya māyāvādinātattvāvedakatvamucyate /
kiṃ nāma vidhipratiṣedhaviṣayasya /
advitīyaṃ tattvaṃ pratipādayatastattvamasītyādermahāvākyasya nirviśeṣaṃ saccidānandātmakaṃ tatpadārthaṃ pratipādayato"yattadadreśyamagrāhyam'"satyaṃ jñānam'; ityāderavāntaravākyasya ca tattvāvedakatvamaṅgīkriyata eva, na caivaṃ śūnyavādinā, ityataḥ kathaṃ sāmyamityataḥ śūnyavādināpyevamevāṅgīkriyate /
tattvāvedakatvaṃ hi na viṣayavisaṃvādābhāvātiriktaṃ kiñcidasti /
vākyadvayārthasya cāvisaṃvādaḥ śūnyavādināpyaṅgī(kṛta)kriyata evetyāśayavānmahāvākyārthāṅgīkāraṃ tāvaddarśayati- nirbhedatvaṃ tviti //

nirbhedatvaṃ tu śūnyasya tenāpyaṅgīkṛtaṃ sadā // MAnuv_4,2.49ab //

NYĀYASUDHĀ:
tena śūnyavādinā api, sadetyanena svayameva nāsmadāpādaneneti sūcayati /


*12,180*

avāntaravākyārthāṅgīkāro 'pi dvayoḥ samāna iti darśayannirviśeṣatvaṃ tāvadubhayasammatamityāha- sattveti //

sattvāsattvādidharmāṇāmabhāva ubhayormataḥ // MAnuv_4,2.49cd //

NYĀYASUDHĀ:
tattvasyeti śeṣaḥ /
ubhayormāyāvādiśūnyavādinormataḥ sammataḥ /
satyatvamapi
śūnyavādināṅgīkriyata ityāśayena śūnyaṃ nāmāsattasya sattvaṃ kathamityata āha- nahīti //

na hi satpratiyogitvaṃ śūnyatvaṃ tena ceṣyate // MAnuv_4,2.50ab //

NYĀYASUDHĀ:
satpratiyogitvaṃ sadvirodhitvamasattvam /
tena ca śūnyavādināpi /
nirviśeṣatvābhiprāyeṇa śūnyamityucyate nāsattvābhiprāyeṇa /
tattvamityaṅgīkārāditi bhāvaḥ /
ānandatāpi śūnyavādinā abhyupagamyata iti vaktuṃ māyāvādyabhyupagatānandatāṃ tāvadanuvadati- naceti //

na ca duḥkhavirodhitvādanyā hyānandateṣyate // MAnuv_4,2.50cd //
māyinā ... // MAnuv_4,2.51a //


NYĀYASUDHĀ:
duḥkhavirodhitvamevānandatvaṃ natu dharmarūpaṃ kimapītyarthaḥ /
hiśabdenānṛtajaḍavirodhītyāditatprasiddhiṃ sūcayati /
tataḥ kimityata āha- śūnyeti //

... śūnyapakṣe 'pi ... // MAnuv_4,2.51a //


*12,181*

NYĀYASUDHĀ:
tatsamānamiti śeṣaḥ /
"jāḍyasaṃvṛtiduḥkhāntapūrvadoṣavirodhi yad'; ityāditadvacanāt /
jñānatvāṅgīkāraṃ darśayati- jñānamiti //

... jñānaṃ jāḍyavirodhi ca // MAnuv_4,2.51b //

NYĀYASUDHĀ:
jñānaṃ ca jāḍyavirodhisvarūpamevocyate māyinā /
tacchūnyavādino 'pi samānamityarthaḥ /

syādetat /
māyāvādinā brahmaṇo nirviśeṣatvādikamaṅgīkriyate śūnyavādinā tu śūnyasya /
tatkathaṃ sāmyamityato maivam /
brahmaśūnyayorbhedābhāvasyoktatvādityāha- dharmā iti //

dharmāḥ ke 'pi na santyeva ko viśeṣastatastayoḥ // MAnuv_4,2.51cd //

NYĀYASUDHĀ:
tato vyāvartakābhāvāttayorbrahmaśūnyayoḥ ko viśeṣaḥ kiṃkṛto bhedaḥ syāt /
nanūktavidhamadvaitatattvaṃ sūtrakārasya siddhānta eva /
tatkathaṃ dūṣaṇāya tadanuvādaḥ kriyata ityata āha- etādṛśānāmiti //

etādṛśānāṃ pakṣāṇāṃ dūṣaṇaṃ prabhurā kṛtam /
svapakṣasādanenaiva ... // MAnuv_4,2.52a-c //



*12,182*

NYĀYASUDHĀ:
śūnyapakṣasadṛśapakṣāṇām /
katham /
tadviruddhasya svapakṣasya sādhanenaivārthāt /
etaduktaṃ bhavati /
nādvaitaṃ sūtrakārasya siddhāntaḥ /
tena tasya dūṣitatvāt /
pṛthagupadeśādityādinā tadviruddhātharsya sādhitatvāt /
nahi tasya duṣyatāmananusandadhattadviruddhaṃ sādhayatīti sambhavatīti /

na kevalamarthāddūṣaṇaṃ kṛtaṃ kintu"nābhāva upalabdheḥ'; ityādyuktito 'pītyāha- nābhāva iti //

... nābhāva iti coktitaḥ // MAnuv_4,2.52d //

NYĀYASUDHĀ:
evaṃ saprabhedaṃ śūnyavādyabhimataṃ mokṣamanūdya sādhāraṇadoṣeṇa tāvaddūṣayan yaḥ śūnyavādinā"pradīpasyeva nirvāṇaṃ vimokṣastasya tāyina (bhāvinaḥ)'; ityātmavināśo mokṣa uktastaṃ dūṣayati- ātmeti //

ātmābhāve pumarthaḥ ka ... // MAnuv_4,2.53a //

NYĀYASUDHĀ:
mokṣa iti vakṣyamāṇaṃ siṃhāvalokananyāyenehā(nenehā)pi sambaddhayate /
ātmano 'bhāve vināśe sati mokṣaḥ kaḥ kiṃsambandhī pumarthaḥ /
etaduktaṃ bhavati /
ātmavināśalakṣaṇo mokṣaḥ kimātmanaḥ phalamutānātmanaḥ /
nādyaḥ /
tasyābhāvāt /
nahi phalino 'bhāve phalamupapadyate /
dharmādiṣu tathā darśanāt /
na dvitīyaḥ /
ātmanāśe 'nātmano 'pyabhāvāt /
bhāve 'pyapuruṣārthatvaprasaṅgāt /
anātmanastenopakārābhāvācceti /

nanvātmana evāyam /
dharmādivadabhyudayatvābhāvādasamānakālatāpyupapadyata ityata āha- ātmeti //
mokṣaḥ kaḥ pumarthaḥ pumartho na bhavedityarthaḥ /

tatra hetumāha- iṣyasyeti //


*12,183*

... iṣṭasyātmāvadhiryataḥ // MAnuv_4,2.53b //

NYĀYASUDHĀ:
iṣyotkarṣaparamparāyāḥ paryanto yataḥ sarvamātmārthatayeṣyam /
ātmā tvananyārthatayā /
iṣyamātrasya vittādervināśaṃ puruṣo nārthayate, kimateṣyatamasyātmanaḥ /


*12,185*

yadvā'tmābhāve sati mokṣaḥ kaḥ pumarthaḥ kimiṣyāvāptirūpo 'thāniṣyanivṛttirūpa ityarthaḥ /
nādyaḥ /
tatra hetuḥ- iṣyasyeti //
sarvasyāpyātmetarasyeṣyasyātmāvadhirāśrayo yataḥ /
ātmārthaṃ hi sarvamiṣyam /
sa cenna syāttadā kasyāyaṃ puruṣārthaḥ syādityarthaḥ /
na dvitīyaḥ /
tatra hetuḥ- iṣyasyeti //
aniṣyanivṛttirapi puruṣārtho bhavantī tadā syādyadīṣyaṃ na vihanyāt /
tadvidhāte 'pi vā yadi mahato 'niṣyasya vighātinī syāt /
tathā loke darśanāt /
nahi kaścinmahadiṣyaṃ vināśya alpāniṣyanivṛttiṃ kurvāṇaḥ prekṣāvānupalabhyate /
ātmā ca sarvato 'pīṣyatamaḥ /
tadvighātena bhavantyaniṣyanivṛttiḥ kathaṃ puruṣārtho bhavet /
rogādipīḍitā udbandhādinā'tmavināśaṃ kurvanto dṛśyanta iti cenna /
rogādyāyatanadehaparityāgenātmānaṃ nirduḥkhīkartumeva teṣāṃ pravṛtteḥ /
nirduḥkho bhūyāsamiti hi sarvasyāśīḥ /
natu na bhūyāsamiti /
dehātmavivekajñānavidhurāstvātmanāśāyaiva prayatanta iti cenna /
teṣāmaprekṣāvattvenātrānudāhāryatvāt /
upapāditaṃ caitat /
yatpaśavo 'pi dehātmavivekajñānavanta iti /


*12,186f.*

nanu duḥkhātyantanivṛttistāvadavaśyameṣyavyā /
sā ca kāraṇanivṛttyaiva bhavati nānyathā /
kāraṇaṃ ca duḥkhasyātmaiva /
adharmārjanādādhāratvācca /
tatkathamātmanāśena śūnyabhāvāpattirneṣyata iti cet /
maivam /
na hyātmaiva duḥkhakāraṇam /
kintu jāgara eva bhāvātsuptāvabhāvādanvayavyatirekābhyāṃ śarīrendriyaviṣayavedanādikamapi /
tato jñānabhogābhyāṃ karmaṇi kṣīṇe nirbījasya dehāderanutpāde sāmagrīvaikalyena duḥkhānutpādasya sambhavātkimātmanāśakalpanayā /
kuto vinigamanamiti cet /
sarvasyāpyātmārthatvāt /
ātmanaścātyantābhyarhitatvāditi brūmaḥ /
viprakṛṣṭavyayena hi sādhyāsiddhau sannikṛṣṭavyayaṃ prekṣāvantaḥ kurvanti /
tasmāt"ātmārthe pṛthivīṃ tyajet'; iti nyāyena duḥkhaṃ jihāsatā'tmāvadhikasyaiva kāraṇasya mokṣa eṣyavyo na tvātmano 'pīti yuktamutpaśyāmaḥ /
tadetatsūcayanvipakṣe bādhakamāha- yadīti //


*12,187*

yadi nātmāvadhirmokṣo mokṣaḥ syād ghaṭaśūnyatā // MAnuv_4,2.53cd //

NYĀYASUDHĀ:
yadyasmādabhimataprakāreṇātmāvadhirmokṣo na bhavet /
ātmavyatiriktānāṃ duḥkhakāraṇānāṃ dehādīnāmeva nivṛttirātmanastu svarūpeṇāvasthānamiti pakṣo yadi na syādityarthaḥ /
ātmano 'pi śūnyatāpattiryadi syāditi yāvat /
tadā ghaṭaśūnyatāpi devadattasya mokṣaḥ syāt /
tathāca sādhanānuṣṭhānavaiyarthyam /
ghaṭaśūnyatāyāḥ pārivrājyādikāraṇānapekṣatvāt /

*12,188*

nanu kuto 'yaṃ prasaṅgo 'viśeṣāditi cenna /
ātmaśūnyatā ghaṭaśūnyateti bhavadbhireva viśeṣasyoktatvādityata āha- kalpitatvāditi //

kalpitatvād viśeṣāṇāṃ ... // MAnuv_4,2.53e //

NYĀYASUDHĀ:
na khalvatra śūnyatāśabdenābhāvo 'bhidhīyate /
"bhāvārthapratiyogitvaṃ bhāvatvaṃ vā na tattvataḥ /
yasya"ityabhidhānāt kintu (vi) naṣṭa ātmā ghaṭaśca /
tau cāprāmāṇikau /
naca tathāvidhayorviśeṣāḥ prāmāṇikāḥ sambhavanti /
nahi turagṛṅgaṃ śaśṛṅgaṃ ca vyāvartakadharmavatī iti sambhavataḥ /
tasmādātmaśūnyatā ghaṭaśūnyateti vyavahartṛbhiḥ kevalaṃ vyavahārārthaṃ viśeṣāḥ kalpitā ityaṅgīkāryam /
tathāca nāviśeṣo 'siddha iti /

dūṣaṇātideśārthaṃ prāṅmatasāmyamupapāditam /
ataḥ śūnyavādināṃ dūṣaṇaṃ māyāvādināmatidiśati- māyino 'pīti //

... māyino 'pi samaṃ hi tat // MAnuv_4,2.53f //

NYĀYASUDHĀ:
tadityātmabhāva ityādinoktaṃ samastaṃ parāmṛśati /


*12,190*

syādetat /
nātmanāśo māyāvādinocyate /
yeneṣyanāśādapuruṣārthatvaṃ mokṣasya syāt /
nāpi śūnyatā'pattiḥ /
yato ghaṭaśūnyatāpi muktirbhavet /
kiṃ nāma jīvabhāvāpagamena brahmabhāvāvirbhāvaḥ /
brahma ca paramānandātmakamiti bhavatyeva tadbhāvaḥ puruṣārtha iti /

maivam /
ko 'yaṃ jīvabhāvo nāma kaśca brahmabhāvaḥ /
yadyavidyākāmakarmādibaddhatvaṃ jīvatvaṃ paramānandabhoktṛtvaṃ ca

brahmatvamityabhidhīyate tadānujñayā vartāmahe /
na caivaṃ parasya panthāḥ /
yadetatkartṛtvabhoktṛtvaśaktayupetaṃ sākāraṃ dehādivyatiriktaṃ rūpamahamiti sākṣisiddhaṃ tadapagamasya pareṇeṣṭatvāt /
idameva ca rūpaṃ parameṣyamanubhūyata iti kathaṃ noktadoṣaḥ /
ānandarūpatopapādanāya pareṇāpyasyaivarūpasya paramapremāspadatāyā upapāditatvāt /
na hyetasmādrūpādviviktaṃ kimapi nirākāraṃ rūpamanusandhāya mā na bhūvaṃ bhūyāsamiti loka āśāste /
cakṣuṣī nimīlya tatheti vadatastu kaḥ pratimallaḥ /
saṃvalitarūpe tadapyastītyata iyamāśīriti cāsat /
tasya sarvathāpyabuddhisthatvāt /
āśāsanaṃ ca sākārameva /
nirākārasya tadanupapatteḥ /
nacānyasyānyasminnirupādhikaḥ premā sambhavatītīdameveṣyatamam /
evaṃ tarhi dehādisahitatvasyāpīṣṭatvāttannāśena bhavatāmapi mokṣasyāpuruṣārthatvaṃ syāditi cenna /
parameṣyalābhahetoralpeṣṭanāśasyāpi puruṣārthatvena loke dṛṣṭatvāt /

brahmabhāvaśca na śūnyabhāvādbhidyata ityupapāditam /
ānandarūpatā ca vāṅmātramityuktameva /

kiṃ cānandatvamapi na puruṣārthaḥ /
nahi kaścidānando bhūyāsamityāśāste /
kintu tamanubhūyāsamiti /
nacānubhāvyatvaṃ pareṇeṣyate /
anubhavituranyasyābhāvāt /
svasminkarmakartṛbhāvānabhyupagamāt /


*12,191*

api cānandatvaṃ prāk siddhamiti na puruṣeṇārthanīyam /
prāgavidyāvṛtaṃ na prakāśate paścādavidyāvaraṇāpagame prakāśate 'to naivamiti cenna /
prāgapi svarūpasya svayaṃprakāśamānatābhyupagamāt /
tanmātrasya cānandasyāprakāśānupapatteḥ /
prakāśamāno 'pyānando na viśadaḥ prakāśata iti cenna /
nirviśeṣatvāt /
vaiśadyāvaiśadyayośca viśeṣanibandhanatvāt /
yaddhi saha viśeṣaiḥ prakāśate tadviśadamucyate /
yattu sādhāraṇadharmaiḥ saha tadaviśadamiti /
avidyāvaraṇāpagame prakāśata iti ca ko 'rthaḥ /
kiṃ pratīyata iti uta pratyetīti /
nobhāvapi /
anaṅgīkārāt /
pradīpaḥ prakāśata iti ko 'thar iti cet /
bhāsvararūpavānvartata iti na kiñcidetat /
tadidaṃ sūcitaṃ hiśabdena /


*12,195*

nanu nirviśeṣāṃ śūnyatāṃ mokṣamācakṣmahe /
talpratyayo 'pi hi vyavahārārthameva upādīyate natu kamapi dharmaṃ pratipādayati /
ghaṭaśūnyatā tu saviśeṣā ghaṭena viśeṣitatvāt /
tatkathamatiprasaṅga iti cenna /
vivakṣitāyā api śūnyatāyā evamevātmaśūnyatetyātnā viśeṣitatvena saviśeṣatvadarśanādamokṣatvaprasaṅgāt /
athaivamātmaśūnyatāyā viśeṣe dṛśyamāne 'pi kenacidabhisandhinā nirviśeṣatocyate tatrāha- dṛśyamāna iti //

dṛśyamāne viśeṣe 'pi yadi cedaviśeṣatā /
ghaṭābhāvo 'viśeṣaḥ syāt pāścātyaścedanāgataḥ // MAnuv_4,2.54 //



*12,195f.*

NYĀYASUDHĀ:
mokṣatvenābhimatasya śūnyabhāvasyeti śeṣaḥ /
cecchabdaḥ syādityarthe /
bhāvaśabdaḥ kartṛsādhanaḥ /
evaṃ tarhi ghaṭaśūnyatāpi tenaivābhisandhinā nirviśeṣā syādityatiprasaṅgatādavasthyamiti /
pūrvapakṣiṇo 'bhisandhimudghāṭayati- pāścātyaścediti //
ātmaśūnyabhāvaḥ /
pāścātyo viśeṣarahita iti cedityarthaḥ /
pāścātyatvaṃ cātra vyavahārāpekṣayā /


*12,196*

tataścaitaduktaṃ bhavati /
idānīṃ nirūpaṇasamaye vyavahārārthaṃ kalpitenaiva viśeṣeṇātmaśūnyabhāvaḥ saviśeṣa ivābhāti /
akriyamāṇe tu nirūpaṇe svarūpeṇa nirviśeṣa eveti /
siddhāntino 'bhisandhimudghāṭati- ātmagata iti //
evaṃ tarhi ghaṭaśūnyabhāvo 'pi nirūpaṇa eva saviśeṣo dṛśyate /
nirūpaṇamanāgato 'prāptastu nirviśeṣa evetyasmābhirapi śakyate vaktumityarthaḥ /


*12,197f.*

kiñcoktarūpe śūnyavādimayāvādibhyāmutprekṣite mokṣe na kiñcitpramāṇamasti /
tathāhi /
na tāvadatra pratyakṣaṃ pramāṇam /
pratyakṣāviṣayatvādasyātharsya /
nāpyāgamaḥ /
vedādyāgamasya śūnyavādinā pramāṇatvenānabhyupagamāt /
tadīyāgamasyāsmābhiranaṅgīkṛtatvāt /
māyāvādinaṃ prati tu vakṣyāmaḥ /
tasmādātmaśūnyatā puruṣārtho duḥkhanivṛttyupayogitvāccharīrādiśūnyatāvadityanumānameva vaktavyam /
yathoktam /
"na tairvinā duḥkhaheturātmā cette 'pi tādṛśāḥ /
nirdeṣaṃ dvayamapyevaṃ vairāgyaṃ ca dvayostataḥ'; iti /
tadidaṃ satpratipakṣatayā nānumānamityāha- na mokṣa iti //


*12,198*

na mokṣo vimato yasmādadeho ghaṭaśūnyatā /
yathetyukte vadet kiṃ sa yo 'numāmātramānakaḥ // MAnuv_4,2.55 //


NYĀYASUDHĀ:
vimataḥ śūnyabhāvo brahmabhāvo vā na mokṣa iti pratijñā /
yasmādadeha iti hetuḥ adehatvāditi /
ghaṭaśūnyatā yatheti dṛṣṭāntaḥ /
yo 'numāmātramānakaḥ sa ityukte kiṃ vadedityanenoktavidhayā pramāṇāntarābhāvaṃ tata eva svānumānasyābādhitaviṣayatvaṃ ca sūcayati /

na ca māyī vadet tatra ... // MAnuv_4,2.56a //


*12,200*

NYĀYASUDHĀ:
atrānumānaviṣaye śrutimālambya dūṣaṇaṃ na vadet /
tathātra svābhimate mokṣe śrutiṃ pramāṇaṃ naiva vadedityarthaḥ /
kuta ityata āha- pūrveti //

... pūrvoktenaiva vartmanā /
amānatvācchrutestasya ... // MAnuv_4,2.56bc //


NYĀYASUDHĀ:
tasya māyāvādino mate śruteramānatvāt /
katham /
"prāmāṇyādi ca vedasya'; ityādinā pūrvoktenaiva vartmanā /
nanu na sarvo vedo 'tattvāvedakaḥ kintu vidhiniṣedhātmaka eva /
atathābhūtāstu vedāntāstattvāvedakā iti cenna /
sarvadharmojjhitasyāsya kiṃ śāstreṇādhigamyata ityādinā pūrvoktenaiva vartmanātra tattve śruteramānatvāt /

astu vā kathañcit śrutiḥ pramāṇam /
tathāpi nāsmadanumānasya tadbādha ityāha- na ceti //

... nacādehatvavādinī // MAnuv_4,2.56d //
śrutiḥ kācid ... // MAnuv_4,2.57a //


NYĀYASUDHĀ:
muktāviti śeṣaḥ /
tathā tadabhimatamokṣavādinītyapi grāhyam /
"aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ'; ityādiśrutisadbhāvātkathamadehatvavādinī śrutirnāstītyucyata ityata āha- adehatvamiti //

... adehatvamaprākṛtaśarīragā // MAnuv_4,2.57ab //

NYĀYASUDHĀ:
yadasyāṃ śrutāvadehatvamucyate tatprākṛtaśarīrarāhityameva /
natu sarvathāpyadehatvam /
prākṛtaśabdena jaḍamupalakṣyate /
tadrāhityaṃ ca caturthapādoditaprakāreṇa jñātavyam /
evaṃ"brahma veda brahmaiva bhavati'; ityādiśrutirāśaṅkaya

vyākhyātavyā ca /

aśarīratvaśruteḥ kuto 'rthasaṅkocaḥ kriyata ityata āha- mokṣa iti //

mokṣe bhogaṃ yato brūte jakṣan krīḍanniti śrutiḥ // MAnuv_4,2.57cd //

NYĀYASUDHĀ:
"sa tatra paryeti jakṣankrīḍanramamāṇaḥ strībhirvā yānairvā jñātibhirvājñātibhirvā'; iti śrutirmokṣe stryādibhogaṃ brūte /
na cāśarīrasyāsau sambhavatītyataḥ saṅkoca ityarthaḥ /


*12,203*

parakīyānumānasya pratipakṣāntaramāha nirduḥkhatvāditi


*12,204*

nirduḥkhatvānna tanmokṣaḥ pratipannaṃ yatheti ca /
anumādūṣaṇaṃ kiṃ syād vādinoḥ śūnyamāyinoḥ // MAnuv_4,2.58 //


NYĀYASUDHĀ:
tacchūnyatvaṃ brahmatvaṃ vā mokṣo na bhavati nirduḥkhatvāt pratipannaṃ ghaṭaśūnyatvaṃ yatheti cānumāyāḥ kiṃ dūṣaṇaṃ syānna kimapi /
śūnyaśabdena tadaṅgīkāravān lakṣyate /
śū(nyaṃ ca mā)nyaśca māyī ceti dvandvaḥ /
yadvā śūnyaṃ ca māyā ceti dvandvaḥ /
te vidyete yayoriti vrīhyādilakṣaṇa iniḥ /
tatra ca tadantavidhiriṣyate /


*12,205*

pratipakṣāntaramāha- duḥkhamiti /

duḥkhaṃ duḥkhādabhinnatvānmokṣo 'pi syādasaṃśayam // MAnuv_4,2.59ab //


*12,205f.*

NYĀYASUDHĀ:
mokṣa iti śūnyaṃ brahma cocyate /
prativādibhyāṃ tathābhyupagatatvāt /
sa mokṣo duḥkhātmā syāt duḥkhādabhinnatvāt /
duḥkhapratiyogikabheda(rahitatvā)śūnyatvātprasiddhaduḥkhavat ityarthaḥ /
śūnyabrahmaṇorduḥkhatve tadbhāvāpattirna puruṣārtha iti siddhayati /
apiśabdaḥ pratipakṣāntarasamuccayārthaḥ /
asaṃśayamiti vyāpterniścitatvamācaṣṭe /

duḥkhapratiyogikabhedābhāvaḥ kuta ityata āha- bheda iti //

bhede sadvaitataiva syād ... // MAnuv_4,2.59c //

NYĀYASUDHĀ:
duḥkhāt śūnyabrahmaṇoriti śeṣaḥ /
tathā cāpasiddhānta iti bhāvaḥ /

kiñca duḥkhāpāyasyātmanāśena vinā dehādināśenāpi sambhavādanyathāsiddhiśca anumānasya /
śarīrādiśūnyatāpi na duḥkhadhvaṃsopayogitvātpuruṣārthaḥ /
kiṃ nāmātmano nirduḥkhatāṃ prati hetutvāt /
nahi duḥkhaṃ naśyatviti kaścidāśāste /
api tarhi nirduḥkhaḥ syāmiti /

nanu śūnyabhāvo brahmabhāvo vā bhavatāṃ siddhaścedapasiddhāntaḥ, na cedāśrayāsiddhiriti cenna /
parānumāne 'pyātmaśūnyatāyā asiddhatvenāśrayāsiddheḥ /
iyāṃstu viśeṣaḥ /
yatparaprasiddhimātreṇa pratipakṣaḥ sambhavatīti /

nanu bhogaśrutiḥ saguṇamuktiviṣayāstviti cenna /
"paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyate'; ityuktavirodhāt /
nirduḥkhatvānmokṣo na bhavatīti viruddhamiti cet /
parameṣyasya ātmano nāśaḥ puruṣārtha iti kathaṃ na viruddham /

atha sato duḥkhādbhede saddvaitatā syāt /
duḥkhaṃ tu mithyeti cenna /
anubhavavirodhāderuktatvāt /
bahujīvavādinaṃ prati nāntimānumānamiti na kucodyāvakāśaḥ /


*12,207*

tadetatsarvamabhisaṅghāyopasaṃharati- ityādīti //

... ityādyamitadoṣataḥ /
heyaṃ māyāmatenaiva saha śūnyamataṃ budhaiḥ // MAnuv_4,2.59d-f //


NYĀYASUDHĀ:
sahaiveti sambandhaḥ /


*12,211*

vijñānavādyabhimataṃ mokṣasvarūpamapyuktadoṣeṇātidiśati- evamiti //

evaṃ vijñānavādo 'pi ... // MAnuv_4,2.60a //

NYĀYASUDHĀ:
śūnyavādimāyāvādyabhimatamokṣavadvijñānavādyabhipreto 'pi mokṣo heya ityarthaḥ /
nanu vijñānavādino vijñānaṃ tattvamāhuḥ tasyāpi kṣaṇikatvaṃ svakarmakaprakāśakatvalakṣaṇaṃ svaprakāśatvaṃ ca /
nacaivaṃ pūrvakāvityato vaiṣamyātkathamatideśa ityata āha- jñāneti //

... jñānamātraviśeṣataḥ /
tasyāpi bhaṅguratvādiviśeṣamapahāya hi /
advaitatāmataṃ sākṣāduktadoṣastato bhavet // MAnuv_4,2.60b-f //



*12,211f.*

NYĀYASUDHĀ:
jñānamātraṃ cāsau viśeṣaśca jñānamātraviśeṣaḥ /
tamiti dvitīyārthe tasiḥ /
yasmātjñānamātraviśeṣaṃ tasya jñānasya bhaṅguratvādiviśeṣamapyapahāya vijñānavādo 'pyadvaitatāmataṃ jñātavyam /
na vidyate dvaitaṃ yasya tattvasya tadadvaitaṃ tasya bhāvo 'dvaitatā /
tasyā matamadvaitatāmatam /
tataḥ kāraṇāduktadoṣo 'pi samo bhavet /


*12,212*

idamuktaṃ bhavati /
astu vijñānavādasya pūrvasmātkaścidviśeṣaḥ /
tathāpi sa prakṛtānupayogitvānnādaraṇīyaḥ /
mokṣasvarūpaṃ tu prakṛtaṃ samānam /
pratipannaṃ jīvabhāvaṃ vihāyādvitīyavijñānatvāpattirmuktiriti vijñānavādināpyaṅgīkṛtatvāt /
ato yukta evātideśa iti /
yadvā jñānamātraviśeṣaṃ tasya bhaṅguratvādiviśeṣaṃ cāpahāya vijñānavādo 'pi sākṣādadvaitatāmataṃ jñātavya ityanenedamabhipraiti /
na kaścidvijñānavādasya pūrvābhyāṃ viśeṣaḥ /
jñānamiti viśeṣasya śabdamātratvena heyatvāt /
na hi jñānatvaṃ nāma dharmo 'bhyupagamyate pareṇa /
bhaṅguratvādikaṃ tu tenaiva kalpitamityuktatvāddheyameva /
natu vastuto matabhedahetuḥ /
yathoktaṃ"tatra santatibhedaśca'; ityādi /
ato yukto 'tideśa iti /
atideśaprakārastu spaṣṭa eva /


*12,213*

anumānāntaramapi tannirāsārthamāha- kāla iti //

kālo na kevalajñānī kālatvāt pratipannavat /
etayānumayā rodhānna tādṛṅmokṣarūpatā // MAnuv_4,2.61 //



*12,213f.*

NYĀYASUDHĀ:
mokṣakālo 'dvitīyajñānavānna bhavatītyarthaḥ /
pratipannavadvartamānakālavat /
rodhādvirodhāt /
tādṛk mokṣarūpaṃ yasyātmano 'sau tādṛṅmokṣarūpastasya bhāvastattā /
jñānātiriktasya kalpitatvādvartamānakālo 'pi kevalajñānīti cenna /
muktisaṃsārayoraviśeṣāpatteḥ /
yastu viśeṣo 'ṅgīkriyate tadabhāva evānena sādhyate /


*12,214*

jñānavyatiriktaṃ kimapi nāstīti mate kālo 'pi nāstyeva /
ataḥ kimāśrayānumānapravṛttirityata āha- yadīti //

yadi kālo 'pi netyāha kadeti praśna uttaram /
kiṃ vakṣyati ... // MAnuv_4,2.62a-c //


NYĀYASUDHĀ:
āha vijñānavādī /
tadā kadā kālo neti praśne pareṇa kṛte sati kimutaramasau vakṣyati /
niradhikaraṇasyābhāvasya nirūpayitumaśakyatvātkālo netyetadapi durnirūpamāpadyetetyarthaḥ /
mokṣāvasthāyāṃ kālo netyuttaraṃ vakṣyāmītyāśaṅkyāha- yadeti //

... yadāvasthāṃ vadet sā pakṣatāṃ vrajet // MAnuv_4,2.62c //


*12,215*

NYĀYASUDHĀ:
vadetkālābhāvādhikaraṇatveneti śeṣaḥ /
tarhi sā mokṣāvasthā pūrvānumāne pakṣatāṃ vrajet /
pakṣaśabdena tadekadeśo dharmī lakṣyate /
mokṣāvasthā na kevalajñānavatīti pratijñāsyata ityarthaḥ /

evaṃ tarhi kālatvāditi hetuḥ svarūpāsiddhaḥ syādityata āha- avasthātvāditi //

avasthātvāditi hyeva hetuḥ ... // MAnuv_4,2.63ab //

NYĀYASUDHĀ:
yadāvasthā pakṣīkriyate tadāvasthātvādityeva hi heturucyate na kālatvādityato noktadoṣaḥ /

evaṃ saṃsārāvasthaiva dṛṣṭāntīkriyata iti na dṛṣṭāntadoṣo 'pīti vācyam /
prathamoktapakṣahetudṛṣṭāntānāṃ tyāge pratijñāhāniḥ syāditi cet /
maivam /
kālābhāvasyāvasthāmadhikaraṇaṃ vadatā na kiñcidātmahitamācaritam /
anumānāntaravirodhasyāparihāryatvāt /
nahi prativādinigrahamātreṇa viruddhaṃ tattvaṃ vyavatiṣṭhate /
mā hi bhūtkasmiṃścidanumāne saddūṣaṇadvayena dūṣite 'dhikatvena ca prativādini nigṛhīte tasya sadanumānatvamiti pradarśanārthamevānumānāntaramupanyastam /
vastutastu kālābhāvameva nirākurma ityāśayavānāha- sāpīti //

... sāpi kadeti ca /
pṛṣṭe kālaśca vaktavyo nākālatvaṃ tato bhavet // MAnuv_4,2.63b-d //



*12,216*

NYĀYASUDHĀ:
mokṣāvasthāṃ kālābhāvasyādhikaraṇatvena vadatā sā mokṣāvasthātrapa kadeti kenacitpṛṣṭe bhāvanāparipākottarakāla ityavasthādhikaraṇatvena kāla eva vaktavyaḥ /
nahyevaṃ kadāpi na praṣṭavyamiti niyāmakamasti /
tataḥ kālasya sarvathāparihāryatvādakālatvaṃ kālābhāvo na bhavet /
tathāca tadāśrayeṇa prathamānumānamapi pravartsyatīti /


*12,217*

nanu kālābhāvādāśrayāsiddhimādyānumānam /
yadatroktaṃ kadeti tadasat /
pratiyogyadhikaraṇameva hyabhāvasyādhikaraṇam /
naca kālasya kālo 'dhikaraṇam /
yena tadabhāvaḥ kālādhikaraṇaḥ syāt /
ataḥ kadeti praśna evānupapannaḥ /
kimuttareṇeti cet /
evaṃ tarhi kālaviśeṣamadhikaraṇatvenānupādāya kālaṃ niṣedhatā sāmānyaniṣedha eva kṛtaḥ syāt /
tataḥ kimityata āha- neti //

na kāla iti sāmānyaniṣedhe kālagapramā /
niruṇaddhi ... // MAnuv_4,2.64a-c //


NYĀYASUDHĀ:
kālo neti sāmānyato niṣedhe kriyamāṇe hi kālasya svarūpameva niṣiddhaṃ syāt /
tathā ca kālaṃ gacchati viṣayīkarotīti kālagā pramā sākṣī (niru)viruṇaddhi /
sa hi pūrvottarakoṭirahitatayā kālasadbhāvaṃ gṛhṇātīti /
na kevalamayaṃ sākṣivirodho vijñānavādinaḥ kiṃ nāma pūrvābhyāṃ saha trayāṇāṃ cetyāha- samaśceti //

... vaktavyo nākālatvaṃ tato bhavet // MAnuv_4,2.64cd //

NYĀYASUDHĀ:
uktāḥ pratyuktāḥ /


*12,218f.*

nanu kathaṃ śūnyavādimāyāvādinorayaṃ sākṣivirodhaḥ /
tābhyāṃ kālābhāvasyānabhyupagatatvāt /
yathā hi loke 'nekeṣu māyāmayān gajaturagādīnpaśyatsu yasya kāraṇaviśeṣeṇa māyāpagacchati sa eva tānna paśyati anye tu paśyantyeva /
tathā dvaitadarśanakāraṇamajñānaṃ yasyāpagataṃ sa eva tanna paśyati /
anyeṣāṃ tu kālādiprapañcadarśanamanuvatarta eveti khalu tābhyāmabhyupetamityata āha- eketi //

*12,219*

ekajīvatvapakṣe tu kālābhāvādiyaṃ pramā /
kupitā ... // MAnuv_4,2.65a-c //


NYĀYASUDHĀ:
satyamevaṃ bahujīvavādinaḥ śūnyavādino māyāvādinaśca matam /
naca tayorasmābhiḥ sākṣivirodho 'bhihitaḥ /
kiṃ tarhyekamuktireva sarvamuktiḥ ekasminmukte na kiñcidavaśiṣyata ityekajīvavādapakṣe tu muktau kālābhāvābhyupagamādiyaṃ pramā sākṣirūpā kupitā virodhinī bhavatyeva /

śūnyavādimāyāvādinau prati sākṣivirodhābhidhānamasaṅgatam /
kālābhāvābhyupagame 'pīdānīṃ tasyāprastutatvādityata āha- kālamiti //

... kālamādāya dvaitamevopapādayet // MAnuv_4,2.65cd //

NYĀYASUDHĀ:
iyaṃ prameti vartate /
ādhāya upapādya /
ayamabhisandhiḥ /
advitīyasya śūnyasya brahmaṇo vāttasthānaṃ muktiriti tāvadekajīvavādibhyāṃ tābhyāmabhidhīyate /
tatra vayaṃ brūmaḥ /
kālasadbhāvānnādvaitatvamupapadyata iti /
tatra paraḥ kālo 'pi nāstīti vadati tadā sākṣivirodho 'bhidhīyata ityetāṃ saṅgatimāśrityātideśaḥ kṛto na tvāśrayāsiddhiprasaṅgeneti /


*12,220*

vāditrayasādhāraṇamanumānāntaramāha- vimata iti //

vimataḥ prapañcavān kālaḥ kālatvāt pratipannavat /
iti cānyānumaikatvaṃ jīvasya vinivārayet // MAnuv_4,2.66 //


NYĀYASUDHĀ:
kālaḥ prapañcavānityukte siddhasādhanatā syāt /
ato vimata ityuktam /
mokṣakāla ityarthaḥ /
tasya spaṣṭīkaraṇāya kāla ityuktam /
kālābhāvasyānupadameva nirastatvānnāśrayāsiddhiḥ /
prapañco viyadādiḥ pratipanno vartamānakālaḥ /
pūrvoktamevedaṃ kutaḥ punarucyata ityāśaṅkānirāsāyoktamanyānumā ceti /
yadyapi dvayordharmyādikaṃ prayojanaṃ ca samānam /
tathāpi pūrvamadvaitaniṣedhamukhena pravṛttam /
idaṃ tu prapañcavidhimukheneti bhedaḥ /
jīvasya muktasya /


*12,221*

uktātideśenādvaitamatāntarāṇi dūṣayati- kāleti //

kālaśabdeśvaraikatvamatānyapyevameva hi /
nirākṛtāni ... // MAnuv_4,2.67a-c //


NYĀYASUDHĀ:
yadyadanuviddhaṃ pratīyate tattatrāropitam /
yathedamākāre rajatam /
kālānuviddhaṃ ca samastaṃ pratibhāti /
tasmāttatraivāropitam /
sa eva tu paramārthaḥ /
atastanmātrāvasthānaṃ muktiriti kālaikatvavādinaḥ /
evameva śabdaikatvavādino vaiyākaraṇāḥ prāhuḥ /
yathā"na so 'sti pratyayo loke yaḥ śabdānugamādṛte /
anuviddhamiva jñānaṃ sarvaṃ śabdena gamyate'; iti /
śaivaikadeśinaḥ svāgamamāśrityeśvaraikatvamāhuḥ /

kathaṃ nirākṛtānītyata āha- teṣāṃ ceti //

... teṣāṃ ca samatvāt pakṣadoṣayoḥ // MAnuv_4,2.67cd //


*12,221f.*

NYĀYASUDHĀ:
teṣāṃ śūnyavādiprabhṛtīnāṃ eteṣāṃ ca pakṣastāvatsamāna eva /
śūnyādiśabdabhedasyāprayojakatvāt /
pratipannasvarūpajīvavināśādeḥ sarvairabhyupagatatvāt /
ataḥ parameṣyanāśenāpuruṣārthatvamityādidoṣo 'pi samāna eveti /
anumānaṃ tu pratyakṣavirodhādinā duṣyameva /
tathā'gamo 'pīti sphuṭatvānnoktam /


*12,223*

vaibhāṣikasautrāntikābhimataṃ mokṣaṃ nirūpayati- jñānamiti //

jñānaṃ svarasabhaṅgayeva nityasantāmiṣyate /
bauddhābhyāmaparābhyāṃ tu ... // MAnuv_4,2.68a-c //


NYĀYASUDHĀ:
evaśabdena viṣayasambandhaṃ vyāvartayati /
iṣyate muktau /
ayamarthaḥ /
jñānamevātmā /
tacca jñānaṃ svabhāvenaiva bhaṅguram /
ata eva kṣaṇikam /
tatsantānastu nityaḥ /
tasyānādivāsanāvaśādyo viṣayoparaktasyotpādaḥ sa saṃsāraḥ bhāvanāprakarṣavaśena vasānāyāmutsannāyāṃ yo viṣayopaplavaṃ vinā śuddhasyaivādayaḥ sa mokṣaḥ ityubhayasamānam /
sautrāntikāstu saṃsāre sākāratvaṃ muktau nirākāratvaṃ ca viśeṣamāhuriti /


*12,224*

nirākaroti- tatrāpīti //

... tatrāpyuktānumā ripuḥ // MAnuv_4,2.68d //

NYĀYASUDHĀ:
vimataḥ kālo na nirviṣayaitajjñānasantatimān kālatvādidānīntakālavadityādiruktā uktasarūpā anumā ripurvirodhinītyatharḥ /


*12,225*

anumānāntaramāha- mokṣa iti //

mokṣo na śuddhavijñānasantānī kālagatvataḥ /
pratipanno yathetyetadanumānaṃ taduttaram // MAnuv_4,2.69 //


NYĀYASUDHĀ:
śuddhavijñānasantānī(ti) nirviṣayacitsantānasambandhī /
kālagatvataḥ kālasambandhitvāt /
pratipannaḥ saṃsāraḥ /
taduttaraṃ tatpakṣasya dūṣaṇam /
aprāmāṇikaścāyaṃ mokṣaḥ /
pūrvavatpratyakṣāgamayorabhāvātkevalānumānāni vācyāni /
tatrāha- anumānānīti //

anumānāni sarvāṇi pratisādhanayogataḥ /
niṣiddhānyuktabhaṅgayaiva ... // MAnuv_4,2.70a-c //


NYĀYASUDHĀ:
uktabhaṅgayaiva pratisādhanasambandhena /
śrutiviruddhatvena kālātyayāpadiṣyāni ceti bhāvenāha- śrutayaśceti //

... śrutayaścāsmaduktigāḥ // MAnuv_4,2.70d //

NYĀYASUDHĀ:
ucyata ityuktiḥ asmaduktiṃ gacchanti pratipādayantītyasmaduktigāḥ /
asmadabhimatameva mokṣasvarūpaṃ pratipādayantītyarthaḥ /
śrutiprāmāṇyaṃ tu prāgeva samarthitamiti /


*12,226*

sāṅkhayādyabhimataṃ mokṣamanuvadati- sāṅkhayeti //

sāṅkhayanaiyāyikādyāśca prāhurmokṣaṃ tu nissukham // MAnuv_4,2.71ab //

NYĀYASUDHĀ:
ādyagrahaṇena vaiśeṣikā ucyante /
yathā pūrve 'nupapannabhāṣiṇastathaite 'pīti jñāpanārthaścaśabdaḥ /
kuta evaṃ prāhurityata āha- iccheti //

icchādveṣaprayatnāderapi sarvātmanā layam // MAnuv_4,2.71cd //
tatrāhur ... // MAnuv_4,2.72a //


NYĀYASUDHĀ:
tatra muktāvicchādveṣaprayatnāderapi layamāhuḥ /
suptipralayavailakṣaṇyaṃ darśayituṃ sarvātmanetyuktam /
nivṛttajātīyasya tasminnevātmani punaranutpādaḥ sarvātmanā layaḥ /
ādipadena buddhiduḥkhadharmādharmāṇāṃ śarīrendriyāṇāṃ ca grahaṇam /


*12,229*

tataścāyamāśayaḥ /
na tāvanmuktasya sukhamanādītyupapadyate /
saṃsāre 'pi tatpratibhāsaprasaṅgāt pratibhāsata eveti cenna /
pratibhāsamānasyānāditāyāṃ sādhanopādānavaiyarthyāpatteḥ /

avyaktatvātsaṃsāre na pratibhāsate vyaktatvāttu muktau pratibhāsata iti cenna /
avyaktirhi pratibhāsābhāvo vyaktiśca pratibhāsaḥ /
tataścāpratibhāsānna pratibhāsate pratibhāsanācca pratibhāsata ityuktaṃ syāt /
kiñca pratītikāraṇāntaḥkaraṇasadbhāve saṃsāre na pratīyate /
muktau tu tadapagame pratīyata iti subhāṣitam /
āvṛtatvānna pratīyata iti cenna /
mūrtatvābhāvenāvaraṇānupapatteḥ /
tadanirūpaṇācca /
sukhamiva tatpratītirapyanādiścetkimāvaraṇakṛtyam /
viṣayaviṣayibhāvaḥ pratibadhyata iti cenna /
nirviṣayāyāḥ pratīteranupapatteḥ /
sukhatatpratītyoranāditāyāṃ pramitāyāmeva caiṣā kalpanā yuktā /
naca tatra pramāṇaṃ paśyāmaḥ /
tataḥ sukhasya tatpratīteśca muktāvutpattireva vaktavyā /
sāpi na sambhavati /
kāraṇābhāvāt /
śarīre sati tadāśrayendriyasadbhāvaḥ, tairarthālocanaṃ, tataḥ pūrvānubhūtasārūpyeṇeṣyāniṣyasādhanatvānumānaṃ, tasmādicchādveṣau, tābhyāṃ prayatnaḥ, tataśceṣyasādhanopādānaṃ, aniṣyasādhanahānaṃ ca, tataḥ sukhotpādaḥ, tadanantaraṃ tatpratītirityeva dṛṣṭakāraṇakramaḥ /

adṛṣṭaṃ ca sarvatra vijayate /
na caiṣa kāraṇapravāho muktāvasti /
tatsadbhāve duḥkhasyāpi prasaṅgena muktatvavyāghātāt /

tasmātsukharahita eva mokṣaḥ /


*12,232*

kathamayaṃ puruṣārtha iti cet śarīraṃ ṣaḍindriyāṇi ṣaḍviṣayāḥ ṣaḍbuddhayaḥ sukhaṃ duḥkhaṃ cetyekaviṃśatibhedaduḥkhātyantanivṛttitvāditi brūmaḥ /
duḥkhanivṛttiḥ puruṣārtha eva na bhavati /
tadīyapuruṣārthatvasya sopādhikatvāt /
sukhaṃ duḥkhābhāve satyeva bhavatīti sukhārthaṃ duḥkhābhāvo mṛgyate na tu sa eva puruṣasya samīhita iti cet (na) /
viparyayasyāpi sadbhāvāt /
bhojanādisukhe satyeva bubhukṣādiduḥkhaṃ nivartata iti duḥkhanivṛttyarthameva bhojanādisukhaṃ mṛgyate na punastadeva puruṣasya samīhitamiti kalpyate /
kvacidduḥkhanivṛttyabhāve 'pi sukhasyeṣyamāṇatvāditi cenna /
duḥkhanivṛttirapi kvacitsukhābhāve 'pīṣyamāṇatvāt /
duḥkhanivṛttau satyāṃ sukhameva bhaviṣyatītyabhisandhistāvadastīti cet /
sukhāvasthāyāṃ niyato duḥkhaviraho bhavatītyabhisandhestatrāpi sadbhāvāt /
tasmādyadyapi duḥkhābhāve sukhaṃ sukhe ca duḥkhābhāvo niyataḥ /
tathāpi parasparaṃ nirapekṣameva puruṣārthatvamanayoḥ /
icchāyā asaṅkīṇarviṣayatvāditi /


*12,236f.*

bhavati duḥkhahāniḥ puruṣārthaḥ kiṃ tvanubhūyamānatayā /
nahi viṣādijanyamohāvasthāyāṃ duḥkhanivṛttiriti tatra prekṣāvantaḥ pravartante /
tasmānmokṣe duḥkhahānerananubhūyamānatvānna puruṣārthatvamiti cenna /
putrādiviyogajanyaduḥkhahānimicchatāṃ keṣāñcidviṣaśastrodbandhanādāvapi pravṛttidarśanāt /
prekṣāvanto naivaṃ kurvantīti cenna /
puruṣārthatvāvirodhāt /
nahi paradāreṣu śāstraniṣedhāṅkuśavāritaḥ prekṣāvanto nābhivartanta iti na tatra kāmaḥ puruṣārthaḥ /
api tvalpīyaḥ sukhaṃ mahīyānanartha iti nivṛttiḥ /
tathā viṣādāvapi pravṛttasya śāstre garhitatvādalpīyānanartho nivartate mahīyānpravartata iti na te pravartante /
iyameva hi prekṣā yatpuruṣārthe 'pi śāstralokavirodhaparāmarśaḥ /
svarūpeṇeṣyamāṇatāmātranibandhanatvātpuruṣārthatāyāḥ /
ata eva yatra lokaśāstrāvirodhastatra vyādhyādiparipīḍitāḥ prayagavāripātānaśanādināpi dehaṃ tyajantaḥ prekṣāvanto 'pi dṛśyante /

*12,237*

na kvacidduḥkhanivṛttimanubhaviṣyāmīti tatsādhane pravartante /
api tu duḥkhaṃ hāsyāmīti /
api ca duḥkhanivṛtteranubhūyamānatāmātraṃ vivakṣitaṃ, duḥkhanivṛttisattāpi vā /
ādyeścettuṣyatu durjanaḥ carame janmanyanubhūyata eva /
samādhibhāvā(vadhiva)dātyantikī duḥkhanivṛttirapyanāgatāvartamānāpyaciramanubhūyata eva /
dvitīye tu prasaktakaṇṭakādihetukaduḥkhanivṛtterapuruṣārthatvaprasaṅgaḥ /
sarvadānanubhūyamānatvāt /
tathātve vā viṣayāntarasañcārābhāvaprasaṅgaḥ /
nivṛtteḥ sarvadā tādavasthyāt /

tasmātsukharahito mokṣaḥ puruṣārtha iti /


*12,264*

nirākaroti- naitaditi //

... naitadapyatra śobhanaṃ ... // MAnuv_4,2.72ab //

NYĀYASUDHĀ:
atra muktau /
etat sukharāhityamatamapi na śobhanam /
kuta ityata āha- śrūyata iti //

... śrutayo yataḥ /
mahānandaṃ ca bhogaṃ ca niyamena vadanti hi // MAnuv_4,2.72b-d //


NYĀYASUDHĀ:
atreti vartate /
bhogam tadanubhavam /
niyamena avigānena /
iti śrutīnāṃ prasiddhatāmācaṣṭe /
tāścodāhariṣyante /


*12,265*

nanu"aśarīraṃ vāva santaṃ na priyāpriye spṛśate'; iti muktasya duḥkhavatsukhasyāpi hāniḥ śrūyate /
tathā"na pretya saṃjñāsti'; iti jñānābhāvācca /
tatkathametadityataḥ sukhāspṛṣṭiśrutiṃ tāvadvayācaṣṭe- prākṛteti //

prākṛtapriyahānistu priyāspṛṣṭiritīryate // MAnuv_4,2.73ab //

NYĀYASUDHĀ:
asyāṃ śrutau prākṛtaṃ yadantaḥkaraṇapariṇatirūpaṃ priyaṃ taddhānireva priyāspṛṣṭiritiśabdena pratipādyate /
natu sarvathā sukhābhāvaḥ /


*12,266*

evaṃ tarhyapriyāspṛṣṭirapyevaṃ vibhāgena vyākhyātavyā /
viśeṣābhāvāt /
tathāca mokṣe duḥkhasadbhāva(prāptiri)prasaktirityata āha- apriyamiti //

apriyaṃ pratikūlaṃ tadaviśeṣeṇa śabditam // MAnuv_4,2.73cd //

NYĀYASUDHĀ:
yasmātsakalamapyapriyaṃ (duḥkhaṃ) pratikūlaṃ mumukṣoranapekṣitam /
tattasmādapriyamatrāviśeṣeṇa śabditam /

etaduktaṃ bhavati /
sarvātmanāniṣyanivṛttirmokṣa iti tāvadavivādaṃ sarvavādinām /
duḥkhaṃ tu yādṛśatādṛśamapyaniṣyameva /
ato na tadvibhāgena vyākhyātuṃ yuktamiti /

yadvā /
yena nyāyena priye vibhāgaḥ kriyate tadaviśeṣaścedapriye syāttadā tadapi vibhāgena vyākhyātavyaṃ bhavet /
nacaivam /
sāmastyena priyahāniraniṣyā /
aniṣyaprāptau ca mokṣasyāpuruṣāthartvaṃ syādityato hi priye vibhāgaḥ kalpyate /
tathāca vakṣyāmaḥ /
naca sāmastyena duḥkhahāniraniṣyā /
sarvasyāpi duḥkhasyāniṣṭatvena taddhāneriṣṭatvāt /
tarhi sarvasyāpi sukhasyeṣṭatvāt prākṛtasukhahānirapi nāṅgīkaraṇīyeti cenna /
tasya duḥkhānuṣaktatvena viṣasampṛktamadhuvadaniṣyapakṣanikṣepāditi bhāvaḥ /


*12,267*

itaśca nāpriyaṃ prākṛtatvena viśeṣaṇīyamityāha- nāstīti /

nāsti hyaprākṛtaṃ duḥkhaṃ sato jīvasya kutracit // MAnuv_4,2.74ab //

NYĀYASUDHĀ:
aprākṛte duḥkhe sati tadvayāvṛttaye prākṛtamiti viśeṣaṇīyaṃ syāt /
sato muktiyogyasya /
jīvasyāprākṛtaṃ duḥkhaṃ nāsti pramāṇābhāvāt /
ato vyarthaṃ viśeṣaṇamiti /
kutracit śrutau smṛtau coktamiti śeṣaḥ /


*12,268*

evaṃ tarhyaprākṛtasya sukhasyāpyapramitatvāttatrāpi viśeṣaṇaprakṣepeṇa vyākhyānamayuktamityata āha- priyamiti //

priyaṃ svarūpamevāsya balānandādivākyataḥ // MAnuv_4,2.74cd //

NYĀYASUDHĀ:
"balamānanda ojaśca saho jñānamanākulam /
svarūpāṇyeva jīvasya vyajyante paramādvibhoḥ'; iti śrutivākyādasya sato jīvasya priyaṃ svarūpamevetyavagamyate /
svarūpaṃ cāprakṛtam /
atastadvayavacchedāya viśeṣaprakṣepeṇa vyākhyānaṃ yujyate /
(etena) anena sukhasyotpattimattve yo doṣo 'bhihitaḥ so 'naṅgīkāraparāsto veditavyaḥ /
svarūpatvenānāditvasyoktatvāt /
yadatroktaṃ tadapyasat / āvṛtāḥ santo vyajyanta iti śrutatvāt /
āvaraṇaṃ ca māyāvidyādisamākhyātā prakṛtireva /
naca viśadaśrutisiddhe 'rthe kācidanupapattiḥ /
jñānasya svarūpatvenānāditve 'pyavidyayā viṣayaviṣayibhāvaḥ pratibadhyate /
nacoktadoṣaḥ /
ātmasvarūpādau tasyāpratibaddhatvāt /


*12,269*

uktamarthaṃ saṃkṣipyāha- heyatvāditi //

heyatvādapapriyasyaiva priyahāneraniṣṭhataḥ /
na samastapriyābhāvo mokṣe prokte tu yujyate // MAnuv_4,2.75 //


NYĀYASUDHĀ:
apriyasya duḥkhasya heyatvādevetyevaśabdena sarvatheti sūcayati /
"aśarīraṃ vāva santam'; ityasyāṃ śrutau prokte mokṣe samastapriyābhāvo na vyākhyātuṃ yujyate /
kutaḥ priyahāneraniṣṭatvataḥ /
kintu prākṛtatvaviśeṣaṇaprakṣepeṇeti tuśabdaḥ /
apriyahānaṃ tvaviśeṣeṇa vyākhyeyamityupaskartavyam /
tatra heturapriyasya sarvathā heyatvāditi /
upalakṣaṇaṃ caitat /
sato jīvasyāprākṛtaduḥkhābhāvāccetyapi draṣṭavyam /


*12,270*

nanu sajjīvasyāpyapriyaṃ svarūpabhūtamaprākṛtamasti /
tatkathametadityata āha- apriyasyeti //

apriyasya svarūpatvamasureṣveva hi śrutam // MAnuv_4,2.76ab //

NYĀYASUDHĀ:
asurāśca na mokṣayogyā iti bhāvaḥ /
tāṃ śrutimarthataḥ paṭhati- asurā iti //

asurā naivamevaṃ ca naivaṃ cākhilamānuṣāḥ /
ity ... // MAnuv_4,2.76c-e //


NYĀYASUDHĀ:
anena"nityānando nityajñāno nityabalaḥ paramātmā /
naivamasurā evamanevaṃ ca manuṣyā iti śrutimupādatte /
nityatvoktyā svarūpatvaṃ siddham /
vṛttīnāmanityatvāt /
paramātmā parameśvaraḥ /
sajjīva iti vā /
naivamiti /
etadviruddhasvabhāvā ityarthaḥ /
evamanevaṃ ceti /
ubhayasvabhāvaḥ'; ityarthaḥ /
asurā naivaṃ, akhilamānuṣā evaṃ ca naivaṃ ceti yojanā /
iti śrutamiti sambandhaḥ /


*12,271*

apriyahānāvapi saṅkocaḥ kriyatāmityatiprasaṅgaṃ nivārayataiva sāmānyataḥ śrutā priyāspṛṣṭiḥ kuto viśeṣe 'vasthāpyata ityāśaṅkāpi parihṛtā /
niyāmakasya sūcitatvāt /
tadeva niyāmakaṃ vispaṣṭamācaṣṭe- ātmeti //

... ātmapriyahānāya ko yateta ca buddhimān // MAnuv_4,2.76ef //


NYĀYASUDHĀ:
ātmā ca tatpriyaṃ ceti ātmapriyam /
ātmanaḥ priyamiti vā /
tadicchati ceti caśabdaḥ /


*12,272*

yadi priyāspṛṣṭiraviśiṣyā syāttadā na kaścitprekṣāvānmokṣamicchet /
nāpi tadarthaṃ prayateta /
yadyapi dveṣavaśātparakīyasukhahānādāvicchādikaṃ sambhavati /
tathāpi na kaścid buddhimānātmanaḥ sukhahānamicchati /

tadarthaṃ prayatate vā /
vṛttirūpasukhasyāniṣyabhūyiṣṭhatvāttattyā(gecchā)gāyecchādikaṃ yujyate /
svarūpasukhaṃ tu niṣkaṇṭakaṃ kasmāttyājyam /
naca tannāsti, śrutisiddhatvāt /
kāraṇaikyanimitto hi sukhasya duḥkhānuṣaṅgaḥ /
nacātmasukhasya kāraṇamasti /
aśakyaṃ cātmasukhahānam /
nacāśakyaviṣayecchāprayatnau buddhimataḥ sambhavataḥ /
ātmahānaṃ khalu vināśalakṣaṇamanutpādalakṣaṇaṃ ca na sambhavati, nityatvāt /
nāpi viyogalakṣaṇaṃ, pareṣāṃ mate vibhutvāt /
asmākaṃ svātmani kriyāvirodhāt /
nāpyajñānalakṣaṇaṃ svaprakāśatvāt /

tadevaṃ bādhakasadbhāvātpriyāspṛṣṭirviśeṣaniṣṭhaiva vyākhyeyā /
tathāca"aśarīraṃ vāva santam'; iti śrutyuktopapattiḥ śliṣyata iti /


*12,275*

evaṃ sukhāspṛṣṭiśrutiṃ vyākhyāya jñānābhāvaśrutiṃ ca vyākhyāti- saṃjñeti //

sañjñā nāstītyapi hyasya nāmuktajñeyateti hi // MAnuv_4,2.77ab //

NYĀYASUDHĀ:
śrutirvaktīti vakṣyamāṇamatrāpi sambaddhayate /
"na pretya saṃjñāsti'; ityapi śrutirasya muktasyāmuktajñeyatā nāstītyeva vakti /
natu mukto na jānātīti /
eko hiśabda evārthaḥ /
dvitīyastu svoktārthasya śabdaśaktyanatikramaṃ sūcayati /

tathāhi /
pretya maraṇānantaraṃ saṃjñāṃ jñānaṃ nāstīti tāvacchrauto 'tharḥ /
tatra prakaraṇavaśātpretyetyetanmaraṇaviśeṣamokṣānantaramiti vyākhyeyam /
jñānaṃ tu muktasambandhi pratiṣidhyamānaṃ tatkartṛkameveti kalpane na niyāmakaṃ paśyāmaḥ /
atastatkamarkasyaiva jñānasyāyaṃ pratiṣedho vijñāyate /
sarvathājñe(yatāyāṃ vā) yānāṃ cāsattvaṃ prasajyata ityamuktajñeyatāniṣedha iti kalpyate /
amuktānāmapyasmadādīnāmaparokṣajñānasyāyaṃ pratiṣedhaḥ /
nāradādibhirāparokṣyeṇāsmadādibhiśca śāstreṇa tajjñānāt /
ata eva saṃśabdaprayoga iti /


*12,276*

nanu sādhāraṇe vākye muktaviṣayasya jñānasyāyaṃ pratiṣedho natu tatkartṛkasyeti kutaḥ kalpyata ityata āha- dharmeti //

dharmānucchittimevāsya yato vaktayuttaraśrutiḥ // MAnuv_4,2.77cd //

NYĀYASUDHĀ:
yataḥ kāraṇāt"ayamātmānucchittidharmaḥ'; ityuttaraśrutirasya muktātmano dharmānucchittimeva vakti /
na vidyate ucchittiryeṣāṃ te tathoktāḥ /
anucchittayo dharmā yasyāsāvanucchittidharmeti /
tasmādevaṃ vyākhyāta iti /


*12,278*

syādetat /
anucchittidharmetyetatsaṅkhayādidharmāṇāmanucchittiṃ vaktītyapi śakyate vaktum /
yadvā ucchitterabhāvo 'nucchittiḥ sā dharmo yasyāsāvanucchittidharmeti /
tatkathametanniyāmakamityāśaṅkānirāsāyādita eva vākyaṃ vyācaṣṭe- āśaṅkayeti //

āśaṅkayāsya jñānahāniṃ maitreyyā mohamāha mām /
bhavānityuktavatyā hi nāhaṃ mohaṃ vadāmi te /
ityuktavā yājñavalkyo hi svarūpānāśamūcivān // MAnuv_4,2.78 //


NYĀYASUDHĀ:
"vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti'; vijñānamūrtirayamātmānādirapi carame janmanyetebhyo bhūtebhyaḥ samutthāya bhūtātmakaśarīrotpattinimittamevotpannavyavahāraviṣaye bhūtvā punastāni bhūtānyanveva tannāśanimittameva nityo 'pi vinaśyati /

*12,279*

vinaṣṭavyavahāra(gocaro bha)viṣayo bhavati /
apavrajyata iti yāvat /
tataḥ pretya mokṣānantaramasya muktasya saṃjñā jñānaṃ nāstītyaviśadaṃ yājñavalkyavākyaṃ śrutvā asya muktasya jñānahānimāśaṅkayānena vākyena mukto na jānātītyucyata iti matvā maitreyyā"atraiva mā bhavānmohāntamāpipat'; iti vākye bhavānmāṃ prati yadāha mukto na jānātīti tanmohakamevetyarthamuktavatyā codita iti śeṣaḥ /

yājñavalkyo na vā are 'haṃ mohaṃ bravīmītyanena jñānopadeśāya pravṛtto 'haṃ paramapriyāyai te mohaṃ na vadāmīti pratijñāmuktvā kathamityāśaṅkāyāmavināśī vā are 'yamātmetyātmasvarūpasyānāśamūcivān /

yadvā āśaṅkayeti ṇijantāllayap /
yājñavalkyaḥ saṃmugdhena vacasāsyāmaitreyyā jñānahānimāśaṅkayocivāniti yojanā /

tasyāstathā śaṅkā jātetyatra kiṃ mānamityatroktaṃ mohamāha māṃ bhavānityuktavatyā hīti vacanaliṅgenāśaṅkā(va)gamyata ityarthaḥ /
ayamarthaḥ spaṣṭa eva śrutāviti dvitīyo hiśabdaḥ /


*12,280*

jñānavināśavacanaṃ mohakamityākṣepe svarūpānāśo 'saṅgataḥ kathamukta ityata āha- jñānasvarūpasyeti //

jñānarūpasya vijñānānāśastannāśa eva yat /
iti ... // MAnuv_4,2.79a-c //


NYĀYASUDHĀ:
yat yasmājjñānarūpastāvadātmā tasya ca vijñānanāśo nāma tannāśa eva /
nacātmanāśo 'sti /
tathā sati mukterapuruṣārthatvaprasaṅgāt /
ato na jñānanāśo 'sti /
ata eva na madvacanaṃ tadartham, kiṃ tvamuktānāṃ muktaviṣaye saṃjñā nāsti, muktānāmeva vā vṛttirūpā saṃjñā nāstītyādireva madvacanārtha ityabhiprāyavānsvarūpānāśamūcivāniti sambandhaḥ /


*12,281*

astvevaṃ saṅgatistathāpi jñānaṃ na naśyatīti sākṣādanuktvaivaṃ vacanaṃ kimarthamityata āha- śūnyeti //

... śūnyamatocchittyai ... // MAnuv_4,2.79c //

NYĀYASUDHĀ:
na kevalamatra prameyanirūpaṇamātrārthaṃ pravṛtto yājñavalkyaḥ kintu parī(kṣāyāṃ)kṣayā /
ata eva na pretya jñāyata iti viśadamanuktvā śaṅkotpādanāya na pretya saṃjñāstīti sādhāraṇaṃ vākyamāha /
parīkṣā ca svānabhimatanirāsarūpā /
ata evamuttare datte śūnyamatasyātmanāśalakṣaṇasya niraso 'pi kṛto bhavatīti tadarthaṃ svarūpānāśamūcivān /

yadarthamādito vākyaṃ vyākhyātaṃ tadidānīmanucchittidharmetyetadvayācaṣṭe- punariti //

... punarānandapūrvakān /
dharmānāhāpyanucchinnāṃs ... // MAnuv_4,2.79de //



*12,281f.*

NYĀYASUDHĀ:
svarūpānāśamuktvā punarapi muktasyānandapūvarkāndharmānanucchinnānāha yājñavalkyaḥ /
svarūpānāśoktyaiva dharmānucchittisiddhau punaruktiriyamityata uktamānandapūrvakāniti /
vākyopakrame vijñānaghana eveti vijñānasyātmasvarūpatvamuktaṃ na punarānandapūrvakāniti /
vākyopakrame vijñānaghana eveti vijñānasyātmasvarūpatvamuktaṃ na punarānandapūrvakāṇām /
ataḥ svarūpānāśoktyā vijñānāvināśa eva sujñāno nānandādyavināśaḥ /
ataste 'pi vijñānavat ātmasvarūpabhūtā eva nocchidyante ityarthapratipattyarthamidaṃ vākyamiti /


*12,282*

tātparyāntaraṃ sūcayati- tārkikairiti /

... tārkikairvinivāritān // MAnuv_4,2.79f //

NYĀYASUDHĀ:
uktametatparīkṣāyāṃ pravṛtto yājñavalkya iti /
ataḥ svarūpāvināśamaṅgīkṛtya ye tārkikā buddhisukhādīndharmānmuktasya vinivārayanti te 'pyasamīcīnavādina iti jñāpanāyedaṃ vākyamiti na paunaruktyadoṣaḥ /

nanu svarūpāvināśoktyā dharmāvināśo 'pi siddha eva /
satyam /
svamatarītyā tat /
tārkikāstu na jñānasukhādīnāmātmasvarūpatvaṃ manyante /
ataḥ kimidānīṃ mokṣaprasaṅge teṣāmātmasvarūpatvopapādanena /
ātmasvarūpaprakriyāyāṃ tadapi vaktavyamityāśayenānucchittirevokteti /

idamatrākūtam /
anucchittidharmeti yadi saṅkhayādidharmāṇāmanucchittiruktā syāt tadā asaṅgatamidaṃ vākyamāpadyeta /
jñānavināśavacanaṃ moha ityākṣepe saṅkhayādyavināśakathanasya saṅgatyadarśanāt /
yadi ca svarūpāvināśo 'nenokta iti syāttadā tasya pūrvavākyenaivoktatvāt punaruktidoṣaḥ syāt /
asmatpakṣe tvasti sarveṣāṃ vākyānāmuktarītyā sāphalyam /
tasmājjñānānandādiguṇānāmevānucchittimāhedaṃ vākyamiti gamyate /
tadbalācca na pretya saṃjñāstītyetadapi uktārthameveti /


*12,283*

itaścaitaduktātharmevetyāha- mātreti //

mātrāsaṃsargamapyāha tathā ... // MAnuv_4,2.79g //

NYĀYASUDHĀ:
yathā dharmānucchittimāha tathā mīyanta iti mātrā rūpādayo viṣayāsteṣāṃ saṃsargamupabhogalakṣaṇamapyasyāha"mātrāsaṃsargastvasya bhavati'; iti vākyena /
tato na jñānavilopo vyākhyātuṃ śakyate /
nedaṃ vākyaṃ śrutāvupalabhyata ityata uktam- mādhyandinaśrutiriti //

... mādhyandinaśrutiḥ // MAnuv_4,2.79h //

NYĀYASUDHĀ:
maitreyīyājñavalkyasaṃvādarūpamidaṃ prakaraṇaṃ kāṇvamādhyandinaśrutyoḥ samānam /
idaṃ tu vākyaṃ yadyapi kāṇvaśrutau nāsti tathāpi mādhyandinaśrutāvastyeveti /


*12,284*

ito 'pi saṃjñā nāstīti vākyamuktārthamevetyāha- ācikṣepeti //

ācikṣepa mataṃ tacca yasmin na viṣayādanam // MAnuv_4,2.80ab //

NYĀYASUDHĀ:
śrutiriti vakṣyati /
yatra hi"dvaitamiva bhavati'; ityādiruttarā śrutiryasminmate muktasya na viṣayādanaṃ rūpādiviṣayabhogo nāstītyabhyupagamastanmatamācikṣepa ninditavatīti /
tataśca na tadvākyaṃ muktasya jñānābhāvaṃ pratipādayati /
nahi jñānarahitasya ghaṭakalpasya viṣayasaṃsargo vā tadabhāvanindā vopapadyate /
kathamācikṣepeti cet /
ucyate /
yatra yadi, dvaitaṃ bhavati tat tarhyeva, itara itaraṃ paśyatītyādinā vyāptimabhidhāya hiśabdena tasyāḥ pramitatvaṃ coktvā yatra yadi, tu , asyātmano 'pekṣitaṃ sarvamātmaivābhūt svavyatiriktaṃ na syāt /
tat tarhi kena sādhanena kam arthaṃ paśyeta /
na kenāpi kiñcidityaniṣyaprasaṅgo 'bhidhīyate /


*12,285*

evaṃ tarhi yadi muktau dvaitaṃ na syāttadā rūpadarśanādikaṃ na bhavediti tarkitaṃ bhavati /
tathāca dvaitābhāvamatamanayākṣiptaṃ, na viṣayabhogābhāvamatamityata āha- ghrāṇādīti //

ghrāṇādibhogābhāvasya tvaniṣṭatvahṛdā śrutiḥ // MAnuv_4,2.80cd //

NYĀYASUDHĀ:
ghrāṇādinā gandhāderbhogo ghrāṇādibhogaḥ /
kena kamiti karaṇasya karmaṇaścoktatvāt /
tuśabdo viśeṣārthaḥ /
hṛdābhiprāyeṇa /

pūrveṇaiva sambandhaḥ /

satyametat śūnyamataṃ tārkikamataṃ ca nirākṛtyādvaitamanayā śrutyā nirākriyata iti /
tacca viṣayabhogābhāvaprasañjanena /
prasañjanīyaṃ ca tadbhavati yadaniṣyam /
ato 'dvaitamate ghrāṇādibhogābhāvaṃ prasañjayantī śrutistasyāniṣṭatvamabhipraitīti gamyate /
aniṣyaṃ ca taducyate yadaprāmāṇikaṃ pramāṇaviruddhaṃ ca /
ato viṣayabhogābhāvanindā śrutyabhiprāyavyāptā bhavatyeveti /


*12,286*

bhavedevamarthāpattyā viṣayabhogābhāvanindāvagamo yadyatrādvaitamate viṣayabhogābhāvaḥ prasañjanīyaḥ syāt /
na caivam /
api tarhi vastusthitikathanametat /
tathāhi /
ayamātmā avināśī ata evānucchittistasya dharmaḥ /
muktau mātrābhirasaṃsargastasya bhavati /
kutaḥ /
yatra hi saṃsāre dvaitamiva bhavati tattatretara itaraṃ paśyatītyādi /
yatra tu muktāvasya sarvamātmaivābhūtsvavyatiriktaṃ kimapi nāsti tatra kena kaṃ paśyenna kenāpi na kimapītyadvaitinaḥ /
tatrāha- yeneti //

yenedamakhilaṃ veda vijñātāraṃ svameva ca /
kena taṃ ca vijānīyādityaniṣṭaṃ hi sarvathā // MAnuv_4,2.81 //


NYĀYASUDHĀ:
yenedamakhilaṃ veda taṃ ca kena vijānīyāt vijñātāraṃ ca kena vijānīyādityanena yenedaṃ sarvaṃ vijānāti taṃ ca kena vijānīyāt vijñātāramare kena vijānīyāditi vākyadvayamupādatte /
vijñātāramityetatsvameveti vyācaṣṭe /
prathamavākyaviṣayaṃ sūtrasya vakṣyati /
iti vākyadvayoktaṃ viṣṇujñānarāhityaṃ svajñānarāhityaṃ ca /

etaduktaṃ bhavati /
atrānte yenedamiti vākyadvayaṃ śrūyate /
tadarthaḥ parameśvarajñānābhāvaḥ svajñānābhāvaśca tāvadaniṣyo na vāstavaḥ /
tatastatprasaṅgakathanameveti jñāyate /
tatsāhacaryātkena kaṃ paśyedityādikamapi prasañjanameva na vastusthitikathanamiti jñātavyamiti /


*12,287*

nanvīśvarastāvatsarvathāpyaviśeṣa eva /
yato vāca ityādiśruteḥ /
jīvātmā ca na svavijñānī /
ekasyāṃ kriyāyāmekasyaiva kartṛkarmabhāvasya viruddhatvāt /
ataḥ parameśvarajñānābhāvaḥ svajñānābhāvaśca kathamaniṣya ityataḥ parameśvarasya savarthāpyavijñeyatvaṃ tāvannirākaroti- neti //

nākhilajñāpako viṣṇurajñeyo niyamena hi // MAnuv_4,2.82ab //


*12,287f.*

NYĀYASUDHĀ:
atrākhilajñāpaka ityanena yenedamiti vākyārthamanūdya viṣṇuriti tasya viṣayo darśitaḥ /
prāgavyākhyātatvāt /
viṣṇuṃ vinaitadvākyātharsyāsambhavāt /
hiśabdastāvadarthe /
viṣṇurniyamena sarvathāpyajñeya iti tāvanna bhavati /
kuta ityata āha- taditi //


*12,288*

tajjñānārthaṃ hi vedānāmakhilānāṃ pravartanam // MAnuv_4,2.82cd //

NYĀYASUDHĀ:
sarve vedā ityāderiti śeṣaḥ /
viṣṇoḥ sarvathāpyajñeyatve 'khilavedavaiyarthyaprasaṅgādyato vāca ityādikamanyathā vyākhyeyamiti bhāvaḥ /


evaṃ paramātmano jñeyatvamupapādya jīvātmanaḥ svajñānamupapādayati- pratyakṣamiti //

pratyakṣāgamātmavijñānāvirodhānubhavādapi /
na svavijñānitāyāṃ ca virodhaḥ kaścaneyate // MAnuv_4,2.83 //



*12,288f.*

NYĀYASUDHĀ:
kriyāviśeṣaṇametat /
ātmavijñānaṃ cāvirodhaśceti dvandvaḥ /
avirodhaśca prasaṅgādātmā vijñāna eva /
tayoranubhavaḥ /
sa ca pratyakṣarūpaḥ tasmāt /
apipadena śrutyādigrahaṇam /
svavijñānitāyāṃ jīvasya kaścana virodho neyate /
na kāpyanupapattiḥ pratīyate /
ātmavijñānānubhavastāvat māmahaṃ jānāmīti sākṣirūpaḥ prasiddha eva /
yathā ghaṭamahaṃ jānāmītyatra na kācidanupapattiḥ pratīyate /
kiṃ tvanupalambhasanāthena sākṣiṇānupapattyabhāva eva sākṣātkriyate /
tathā tadaviśiṣye māmahaṃ jānāmīti jñāne 'pi /
śrutayo 'pi"ahamityeva yo vedyaḥ'; ityādyāḥ /
yadi cātmā na svātmānaṃ jānīyāttadā mamedamiṣyasādhanamityādijñānābhāvāttathāvidhecchāprayatnayorapyabhāvātsarvapravṛttinivṛttivilopaprasaṅgaḥ /
svaprakāśatvaṃ jñānāśrayatayā prakāśamānatvaṃ ca na svajñānātirekeṇopapadyata iti /


*12,290*

chidādiṣu kartṛkarmaṇorbhedadaśarnāttadekatvābhyupagamo viruddha iti yaduktaṃ tannirākaroti- kartṛkarmeti //

kartṛkarmavirodhaśca nityānubhavavirodhataḥ /
kathameva padaṃ gacched virodho dṛṣṭabādhanam // MAnuv_4,2.84 //


NYĀYASUDHĀ:
ekasyāṃ kriyāyāṃ kartṛkarmatvayorvirodhaḥ kartṛkarmavirodhaḥ /
nityānubhavaḥ uktasākṣyanubhavaḥ /
padam āspadam prakṛta iti śeṣaḥ /

ayamāśayaḥ /
uktametalliṅgapāde /
yatkartṛkarmaṇorbheda ityautsargiko 'yaṃ nyāyaḥ /
apavāde satyabhedo 'pi bhavatīti /
atra ca māmahaṃ jānāmīti sākṣyanubhavavirodhānnāyamasya nyāyasya viṣayaḥ /
kintu yatrādṛṣṭabādhanaṃ pramāṇavirodhābhāvastatraivāyaṃ virodhaḥ pravartate /
yathāṅgulyagreṇāṅgulyagrasparśane /
yathā vāsidhārayāsidhārāchedana iti /


*12,291*

astvevamīśvarasya jñeyatvaṃ, jīvasya ca svajñānitvam /
tathāpi muktau tajjñānābhāvaḥ kathamaniṣya iti cet /

ucyate /
"nātmānaṃ na parāṃścaiva na satyaṃ nāpi cānṛtam /
prājñaḥ kiñcana saṃvetti turyaṃ tatsarvadṛk sadā'; iti śrutau svajñānamīśvarajñānaṃ ca nāstītyabhidhāya muktasya tu tadastītyucyate /
atastadabhāvaḥ pramāṇaviruddha iti kathaṃ nāniṣyaḥ /
na kevalamevamaniṣyaprakaraṇādviṣayabhogābhāvasyāniṣṭatvaṃ gamyate kintu viṣayabhogasyāpi śrutisiddhatvāccetyāha- sa iti //

so 'śnute sarvakāmaṃśca kāmānnī kāmarūpyatha /
ityādiśrutayaścoktamarthameva vadanti hi // MAnuv_4,2.85 //


NYĀYASUDHĀ:
atha mukteranantaramiti śrutidvayasyopakrame sambaddhayate /
uktamevārthaṃ muktasya viṣayabhogasadbhāvam /
ata eva mātrābhirasaṃsarga iti vyākhyānamasadeveti /


*12,292*

syādetat /
yatra hi dvaitamiva bhavatīti ivaśabdena dvaitābhāvaḥ pratipādyate tatkathaṃ dvaitābhāve 'niṣyaprasaṅgābhidhānametadityata āha- asvātantryāditi //


*12,293*

asvātantryādivetyuktaṃ na dvaitābhāvataḥ kvacit // MAnuv_4,2.86ab //

NYĀYASUDHĀ:
dvaitasyāsvātantryamabhipretya dvaitamivetyuktam /
natu dvaitābhāvamabhipretya /
kutaḥ /
kvacidabhidhānādāvivaśabdasyābhāvavācitānukterityarthaḥ /
asvātantryaṃ cātra svarūpamātramuktam /

ivaśabdasyābhāvārthatve bādhakaṃ cāha- ātmaiveti /

ātmaivābhūditi hyasmādaviśeṣaprasaṅgataḥ // MAnuv_4,2.86cd //

NYĀYASUDHĀ:
ivaśabdasyābhāvārthatve dvaitamiva bhavatītyasya dvaitaṃ nāstītyarthaḥ syāt /
yatra tvasya sarvamātmaivābhūdityasya tāvad dvaitābhāvo 'rthaḥ sphuṭa eva /
tatastasmādasya viśeṣo na bhavet /
tathā ca dvaitābhāve itara itaraṃ paśyet /
dvaitābhāve kena kaṃ paśyediti vākyadvayārthaḥ prasajyeta /
tataśca unmattavākyatā śruterāpadyata iti /

nanvivaśabdasyāsvātantryavācitvaṃ kuta ityata āha- asvātantryeti //

asvātantryopamābhedabhedeṣviva udīritaḥ /
śabdatattva iti proktaṃ ... // MAnuv_4,2.87a-c //


NYĀYASUDHĀ:
abhedabhedeti pratīyogidvayopalakṣaṇam /
ivānta ekasminnukte tatpratiyogī dvitīyo 'pi labhyata ityarthaḥ /

nanvasmākamupamāyāmevevaśabdaḥ /
dvaitābhāvastvarthasiddhaḥ /
yathā gauriva gavaya ityukte gavayasya gotvābhāvo 'vagamyata iti cet /
tarhi dvaitasadṛśaṃ kiṃ taditi vācyam /
kalpitaṃ dvaitamiti cenna /
tasya sattābhāvena bhavatītyanupapatteḥ /
bhavanamapi tasya kālpanikamiti cet /
evaṃ tarhi yadi dvaitadarśanaṃ syāditi syāt /
tathā cetara itaraṃ paśyatītyetadapi tadeveti na hetuhetumadbhāvo 'vakalpyata iti /


*12,295*

na pretya saṃjñāstīti vākyasya mukto na jānātītyevārthamaṅgīkṛtyāvināśītyādivākyānya(pya)nyathā vyākurvato bādhakamāha- maitreyīti //

... maitreyyuktottaraṃ ca kim // MAnuv_4,2.87d //

NYĀYASUDHĀ:
na pretya saṃjñāstīti vākyaṃ śrutvā maitreyyoktamatraiva mā bhavānityādi /
tattāvannāhṛdayaṃ nirdalākṣepakaraṇe 'sujñatvaprasaṅgāt /
tataḥ prajñānaghana ityātmano jñānasvarūpatvamabhidhāyedānīṃ jñānābhāvaṃ vadatastava vākyaṃ mohakamityabhiprāyaḥ kalpyaḥ /
apuruṣārthatvaprasaṅgo vā /
yathoktaṃ"saṃjñānāśo yadi bhavetkiṃ muktyā naḥ prayojanam /
mohaṃ māṃ prāṇayāmāsa bhavānatreti coditaḥ'; iti /
anyathāvyākhyāne maitreyyuktaṃ niruttaraṃ prasajyeta /
na hyetairvākyaiḥ svavacanavyāghātaḥ parihṛto nāpi puruṣārthatā samarthiteti /


*12,297*

evaṃ sāṅkhayanaiyāyikādyabhimatasya mokṣasyāprāmāṇikatvamabhidhāya, yaduktaṃ mokṣasyāpuruṣārthatvaprasaṅga iti tatprapañcayati- sukhādīti //

sukhādidharmahānau tu mukteḥ kiñca prayojanam // MAnuv_4,2.88ab //

NYĀYASUDHĀ:
sukhādidharmahānau muktitvenāṅgīkṛtāyāmiti śeṣaḥ /
tuśabdaḥ svapakṣādviśinaṣṭi /
parasyāpādyamāno doṣaḥ svamate nāstītyāśayaḥ /
mukteriti sambandhamātre ṣaṣṭhī /
kimākṣepe /
caśabdo 'prāmāṇikatvena samuccayārthaḥ /
prayujyate pravartyate puruṣo 'neneti prayojanam /
mukteḥ prayojanaṃ kimiti /
muktyarthe puruṣaṃ pravartayatkimapi nāstītyarthaḥ /


*12,298*

dvividhaṃ prayojanam /
iṣyāvāptiraniṣyanivṛttiśca /
tatra yadyapi muktiriṣyaprāptirūpā na bhavati tathāpyaniṣyanivṛttirūpā bhavatyeva /
ataḥ puruṣeṇārthyata ityāśaṅkate- yadīti //

yadyartho duḥkhahāniḥ syād ... // MAnuv_4,2.88c //

NYĀYASUDHĀ:
duḥkhahānirūpā muktiḥ puruṣasyārtho 'rthanīyaḥ syāditi yadi brūṣe /
atrocyate /
bhavatyaniṣyanivṛttiḥ puruṣārthaḥ /
muktiśca samastaduḥkhahānistathāpi na puruṣārthaḥ kathamityata āha- anartha iti //

... anarthaḥ sukhanāśanam // MAnuv_4,2.88d //

NYĀYASUDHĀ:
sukhanāśarūpo 'nartho 'pyasti yataḥ /

idamuktaṃ bhavati /
kevalasya duḥkhasyātyantikī nivṛttirbhavati puruṣārthaḥ, iyaṃ tu duḥkhavat sukhasyāpyātyantikī nivṛttiriti kathaṃ puruṣātharḥ /
aniṣyanivṛttyāśayā pravṛttau iṣyanivṛttibhiyā nivṛttyāpatteḥ /
duḥkhaśabalasukhahānau sukhaśabaladuḥkhopādānaprāpteśca /


*12,299*

yadatroktaṃ"yasya duḥkhamupādeyaṃ tasya heyaṃ kimucyatām /
heyahīnasya kā muktiḥ kena cāpyupadiśyate'; iti, tadidamasaṅgatam /
nahi vayaṃ duḥkhasyopādeyatvamupapādayāmaḥ /
kintu samavyayaphalatvena vinigamane kāraṇābhāvānna pravṛttyupapattiriti brūmaḥ /
yathoktam"asatyāni durantāni samavyavaphalāni ca /
aśakyāni ca vastūni nārabheta vicakṣaṇaḥ'; iti /
aṅgīkṛtyaiva samavyayaphalatvamuktam /
vastutastu āyādapi vyayo garīyānityāha- tayośceti //

tayośca duḥkhahānāddhi sukhanāśo 'dhiko bhavet // MAnuv_4,2.89ab //

NYĀYASUDHĀ:
sukhaduḥkhahānayormadhye /
nahi rājādayo rājyādyapagame duḥkhahānena sukhahānavyathāṃ samādadhati /
tato nivṛttireva mukteriti bhāvaḥ /


*12,301*

yatra nivartamānaṃ duḥkhamalpīyaḥ /
sukhaṃ tu mahattatraivametat /
iha tu mahadduḥkhaṃ nivartate sukhaṃ tvalpīyastatkathaṃ na puruṣārthatvam /
"yastu ghanataraduḥkha(timira)nirantarātsaṃsārakāntārātsukhakhadyotikāsu dyotamānāsvapi bibheti, taṃ pratyayaṃ nirastataskaratayā sugamo mārga upa(diśyata)darśitaḥ'; iti /
tatrāha- prāpyāpīti //

prāpyāpi duḥkhaṃ sumahat sukhaleśāptaye janaḥ /
yatate sukhahānau hi ko mokṣāya yatet pumān // MAnuv_4,2.89c-f //


NYĀYASUDHĀ:
yato jāndhikādirjanaḥ sumahadduḥkhaṃ prāpyāpi sukhaleśāptaye yatate /
tasmādalpasyāpi sukhasya hānau mahato 'pi duḥkhasya mokṣāya kaḥ pumānyateta na ko 'pi /
abhyupagamavādaścāyam /
nahi sāṃsārikasukhasya duḥkhāpekṣayālpatvaṃ pramitam /
kasmiṃścana janmanyayaṃ (daridro)(durbhago) duḥkhito bhavati kasmiṃścitsārvabhaumaḥ kadācinnarakamanubhavati kadācitsvargam /
yā ca mokṣaśāstreṣu sāṃsārikasukhanindā sā nirastasamastaduḥkhaṃ mokṣagataṃ paramānandamapekṣyālpatvābhiprāyeṇeti /


*12,303*

mahāduḥkhahānādalpaṃ sukhaṃ garīya ityetatprakārāntareṇopapādayati- alpācceti //

alpācca sukhānāśāddhi bibhetyatitarāṃ janaḥ /
mahacca duḥkhamāpnoti sukhanāśanivṛttaye // MAnuv_4,2.90 //


NYĀYASUDHĀ:
(hānasyā)nāśasyālpatvaṃ pratiyogyalpatvanimittam /
alpasyāpi sukhasya (hānādi)nāśāditi yāvat /
sukhanāśanivṛttaya iti /
prasaktasya sukhanāśahetornivṛttaya ityarthaḥ /
udāharaṇāni tu loke spaṣṭānyeva kathaṃ tarhi madhuviṣasampṛktānna(bhojana)parityāga iti cet /
bahutarasukhahāniprāpteriti brūmaḥ /
anyathā pareṇāpi vyavasthāyāḥ katarvyatvāt /


*12,304*

syādetat /
dvividhāḥ puruṣāḥ rāgiṇo vītarāgāśca /
tatra rāgiṇaḥ sukhārthaṃ duḥkhamapyanubhavanti /
te hi madhuviṣasampṛktamapyannaṃ madhutayā'pātaramaṇīyaṃ viṣa(viṣaṃgā)saṃyogāttu mārayatu mā vā mīmaradupa(bhuṃjmahe)yuṃkṣmahe tāvadāpātasukhaṃ ko hi hastagataṃ pādagataṃ karotīti vicintyopabhuñjate /
vītarāgāstvā(yati)pattimālocayantaḥ svagarmapi kupitabhogiphaṇamaṇḍalacchāyāpratimamityapajahatītyata āha- naceti //

na ca rāganimittaṃ tad ... // MAnuv_4,2.91a //

NYĀYASUDHĀ:
yadetaduktaṃ, prāpyāpītyādi tadrāganimittam /
mumukṣavastu vītarāgāḥ tasmātsukhamanādṛtya duḥkhadhvaṃsāyaiva yatanta iti, tacca netyarthaḥ /
kuta ityata āha- vīteti //

... vītarāgā api sphuṭam /
nāradādyāḥ sukhārthāya sahante duḥkhamañjasā // MAnuv_4,2.91b-d //


NYĀYASUDHĀ:
sphuṭamiti nāradādīnāṃ vītarāgatvaṃ śrutyādiprasiddhamityarthaḥ /
añjaseti śravaṇādalpāya sukharūpārthāyeti yojyam /
yasmāditi vakṣyamāṇamihāpi sambaddhayate /
etatkuta ityata āha- yuddhādīti //


*12,305*

yuddhādidarśanaṃ yasmāt suduḥkhenāpi kuvarte // MAnuv_4,2.91ef //

NYĀYASUDHĀ:
sukhārthāyeti vartate /
nāradādyā iti ca /
ādipadena dūragamanādisādhyaṃ svayaṃvaradarśanaṃ ca gṛhyate /
etadapi kuta ityata āha- yadeti //

yadendravairocanayorbrahmāstrābhyāṃ sutāpitāḥ /
api naivājahuryuddharasāt te nāradādayaḥ /
iti skāndavacas ... // MAnuv_4,2.92a-e //


NYĀYASUDHĀ:
naivājarhuryuddhadarśanaṃ yuddharasādyuddhadarśananimittātsukhātkāraṇāt /
yadāśabdasya pūrvatrottaratra vā sambandhaḥ /
yasmāditi atrāpi sambaddhayate /


*12,306*

idamatrākūtam /
atra rāgaśabdena kiṃ sukhecchābhipretā /
uta lakṣaṇayā avivekaḥ /
ādye satyametat /
kintu mumukṣavo 'pi rāgiṇa eva /
rāgiṇāṃ kathaṃ muktiriti cet dveṣiṇāmapi katham /
duḥkhadveṣāddhi te duḥkhaṃ jahati /
asthāne dveṣo bandhaka itrata cet /
rāgo 'pi tatheti samānam /
kiñca duḥkhocchede rāgaḥ pareṇāpi svīkāryaḥ /
na duḥkhadveṣo 'sau kintu nirveda eveti cet /
tarhi na sukharāgo 'sau api tu śraddhaiveti vadāmaḥ /
dvitīye tu nāradādayo nidarśanam /
te 'pi tadāvivekina iti cet /
kathametadvijñātaṃ laukikavaidi(kalo)kottaraprajñeneti /


*12,307*

naca rāgetyādinoktamupasaṃharati- tasmāditi //

... tasmāt sukhābhāvasya ko yatet // MAnuv_4,2.92ef //

NYĀYASUDHĀ:
vītarāgo 'pīti śeṣaḥ /


*12,308*

evaṃ paranirūpite mokṣe duḥkhābhāvamabhyupetya tatra pravṛttyabhāvaprasaṅgo 'bhihitaḥ /
idānīṃ tu duḥkhābhāvo 'pi nopapadyata ityāha- vimata iti //

vimato duḥkhayug yasmāccetanaḥ san sukhojkhitaḥ /
pratipanno yathetyeva cānumā kena vāryate // MAnuv_4,2.93 //


NYĀYASUDHĀ:
muktatvena parābhyupagato 'tra pakṣaḥ /
duḥkhayugityāpādyam /
yasmāccetanaḥ santsukhojkhita ityāpādakam /
ghaṭādau vyabhicāranirāsāya cetanaḥ sannityuktam /
atra cetana ityātmatvopalakṣaṇamiti nāpādakasiddhiḥ /
svargavāsiṣvanaikāntyaparihārāya sukhojkhita iti /
īśvarasyāpi sukhasādhanānna tatra vyabhicāraḥ /
pratipanno nārakī yathā /
evaśabdaḥ pratijñayā sambaddhayate /
na ceyaṃ sādhanānumā yena bādhādikasyāvasaraḥ kintu prasaṅgānumaiva /
tadidamāha ityanumā kena vāryata iti /
yadi muktaḥ sukhī na syāttadānātmā vā duḥkhī vā syāt sammatavadityādayo 'pi atiprasaṅgā draṣṭavyāḥ /


*12,311*

yaduktaṃ prāk śrutayo yata iti tadidānīṃ prapañcayati- sarveti //

sarvaśrutipurāṇeṣu sukhabhāvoktitastathā /
muktau na grāhyamevaitat sukhābhāvamataṃ budhaiḥ // MAnuv_4,2.94 //


NYĀYASUDHĀ:
tathāśabdaḥ samuccaye /
tāni śrutyādīnyudāharati- sa iti //

so 'nānandād vimuktaḥ sannānandī bhavati sphuṭam /
nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ /
paramānandamāpnoti yatra kāmo 'vasīyate // MAnuv_4,2.95 //
na viṣṇusadṛśaṃ daivaṃ na mokṣasadṛśaṃ sukham /
na vedasadṛśaṃ vākyaṃ na varṇo 'kārasammitaḥ // MAnuv_4,2.96 //
yatrānandāśca modāśca mudaḥ pramuda āsate /
kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhi // MAnuv_4,2.97 //


NYĀYASUDHĀ:
anena"so 'nānandādvimuktaḥ ānandībhavati'; iti śrutimupādatte /
ānandasya svabhāvasiddhatvādbhavatīti kathamityataḥ sphuṭamityuktam /
anānandāt duḥkhāt /
nirguṇa iti bhāgavate bhagavadvākyam /
yatra paramānande prāpte kā(mastṛṣṇāva)maḥ spṛhāvasīyate /
avasānaṃ gacchati /

na viṣṇusadṛśamityetadapi purāṇavākyam /
yatra loke /
ānandādiśabdāḥ sukhaviśeṣāṇāṃ vācakāḥ /
kāmasya kāmāḥ icchāyā viṣayāḥ /
āptāḥ paryāptāḥ /
kṛdhi kurviti vāyuṃ prati prārthanam /
śruśṛṇupṛkṛvṛbhyaḥ chandasi /
śrutyormadhye purāṇapaṭhanaṃ tasya śrutikalpatvapradarśanārtham /

udāhṛtānāṃ śrutyādīnāṃ phalamupasaṃharati- iti śrutīti //

iti śrutipurāṇāni tatratatra vadanti hi /
ato mokṣe sukhābhāva iti yatkiñcideva hi // MAnuv_4,2.98 //


NYĀYASUDHĀ:
tatratatra pradeśe vadanti muktasya sukham /
ādyo hiśabdo yasmādityarthe /
dvitīyaḥ prasiddhau /
yatkiñcideva phalgvityarthaḥ /


*12,313*

yacca sāṅkhayādibhiruktaṃ sukhābhāvopapādanāya śarīrāhitarāhityaṃ muktasya, tatsvarūpasukhasyoktatvādvaiyarthyenāpāstam /
asiddhaṃ ca tadityāśayenāha- śira iti //

śiraḥkarādyabhāvaśca na muktasya bhavet kvacit // MAnuv_4,2.99ab //

NYĀYASUDHĀ:
na kevalaṃ sukhādyabhāva iti caśabdaḥ /
jīvanmuktau śiraḥkarādibhāvo na paramamuktāvityataḥ kvacidityuktam /
kuta ityata āha- śrutayaśceti /

śrutayaśca purāṇāni mānamatra bahūni ca // MAnuv_4,2.99cd //

NYĀYASUDHĀ:
śiraḥkarādyabhāvo netyupasthāpitaṃ śiraādibhāvaṃ atreti parāmṛśati /
antyaśco yasmādityarthe /
santīti śeṣaḥ /
aśarīratvādergatiścokteti ca cārthaḥ /


*12,315*

tatra tāvatsphuṭārthatvātpurāṇamādāvudāharati na vartata iti /

na vartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ /
na yatra māyā kimutāpare hareranuvratā yatra surāsurārcitāḥ // MAnuv_4,2.100 //
śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ /
sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ // MAnuv_4,2.101 //
pravāḷavaiḍūryamṛṇāḷavarcasāṃ parisphuratkuṇḍalamaulimālinām /
bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām // MAnuv_4,2.102 //
vidyotamānapramadottamābhiḥ savidyudabhrāvalibhiryathā nabhaḥ /
śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ // MAnuv_4,2.103 //
ṛcāṃ tvaḥ poṣamāste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu /
brahmā tvo vadati jātavidyāṃ yajñasya mātraṃ vimibhīta u tvaḥ // MAnuv_4,2.104 //


NYĀYASUDHĀ:
yatra loke /
sattvaśabdo 'nekārthaḥ /
kvacitprakṛtipariṇāmaviśeṣasya vācakaḥ /
kvacit sādhutvasya /
tatra sattvaṃ ca na vidyata ityukte na jñāyate kasya pratiṣedha iti /
atastayo rajastamasorbhiśraṃ sahacaritamityuktam /
raja ādiprakaraṇājjñāsyata iti cet /
śrutyabhāve prakaraṇādyanveṣaṇāt /

*12,316*

rajaḥprabhṛtīnāmavṛttirnāma bandhakatayā vyāpārābhāvaḥ /
kālavikramaḥ kālasāmarthyakṛ(tā bhāvāvikārā)to bhāvavikāraḥ /
māyā prakṛtiḥ /
apare mahadādayo na vartanta iti kimuta vaktavyam /
hareranuvratā yatra vartante /
asurāḥ sādhavaḥ santi /
avadātā nimarlāḥ /
supeśasaḥ surūpāḥ /
unmiṣanmaṇipravekaniṣkābharaṇāḥ raśmimadratnapravarahārābharaṇāḥ /
ruk prabhā /
varco balam /
hareranuvratā ityanena sambandhaḥ /
yo loka evaṃvidhānāṃ mahātmanāṃ lasadvimānāvalibhiḥ parito virājate /
kecitpravālavarcasa ityādi /
parisphuratkuṇḍalamaulayaśca te mālinaśceti vigrahaḥ /
yadvā parisphurantyaśca tāḥ kuṇḍalamaulimālāśceti karmadhārayaṃ vidhāya paścādinirutpādyaḥ /
vidyotamānāḥ pramadottamāḥ yāsu vimānāvaliṣu tāstathoktastābhiḥ /
yadvā vidyotamānābhiḥ pramadottamābhirbhrājiṣṇubhiriti vyadhikaraṇatvena yojanā /
pramadottamāḥ vidyutaḥ /
vimānāvalayaḥ abhrāvalayaḥ rūpiṇī pratyakṣā /
mānaṃ pūjā /
bahudhā sthitābhiḥ vibhūtibhiḥ svamūrtibhiḥ /
evaṃbhūtaṃ lokaṃ sandarśayāmāseti pūrveṇānvayaḥ /

kāmānnarūpī carati ... // MAnuv_4,2.105a //

NYĀYASUDHĀ:
kāmānnarūpī caratītyanena"kāmarūpyanusañcaran'; iti śrutimupādatte /

udāhṛtavākyānāṃ phalamāha- itipūrveti /

... itipūrvaśrutyā purāṇoktibhirapyadoṣaḥ /
dehaḥ svarūpātmaka eva teṣāṃ muktiṃ gatānāmapi ceyate hi // MAnuv_4,2.105a-d //


NYĀYASUDHĀ:
ityeṣā pūrvā yasyāḥ sā tathoktā /
dehitve duḥkhādiprasaktyā muktatvavyāghāta ityata uktam- adoṣa iti //
doṣahetuḥ kathamityata uktam- svarūpātmaka eveti //
jīvasvarūpamevātmā svarūpaṃ yasyāsau tathoktaḥ /
kiṃ jīvanmuktānāmityata uktaṃ teṣāmapi ca muktiṃ gatānāmiti /
purāṇavākye hi śyāmāvadātā ityādinā dehaḥ pratīyate /
na vartata ityatra ca prakṛtyādyabhāvoktyā paramamuktitvaṃ, dehasya ca svarūpatvaṃ, tata evādoṣatvam /
śrutāvṛguccāraṇādinā dehitvam /


*12,322*

atra anumānamapyāha- śira iti //

śiraḥkarādyairapi muktibhājo yuktā yataste puruṣā idānīm /
yathetipūrvā anumāśca jīvasvarūpamaṅgādiyugāpayanti // MAnuv_4,2.106 //


NYĀYASUDHĀ:
yataste puruṣā ityātmatvādityarthaḥ /
idānīṃ yatheti /
asmādādivadityarthaḥ /
īśvarādīnāṃ pakṣatulyatvānna doṣaḥ /
pūrvagrahaṇena, muktirdehiniṣṭhā jīvāvasthātvāt saṃsāravadityasya grahaṇam /
jīvasvarūpaṃ muktajīvasvarūpam /
aṅgaṃ śarīram /
ādipadenendriyāṇi /
āvayantīti karaṇe kartṛtvopacāraḥ /
āpayantīti kvacitpāṭhaḥ /


*12,323*

evaṃ sāṅkhayādimatamapākṛtyedānīṃ ye prāg bhinnasya bhinnābhinnasya vā jīvasya muktau parabrahmaṇātyantaikyaṃ bhavatīti manyante teṣāṃ matamapākaroti- neti //

na brahmarūpatvamamuṣya dehino muktāvapi syāt pramayā kathañcit // MAnuv_4,2.107ab //

NYĀYASUDHĀ:
kathañcitpramayeti kenāpi pramāṇenetyarthaḥ /
śrutīnāṃ prāganyathā vyākhyātatvāt /
yadvā kathañcit kenāpi sādhanena na syāt kutaḥ /
pramayā muktāvapi bhede pramāṇasadbhāvādityarthaḥ /
tatpramāṇaṃ paṭhati- sa iti //

sa brahmaṇā sahito 'śeṣabhogān bhuṅkte tathopetya sukhārṇavaṃ tam // MAnuv_4,2.107cd //
yattat paraṃ jyotirupetya jīvo nijasvarapūtvamavāpya kāmān /
bhuṅkte sa daivaṃ puruṣottamo 'ja ātmeti cokto guṇapūrtihetoḥ // MAnuv_4,2.108 //
setuḥ sa devo 'khilamuktibhāgāmutāmṛtasyeṣya iheśitā yat // MAnuv_4,2.109ab //



*12,323f.*

NYĀYASUDHĀ:
anena"so 'śnute sarvānkāmānsaha brahmaṇā vipaścitā'; iti śrutimupādatte /
tathāśabdaḥ śrutisamuccaye /
upetyetyanena

"etamānandamayamātmānamupasaṅkramya'; iti /
upetya tathāśeṣabhogānbhuṅkta iti vā /
yattadityanena"paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ sa tatra paryeti jakṣankrīḍanramamāṇaḥ, paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmā'; iti śrutidvayam /
yaḥ paraṃ jyotirupasampadyate sa evottamapuruṣa ātmeti cānyathāpratītirarthataḥ śrutī paṭhataiva nirākṛtā /
parākrāntaṃ cātra sūtrakṛtaiva"anyārthaśca parāmarśaḥ'; iti /
guṇapūrtihetoḥ iti ātmaśabdavyākhyānaṃ puruṣottamatvasya copapādakam /
seturityanena"amṛtasyaiṣa setuḥ'; iti /
utetyanena"utāmṛtatvasyeśāno yadannenātirohati'; iti /
utetyanena"utāmṛtatvasyeśāno yadannenātirohati'; iti /


*12,324*

udāhṛtavākyaphalaṃ darśayati- ityādīti //

ityādivākyairbhagavadvaśaḥ san bhuṅkte'khilān muktigato 'pi bhogān // MAnuv_4,2.109cd //

NYĀYASUDHĀ:
iti jñāyata iti śeṣaḥ /
bhagavadvaśa ityupalakṣaṇam /
tatsamīpaṃ prāpta ityapi grāhyam /
advaitino bhogaṃ na manyanta ityataḥ so 'pyatra varṇitaḥ /


*12,327*

atrānumānamapyāha- kālo 'pīti //

kālo 'pyasau naikyayutaḥ pareṇa jīvasya kālo yata eṣa yadvat /
ityādikā apyanumāḥ pramāṇaṃ muktau ca jīvasya paratvarodhe // MAnuv_4,2.110 //


NYĀYASUDHĀ:
asau mokṣasambandhyapi, jīvasya pareṇa yadaikyaṃ tadyuto na bhavatītyarthaḥ /
kālo yataḥ kālatvāt /
eṣa yadvatsaṃsārakālavat /
anumā api /
muktāvapi jīvasya parabrahmatvanivāraṇe pramāṇamasti, kiṃ tat anumā iti yojanā /
ye prāgatyantabhinnasya muktāvaikyaṃ vadanti /
teṣāmaikyamiti paratvamiti ca yathāśrutaṃ vyākhyeyam /
ye tu prāgbhedābhedāvupetya muktāvatyantābhedamāhustānpratyaikyādiśabdo 'tyantābhedaparo vyākhyeyaḥ /
tathāca na dṛṣṭāntadoṣaḥ /
jīvaśabdaśca niṣkṛṣṭavyaktiviṣayo varṇanīyaḥ /
anyathā punardṛṣṭāntadoṣāpatteriti /

svakīyamādipadaṃ vyākurvannanumānāntaramāha- kathaṃ ceti //

kathaṃ ca yaḥ pūrvamasau na paścād bhavet sa evetyapi yuktimeti // MAnuv_4,2.111ab //

NYĀYASUDHĀ:
yo jīvaḥ pūrvaṃ saṃsāre 'sau paramātmā na bhavati, asau paścānmuktau sa paramātmaiva bhavedityetatkathaṃ yuktimeti /
anupapannamityarthaḥ /
atrāpi pūrvavanmatabhedena vyākhyānaṃ kartavyam /
ata eva sa evetyavadhāraṇam /
prayogastu prāgeva darśitaḥ /
apiśabdo 'numānasamuccaye /
asya vyaptimupapādayati- yata iti //

yato na dṛṣṭaṃ yadabhūnna pūrvaṃ paścāt tadāseti kutaśca kiñcit // MAnuv_4,2.111cd //

NYĀYASUDHĀ:
yataḥ kāraṇāt yatkiñcidghaṭādikaṃ vastu pūrvaṃ yadghaṭādikaṃ nābhūt /
yena satā vastvantareṇaikībhūtaṃ na bhavatīti yāvat /
tat paścātkutaścitkāraṇāttadāsa tenaikyamāpannamityetanna dṛṣṭam /
naca dṛśyate nāpi drakṣyate /
tasmāditi pūrveṇa sambandhaḥ /
etenādadhibhūtasya kṣīrasya paścāddadhibhāvadarśanādvayabhicāra ityasaṅgatam /


*12,332*

evaṃ bhāskarādimatamapākṛtya ye yādavaprakāśādayaḥ svabhāvata eva paramātmanā bhinnābhinno jīvastasya saṃsāre bheda eva vyakto 'bhedastvavidyāsidanā'vṛto vartate, muktau tu dvāvapi vyaktau bhavataḥ, ityācakṣate teṣāṃ matamadhunā nirākaroti- naceti //

nacaiva muktau tu hareḥ pṛthaktavamaikyaṃ tathā syāditi yuktimeti // MAnuv_4,2.112ab //

NYĀYASUDHĀ:
tathāśabdaḥ samuccaye /
iti ca mataṃ yuktiṃ naivaitīti sambandhaḥ /
kutaḥ /
udāhṛtavacanānāṃ

bhedajñāpakatvenāsmanmatāvirodhitvāt /
anumānasya cādyasyāsmānpratyasiddhavyāptikatvāt dvitīyasya cātadbhūtasya tadbhāvanirāsahetoḥ siddhasādhanatvādityato 'numānāntaramāha- yata iti //


*12,333*

yato na kutrāpi bhidābhidā ca dṛṣṭā citaścetanayā kutaścit // MAnuv_4,2.112cd //

NYĀYASUDHĀ:
yataḥ kāraṇāccitaścetanayā cetanasya cetanena bhidābhidā ca kutrāpi deśe kutaścitpramāṇānna dṛṣṭetyanena jīveśvarau na bhinnābhinnau cetanatvāt devadattayajñadattavat /
īśvaro jīvena bhinnābhinno na bhavati cetanatvādyajñadattavadityādyanumānaṃ sūcitam /


*12,334*

mokṣavādārthamupasaṃharati- itthamiti //


*12,335*

itthaṃ matāni bhramajāni ... // MAnuv_4,2.113a //

NYĀYASUDHĀ:
itthamuktaprakāreṇa jainādimatāni bhramajāni /
upalakṣaṇametat /
kānicidvipralambhajāni ityapi jñeyam /
tasmāddheyānīti śeṣaḥ /
nanu vaktṝṇāṃ kvacidbhramaḥ sambhavatyeva /
ko doṣa ityata āha- yasmāditi //

... yasmānmokṣaṃ samuddeśyamapi bhrameṇa /
vidurna samyag ... // MAnuv_4,2.113a-c //


NYĀYASUDHĀ:
matānāṃ praṇetāra iti śeṣaḥ /
aprākaraṇikaṃ prasaktānuprasaktyāgatamarthaṃ kathañcidanyathā jānanto 'pi nātīva nindyā bhavanti /
ete tu pradhānoddeśyamapi mokṣaṃ samyaṅ na viduḥ /
kintu bhramena vaiparītyena viduḥ /
tasmāttatpraṇītāni matāni bhramajānīti sambandhaḥ /

nacātisūkṣmaprameye ajñānaviparyayāveteṣāṃ, kintu gopālāvipālapramukhaiḥ pāmarairapi suvidita ityāśayenāha- yadapīti //

... yadapīha laukikāḥ sukhaṃ mama syācca sadeti jānate // MAnuv_4,2.113cd //

NYĀYASUDHĀ:
yadyasmādiha prāṇiṣu laukikā vaidikabuddhirahitā api, me sadā sukhaṃ syāditi svoddeśyaṃ jānate hi /
natu vayameva na mūyāsmetyādi /
atastebhyo 'pyete mandā iti /
tadanena prabandhena pādapratipādyaṃ saṅgatikathanaṃ ca samarthitam /

// iti śrīmannyāyasudhāyāṃ anyathāmokṣasvarūpanirākaraṇam //


___________________________________________________________________________


*12,336*


[======= JNys_4,2.II(?): anekalayādhikaraṇa =======]



// atha śrīmannyāyasudhāyāṃ anekalayādhikaraṇam //


idānīmetatpādādhikaraṇeṣu pūrvapakṣasiddhāntayuktīrvivakṣuḥ prasaṅgātsiṃhāvalokanena pūrvapādadvayayuktikathanapūrvakamasminpāde cāha- audāyarmiti //

audāryamuccāvacaśaktirātmasvarapūdārḍhyaṃ ca nijasvabhāvaḥ /
svātantryamāpūrṇaviśeṣayogyatā virodhahāniśca caturthapāde // MAnuv_4,2.114 //


NYĀYASUDHĀ:
caturthapāde tṛtīyādhyāyasya /
pūrvapakṣayuktaya iti śeṣaḥ /

vyavasthitistvaviśeṣaḥ sthitiśca niṣedhasāmānyavidhikriyāṇām /
vibhaktatā cātvarayaiva siddhirvipakṣasamprāptiviruddhahetavaḥ // MAnuv_4,2.115 //


NYĀYASUDHĀ:
vipakṣasamprāptikṛtāṃ nirodhāḥ /
pūrvapakṣasamprāptiṃ kurvantīnāṃ yuktīnāṃ nivārakā hetavaḥ /
vipakṣasamprāptiviruddhahetava iti kvacitpāṭhaḥ /
tatra samprāptiśabdaḥ karaṇasādhanaḥ /


*12,337*

suśakyatā śaśvadatiprasiddhivivekavinyāsavicārasañjñāḥ /
nānāpravṛttiḥ kṛtakṛtyatā ca vipakṣatarkāḥ samatītapāde // MAnuv_4,2.116 //


NYĀYASUDHĀ:
samatītapāde nirantarātītapāde /

mahāphalatvaṃ praviviktatā ca sandhigrahaḥ sādhanamāptakṛtyam /
viśeṣakāryaṃ kṛtisaṃsthitiśca suyuktayo nirṇayagāḥ svapakṣe // MAnuv_4,2.117 //


NYĀYASUDHĀ:
svapakṣe siddhāntaviṣaye /
nirṇayagā nirṇayahetavaḥ suyuktayaḥ /

vyāmiśratā kāryakaratvamarthakḷptiḥ sudārḍhyaṃ paratantratā ca /
samānadharmaḥ kṛtaśeṣatā ca lokopamā pūrvamatānusārāḥ // MAnuv_4,2.118 //


NYĀYASUDHĀ:
pūrvamatānusārā yuktayo asminpāde 'nusriyanta etābhirityanusārāḥ /

viśeṣasāmyaśrutirāḍhyatā ca samānalopo mahimā viśeṣaḥ /
kṛtārthatā śaśvadanupravṛttiḥ siddhāntanirṇītiviśiṣṭahetavaḥ // MAnuv_4,2.119 //


NYĀYASUDHĀ:
siddhāntanirṇīterviśiṣyahetavaḥ /


*12,339*

// oṃ naikasmindarśayato hi oṃ //
atrāgnau sarve devā vilīyante /
bhūteṣu devā vilīyante iti śrutidvayavipratipattyā kimagnāvekasminsarve devā vilīyante, uta pañcasvapi bhūteṣviti saṃśaye 'gnāvekasminneva sarveṣāṃ devānāṃ layaḥ /
agniśruterniravakāśatvāt /
bhūtaśrutestu sāvakāśatvāt /
ekasminnagnau sarveṣāṃ ca laye 'gneśca vāyau vāyorākāśe sati bhūteṣviti bahuvacanopapatteriti prāpte siddhāntitam /
naikasminnagnau sarveṣāṃ devānāṃ layaḥ /
kintu pañcasvapi bhūteṣu /
kutaḥ /
"pṛthivyāmṛbhavo vilīyante, varuṇe 'śvinau, agnāvagnayo, vāyāvindraḥ, soma ādityo bṛhaspatirityākāśa eva sādhyā vilīyante'; (mṛtyavaḥ)"ṛbhavaḥ pṛthivyāṃ, varuṇa āpaḥ, agnayastejasi, maruto mārute, ākāśe vināyakā vilīyante'; iti śrutī yathāyogaṃ pañcasvapi bhūteṣu devānāṃ layaṃ darśayato hīti /

atra vāyāvindra iti vāyuśabdo bhūtavāyorapradhānasya vācako vivakṣita iti pratīyate /
pṛthivyādisaṅkīrtanena bhūta(prakara)kāraṇāt /
sūtrakṛtā ca sarveṣu bhūteṣu devānāṃ laya ityatrārthe gṛhīte 'yaṃ śrutiḥ /
bhūteṣu tacchaterityupakramāt /
tato 'pyapradhāno vāyuriti pratītinivāraṇāya āha- pradhāneti //

naikasmin darśayato hi | BBs_4,2.6 |

pradhānavāyustviha vāyunāmā bhūteṣvitiproktagato 'pi yuktayā // MAnuv_4,2.120ab //

NYĀYASUDHĀ:
tuśabdo 'vadhāraṇe /
iha śrutau bhūteṣviti proktagato 'pīti śaṅkābījānuvādaḥ /
bhūteṣu layaṃ vakṣyāmītyāśayena śrutyā proktaṃ yatpṛthivyādikaṃ tadgato 'pīti /
yadvā bhūteṣu devānāṃ laya ityatrārthe proktaṃ sūtrakṛtā gṛhītaṃ

śrutivākyaṃ tadgato 'pīti /
kutaḥ /
yuktyā uttamānāmindrādīnāmadhame bhūtavāyau layānupapatterityarthaḥ /
pradhānavāyāvapi kathamindrādīnāṃ layopapattirityata āha- yasmāditi //

yasmācchrutau pavate ceti bhūri prokto ... // MAnuv_4,2.120c //
NYĀYASUDHĀ:
yasmātkāraṇāt"sā vā eṣā devatānādiryo 'yaṃ pavate'; iti śrutau caśabdādanyāsvapi śrutiṣu pradhānavāyuḥ bhūritvena sakalajīvottamatvena proktaḥ, tasmāt tasminnindrādīnāṃ pralayopapatteḥ, pradhānavāyustviha vāyunāmeti sambandhaḥ /
yadvā"eṣa vai brahma yo 'yaṃ pavate tametāḥ pañca devatāḥ parimriyante vidyudvṛṣṭiścandramā ādityo 'gniḥ'; iti śrutiratra vivakṣitā /
tatra bhūrispaṣṭaṃ sūryādīnāṃ saṃhartā prokta iti /
evaṃ tarhi bhūtaprakaraṇabādhaḥ syādityata āha- yata iti //

... yato bhūtamānī ca so 'pi // MAnuv_4,2.120d //

NYĀYASUDHĀ:
na kevalamapradhānavāyuḥ kintu sa pradhānavāyurapi bhūtamānitvādbhūtanāmā ceti cārthaḥ /
ataḥ prakaraṇavirodhābhāvātpradhānavāyureveha vāyunāmeti /

uktameva prapañcayati- mahāmānīti //

mahāmānī tvalpamānī ca yasmāt tacchabdenāpyucyate tena so 'pi // MAnuv_4,2.120ef //

NYĀYASUDHĀ:
mahāṃścāsau mānī ceti mahāmānī sarvābhimānīti yāvat /
yathā samastarāṣṣādhipatī rājā tadantargatasya grāma(ka)syādhipatirbhavatyevaṃ sarvābhimānī pradhānavāyuralpasya vāyorbhūtasyābhimānī bhavedeva /
tacchabdena bhūtaśabdena /
na kevalaṃ vāyuśabdenetyaperarthaḥ /

// iti śrīmannyāyasudhāyāṃ anekalayādhikaraṇam //


___________________________________________________________________________


*12,341*


[======= JNys_4,2.III(?): parālayādhikaraṇa =======]


// atha śrīmannyāsudhāyāṃ paralayādhikaraṇam //

// oṃ tāni pare tathā hyāha oṃ //
itisūtram /
asyārthaḥ /
tāni bhūtābhimānipṛbhṛtīni daivāni pare paramātmani līyante tathā hyāha śrutiriti /
atra sarveṣāṃ devānāṃ paramātmani sākṣāllayaḥ pratīyate /
tatparihārāya bhāṣyaṃ"prāṇadvāreṇa'; iti /
tatrāpi prāṇe sarveṣāṃ sākṣāllayaḥ pratīyate /
ato vispaṣṭaṃ vyācaṣṭe- tasminniti //


*12,342*

tāni pare tathā hy āha | BBs_4,2.15 |

tasmin layaṃ yānti bhūtānyaśeṣakramāvirodhena sa eva viṣṇau // MAnuv_4,2.121ab //

NYĀYASUDHĀ:
aśeṣakramavirodhena śrutyādyuktaṃ sarvaṃ kramamanusṛtya /
bhūtāni bhūtādīni daivāni tasmiṃnpradhānavāyau layaṃ yānti /
sa eva viṣṇau layaṃ yāti /
yaśca yāvadindra iti śrutāvindrādīnāṃ pradhānavāyau layo 'bhihitaḥ so 'pi na sākṣādityāha- indrādīnāmiti //

indrādīnāṃ tatra layaḥ kramaṃ tu proktaṃ viśeṣādanusṛtya nānyat // MAnuv_4,2.121cd //

NYĀYASUDHĀ:
tatra pradhānavāyau /
viśeṣāditi tṛtīyārthe pañcamī /
viśeṣavākyena proktamanusṛtya vyākhyātavyaḥ /
na tvanyadvayākhyānaṃ sākṣāttatra laya iti /
viśeṣavākyavirodhāditi bhāvaḥ /


*12,343*

tameva kramaṃ saṅkṣepeṇa tāvadāha- tasmāditi //

tasmādaśeṣā girijāṃ praviśya tayaiva rudraṃ saha tena vāṇīm /
tayā patiṃ prāpya sahaiva tena layaṃ harau yānti samastajīvāḥ // MAnuv_4,2.122 //


NYĀYASUDHĀ:
viśeṣapramāṇasya sarvathānusartavyatvāditi bhāvaḥ /
atra girijāśabdo vāruṇīsauparṇīparo vyākhyeyaḥ /
tathā rudraśabdaḥ śeṣagaruḍaparaḥ /
tathāca vakṣyati /
tayā girijayā sahaiva rudraṃ prāpya, patiṃ vāṇyāḥ /
samastajīvā ityasyaiva vivaraṇamaśeṣā iti /
yadvā rudraṃ praviśantītyadhyāhāreṇa vyākhyeyam /
asyaiva vivaraṇamuttaravākyajātam /


*12,344*

tatra vāyāvindra iti śrutāvuktānāmindrādīnāṃ caturṇāṃ pṛthivyādīnāṃ bhūtānāṃ ca krameṇaiva vāyau praveśa iti yaduktaṃ tattāvatprapañcyate /


*12,345*

iha dvau mārgau śeṣamārgo garuḍamārgaśca /
tatra śeṣamārgamādāvāha- somastviti //

somastu vārīśayuto 'niruddhaṃ viśatyasau kāmamasau ca vāruṇīm /
sā śeṣadevaṃ sa giraṃ ca saiva vāyuṃ viśatyañja itīha nirṇayaḥ // MAnuv_4,2.123 //


NYĀYASUDHĀ:
vārīśayuta ityanenābdevatāyā varuṇasya some laya ityucyate /
ihendrādicatuṣyaye somasya bhūteṣvapāṃ ca vāyupraveśe nirṇayaḥ /
prāggirijāṃ rudramityuktam /
idānīṃ ca giraṃ vāyumiti /
ete catvāraḥ śabdāḥ prasiddhapadārthakā iti pratītiṃ vārayitumāha- umeti //

umāgirīśāvapi bhāratīrāviti sma vāg vedagatā bravīti /
ahīndrapatnīmahipaṃ viriñcapatnīṃ viriñcaṃ ca vimuktikāle // MAnuv_4,2.124 //


NYĀYASUDHĀ:
umāgirīśāviti bhāratīrāvityapi /
īraḥ samīraḥ /
vāgityetatparyāyasamudāyo gṛhyate /
pratītārthatve kiṃ bādhakamityata uktam- vimuktikāla iti /
vimuktipratipādanāvasare /
etenomādīnāṃ caturṇāmiha janmani muktyabhāvāditi bādhakaṃ sūcitaṃ bhavati /
vedavākyānusāriṇo vayamapi tathaiva prayuktavantaḥ sma iti bhāvaḥ /
umādiśabdānāṃ vāruṇyādivṛttau kiṃ nimittamityata āha- ta eveti //

ta eva yat tatpadamāpnuvanti ... // MAnuv_4,2.125a //

NYĀYASUDHĀ:
yadyasmātta umādyā eva tatpadaṃ vāruṇyādipadamuttarakalpe prāpnuvanti tasmāditi pūrveṇa sambandhaḥ /
anenomātvādīnāṃ vāruṇītvādīnāṃ caikadravyasambandho lakṣaṇābījamityuktaṃ bhavati /
prasiddhapadatyāgenāprasiddhapadaprayoge kiṃ

prayojanamityata āha- tatkāla iti //

... tatkāla etān samupāsya jīvāḥ /
brahmatvakāle praviśanti caitānīti sma vāk tādṛśatāmupaiti // MAnuv_4,2.125b-d //


NYĀYASUDHĀ:
tatkāle umātvādikāle /
etānumādīndevān /
brahmatvakāle teṣāmeva vāyvādīnāṃ brahmatvādeḥ kāle /
etān vāruṇyādīn /
co yasmādityarthe /
iti tasmāt /
vāk vedavāṇī /
tādṛśatām umādiśabdavattām /


*12,346*

etaduktaṃ bhavati /
yo yasminnatiparicayavāṃstasyāśramāntaraprāptyādinā nāmāntare prāpte 'pi prayoga iti kiṃ prayojanānveṣaṇeneti /



*12,347*

idānīṃ garuḍamārgamāha- sūyar iti //

sūryo 'gniyukto gurumāpya tena śakraṃ sahainena suparṇapatnīm /
tayā suparṇaṃ saha tena vāṇīṃ brahmāṇametadgata eva yāti // MAnuv_4,2.126 //


NYĀYASUDHĀ:
agniyukta ityanenāgneḥ sūrye laya ityucyate /
anenāgnirindra iti śrutiḥ paramparāpekṣetyuktaṃ bhavati /
etadgato vāṇīgata eva /
etenendrādiṣvindrādityabṛhaspatīnāṃ, bhūteṣu tejaso, vāyau layo vivṛto bhavati /

nanvetat"indra umāyāmumā rudre vilīyate'; iti śrutiviruddham /
umārudraśabdayoḥ svārthaparityāge 'pi vāruṇīśeṣaparatayā vyākhyātatvādityata āha- indreti //

indrapraveśastu yadocyate 'tra tadā hyumetyeva suparṇapatnī /
uktā suparṇaśca girīśanāmnā tato virodhaśca na kaścanātra // MAnuv_4,2.127 //


NYĀYASUDHĀ:
yadātadāśabdāvadhikaraṇamātrasyāpalakṣakau yatra śrutau atra umāyāmindrapraveśa ucyate /
tasyāścomāyā rudre /
suparṇapatnnayeva /
girīśanāmnā girīśaparyāyeṇa /
sauparṇyāmindralayasya balavacchatisiddhatvāditi hiśabdaḥ /
atra padasādṛśyaṃ pravṛttinimittamiti bhāvaḥ /


*12,349*

adhunā"tāni pare'; ityuktānāṃ hiraṇyagarbhe layaprakāramāha- bhṛgvādaya iti //

bhṛgvādayo dakṣamavāpya tena prāpyendrametena suparṇapatnīm /
viśanti ye manavo rājamukhyā manuṃ praviśyātra gatā mahendram // MAnuv_4,2.128 //


NYĀYASUDHĀ:
suparṇapatnnayāḥ suparṇe layaḥ siddha eva /
indraparyantameva vaktavye 'dhikavacanamuktadārḍhyārtham /
evamuttaratrāpi /
ye manavo vaivasvatādyāḥ ye ca rājamukhyāḥ priyavratādyāste svāyambhuvamanuṃ praviśya atra svāyambhuve manau gatā vartamānā mahendram /
viśantītyubhayatra sambadhyate /

bhūteṣu pṛthivyākāśayorlayaprakāro vaktavyastamāha ākāśa iti

ākāśa urvī ca guruṃ praviśya tenaiva yātaḥ puruhūtadevam /
sanādayo yatayaḥ kāmameva viśanti śiṣṭā api havyavāham // MAnuv_4,2.129 //


NYĀYASUDHĀ:
vāyubhūtasya mukhyābhimānī pradhānavāyurityuktam /
amukhyābhimāninastu"śakraṃ marudgaṇāḥ'; iti layo vakṣyate /
sanādaya iti /
sanatkumāravyatiriktāḥ /
tasya kāmāvatāratvāt /
kāmasya tu vāruṇyāmukta eva layaḥ /
śiṣyā uktebhyaḥ /
etena"agnau sarve devā vilīyante'; ityasya viṣayo darśitaḥ /

asyāpavādamāha- varṇāśrameti //

varṇāśramācāraratā manuṣyā dharmaṃ manuṃ so 'pi sameti kāle /
tameva sarve pitaraḥ surānugāḥ sarve kuberaṃ sa ca somameva // MAnuv_4,2.130 //


NYĀYASUDHĀ:
etatprasaṅgānmuktau praveśamātramuktaṃ na tu dehalayaḥ /
teṣāmutkramaṇasya vidyamānatvāt /
varṇāśramācāraratā ityanena manuṣyāṇāṃ muktau varṇāśramavattvamastīti sūcayati /
dharmasya tu svāyambhuve manau laya eva /
kāle mokṣakāle /
sarve pitaraḥ taṃ dharmameva saṃyānti /
sarve surānugā gandharvādyā kuberam /
upasaṃharati- vimuktīti //


*12,350*

vimuktikāle praviśantyabhīkṣṇaṃ bhogāṃśca taddehagatāḥ prabhuñjate // MAnuv_4,2.131ab //

NYĀYASUDHĀ:
evaṃ sarve yathoktaprakāreṇa vimuktikāle praviśantyuttamāniti śeṣaḥ /
na kevalaṃ praviśanti kiṃ tarhītyata āha- abhīkṣṇamiti //
āviṣyagrahavadityarthaḥ /
kimanena praveśenetyata āha- ānandeti //

ānandasuvyaktiramutra teṣāṃ bhavaty ... // MAnuv_4,2.131c //

NYĀYASUDHĀ:
amutra uttameṣu praveśena /


*12,351*

praviṣyānāṃ punarnirgamo 'sti na veti śaṅkāyāmāha- ataśceti //

... ataśceṣyata eva nirgatāḥ /
krīḍanti ... // MAnuv_4,2.131de //


NYĀYASUDHĀ:
ata ebhya uttamebhyo nirgatāśceti sambandhaḥ /
iṣyam icchā /
napuṃsake bhāve ktaḥ /
nirgatānāṃ punaḥ praveśo 'sti na vetyata āha- bhūyaśceti //

... bhūyaśca samāviśanti tāneva ... // MAnuv_4,2.131ef //

NYĀYASUDHĀ:
tān pūrvapraviṣyāneva /

nanvevaṃvidhā muktiḥ kvāpi nopalabdhetyata āha- sāyujyamiti //

... sāyujyamidaṃ vadanti // MAnuv_4,2.131f //

NYĀYASUDHĀ:
vadanti purāṇādīni /
sayujāṃ bhāvo hi sāyujyam /
kimidaṃ sāyujyaṃ sarveṣāmasti /
neti brūmaḥ /
tarhi sāyujyahīnānāṃ kīdṛśī vṛttirityata āha- sāyujyeti //
*12,352*

sāyujyahīnāśca laye tu sarve proktena mārgeṇa viśanti sṛṣṭau /
bahiśca niryānti ... // MAnuv_4,2.132a-c //


NYĀYASUDHĀ:
laye tu laya eva /
viśantyuttamān /
bahistebhyaḥ /
etatsāyujyabhājāmapi samānamiti netyāha- tata iti //

... tato 'nyadāpi sāyujyabhājāṃ bhavati praveśaḥ // MAnuv_4,2.132cd //

NYĀYASUDHĀ:
tataḥ layakālāt /


*12,353*

nanvetatsarvaṃ kutaḥ pramāṇātpratipattavyamityata āha- uktamiti //

uktaṃ samastaṃ paramaśrutau hi proktaṃ ca ... // MAnuv_4,2.133ab //

NYĀYASUDHĀ:
asyāsmiṃllaya ityuktaṃ samastam /
paramaśrutiśca vistarabhayānna paṭhitā /
caśabda uttaravākyena sambaddhayate /
pramāṇāntaramāha- sargeti //

... sargakramato viparyayaḥ /
muktau ... // MAnuv_4,2.133bc //


NYĀYASUDHĀ:
muktau sargakramato viparyaya iti /
yo yasmājjātastasya tasminmuktiriti tāvadaṅgīkaraṇīyamityarthaḥ /

etaccāpavādābhāve satīti jñeyam /
tathāca nyāyavivaraṇe /
kuta etadityata āha- laya iti //

... laye yadvad ... // MAnuv_4,2.133c //

NYĀYASUDHĀ:
sādhāraṇapralaye sargakramādviparyayasya sattvāditi bhāvaḥ /
etadapi kuta ityata āha- atho iti //

... atho layaśca viparyayeṇetyavadad girāṃ patiḥ // MAnuv_4,2.133cd //

NYĀYASUDHĀ:
athośabdo 'rthāntare /
viparyayeṇa sargakramamapekṣya /
avadat upapāditavān /
girāṃ vedavācāṃ prabhuḥ sūtrakāraḥ /
yathā"viparyayeṇa tu kramo 'tra upapadyate ca'; iti /
laye sṛṣṭikramato viparyayaścenmuktau tathā bhāvyamityatra kiṃ niyamākamityata āha- laya iti //

layo yato muktiriyaṃ surāṇāṃ ... // MAnuv_4,2.134a //

NYĀYASUDHĀ:
yataḥ kāraṇātsurāṇāṃ laya eveyaṃ muktirna tu manuṣyāṇāmiva prāgeva dehādutkrāntiḥ /
tasmāduktaṃ yuktam /
sāmānyaviśeṣabhāvānna sādhyaviśiṣyatādoṣaḥ /
sargaścoktānuguṇa eva śrutyādisiddha iti bhāvaḥ /
nanu prāṅ muktānāṃ bhogādikaṃ samarthitam /
idānīṃ tūcyate laya eva muktiriti /
tatkathaṃ pūrvāparavirodho na bhavatītyata āha- bhoga iti //


*12,354*

... bhogo viśeṣeṇa ca ... // MAnuv_4,2.134b //

NYĀYASUDHĀ:
viśeṣeṇa devapadādapyatiśayena /
dehahānilakṣaṇā muktirlayānna viśiṣyata ityuktaṃ na tu sarvāpīti bhāvaḥ /
ata eva prāgiyamityuktam /


*12,356*

bhogaśca muktiriti sūtrakārānuktaṃ kasmādupasaṅkhayeyamityata āha- yamiti //

... yaṃ vadiṣyati // MAnuv_4,2.134b //

NYĀYASUDHĀ:
yaṃ bhogaṃ caturthapāde sūtrakāro vakṣyati muktitvena saḥ /
pramāṇāntaraṃ cāha- uktaśceti //


*12,357*

uktaśca bimbapratibimbabhāvaḥ piṅgaśrutāvuktalayānusārataḥ // MAnuv_4,2.134cd //

NYĀYASUDHĀ:
bimbapratibimbabhāvo devānāmuktalayānusārata iti /
yasminyasyāsmābhirlaya uktaḥ sa bimbaḥ aparaḥ pratibimba ityuktamastītyarthaḥ /
tataḥ kimityata āha- bimba iti //

bimbe layo yanniyataśca muktau cidātmanāṃ tadvaśatā ca sarvadā // MAnuv_4,2.135ab //

NYĀYASUDHĀ:
mokṣānantaramapi sarvadā /
etaduttaratropayogi /
prasaṅgādihoktam /
yadyasmānmuktau pratibimbasya bimbe layo niyataḥ pramāṇaprasiddhaḥ, tāni cānyatra tasmāduktaṃ yuktamiti /


*12,358*

yaduktaṃ sarveṣāṃ bhūtānāṃ prāṇe layastasya viṣṇāviti tadasat /
"prāṇastejasi tejanaḥ parasyāṃ devatāyām'; iti śrutivirodhāt /
bimbe pratibimbasya laya iti cāsat /
nahi prāṇastejābhūtasya pratibimba ityata āha- tejo 'bhidhāmiti //

tejo 'bhidhāṃ tu śriyamāpya viṣṇumagre tataḥ putratayaiva vāyuḥ /
āptaḥ prasūtaḥ punareva viṣṇuṃ praviśya muktaḥ praḷaye 'tra tiṣṭhati // MAnuv_4,2.135c-f //


NYĀYASUDHĀ:
vāyuḥ pralaye tejo 'bhidhāṃ śriyamāpya tatra līno bhūtvā viṣṇumāptaḥ /
sṛṣṭikāle jāte 'gre sarvebhyaḥ pūrvaṃ, tato viṣṇoḥ, putratayā hiraṇyagarbhatvena prasūtaḥ /
punareva pralaye muktau viṣṇuṃ praviśya atra viṣṇau tiṣṭhati /

idamuktaṃ bhavati /
tejaḥśabdasya lakṣmīvācitvānnoktavirodhaḥ /
evaṃ tarhi"vilīno hi prakṛtau saṃsārameti'; iti śrutervāyoḥ saṃsāraprasaṅga iti cenna /
iṣṭatvāt /
hiraṇyagarbhatvena punajarnanāṅgīkārāt /
evamapi brahmavido muktyabhāvaprasaṅga iti cenna /
hiraṇyagarbhatvānantaraṃ muktisvīkārāditi /
idaṃ ca prāṇaśabdasya vāyuvācitvapakṣamādāyoktam /
hiraṇyagarbhavācitvapakṣe tu bhāṣyoktaṃ draṣṭavyam /

muktānāṃ svastottamadevatāḥ praviśyāvasthānamityuktam /
naitāvadeva /
kintu bhagavatpraveśo 'pyasti /
uktaśca bhogo nānandasya janakaḥ kintu vyañjaka eva /
ānandastu svarūpabhūta ityāha- sarve 'pīti //

sarve 'pi te muktagaṇā amandasāndraṃ nijānandamaśeṣato 'pi /
bhuñjanta evāsata īśadehe laye 'tha sarge bahireva yānti // MAnuv_4,2.136 //


NYĀYASUDHĀ:
sarve 'pītyukte devānāṃ prakṛtatvātta eveti pratītiṃ vārayitumaśeṣato 'pītyuktam /
bhuñjantaḥ anubhavantaḥ /


*12,359*

śiṣṭā havyavāhamityasyāpavādāntaramāha- prayātīti //

prayāti dharmaṃ nirṛtistu śakraṃ marudgaṇāḥ pārṣadāstathaiva /
sarve 'niruddhaṃ pṛtanādhipādyās ... // MAnuv_4,2.137a-c //



*12,360*

NYĀYASUDHĀ:
nirṛtistu dharmaṃ prayāti /
marudgaṇāḥ śakraṃ prayānti /
tathāśabdaḥ samuccaye /
pṛtanādhipādyā viṣvaksenādyāḥ sarve bhagavataḥ pārṣadā aniruddhaṃ prayānti /
dehalayārthamiti śeṣaḥ /
aniruddhasya tu kāme laya ukta evetyevārthaḥ /
atra pramāṇamāha- tureti //

... turaśrutirhīttham ... // MAnuv_4,2.137cd //

NYĀYASUDHĀ:
ata evaitattatraiva noktaṃ paramaśrutāvanuktatvāt /


*12,361*

pādārthamupasaṃharati- iyamiti //

... iyaṃ vimuktiḥ // MAnuv_4,2.137d //

NYĀYASUDHĀ:
devādīnāṃ dehalayarūpā vimuktirukteti /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau caturthe 'dhyāye 'trotkramaṇacaraṇaḥ paryavasitaḥ //


*************************************************************************************************


Adhyaya 4, Pada 3



*12,362*


mārgo gamyaṃ cāsminpāda ucyata iti bhāṣyam /
tatprāk prasaṅgādvivṛtamapīhāvaraprāptau viśeṣato vivṛṇoti- utkrānteti //

utkrāntamārgaśca vimuktagamyaṃ pādoditam ... // MAnuv_4,3.1ab //

NYĀYASUDHĀ:
ye śarīrādutkrāntā mānuṣāsteṣāṃ mārgo bhagavallokagamanārthaḥ /
gamyamapi teṣāmeveti pratītinirāsāyoktam- vimukteti //
ye karmaṇo dehācca vimuktāsteṣāṃ sarveṣāmapi gamyam /
idamubhayametatpādoditam /

atrādhikaraṇeṣu pūrvapakṣayuktiḥ siddhāntayuktīścāha- sukrameti //

... sukramavikramau ca // MAnuv_4,3.1b //


*12,363*

NYĀYASUDHĀ:
sāntānikaṃ prāptirabhīṣyatā ca saukayarmityanyamatasya tarkāḥ // MAnuv_4,3.1cd //
viśeṣasamprāptirurutvamāptiḥ kramānurāgaḥ kathitānuvṛttiḥ /
siddhāntanirṇītikarāḥ ... // MAnuv_4,3.2a-c //


NYĀYASUDHĀ:
anyamatasyeti jātāvekavacanam /
siddhāntanirṇītikarāstarkā iti śeṣaḥ //


oṃ apratīkālambanānnayatīti bādarāyaṇa ubhayathā ca doṣāttatkratuśca oṃ //

vimuktagamyaṃ pratipādayitumidaṃ sūtram /
tadbhāṣye na vispaṣṭamityataḥ spaṣṭīkariṣyanpratīkaśabdārthaṃ tāvadāha- pratīkamiti //


*12,364*

apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca | BBs_4,3.15 |

... pratīkaṃ dehādikaṃ ... // MAnuv_4,3.2cd //

NYĀYASUDHĀ:
ādipadena manaḥprabhṛtīnāṃ bhagavatpratimānāṃ grahaṇam /
yadyapi sūtre 'pratīkālambanānāṃ gamyamuktaṃ pratīkālambanānāṃ tu pariśeṣasiddham /
tathāpyaspaṣṭaspaṣṭīkaraṇārthaṃ pravṛttatvādabhāvasya bhāvapūrvakatvācca pariśeṣasiddhamevārthamādāvāha- tadgatamiti //

... tadgatameva ye narāḥ // MAnuv_4,3.2d //
upāsate te purataḥ samāpnuyurbrahmāṇamasmānmatimāpya viṣṇum /
prāpsyanty ... // MAnuv_4,3.3a-c //


NYĀYASUDHĀ:
pratīkagatameva viṣṇum /
te pratīkālambanāḥ /
purataḥ prāk pralayakālāt /
asmāt brahmaṇaḥ /
matiṃ bhagavajjñānaviśeṣam /
prāpsyanti pralaye /
idānīṃ sūtritāmapratīkālambanānāṃ gatiṃ prapañcayati- ata iti //

... ato 'nye 'pi tamāpya tasmāddhariṃ gatā muktibhājaḥ parānte // MAnuv_4,3.3cd //

NYĀYASUDHĀ:
pratīkālambanebhyo 'nye vyoptopāsakā apratīkālambanāḥ /
prathamatastaṃ viṣṇumāpyāpi parāntakāle /
tasmādviṣṇostaṃ brahmāṇamāpya hariṃ gatā bhavantīti /

// iti śrīmatpūṇarpramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā kṛtāyāṃ ṭīkāyāṃ viṣamapādavākyārthavivṛtau caturthādhyāye '(rciḥprabhṛti)smingamanacaraṇaḥ paryavasitaḥ //

// iti śrīmannyāyasudhāyāṃ caturthādhyāyasya tṛtīyaḥ pādaḥ //



*************************************************************************************************

Adhyaya 4, Pada 4


*12,366*

// atha śrīmannyāyasudhāyāṃ caturthādhyāyasya caturthaḥ pādaḥ //


pādapratipādyaṃ tatsaṅgatiśca prasiddhaivetyataḥ pūrvottarapakṣayuktirevāha- atikrameti //


atikramoktiḥ kṛtirarthalābhaḥ parā gatiḥ pāragatistadokaḥ /
samastakāryaṃ vaśitā ca viśvasambhāvanā yuktayastvanyapakṣe // MAnuv_4,4.1 //
sāmānyarūpaṃ pratibhānamuktirāścaryatākṛtrimatāstadoṣaḥ /
viśeṣakḷptiḥ kṛtaniḥśramaśca māhātmyamityeva sunirṇayārthāḥ // MAnuv_4,4.2 //



NYĀYASUDHĀ:
anyapakṣe pūrvapakṣeṣu /
sunirṇayaḥ siddhāntanirṇayaḥ arthaḥ prayojanaṃ yāsāṃ tāḥ sunirṇayārthā yuktayaḥ /

*12,367*

// oṃ ata eva cānanyādhipatiḥ oṃ //

idaṃ (etat) sūtraṃ kaścidvayākhyāti /
ata eva cāvandhyasaṅkalpatvā(devāna)danyānadhipatirvidvānbhavati /
nāsyānyo 'dhipatirbhavatītyartha iti /
tadidamasaditi bhāvenāha- ananyeti //

ata eva cānanyādhipatiḥ | BBs_4,4.9 |

ananyabhṛtyatvamihoditabhyastvanyasya bhṛtyatvanivāraṇāya // MAnuv_4,4.3ab //

NYĀYASUDHĀ:
iha sūtre muktasyānanyādhipatiriti yadananyabhṛtyatvamuktaṃ tattūditebhyā ye yasya muktasyādhipatitvenoditāḥ śāstre tebhyaḥ anyasya bhṛtyo na bhavati mukta iti pratipādanāya /
natu sarvathā adhipatinivāraṇāya /
kutaḥ /
ananyapadaprayogāt /
anyathāpatirityakṣyat /


*12,368*

itaścaivamevetyāha- patimiti //

patiṃ yadeṣāmapi viṣṇumāha hyutāmṛtatvasya patitvavāgdhareḥ // MAnuv_4,4.3cd //

NYĀYASUDHĀ:
yat yasmāddhareramṛtatvasyota yatpatitvaṃ tasya vāk"utāmṛtatvasyeśānaḥ'; iti śrutiriti yāvat /
viṣṇumeṣāṃ muktānāṃ patimāha /
tato 'pyukta eva sūtrārtho nāpara iti /


*12,369*

anumānenāpyetamarthaṃ samarthayate- ete 'pīti //

ete 'picānyādhipatitvayuktā viṣṇvanyacittvena yathā pumāṃsaḥ /
prasiddhibhājastviti cānumaiva hyabhīṣyasiddhayai bhavatīha niścayāt // MAnuv_4,4.4 //


NYĀYASUDHĀ:
api ceti pramāṇasamuccaye /
ete muktāḥ /
anyo 'dhipatiryeṣāṃ te 'nyādhipatayaḥ /
teṣāṃ bhāvo 'nyādhipatitvaṃ tena yuktāḥ /
viṣṇvanyatvena cittvena jīvatvena ca /
tuśabdo viśeṣārthaḥ /
parakīyavyākhyānānusāreṇānyādhipatitvayuktā iti pratijñātam /
svamate tvadhipatiyuktā ityeva pratijñeti /
yadi kaścidudāhṛtaśrutyarthe vipratipadyeta tasyānumānenaivāla(mityukta)mityanumaiva ceha mukteṣvabhīṣyasyādhipatisāhityasya siddhayai bhavatīti /
katham /
vyāptipakṣadharma(tva)tayoḥ pramitatvāditi hiśabdaḥ /
muktā adhipatirahitā muktatvādavandhyasaṅkalpatvādīśvaravadityanumānapratirodha iti cenna /
mūlaprakṛtāvanaikāntyāt /
vipakṣe bādhakābhāvācca /
tadidamuktaṃ niścayāditi /


*12,370*

na kevalaṃ muktānāṃ bhagavānadhipatiḥ kiṃ tvanye 'pi yathāsambhavaṃ bhavantītyāśayavānāha- mukteti //

muktasvakīyāvarayantṛtāsti muktāvapi brahmapurassarāṇām // MAnuv_4,4.5ab //


*12,370f.*

NYĀYASUDHĀ:
brahmapuraḥsarāṇāmapi muktau muktāśca te svakīyāḥ svaiḥ saha muktiṃ gatāśca ca te 'varāśca muktasvakīyāvarāstānniyantṛtāsti /
amuktānprati yantṛtā sarvathā nāsti /
yathā'ha sūtrakāraḥ"vikāravatir ca'; iti /
mukteṣvapi kalpāntare muktānsvakalpe mukteṣvapyuttamānsamāṃśca prati nāstītyato muktetyādyuktam /
anena parodāhṛtaśrutīnāṃ gatiścoktā bhavati /


*12,371*

kuta etadityata āha- aneneti //

anena devena tathāmunā ca hīṣye parārvāktanalokināmiti // MAnuv_4,4.5cd //
phalaṃ śrutirjñānata āha ... // MAnuv_4,4.6a //


NYĀYASUDHĀ:
anena cakṣurantasthena devena prasannena tathāmunā'dityāntargatena ca parārvāktanalokavartināṃ muktānāmīṣye īśitā bhavatīti śrutirjñānato muktaniyantṛtvaṃ phalamāha- hīti //
atrāmunā paralokināṃ, anena arvāktanalokināmiti jñeyam /
anena"atha ya evaṃ vidvān'; ityādyāṃ"so 'munaiva ye cāmuṣmātparāñco lokāstāṃścāpnoti devakāmāṃśca, athānenaiva ye caitasmādarvāñco lokāstāṃścāpnoti manuṣyakāmāṃśca'; iti śrutimupādatte /

nanvasyāṃ śrutāvuktamidaṃ jñānaphalaṃ muktigatamityetatkuta ityata āha- muktāviti //

... muktāvetacca sarvāśubhanāśaliṅgāt // MAnuv_4,4.6ab //

NYĀYASUDHĀ:
etacca sarvalokāptilakṣaṇaṃ phalaṃ muktāveva /
"udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda'; iti sarvapāpakṣayaliṅgāt /
nahi mukteritatraitatsambhavati /
prārabdhapāpasya āmokṣaṃ vidyamānatvāt /


*12,373*

yadidaṃ sarvalokādhipatyaṃ muktau phalamuktaṃ tatsarveṣāmapi muktānāmiti pratītinirāsāyāha- loketi //

lokādhipatyaṃ ca vidhātureva sarvātmanā ... // MAnuv_4,4.6cd //

NYĀYASUDHĀ:
sarvātmanā lokādhipatyaṃ ca muktasya vidhātureva /
anyeṣāṃ yathāyogyamiti bhāvaḥ /
svakīyetyuktamanusandheyam /
atra pramāṇamāha- ityāheti //


*12,374*

... ityāha turaśrutiśca // MAnuv_4,4.6d //

NYĀYASUDHĀ:
sā cānyatra draṣṭavyā /
caśabdo vakṣyamāṇayuktisamuccayārthaḥ /
śrutyantaramapyevameva vyākhyeyamityāha- sarva iti //

sarve baliṃ devagaṇā vahantītyetacca nānyasya hi yuktimeti // MAnuv_4,4.6ef //

NYĀYASUDHĀ:
"sa veda brahma, sarve 'smai devā balimāvahanti'; iti śrutyuktaṃ muktasya sarvadevapūjyatvaṃ cānavadhikaṃ vidhātureva na sarveṣāmuktaśruterevetyarthaḥ /
ito 'pyevamityāha- neti //
pūjakā api hi devā muktā eva /
amuktānāṃ muktasambandhasya nivāritatvāt /
tathāca sarve devā muktāḥ sarvairmuktairdevaiḥ pūjyanta ityuktaṃ syāt /
etacca vyāhatam /
tata eva na (syaivotta)syottamatvasyādhamatvasya kvāpyadarśanāt /
ata ukta eva śrutyarthaḥ /


*12,375*

syādetat /
tāṃścāpnotītyukta āptā sarvāśubhanāśaliṅgādbhavatu muktaḥ /
tasya cātra lokāptirevocyate /
natu (mukta)svakīyāvarayantṛtetyata āha- loka iti //

lokā itīhāpi tu lokināṃ vaco ... // MAnuv_4,4.7a //

NYĀYASUDHĀ:
iha śrutau lokā iti padaṃ tāvallokināṃ vacaḥpratipādakam /
na kevalamāptā muktaḥ /
lokapadamapi lokiviṣayamityapiśabdaḥ /
tuśabdo vṛttiviśeṣadyotakaḥ /
yathā mañcaśabdo mañcastheṣu puruṣeṣu vidyate tathā lokaśabdo 'pi lokastheṣu puruṣeṣviti /
atra lakṣaṇābījasambandhastu sphuṭa eva /
lākṣiṇikaprayogaprayojanaṃ vācyamityata āha- loka iti //

... lokā iti hyeva ravaḥ prajāsu /
prayujyate sarvajanaiḥ sadaiva ... // MAnuv_4,4.7bc //


NYĀYASUDHĀ:
hiśabdaḥ prasiddhau /
prayojanānusandhānena vinetyevaśabdaḥ /
ravaḥ śabdaḥ /
prajāsu prajāviṣaye /
rūḍhalakṣaṇaiṣā tatra kiṃ prayojanānveṣaṇeneti bhāvaḥ /

athavā kiṃ lakṣaṇayā /
yato vācaka eva lokaśabdo janānāmiti bhāvenāha- lokā iti sarvajanairiti śabdaśaktijñaiḥ /

prakārāntareṇa lokaśabdasya puruṣavācitvamāha- taditi //

... tanmānino lokapadena coktāḥ // MAnuv_4,4.7d //

NYĀYASUDHĀ:
lokābhimāninaḥ /
abhimānyadhikaraṇanyāyeneti bhāvaḥ /


*12,376*

astu lokaśabdasya janeṣu vṛttistathāpyasyāṃ śrutau tadvivakṣā kuto jñāyate /
na tāvatāpīṣyasiddhiḥ /
muktaviṣayatāyāṃ pramāṇābhāvāt /
āptireva cehocyate natu tanniyamanamityata āha- tadgā iti //


*12,377*

tadgāstu muktā iha lokaśabdā anyonyanāthā iti paiṅgināṃ śrutiḥ // MAnuv_4,4.7ef //

NYĀYASUDHĀ:
tuśabdo 'vadhāraṇe /
iha ye cāmuṣmādityasyāṃ śrautau tadgāḥ parāvaralokagatāḥ muktā eva loka iti śabdo eṣāṃ te lokaśabdāḥ /

te cānyonyanāthāḥ uttamā adhamānāṃ svīyānāṃ niyāmakā ityevametacchativyākhyānarūpā paiṅgiśrutirasti /
yadyapi muktasya vikārāvartivyāpāraniṣedhādevaitatsiddham /
tathāpi dārḍhyāya śrutyudāharaṇam /
etena lakṣaṇāpakṣe mukhye bādhakaṃ coktaṃ bhavati /
abhimānipakṣe tu bhūtapūrvagatyā mukteṣu lokaśabdo vyākhyeyaḥ /


*12,378*

prakārāntareṇāsyāṃ śrutau muktasya muktaniyāmakatvaṃ pratipādayannāha- aloketi //

alokaśabdena vimuktibhājo vācyāḥ ... // MAnuv_4,4.8ab //

NYĀYASUDHĀ:
lokadoṣātītatvādvidehatvādveti bhāvaḥ /
tataḥ kiṃ prakṛta ityata āha- padamiti //

... padaṃ tādṛgapīha yuktam // MAnuv_4,4.8b //

NYĀYASUDHĀ:
iha parāñco lokā arvāñco lokā ityatra tādṛgaloka ityapi padaṃ chettuṃ yuktam /
lokālokaśabdayoḥ saṃhitāyā(yāṃ)ḥ samānarūpatvāditi bhāvaḥ /

yogavṛttyāpi lokaśabdasya mukteṣu vṛttiḥ sambhavatītyāha- loketi //

lokābhidhāścāpi yato hi muktāḥ prakāśarūpāḥ satataṃ ca sarve // MAnuv_4,4.8cd //

NYĀYASUDHĀ:
yataḥ sarve 'pi muktāḥ satatamapi prakāśarūpāḥ prasiddhāstato 'pi lokābhidhāḥ /
lokateḥ pacādyaci kṛte rūpametat /
darśanaṃ prakāśa iti ca nārthāntaram /


*12,379*

yaduktaṃ prāglokābhimānino ye muktāsta iha lokaśabdārthā iti tadasat /
te hi uttamāḥ /
naca tanniyamanaṃ muktānāṃ sambhavatītyato moktaṃ vismārṣīrityāha- brahmaiveti //

brahmaiva lokādhipatirvimukto bhavediti prāha turaśrutiśca // MAnuv_4,4.8ef //

NYĀYASUDHĀ:
tathāca nānupapattiriti //


*12,380*

evaṃ svamatena śrutiṃ vyākhyāya yatpareṣāṃ vyākhyānamādityamaṇḍale parameśvaramupāsīnasya viduṣaḥ paralākādhipatyaṃ bhavati cakṣuṣyupāsīnasyārvāktanalokādhipatyaṃ bhavatīti tannirākaroti- naceti //

naceha vijñānaphalaṃ samuktaṃ lokādhipatyaṃ ... // MAnuv_4,4.9ab //

NYĀYASUDHĀ:
iha śrutau /
lokādhipatyaṃ vijñānaphalaṃ samuktamiti vyākhyānaṃ na yuktam /
kuta ityata āha- ravīti //
... ravibimbato harau /
uktaṃ pṛthak tacca puraiva yasmād ... // MAnuv_4,4.9bc //


NYĀYASUDHĀ:
caśabdena cakṣurgate ceti samuccinoti /
yasmāt kāraṇāt tat lokādhipatyaṃ puraiva pūrvavākya eva ravibimbage harau cakṣurantargate ca pṛthak vibhāgenoktam /
ādityagataṃ prakṛtya"sa eṣa ye cāmuṣmātparāñco lokāsteṣāṃ ceṣye manuṣyakāmānāṃ ca'; iti /
tasmānneti /

etaduktaṃ bhavati /
na samastalokādhipatyaṃ viduṣo yujyate /
tasya bhagavaddharmatvenātraivoktatvāditi /


*12,381*

bhagavaddharmo 'pi viduṣo bhavatītyaṅgīkāre ko doṣa iti cet /
tatkiṃ bhagavān svīyasarvalokādhipatyaṃ parityajya viduṣe dadātīti /
uta vidvāṃsamavāntareśvaraṃ karotīti /
atha vidvāṃstādātmyaṃ prāpnotīti /

nādyaḥ /
bhagavadaiśvaryasya samastaśrutyādau nityatvāvagamāt /
kiṃ caikasmai viduṣe dattasvādhipatyo magavānanyasmai (viduṣe) kiṃ dadyāt /
sarvapāpakṣayaliṅgavirodhācca /
ata eva na dvitīyaḥ /
hiraṇyagarbhe tadyujyata iti cenna /
pāpma(pa)śabdena prakṛtderbandhasya vivakṣitatvāt /
ata evoktaṃ sarvāśubheti /
"tasyoditi nāma'; iti hi parameśvarasyocchabdaṃ nāmatvenoktvā tasya nirvacanaṃ kriyate"sa eṣa sarvebhyaḥ pāpmabhya udite'; iti /
tatroditatvamevocchabdātharḥ /
kasmādityapekṣāyāṃ yogyaṃ kimapi grāhyam /
naca tatpāpameveti niyāmakamasti /
ataḥ sarvamapyaśubhaṃ tatra vivakṣitam /
tadeva ca viduṣaḥ phalamucyate /
tṛtīyaṃ nirākaroti- bheda iti //

... bhedo 'munetyādi ca samyaguktaḥ // MAnuv_4,4.9d //

NYĀYASUDHĀ:
viduṣaḥ /
parameśvarāditi śeṣaḥ /
ādipadenānenetyasya grahaṇam /
kriyāviśeṣaṇaṃ caitat /
bhedaśceti sambandhaḥ /
samyagiti /
spaṣṭam /
nahi tadātmā tatprasādāttaddharmā bhavati /


*12,383*

bhavedetadyadyamunānenetyetadamunā devena prasannena nimitteneti vyākhyāyeva /
nacaivam /
kiṃ nāma /
amunā rūpeṇāmuṣya tādātmyaṃ prāpyeti /
nacaivaṃ sati bhedoktirastītyata āha- tvapratyayamiti //

tvapratyayaṃ cāpyatihāya naiva rūpeṇa teneti bhavedihārthaḥ // MAnuv_4,4.10ab //

NYĀYASUDHĀ:
caśabdastatsamānārthapratyayāntarasamuccayārthaḥ / apiśabdo rūpeṇeti padasya /
tena ityamunā anenetyubhayorgrahaṇam /
atihāya pravṛttāyāmiha śrutau /
bhave(devaṃ pa)dayaṃ parasyasyābhilāṣaḥ śrutistu na tathā vakti /
yadi khalvadastvenādastayedaṃtvenedaṃtayeti bhāvavācī pratyayaḥ syāt /
yadi vā(cā)munā rūpeṇātmanā, anena rūpeṇātmaneti padaṃ syāt /
tadā pratīmo 'yamarthaḥ śrutyabhipreta iti /
nacaitadastīti /


*12,384*

nanu bhāvapradhānā nirdeśā bahulamupalabhyate /
tato vināpi pratyayena so 'rtho bhaviṣyati /
sopaskarāṇi ca vākyāni bhavanti /
tato rūpeṇetyādipadādhyāhāro vā kariṣyate /
ko doṣa iti cenna /
niścite hi vākyārthe tadupapadyate /
naca tanniścāyakamatrāstītyāśayavāndoṣāntaramāha- bhavatīti //

bhavatyasāvityaṇuśabdamatra vihāya vākyāni bahūni doṣaḥ // MAnuv_4,4.10cd //

NYĀYASUDHĀ:
yadyasyāṃ śrutau tādātmyaprāptyā(ptau) tadīyaṃ sarvalokādhipatyamasya bhavatītyartho vivakṣitaḥ syāt /
tarhyatraitadarthapratipādane 'yaṃ vidvānasau paramātmā bhavatītyetāvadeva vaktavyam /
natu so 'munaivetyādikam /
tādātmyaprāptau taddharmar(mya)sya svataḥ siddhatvāt /
ayamasau bhavatītyalpaṃ śabdaṃ vihāya bahūni vākyāni prayuñjānāyāḥ śruterakuśalatvadoṣaḥ syāt /
nahi kaścidalpīyasā prayatnena siddhatyarthe mahāntaṃ prayatnamātiṣṭhamā(naḥ sadbhi)no mahadbhirādriyate /
kiṃ cātra parameśvaraḥ saguṇo vā vivakṣito nirguṇo vā /
ādye na viduṣastattādātmyamasti /
pareṇā(pya)nabhyupagatatvāt(māt) /
na dvitīyaḥ /
nirguṇasyā'dityādiparicchedānupapatteḥ /
aiśvaryāsambhavācca /

naca tadbhūyaṃgatasya sarvalokādhipatyaṃ bhavatīti /


*12,386*

apavyākhyānanirākaraṇamupasaṃharanpādārthaṃ saṅkṣepeṇāha- ata iti //

ato jagadvayāpṛtimanta eva brahmādayaḥ pūrṇaguṇāḥ krameṇa /
amandamānandamajasrameva bhuñjanta ātmīyamajāt samāsate // MAnuv_4,4.11 //


NYĀYASUDHĀ:
jagacchabdena svī(syakī)yāvaramuktā gṛhyante /
jagadvayāpāravarjamityetanmuktetarajagadviṣayam /
ato na tadvirodha ityetadapyanena sūcayati /
anyathā svāvaramuktanimakā evetyavakṣyat /
tathācānanyādhipatipadamuktārthameveti bhāvaḥ /
ātmīyaṃ natu parameśvaram /
ajāt parameśvarāttamavihāyetyarthaḥ /
tatprasādāditi vā /

// iti śrīmannyāyasudhāyāṃ ananyādhipatitvādhikaraṇam //



*12,388*

evaṃparisamāpitagrantho bhagavānācāryaḥ svapratipāditaprakāraṃ svasyātiviśadānādisāvarjñapradaṃ nirupādhikaparamapremāspadaguṇagaṇaṃ puruṣottamaṃ paunaḥpunyena praṇamati- nama iti //

namo namo 'śeṣaviśeṣapūrṇaguṇaikadhāmne puruṣottamāya /
bhaktānukampādatiśuddhasaṃviddātre 'nupādhipriyasadguṇātmane // MAnuv_4,4.12 //


NYĀYASUDHĀ:
aśeṣaviśeṣaiḥ pūrṇā ye guṇāsteṣāṃ pradhānāśrayāya, bhakte mayyanukampādanukrośāt /
ata eva tācchīlikasya tṛnaḥ prayogaḥ /
sadguṇānuvādenānupādhipriyatvaṃ tādātmyaṃ ca vidhīyata iti na punaruktiḥ /


*12,390*

yathā bhagavatsvarūpavijñānaṃ samastapuruṣārthasādhanaṃ tathā svasvarūpavijñānamapītyataḥ tadāviṣkurvannāha- yasyeti //

yasya trīṇyuditāni vedavacane rūpāṇi divyānalaṃ baṭ tad darśatamitthameva nihitaṃ devasya bhargo mahat /
vāyo rāmavaconayaṃ prathamakaṃ pṛkṣo dvitīyaṃ vapurmadhvo yattu tṛtīyametadanumā granthaḥ kṛtaḥ keśave // MAnuv_4,4.13 //


NYĀYASUDHĀ:
yasya vāyordevasya vedavacane baḷitthetyādāvalaṃ divyānyadbhutāni trīṇi rūpāṇyuditāni /
amunā vāyunāyaṃ keśave viṣaye granthaḥ kṛta ityanvayaḥ /


*12,391*

kīdṛśaṃ tasya mūlarūpaṃ kathaṃbhūtāni ca tāni trīṇi rūpāṇītyata uktam- baḍityādi //

yasya tanmūlarūpaṃ baṭ balātmakaṃ darśataṃ jñānarūpaṃ ca /
dṛśerauṇaśadiko 'tacpratyayaḥ /

anena vāyuśabdo niruktaḥ /
vaśabdo balavācī /
ayatiḥ gatyarthaḥ /
gatyarthāścāvagatyarthāḥ /
tata uṇ /
vaścāsau āyuśceti vāyuriti /

kiñca bhargo bharaṇagamanayoḥ kartṛ /
hubhṛñ bharaṇe, gamḷ gatau, ābhyāmasunpratyayo ḍicca /
idamapi vāyuśabdavyākhyānam /
vā gatigandhanayorityataḥ kṛvāpājimisvadisādhyaśūbhya uṇityuṇ /
anekārthatvāddhātūnāṃ vātirbharaṇe 'pi vartate /
api ca mahat śreṣṭham /
vayaḥ śreṣṭhatva ityasmāduṇ /

na kevalaṃ mūlarūpamevaṃ kintu yasyāvatāreṣu nihitaṃ rūpamitthameva /

yasya prathamakaṃ prathamaṃ rūpaṃ rāmaviṣayāṇi vacāṃsi mūlarāmāyaṇādīni rāmavacāṃsi teṣāṃ nayaṃ nīyante śiṣyeṣu pravartyante 'neneti /
erajityac /

yasya dvitīyaṃ vapuḥ pṛkṣaḥ /
pṛcchabdaḥ pṛtanāvācī prasiddhaḥ /
tasminkarmaṇyupapade kṣai kṣaya ityetasmāt āto 'nupasarge ka iti kaḥ /
upapadatakāralopaśchāndasaḥ /
puṃliṅgaṃ(ṅgaḥ) ca śrutyanusāreṇa /
asunvā pratyayaḥ /
kidita napuṃsakamevedam /
ripupṛtanākṣayakārītyarthaḥ /


*12,392*

yasya tṛtīyaṃ vapuḥ etanmadhvaḥ /
madhuśabdaḥ sukhavācī /
"madhuta dyaurastu naḥ pitā'; iti prayogāt /
vaśabdaḥ śāstrāparaparyāyatīrthavācī /
vāteravagatyarthātkaraṇe ghañarthe kavidhānamiti kaḥ /
sukhasādhanaṃ tīrthamasyeti /
svarityatrevokāralopaḥ /


*12,399*

bhagavatsvarūpapratipādanenaiva granthopasaṃhāraḥ samucita ityāśayavānnityāparokṣaṃ bhagavantaṃ sambodhya stauti- niḥśeṣamiti //

niḥśeṣadoṣarahitakalyāṇākhilasadguṇa /
bhūtisvayambhuśarvādivandyaṃ tvāṃ naumi me priyam // MAnuv_4,4.14 //


|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne caturtho 'dhyāyaḥ ||

NYĀYASUDHĀ:
bhūtiḥ mahālakṣmīḥ /


*12,400*

vacanaprasūnamālā jayatīrthākhyena bhikṣuṇā racitā /
dhriyatāṃ hṛdaye sadaye kamalāmahilena pūruṣeṇa // 1 //


*12,401*

na vaiduṣyabhrāntyā naca vacanacāturyakudhiyā na mātsaryāveśānnaca capalatādoṣavaśataḥ /
paraṃ śraddhājāḍyādakṛṣi kṛtimācāryavacasi skhalannapyetasmājjagati nahi nindyo 'smi viduṣām // 2 //


anuvyākhyāmṛtāmbhodheḥ samutpannātinirmalā /
iyaṃ nyāyasudhā bhaumairvibudhaiḥ sevyatāṃ sadā // 3 //



*12,403*

iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā /
kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau caturthe 'dhyāye 'smiṃścaramacaraṇaḥ paryavasitaḥ // 4 //


// iti śrīmannyāyasudhāyāṃ caturtho 'dhyāyaḥ sampūrṇaḥ //